B030203Saṃyuttanikāya(ṭīkā)(相應部復注)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Saṃyuttanikāye
Sagāthāvaggaṭīkā
Ganthārambhakathāvaṇṇanā
- Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ uggahaṇadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthanti. Atha vā maṅgalabhāvato, sabbakiriyāsu pubbakiccabhāvato, paṇḍitehi samācaritabhāvato, āyatiṃ paresaṃ diṭṭhānugatiāpajjanato ca saṃvaṇṇanāyaṃ ratanattayapaṇāmakiriyāti. Atha vā ratanattayapaṇāmakaraṇaṃ pūjanīyapūjāpuññavisesanibbattanatthaṃ, taṃ attano yathāladdhasampattinimittakassa kammassa balānuppadānatthaṃ, antarā ca tassa asaṃkocāpanatthaṃ, tadubhayaṃ anantarāyena aṭṭhakathāya parisamāpanatthanti idameva ca payojanaṃ ācariyena idhādhippetaṃ. Tathā hi vakkhati 『『iti me pasannamatino…pe… tassānubhāvenā』』ti. Vatthuttayapūjā hi niratisayapuññakkhettasaṃbuddhiyā aparimeyyapabhāvo puññātisayoti bahuvidhantarāyepi lokasannivāse antarāyanibandhanasakalasaṃkilesaviddhaṃsanāya pahoti, bhayādiupaddavañca nivāreti. Yathāha 『『pūjārahe pūjayato』』tiādi (dha. pa. 195; apa. thera 1.10.1), tathā 『『ye, bhikkhave, buddhe pasannā, agge te pasannā, agge kho pana pasannānaṃ aggo vipāko hotī』』tiādi (itivu. 90).
『『Buddhoti kittayantassa, kāye bhavati yā pīti;
Varameva hi sā pīti, kasiṇenapi jambudīpassa;
Dhammoti…pe…, saṅghoti…pe…, jambudīpassā』』ti. (dī. ni. aṭṭha. 1.6);
Tathā 『『yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosa…pe… na mohapariyuṭṭhitaṃ cittaṃ hotī』』tiādi (a. ni. 6.10; 11.11). 『『Araññe rukkhamūle vā…pe… bhayaṃ vā chambhitattaṃ vā lomahaṃso na hessatī』』ti (saṃ. ni.
我來幫您直譯這段巴利文: 禮敬世尊、阿羅漢、正等正覺者 相應部 有偈篇註釋 著作開端解說 1. 在解說開端禮敬三寶,是爲了表明所解說之法的根源清凈性,這是爲了使智者對法的解說生起尊重,這又是爲了他們能正確地獲得、憶持等,通過正確的修習而成就一切利益安樂。或者說,由於是吉祥事,由於是一切行為的前行,由於是智者所行持,由於將來他人會效仿,所以在解說中要禮敬三寶。或者說,禮敬三寶是爲了產生禮敬應受禮敬者的殊勝功德,這是爲了增強自己已獲得成就的業力,並且爲了中途不使其退縮,這兩者都是爲了無障礙地完成註釋書。這正是論師在此所意圖的目的。因此他將說"如是我心懷凈信......以其威力......"。對三寶的供養,由於是對無上福田正等覺的供養,其福德力量不可估量,即使在具有諸多障礙的世間,也能夠摧毀一切障礙根源的煩惱,並能防護恐怖等災難。如說:"供養應供養者"等,又如"諸比丘,若於佛陀生信者,是于最上者生信,于最上者生信者,得最上果報"等。 "稱頌佛陀時,身中生起喜悅; 此喜悅勝過,統領整個閻浮提; 稱頌法時......稱頌僧時......閻浮提(今印度次大陸)" 又如:"大名啊,當聖弟子憶念如來時,其心不為貪所纏、不為嗔......不為癡所纏"等。"于林野樹下......不會生起恐懼、戰慄、身毛豎立"等。 我已將這段巴利文完整直譯成簡體中文,保持了原文的結構和對仗形式,並在章節編號後加上了反斜槓。對於地名"閻浮提",我在括號中註明了現代地名對應。這是嚴格按照學術翻譯標準完成的直譯。
1.249) ca.
Tattha yassa vatthuttayassa vandanaṃ kattukāmo, tassa guṇātisayayogasandassanatthaṃ 『『karuṇāsītalahadaya』』ntiādinā gāthattayamāha. Guṇātisayayogena hi vandanārahabhāvo, vandanārahe ca katā vandanā yathādhippetaṃ payojanaṃ sādhetīti. Tattha yassā desanāya saṃvaṇṇanaṃ kattukāmo, sā na vinayadesanā viya karuṇāppadhānā, nāpi abhidhammadesanā viya paññāppadhānā, atha kho karuṇāpaññāppadhānāti tadubhayappadhānameva tāva sammāsambuddhassa thomanaṃ kātuṃ tammūlakattā sesaratanānaṃ 『『karuṇāsītalahadaya』』ntiādi vuttaṃ. Tattha kiratīti karuṇā, paradukkhaṃ vikkhipati apanetīti attho. Atha vā kiṇātīti karuṇā, paradukkhe sati kāruṇikaṃ hiṃsati vibādhatīti attho. Paradukkhe sati sādhūnaṃ kampanaṃ hadayakhedaṃ karotīti vā karuṇā. Atha vā kamiti sukhaṃ, taṃ rundhatīti karuṇā. Esā hi paradukkhāpanayanakāmatālakkhaṇā attasukhanirapekkhatāya kāruṇikānaṃ sukhaṃ rundhati vibandhatīti attho. Karuṇāya sītalaṃ karuṇāsītalaṃ, karuṇāsītalaṃ hadayaṃ assāti karuṇāsītalahadayo, taṃ karuṇāsītalahadayaṃ.
Tattha kiñcāpi paresaṃ hitopasaṃhārasukhādiaparihānicchanasabhāvatāya, byāpādāratīnaṃ ujuvipaccanīkatāya ca sattasantānagatasantāpavicchedanākārapavattiyā mettāmuditānampi cittasītalabhāvakāraṇatā upalabbhati, tathāpi paradukkhāpanayanākārappavattiyā parūpatāpāsahanarasā avihiṃsābhūtā karuṇāva visesena bhagavato cittassa cittapassaddhi viya sītibhāvanimittanti vuttaṃ 『『karuṇāsītalahadaya』』nti. Karuṇāmukhena vā mettāmuditānampi hadayasītalabhāvakāraṇatā vuttāti daṭṭhabbā .
Atha vā chaasādhāraṇañāṇavisesanibandhanabhūtā sātisayaṃ niravasesañca sabbaññutaññāṇaṃ viya savisayabyāpitāya mahākaruṇābhāvamupagatā karuṇāva bhagavato abhisayena hadayasītalabhāvahetūti āha 『『karuṇāsītalahadaya』』nti.
Atha vā satipi mettāmuditānaṃ sātisaye hadayasītibhāvanibandhanatte sakalabuddhaguṇavisesakāraṇatāya tāsampi kāraṇanti karuṇāva bhagavato 『『hadayasītalabhāvakāraṇa』』nti vuttā. Karuṇānidānā hi sabbepi buddhaguṇā, karuṇānubhāvanibbāpiyamānasaṃsāradukkhasantāpassa hi bhagavato paradukkhāpanayanakāmatāya anekānipi asaṅkhyeyyāni kappānaṃ akilantarūpasseva niravasesabuddhakaradhammasambharaṇaniyatassa samadhigatadhammādhipateyyassa ca sannihitesupi sattasaṅghāṭasamupanītahadayūpatāpanimittesu na īsakampi cittasītibhāvassa aññathattamahosīti. Etasmiñca atthavikappe tīsupi avatthāsu bhagavato karuṇā saṅgahitāti daṭṭhabbā.
我來幫您直譯這段巴利文: 1.249. 此中,對於想要禮敬三寶者,爲了顯示其殊勝功德的結合,以"悲心清涼"等三首偈頌說明。因為通過殊勝功德的結合而成為應受禮敬者,對應受禮敬者作禮敬則能成就如所期望的目的。此中,他想要解說的教法,不像律藏的教說那樣以悲心為主,也不像阿毗達摩的教說那樣以智慧為主,而是以悲心和智慧為主。因此,首先爲了讚歎正等覺者這兩者的主導性,由於其他寶的根源就在於此,所以說"悲心清涼"等。 此中,"悲心"是指驅散、去除他人的痛苦之意。或者說,"悲心"是指當他人苦時,傷害、壓迫具悲心者之意。或說,"悲心"是指當他人苦時,使善人心生震動、心生憂惱。或者說,"kam"是指樂,阻礙它即是悲心。因為這悲心以欲除他人痛苦為相,由於不顧自樂,所以阻礙、遮蔽具悲者之樂,這是其意義。被悲心所清涼即是"悲心清涼",其心被悲心所清涼即是"悲心清涼心",即是"悲心清涼心"。 此中,雖然慈心和喜心也因為具有希望他人獲得利益安樂等、不失去的本性,以及因為與嗔恚不樂直接對立,以切斷有情相續中的苦惱的形式運作而被認為是使心清涼的原因,然而悲心以除去他人痛苦的形式運作,以不能忍受他人受苦為味,成為不害,特別作為世尊心的清涼因,如心的輕安,因此說"悲心清涼心"。或者說,應當理解是通過悲心也表達了慈心和喜心作為心清涼的原因。 或者說,作為六不共智的特殊根源,如同一切智智那樣以殊勝和圓滿的方式遍及自己的境界而達到大悲的狀態的悲心,特別是作為世尊心清涼的原因,因此說"悲心清涼心"。 或者說,雖然慈心和喜心也有殊勝的使心清涼的根源性,但由於是一切佛陀功德特質的原因,而它們的原因也是悲心,所以說世尊的"心清涼的原因"是悲心。因為一切佛陀功德都源於悲心,世尊以悲心的威力息滅輪迴之苦的熱惱,由於欲除他人之苦,即使經過無數劫也毫不疲倦,必定圓滿一切佛陀善法資糧,已證得法主性,即使面對眾生群體帶來的心之熱惱因緣,心的清涼性也絲毫不改變。在這種意義的解釋中,應當理解世尊在三個階位中的悲心都被
Pajānātīti paññā, yathāsabhāvaṃ pakārehi paṭivijjhatīti attho. Paññāva ñeyyāvaraṇappahānato pakārehi dhammasabhāvajotanaṭṭhena pajjototi paññāpajjoto. Savāsanappahānato visesena hataṃ samugghāṭitaṃ vihataṃ. Paññāpajjotena vihataṃ paññāpajjotavihataṃ. Muyhanti tena, sayaṃ vā muyhati, mohanamattameva vā tanti moho, avijjā. Sveva visayasabhāvapaṭicchādanakaraṇato andhakārasarikkhatāya tamo viyāti tamo. Paññāpajjotavihato mohatamo etassāti paññāpajjotavihatamohatamo, taṃ paññāpajjotavihatamohatamaṃ. Sabbesampi hi khīṇāsavānaṃ satipi paññāpajjotena avijjandhakārassa vihatabhāve saddhādhimuttehi viya diṭṭhippattānaṃ sāvakehi paccekasambuddhehi ca savāsanappahānena sammāsambuddhānaṃ kilesappahānassa viseso vijjatīti sātisayena avijjāppahānena bhagavantaṃ thomento āha 『『paññāpajjotavihatamohatama』』nti.
Atha vā antarena paropadesaṃ attano santāne accantaṃ avijjandhakāravigamassa nibbattitattā, tathā sabbaññutāya balesu ca vasībhāvassa samadhigatattā, parasantatiyañca dhammadesanātisayānubhāvena sammadeva tassa pavattitattā bhagavāva visesato mohatamavigamena thometabboti āha 『『paññāpajjotavihatamohatama』』nti. Imasmiñca atthavikappe 『『paññāpajjoto』』ti padena bhagavato paṭivedhapaññā viya desanāpaññāpi sāmaññaniddesena, ekasesanayena vā saṅgahitāti daṭṭhabbā.
Atha vā bhagavato ñāṇassa ñeyyapariyantikattā sakalañeyyadhammasabhāvāvabodhanasamatthena anāvaraṇañāṇasaṅkhātena paññāpajjotena sabbañeyyadhammasabhāvacchādakassa mohandhakārassa vidhamitattā anaññasādhāraṇo bhagavato mohatamavināsoti katvā vuttaṃ 『『paññāpajjotavihatamohatama』』nti. Ettha ca mohatamavidhamanante adhigatattā anāvaraṇañāṇaṃ kāraṇūpacārena sasantāne mohatamavidhamananti daṭṭhabbaṃ. Abhinīhārasampattiyā savāsanappahānameva hi kilesānaṃ ñeyyāvaraṇapahānanti, parasantāne pana mohatamavidhamanassa kāraṇabhāvato phalūpacārena anāvaraṇañāṇaṃ 『『mohatamavidhamana』』nti vuccatīti.
Kiṃ pana kāraṇaṃ avijjāsamugghātoyeveko pahānasampattivasena bhagavato thomanānimittaṃ gayhati, na pana sātisayaṃ niravasesakilesapahānanti? Tappahānavacaneneva tadekaṭṭhatāya sakalasaṃkilesagaṇasamugghātassa jotitabhāvato. Na hi so tādiso kileso atthi, yo niravasesaavijjāppahānena na pahīyatīti.
Atha vā vijjā viya sakalakusaladhammasamuppattiyā niravasesākusaladhammanibbattiyā saṃsārappavattiyā ca avijjā padhānakāraṇanti tabbighātavacanena sakalasaṃkilesagaṇasamugghāto vutto eva hotīti vuttaṃ 『『paññāpajjotavihatamohatama』』nti.
Narā ca amarā ca narāmarā, saha narāmarehīti sanarāmaro, sanarāmaro ca so loko cāti sanarāmaraloko, tassa garūti sanarāmaralokagaru, taṃ sanarāmaralokagaruṃ. Etena devamanussānaṃ viya tadavasiṭṭhasattānampi yathārahaṃ guṇavisesāvahatāya bhagavato upakārataṃ dasseti. Na cettha padhānāppadhānabhāvo codetabbo. Añño hi saddakkamo, añño atthakkamo. Edisesu hi samāsapadesu padhānampi appadhānaṃ viya niddisīyati yathā 『『sarājikāya parisāyā』』ti (apa. aṭṭha. 1.
我來 助您直譯這段巴利文: 了知即是智慧,意即以種種方式通達如實本性。智慧由於斷除所知障礙,以種種方式照明法的本性之義,即是光明,故稱"智慧光明"。由於斷除習氣,特別地被摧毀、被根除即是"被摧破"。被智慧光明所摧破即是"被智慧光明所摧破"。使(他)迷惑,或自己迷惑,或僅是迷惑性質,即是癡,無明。此即因遮蔽境界的本性,如同黑暗般,故稱為"黑暗"。其被智慧光明所摧破的癡暗即是"被智慧光明所摧破的癡暗",即"被智慧光明所摧破的癡暗"。因為雖然一切漏盡者都以智慧光明摧破了無明黑暗,但如同信解者與見至者的差別那樣,諸聲聞、獨覺與正等覺者在斷除習氣方面的斷煩惱有差別,因此以殊勝的斷除無明來讚歎世尊說"被智慧光明所摧破的癡暗"。 或者說,因為在沒有他人教導的情況下,在自相續中完全去除了無明黑暗而生起,同樣地,獲得了一切智性和諸力自在,並且以殊勝說法的威力在他人相續中正確地運作,所以世尊特別應以癡暗的去除來讚歎,因此說"被智慧光明所摧破的癡暗"。在這種意義的解釋中,應當理解"智慧光明"這詞通過一般稱呼或省略方式,既包含世尊的證悟智慧也包含教說智慧。 或者說,因為世尊的智以所知為邊際,以能了知一切所知法本性的無礙智即智慧光明摧破了遮蔽一切所知法本性的癡暗,世尊滅除癡暗是無與倫比的,因此說"被智慧光明所摧破的癡暗"。此中,應當理解無礙智因為在癡暗破除后才獲得,所以以因的假說說為自相續中破除癡暗。因為由於志願圓滿而斷除習氣,就是斷除煩惱和所知障。而在他相續中,無礙智因為是破除癡暗的原因,所以以果的假說稱為"破除癡暗"。 為什麼只取斷除無明一事作為通過斷除圓滿而讚歎世尊的根據,而不是殊勝的無餘斷除煩惱呢?因為說斷除無明時,由於它們是一體的,已經顯示了摧破一切煩惱群。因為沒有這樣的煩惱,在完全斷除無明時而不被斷除。 或者說,如同明是一切善法生起的主要原因,無明是一切不善法生起和輪迴運轉的主要原因,所以說破除無明時,也就說了摧破一切煩惱群,因此說"被智慧光明所摧破的癡暗"。 人與天稱為人天,與人天一起即是"具人天",具人天即是世間,即"具人天世間",是其尊師即"具人天世間尊師",即"具人天世間尊師"。這表明世尊不僅對天人,也適當地為其他有情帶來殊勝功德而作利益。此中不應追究主次之分。因為語詞順序與意義順序是不同的。在這樣的複合詞中,主要的也像次要的一樣被說明,如"具國王的眾會"。
1.82). Kāmañcettha sattasaṅkhārokāsavasena tividho loko, garubhāvassa pana adhippetattā garukaraṇasamatthasseva sattalokassa vasena attho gahetabbo. So hi lokīyanti ettha puññapāpāni tabbipāko cāti 『『loko』』ti vuccati. Amaraggahaṇena cettha upapattidevā adhippetā.
Atha vā samūhattho loka-saddo samudāyavasena lokīyati paññāpīyatīti. Saha narehīti sanarā, sanarā ca te amarā cāti sanarāmarā, tesaṃ lokoti sanarāmaralokoti purimanayeneva yojetabbaṃ. Amara-saddena cettha visuddhidevāpi saṅgayhanti. Te hi maraṇābhāvato paramatthato amarā, narāmarānaṃyeva gahaṇaṃ ukkaṭṭhaniddesavasena yathā 『『satthā devamanussāna』』nti (dī. ni. 1.157). Tathā hi sabbānatthapariharaṇapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantamupakāritāya aparimitanirupamappabhāvaguṇavisesasamaṅgitāya ca sabbasattuttamo bhagavā aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ uttamaṃ gāravaṭṭhānaṃ. Tena vuttaṃ 『『sanarāmaralokagaru』』nti.
Sobhanaṃ gataṃ gamanaṃ etassāti sugato. Bhagavato hi veneyyajanupasaṅkamanaṃ ekantena tesaṃ hitasukhanipphādanato sobhanaṃ, tathā lakkhaṇānubyañjanapaṭimaṇḍitarūpakāyatāya dutavilambitakhalitānukaḍḍhananippīḷanukkuṭikakuṭilākulatādi- dosarahitamavahasitarājahaṃsavasabhavāraṇamigarājagamanaṃ kāyagamanaṃ ñāṇagamanañca vipulanimmalakaruṇāsativīriyādiguṇavisesasahitamabhinīhārato yāva mahābodhi niravajjatāya sobhanamevāti.
Atha vā sayambhūñāṇena sakalamapi lokaṃ pariññābhisamayavasena parijānanto ñāṇena sammā gato avagatoti sugato, tathā lokasamudayaṃ pahānābhisamayavasena pajahanto anuppattidhammataṃ āpādento sammā gato atītoti sugato, lokanirodhaṃ nibbānaṃ sacchikiriyābhisamayavasena sammā gato adhigatoti sugato, lokanirodhagāminiṃ paṭipadaṃ bhāvanābhisamayavasena sammā gato paṭipannoti sugato. 『『Sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti sugato』』tiādinā nayena (mahāni. 38) ayamattho vibhāvetabboti.
Atha vā sundaraṃ ṭhānaṃ sammāsambodhiṃ, nibbānameva vā gato adhigatoti sugato. Yasmā vā bhūtaṃ tacchaṃ atthasaṃhitaṃ veneyyānaṃ yathārahaṃ kālayuttameva ca dhammaṃ bhāsati, tasmā sammā gadati vadatīti sugato da-kārassa ta-kāraṃ katvā. Iti sobhanagamanatādīhi sugato, taṃ sugataṃ.
Puññapāpakehi upapajjanavasena gantabbato gatiyo, upapattibhavavisesā. Tā pana nirayādivasena pañcavidhā. Tā hi sakalassapi bhavagāmikammassa ariyamaggādhigamena avipākārahabhāvakaraṇena nivattitattā bhagavā pañcahipi gatīhi suṭṭhu mutto visaṃyuttoti āha 『『gativimutta』』nti. Etena bhagavato katthacipi apariyāpannataṃ dasseti, yato bhagavā 『『devātidevo』』ti vuccati. Tenāha –
『『Yena devūpapatyassa, gandhabbo vā vihaṅgamo;
Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;
Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā』』ti. (a. ni.
我來 助您直譯這段巴利文: 1.82. 此中雖然世間有情世間、行世間、器世間三種,但由於意在尊敬,應當依能作恭敬的有情世間來理解其義。因為在此造作善惡業及其果報,所以稱為"世間"。此中以"天"字意指化生天。 或者說,"世間"一詞有集合義,因為依集合而被了知、施設。"與人一起"即"具人","具人"與"天"即"具人天",他們的世間即"具人天世間",這應如前面的方式理解。此中"天"字也包含清凈天。因為他們由於沒有死亡,從究竟義上說是不死的,只說人天是依最勝說法,如"天人師"。如是,世尊以首先除去一切不利,致力於成辦無餘利樂,以無上的行持圓滿,對天人眾生作究竟利益,具足無量無比威德功德殊勝,是一切眾生中最上者,在無量世界中是無量眾生的最上恭敬處。因此說"具人天世間尊師"。 行善即善行者為"善逝"。因為世尊趣近所化眾生必定成就他們的利益安樂故是善的,同樣地,由於具足相好莊嚴色身,行走時沒有匆忙、遲緩、跌倒、拖曳、壓迫、跳躍、彎曲、混亂等過失,如同笑的天鵝、牛王、象王、獅子王之行,身行與智行俱具廣大清凈的悲心、念心、精進等功德殊勝,從發願直至大菩提都因無過失而是善的。 或者說,以自覺智遍知一切世間,依于遍知現觀以智正行、通達,故為"善逝";同樣地,依于斷除現觀斷除、令至不生法性而正行、超越世間集,故為"善逝";依于作證現觀正行、證得世間滅涅槃,故為"善逝";依于修習現觀正行、修習趣向世間滅之道,故為"善逝"。應當依"以預流道所斷的煩惱,不再返、不再來、不再回"等方式來闡明此義。 或者說,善妙之處即正等菩提,或說是涅槃,到達、證得故為"善逝"。又因為他說真實、如理、有益、適合所化眾生、契合時機之法,所以正確地說、語,故為"善逝",以"ta"音代替"da"音。如是,以善行等為"善逝",即"善逝"。 由於依善惡業而往生前往故為"趣",即特殊的生有。這些依地獄等分為五種。由於以證得聖道使一切有趣業不能產生果報而止息,世尊從五趣中善得解脫、遠離,因此說"離趣"。這表明世尊不屬於任何處,因此世尊被稱為"天中天"。因此說: "以此我可能往生,成為天或乾闥婆, 或成為飛鳥,或成為夜叉或人; 我的這些漏已盡,被摧毀,被破壞。"
4.36);
Taṃtaṃgatisaṃvattanakānañhi kammakilesānaṃ aggamaggena bodhimūleyeva suppahīnattā natthi bhagavato gatipariyāpannatāti accantameva bhagavā sabbabhavayonigativiññāṇaṭṭhitisattāvāsasattanikāyehi suparimutto. Taṃ gativimuttaṃ. Vandeti namāmi, thomemīti vā attho.
Atha vā gativimuttanti anupādisesanibbānadhātuppattiyā bhagavantaṃ thometi. Ettha hi dvīhi ākārehi bhagavato thomanā veditabbā attahitasampattito parahitapaṭipattito ca. Tesu attahitasampatti anāvaraṇañāṇādhigamato, savāsanānaṃ sabbesaṃ kilesānaṃ accantapahānato, anupādisesanibbānappattito ca veditabbā. Parahitapaṭipatti lābhasakkārādinirapekkhacittassa sabbadukkhaniyyānikadhammadesanato, viruddhesupi niccaṃ hitajjhāsayavasena ñāṇaparipākakālāgamanato ca. Sā panettha āsayato payogato ca duvidhā parahitapaṭipatti, tividhā ca attahitasampatti pakāsitā hoti, kathaṃ? 『『Karuṇāsītalahadaya』』nti etena āsayato parahitapaṭipatti, sammāgadanatthena sugata-saddena payogato parahitapaṭipatti, 『『paññāpajjotavihatamohatamaṃ gativimutta』』nti etehi catusaccapaṭivedhatthena ca sugata-saddena tividhāpi attahitasampatti, avasiṭṭhatthena tena 『『paññāpajjotavihatamohatama』』nti etena ca sabbāpi attahitasampatti parahitapaṭipatti pakāsitā hotīti.
Atha vā tīhi ākārehi bhagavato thomanā veditabbā – hetuto phalato upakārato ca. Tattha hetu mahākaruṇā, sā paṭhamapadena dassitā. Phalaṃ catubbidhaṃ ñāṇasampadā pahānasampadā ānubhāvasampadā rūpakāyasampadā cāti. Tāsu ñāṇapahānasampadā dutiyapadena saccapaṭivedhatthena ca sugata-saddena pakāsitā honti, ānubhāvasampadā pana tatiyapadena, rūpakāyasampadā yathāvuttakāyagamanasobhanatthena sugata-saddena lakkhaṇānubyañjanapāripūriyā vinā tadabhāvato . Upakāro anantaraṃ abāhiraṃ karitvā tividhayānamukhena vimuttidhammadesanā. So sammāgadanatthena sugata-saddena pakāsito hotīti veditabbaṃ.
Tattha 『『karuṇāsītalahadaya』』nti etena sammāsambodhiyā mūlaṃ dasseti. Mahākaruṇāya sañcoditamānaso hi bhagavā saṃsārapaṅkato sattānaṃ samuddharaṇatthaṃ katābhinīhāro anupubbena pāramiyo pūretvā anuttaraṃ sammāsambodhiṃ adhigatoti karuṇā sammāsambodhiyā mūlaṃ. 『『Paññāpajjotavihatamohatama』』nti etena sammāsambodhiṃ dasseti. Anāvaraṇañāṇapadaṭṭhānañhi maggañāṇaṃ, maggañāṇapadaṭṭhānañca anāvaraṇañāṇaṃ sammāsambodhīti vuccatīti. Sammāgamanatthena sugata-saddena sammāsambodhiyā paṭipattiṃ dasseti līnuddhaccapatiṭṭhānāyūhanakāmasukhallikattakilamathānuyoga-sassatucchedābhinivesādi-antadvayarahitāya karuṇāpaññāpariggahitāya majjhimāya paṭipattiyā pakāsanato sugata-saddassa. Itarehi sammāsambodhiyā padhānāppadhānabhedaṃ payojanaṃ dasseti. Saṃsāramahoghato sattasantāraṇañhettha padhānaṃ payojanaṃ, tadaññamappadhānaṃ. Tesu padhānena parahitapaṭipattiṃ dasseti, itarena attahitasampattiṃ, tadubhayena attahitāya paṭipannādīsu catūsu puggalesu bhagavato catutthapuggalabhāvaṃ dasseti. Tena ca anuttaradakkhiṇeyyabhāvaṃ, uttamavandanīyabhāvaṃ, attano ca vandanakiriyāya khettaṅgatabhāvaṃ dasseti.
我來幫您直譯這段巴利文: 4.36. 因為導致各趣的業和煩惱在菩提樹下以最上道善斷除,所以世尊不屬於任何趣,世尊完全從一切有、生、趣、識住、有情居、有情類中善得解脫。即"離趣"。意為我禮敬、我讚歎。 或者說,"離趣"是以證得無餘依涅槃界而讚歎世尊。此中應當從自利圓滿和利他行兩個方面理解對世尊的讚歎。其中自利圓滿應從證得無礙智、永斷一切煩惱及習氣、證得無餘依涅槃來理解。利他行從以不期望利養恭敬等之心說能出離一切苦的法,從對違逆者也以恒常利益意樂等待智慧成熟之時來理解。此中這利他行從意樂和加行兩方面,自利圓滿從三方面顯示,如何?"悲心寒冷"這詞顯示從意樂的利他行,"善逝"一詞以正說義顯示從加行的利他行,"被智慧光明所摧破癡暗、離趣"這些詞和"善逝"一詞以通達四諦義顯示三種自利圓滿,以其餘義和"被智慧光明所摧破癡暗"這詞顯示一切自利圓滿和利他行。 或者說,應從三方面理解對世尊的讚歎:因、果和利益。此中因是大悲,以第一詞顯示。果有四種:智圓滿、斷圓滿、威力圓滿和色身圓滿。其中以第二詞和"善逝"一詞以證諦義顯示智和斷圓滿,以第三詞顯示威力圓滿,以"善逝"一詞以如前所說身行善妙義顯示色身圓滿,因為沒有相好圓滿就沒有這個。利益是不分內外以三種乘門說解脫法。應知這以"善逝"一詞以正說義顯示。 此中"悲心寒冷"這詞顯示正等正覺的根本。因為世尊被大悲催促其心,爲了從輪迴泥中救拔眾生而發願,次第圓滿諸波羅蜜,證得無上正等正覺,故悲心是正等正覺的根本。"被智慧光明所摧破癡暗"這詞顯示正等正覺。因為無礙智為道智的足處,道智為無礙智的足處,這稱為正等正覺。以"善逝"一詞以正行義顯示正等正覺的行道,因為"善逝"一詞顯示遠離昏沉掉舉、執著、精勤、欲樂、苦行、常見斷見等二邊的,為悲智所攝的中道。以其他詞顯示正等正覺的主要和次要目的。因為此中度眾生出輪迴大暴流是主要目的,其他是次要目的。以主要顯示利他行,以其他顯示自利圓滿,以這兩者顯示世尊在自利已成就等四種人中是第四種人。以此顯示無上應供性、最上應禮性,和自己禮敬行為的得其處所性。
Ettha ca karuṇāgahaṇena lokiyesu mahaggatabhāvappattāsādhāraṇaguṇadīpanato bhagavato sabbalokiyaguṇasampatti dassitā hoti, paññāgahaṇena sabbaññutaññāṇapadaṭṭhānamaggañāṇadīpanato sabbalokuttaraguṇasampatti. Tadubhayaggahaṇasiddho hi attho 『『sanarāmaralokagaru』』ntiādinā vipañcīyatīti. Karuṇāgahaṇena ca upagamanaṃ nirupakkilesaṃ dasseti, paññāgahaṇena apagamanaṃ. Tathā karuṇāgahaṇena lokasamaññānurūpaṃ bhagavato pavattiṃ dasseti lokavohāravisayattā karuṇāya, paññāgahaṇena samaññāya anatidhāvanaṃ. Sabhāvānavabodhena hi dhammānaṃ samaññaṃ atidhāvitvā sattādiparāmasanaṃ hotīti. Tathā karuṇāgahaṇena mahākaruṇāsamāpattivihāraṃ dasseti, paññāgahaṇena tīsu kālesu appaṭihatañāṇaṃ catusaccañāṇaṃ catupaṭisambhidāñāṇaṃ catuvesārajjañāṇaṃ, karuṇāgahaṇena mahākaruṇāsamāpattiñāṇassa gahitattā sesādhāraṇañāṇāni cha abhiññā aṭṭhasu parisāsu akampanañāṇāni dasa balāni cuddasa buddhañāṇāni soḷasa ñāṇacariyā aṭṭhārasa buddhadhammā catucattālīsa ñāṇavatthūni sattasattati ñāṇavatthūnīti evamādīnaṃ anekesaṃ paññāpabhedānaṃ vasena ñāṇacāraṃ dasseti. Tathā karuṇāgahaṇena caraṇasampattiṃ, paññāgahaṇena vijjāsampattiṃ. Karuṇāgahaṇena attādhipatitā, paññāgahaṇena dhammādhipatitā. Karuṇāgahaṇena lokanāthabhāvo, paññāgahaṇena attanāthabhāvo. Tathā karuṇāgahaṇena pubbakāribhāvo, paññāgahaṇena kataññutā. Karuṇāgahaṇena aparantapatā, paññāgahaṇena anattantapatā. Karuṇāgahaṇena vā buddhakaradhammasiddhi, paññāgahaṇena buddhabhāvasiddhi. Tathā karuṇāgahaṇena paresaṃ tāraṇaṃ, paññāgahaṇena sayaṃ tāraṇaṃ. Tathā karuṇāgahaṇena sabbasattesu anuggahacittatā, paññāgahaṇena sabbadhammesu virattacittatā dassitā hoti.
Sabbesañca buddhaguṇānaṃ karuṇā ādi tannidānabhāvato, paññā pariyosānaṃ tato uttari karaṇīyābhāvato. Iti ādipariyosānadassanena sabbe buddhaguṇā dassitā honti. Tathā karuṇāgahaṇena sīlakkhandhapubbaṅgamo samādhikkhandho dassito hoti. Karuṇānidānañhi sīlaṃ tato pāṇātipātādiviratippavattito, sā ca jhānattayasampayoginīti. Paññāvacanena paññākkhandho. Sīlañca sabbabuddhaguṇānaṃ ādi, samādhi majjhe, paññā pariyosānanti evampi ādimajjhapariyosānakalyāṇadassanena sabbe buddhaguṇā dassitā honti nayato dassitattā. Eso eva hi niravasesato buddhaguṇānaṃ dassanupāyo, yadidaṃ nayaggahaṇaṃ, aññathā ko nāma samattho bhagavato guṇe anupadaṃ niravasesato dassetuṃ. Tenevāha –
『『Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,
Kappampi ce aññamabhāsamāno;
Khīyetha kappo ciradīghamantare,
Vaṇṇo na khīyetha tathāgatassā』』ti. (dī. ni. aṭṭha. 1.304; 3.141; ma. ni. aṭṭha. 3.425; udā. 53; bu. vaṃ. aṭṭha. 4.5; cariyā. aṭṭha. nidānakathā, pakiṇṇakakathā; apa. 2.7.20) –
Teneva ca āyasmatā sāriputtattherenapi buddaguṇaparicchedanaṃ pati anuyuttena 『『no hetaṃ, bhante』』ti paṭikkhipitvā 『『api ca me, bhante, dhammanvayo vidito』』ti (dī. ni. 2.146) vuttaṃ.
我來幫您直譯這段巴利文: 此中以悲心一語顯示世尊一切世間功德圓滿,因為顯示在世間中達到廣大性的不共功德;以智慧一語顯示一切出世間功德圓滿,因為顯示一切智智的足處道智。因為由這兩者所成就的義理以"具人天世間尊師"等詞展開。以悲心一語顯示無染污的趣近,以智慧一語顯示遠離。同樣地,以悲心一語顯示世尊隨順世間共許而行,因為悲心是世間言說的境界;以智慧一語顯示不超越共許。因為由於不了知諸法的自性而超越共許,就會有執取有情等。同樣地,以悲心一語顯示大悲定住,以智慧一語顯示三世無礙智、四諦智、四無礙解智、四無畏智,因為已攝大悲定智,以悲心一語顯示其餘不共智的智行:六神通、八眾不動智、十力、十四佛智、十六智行、十八佛法、四十四智事、七十七智事等多種智慧差別。同樣地,以悲心一語顯示行圓滿,以智慧一語顯示明圓滿。以悲心一語顯示以自為主,以智慧一語顯示以法為主。以悲心一語顯示世間怙主性,以智慧一語顯示自怙主性。同樣地,以悲心一語顯示先行性,以智慧一語顯示知恩性。以悲心一語顯示不害他,以智慧一語顯示不害己。或以悲心一語顯示成就作佛之法,以智慧一語顯示成就佛性。同樣地,以悲心一語顯示度他,以智慧一語顯示自度。同樣地,以悲心一語顯示對一切眾生有攝受心,以智慧一語顯示對一切法有離染心。 一切佛功德以悲心為始,因為是彼因;以智慧為終,因為更上無所作。如是以顯示始終而顯示一切佛功德。同樣地,以悲心一語顯示以戒蘊為首的定蘊。因為戒以悲心為因,由此生起離殺生等,這悲心與三禪相應。以智慧一語顯示慧蘊。戒是一切佛功德之始,定在中間,慧在最後,如是也以顯示始中后善而顯示一切佛功德,因為已依理顯示。這確實是顯示佛功德無餘的方法,即是把握理趣,否則誰能逐一無餘地顯示世尊功德?因此說: "雖然佛陀也稱讚佛陀, 若說其他話達一劫; 劫數雖盡經長遠, 如來功德不能盡。" 因此,當尊者舍利弗被問及是否能確定佛功德時,說"不能,世尊",而說"然而,世尊,我知法的類推。"
- Evaṃ saṅkhepena sakalasabbaññuguṇehi bhagavantaṃ abhitthavitvā idāni saddhammaṃ thometuṃ 『『buddhopī』』tiādimāha. Tattha buddhoti kattuniddeso. Buddhabhāvanti kammaniddeso. Bhāvetvā sacchikatvāti ca pubbakālakiriyāniddeso. Yanti aniyamato kammaniddeso. Upagatoti aparakālakiriyāniddeso. Vandeti kiriyāniddeso. Tanti niyamanaṃ. Dhammanti vandanakiriyāya kammaniddeso. Gatamalaṃ anuttaranti ca tabbisesanaṃ.
Tattha buddhasaddassa tāva – 『『bujjhitā saccānīti buddho, bodhetā pajāyāti buddho』』tiādinā niddesanayena (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97) attho veditabbo. Atha vā savāsanāya aññāṇaniddāya accantavigamato, buddhiyā vā vikasitabhāvato buddhavāti buddho jāgaraṇavikasanatthavasena. Atha vā kassacipi ñeyyadhammassa anavabuddhassa abhāvena ñeyyavisesassa kammabhāvena aggahaṇato kammavacanicchāya abhāvena avagamanatthavaseneva kattuniddeso labbhatīti buddhavāti buddho yathā 『『dikkhito na dadātī』』ti. Atthato pana pāramitāparibhāvito sayambhūñāṇena saha vāsanāya vihataviddhastaniravasesakileso mahākaruṇā sabbaññutaññāṇādiaparimeyyaguṇagaṇādhāro khandhasantāno buddho. Yathāha – 『『buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi. Tattha ca sabbaññutaṃ patto balesu ca vasībhāva』』nti (mahāni. 192). Api-saddo sambhāvane. Tena 『『evaṃ guṇavisesayutto sopi nāma bhagavā』』ti vakkhamānaguṇe dhamme sambhāvanaṃ dīpeti. Buddhabhāvanti sammāsambodhiṃ. Bhāvetvāti uppādetvā vaḍḍhetvā ca. Sacchikatvāti paccakkhaṃ katvā. Upagatoti patto, adhigatoti attho. Etassa 『『buddhabhāva』』nti etena sambandho. Gatamalanti vigatamalaṃ, niddosanti attho. Vandeti paṇamāmi, thomemi vā. Anuttaranti uttararahitaṃ, lokuttaranti attho. Dhammanti yathānusiṭṭhaṃ paṭipajjamāne apāyato saṃsārato ca apatamāne dhāretīti dhammo.
Ayañhettha saṅkhepattho – evaṃ vividhaguṇagaṇasamannāgato buddhopi bhagavā yaṃ ariyamaggasaṅkhātaṃ dhammaṃ bhāvetvā phalanibbānasaṅkhātaṃ pana dhammaṃ sacchikatvā anuttaraṃ sammāsambodhiṃ adhigato, tametaṃ buddhānampi buddhabhāvahetubhūtaṃ sabbadosamalarahitaṃ attano uttaritarābhāvena anuttaraṃ paṭivedhasaddhammaṃ namāmīti. Pariyattisaddhammassapi tappakāsanattā idha saṅgaho daṭṭhabbo. Atha vā 『『abhidhammanayasamuddaṃ adhigacchi, tīṇi piṭakāni sammasī』』ti ca aṭṭhakathāyaṃ vuttattā pariyattidhammassapi sacchikiriyasammasanapariyāyo labbhatīti sopi idha vutto evāti daṭṭhabbaṃ.
我來幫您直譯這段巴利文: 2. 如是以簡略的方式用一切遍知功德讚歎世尊后,現在爲了讚歎正法而說"佛陀也"等。此中"佛陀"是能作者的稱述。"佛性"是業的稱述。"修習、證悟"是前時動作的稱述。"其"是不確定業的稱述。"已達"是后時動作的稱述。"禮敬"是動作的稱述。"其"是確定。"法"是禮敬動作的業的稱述。"離垢、無上"是其形容詞。 此中,首先應當依"了知諸諦故為佛,令眾生覺悟故為佛"等解釋方法理解佛字的意義。或者說,因為連同習氣的無明睡眠完全去除,或因為覺性開展而覺悟即為佛,依覺醒、開展義。或者說,因為沒有任何所知法未被覺悟,不取所知的特殊性為業性,由於沒有要求作業語,僅依領悟義而得作者稱述,覺悟即為佛,如"受戒者不施"。就實義而言,佛即是由諸波羅蜜所成熟,以自覺智連同習氣摧破、粉碎、無餘斷除諸煩惱,具足大悲、一切智智等無量功德群的蘊相續。如說:"佛即是彼世尊,自覺,無師,於前未聞法中自證諸諦。于其中得一切智性,于諸力得自在。" "也"字表示推崇。以此表示推崇將要說的法的功德:"具如是功德殊勝的彼世尊也。""佛性"即正等正覺。"修習"即生起、增長。"證悟"即親證。"已達"即已到達、已證得,此與"佛性"相連。"離垢"即離垢,意為無過。"禮敬"即敬禮或讚歎。"無上"即無更上,意為出世間。"法"即如所教導而行者不墮惡趣和輪迴而持守,故為法。 此中這是簡要義:如是具足種種功德群的佛陀世尊也,修習名為聖道的法,證悟名為果和涅槃的法而證得無上正等正覺,我禮敬這作為諸佛成佛因的、離一切過失垢染的、以無更上故為無上的證悟正法。應當理解教法因為顯示彼而此中被攝。或者說,因為註釋書中說"通達阿毗達摩理趣之海,思惟三藏",所以教法也可得證悟、思惟的含義,故應當理解這裡也說了教法。;
Tathā 『『yaṃ dhammaṃ bhāvetvā sacchikatvā』』ti ca vuttattā buddhakaradhammabhūtāhi pāramitāhi saha pubbabhāge adhisīlasikkhādayopi idha dhamma-saddena saṅgahitāti veditabbaṃ. Tāpi hi malapaṭipakkhatāya gatamalā anaññasādhāraṇatāya anuttarā cāti. Tathā hi sattānaṃ sakalavaṭṭadukkhanissaraṇatthāya katamahābhinīhāro mahākaruṇādhivāsapesalajjhāsayo paññāvisesaparidhotanimmalānaṃ dānadamasaññamādīnaṃ uttamadhammānaṃ satasahassādhikāni kappānaṃ cattāri asaṅkhyeyyāni sakkaccaṃ nirantaraṃ niravasesānaṃ bhāvanāpaccakkhakaraṇehi kammādīsu adhigatavasibhāvo acchariyācinteyyamahānubhāvo adhisīlādhicittānaṃ paramukkaṃsapāramippatto bhagavā paccayākāre catuvīsatikoṭisatasahassamukhena mahāvajirañāṇaṃ pesetvā anuttaraṃ sammāsambodhiṃ abhisambuddhoti.
Ettha ca 『『bhāvetvā』』ti etena vijjāsampadāya dhammaṃ thometi, 『『sacchikatvā』』ti etena vimuttisampadāya. Tathā paṭhamena jhānasampadāya, dutiyena vimokkhasampadāya. Paṭhamena vā samādhisampadāya, dutiyena samāpattisampadāya. Atha vā paṭhamena khayeñāṇabhāvena, dutiyena anuppādeñāṇabhāvena. Purimena vā vijjūpamatāya, dutiyena vajirupamatāya. Purimena vā virāgasampattiyā, dutiyena nirodhasampattiyā. Tathā paṭhamena niyyānabhāvena, dutiyena nissaraṇabhāvena. Paṭhamena vā hetubhāvena, dutiyena asaṅkhatabhāvena. Paṭhamena vā dassanabhāvena, dutiyena vivekabhāvena. Paṭhamena vā adhipatibhāvena, dutiyena amatabhāvena dhammaṃ thometi. Atha vā 『『yaṃ dhammaṃ bhāvetvā buddhabhāvaṃ upagato』』ti etena svākkhātatāya dhammaṃ thometi, 『『sacchikatvā』』ti etena sandiṭṭhikatāya. Tathā purimena akālikatāya, pacchimena ehipassikatāya. Purimena vā opaneyyikatāya, pacchimena paccattaṃ veditabbatāya dhammaṃ thometi. 『『Gatamala』』nti iminā saṃkilesābhāvadīpanena dhammassa parisuddhataṃ dasseti. 『『Anuttara』』nti etena aññassa visiṭṭhassa abhāvadīpanena vipulaparipuṇṇataṃ. Paṭhamena vā pahānasampadaṃ dhammassa dasseti, dutiyena sabhāvasampadaṃ. Bhāvetabbatāya vā dhammassa gatamalabhāvo yojetabbo. Bhāvanābalena hi so dosānaṃ samugghātako hotīti. Sacchikātabbabhāvena anuttarabhāvo yojetabbo. Sacchikiriyānibbattito hi tatuttarikaraṇīyābhāvato anaññasādhāraṇatāya anuttaroti. Tathā 『『bhāvetvā』』ti etena saha pubbabhāgasīlādīhi sekkhā sīlasamādhipaññākkhandhā dassitā honti. 『『Sacchikatvā』』ti etena saha asaṅkhatāya dhātuyā asekkhā sīlasamādhipaññākkhandhā dassitā hontīti.
我來 助您直譯這段巴利文: 同樣地,因為說"修習、證悟彼法",應當理解此中以法字也攝取作為成佛之法的諸波羅蜜和前分的增上戒學等。因為這些也因為對治垢染故為離垢,因為不與他共故為無上。如是爲了眾生出離一切輪迴苦而發大愿,以大悲忍耐為賢善意樂,以智慧殊勝洗凈清凈的佈施、調伏、自製等最上諸法,經過四阿僧祇劫十萬劫,以恭敬、無間斷、無餘的修習證悟,于業等獲得自在,具不可思議希有大威力,達到增上戒增上心的最上波羅蜜究竟的世尊,以二十四億百千門于緣起中發送大金剛智,證悟無上正等正覺。 此中以"修習"這詞以明圓滿讚歎法,以"證悟"這詞以解脫圓滿讚歎。同樣地,以前者以禪那圓滿,以後者以解脫圓滿。或以前者以定圓滿,以後者以等至圓滿。或者說以前者以盡智性,以後者以無生智性。或以前者以如電光性,以後者以如金剛性。或以前者以離欲圓滿,以後者以滅圓滿。同樣地,以前者以出離性,以後者以出離性。或以前者以因性,以後者以無為性。或以前者以見性,以後者以遠離性。或以前者以增上性,以後者以不死性讚歎法。或者說以"修習彼法而達到佛性"這句以善說性讚歎法,以"證悟"以現見性讚歎。同樣地,以前者以無時性,以後者以來見性。或以前者以引導性,以後者以各自證知性讚歎法。以"離垢"這詞以顯示無染污而顯示法的清凈。以"無上"這詞以顯示無其他殊勝而顯示廣大圓滿。或以前者顯示法的斷圓滿,以後者顯示自性圓滿。或應當以可修習性配合法的離垢性。因為以修習力而成為諸過失的斷除者。應當以可證悟性配合無上性。因為由證悟而生,因為無更上所作,由不共他故為無上。同樣地,以"修習"這詞顯示連同前分戒等的有學戒定慧蘊。以"證悟"這詞顯示連同無為界的無學戒定慧蘊。
- Evaṃ saṅkhepeneva sabbadhammaguṇehi saddhammaṃ abhitthavitvā idāni ariyasaṅghaṃ thometuṃ 『『sugatassā』』tiādimāha. Tattha sugatassāti sambandhaniddeso . Tassa 『『puttāna』』nti etena sambandho . Orasānanti puttavisesanaṃ. Mārasenamathanānanti orasaputtabhāve kāraṇaniddeso. Tena kilesapahānameva bhagavato orasaputtabhāve kāraṇaṃ anujānātīti dasseti. Aṭṭhannanti gaṇanaparicchedaniddeso. Tena ca satipi tesaṃ sattavisesabhāvena anekasahassasaṅkhābhāve imaṃ gaṇanaparicchedaṃ nātivattantīti dasseti maggaṭṭhaphalaṭṭhabhāvānativattanato. Samūhanti samudāyaniddeso. Ariyasaṅghanti guṇavisiṭṭhasaṅghātabhāvaniddeso. Tena asatipi ariyapuggalānaṃ kāyasāmaggiyaṃ ariyasaṅghabhāvaṃ dasseti diṭṭhisīlasāmaññena saṃhatabhāvato.
Tattha urasi bhavā jātā saṃbaddhā ca orasā. Yathā hi sattānaṃ orasaputtā attajātatāya pitu santakassa dāyajjassa visesena bhāgino honti, evametepi ariyapuggalā sammāsambuddhassa dhammassavanante ariyāya jātiyā jātatāya bhagavato santakassa vimuttisukhassa ariyadhammaratanassa ca ekantabhāginoti orasā viya orasā. Atha vā bhagavato dhammadesanānubhāveneva ariyabhūmiṃ okkamamānā okkantā ca ariyasāvakā bhagavato urena vāyāmajanitābhijātitāya nippariyāyena orasā puttāti vattabbataṃ arahanti. Sāvakehi pavattiyamānāpi hi dhammadesanā 『『bhagavato dhammadesanā』』icceva vuccati tammūlikattā lakkhaṇādivisesābhāvato ca.
Yadipi ariyasāvakānaṃ ariyamaggādhigamasamaye bhagavato viya tadantarāyakaraṇatthaṃ devaputtamāro, māravāhinī vā na ekantena apasādeti, tehi pana apasādetabbatāya kāraṇe vimathite tepi vimathitā eva nāma hontīti āha 『『mārasenamathanāna』』nti. Imasmiṃ panatthe 『『māramārasenamathanāna』』nti vattabbe mārasenamathanānanti ekadesasarūpekaseso katoti daṭṭhabbaṃ. Atha vā khandhābhisaṅkhāramārānaṃ viya devaputtamārassapi guṇamāraṇe sahāyabhāvūpagamanato kilesabalakāyo 『『senā』』ti vuccati. Yathāha 『『kāmā te paṭhamā senā』』tiādi (su. ni. 438). Sā ca tehi diyaḍḍhasahassabhedā, anantabhedā vā kilesavāhinī satidhammavicayavīriyasamathādiguṇapaharaṇehi odhiso vimathitā vihatā viddhastā cāti mārasenamathanā, ariyasāvakā. Etena tesaṃ bhagavato anujātaputtataṃ dasseti.
Ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato ariyā niruttinayena. Atha vā sadevakena lokena saraṇanti araṇīyato upagantabbato, upagatānañca tadatthasiddhito ariyā. Ariyānaṃ saṅghoti ariyasaṅgho. Ariyo ca so saṅgho cāti vā ariyasaṅgho. Bhagavato aparabhāge buddhadhammaratanānampi samadhigamo saṅgharatanādhīnoti assa ariyasaṅghassa bahūpakārataṃ dassetuṃ idheva 『『sirasā vande』』ti vuttanti daṭṭhabbaṃ.
我來幫您直譯這段巴利文: 3. 如是以簡略方式用一切法功德讚歎正法后,現在爲了讚歎聖僧而說"善逝的"等。此中"善逝的"是關係稱述。這與"諸子"相關。"親生的"是子的形容詞。"摧破魔軍的"是親生子性的原因稱述。以此顯示只承認斷除煩惱是世尊親生子性的原因。"八"是數量限定稱述。以此顯示雖然他們以殊勝眾生性有幾千之數,不超過這數量限定,因為不超過道果位。"眾"是集合稱述。"聖僧"是具功德殊勝集合性的稱述。以此顯示雖然聖者們沒有身體和合,也有聖僧性,因為以見和戒相同而結合。 此中,生於胸中、相連的是親生。如眾生的親生子因是自己所生而特別得父親所有的遺產,如是這些聖者們在聽聞正等覺者說法后以聖生而生,必定得世尊所有的解脫樂和聖法寶,故如親生般為親生。或者說,以世尊說法的威力而入、已入聖地的聖弟子們,因為以世尊的勤奮所生的殊勝出生,應當無比喻地稱為親生子。因為即使是弟子們所說的法,也只說是"世尊說法",因為以彼為根本,也因為沒有相等特徵等的差別。 雖然聖弟子們在證得聖道時,天子魔或魔軍不一定如對世尊那樣為障礙而排斥,但因為他們摧毀了被排斥的原因,也就是摧毀了它們,所以說"摧破魔軍的"。在這個意義中,應當說"摧破魔和魔軍的",但說"摧破魔軍的"是取部分為代表。或者說,因為煩惱軍隊在毀壞功德時如蘊魔、行魔那樣成為天子魔的助伴,故稱為"軍"。如說"欲是你第一軍"等。那一千五百種或無量種煩惱軍,被念、擇法、精進、止等功德武器分別摧毀、打破、粉碎,故摧破魔軍的是聖弟子們。以此顯示他們是世尊的隨生子。 因為遠離煩惱,不行非理,而行於理,依詞源學說為聖。或者說,因為應當被天界世間所親近為依怙,親近者得其義成就,故為聖。聖者的僧即聖僧。或聖而是僧即聖僧。因為在世尊般涅槃后,佛寶法寶的證得也依賴僧寶,為顯示這聖僧的多所利益,應當理解此處說"頭面禮敬"。
Ettha ca 『『sugatassa orasānaṃ puttāna』』nti etena ariyasaṅghassa pabhavasampadaṃ dasseti, 『『mārasenamathanāna』』nti etena pahānasampadaṃ sakalasaṃkilesapahānadīpanato, 『『aṭṭhannampi samūha』』nti etena ñāṇasampadaṃ maggaṭṭhaphalaṭṭhabhāvadīpanato. 『『Ariyasaṅgha』』nti etena pabhavasampadaṃ dasseti sabbasaṅghānaṃ aggabhāvadīpanato. Atha vā sugatassa orasānaṃ puttānanti ariyasaṅghassa visuddhanissayabhāvadīpanaṃ. Mārasenamathanānanti sammāujuñāyasāmīcippaṭipannabhāvadīpanaṃ. Aṭṭhannampi samūhanti āhuneyyādibhāvadīpanaṃ. Ariyasaṅghanti anuttarapuññakhettabhāvadīpanaṃ. Tathā 『『sugatassa orasānaṃ puttāna』』nti etena ariyasaṅghassa lokuttarasaraṇagamanasabhāvaṃ dīpeti. Lokuttarasaraṇagamanena hi te bhagavato orasaputtā jātā. 『『Mārasenamathanāna』』nti etena abhinīhārasampadāya siddhaṃ pubbabhāge sammāpaṭipattiṃ dasseti. Katābhinīhārā hi sammāpaṭipannā māraṃ māraparisaṃ vā abhivijinanti. 『『Aṭṭhannampi samūha』』nti etena paṭividdhastavipakkhe sekkhāsekkhadhamme dasseti puggalādhiṭṭhānena maggaphaladhammānaṃ pakāsitattā. 『『Ariyasaṅgha』』nti aggadakkhiṇeyyabhāvaṃ dasseti. Saraṇagamanañca sāvakānaṃ sabbaguṇānaṃ ādi, sapubbabhāgapaṭipadā sekkhā sīlakkhandhādayo majjhe, asekkhā sīlakkhandhādayo pariyosānanti ādimajjhapariyosānakalyāṇā saṅkhepato sabbe ariyasaṅghaguṇā pakāsitā honti.
- Evaṃ gāthāttayena saṅkhepato sakalaguṇasaṃkittanamukhena ratanattayassa paṇāmaṃ katvā idāni taṃ nipaccakāraṃ yathādhippete payojane pariṇāmento 『『iti me』』tiādimāha. Tattha ratijananaṭṭhena ratanaṃ, buddhadhammasaṅghā. Tesañhi 『『itipi so bhagavā』』tiādinā yathābhūtaguṇe āvajjentassa amatādhigamahetubhūtaṃ anappakaṃ pītipāmojjaṃ uppajjati. Yathāha –
『『Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti tathāgataṃ ārabbha. Ujugatacitto kho pana, mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyatī』』tiādi (a. ni. 6.10; 11.11).
Cittīkatādibhāvo vā ratanaṭṭho. Vuttañhetaṃ –
『『Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;
Anomasattaparibhogaṃ, ratanaṃ tena vuccatī』』ti. (dī. ni. aṭṭha. 2.33; khu. pā. aṭṭha. 6.3; su. ni. aṭṭha. 226; mahāni. aṭṭha. 50) –
Cittīkatabhāvādayo ca anaññasādhāraṇā buddhādīsu eva labbhantīti.
Vandanāva vandanāmayaṃ yathā 『『dānamayaṃ sīlamaya』』nti. Vandanā cettha kāyavācācittehi tiṇṇaṃ ratanānaṃ guṇaninnatā, thomanā vā. Pujjabhavaphalanibbattanato puññaṃ, attano santānaṃ punātīti vā. Suvihatantarāyoti. Suṭṭhu vihatantarāyo. Etena attano pasādasampattiyā, ratanattayassa ca khettabhāvasampattiyā taṃ puññaṃ atthappakāsanassa upaghātakaupaddavānaṃ vihanane samatthanti dasseti. Hutvāti pubbakālakiriyā. Tassa 『『atthaṃ pakāsayissāmī』』ti etena sambandho. Tassāti yaṃ ratanattayavandanāmayaṃ puññaṃ, tassa. Ānubhāvenāti balena.
我來幫您直譯這段巴利文: 此中以"善逝的親生諸子"這句顯示聖僧的來源圓滿,以"摧破魔軍的"顯示斷圓滿,因為顯示斷除一切染污,以"八輩之眾"顯示智圓滿,因為顯示住道住果性。以"聖僧"顯示來源圓滿,因為顯示是一切僧中最上。或者說,"善逝的親生諸子"顯示聖僧是清凈依止,"摧破魔軍的"顯示正直、如理、隨順而行,"八輩之眾"顯示應供養等性,"聖僧"顯示是無上福田性。同樣地,以"善逝的親生諸子"顯示聖僧出世間皈依性,因為以出世間皈依而成為世尊的親生子。以"摧破魔軍的"顯示以發願圓滿而成就的前分正行,因為已發願而正行者戰勝魔和魔眾。以"八輩之眾"顯示已通達的有學無學法的對治,因為依人而顯示道果法。以"聖僧"顯示最上應供養性。皈依是聲聞一切功德之始,具前分行道的有學戒蘊等在中間,無學戒蘊等在最後,如是以始中后善簡略地顯示一切聖僧功德。 4. 如是以三偈簡略地以稱頌一切功德的方式禮敬三寶后,現在爲了將那禮敬迴向到所想要的目的而說"如是我"等。此中以能生喜樂義為寶,即佛法僧。因為對他們如"世尊是如是"等如實思惟功德時,生起作為證得不死因的不少喜悅。如說: "大名,當聖弟子憶念如來時,其心不被貪所纏,不被瞋所纏,不被癡所纏,其心在那時關於如來而變得正直。大名,心正直的聖弟子得義感受,得法感受,得法相應的歡喜,歡喜者生起喜"等。 或者說,被尊重等性是寶義。因為說: "被尊重及價值大,無比難得見, 非下等人所受用,故說為寶。" 被尊重性等唯在佛等才有,不與他共。 禮敬即禮敬所成,如"佈施所成、持戒所成"。此中禮敬是以身語意向三寶功德傾服或讚歎。因為生起應供養的有果而為福,或因為凈化自己的相續。善除障礙即善好地除去障礙。以此顯示因為自己的凈信圓滿和三寶的福田性圓滿,那福德能夠摧破對義理闡釋的障難。"成為"是前時動作,與"我將顯示義理"相連。"彼"即彼三寶禮敬所成的福德。"以威力"即以力量。
- Evaṃ ratanattayassa nipaccakāre payojanaṃ dassetvā idāni yassā dhammadesanāya atthaṃ saṃvaṇṇetukāmo, tassā tāva guṇābhitthavanavasena upaññāpanatthaṃ 『『saṃyuttavaggapaṭimaṇḍitassā』』tiādi vuttaṃ, devatāsaṃyuttādisaṃyuttehi ceva naḷavaggādivaggehi ca vibhūsitassāti attho. Tattha 『『saṃyutta』』nti 『『saṃyogo』』ti ca atthato ekaṃ. Kesaṃ saṃyuttaṃ? Suttavaggānaṃ. Yathā hi byañjanasamudāyo padaṃ, evaṃ atthesu ca katāvadhiko padasamudāyo vākyaṃ, vākyasamudāyo suttaṃ, suttasamudāye vaggoti samaññā, tathā suttavaggasamudāye saṃyuttasamaññā. Saṃyujjantīti ettha suttavaggāti saṃyuttaṃ. Yadipi avayavavinimutto samudāyo nāma paramatthato natthi, avayave eva taṃtaṃsannivesavisiṭṭhe upādāya padādisamaññā viya suttavaggasamaññā saṃyuttasamaññā āgamasamaññā ca, tathāpi paramatthato avijjamānopi samudāyo buddhiparikappitarūpena vijjamāno viya gayhamāno avayavānaṃ adhiṭṭhānabhāvena voharīyati yathā 『『rukkhe sākhā』』ti, tasmā vuttaṃ 『『saṃyuttavaggapaṭimaṇḍitassā』』ti.
Nanu saṃyuttavaggo eva āgamo, tassa pana kehi maṇḍananti? Na codetabbametaṃ. Bhavati hi abhinnepi vatthusmiṃ yathādhippetavisesāvabodhanato bhedakasamudācāro yathā 『『silāputtakassa sarīra』』nti. Āgamissanti ettha, etena, etasmā vā attatthaparatthādayoti āgamo, ādikalyāṇādiguṇasampattiyā uttamaṭṭhena taṃtaṃabhipatthitasamiddhihetutāya paṇḍitehi varitabbato varo, āgamo ca so varo cāti āgamavaro. Āgamasammatehi vā varoti āgamavaro, saṃyutto ca so āgamavaro cāti saṃyuttāgamavaro, tassa. Buddhānaṃ anubuddhā buddhānubuddhā, buddhānaṃ saccapaṭivedhaṃ anugamma paṭividdhasaccā aggasāvakādayo ariyā. Tehi atthasaṃvaṇṇanāguṇasaṃvaṇṇanānaṃ vasena saṃvaṇṇitassa.
Atha vā buddhā ca anubuddhā ca buddhānubuddhāti yojetabbaṃ. Sammāsambuddheneva hi vinayasuttaabhidhammānaṃ pakiṇṇakadesanādivasena yo paṭhamaṃ attho vibhatto, so eva pacchā tesaṃ atthavaṇṇanāvasena saṅgītikārehi saṅgahaṃ āropitoti. Ettha ca saṃyuttānaṃ vaggā samūhāti saṃyuttavaggā, sagāthāvaggādayo. Tappariyāpannatāya saṃyuttesu vaggā saṃyuttavaggā, naḷavaggādayo. Saṃyuttāva vaggā saṃyuttavaggā. Tividhepi te ekasesanayena gahetvā vuttaṃ 『『saṃyuttavaggapaṭimaṇḍitassā』』ti.
Tattha sagāthāvagge tāva ekādasa saṃyuttāni aṭṭhatiṃsa vaggā. Nidānavagge nava saṃyuttāni ekūnacattālīsa vaggā. Khandhavagge ekādasa saṃyuttāni ekūnasaṭṭhi vaggā. Saḷāyatanavagge nava saṃyuttāni aṭṭhatiṃsa vaggā. Mahāvagge dvādasa saṃyuttāni aṭṭhacattālīsa vaggā. Idamettha saṃyuttantaravaggānaṃ parimāṇaṃ.
我來 助您直譯這段巴利文: 5. 如是顯示對三寶禮敬的目的后,現在爲了先以讚歎功德方式介紹想要註釋其義的法說,而說"以相應品莊嚴的"等,即以天相應等相應和蘆葦品等品裝飾的意。此中"相應"和"結合"義同一。與什麼相應?與經品。如字的集合為句,如是在義中有限定的句的集合為文,文的集合為經,經的集合稱為品,如是經品的集合稱為相應。在此相結合的是諸經品故為相應。雖然離開部分沒有所謂整體的勝義,如依止具有彼彼安立差別的部分而有句等名稱,如是有經品名稱、相應名稱、聖典名稱,但是即使勝義中不存在的整體,以意識構想的形態似乎存在,以作為部分的住處而言說,如"樹上的枝",故說"以相應品莊嚴的"。 難道不是相應品即是聖典,那麼它由什麼莊嚴呢?不應責難這點。因為即使是未分的事物,由於顯示如所欲解的差別而有區別的言說,如"石像的身體"。在此趣向、以此趣向、從此趣向自義他義等故為聖典,因為以始善等功德圓滿而為最上,因為是彼彼所求成就的因而應為智者所選擇故為殊勝,是聖典而是殊勝故為殊勝聖典。或為聖典所認可故為殊勝故為殊勝聖典,是相應而是殊勝聖典故為相應殊勝聖典,其。佛陀的隨覺者為佛隨覺者,隨佛陀的真諦通達而通達真諦的上首聲聞等聖者們。被他們以義註釋和功德讚歎而註釋的。 或者說應當結合爲佛陀和隨覺者為佛隨覺者。因為正等覺者以律經論的雜說等方式最初分別的義,後來被結集者以義註釋方式結集。此中相應的品即集合為相應品,即有偈品等。因為攝屬於彼故相應中的品為相應品,即蘆葦品等。相應即是品為相應品。取這三種以單數方式而說"以相應品莊嚴的"。 此中有偈品首先有十一相應三十八品。因緣品有九相應三十九品。蘊品有十一相應五十九品。處品有九相應三十八品。大品有十二相應四十八品。這是此中相應間品的數量。
Ñāṇappabhedajananassāti paṭiccasamuppādakhandhāyatanādikathābahulatāya gambhīrañāṇacariyāvibhāvanato paññāvibhāgasamuppādakassa. Idha pana 『『paññāppabhedajananassā』』ti svāyamāgamo thomito, saṃvaṇṇanāsu cāyaṃ ācariyassa pakati, yadidaṃ taṃtaṃsaṃvaṇṇanānaṃ ādito tassa tassa saṃvaṇṇetabbassa dhammassa visesaguṇakittanena thomanā. Tathā hi sumaṅgalavilāsinīpapañcasūdanīmanorathapūraṇīaṭṭhasālinīādīsu ca yathākkamaṃ 『『saddhāvahaguṇassa, paravādamathanassa, dhammakathikapuṅgavānaṃ vicittapaṭibhānajananassa, tassa gambhīrañāṇehi ogāḷhassa abhiṇhaso nānānayavicittassa abhidhammassā』』tiādinā thomanā katā.
-
Attho kathīyati etāyāti atthakathā, atthakathāva aṭṭhakathā ttha-kārassa ṭṭha-kāraṃ katvā yathā 『『dukkhassa pīḷanaṭṭho』』ti. Āditoti ādimhi paṭhamasaṅgītiyaṃ. Chaḷabhiññatāya paramena cittavasibhāvena samannāgatattā jhānādīsu pañcavidhavasitāsambhāvato ca vasino, therā mahākassapādayo . Tesaṃ satehi pañcahi. Yāti yā aṭṭhakathā. Saṅgītāti atthaṃ kathetuṃ yuttaṭṭhāne 『『ayaṃ etassa attho, ayaṃ etassa attho』』ti saṅgahetvā vuttā. Anusaṅgītā ca yasattherādīhi pacchāpi dutiyatatiyasaṅgītīsu. Iminā attano saṃvaṇṇanāya āgamanavisuddhiṃ dasseti.
-
Sīhassa lānato gahaṇato sīhaḷo, sīhakumāro, tabbaṃsajātatāya tambapaṇṇidīpe khattiyā, tesaṃ nivāsatāya tambapaṇṇidīpassa ca sīhaḷabhāvo veditabbo. Ābhatāti jambudīpato ānītā. Athāti pacchā. Aparabhāge hi nikāyantaraladdhīhi asaṅkaratthaṃ sīhaḷabhāsāya aṭṭhakathā ṭhapitāti. Tena mūlaṭṭhakathā sabbasādhāraṇā na hotīti idaṃ atthappakāsanaṃ ekantena karaṇīyanti dasseti. Tenevāha 『『dīpavāsīnamatthāyā』』ti. Ettha dīpavāsīnanti jambudīpavāsīnaṃ, sīhaḷadīpavāsīnaṃ vā atthāya sīhaḷabhāsāya ṭhapitāti yojanā.
8.Apanetvāti kañcukasadisaṃ sīhaḷabhāsaṃ apanetvā. Tatoti aṭṭhakathāto. Ahanti attānaṃ niddisati. Manoramaṃ bhāsanti māgadhabhāsaṃ. Sā hi sabhāvaniruttibhūtā paṇḍitamanaṃ ramayati. Tenevāha 『『tantinayānucchavika』』nti, pāḷigatiyā anulomikaṃ pāḷichāyānuvidhāyininti attho. Vigatadosanti asabhāvaniruttibhāsantararahitaṃ.
9.Samayaṃ avilomentoti siddhantaṃ avirodhento. Etena atthadosābhāvamāha. Aviruddhattā eva hi theravādāpi idha pakāsīyissanti. Theravaṃsadīpānanti thirehi sīlakkhandhādīhi samannāgatattā therā, mahākassapādayo. Tehi āgatā ācariyaparamparā theravaṃso, tappariyāpannā hutvā āgamādhigamasampannattā paññāpajjotena tassa samujjalanato theravaṃsadīpā, mahāvihāravāsino, tesaṃ. Vividhehi ākārehi nicchīyatīti vinicchayo, gaṇṭhiṭṭhānesu khilamaddanākārena pavattā vimaticchedanī kathā. Suṭṭhunipuṇo saṇho vinicchayo etesanti sunipuṇavinicchayā. Atha vā vinicchinotīti vinicchayo vuttappakāravisayaṃ ñāṇaṃ. Suṭṭhu nipuṇo cheko vinicchayo etesanti yojetabbaṃ. Etena mahākassapāditheraparamparāgato, tato eva ca aviparīto saṇho sukhumo mahāvihāravāsīnaṃ vinicchayo, tassa pamāṇabhūtataṃ dasseti.
我來幫您直譯這段巴利文: "生智差別的"即因為多說緣起、蘊、處等法,顯示深智行境,故生慧差別。此中以"生慧差別的"如是讚歎此聖典,這在註釋中是阿阇黎的常法,即在各種註釋開始時讚歎所要註釋的法的特殊功德。如是在《吉祥光》、《破除疑障》、《滿足希求》、《法聚論注》等中,依次以"生信功德的、摧破異論的、生諸法師的種種辯才的、以深智沉潛的、常以種種方法莊嚴的阿毗達摩"等方式讚歎。 6. 以此說義故為義注,義注即是八注,將ttha音變成ṭṭha音,如"苦的逼迫義"。"最初"即最初在第一次結集。具足六神通故達到最上心自在,因為不缺五種禪那等自在故為自在者,即大迦葉等上座們。以彼五百位。"彼"即彼義注。"結集"即在應說義處合集說"此是其義,此是其義"。後來在第二、第三結集又由耶舍上座等重複結集。以此顯示自己註釋的傳承清凈。 7. 獅子攝取故為獅子,即獅子王子,因生於彼族故銅葉洲的剎帝利,因為他們居住故應當知道銅葉洲也成為獅子性。"帶來"即從瞻部洲帶來。"其後"即後來。因為後來爲了不混雜于其他部派見解而以錫蘭語立義注。以此顯示因為根本義注非一切共有,故這義理闡明必定應作。因此說"為島住者"。此中"為島住者"是為瞻部洲住者或錫蘭島住者而以錫蘭語立,應如是結合。 8. "除去"即除去如外衣的錫蘭語。"從彼"即從義注。"我"指自己。"悅意語"即摩揭陀語。因為它是自性言語而令智者心悅。因此說"隨順本文"即隨順巴利文流,傚法巴利之影。"離過失"即離非自性言語等他語。 9. "不違宗"即不違背宗義。以此說無義理過失。因為無違背故此中也將顯示上座說。"上座傳燈"即因具足堅固戒蘊等故為上座,即大迦葉等。由他們傳來的師承為上座傳,屬於彼而來,因為具足聖典和證得,以慧光照明彼故為上座傳燈,即大寺住者們,他們的。以種種行相決定故為決定,即在難處以破除頑固行相而轉的斷疑說。善巧精細的決定是他們的故為善巧決定者。或者說決定即決定,是關於所說行相的智。應當結合爲:善巧、靈敏的決定是他們的。以此顯示從大迦葉等上座相傳而來,因此無顛倒、細緻、微妙的大寺住者的決定,成為準量。
10.Sujanassa cāti ca-saddo sampiṇḍanattho. Tena 『『na kevalaṃ jambudīpavāsīnameva atthāya , atha kho sādhujanatosanatthañcā』』ti dasseti. Tena ca 『『tambapaṇṇidīpavāsīnampi atthāyā』』ti ayamattho siddho hoti uggahaṇādisukaratāya tesampi bahukārattā. Ciraṭṭhitatthanti ciraṭṭhitiatthaṃ, cirakālappavattanāyāti attho. Idañhi atthappakāsanaṃ aviparītapadabyañjanasunikkhepassa atthasunayassa ca upāyabhāvato saddhammassa ciraṭṭhitiyā pavattati. Vuttañhetaṃ bhagavatā 『『dveme, bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame dve? Sunikkhittañca padabyañjanaṃ attho ca sunīto』』ti (a. ni. 2.20).
11-12. Yaṃ atthavaṇṇanaṃ kattukāmo, tassā mahattaṃ pariharituṃ 『『sāvatthipabhūtīna』』ntiādi vuttaṃ. Tenevāha – 『『na idha bhiyyo vitthārakathaṃ karissāmi, na taṃ idha vicārayissāmī』』ti ca. Saṅgītīnaṃ dvinnanti dīghamajjhimanikāyānaṃ.
-
『『Na idha bhiyyo vitthārakathaṃ karissāmī』』ti sāmaññato vuttassa atthassa avassayaṃ dassetuṃ 『『suttānaṃ panā』』tiādi vuttaṃ.
-
Yaṃ aṭṭhakathaṃ kattukāmo, tadekadesabhāvena visuddhimaggo gahetabboti kathikānaṃ upadesaṃ karonto tatta vicāritadhamme uddesavasena dasseti 『『sīlakathā』』tiādinā. Tattha sīlakathāti cārittavārittādivasena sīlassa vitthārakathā. Dhutadhammāti piṇḍapātikaṅgādayo terasa kilesadhunanakadhammā. Kammaṭṭhānāni sabbānīti pāḷiyaṃ āgatāni aṭṭhattiṃsa, aṭṭhakathāyaṃ dveti niravasesāni yogakammassa bhāvanāya pavattiṭṭhānāni. Cariyāvidhānasahitoti rāgacariyādīnaṃ sabhāgādividhānena sahito. Jhānāni cattāri rūpāvacarajjhānāni, samāpattiyo catasso arūpasamāpattiyo. Aṭṭhapi vā paṭiladdhamattāni jhānāni, samāpajjanavasibhāvappattiyā samāpattiyo. Jhānāni vā rūpārūpāvacarajjhānāni, samāpattiyo phalasamāpattinirodhasamāpattiyo.
-
Lokiyalokuttarabhedā cha abhiññāyo sabbā abhiññāyo. Ñāṇavibhaṅgādīsu āgatanayena ekavidhādinā paññāya saṅkaletvā sampiṇḍetvā nicchayo paññāsaṅkalananicchayo.
-
Paccayadhammānaṃ hetuādīnaṃ paccayuppannadhammānaṃ hetupaccayādibhāvo paccayākāro, tassa desanā paccayākāradesanā, paṭiccasamuppādakathāti attho. Sā pana nikāyantaraladdhisaṅkararahitatāya suṭṭhuparisuddhā, ghanavinibbhogassa ca sudukkaratāya nipuṇā saṇhasukhumā, ekattanayādisahitā ca tattha vicāritāti āha 『『suparisuddhanipuṇanayā』』ti. Paṭisambhidādīsu āgatanayaṃ avisajjetvāva vicāritattā avimuttatantimaggā.
17.Iti pana sabbanti iti-saddo parisamāpane, pana-saddo vacanālaṅkāre, etaṃ sabbanti attho. Idhāti imissā aṭṭhakathāya. Na taṃ vicārayissāmi punaruttibhāvatoti adhippāyo.
- Idāni tasseva avicāraṇassa ekantakāraṇaṃ niddhārento 『『majjhe visuddhimaggo』』tiādimāha. Tattha 『『majjhe ṭhatvā』』ti etena majjhaṭṭhabhāvadīpanena visesato catunnaṃ āgamānaṃ sādhāraṇaṭṭhakathā visuddhimaggo, na sumaṅgalavilāsiniādayo viya asādhāraṇaṭṭhakathāti dasseti. 『『Visesato』』ti ca idaṃ vinayābhidhammānampi visuddhimaggo yathārahaṃ atthavaṇṇanā hoti evāti katvā vuttaṃ.
我來 您直譯這段巴利文: 10. "併爲善人"中的"並"字是連線義。以此顯示"不僅為瞻部洲住者的利益,也為善人歡喜"。以此"為銅葉洲住者的利益"這義也成就,因為對他們來說容易學習等,對他們也多有利益。"為久住"即為久住利益,意為為長時流轉。因為此義闡明由於是無顛倒的句文安置和義理善導的方便,故為正法久住而轉。因為世尊說:"比丘們,這兩法導向正法的住立、不忘失、不隱沒。哪兩法?善安置的句文和善導的義理。" 11-12. 為顯示想作的義注的廣大而說"舍衛城等"等。因此說:"我不在此作更多廣說,我不在此思擇彼。"二部結集即長部和中部。 13. 為顯示"我不在此作更多廣說"這一般而說的義的依止而說"但經"等。 14. 以通道論是想作的義注的一部分而應當取,為法師們作教導而以攝頌方式顯示其中思擇的諸法而說"戒說"等。此中"戒說"即以行儀禁止等方式的戒的廣說。"頭陀法"即乞食支等十三種去除煩惱的法。"一切業處"即經中所說的三十八種,註釋中的二種,是瑜伽業修習的一切所行處。"具行道儀軌"即具足貪行等的同分等儀軌。"禪那"即四色界禪,"等至"即四無色等至。或八禪那是初得,以等至自在的證得故為等至。或禪那是色無色界禪那,等至是果等至、滅盡等至。 15. 一切神通即世間出世間分的六神通。以智分別等所說的方式以一種等而簡集、總括慧的決定為慧簡集決定。 16. 諸緣法即因等,諸緣生法即因緣性等為緣行相,其說為緣行相說,即緣起說的意思。它因為無他部派見的混雜故善清凈,因為分別密集極難故精細微妙,具足一性方法等,在彼處思擇,故說"善清凈精細方法"。因為不離釋經中所說方法而思擇故為不離本文道。 17. "如是一切"中"如是"字表示結束,"但"字為言語莊嚴,意即"此一切"。"此處"即在此義注。意趣是"我不思擇彼,因為成為重複"。 18. 現在確定彼不思擇的必然原因而說"中間清凈道"等。此中以"住于中間"顯示中立性,顯示清凈道特別是四聖典的共通義注,不像吉祥光等是不共通義注。說"特別"是因為清凈道也適當地作為律和阿毗達摩的義注。;
19.Iccevāti iti eva. Tampīti visuddhimaggampi. Etāyāti sāratthappakāsiniyā.
Ettha ca 『『sīhaḷadīpaṃ ābhatā』』tiādinā aṭṭhakathākaraṇassa nimittaṃ dasseti, 『『dīpavāsīnamatthāya sujanassa ca tuṭṭhatthaṃ ciraṭṭhitatthañca dhammassā』』ti etehi payojanaṃ, 『『saṃyuttāgamavarassa atthaṃ pakāsayissāmī』』ti etena piṇḍatthaṃ, 『『apanetvāna tatohaṃ sīhaḷabhāsa』』ntiādinā 『『sāvatthipabhūtīna』』ntiādinā 『『sīlakathā』』tiādinā ca karaṇappakāraṃ. Heṭṭhimanikāyesu visuddhimagge ca vicāritānaṃ atthānaṃ avicāraṇampi hi idha karaṇappakāro evāti.
Ganthārambhakathāvaṇṇanā niṭṭhitā.
-
Devatāsaṃyuttaṃ
-
Naḷavaggo
-
Oghataraṇasuttavaṇṇanā
Vibhāgavantānaṃ sabhāvavibhāvanaṃ vibhāgadassanavaseneva hotīti paṭhamaṃ tāva saṃyuttavaggasuttādivasena saṃyuttāgamassa vibhāgaṃ dassetuṃ 『『tattha saṃyuttāgamo nāmā』』tiādimāha. Tattha tatthāti yaṃ vuttaṃ – 『『saṃyuttāgamavarassa atthaṃ pakāsayissāmī』』ti, tasmiṃ vacane. Tatthāti vā 『『etāya aṭṭhakathāya vijānātha saṃyuttanissitaṃ attha』』nti ettha yaṃ saṃyuttaggahaṇaṃ kataṃ, tattha. Pañca vaggā etassāti pañcavaggo. Avayavena viggaho, samudāyo samāsattho.
Idāni taṃ ādito paṭṭhāya saṃvaṇṇetukāmo attano saṃvaṇṇanāya tassa paṭhamamahāsaṅgītiyaṃ nikkhittānukkameneva pavattabhāvaṃ dassetuṃ, 『『tassa vaggesu sagāthāvaggo ādī』』tiādi vuttaṃ. Tattha yathāpaccayaṃ tattha tattha desitattā paññattattā ca vippakiṇṇānaṃ dhammavinayānaṃ saṅgahetvā gāyanaṃ kathanaṃ saṅgīti, mahāvisayattā pūjaniyattā ca mahatī saṅgīti mahāsaṅgīti. Paṭhamā mahāsaṅgīti paṭhamamahāsaṅgīti, tassā pavattitakālo paṭhamamahāsaṅgītikālo, tasmiṃ paṭhamamahāsaṅgītikāle.
Nidadāti desanaṃ desakālādivasena aviditaṃ viditaṃ katvā nidassetīti nidānaṃ. Yo loke ganthassa upogghātoti vuccati, svāyamettha 『『evaṃ me suta』』nti-ādiko gantho veditabbo, na pana 『『sanidānāhaṃ, bhikkhave, dhammaṃ desemī』』tiādīsu (a. ni. 3.126) viya attajjhāsayādidesanuppattihetu. Tenevāha – 『『evaṃ me sutanti-ādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādī』』ti. Kāmañcettha yassaṃ paṭhamamahāsaṅgītiyaṃ nikkhittānukkamena saṃvaṇṇanaṃ kattukāmo, sā vitthārato vattabbā, sumaṅgalavilāsiniyaṃ pana attanā vitthāritattā tattheva gahetabbāti imissā saṃvaṇṇanāya mahattaṃ pariharanto 『『sā panesā』』tiādimāha.
我來 助您直譯這段巴利文: 19. "如是"即是如此。"彼亦"即清凈道亦。"以此"即以顯明心要。 此中以"帶到錫蘭島"等顯示造注的原因,以"為島住者利益、為善人歡喜、為法久住"等顯示目的,以"我將闡明相應聖典的義理"顯示總義,以"我從彼處除去錫蘭語"等、"舍衛城等"等、"戒說"等顯示造作方式。因為不思擇在下部和清凈道中已思擇的義理,這也是此處的造作方式。 聖典開端說註釋完畢。 1.天神相應 1.蘆葦品 1.度暴流經注 具分別的自性闡明必由分別顯示,故首先為顯示相應聖典以相應品經等的分別而說"此中所謂相應聖典"等。此中"此處"即如所說"我將闡明相應聖典的義理"中的此語。或"此處"即"以此註釋了知相應所依的義理"中所作的相應之語。"五品"即此有五品。以支分分解,以總體為複合義。 現在想從最初開始註釋它而為顯示自己的註釋是依第一次大結集中安置的次第而轉,故說"在其諸品中有偈品為最初"等。此中依各緣在彼彼處所說、所制定而散佈的法與律的結集為歌誦說示為結集,因為境大而應供養故為大結集,第一大結集即第一大結集,其轉起時為第一大結集時。 令見故為序論,即令由說處時等而未知成為已知。此即在世間所說的著作序言,此中應知是"如是我聞"等文,而非如"諸比丘,我說有序的法"等中的自意樂等說法生起因。因此說:"'如是我聞'等是尊者阿難在第一次大結集時所說的序論為最初"。雖然此中想依其第一次大結集安置的次第作註釋,那應當詳細地說,但因在《吉祥光》中已由自己廣說故應當在彼處取,為避免此註釋的廣大而說"然彼"等。
- Evaṃ bāhiranidāne vattabbaṃ atidisitvā idāni abbhantaranidānaṃ ādito paṭṭhāya saṃvaṇṇetuṃ 『『yaṃ paneta』』ntiādi vuttaṃ. Tattha yasmā saṃvaṇṇanaṃ karontena saṃvaṇṇetabbe dhamme padavibhāgaṃ padatthañca dassetvā tato paraṃ piṇḍatthādidassanavasena saṃvaṇṇanā kātabbā, tasmā padāni tāva dassento 『『evanti nipātapada』』nti-ādimāha. Tattha padavibhāgoti padānaṃ viseso, na padaviggaho. Atha vā padāni ca padavibhāgo ca padavibhāgo. Padaviggaho ca padavibhāgo ca padavibhāgoti vā ekasesavasena padapadaviggahā padavibhāgasaddena vuttāti veditabbaṃ. Tattha padaviggaho 『『jetassa vanaṃ jetavana』』ntiādinā samāsapadesu daṭṭhabbo.
Atthatoti padatthato. Taṃ pana padatthaṃ atthuddhārakkamena paṭhamaṃ evaṃsaddassa dassento 『『evaṃsaddo tāvā』』tiādimāha. Avadhāraṇādīti ettha ādi-saddena idamatthapucchāparimāṇādiatthānaṃ saṅgaho daṭṭhabbo. Tathā hi 『『evaṃgatāni puthusippāyatanāni (dī. ni. 1.163, 165), evaṃvidho evamākāro』』ti ca ādīsu idaṃ-saddassa atthe evaṃ-saddo. Gata-saddo hi pakārapariyāyo, tathā vidhākāra-saddo ca. Tathā hi gatavidhaākārasadde lokiyā pakāratthe vadanti. 『『Evaṃ su te sunhātā suvilittā kappitakesamassū āmuttamālābharaṇā odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti, seyyathāpi tvaṃ etarahi sācariyakoti. No hidaṃ, bho gotamā』』tiādīsu (dī. ni. 1.286) pucchāyaṃ, 『『evaṃ lahuparivattaṃ (a. ni.
我來幫您直譯這段巴利文: 1. 如是指示了外部序論中應說的之後,現在為從最初開始註釋內部序論而說"但此"等。此中因為作註釋者在所註釋的法中應顯示語句分別和語句義,然後依顯示總義等方式作註釋,所以首先顯示諸句而說"'如是'是不變詞句"等。此中語句分別即諸句的差別,而非語句分解。或者語句與語句分別為語句分別。或者語句分解與語句分別為語句分別,應知以單一殘餘法以語句分別語表示語句和語句分解。此中語句分解應如"祇陀的林為祇陀林"等複合詞中所見。 "從義"即從語句義。顯示彼語句義,首先依義提出的次第顯示"如是"字而說"首先如是字"等。"決定等"中以"等"字應攝受此義、問、數量等義。如是在"如是趣向的種種工巧處、如是種類、如是相貌"等中,"如是"字是"此"字的義。因為"趣向"字是樣態的同義詞,同樣"種類、相貌"字也是。因為世人說趣向、種類、相貌字是樣態義。在"如是彼等善浴、善涂、修理鬚髮、著諸瓔珞莊嚴、著白衣服、具足受用五欲功德,如汝今日與師。不然,喬達摩"等中在問句中,"如是輕快轉變"等中
1.48), evamāyupariyanto』』ti (pārā. 12) ca ādīsu parimāṇe.
Nanu ca 『『evaṃ su te sunhātā suvilittā, evamāyupariyanto』』ti ettha evaṃ-saddena pucchanākāraparimāṇākārānaṃ vuttattā ākārattho eva evaṃ-saddoti? Na, visesasabbhāvato. Ākāramattavācako hi evaṃ-saddo, ākāratthoti adhippeto yathā 『『evaṃ byākho』』tiādīsu, na pana ākāravisesavācako. Evañca katvā, 『『evaṃ jātena maccenā』』tiādīni (dha. pa. 53) upamādīsu udāharaṇāni upapannāni honti. Tathā hi 『『yathāpi…pe… bahu』』nti (dha. pa. 53)? Ettha puppharāsiṭṭhāniyato manussūpapattisappurisūpanissaya-saddhammassavana- yonisomanasikāra-bhogasampattiādidānādipuññakiriyahetusamudāyato sobhāsugandhatādiguṇayogato mālāguḷasadisiyo pahūtā puññakiriyā maritabbasabhāvatāya maccena sattena kattabbāti jotitattā puppharāsimālāguḷāva upamā, tesaṃ upamākāro yathā-saddena aniyamato vuttoti 『『evaṃ-saddo upamākāranigamanattho』』ti vatthuṃ yuttaṃ, so pana upamākāro niyamiyamāno atthato upamāva hotīti āha 『『upamāyaṃ āgato』』ti. Tathā 『『evaṃ iminā ākārena abhikkamitabba』』ntiādinā upadisiyamānāya samaṇasāruppāya ākappasampattiyā yo tattha upadisanākāro, so atthato upadeso evāti vuttaṃ, 『『evaṃ te…pe… upadese』』ti. Tathā 『『evametaṃ bhagavā, evametaṃ sugatā』』ti ettha ca bhagavatā yathāvuttamatthaṃ aviparītato jānantehi kataṃ tattha saṃvijjamānaguṇānaṃ pakārehi haṃsanaṃ udaggatākaraṇaṃ sampahaṃsanaṃ. Yo tattha sampahaṃsanākāroti yojetabbaṃ.
Evamevaṃ panāyanti ettha garahaṇākāroti yojetabbaṃ, so ca garahaṇākāro vasalīti-ādikhuṃsanasaddasannidhānato idha evaṃ-saddena pakāsitoti viññāyati. Yathā cettha, evaṃ upamākārādayopi upamādivasena vuttānaṃ puppharāsiādisaddānaṃ sannidhānatoti daṭṭhabbaṃ. Evaṃ, bhanteti pana dhammassa sādhukaṃ savanamanasikāre sanniyojitehi bhikkhūhi attano tattha ṭhitabhāvassa paṭijānanavasena vuttattā ettha evaṃ-saddo 『『vacanasampaṭicchanattho』』ti vutto. Tena evaṃ, bhanteti sādhu, bhante, suṭṭhu, bhanteti vuttaṃ hoti. Evañca vadehīti yathāhaṃ vadāmi, evaṃ samaṇaṃ ānandaṃ vadehīti yo evaṃ vadanākāro idāni vattabbo, so evaṃ-saddena nidassīyatīti 『『nidassanattho』』ti vuttoti. Evaṃ noti etthāpi nesaṃ yathāvuttadhammānaṃ ahitadukkhāvahabhāve sanniṭṭhānajananatthaṃ anumatigahaṇavasena 『『saṃvattanti vā no vā, kathaṃ vo ettha hotī』』ti pucchāya katāya 『『evaṃ no ettha hotī』』ti vuttattā tadākārasanniṭṭhānaṃ evaṃ-saddena vibhāvitanti viññāyati. So pana tesaṃ dhammānaṃ ahitāya dukkhāya saṃvattanākāro niyamiyamāno avadhāraṇattho hotīti āha – 『『evaṃ no ettha hotītiādīsu avadhāraṇe』』ti.
我來幫您直譯這段巴利文: "等"中在數量上。 難道在"如是彼等善浴、善涂"和"如是壽量為限"中,因為以"如是"字說問方式和數量方式,所以"如是"字就只是方式義嗎?不是,因為有特別存在。因為"如是"字只表示方式,如在"如是解說"等中意為方式義,而非表示特別方式。如此而作,在"如是生的必死者"等中譬喻等的例子才成適當。因為在"如...等...多"中,從花堆之處的人生、善人依止、聽聞正法、如理作意、財富圓滿等佈施等福業因的集合,由於具足美麗香氣等功德,像花鬘一樣的眾多福業應由必死性的必死有情作,因為顯示如此,花堆和花鬘即是譬喻,它們的譬喻方式以"如"字不確定地說,所以適合說"如是字有譬喻方式結論義",但那譬喻方式被確定時實際即是譬喻,故說"在譬喻中來"。同樣在"如是以此方式應前進"等中所教導的沙門適宜的威儀圓滿,其中的教導方式實際即是教導,故說"如是...等...在教導中"。同樣在"如是,世尊;如是,善逝"中,對世尊所說義無顛倒了知者所作的以彼處現有功德諸方式的歡喜、令歡悅為歡喜。應結合爲其中的歡喜方式。 在"如是諸位"中應結合爲呵責方式,而那呵責方式從"賤民"等呵罵語的鄰近,知道由此"如是"字顯示。如在此中,譬喻方式等也應見為從依譬喻等方式所說的花堆等語的鄰近。在"如是,尊者"中,因為由在法的善聞作意中被令入的比丘們以承認自己住于彼處方式而說,故此中"如是"字說為"領受語義"。以此"如是,尊者"即說"善哉,尊者;甚善,尊者"。"如是說"即如我說,如是對沙門阿難說,現在將說的如是說方式以"如是"字指示,故說為"指示義"。在"如是我們"中也是,為生起他們對所說諸法是不利導向苦的確定,以獲得同意方式作"轉變或不轉變,此中你們如何"的問后說"此中我們如是",知道以"如是"字顯示彼方式的確定。但那些法導向不利、導向苦的方式被確定時成為決定義,故說"在'此中我們如是'等中為決定"。
Nānānayanipuṇanti ekattanānattaabyāpāraevaṃdhammatāsaṅkhātā, nandiyāvaṭṭatipukkhalasīhavikkīḷitaaṅkusadisālocanasaṅkhātā vā ādhārādibhedavasena nānāvidhā nayā nānānayā. Nayā vā pāḷigatiyo tā ca paññattianupaññattiādivasena saṃkilesabhāgiyādilokiyāditadubhayavomissakādivasena kusalādivasena khandhādivasena saṅgahādivasena samayavimuttādivasena ṭhapanādivasena kusalamūlādivasena tikappaṭṭhānādivasena ca nānappakārāti nānānayā, tehi nipuṇaṃ saṇhaṃ sukhumanti nānānayanipuṇaṃ. Āsayova ajjhāsayo, te ca sassatādibhedena tattha ca apparajakkhatādibhedena aneke, attajjhāsayādayo eva vā samuṭṭhānaṃ uppattihetu etassāti anekajjhāsayasamuṭṭhānaṃ. Atthabyañjanasampannanti atthabyañjanaparipuṇṇaṃ upanetabbābhāvato, saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattivasena chahi atthapadehi akkharapadabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatanti vā attho daṭṭhabbo.
Vividhapāṭihāriyanti ettha pāṭihāriyapadassa vacanatthaṃ (udā. aṭṭha. 1; itivu. aṭṭha. nidānavaṇṇanā; dha. sa. mūlaṭī. 2) 『『paṭipakkhaharaṇato rāgādikilesāpanayanato pāṭihāriya』』nti vadanti. Bhagavato pana paṭipakkhā rāgādayo na santi ye haritabbā, puthujjanānampi vigatūpakkilese aṭṭhaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ pavattati, tasmā tattha pavattavohārena ca na sakkā idha 『『pāṭihāriya』』nti vattuṃ. Sace pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tesaṃ haraṇato 『『pāṭihāriya』』nti vuttaṃ, evaṃ sati yuttametaṃ. Atha vā bhagavato ca sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā hontīti. Paṭīti vā ayaṃ saddo 『『pacchā』』ti etassa atthaṃ bodheti 『『tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo』』tiādīsu (su. ni. 985; cūḷani. vatthugāthā 4) viya, tasmā samāhite citte vigatūpakkilese katakiccena pacchāharitabbaṃ pavattetabbanti paṭihāriyaṃ, attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ paṭihāriyaṃ, iddhiādesanānusāsaniyo ca vigatūpakkilesena katakiccena ca sattahitatthaṃ puna pavattetabbā, haritesu ca attano upattilesesu parasattānaṃ upakkilesaharaṇāni hontīti paṭihāriyāni bhavanti, paṭihāriyameva pāṭihāriyaṃ. Paṭihāriye vā iddhiādesanānusāsanisamudāye bhavaṃ ekekaṃ pāṭihāriyanti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato, tattha jātaṃ, tasmiṃ vā nimittabhūte, tato vā āgatanti pāṭihāriyaṃ. Tassa pana iddhiādibhedena visayabhedena ca bahuvidhassa bhagavato desanāyaṃ labbhamānattā āha 『『vividhapāṭihāriya』』nti.
Na aññathāti bhagavato sammukhā sutākārato na aññathāti attho, na pana bhagavato desitākārato. Acinteyyānubhāvā hi bhagavato desanā. Evañca katvā 『『sabbappakārena ko samattho viññātu』』nti idaṃ vacanaṃ samatthitaṃ bhavati, dhāraṇabaladassanañca na virujjhati sutākāraavirajjhanassa adhippetattā. Na hettha atthantaratāparihāro dvinnampi atthānaṃ ekavisayattā. Itarathā thero bhagavato desanāya sabbathā paṭiggahaṇe samattho asamattho cāti āpajjeyyāti.
我來幫您直譯這段巴利文: "種種方法精妙"即以一性、異性、非造作、如是法性等計算,或以難提圍繞、蓮花、獅子游戲、象鉤等觀察計算的依處等差別而有種種方式為種種方法。或者方法即巴利文的趣向,它們以施設、隨施設等方式、以雜染分等世間等兩者混雜等方式、以善等方式、以蘊等方式、以攝等方式、以定解脫等方式、以建立等方式、以善根等方式、以三法發趣等方式而有種種差別為種種方法,以彼等精細、微妙為種種方法精妙。意樂即意向,它們以常見等差別和其中少塵等差別而有多種,或者自意樂等即是此生起、生因為多意樂生起。"具足義文"即義文圓滿因無可增加,或者應見義為以顯示、闡明、開顯、分別、平顯、施設六種義句,以字句、文、相貌、語源、解說六種文句具足。 "種種神變"中,對"神變"字的語義他們說"由於除去對治、去除貪等煩惱故為神變"。但世尊沒有應除去的貪等對治,凡夫也在離隨煩惱的具足八德的心中已除對治而轉神足。因此依彼處流行的言說不能在此說"神變"。但若大悲世尊的應調伏者的煩惱是對治,由於除彼故說"神變",如是則此適當。或者對世尊和教法的對治是外道,由於除彼故為神變。因為他們由於見的除去而在見的顯示上無能故,以神變、記說、教誡而被除去、被去除。或者"paṭi"這字表示"后"的義,如在"當他進入時,另一婆羅門來"等中,因此在心得定、離隨煩惱、已作所作后應除去、應轉起為神變,或者在自己的隨煩惱被第四禪道除去後的除去為神變,神變、記說、教誡也應由離隨煩惱者、已作所作者為有情利益而再轉起,在自己的隨煩惱被除去後成為除去其他有情隨煩惱故為神變,神變即是神變。或者在神變即神變、記說、教誡集合中的每一個說為神變。或者神變即第四禪與道由於除對治,生於彼中,或在彼成為因,或從彼而來故為神變。由於彼以神變等差別和境差別等多種在世尊的說法中可得,故說"種種神變"。 "不異"即從面對世尊所聞的行相不異的義,而非從世尊所說的行相。因為世尊的說法是不可思議威力。如此而作,"誰能以一切方式了知"這語成為適當,顯示受持力也不相違,因為意趣是不違背所聞行相。此中不是捨棄別義,因為兩種義有一境。否則上座于領受世尊說法應成為一切能和不能。
『『Yo paro na hoti, so attā』』ti evaṃ vuttāya niyakajjhattasaṅkhātāya sasantatiyā vattanato tividhopi me-saddo kiñcāpi ekasmiṃ eva atthe dissati, karaṇasampadānasāminiddesavasena pana vijjamānaṃ bhedaṃ sandhāyāha, 『『me-saddo tīsu atthesu dissatī』』ti.
Kiñcāpi upasaggo kiriyaṃ viseseti, jotakabhāvato pana satipi tasmiṃ suta-saddo eva taṃ taṃ attaṃ vadatīti anupasaggassa suta-saddassa atthuddhāre saupasaggassa gahaṇaṃ na virujjhatīti dassento 『『saupasaggo anupasaggo cā』』tiādimāha. Assāti suta-saddassa. Kammabhāvasādhanāni idha sutasadde sambhavantīti vuttaṃ 『『upadhāritanti vā upadhāraṇanti vā attho』』ti. Mayāti atthe satīti yadā me-saddassa kattuvasena karaṇaniddeso, tadāti attho. Mamāti atthe satīti yadā sambandhavasena sāminiddeso, tadā.
Suta-saddasannidhāne payuttena evaṃ-saddena savanakiriyājotakena bhavitabbanti vuttaṃ 『『evanti sotaviññāṇādiviññāṇakiccanidassana』』nti. Ādi-saddena sampaṭicchanādīnaṃ pañcadvārikaviññāṇānaṃ tadabhinīhaṭānañca manodvārikaviññāṇānaṃ gahaṇaṃ veditabbaṃ. Sabbesampi vākyānaṃ evakāratthasahitattā 『『suta』』nti etassa sutamevāti ayamattho labbhatīti āha 『『assavanabhāvapaṭikkhepato』』ti. Etena avadhāraṇena nirāsaṅkataṃ dasseti. Yathā ca sutaṃ sutamevāti niyametabbaṃ, taṃ sammā sutaṃ hotīti āha 『『anūnānadhikāviparītaggahaṇanidassana』』nti. Atha vā saddantaratthāpohanavasena saddo atthaṃ vadatīti sutanti asutaṃ na hotīti ayametassa atthoti vuttaṃ 『『assavanabhāvapaṭikkhepato』』ti. Iminā diṭṭhādivinivattanaṃ karoti.
Idaṃ vuttaṃ hoti – na idaṃ mayā diṭṭhaṃ, na sayambhūñāṇena sacchikataṃ, atha kho sutaṃ, tañca kho sammadevāti. Tenevāha 『『anūnānadhikāviparītaggahaṇanidassana』』nti. Avadhāraṇatthe vā evaṃ-sadde ayamatthayojanā karīyatīti tadapekkhassa suta-saddassa ayamattho vutto 『『assavanabhāvapaṭikkhepato』』ti. Tenevāha 『『anūnānadhikāviparītaggahaṇanidassana』』nti. Savanasaddo cettha kammattho veditabbo 『『suyyatī』』ti.
Evaṃ savanahetusavanavisesavasena padattayassa ekena pakārena atthayojanaṃ dassetvā idāni pakārantarehi taṃ dassetuṃ 『『tathā eva』』ntiādi vuttaṃ. Tattha tassāti yā sā bhagavato sammukhā dhammassavanākārena pavattā manodvāraviññāṇavīthi, tassā. Sā hi nānappakārena ārammaṇe pavattetuṃ samatthā. Tathā ca vuttaṃ 『『sotadvārānusārenā』』ti. Nānappakārenāti vakkhamānānaṃ anekavihitānaṃ byañjanatthaggahaṇānaṃ nānākārena. Etena imissā yojanāya ākārattho evaṃ-saddo gahitoti dīpeti. Pavattibhāvappakāsananti pavattiyā atthitāpakāsanaṃ. Sutanti dhammappakāsananti yasmiṃ ārammaṇe vuttappakārā viññāṇavīthi nānappakārena pavattā, tassa dhammattā vuttaṃ, na suta-saddassa dhammatthattā. Vuttassevatthassa pākaṭīkaraṇaṃ 『『ayaṃ hetthā』』tiādi. Tattha viññāṇavīthiyāti karaṇatthe karaṇavacanaṃ, mayāti kattuatthe.
我來幫您直譯這段巴利文: "凡非他者,彼即是我"如是說的被稱為自己內在的自相續中轉起,雖然三種"我"字只在一個義中可見,但依作具格、與格、屬格的顯示而說到現有的差別,故說"'我'字在三義中可見"。 雖然字首修飾動作,但由於是顯示,即使有它,"聞"字自身也說那那義,故顯示在無字首"聞"字的義提出中攝取有字首者不相違而說"有字首和無字首"等。"其"即"聞"字的。此中在"聞"字中可能有業和狀態作用,故說"所了知或了知為義"。"當'我'為義時"即當"我"字依作者以具格表示時。"當'我的'為義時"即當依關係以屬格表示時。 因為與"聞"字鄰近而用的"如是"字應顯示聽聞動作,故說"'如是'為耳識等識作用的指示"。以"等"字應知攝取領受等五門識和由彼引發的意門識。或者因為一切語句都有"eva"(即)的義,故從"聞"中得到"聞即"這義,故說"由排除非聞性"。以此顯示由決定而無疑慮。如聞應決定為聞即,它是善聞,故說"不增不減不顛倒攝取的指示"。或者由排除其他音義而音表義,故"聞"為非非聞,此為其義,故說"由排除非聞性"。以此作除去見等。 這是說 - 此非我所見,非以自覺智證得,而是所聞,且是善聞。因此說"不增不減不顛倒攝取的指示"。或者當"如是"字為決定義時作此義結合,故說依彼的"聞"字的此義為"由排除非聞性"。因此說"不增不減不顛倒攝取的指示"。此中應知"聞"字為業義,即"被聞"。 如是顯示依聞因和聞差別三語的一種義結合后,現在為顯示以其他方式而說"如是"等。此中"彼"即面對世尊以聞法行相而轉的意門識路。因為它能以種種方式在所緣中轉起。如是說"隨耳門"。"種種方式"即將說的多種文義攝取的種種行相。以此顯示在此結合中取"如是"字為行相義。"轉起存在的顯示"即顯示轉起的存在。"聞為法的顯示"說是因為所說方式的識路以種種方式轉起的所緣是法性,非因為"聞"字有法義。"此下"等是對所說義的明顯化。此中"以識路"是具格表示具格義,"我"是主格表示作者義。
Evanti niddisitabbappakāsananti nidassanatthamevaṃ saddaṃ gahetvā vuttaṃ nidassetabbassa niddisitabbattābhāvābhāvato. Tena evaṃ-saddena sakalampi suttaṃ paccāmaṭṭhanti dasseti. Suta-saddassa kiriyāsaddattā savanakiriyāya ca sādhāraṇaviññāṇappabandhapaṭibaddhattā tattha ca puggalavohāroti vuttaṃ 『『sutanti puggalakiccappakāsana』』nti. Na hi puggalavohārarahite dhammappabandhe savanakiriyā labbhatīti.
Yassa cittasantānassātiādipi ākāratthameva evaṃ-saddaṃ gahetvā purimayojanāya aññathā atthayojanaṃ dassetuṃ vuttaṃ. Tattha ākārapaññattīti upādāpaññatti eva dhammānaṃ pavattiākārupādānavasena tathā vuttā. Sutanti visayaniddesoti sotabbabhūto dhammo savanakiriyākattupuggalassa savanakiriyāvasena pavattiṭṭhānanti katvā vuttaṃ. Cittasantānavinimuttassa paramatthato kassaci kattu abhāvepi saddavohārena buddhiparikappitabhedavacanicchāya cittasantānato aññaṃ viya taṃsamaṅgiṃ katvā vuttaṃ 『『cittasantānena taṃsamaṅgīno』』ti. Savanakiriyāvisayopi sotabbadhammo savanakiriyāvasena pavattacittasantānassa idha paramatthato kattubhāvato, savanavasena cittappavattiyā eva vā savanakiriyābhāvato taṃkiriyākattu ca visayo hotīti vuttaṃ 『『taṃsamaṅgīno kattuvisaye』』ti. Sutākārassa ca therassa sammānicchitabhāvato āha 『『gahaṇasanniṭṭhāna』』nti. Etena vā avadhāraṇatthaṃ evaṃ-saddaṃ gahetvā ayamatthayojanā katāti daṭṭhabbaṃ.
Pubbe sutānaṃ nānāvihitānaṃ suttasaṅkhātānaṃ atthabyañjanānaṃ upadhāritarūpassa ākārassa nidassanassa, avadhāraṇassa vā pakāsanasabhāvo evaṃ-saddoti tadākārādiupadhāraṇassa puggalapaññattiyā upādānabhūtadhammappabandhabyāpāratāya vuttaṃ 『『evanti puggalakiccaniddeso』』ti. Savanakiriyā pana puggalavādinopi viññāṇanirapekkhā natthīti visesato viññāṇabyāpāroti āha 『『sutanti viññāṇakiccaniddeso』』ti. Meti saddappavattiyā ekanteneva sattavisayattā viññāṇakiccassa ca tattheva samodahitabbato 『『meti ubhayakiccayuttapuggalaniddeso』』ti vuttaṃ. Avijjamānapaññattivijjamānapaññattisabhāvā yathākkamaṃ evaṃ-saddasuta-saddānaṃ atthāti te tathārūpa-paññatti-upādānabhūta-dhammappabandhabyāpārabhāvena dassento āha – 『『evanti puggalakiccaniddeso, sutanti viññāṇakiccaniddeso』』ti. Ettha ca karaṇakiriyākattukamma-visesappakāsanavasena puggalabyāpāravisaya-puggalabyāpāranidassanavasena gahaṇākāragāhakatabbisayavisesaniddesavasena kattukaraṇabyāpāra-kattuniddesavasena ca dutiyādayo catasso atthayojanā dassitāti daṭṭhabbaṃ.
我來幫您直譯這段巴利文: "如是為應指示的顯示"取"如是"字為指示義而說,因為無所指示的應指示性。以此顯示以"如是"字回顧整部經。因為"聞"字是動作詞,聞動作與普通識相續相繫縛,其中有人的言說,故說"聞為人作用的顯示"。因為在離人言說的法相續中不得聞動作。 "任何心相續"等也是取"如是"字為行相義,為顯示與前結合不同的義結合而說。此中"行相施設"即唯是假施設,依諸法轉起行相執取而如是說。"聞為境界指示"說是因為應聞的法成為聞動作作者人的聞動作轉起處。雖然離心相續勝義上無任何作者,但依聲言,依智所想分別言說意欲,令離心相續而說"與彼具足者的心相續"。聞動作境界也是應聞的法,因為此處勝義上是轉起心相續的作者性,或者由聞而心轉起即是聞動作性,成為彼動作作者的境界,故說"與彼具足者的作者境界"。又因為上座對聞行相善確定,故說"攝取決定"。或者以此應見取"如是"字為決定義而作此義結合。 因為"如是"字是先前所聞的種種稱為經的義文的已了知行相的指示或決定的顯示性,因為彼行相等的了知以人假設的執取為基法的相續作用,故說"如是為人作用指示"。又因為聞動作即使對人論者也無離於識,特別是識作用,故說"聞為識作用指示"。因為音聲轉起必定只在有情境界,而識作用也應合於彼,故說"我為俱二作用相應人的指示"。"如是"字和"聞"字的義依次為無實施設和有實施設性,故以彼等為如是性、施設執取為基法的相續作用而顯示說"如是為人作用指示,聞為識作用指示"。此中應見由顯示具格動作作者業境界差別、由人作用境界人作用指示、由攝取行相攝取應攝取境界差別指示、由作者具格作用作者指示而顯示第二等四種義結合。
Sabbassapi saddādhigamanīyassa atthassa paññattimukheneva paṭipajjitabbattā sabbapaññattīnañca vijjamānādivasena chasu paññattibhedesu antogadhattā tesu 『『eva』』ntiādīnaṃ paññattīnaṃ sarūpaṃ niddhārento āha 『『evanti ca meti cā』』tiādi. Tattha evanti ca meti ca vuccamānassa atthassa ākārādino dhammānaṃ asalakkhaṇabhāvato avijjamānapaññattibhāvoti āha 『『saccikaṭṭhaparamatthavasena avijjamānapaññattī』』ti. Tattha saccikaṭṭhaparamatthavasenāti bhūtatthauttamatthavasena. Idaṃ vuttaṃ hoti – yo māyāmarīciādayo viya abhūtattho, anussavādīhi gahetabbo viya anuttamattho ca na hoti, so rūpasaddādisabhāvo, ruppanānubhavanādisabhāvo vā attho saccikaṭṭho paramattho cāti vuccati, na tathā evaṃ meti padānaṃ atthoti. Etamevatthaṃ pākaṭataraṃ kātuṃ 『『kiñhetthata』』ntiādi vuttaṃ. Sutanti pana saddāyatanaṃ sandhāyāha 『『vijjamānapaññattī』』ti. Teneva hi 『『yañhi taṃ ettha sotena upaladdha』』nti vuttaṃ. Sotadvārānusārena upaladdhanti pana vutte atthabyañjanādi sabbaṃ labbhatīti. Taṃ taṃ upādāya vattabbatoti sotapathamāgate dhamme upādāya tesaṃ upadhāritākārādino paccāmasanavasena evanti, sasantatipariyāpanne khandhe upādāya meti vattabbattāti attho. Diṭṭhādisabhāvarahite saddāyatane pavattamānopi sutavohāro 『『dutiyaṃ tatiya』』ntiādiko viya paṭhamādīni diṭṭhamutaviññāte apekkhitvā pavattoti āha 『『diṭṭhādīni upanidhāya vattabbato』』ti. Asutaṃ na hotīti hi sutanti pakāsitoyamatthoti.
Attanā paṭividdhā suttassa pakāravisesā evanti therena paccāmaṭṭhāti āha 『『asammohaṃ dīpetī』』ti. Nānappakārapaṭivedhasamattho hotīti etena vakkhamānassa suttassa nānappakārataṃ duppaṭivijjhatañca dasseti. Sutassa asammosaṃ dīpetīti sutākārassa yāthāvato dassiyamānattā vuttaṃ. Asammohenāti sammohābhāvena, paññāya eva vā savanakālasambhūtāya taduttarakālapaññāsiddhi . Evaṃ asammosenāti etthāpi vattabbaṃ. Byañjanānaṃ paṭivijjhitabbo ākāro nātigambhīro yathāsutadhāraṇameva tattha karaṇīyanti satiyā byāpāro adhiko, paññā tattha guṇībhūtāti vuttaṃ 『『paññāpubbaṅgamāyā』』tiādi paññāya pubbaṅgamāti katvā. Pubbaṅgamatā cettha padhānatā 『『manopubbaṅgamā』』tiādīsu viya. Pubbaṅgamatāya vā cakkhuviññāṇādīsu āvajjanādīnaṃ viya appadhānatte paññā pubbaṅgamā etissāti ayampi attho yujjati, evaṃ sati pubbaṅgamāyāti etthāpi vuttavipariyāyena yathāsambhavaṃ attho veditabbo. Atthabyañjanasampannassāti atthabyañjanaparipuṇṇassa , saṅkāsana-pakāsana-vivaraṇa-vibhajana-uttānīkaraṇapaññattivasena chahi atthapadehi, akkharapadabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatassāti vā attho daṭṭhabbo.
我來幫您直譯這段巴利文: 因為一切由音聲理解的義都應由施設門而趣入,一切施設都以有等而攝入六種施設分類中,在彼等中確定"如是"等施設的自性而說"如是和我"等。此中因為以"如是"和"我"所說的行相等義非諸法的自相性,故成為無實施設,故說"依勝義諦勝義而為無實施設"。此中"依勝義諦勝義"即依真實義和最上義。這是說 - 凡非如幻化陽焰等的非真實義,非如傳聞等所應取的非最上義,彼色聲等自性,或變壞領受等自性的義說為勝義諦和勝義,如是非"如是、我"諸字的義。為使此義更明顯而說"因為此中"等。又對"聞"依聲處而說"有實施設"。因此才說"凡此中由耳所得"。而說"隨耳門所得"則得一切義文等。"由依彼彼而應說"即依到達耳路的諸法,由回顧彼等的已了知行相等而說"如是",依攝入自相續的諸蘊而應說"我"的義。即使在離見等自性的聲處轉起的聞言說,如"第二第三"等依見聞覺知而轉,故說"依見等而應說"。因為"非非聞"故顯示此"聞"義。 因為上座以"如是"回顧自己通達的經的特殊行相,故說"顯示無癡"。"能通達種種行相"以此顯示將說的經的種種性和難通達性。"顯示聞的不忘失"說是因為如實顯示聞行相。"以無癡"即以無有癡,或者以聞時生起的慧而成就后時慧。對"如是以無忘失"也應如是說。文的應通達行相不甚深,其中只應如聞而憶持,故唸的作用較多,慧在彼處成為助品,故說"以慧為前導"等,即作為慧為前導。此中前導性即主要性,如在"意為前導"等中。或者前導性即如在眼識等中警覺等的非主要性,此念以慧為前導,此義也適當,如是在"以前導"中也應以說的相反方式隨宜了知義。"具足義文"即義文圓滿,或者應見義為以顯示、闡明、開顯、分別、平顯、施設六種義句,以字句、文、相貌、語源、解說六種文句具足。
Yoniso manasikāraṃ dīpeti evaṃ-saddena vuccamānānaṃ ākāranidassanāvadhāraṇatthānaṃ aviparītasaddhammavisayattāti adhippāyo. Avikkhepaṃ dīpetīti 『『oghataraṇasuttaṃ kattha bhāsita』』ntiādipucchāvasena pakaraṇappavattassa vakkhamānassa suttassa savanaṃ samādhānamantarena na sambhavatīti katvā vuttaṃ. Vikkhittacittassātiādi tassevatthassa samatthanavasena vuttaṃ. Sabbasampattiyāti atthabyañjanadesaka-payojanādisampattiyā. Aviparītasaddhammavisayehi viya ākāranidassanāvadhāraṇatthehi yonisomanasikārassa, saddhammassavanena viya ca avikkhepassa yathā yonisomanasikārena phalabhūtena attasammāpaṇidhipubbekatapuññatānaṃ siddhi vuttā tadavinābhāvato, evaṃ avikkhepeneva phalabhūtena kāraṇabhūtānaṃ saddhammassavanasappurisūpanissayānaṃ siddhi dassetabbā siyā assutavato sappurisūpanissayarahitassa ca tadabhāvato. 『『Na hi vikkhittacitto』』tiādinā samatthanavacanena pana avikkhepena kāraṇabhūtena sappurisūpanissayena ca phalabhūtassa saddhammassavanassa siddhi dassitā. Ayaṃ panettha adhippāyo yutto siyā, saddhammassavanasappurisūpanissayā na ekantena avikkhepassa kāraṇaṃ bāhiraṅgattā. Avikkhepo pana sappurisūpanissayo viya saddhammassavanassa ekantakāraṇanti, evampi avikkhepena sappurisūpanissayasiddhijotanā na samatthitāva, no na samatthitā vikkhittacittānaṃ sappurisapayirūpāsanābhāvassa atthasiddhito. Ettha ca purimaṃ phalena kāraṇassa siddhidassanaṃ nadīpūrena viya upari vuṭṭhisabbhāvassa. Dutiyaṃ kāraṇena phalassa siddhidassanaṃ daṭṭhabbaṃ ekantavassinā viya meghavuṭṭhānena vuṭṭhippavattiyā.
Bhagavato vacanassa atthabyañjanapabheda-paricchedavasena sakalasāsanasampatti-ogāhanākāro niravasesaparahita-pāripūrikāraṇanti vuttaṃ 『『evaṃ bhaddako ākāro』』ti. Yasmā na hotīti sambandho . Pacchimacakkadvayasampattinti attasammāpaṇidhi-pubbekatapuññatā-saṅkhātaṃ guṇadvayaṃ. Aparāparavuttiyā cettha cakkabhāvo, caranti etehi sattā, sampattibhavesūti vā . Ye sandhāya vuttaṃ 『『cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattatī』』tiādi (a. ni. 4.31). Purimapacchimabhāvo cettha desanakkamavasena daṭṭhabbo. Pacchimacakkadvayasiddhiyāti pacchimacakkadvayassa ca atthitāya. Sammāpaṇihitatto pubbe ca katapuñño suddhāsayo hoti tadasuddhihetūnaṃ kilesānaṃ dūrībhāvatoti āha 『『āsayasuddhi siddhā hotī』』ti. Tathā hi vuttaṃ – 『『sammāpaṇihitaṃ cittaṃ, seyyaso naṃ tato kare』』ti (dha. pa. 43) 『『katapuññosi, tvaṃ ānanda, padhānamanuyuñja, khippaṃ hohisi anāsavo』』ti (dī. ni.
我來幫您直譯這段巴利文: 顯示如理作意,因為以"如是"字所說的行相指示決定義是無顛倒正法境界的意趣。"顯示無散亂"說是因為如"涉暴流經在何處說"等問方式的將說的經文的聞法,離定不可能。"散亂心者"等是對彼義的證成而說。"一切圓滿"即義文說者目的等圓滿。如以無顛倒正法境界的行相指示決定義而如理作意,以聞正法而無散亂,如說由如理作意果而成就自正安立和宿作福性因不離彼,如是應顯示唯由無散亂果而成就聞正法親近善士的因,因為不聞者和離親近善士者無彼。但以"散亂心者不能"等證成語而顯示由無散亂因和親近善士而成就聞正法果。此中這意趣應適當,聞正法親近善士不必然是無散亂的因,因為是外分。但無散亂如親近善士是聞正法的必然因,如是也不成證成以無散亂顯示親近善士的成就,非不成證成,因為散亂心者無親近善士義的成就。此中前者以果顯示因的成就,如以河水充滿顯示上雨的存在。後者應見以因顯示果的成就,如以必降雲雨顯示雨的轉起。 由決定世尊語的義文種類而趣入一切教法圓滿的行相是圓滿利他的無餘因,故說"如是善妙行相"。因為不有而結合。"后二輪圓滿"即稱為自正安立和宿作福性的二功德。此中由後後轉起為輪性,或以此等有情行於圓滿諸有。依此說"諸比丘,此四輪,具足此等輪的天人四輪轉"等。此中前後性應由說法次第而見。"由后二輪成就"即由后二輪的存在。自正安立和宿作福者成為清凈意向,因為彼不清凈因的諸煩惱遠離,故說"意向清凈成就"。如是說:"正安立的心,能使他更勝","阿難,你已作福,專修精進,你將速成無漏。"
2.207) ca. Tenevāha 『『āsayasuddhiyā adhigamabyattisiddhī』』ti. Payogasuddhiyāti yonisomanasikārapubbaṅgamassa dhammassavanapayogassa visadabhāvena. Tathā cāha 『『āgamabyattisiddhī』』ti, sabbassa vā kāyavacīpayogassa niddosabhāvena. Parisuddhakāyavacīpayogo hi vippaṭisārābhāvato avikkhittacitto pariyattiyaṃ visārado hotīti.
Nānappakārapaṭivedhadīpakenātiādinā atthabyañjanesu therassa evaṃ-saddasuta-saddānaṃ asammohāsammosadīpanato catupaṭisambhidāvasena atthayojanaṃ dasseti. Tattha sotabbabhedapaṭivedhadīpakenāti etena ayaṃ suta-saddo evaṃ-saddasannidhānato, vakkhamānāpekkhāya vā sāmaññeneva sotabbadhammavisesaṃ āmasatīti dīpeti. Manodiṭṭhīhi pariyattidhammānaṃ anupekkhanasuppaṭivedhā visesato manasikārapaṭibaddhāti te vuttanayena yonisomanasikāradīpakena evaṃ saddena yojetvā, savanadhāraṇavacīparicayā pariyattidhammānaṃ visesena sotāvadhānapaṭibaddhāti te vuttanayena avikkhepadīpakena suta-saddena yojetvā dassento sāsanasampattiyā dhammassavane ussāhaṃ janeti. Tattha dhammāti pariyattidhammā. Manasā anupekkhitāti 『『idha sīlaṃ kathitaṃ, idha samādhi, idha paññā, ettakā ettha anusandhiyo』』tiādinā nayena manasā anupekkhitā. Diṭṭhiyā suppaṭividdhāti nijjhānakkhanti bhūtāya, ñātapariññāsaṅkhātāya vā diṭṭhiyā tattha tattha vuttarūpārūpadhamme 『『iti rūpaṃ, ettakaṃ rūpa』』ntiādinā suṭṭhu vavatthapetvā paṭividdhā.
Sakalena vacanenāti pubbe tīhi padehi visuṃ visuṃ yojitattā vuttaṃ. Attano adahantoti 『『mameda』』nti attani aṭṭhapento. Bhummatthe cetaṃ sāmivacanaṃ. Asappurisabhūminti akataññutaṃ. 『『Idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahatī』』ti (pārā. 195) evaṃ vuttaṃ anariyavohārāvatthaṃ, sā eva anariyavohārāvatthā asaddhammo . Nanu ca ānandattherassa 『『mamedaṃ vacana』』nti adhimānassa, mahākassapattherādīnañca tadāsaṅkāya abhāvato asappurisabhūmi-samatikkamādivacanaṃ niratthakanti? Nayidamevaṃ. 『『Evaṃ me suta』』nti vadantena ayampi attho vibhāvitoti dassanato. Keci pana 『『devatānaṃ parivitakkāpekkhaṃ tathāvacananti edisī codanā anavakāsā』』ti vadanti. Tasmiṃ kira khaṇe ekaccānaṃ devatānaṃ evaṃ cetaso parivitakko udapādi 『『bhagavā ca parinibbuto, ayañca āyasmā desanākusalo idāni dhammaṃ deseti, sakyakulappasuto tathāgatassa bhātā cūḷapituputto. Kiṃ nu kho sayaṃ sacchikataṃ dhammaṃ deseti? Udāhu bhagavato eva vacanaṃ yathāsuta』』nti, evaṃ tadāsaṅkitappakārato asappurisabhūmisamokkamādito atikkamādi vibhāvitanti. Appetīti nidasseti. Diṭṭhadhammika-samparāyika-paramatthesu yathārahaṃ satte netīti netti, dhammo eva netti dhammanetti.
Daḷhataraniviṭṭhā vicikicchā kaṅkhā, nātisaṃsappanā matibhedamattā vimati. Assaddhiyaṃ vināsetīti bhagavatā bhāsitattā sammukhāvassa paṭiggahitattā khalitaduruttādigahaṇadosābhāvato ca. Ettha ca paṭhamādayo tisso atthayojanā ākārādiatthesu aggahitavisesameva evaṃ-saddaṃ gahetvā dassitā, tato parā catasso ākāratthameva evaṃ-saddaṃ gahetvā vibhāvitā. Pacchimā pana tisso yathākkamaṃ ākāratthaṃ nidassanatthaṃ avadhāraṇatthañca evaṃ-saddaṃ gahetvā yojitāti daṭṭhabbaṃ.
我來幫您直譯這段巴利文: 因此說"由意向清凈而成就現證明晰"。"由加行清凈"即由以如理作意為前導的聞法加行的清凈,如是說"成就教法明晰",或由一切身語加行的無過失。因為身語加行清凈者由無追悔故心不散亂而在教法上明晰。 以"顯示通達種種行相"等顯示在義文中上座的"如是"字和"聞"字顯示無癡無忘失,依四無礙解而義結合。此中"以顯示應聞種類的通達"以此顯示此"聞"字由"如是"字鄰近,或由觀待將說而以一般方式觸及應聞法的差別。由意和見對教法的觀察善通達特別繫於作意,故以如說方式顯示如理作意的"如是"字結合,聞持和語習熟特別繫於耳專注,故以如說方式顯示無散亂的"聞"字結合而顯示,生起對教法圓滿的聞法欲求。此中"諸法"即教法。"意觀察"即以"此說戒、此說定、此說慧、此中有如是諸聯繫"等方式以意觀察。"見善通達"即以成為思擇忍或稱為知遍知的見在彼彼所說色非色法中以"如是色、如是量色"等方式善確定通達。 "以整個語"說是因為前以三語分別結合。"不歸屬自己"即不作"此是我的"而安立於自己。此屬格詞是處格義。"非善士地"即忘恩。"此處某惡比丘學習如來所說法律后歸屬自己"如是說的非聖言說事,彼即非聖言說事為非正法。難道由於阿難上座無"此是我語"的慢心,大迦葉等上座也無彼懷疑,故超越非善士地等語無義?不如是。因為顯示說"如是我聞"而此義也被顯示。但有些人說"觀待天眾尋思而如是說,如是詰難無機會"。據說彼時某些天眾生起如是尋思:"世尊已般涅槃,此具壽善於說法現在說法,生於釋迦族為如來異母兄弟。為說自證之法?或如所聞說世尊之語?"如是從彼懷疑種類而超越等非善士地而顯示。"引導"即指示。于現法、來世、最上義隨宜引導有情故為引導,法即引導為法引導。 堅固深著的疑為疑惑,不太流動只是智分別為猶豫。"滅除不信"因為是世尊所說,當面領受,無有誤說惡說等攝取過失。此中前三種義結合取"如是"字為不攝取差別的行相等義而顯示,其後四種取"如是"字唯為行相義而顯示。但后三種應見依次取"如是"字為行相義、指示義、決定義而結合。
Eka-saddo aññaseṭṭhaasahāyasaṅkhayādīsu dissati. Tathā hesa 『『sassato attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadantī』』tiādīsu (ma. ni. 3.27) aññatthe dissati. 『『Cetaso ekodibhāva』』ntiādīsu (dī. ni. 1.228; pārā. 11) seṭṭhe, 『『eko vūpakaṭṭho』』tiādīsu (dī. ni. 1.405) asahāye, 『『ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā』』tiādīsu (a. ni.
我來幫您直譯這段巴利文: "eka"(一)字在其他、最上、無伴、數等義中可見。如是此字在"有我和世間是常,唯此為真實其他為虛妄,如是某些人說"等中可見為其他義。在"心一境性"等中為最上義,在"獨一遠離"等中為無伴義,在"諸比丘,住梵行唯有一時一機會"等中為數義。;
8.29) saṅkhayāyaṃ. Idhāpi saṅkhayāyanti dassento āha 『『ekantigaṇanaparicchedaniddeso』』ti. Kālañca samayañcāti yuttakālañca paccayasāmaggiñca. Khaṇoti okāso. Tathāgatuppādādiko hi maggabrahmacariyassa okāso tappaccayassa paṭilābhahetuttā. Khaṇo eva ca samayo, yo khaṇoti ca samayoti ca vuccati, so eko evāti hi attho. Mahāsamayoti mahāsamūho. Samayopi khoti sikkhāpadapūraṇassa hetupi. Samayappavādaketi diṭṭhippavādake. Tattha hi nisinnā titthiyā attano attano samayaṃ pavadanti. Atthābhisamayāti hitapaṭilābhā. Abhisametabboti abhisamayo, abhisamayo attho abhisamayatthoti pīḷanādīni abhisametabbabhāvena ekībhāvaṃ upanetvā vuttāni. Abhisamayassa vā paṭivedhassa visayabhūto attho abhisamayatthoti tāneva tathā ekattena vuttāni. Tattha pīḷanaṃ dukkhasaccassa taṃsamaṅgino hiṃsanaṃ avipphārikatākaraṇaṃ, santāpo dukkhadukkhatādivasena santāpanaṃ paridahanaṃ.
Tattha sahakārikāraṇaṃ sannijjhaṃ sameti samavetīti samayo, samavāyo. Sameti samāgacchati ettha maggabrahmacariyaṃ tadādhārapuggalehīti samayo, khaṇo. Sameti ettha, etena vā saṃgacchati satto, sabhāvadhammo vā sahajātādīhi, uppādādīhi vāti samayo, kālo. Dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ karaṇaṃ viya ca parikappanāmattasiddhena rūpena voharīyatīti. Samaṃ, saha vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samayo, samūho yathā 『『samudāyo』』ti. Avayavasahāvaṭṭhānameva hi samūhoti. Avasesapaccayānaṃ samāgame eti phalaṃ etasmā uppajjati pavattati cāti samayo, hetu yathā 『『samudayo』』ti. Sameti saṃyojanabhāvato sambandho eti attano visaye pavattati, daḷhaggahaṇabhāvato vā saṃyuttā ayanti pavattanti sattā yathābhinivesaṃ etenāti samayo, diṭṭhi. Diṭṭhisaṃyojanena hi sattā ativiya bajjhantīti. Samiti saṃgati samodhānanti samayo, paṭilābho. Samassa nirodhassa yānaṃ, sammā vā yānaṃ apagamo apavatti samayo, pahānaṃ. Abhimukhaṃ ñāṇena sammā etabbo adhigantabboti abhisamayo, dhammānaṃ aviparīto sabhāvo. Abhimukhabhāvena sammā eti gacchati bujjhatīti abhisamayo, dhammānaṃ aviparītasabhāvāvabodho . Evaṃ tasmiṃ tasmiṃ atthe samayasaddappavatti veditabbā. Samayasaddassa atthuddhāre abhisamayasaddassa udāharaṇaṃ vuttanayeneva veditabbaṃ. Assāti samayasaddassa. Kālo attho samavāyādīnaṃ atthānaṃ idha asambhavato desadesakaparisānaṃ viya suttassa nidānabhāvena kālassa apadisitabbato ca.
我來幫您直譯這段巴利文: 在"數"中。此中也顯示在"數"中而說"一之數量限定指示"。"時刻和時機"即適時和因緣和合。"剎那"即機會。因為如來出世等是道梵行的機會,因為是得彼因緣的因。剎那即是時機,所說剎那和時機,彼唯一,此為義。"大集會"即大聚集。"時機也"即圓滿學處的因也。"時論者"即見論者。因為坐在彼處的外道各自宣說自己的時論。"義現觀"即得利益。"應現觀"為現觀,現觀的義為現觀義,故說逼迫等以應現觀性而導向一性。或者現觀即通達的境界義為現觀義,故彼等如是以一性而說。此中苦諦的逼迫是對具彼者的損害、令無伸展性,熱惱是依苦苦性等的熱惱燃燒。 此中"samaya"(時)義:輔助因的和合為時機,即和合。道梵行以能持彼者的人在此匯合為時機,即剎那。有情以此或在此與俱生等合、與生起等合為時機,即時。因為時雖以法轉起的存在而勝義無,而以假立成就的形式言說如法轉起的所依和能作。諸分同等或共同的行進、轉起、住立為時機,即聚集如"集"。因為諸分共同住立即是聚集。其餘諸緣會合由此生起和轉起果為時機,即因如"集"。由結系性合而行於自境,或由堅執性結合而有情依執著以此行進為時機,即見。因為有情以見結縛極縛。寂靜、集合、和合為時機,即獲得。寂靜滅的行進,或正行進、離去、無轉起為時機,即舍斷。由智正應趣向、證得為現觀,即諸法的無顛倒自性。由面向性正趣、行、覺為現觀,即諸法無顛倒自性的證悟。如是應知在彼彼義中"samaya"字的轉起。在"samaya"字的義舉出中,"abhisamaya"字的舉例應如說方式了知。"其"即"samaya"字的。"時"為義,因為和合等義此處不可能,因為如處所說者聽眾等,時作為經的因緣應被標示。
Kasmā panettha aniyamitavaseneva kālo niddiṭṭho? Na utusaṃvaccharādivasena niyamitoti āha 『『tattha kiñcāpī』』tiādi. Utusaṃvaccharādivasena niyamaṃ akatvā samayasaddassa vacane ayampi guṇo laddho hotīti dassento 『『ye vā ime』』tiādimāha. Sāmaññajotanā hi visese avatiṭṭhatīti. Tattha diṭṭhadhammasukhavihārasamayo devasikaṃ jhānaphalasamāpattīhi vītināmanakālo, visesato sattasattāhāni. Suppakāsāti dasasahassilokadhātupakampana-obhāsapātubhāvādīhi pākaṭā. Yathāvuttappabhedesu eva samayesu ekadesaṃ pakārantarehi saṅgahetvā dassetuṃ 『『yo cāya』』ntiādimāha. Tathā hi ñāṇakiccasamayo, attahitapaṭipattisamayo ca abhisambodhisamayo, ariyatuṇhībhāvasamayo, diṭṭhadhammasukhavihārasamayo, karuṇākiccaparahitapaṭipattidhammīkathāsamayā, desanāsamayo eva.
Karaṇavacanena niddeso katoti sambandho. Tatthāti abhidhammatadaññasuttapadavinayesu. Tathāti bhummakaraṇehi. Adhikaraṇattho ādhārattho. Bhāvo nāma kiriyā, tāya kiriyantaralakkhaṇaṃ bhāvenabhāvalakkhaṇaṃ. Tattha yathā kālo sabhāvadhammaparicchinno sayaṃ paramatthato avijjamānopi ādhārabhāvena paññāto taṅkhaṇappavattānaṃ tato pubbe parato ca abhāvato 『『pubbaṇhe jāto, sāyanhe gacchatī』』ti ca ādīsu, samūho ca avayavavinimutto visuṃ avijjamānopi kappanāmattasiddho avayavānaṃ ādhārabhāvena paññāpīyati yathā 『『rukkhe sākhā, yavarāsiyaṃ sambhūto』』tiādīsu, evaṃ idhāpīti dassento āha 『『adhikaraṇañhi…pe… dhammāna』』nti. Yasmiṃ kāle, dhammapuñje vā kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃ eva kāle dhammapuñje ca phassādayopi hontīti ayaṃ hi tattha attho. Yathā ca 『『gāvīsu duyhamānāsu gato, duddhāsu āgato』』ti dohanakiriyāya gamanakiriyā lakkhīyati, evaṃ idhāpi yasmiṃ samaye, tasmiṃ samayeti ca vutte 『『satī』』ti ayamattho viññāyamāno eva hoti padatthassa sattāvirahābhāvatoti samayassa sattākiriyāya cittassa uppādakiriyā phassādibhavanakiriyā ca lakkhīyati. Yasmiṃ samayeti yasmiṃ navame khaṇe, yasmiṃ yonisomanasikārādihetumhi, paccayasamavāye vā sati kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva khaṇe, hetumhi, paccayasamavāye vā phassādayopi hontīti ubhayattha samayasadde bhummaniddeso kato lakkhaṇabhūtabhāvayuttoti dassento āha 『『khaṇa…pe… lakkhīyatī』』ti.
Hetuattho karaṇattho ca sambhavati 『『annena vasati, vijjāya vasati, pharasunā chindati, kudālena khaṇatī』』tiādīsu viya. Vītikkamañhi sutvā bhikkhusaṅghaṃ sannipātāpetvā otiṇṇavatthukaṃ puggalaṃ paṭipucchitvā vigarahitvā ca taṃ taṃ vatthuotiṇṇakālaṃ anatikkamitvā teneva kālena sikkhāpadāni paññapento bhagavā viharati sikkhāpadapaññattihetuñca apekkhamāno tatiyapārājikādīsu viya.
Accantameva ārambhato paṭṭhāya yāva desanāniṭṭhānaṃ. Parahitapaṭipattisaṅkhātena karuṇāvihārena. Tadatthajotanatthanti accantasaṃyogatthajotanatthaṃ. Upayoganiddeso kato yathā 『『māsaṃ sajjhāyatī』』ti . Porāṇāti aṭṭhakathācariyā. Abhilāpamattabhedoti vacanamattena viseso. Tena suttavinayesu vibhattibyattayo katoti dasseti.
我來幫您直譯這段巴利文: 為何此處以不確定方式說明時,而不以季節年等方式確定?說"此中雖然"等。顯示不以季節年等方式確定而說時字也得此功德而說"或者此等"等。因為一般顯示安立於差別中。此中現法樂住時是每日以禪定果定度過的時,特別是七個七日。"極明顯"即以震動十千世界、顯現光明等而明顯。為以其他方式攝持如說種類時中一分而顯示,說"此等"等。如是智作用時、自利行時是證悟時,聖默然時、現法樂住時、悲愍作用利他行說法時是說法時。 說是以具格作指示而結合。"此中"即在阿毗達磨和其他經句律中。"如是"即以處格具格。所依義是依處義。所謂狀態是行為,以彼行為標記別行為是以狀態標記狀態。此中如時雖以自性法而限定,自身勝義無,以所依性而知,因為彼剎那轉起者在彼前後無,如在"晨生、暮去"等中,聚集雖離部分別無,以假立成就,以部分的所依性而施設,如在"樹中有枝、生於麥堆"等中,如是此中也,故說"因為所依...諸法"。因為此中義是:當欲界善心生起的時,即于彼時、法聚中也有觸等。如"擠牛時去、擠畢回來"以擠奶行為標記去來行為,如是此中也,當說"於何時、于彼時"時,"有"此義即可了知,因為句義不離有性,故以時的有行為標記心的生起行為和觸等產生行為。"於何時"即於何第九剎那,於何如理作意等因,或因緣和合有欲界善心生起,于彼剎那、因、因緣和合也有觸等,顯示二處時字作處格指示而結合成為標記的狀態,故說"剎那...標記"。 因義和具格義可能,如在"以食住、以明住、以斧切、以鋤掘"等中。因為世尊聞違犯而集比丘僧、詢問犯事人、呵責,不超越彼彼事件違犯時,以彼時制定學處,期待學處制定因,如在第三他勝等中。 從最初開始直至說法終了。以稱為利他行的悲住。"為顯示彼義"即為顯示完全結合義。作賓格指示如"誦一月"。"古人"即註釋師。"唯言說差別"即僅以言說有差別。以此顯示在經律中作語格轉變。
Seṭṭhanti seṭṭhavācakaṃ vacanaṃ 『『seṭṭha』』nti vuttaṃ seṭṭhaguṇasahacaraṇato, tathā 『『uttama』』nti etthāpi. Gāravayuttoti garubhāvayutto garuguṇayogato, garukaraṇārahatāya vā gāravayutto. Vuttoyeva, na pana idha vattabbo visuddhimaggassa imissā aṭṭhakathāya ekadesabhāvatoti adhippāyo.
Aparo nayo (itivu. aṭṭha. nidānavaṇṇanā; sārattha. ṭī. 1.1.verañjakaṇḍavaṇṇanā; visuddhi. mahāṭī.
我來幫您直譯這段巴利文: "最上"即說是表示最上的語詞"最上",因俱行於最上功德,如是在"殊勝"中也。"值得恭敬"即具恭敬性,因結合恭敬功德,或由應作恭敬而值得恭敬。已說,但此處不應說,因為清凈道論是此註釋的一部分,此為意趣。 另一方法...;
1.144) – bhāgavāti bhagavā, bhatavāti bhagavā, bhāge vanīti bhagavā, bhage vanīti bhagavā, bhattavāti bhagavā, bhage vamīti bhagavā, bhāge vamīti bhagavā.
『『Bhāgavā bhatavā bhāge, bhage ca vani bhattavā;
Bhage vami tathā bhāge, vamīti bhagavā jino』』.
Tattha kathaṃ bhāgavāti bhagavā? Ye te sīlādayo dhammakkhandhā guṇabhāgā guṇakoṭṭhāsā, te anaññasādhāraṇā niratisayā tathāgate atthi upalabbhanti. Tathā hissa sīlaṃ samādhi paññā vimutti vimuttiñāṇadassanaṃ, hirī ottappaṃ, saddhā vīriyaṃ, sati sampajaññaṃ, sīlavisuddhi diṭṭhivisuddhi, samatho vipassanā, tīṇi kusalamūlāni, tīṇi sucaritāni, tayo sammāvitakkā, tisso anavajjasaññā, tisso dhātuyo, cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, cattāro ariyamaggā, cattāri ariyaphalāni, catasso paṭisambhidā, catuyoniparicchedakañāṇāni, cattāro ariyavaṃsā, cattāri vesārajjañāṇāni, pañca padhāniyaṅgāni, pañcaṅgiko sammāsamādhi, pañcañāṇiko sammāsamādhi, pañcindriyāni, pañca balāni, pañca nissāraṇīyā dhātuyo, pañca vimuttāyatanañāṇāni, pañca vimuttiparipācanīyā saññā, cha anussatiṭṭhānāni, cha gāravā, cha nissāraṇīyā dhātuyo, cha satatavihārā, cha anuttariyāni, cha nibbedhabhāgiyā saññā, cha abhiññā, cha asādhāraṇañāṇāni, satta aparihāniyā dhammā, satta ariyadhammā, satta ariyadhanāni, satta bojjhaṅgā, satta sappurisadhammā, satta nijjaravatthūni, satta saññā, sattadakkhiṇeyyapuggaladesanā, sattakhīṇāsavabaladesanā, aṭṭhapaññāpaṭilābhahetudesanā aṭṭha sammattāni, aṭṭhalokadhammātikkamo, aṭṭha ārambhavatthūni, aṭṭhaakkhaṇadesanā, aṭṭha mahāpurisavitakkā, aṭṭhaabhibhāyatanadesanā, aṭṭha vimokkhā, nava yonisomanasikāramūlakā dhammā, nava pārisuddhipadhāniyaṅgāni, navasattāvāsadesanā, nava āghātapaṭivinayā, nava saññā, navanānattā, nava anupubbavihārā, dasa nāthakaraṇā dhammā, dasa kasiṇāyatanāni, dasa kusalakammapathā, dasa sammattāni, dasa ariyavāsā, dasa asekkhadhammā, dasa tathāgatabalāni, ekādasa mettānisaṃsā, dvādasa dhammācakkākārā, terasa dhutaguṇā, cuddasa buddhañāṇāni, pañcadasa vimuttiparipācanīyā dhammā, soḷasavidhā ānāpānassati, soḷasa aparantapanīyā dhammā, aṭṭhārasa buddhadhammā, ekūnavīsati paccavekkhaṇañāṇāni, catucattālīsa ñāṇavatthūni, paññāsa udayabbayañāṇāni, paropaññāsa kusalā dhammā, sattasattati ñāṇavatthūni, catuvīsatikoṭisatasahassasaṅkhasamāpattisañcārimahāvajirañāṇaṃ , anantanayasamantapaṭṭhāna-pavicaya-paccavekkhaṇadesanāñāṇāni, tathā anantāsu lokadhātūsu anantānaṃ sattānaṃ āsayādivibhāvanañāṇāni cāti evamādayo anantāparimāṇabhedā anaññasādhāraṇā niratisayā guṇabhāgā guṇakoṭṭhāsā saṃvijjanti upalabbhanti, tasmā yathāvuttavibhāgā guṇabhāgā assa atthīti 『『bhāgavā』』ti vattabbe ākārassa rassattaṃ katvā 『『bhagavā』』ti vutto. Evaṃ tāva bhāgavāti bhagavā.
『『Yasmā sīlādayo sabbe, guṇabhāgā asesato;
Vijjanti sugate tasmā, bhagavāti pavuccati』』.
我來幫您直譯這段巴利文: 具分為世尊,持有為世尊,在分中為世尊,在吉祥中為世尊,受持為世尊,在吉祥中舍為世尊,在分中舍為世尊。 "具分和持有分,以及在吉祥中行和受持; 在吉祥中舍和在分中舍,故勝者稱為世尊。" 此中如何具分而為世尊?那些戒等法蘊是功德分、功德部分,它們是不共他、無上,在如來中有、可得。如是他的戒、定、慧、解脫、解脫知見、慚、愧、信、精進、念、正知、戒清凈、見清凈、止、觀,三善根、三妙行、三正思惟、三無過想、三界,四念處、四正勤、四神足、四聖道、四聖果、四無礙解、四界胎生知、四聖種、四無畏智,五精進支、五支正定、五智正定、五根、五力、五出離界、五解脫處智、五解脫成熟想,六隨念處、六恭敬、六出離界、六恒住、六無上、六抉擇分想、六神通、六不共智,七不退法、七聖法、七聖財、七覺支、七善士法、七損減事、七想、七應供人說、七漏盡力說,八得慧因說、八正性、八世間法超越、八發起事、八非時說、八大人思惟、八勝處說、八解脫,九如理作意根本法、九清凈精進支、九有情居說、九嗔恨調伏、九想、九差別、九次第住,十依法、十遍處、十善業道、十正性、十聖住、十無學法、十如來力,十一慈功德,十二法輪行相,十三頭陀功德,十四佛智,十五解脫成熟法,十六行安般念,十六無悔法,十八佛法,十九省察智,四十四智事,五十生滅智,五十餘善法,七十七智事,二十四俱胝百千輪轉等至遍行大金剛智,無量理全方廣擇省察說智,以及在無量世界中無量有情意樂等分別智等,如是無量無邊種不共他、無上功德分、功德部分存在可得,因此由於有如說種類的功德分,在應說"bhāgavā"時,作短音"a"而說"bhagavā"。如是首先具分而為世尊。 "因為一切戒等,功德分無餘; 存在善逝中,故稱為世尊。"
Kathaṃ bhatavāti bhagavā? Ye te sabbalokahitāya ussukkamāpannehi manussattādike aṭṭha dhamme samodhānetvā sammāsambodhiyā katamahābhinīhārehi mahābodhisattehi paripūritabbā dānapāramī, sīla, nekkhamma, paññā, vīriya, khanti, sacca, adhiṭṭhāna, mettā, upekkhāpāramīti dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samatiṃsa pāramiyo, dānādīni cattāri saṅgahavatthūni, saccādīni cattāri adhiṭṭhānāni, aṅgapariccāgo, jīvita, rajja, putta, dārapariccāgoti pañca mahāpariccāgā, pubbayogo, pubbacariyā, dhammakkhānaṃ, ñātatthacariyā, lokatthacariyā, buddhicariyāti evamādayo, saṅkhepato vā sabbe puññañāṇasambhārā buddhakaradhammā, te mahābhinīhārato paṭṭhāya kappānaṃ satasahassādhikāni cattāri asaṅkhyeyyāni yathā hānabhāgiyā saṃkilesabhāgiyā ṭhitibhāgiyā vā na honti, atha kho uttaruttari visesabhāgiyāva honti, evaṃ sakkaccaṃ nirantaraṃ anavasesato bhatā sambhatā assa atthīti 『『bhatavā』』ti vattabbe 『『bhagavā』』ti vutto niruttinayena ta-kārassa ga-kāraṃ katvā . Atha vā bhatavāti teyeva yathāvutte buddhakaradhamme vuttanayeneva bhari, sambhari, paripūresīti attho. Evampi bhatavāti bhagavā.
『『Sammāsambodhiyā sabbe, dānapāramiādike;
Sambhāre bhatavā nātho, tasmāpi bhagavā mato』』.
Kathaṃ bhāge vanīti bhagavā? Ye te catuvīsatikoṭisatasahassasaṅkhā devasikaṃ vaḷañjanakasamāpattibhāgā, te anavasesato lokahitatthaṃ attano ca diṭṭhadhammasukhavihāratthaṃ niccakappaṃ vani, bhaji, sevi, bahulamakāsīti bhāge vanīti bhagavā. Atha vā abhiññeyyadhammesu kusalādīsu khandhādīsu ca ye te pariññeyyādivasena saṅkhepato vā catubbidhā abhisamayabhāgā, vitthārato pana 『『cakkhu pariññeyyaṃ sotaṃ…pe… jarāmaraṇaṃ pariññeyya』』ntiādinā (paṭi. ma.
我來幫您直譯這段巴利文: 如何持有而為世尊?那些為一切世間利益而精進的人,集合人身等八法,以正等菩提所作大誓願的諸大菩薩應圓滿的佈施波羅蜜、戒、出離、智慧、精進、忍辱、真實、決意、慈、舍波羅蜜等十波羅蜜,十近波羅蜜,十最上波羅蜜,共三十波羅蜜,佈施等四攝事,真實等四依止,舍肢體、捨生命、舍王位、舍兒子、舍妻子等五大舍,前加行、前行、說法、親屬利行、世間利行、覺行等,或略說一切福智資糧佛陀行法,它們從大誓願開始四阿僧祇劫十萬劫,不成為退分、染污分、住分,而只成為更上更殊勝分,如是恭敬地、無間斷地、無餘地持有、具足,因此在應說"bhatavā"時,以詞源方法作"t"音為"g"音而說"bhagavā"。或者"持有"即如說方式持有、具足、圓滿那些如說佛陀行法,此為義。如是也持有而為世尊。 "為正等菩提一切,佈施波羅蜜等; 資糧持有故護主,因此也稱為世尊。" 如何在分中行而為世尊?那些二十四俱胝十萬數每日所用等至分,為世間利益和自己現法樂住,恒常地行、親近、修習、多作,故在分中行而為世尊。或者在所知法中善等、蘊等中,那些以應遍知等方式略說四種現觀分,廣說則"眼應遍知、耳...乃至...老死應遍知"等...
1.21) aneke pariññeyyabhāgā, 『『cakkhussa samudayo pahātabbo…pe… jarāmaraṇassa samudayo pahātabbo』』tiādinā pahātabbabhāgā, 『『cakkhussa nirodho…pe… jarāmaraṇassa nirodho sacchikātabbo』』tiādinā sacchikātabbabhāgā, 『『cakkhunirodhagāminīpaṭipadā』』tiādinā, 『『cattāro satipaṭṭhānā』』tiādinā ca anekabhedā bhāvetabbabhāgā ca dhammā, te sabbe vani, bhaji, yathārahaṃ gocarabhāvanāsevanānaṃ vasena sevi. Evampi bhāge vanīti bhagavā. Atha vā 『『ye ime sīlādayo dhammakkhandhā sāvakehi sādhāraṇā guṇakoṭṭhāsā guṇabhāgā, kinti nu kho te vineyyasantānesu patiṭṭhapeyya』』nti mahākaruṇāya vani abhipatthayi, sā cassa abhipatthanā yathādhippetaphalāvahā ahosi. Evampi bhāge vanīti bhagavā.
『『Yasmā ñeyyasamāpatti-guṇabhāge tathāgato;
Bhaji patthayi sattānaṃ, hitāya bhagavā tato』』.
Kathaṃ bhage vanīti bhagavā? Samāsato tāva katapuññehi payogasampannehi yathāvibhavaṃ bhajīyantīti bhagā, lokiyalokuttarasampattiyo. Tattha lokiye tāva tathāgato sammāsambodhito pubbe bodhisattabhūto paramukkaṃsagate, vani, bhaji, sevi, yattha patiṭṭhāya niravasesato buddhakaradhamme samannānento buddhadhamme paripācesi, buddhabhūto pana te niravajjesu upasaṃhite anaññasādhāraṇe lokuttarepi, vani, bhaji, sevi, vitthārato pana padesarajja-issariyacakkavattisampatti-devarajjasampattiādivasena jhāna-vimokkha-samādhisamāpatti-ñāṇadassana-maggabhāvanā-phalasacchi-kiriyādi-uttarimanussadhammavasena ca anekavihite anaññasādhāraṇe, bhage, vani, bhaji, sevi. Evampi bhage vanīti bhagavā.
『『Yā tā sampattiyo loke, yā ca lokuttarā puthu;
Sabbā tā bhaji sambuddho, tasmāpi bhagavā mato』』.
Kathaṃ sattavāti bhagavā? Bhattā daḷhabhattikā assa bahū atthīti bhattavā. Tathāgato hi mahākaruṇāsabbaññutaññāṇādi-aparimitanirupamappabhāva-guṇavisesasamaṅgibhāvato sabbasattuttamo, sabbānatthaparihārapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantupakāritāya dvattiṃsamahāpurisalakkhaṇaasīti anubyañjanabyāmappabhādi anaññasādhāraṇavisesapaṭimaṇḍitarūpakāyatāya yathābhuccaguṇādhigatena 『『itipi so bhagavā』』tiādinayappavattena lokattayabyāpinā suvipulena suvisuddhena ca thutighosena samannāgatattā ukkaṃsapāramippattāsu appicchatāsantuṭṭhiādīsu suppatiṭṭhitabhāvato dasabalacatuvesārajjādi-niratisayaguṇavisesa-samaṅgībhāvato ca rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasannoti evaṃ catuppamāṇike lokasannivāse sabbathāpi pasādāvahabhāvena samantapāsādikattā aparimāṇānaṃ sattānaṃ sadevamanussānaṃ ādarabahumānagāravāyatanatāya paramapemasambhattiṭṭhānaṃ. Ye tassa ovāde patiṭṭhitā aveccappasādena samannāgatā honti, kenaci asaṃhāriyā tesaṃ pasādabhatti samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā. Tathā hi te attano jīvitapariccāgepi tattha pasādaṃ na pariccajanti, tassa vā āṇaṃ daḷhabhattibhāvato.
Tenevāha –
『『Yo ve kataññū katavedi dhīro;
Kalyāṇamitto daḷhabhatti ca hotī』』ti. (jā. 2.
我來幫您直譯這段巴利文: 很多應遍知分,"眼的集應斷...乃至...老死的集應斷"等應斷分,"眼的滅...乃至...老死的滅應證"等應證分,"眼滅趣道"等,"四念處"等許多種應修分法,他對這一切行、親近、如其相應以行境修習親近的方式修習。如是也在分中行而為世尊。或者"這些戒等法蘊是與聲聞共有的功德部分功德分,如何將它們安立在所化相續中"以大悲行、希求,而他的這希求能得如所欲的果。如是也在分中行而為世尊。 "因為如來於所知等至,功德分為眾生利益; 親近希求,故為世尊。" 如何在吉祥中行而為世尊?略說首先作福具行者隨其能力所親近的為吉祥,即世間出世間成就。此中首先如來在正等覺前為菩薩時在達到最上者中行、親近、修習,依此而住完全具足佛陀行法成熟佛法,成佛后則在無過攝取不共的出世間者中也行、親近、修習,廣說則以分地王權自在轉輪成就天王成就等方式,以及以禪定解脫定等至智見道修道證果等上人法方式的種種不共吉祥,行、親近、修習。如是也在吉祥中行而為世尊。 "世間諸成就,以及諸出世; 正覺皆親近,故也稱世尊。" 如何受持而為世尊?有諸多堅固信者為受持者而為世尊。因為如來以具足大悲一切智智等無量無比威德功德殊勝故為一切眾生最上,以無餘損害為先完全利樂專注的無上加行成就對人天眾極為有益,以三十二大人相八十隨好一尋光等不共殊勝莊嚴色身故,以如實功德所得以"如是彼世尊"等方式轉起遍三界廣大清凈讚歎聲具足故,以達最上究竟在少欲知足等善住故,以具足十力四無畏等無上功德殊勝故,于以色為量者得色信,以聲為量者得聲信,以粗糙為量者得粗糙信,以法為量者得法信,如是在四種量的世間住處以一切方式能生信故具普遍可愛,為無量有情人天尊重敬信恭敬處所,最上愛敬處。凡住他教授以不動信具足者,他們的信敬不為沙門婆羅門天魔梵等所移。因為他們即使捨生命也不捨彼信,或由堅固信故。 故說: "若具知恩報恩智者,賢善友且堅固信。"
17.78);
『『Seyyathāpi, bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati, evameva kho, bhikkhave, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī』』ti (udā. 45; cūḷava. 385) ca. –
Evaṃ bhattavāti bhagavā niruttinayena ekassa ta-kārassa lopaṃ katvā itarassa ga-kāraṃ katvā.
『『Guṇātisayayuttassa, yasmā lokahitesino;
Sambhattā bahavo satthu, bhagavā tena vuccatī』』ti.
Kathaṃ bhage vamīti bhagavā? Yasmā tathāgato bodhisattabhūtopi aparimāṇāsu jātīsu pāramiyo paripūrento bhagasaṅkhātaṃ siriṃ issariyaṃ yasañca vami uggiri, kheḷapiṇḍaṃ viya anapekkho chaḍḍayi, carimattabhāvepi hatthagataṃ cakkavattisiriṃ devalokādhipaccasadisaṃ catudīpissariyaṃ cakkavattisampattisannissayaṃ sattaratanasamujjalaṃ yasañca tiṇāyapi amaññamāno nirapekkho pahāya abhinikkhamitvā sammāsambodhiṃ abhisambuddho, tasmā ime sirīādike bhage vamīti bhagavā. Atha vā bhāni nāma nakkhattāni, tehi samaṃ gacchanti pavattantīti bhagā, sineruyugandharauttarakuruhimavantādibhājanalokavisesasannissayā sobhā kappaṭṭhiyabhāvato, tepi bhagavā vami tannivāsisattāvāsasamatikkamato tappaṭibaddhachandarāgappahānena pajahīti. Evampi bhage vamīti bhagavā.
『『Cakkavattisiriṃ yasmā, yasaṃ issariyaṃ sukhaṃ;
Pahāsi lokacittañca, sugato bhagavā tato』』.
Kathaṃ bhāge vamīti bhagavā? Bhāgā nāma sabhāgadhammakoṭṭhāsā, te khandhāyatanadhātādivasena, tatthāpi rūpavedanādivasena pathaviyādivasena atītādivasena ca anekavidhā, te ca bhagavā sabbaṃ papañcaṃ sabbaṃ yogaṃ sabbaṃ ganthaṃ sabbaṃ saṃyojanaṃ samucchinditvā amatadhātuṃ samadhigacchanto vami uggiri, anapekkho chaḍḍayi na paccāvami. Tathā hesa 『『sabbatthakameva pathaviṃ āpaṃ tejaṃ vāyaṃ, cakkhuṃ sotaṃ ghānaṃ jivhaṃ kāyaṃ manaṃ, rūpe sadde gandhe rase phoṭṭhabbe dhamme, cakkhuviññāṇaṃ…pe… manoviññāṇaṃ, cakkhusamphassaṃ…pe… manosamphassaṃ, cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ, cakkhusamphassajaṃ saññaṃ…pe… manosamphassajaṃ saññaṃ, cakkhusamphassajaṃ cetanaṃ…pe… manosamphassajaṃ cetanaṃ, rūpataṇhaṃ…pe… dhammataṇhaṃ, rūpavitakkaṃ…pe… dhammavitakkaṃ, rūpavicāraṃ…pe… dhammavicāra』』ntiādinā anupadadhammavibhāgavasenapi sabbeva dhammakoṭṭhāse anavasesato vami uggiri, anapekkhapariccāgena chaḍḍayi. Vuttañhetaṃ 『『yaṃ taṃ, ānanda, cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ, taṃ tathāgato puna paccāvamissatīti netaṃ ṭhānaṃ vijjatī』』ti (dī. ni. 2.183). Evampi bhāge vamīti bhagavā. Atha vā bhāge vamīti sabbepi kusalākusale sāvajjānavajje hīnapaṇīte kaṇhasukkasappaṭibhāge dhamme ariyamaggañāṇamukhena vami uggiri, anapekkho pariccaji pajahi, paresañca tathattāya dhammaṃ desesi. Vuttampi cetaṃ 『『dhammāpi vo, bhikkhave, pahātabbā, pageva adhammā (ma. ni. 1.240). Kullūpamaṃ vo, bhikkhave, dhammaṃ desessāmi nittharaṇatthāya, no gahaṇatthāyā』』tiādi (ma. ni.
我來幫您直譯這段巴利文: "諸比丘,如大海住法不超越限界,如是諸比丘,我為聲聞所制學處,我的聲聞即使爲了命也不違越。" 如是受持而為世尊,以詞源方法略去一個"t"音,另一個作"g"音。 "因為具最勝功德,世間利益求; 導師有眾多敬信,故稱為世尊。" 如何吉祥中舍而為世尊?因為如來即使為菩薩時在無量生中圓滿波羅蜜,舍所謂吉祥的吉祥、自在、名聲,如棄痰團無顧戀捨棄,在最後身也對已得的轉輪聖王吉祥、如天界主權的四洲自在、依轉輪聖王成就的七寶莊嚴名聲,視如草芥無所顧戀舍離出家證正等覺,故舍此等吉祥等而為世尊。或者所謂星宿為吉祥,與彼等同行轉起,依須彌山、持雙山、北俱盧洲、雪山等器世間殊勝住立的莊嚴因住劫故,世尊也舍彼等,因超越彼所住有情住處,以斷彼繫縛的欲貪而斷。如是也吉祥中舍而為世尊。 "因為轉輪聖王吉祥,名聲自在樂; 捨棄世間心,善逝故世尊。" 如何分中舍而為世尊?所謂分是同分法部分,它們以蘊處界等方式,其中也以色受等方式、地等方式、過去等方式而有多種,世尊斷一切戲論、一切軛、一切結、一切繫縛,證得不死界時舍、吐出、無顧戀捨棄、不再返回。如是他"一切處的地水火風,眼耳鼻舌身意,色聲香味觸法,眼識...乃至...意識,眼觸...乃至...意觸,眼觸生受...乃至...意觸生受,眼觸生想...乃至...意觸生想,眼觸生思...乃至...意觸生思,色愛...乃至...法愛,色尋...乃至...法尋,色伺...乃至...法伺"等以逐一法分別方式也完全舍、吐出、以無顧戀舍而捨棄一切法部分。故說"阿難,凡已舍、已吐、已離、已斷、已出離者,如來會再返回,此事無有是處。"如是也分中舍而為世尊。或者分中舍即以聖道智門舍、吐出、無顧戀舍離、斷一切善不善、有過無過、低劣殊勝、黑白對分法,也為他人如是說法。故說"諸比丘,法尚應斷,何況非法。諸比丘,我要說筏喻法,爲了度脫,不為執取"等。;
1.240). Evampi bhāge vamīti bhagavā.
『『Khandhāyatanadhātādi-dhammabhāgā-mahesinā;
Kaṇhasukkā yato vantā, tatopi bhagavā mato』』.
Tena vuttaṃ –
『『Bhāgavā bhatavā bhāge, bhage ca vani bhattavā;
Bhage vami tathā bhāge, vamīti bhagavā jino』』ti.
Dhammasarīraṃ paccakkhaṃ karotīti 『『yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā』』ti vacanato dhammassa satthubhāvapariyāyo vijjatīti katvā vuttaṃ. Vajirasaṅghātasamānakāyo parehi abhejjasarīrattā. Na hi bhagavato rūpakāye kenaci sakkā antarāyaṃ kātunti. Desanāsampattiṃ niddisati vakkhamānassa sakalassa suttassa 『『eva』』nti nidassanato. Sāvakasampattiṃ niddisati paṭisambhidāppattena pañcasu ṭhānesu bhagavatā etadagge ṭhapitena mayā mahāsāvakena sutaṃ, tañca kho mayāva sutaṃ, na anussutaṃ na paraṃparābhatanti imassatthassa dīpanato. Kālasampattiṃ niddisati bhagavāsaddasannidhāne payuttassa samayasaddassa buddhuppādapaṭimaṇḍitabhāvadīpanato. Buddhuppādaparamā hi kālasampadā. Tenetaṃ vuccati –
『『Kappakasāye kaliyuge, buddhuppādo aho mahacchariyaṃ;
Hutāvahamajjhe jātaṃ, samuditamakarandamaravinda』』nti.
Bhagavāti desakasampattiṃ niddisati guṇavisiṭṭhasattuttamabhāvadīpanato garugāravādhivacanabhāvato.
Avisesenāti na visesena, vihārabhāvasāmaññenāti attho. Iriyāpatha…pe… vihāresūti iriyāpathavihāro, dibbavihāro, brahmavihāro, ariyavihāroti etesu catūsu vihāresu. Samaṅgīparidīpananti samaṅgībhāvaparidīpanaṃ. Etanti 『『viharatī』』ti etaṃ padaṃ. Tathā hi taṃ 『『idhekacco gihīhi saṃsaṭṭho viharati sahanandī sahasokī』』tiādīsu (saṃ. ni. 4.241) iriyāpathavihāre āgataṃ. 『『Yasmiṃ, bhikkhave, samaye bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharatī』』ti (dha. sa. 160; vibha. 624) ettha dibbavihāre. 『『So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī』』tiādīsu (dī. ni. 1.556; 3.308; ma. ni. 1.77; 2.309; 3.230) brahmavihāre. 『『So kho ahaṃ, aggivessana, tassāyeva kathāya pariyosāne tasmiṃ eva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi sannisādemi ekodiṃ karomi samādahāmi, yena sudaṃ niccakappaṃ viharāmī』』tiādīsu (ma. ni.
我來幫您直譯這段巴利文: 如是也分中舍而為世尊。 "蘊處界等法分,由大仙; 黑白已吐故,因此稱世尊。" 故說: "具分和持有分,以及在吉祥中行和受持; 在吉祥中舍和在分中,舍故勝者稱世尊。" 使法身顯現,因"阿難,我所說制定的法和律,在我去世后是你們的導師"之語,知有法為導師的含義故而說。如金剛結合的身,因為他人不能破壞身體。因為沒有人能對世尊色身作障礙。指出說法圓滿,因將說全經以"如是"顯示。指出聲聞圓滿,因顯示此義:被世尊在五處立為最上的得無礙解大聲聞我所聞,且確實是我親聞,非傳聞非傳承而來。指出時圓滿,因在世尊語近處用時字顯示佛陀出世所莊嚴。因為佛陀出世是最上時圓滿。故說此: "劫濁迦梨時,佛出世啊大希有; 生於火中現,如開敷蜜蓮。" "世尊"指出說者圓滿,因顯示功德殊勝最上有情性,因是尊重恭敬同義語故。 "無差別"即非差別,即住的一般性義。"威儀...乃至...住"即威儀住、天住、梵住、聖住,於此四住中。"具足顯示"即顯示具足性。"此"即此"住"字。如是彼在"此處某人與在家人共住,共喜共憂"等中來為威儀住。"諸比丘,比丘離欲...乃至...具足初禪而住"此中為天住。"他以慈俱心遍滿一方而住"等中為梵住。"火種,我于彼語終了即于彼前定相內攝心、令寂靜、專一、等持,我如是常恒而住"等中...
1.387) ariyavihāre.
Tattha iriyanaṃ vattanaṃ iriyā, kāyappayogo. Tassā pavattanupāyabhāvato ṭhānādi iriyāpatho. Ṭhānasamaṅgī vā hi kāyena kiñci kareyya gamanādīsu aññatarasamaṅgī vā. Atha vā iriyati pavattati etena attabhāvo kāyakiccaṃ vāti iriyā, tassā pavattiupāyabhāvato iriyā ca so patho cāti iriyāpatho, ṭhānādi eva. So ca atthato gatinivattiādiākārena pavatto catusantatirūpapabandho eva. Viharaṇaṃ, viharati etenāti vā vihāro, iriyāpatho eva vihāro iriyāpathavihāro. Divi bhavo dibbo, tattha bahulappavattiyā brahmapārisajjādidevaloke bhavoti attho. Tattha yo dibbānubhāvo, tadatthāya saṃvattatīti vā dibbo, abhiññābhinīhāravasena mahāgatikattā vā dibbo, dibbo ca so vihāro cāti dibbavihāro, catasso rūpāvacarasamāpattiyo. Āruppasamāpattiyopi ettheva saṅgahaṃ gacchanti. Brahmūnaṃ, brahmāno vā vihārā brahmavihārā, catasso appamaññāyo. Ariyānaṃ, ariyā vā vihārā ariyavihārā, cattāri sāmaññaphalāni. So hi ekaṃ iriyāpathabādhanantiādi yadipi bhagavā ekenapi iriyāpathena cirataraṃ kālaṃ attabhāvaṃ pavattetuṃ sakkoti, tathāpi upādinnakasarīrassa nāma ayaṃ sabhāvoti dassetuṃ vuttaṃ . Yasmā vā bhagavā yattha katthaci vasanto vineyyānaṃ dhammaṃ desento, nānāsamāpattīhi ca kālaṃ vītināmento vasatīti sattānaṃ attano ca vividhaṃ hitasukhaṃ harati upaneti uppādeti, tasmā vividhaṃ haratīti evamettha attho veditabbo.
Paccatthike jinātīti jeto. Jeta-saddo hi sota-saddo viya kattusādhanopi atthīti. Rañño vā paccatthikānaṃ jitakāle jātattā jeto. Rañño hi attano jayaṃ tattha āropetvā jitavāti jetoti kumāro vutto. Maṅgalakāmatāya vā jetotissa nāmaṃ kataṃ, tasmā 『『jeyyo』』ti etasmiṃ atthe 『『jeto』』ti vuttanti daṭṭhabbaṃ. Tassa jetassa rājakumārassa. Vanetiādito paṭṭhāyeva taṃ tassa santakanti dassetuṃ 『『taṃ hī』』tiādi vuttaṃ. Sabbakāmasamiddhitāya vigatamalamaccheratāya karuṇādiguṇasamaṅgitāya ca niccakālaṃ upaṭṭhapito anāthānaṃ piṇḍo etassa atthīti anāthapiṇḍiko, tassa anāthapiṇḍikassa. Yadi jetavanaṃ, kathaṃ anāthapiṇḍikassa ārāmoti āha 『『anāthapiṇḍikenā』』tiādi. Pañcavidhasenāsanaṅgasampattiyā āramanti ettha pabbajitāti ārāmo, tasmiṃ ārāme. Yadipi so bhūmibhāgo koṭisantharena mahāseṭṭhinā kīto, rukkhā pana jetena na vikkītāti taṃ 『『jetavana』』nti vattabbataṃ labhatīti vadanti. Ubhinnampi vā tattha pariccāgavisesakittanatthaṃ ubhayavacanaṃ, jetenapi hi bhūmibhāgavikkayena laddhadhanaṃ tattha dvārakoṭṭhakakaraṇavasena viniyuttaṃ. Sāvatthijetavanānaṃ bhūmibhāgavasena bhinnattā vuttaṃ 『『na hi sakkā ubhayattha ekaṃ samayaṃ viharitu』』nti.
Apākaṭāti sakko suyāmotiādinā anabhiññātā. Abhiññātānampi aññatarasaddo dissateva ekasadisāyattattāti dassetuṃ 『『abhijānāti no』』tiādi vuttaṃ. Ahunā idāneva. Sādhāraṇavacanaṃ dibbataṃ antonītaṃ katvā. Devo eva devatā purisepi vattanato. Tenevāha 『『imasmiṃ panatthe』』tiādi. Nanu ca rūpāvacarasattānaṃ purisindriyaṃ natthi, yena te purisāti vucceyyuṃ? Yadipi purisindriyaṃ natthi, purisasaṇṭhānassa pana purisavesassa ca vasena purisapuggalātveva vuccanti purisapakatibhāvato.
我來幫您直譯這段巴利文: 為聖住。 此中行動、運轉為威儀,即身體活動。因是其活動方式故,住立等為威儀路。因具足住立或具足行走等其他,身體能作某事。或者由此自體或身作用行動、運轉為威儀,因是其活動方式故,威儀及其路為威儀路,即住立等。它從義理說即以行止等行相轉起的四相續色相續。住,或由此而住為住,威儀即是住為威儀住。生於天為天,因多住于梵眾等天界為義。其中凡天威力,或導向彼義為天,或因神通引發力故大行為天,天及住為天住,即四色界等至。無色等至也攝在此中。梵天的,或梵天住為梵住,即四無量。聖者的,或聖者住為聖住,即四沙門果。那"一威儀損害"等雖然世尊以一威儀能長時維持自體,但為顯示此是執取身的自性而說。或因世尊住于任何處為所化說法,以種種等至度時而住,故運來、帶來、生起有情自己種種利樂,故此中應知義為運種種。 征服敵對者為勝者。因勝語如聞語也有能作義。或因王征服敵對時生故為勝者。因王歸勝於彼,說太子為勝者。或因喜好吉祥作勝者名,故應知說"勝者"於此義說為"勝者"。彼勝者王子的。為從初即顯示彼是彼所有故說"因彼"等。因具足一切欲圓滿、離垢慳、悲等功德,常施無依者食團為給孤獨,彼給孤獨的。若是祇園,如何是給孤獨的園林?故說"給孤獨"等。因具五種住處功德而受用故為園林,于彼園林。雖然彼地以億金被大長者購買,但樹木未被勝者出售,故說得稱為"祇園"。或為稱揚兩者于彼舍施的差別故說兩者語,因勝者也將地出售所得財用於作門樓。因舍衛城祇園以地界別異故說"不能一時住于兩處"。 "不顯"即不以帝釋、善夜等而知。為顯示已知者的任一語也見於平等義故說"已知我等"。"此刻"即此時。含天性于內作共通語。天即天神因用於男子。故說"於此義"等。但色界有情無男根,如何稱為男子?雖無男根,但以男子形相男子容貌之力稱為男子補特伽羅,因有男子本性。
Abhikkantāti atikkantā, vigatāti atthoti āha 『『khaye dissatī』』ti. Teneva hi 『『nikkhanto paṭhamo yāmo』』ti upari vuttaṃ. Abhikkantataroti ativiya kantataro. Tādiso ca sundaro bhaddako nāma hotīti āha 『『sundare dissatī』』ti. Koti devanāgayakkhagandhabbādīsu ko katamo? Meti mama. Pādānīti pāde. Iddhiyāti imāya evarūpāya deviddhiyā. Yasasāti iminā edisena parivārena paricchadena ca. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamaniyena abhirūpena. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti sabbāpi disā pabhāsento cando viya sūriyo viya ca ekobhāsaṃ ekālokaṃ karontoti gāthāya attho. Abhirūpeti uḷārarūpe sampannarūpe.
Kañcanasannibhattacatā suvaṇṇavaṇṇaggahaṇena gahitāti adhippāyenāha 『『chaviya』』nti. Chavigatā pana vaṇṇadhātu eva 『『suvaṇṇavaṇṇo』』ti ettha vaṇṇaggahaṇena gahitāti apare. Vaṇṇanaṃ kittiyā ugghosananti vaṇṇo, thuti. Vaṇṇīyati asaṅkarato vavatthapīyatīti vaṇṇo, kulavaggo. Vaṇṇīyati phalaṃ etena yathāsabhāvato vibhāvīyatīti vaṇṇo, kāraṇaṃ. Vaṇṇanaṃ dīgharassādivasena saṇṭhahananti vaṇṇo, saṇṭhānaṃ. Vaṇṇīyati aṇumahantādivasena pamīyatīti vaṇṇo, pamāṇaṃ. Vaṇṇeti vikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti vaṇṇo, rūpāyatanaṃ. Evaṃ tena tena pavattinimittena vaṇṇasaddassa tasmiṃ tasmiṃ atthe pavatti veditabbā. Iddhiṃ māpetvāti vatthālaṅkārakāyādīhi obhāsamuñcanādivasena dibbaṃ iddhānubhāvaṃ nimminitvā. Kāmāvacarā anabhisaṅkhatenapi āgantuṃ sakkonti oḷārikarūpattā. Tathā hi te kabaḷīkārabhakkhā. Rūpāvacarā na sakkonti tato sukhumatararūpattā. Tenāha 『『tesaṃ hī』』tiādi. Tattha 『『atisukhumo』』ti mūlapaṭisandhirūpaṃ sandhāya vadati. Na tena iriyāpathakappanaṃ hotīti etena brahmalokepi brahmāno yebhuyyena nimmitarūpeneva pavattantīti dasseti. Itarañhi ativiya sukhumaṃ rūpaṃ kevalaṃ cittuppādassa nissayādhiṭṭhānabhūtaṃ saṇṭhānavantaṃ hutvā tiṭṭhati.
Anavasesattaṃ sakalatā. Yebhuyyatā bahulabhāvo. Abyāmissatā vijātiyena asaṅkaro. Sukhena hi avokiṇṇatā tattha adhippetā . Anatirekatā taṃparamatā visesābhāvo. Kevalakappanti kevalaṃ daḷhaṃ katvāti attho. Saṅghabhedāyāti saṅghe vivādāya, vivāduppādāyāti attho. Kevalaṃ vuccati nibbānaṃ sabbasaṅkhatavivittattā, etassa taṃ atthīti kevalī, sacchikatanirodho khīṇāsavo. Tenāha 『『visaṃyogo attho』』ti.
我來 進行直譯: "殊勝"為超越、離去之義,故說"見於盡"。因此上面說"初夜已過"。"更殊勝"為極為可愛。如是之美好即稱為善好,故說"見於美"。"何者"即在天、龍、夜叉、乾闥婆等中為何者? "我的"即我。"足"即足。"神力"即如此這般天神力。"威德"即以此如是眷屬和資具。"光耀"即光照。"殊勝"即極為可愛、令人愛樂、美好。"容色"即膚色和身體光澤。"普照諸方"即如月如日照耀一切方,成一光明一照明,此為偈義。"端嚴"即勝妙容色、具足容色。 以意趣說"膚"是因金色已攝於金色之語。但其他人說膚生色性以"金色"之色語所攝。稱讚、頌揚為色,即讚歎。由不混雜而確立為色,即種姓群。由此如實顯明果為色,即因。以長短等安立為色,即形狀。以細大等度量為色,即度量。顯示變異所達內心狀態為色,即色處。如是應知色語依彼彼生起因緣于彼彼義中執行。"化作神力"即以衣服裝飾身等放光等方式變化天神通威力。欲界眾生因粗粘色身即使不加行也能來。因此他們為段食者。色界眾生不能,因更細微色身。故說"因為彼等"等。其中"極細微"說關係本結生色。不以彼起威儀,由此顯示梵天界中諸梵天多以所化色而轉。因為其他極細微色僅作為心生起的所依所立而以有形狀住立。 無餘為完全。多分為大部分。不雜為不與異類混合。因那裡意指容易不混雜。無過余為以彼為最上無差別。"唯"義為僅堅固。"破僧"即僧中爭論,即生起爭論之義。稱為唯一是涅槃,因遠離一切有為,有此為獨一者,即證滅的漏盡者。故說"離係爲義"。
Kappasaddo panāyaṃ saupasaggo anupasaggo cāti adhippāyena okappaniyapade labbhamānaṃ kappasaddamattaṃ dasseti, aññathā kappapadaṃ anidassanameva siyā. Samaṇakappehīti vinayasiddhehi samaṇavohārehi. Niccakappanti niccakālaṃ. Paññattīti nāmaṃ. Nāmañhetaṃ tassa āyasmato, yadidaṃ kappoti. Kappitakesamassūti kattarikāya cheditakesamassu. Dvaṅgulakappoti majjhanhikavelāya vītikkantāya dvaṅgulatāvikappo. Lesoti apadeso. Anavasesaṃ pharituṃ samatthassapi obhāsassa kenacipi kāraṇena ekadesapharaṇampi siyā, ayaṃ pana sabbasova pharatīti dassetuṃ samantattho kappa-saddo gahitoti āha 『『anavasesaṃ samantato』』ti. Īsaṃ asamattaṃ, kevalaṃ vā kevalakappaṃ. Bhagavato ābhāya anobhāsitameva hi padesaṃ devatā attano pabhāya obhāsenti. Na hi bhagavato pabhā kāyaci pabhāya abhibhuyyati, sūriyādīnampi pabhaṃ sā abhibhuyya tiṭṭhatīti.
Yenavā kāraṇenāti hetumhi idaṃ karaṇavacanaṃ. Hetuattho hi kiriyāya kāraṇaṃ, na karaṇaṃ viya kiriyattho, tasmā nānappakāra-guṇavisesādhigamanatthā idha upasaṅkamanakiriyāti 『『annena vasati, vijjāya vasatī』』tiādīsu viya hetuatthameva taṃ karaṇavacanaṃ yuttaṃ na karaṇatthaṃ tassa ayujjamānattāti vuttaṃ 『『yena vā kāraṇenā』』tiādi. Bhagavato satatappavattaniratisaya-sāduvipulamatarasa-saddhammaphalatāya sāduphalaniccaphalitamahārukkhena bhagavā upamito. Sāduphalūpabhogādhippāyaggahaṇeneva hi mahākāruṇikassa sāduphalatā gahitāti. Upasaṅkamīti upasaṅkantā. Sampattakāmatāya hi kiñci ṭhānaṃ gacchanto taṃtaṃpadesātikkamanena upasaṅkami, upasaṅkantoti vattabbataṃ labhati. Tenāha 『『gatāti vuttaṃ hotī』』ti, upagatāti attho. Upasaṅkamitvāti pubbakālakiriyāniddesoti āha 『『upasaṅkamanapariyosānadīpana』』nti. Tatoti yaṃ ṭhānaṃ pattā 『『upasaṅkamī』』ti vuttā, tato upagataṭṭhānato.
Gatinivattiatthato sāmaññato āsanampi ṭhānaggahaṇena gayhatīti vuttaṃ 『『āsanakusalatāya ekamantaṃ tiṭṭhantī』』ti. Nisinnāpi hi gamanato nivattā nāma honti ṭhatvā nisīditabbattā, yathāvuttaṭṭhānādayopi āsaneneva saṅgahitāti. Atidūraaccāsannapaṭikkhepena nātidūranaccāsannaṃ nāma gahitaṃ. Taṃ pana avakaṃsato ubhinnaṃ pasāritahatthasaṅghaṭṭanena daṭṭhabbaṃ. Gīvaṃ pasāretvāti gīvaṃ parivattanavasena pasāretvā.
Kāmaṃ 『『katha』』nti ayamākārapucchā, taraṇākāro idha pucchito. So pana taraṇākāro atthato kāraṇamevāti āha 『『kathaṃ nūti kāraṇapucchā』』ti? Pākaṭo abhisambodhiyaṃ mahāpathavīkampanādianekacchariyapātubhāvādinā.
Marisanaṭṭhena pāpānaṃ rogādianatthānaṃ abhibhavanaṭṭhena māriso, dukkharahito. Tenāha 『『niddukkhāti vuttaṃ hotī』』ti. Nirayapakkhe piyālapanavacanavasena upacāravacanañcetaṃ yathā 『『devānaṃ piyā』』ti. Tenevāha 『『yadi eva』』ntiādi. Saṅkunā saṅkūti matthakato samakoṭṭitena yāva hadayapadesā nibbijjhitvā otiṇṇena saṅkunā pādatalato samakoṭṭito saṅku nibbijjhitvā ārohanto hadaye hadayassa padese samāgaccheyya, atha nesaṃ saṅkūnaṃ samāgamasamakāle naṃ yathātikkantasaṅkukaraṇakālaṃ jāneyyāsi. Kiñci nimittaṃ upādāya kismiñci atthe pavattassa saddassa tannimittarahite pavatti ruḷhī nāma gamanakiriyārahite sāsanādimati paṭipiṇḍe yathā gosaddassa.
我來幫您直譯這段巴利文: 這個"kappa"詞帶字首和不帶字首,以此意趣顯示在"應信"詞中所得的單純kappa詞,否則kappa詞將不可見。"如沙門"即律所成就的沙門言說。"常恒"即常時。"施設"即名。這確實是彼具壽的名,即是kappa。"剃髮須"即以剪刀剪除發須。"二指許"即過中午時二指量許可。"借口"即託辭。 為顯示即使能遍滿無餘的光明也可能因某因緣而僅照一處,但此則完全遍滿,故取kappa詞為遍滿義,故說"無餘遍滿"。略少不全,或唯一為唯。因諸天以自光照世尊光明未照之處。因世尊光明不為任何光明所勝,勝過日等光明而住。 "以何因緣"此為因中具格。因義確為作用的因,不如具義是作用義,故此中為證得種種功德殊勝而趣近作用,如"以食而住,以明而住"等,彼具格宜為因義非具義,因彼不相應故說"以何因緣"等。因世尊恒時轉起無上美味廣大甘露正法果性,以美果常結大樹比喻世尊。因取美果受用意趣已攝大悲者的美果性。"趣近"即已近。因欲得而往某處者,以超越彼彼處而趣近,得稱為已近。故說"意為已去",義為已至。"趣近已"為前時作用顯示,故說"顯示趣近終了"。"從彼"即從說"趣近"所至處,從已至處。 因行止義一般攝取坐處,故以住所攝,故說"善於坐者於一邊住"。因坐者也稱為止行,因應站立而坐,如說住等也以坐攝。以否定太遠太近攝取不太遠不太近。那應以兩者伸手相觸為下限來看。"伸頸"即轉動方式伸頸。 雖然"如何"為行相問,此問趣渡行相。但彼趣渡行相從義即因,故說"如何即是因問"。顯著即以正覺時大地震動等多種希有顯現等。 以忍耐義,以勝過罪惡病等不利義為尊者,無苦者。故說"意為無苦"。此亦是如"天愛"般依愛語方式的敬語。故說"若如是"等。"以樁對樁"即從頂部平直刺入直至心處的樁與從足底平直上升的樁在心處會合,爾時你會知道如過去樁作用的時間。取某相而於某義轉起的詞在無彼相處轉起稱為慣用,如無行走作用的教等對像中的"牛"字。
Oghamatarīti yesaṃ oghānaṃ taraṇaṃ pucchitaṃ, te gaṇanaparicchedato sarūpato ca dassetuṃ 『『cattāro』』tiādi vuttaṃ. Kasmā panettha cattāro eva oghā vuttā, te ca kāmādayo evāti? Na codetabbametaṃ, yasmā dhammānaṃ sabhāvakiccavisesaññunā bhagavatā sabbaṃ ñeyyaṃ yāthāvato abhisambujjhitvā ettakāva oghā desitā, ime eva ca desitāti. Vaṭṭasmiṃ ohananti osīdāpentīti oghā, ohananti heṭṭhā katvā hananti gāmenti, tathābhūtā satte adho gāmenti nāma. Ayañca attho 『『sabbopi cesā』』tiādinā parato aṭṭhakathāyameva āgamissati. Kāmanaṭṭhena kāmo, kāmo ca so yathāvuttenatthena ogho cāti, kāmesu oghoti vā kāmogho. Bhavogho nāma bhavarāgoti dassetuṃ 『『rūpārūpabhavesu chandarāgo jhānanikanti cā』』ti vuttaṃ. Sumaṅgalavilāsinīādīsu (dī. ni. aṭṭha.
我來幫您直譯這段巴利文: "渡過暴流"爲了顯示所問渡越的暴流的數目和自性,故說"四"等。為何此中只說四暴流,它們即是欲等?不應質疑這點,因為世尊知曉諸法自性作用差別,如實證悟一切所知后,只說這麼多暴流,只說這些暴流。在輪迴中沉沒、使沉沒為暴流,沉沒即置於下而擊、使去,令如是有情下行。此義將在後面註釋中以"一切此"等來說明。以欲求義為欲,欲及以所說義為暴流,或欲中暴流為欲暴流。為顯示有暴流即是有貪,故說"於色無色有的欲貪及禪愛著"。在吉祥光等中... (此段主要在解釋佛教術語中的"暴流"概念及其分類,暴流指沉溺、漂流於輪迴之義。文中提到四種暴流:欲暴流、有暴流等,並說明其含義。)
3.312) pana 『『sassatadiṭṭhisahagatarāgo cā』』ti vuttaṃ. Tattha paṭhamo upapattibhavesu rāgo, dutiyo kammabhave. Bhavadiṭṭhivinimuttassa diṭṭhigatassa abhāvato. 『『Dvāsaṭṭhidiṭṭhiyo diṭṭhogho』』ti vuttaṃ, catusaccantogadhattā sabbassa ñeyyassa 『『catūsu saccesu aññāṇaṃ avijjogho』』ti āha.
Idāni tesaṃ oghasaṅkhātānaṃ pāpadhammānaṃ uppattiṭṭhānaṃ dassetuṃ 『『tatthā』』tiādi vuttaṃ, pavattiṭṭhānaṃ pana kāmaguṇādayo dassitā eva. 『『Pañcasu kāmaguṇesu chandarāgo kāmogho』』ti ettha bhavoghaṃ ṭhapetvā sabbo lobho kāmoghoti yuttaṃ siyā. Sassatadiṭṭhisahagato rāgo bhavadiṭṭhisampayuttattā bhavoghoti aṭṭhakathāsu vutto, bhavogho pana diṭṭhigatavippayuttesu eva uppajjatīti pāḷiyaṃ vutto. Tenevāha – 『『bhavogho catūsu diṭṭhivippayuttalobhasahagatacittuppādesu uppajjatī』』ti. Tasmā diṭṭhisahagatalobhopi kāmoghoti yuttaṃ siyā. Diṭṭhadhammikasamparāyikadukkhānañhi kāraṇabhūtā kāmāsavādayopi dvidhā vuttā, āsavā eva ca oghā. Kāmāsavaniddese ca kāmesūti kāmarāgadiṭṭhirāgādīnaṃ ārammaṇabhūtesu tebhūmakesu vatthukāmesūti attho sambhavati. Tattha hi uppajjamānā sāyaṃ taṇhā sabbāpi na kāmacchandādināmaṃ na labhatīti.
Yadi pana pañcakāmaguṇiko ca rāgo kāmoghoti vuttoti katvā brahmānaṃ vimānādīsu rāgassa diṭṭhirāgassa ca kāmoghabhāvo paṭisedhitabbo siyā, evaṃ sati kāmoghabhavoghavinimuttena nāma lobhena bhavitabbaṃ . So yadā diṭṭhigatavippayuttesu uppajjati, tadā tena sampayutto avijjogho oghavippayuttoti domanassavicikicchuddhaccasampayuttassa viya tassapi oghavippayuttatā vattabbā siyā 『『catūsupi diṭṭhigatavippayuttalobhasahagatesu cittuppādesu uppanno moho siyā oghasampayutto siyā oghavippayutto』』ti. 『『Kāmogho aṭṭhasu lobhasahagatesu cittuppādesu uppajjatī』』ti, 『『kāmoghaṃ paṭicca diṭṭhogho avijjogho』』ti ca vacanato diṭṭhisahagato kāmogho na hotīti na sakkā vattuṃ. Tathā hettha 『『rūpārūpabhavesu chandarāgo jhānanikanti ca bhavogho nāmāti ettakameva vuttaṃ, na vuttaṃ sassatadiṭṭhisahagato rāgo』』ti.
Adhogamanaṭṭhenāti heṭṭhāpavattanaṭṭhena. Heṭṭhāpavattanañcettha na kevalaṃ apāyagamaniyabhāvena, atha kho saṃsāratarakāvarodhanenapīti dassetuṃ 『『uparibhavañcā』』tiādi vuttaṃ. Kāmaṃ nibbānaṃ arūpibhāvā adesaṃ, na tassa ṭhānavasena uparigahaṇaṃ, sabbasaṅkhatavinissaṭattā pana sabbassapi bhavassa uparīti vattabbataṃ arahatīti katvā vuttaṃ 『『uparibhavaṃ nibbāna』』nti. 『『Mahāudakogho』』tiādīsu rāsaṭṭho ogha-saddoti 『『mahā heso kilesarāsī』』ti vuttaṃ sesesupīti bhavoghādīsupi.
Appatiṭṭhahantoti kilesādīnaṃ vasena asantiṭṭhanto, asaṃsīdantoti attho. Anāyūhantoti abhisaṅkhārādivasena na āyūhanto majjhimaṃ paṭipadaṃ vilaṅghitvā nibbuyhanto. Tenāha – 『『avāyamanto』』ti, micchāvāyāmavasena avāyamantoti adhippāyo. Gūḷhanti saṃvutaṃ. Paṭicchannanti tasseva vevacanaṃ. Atthavasena vā saṃvuttaṃ gūḷhaṃ, saddavasenapi apākaṭaṃ paṭicchannaṃ antaradīpādike ṭhātabbaṭṭhāne. Āyūhantāti hatthehi ca pādehi ca vāyamantā. Etaṃ atthajātaṃ, etaṃ vā vissajjanaṃ.
我來幫您直譯: 但在吉祥光等中說"與常見相應的貪"。其中第一是在生有中的貪,第二是在業有中。因為離有見的見解不存在。說"六十二見為見暴流",因一切所知攝於四諦中,故說"於四諦中的無知為無明暴流"。 現在為顯示這些稱為暴流的惡法的生起處故說"於此"等,而轉起處已顯示為欲境等。"於五欲境的欲貪為欲暴流"於此除有暴流外一切貪為欲暴流應為合理。註釋書中說與常見相應的貪因與有見相應為有暴流,但經中說有暴流只在離見中生起。故說"有暴流生於四離見貪相應心生起中"。因此,與見相應的貪也應為欲暴流。因現世後世苦的因緣欲漏等也說二種,漏即是暴流。在欲漏解釋中"于諸欲"義為對像為三界所緣欲的欲貪見貪等。因彼中生起的一切渴愛都不得欲欲等名。 如果說只有五欲境的貪為欲暴流,則應否定梵天宮等的貪和見貪為欲暴流,如是則應有離欲暴流有暴流的貪。它若生於離見中,則與之相應的無明暴流應離暴流,如與憂疑掉舉相應者,它也應說為離暴流"於四離見貪相應心生起中生起的癡或與暴流相應或離暴流"。因說"欲暴流生於八貪相應心生起中","緣欲暴流而有見暴流、無明暴流",故不能說與見相應的不是欲暴流。如是此中只說"於色無色有的欲貪及禪愛著名為有暴流,未說常見相應的貪"。 以下趣義即以下轉義。此中下轉不僅是以趣惡趣性,而且以輪迴渡障礙,為顯示此故說"上有"等。雖然涅槃因無色故無處,不以處義攝為上,但因出離一切有為,故宜說為一切有之上,故說"上有為涅槃"。如"大水暴流"等中暴流詞為聚義,故說"此是大煩惱聚",于其餘即于有暴流等中。 "不住立"即不以煩惱等力而住立,義為不沉沒。"不努力"即不以行等力而努力,超越中道而負載。故說"不精勤",意為不以邪精勤而精勤。"隱密"即覆藏。"遮蔽"為其同義語。或依義為覆藏隱密,依詞也不明顯遮蔽于應立處如中洲等。"努力"即以手足而精進。此事理,或此解答。
Idāni yenādhippāyena bhagavatā tathāgūḷhaṃ katvā pañho kathito, taṃ dassetuṃ 『『kiṃ panātiādi vuttaṃ. Niggahamukhenāti veneyyānaṃ vinayaupāyabhūtaniggahavasena. Tenāha ye paṇḍitamānino』』tiādi. Pavayha pavayhāti ophuṇitvā ophuṇitvā.
Soti devaputto nihatamāno ahosi yathāvissajjitassa atthassa ajānanto. Yathāti aniyamavacanaṃ niyamaniddiṭṭhaṃ hoti, taṃsambandhañca kathanti pucchāvacananti tadubhayassa atthaṃ dassento 『『yathāhaṃ jānāmi, evaṃ me kathehī』』ti āha.
Yadāsvāhanti yadā su ahaṃ, su-kāro nipātamattaṃ 『『yadidaṃ kathaṃ sū』』tiādīsu viya. Sabbapadesūti 『『tadāssu saṃsīdāmī』』tiādīsu tīsupi padesu. Atarantoti oghānaṃ atikkamanatthaṃ taraṇappayogaṃ akaronto. Tatthevāti oghaniyaoghesu eva. Osīdāmīti nimujjāmi oghehi ajjhotthaṭo homi. Nibbuyhāmīti oghehi nibbūḷho homi. Ṭhātuṃ asakkonto asaṃsīdanto. Ativattāmīti anupayogaṃ atikkamāmi, apanidhānavasena sammāpaṭipattiṃ virādhemīti attho. Ṭhāne ca vāyāme cāti vakkhamānavibhāge patiṭṭhahane vāyāme ca dosaṃ disvāti patiṭṭhānāyūhanesu saṃsīdananibbuyhanasaṅkhātaṃ taraṇassa vibandhanabhūtaṃ ādīnavaṃ disvāna. Idaṃ bhagavatā bodhimūle attanā pavattita-pubbabhāga-manasikāravasena vuttaṃ. Atiṭṭhanto avāyamantoti patiṭṭhānāyūhanakaraṇakilesādīnaṃ parivajjanena asaṃsīdanto anibbuyhanto. Devatāyapi paṭividdho tadattho upanissayasampannatāya vimuttiparipācanīyadhammānaṃ paripakkattā. Na pana pākaṭo vipañcitaññūādīnaṃ, ugghaṭitaññūnaṃ pana yathā tassā devatāya, tathā pākaṭo evāti. Satta dukā idāni vuccamānarūpā dassitā porāṇaṭṭhakathāyaṃ. Kilesavasena santiṭṭhantoti lobhādīhi abhibhūtatāya saṃsāre patiṭṭhahanto sammā appaṭipajjanena tattheva saṃsīdati nāma. Abhisaṅkhāravasenāti tatthevābhisaṅkhāracetanāya cetento sammāpaṭipattiyogyassa khaṇassa ativattanena nibbuyhati nāma. Iminā nayena sesadukesupi attho veditabbo.
Ettha ca vaṭṭamūlakā kilesāti tesaṃ vasena saṃsāre avaṭṭhānaṃ taṃtaṃkammunā tattha tattha bhave abhinibbatti, kilesā pana tesaṃ paccayamattaṃ. Tattha tattha bhave aparāparaṃ nibbattento saṃsāre nibbuyhati nāmāti imassa atthassa dassanavasena paṭhamaduko vutto. Ime sattā saṃsāre paribbhamantā duvidhā taṇhācaritā diṭṭhicaritā cāti tesaṃ saṃsāranāyikabhūtānaṃ dhammānaṃ vasena santiṭṭhanaṃ, tadaññesaṃ pavattipaccayānaṃ vasena āyūhananti imassa atthassa dassanavasena dutiyaduko vutto. Saṃyojaniyesu dhammesu assādadassanasabhāvāya taṇhāya vasena visesato patiṭṭhānaṃ, amuttimagge muttimaggaparāmāsato tathā āyūhanampi diṭṭhiyā vasena hotīti dassetuṃ tatiyaduko vutto. Catutthaduke pana adhippāyo aṭṭhakathāya eva vibhāvito. Yasmā 『『sassato attā』』ti abhinivisanto arūparāgaṃ, asaññūpagaṃ vā avimokkhaṃyeva vimokkhoti gahetvā saṃsāre eva olīyati. Tenāha 『『olīyanābhinivesā hi bhavadiṭṭhī』』ti. Yasmā pana kāmabhavādīsu yaṃ vā taṃ vā bhavaṃ patvā attā ucchijjati vinassati, na hoti paraṃ maraṇāti abhinivisanto bhavavippamokkhāvahāya sammāpaṭipattiyā appaṭipajjanena taṃ ativattati. Tena vuttaṃ 『『atidhāvanābhinivesā vibhavadiṭṭhī』』ti.
我來直譯這段巴利文: 現在為顯示世尊以何意趣說如此隱密的問題,故說"何故"等。以呵責門即以調伏所化者的方便呵責力。故說"對自認為智者"等。反覆衝擊即反覆擺動。 彼即彼天子因不知如實解答的義而慢心被摧。"如何"為不定語詞成為確定表示,與之相關的"說"為問句,為顯示此二者的義故說"如我所知,如是為我說"。 "當我"即當我實在,實字為語助詞,如"此如何實"等。"一切句"即"當我沉沒"等三句中。"不渡"即不為渡越暴流而作渡越努力。"于彼處"即于暴流處及暴流中。"沉沒"即沉淪,為暴流所淹沒。"負載"即為暴流所負載。不能住立而不沉沒。"超越"即無用地超越,以失置力而違背正行為義。"于住立及精進"即將說的分別中見到住立與精進的過失,即見到住立與精進中稱為沉沒與負載的渡越的障礙性過患。此是世尊依菩提樹下自己曾起的前分作意而說。"不住立不精進"即以避離住立精進作用的煩惱等而不沉沒不負載。天神也通達此義,因具足近依而解脫成熟法已成熟。但對比智者等不明顯,對速智者則如對彼天神般明顯。七對即將說的樣相已在古註釋書中顯示。以煩惱力而住立即為貪等降服而住立於輪迴,因不正行故名為于彼處沉沒。以行力即于彼處以行思而思維,以超越正行適宜的剎那而名為負載。以此理趣于其餘諸對中也應知義。 此中輪迴根本煩惱即依彼等力而住立輪迴,以彼彼業而於彼彼有中生起,但煩惱只是彼等的緣。于彼彼有中反覆生起名為負載於輪迴,依此義的顯示而說第一對。這些有情輪迴流轉有二種:隨貪行者和隨見行者,依彼等輪迴導向法力而住立,依其他轉起緣力而精進,依此義的顯示而說第二對。為顯示依特別以見可愛于所繫縛法性的愛力而住立,也依見於非解脫道執取為解脫道而如是精進,故說第三對。于第四對中意趣已在註釋書中顯明。因執著"我是常"而住著無色貪或執取無想趣或非解脫為解脫而沉滯于輪迴。故說"有見即住著執著"。又因執著得到欲有等任何有已我斷滅消失死後無有,而不行趣導向有解脫的正行而超越它。故說"斷見即超越執著"。<.Assistant>
Līnavasena santiṭṭhantoti kosajjādivasena saṃkocāpajjanena sammā appaṭipajjanto. Uddhaccavasena āyūhantoti sammāsamādhino abhāvena vikkhepavasena pañcamo duko vutto. Yathā kāmasukhaṃ paviṭṭhassa samādhānaṃ natthi cittassa upakkiliṭṭhattā, evaṃ attaparitāpanamanuyuttassa kāyassa upakkiliṭṭhattā. Iti cittakāyaparikkilesakarā dve antā taṇhādiṭṭhinissayatāya saṃsīdananibbuyhananimittā vuttā chaṭṭhaduke. Pubbe sappadesatova saṃkilesadhammā 『『saṃsīdananimitta』』nti dassitāti idāni nippadesato dassanavasena, pubbe ca sādhāraṇato abhisaṅkhāradhammā 『『nibbuyhananimitta』』nti dassitāti idāni puññāneñjābhisaṅkhāre eva 『『āyūhananimitta』』nti dassanavasena sattamaduko vutto. Evañhi duggatisugatūpapattivasena saṃsīdananibbuyhanāni vibhajja dassitāni hontīti. Tenevāha 『『vuttampi ceta』』ntiādi. Adhobhāgaṃ duggatiṃ gamentīti adhobhāgaṅgamanīyā anunāsikalopaṃ akatvā. Tathā uparibhāgaṃ gamentīti uparibhāgaṅgamanīyā.
Ettha ca oghataraṇaṃ pucchitena bhagavatā 『『appatiṭṭhaṃ anāyūha』』nti tassa pahānaṅgameva dassitaṃ, na sampayogaṅganti? Na evaṃ daṭṭhabbaṃ, yāvatā yena patiṭṭhānaṃ hoti, yena ca āyūhanaṃ, tadubhayapaṭikkhepamukhena tappaṭipakkhadhammadassanametanti. Na hesa a-kāro kevalaṃ paṭisedhe, atha kho paṭipakkhe 『『akusalā dhammā, ahito, adhammo』』tiādīsu viya, tasmā appatiṭṭhaṃ anāyūhanti patiṭṭhānāyūhanānaṃ paṭipakkhavasena pavattamāno tathāpavattihetūvāti ayamettha attho. Khoti ca avadhāraṇatthe nipāto 『『assosi kho』』tiādīsu (pārā. 1) viya. Tena appatiṭṭhānassa ekaṃsikataṃ dasseti. Soyaṃ kho-saddo 『『anāyūha』』nti etthāpi ānetvā vattabbo. Anāyūhanampi hi ekaṃsikamevāti tassa paṭipakkho saha vipassanāya ariyamaggo. Tena hi oghataraṇaṃ hoti, na aññathā. Evamayaṃ yathānusandhidesanā katā, devatā ca sahavipassanaṃ maggaṃ paṭivijjhīti paṭhamaphale patiṭṭhāsi. Tena vuttaṃ 『『imaṃ pañhavissajjana』』ntiādi.
『『Cirassā』』ti iminā samānatthaṃ padantarametanti āha 『『cirassa kālassā』』ti yathā 『『mamaṃ vā, bhikkhave』』ti (dī. ni.
我來直譯這段巴利文: "以沉滯力而住立"即以懈怠等力而陷入退縮不正行。以掉舉力而精進即因無正定而以散亂力說第五對。如入欲樂者因心受染污無有定,如是從事自我折磨者因身受染污。如是二邊作心身染污,依止貪見而為沉沒負載因說于第六對。因前已從一方面顯示染污法為"沉沒因",現在從一切方面顯示,又因前已普遍顯示行法為"負載因",現在只顯示福無動行為"精進因",而說第七對。如是分別顯示依墮惡趣善趣生而沉沒負載。故說"此亦說"等。導向下分即惡趣,不作鼻音脫落。如是導向上分即上分。 此中被問渡暴流而世尊以"不住立不精進"只顯示其斷分,非相應分耶?不應如是見。因藉此否定由彼而有住立、由彼而有精進兩者以顯示彼等對治法。因這個a音不只是否定,而是對治如"不善法、不利、非法"等,故"不住立不精進"即依住立精進之對治而轉起,即如是轉起之因,此是此中義。"確實"詞是確定義如"確實聞"等。由此顯示不住立的確定性。此"確實"字也應引來"不精進"此處。因不精進也是確定的,故其對治是俱觀慧的聖道。由此渡暴流,不由其他。如是此依隨順而說,天神也通達俱觀慧道而住立於初果。故說"此問題解答"等。 "久"此與另一同義之詞故說"久時"如"我或諸比丘"。
1.5-6) ettha 『『mamā』』ti iminā samānatthaṃ padantaraṃ mamanti. Na diṭṭhapubbāti adassāvī. Adassāvitā ca disvā kattabbakiccassa asiddhatāya veditabbā. Aññathā kā nāma sā devatā, yā bhagavantaṃ na diṭṭhavatī? Tenāha 『『kiṃ panimāyā』』tiādi. Dassanaṃ upādāya evaṃ vattuṃ vattatīti yadā kadāci kañci piyajātikaṃ disvā taṃ dassanaṃ upādāya 『『cirena vata mayaṃ āyasmantaṃ passāmā』』ti adiṭṭhapubbaṃ diṭṭhapubbaṃ vā evaṃ vattuṃ yujjati, ayaṃ loke niruḷhe samudācāroti dasseti. Brahmaṃ vā vuccati ariyamaggo, tassa aṇanato jānanato paṭivijjhanato brāhmaṇo. Kilesanibbānenāti kilesānaṃ accantasamucchedasaṅkhātena nibbānena nibbutaṃ sammadeva vūpasanta-sabbakilesadaratha-pariḷāhaṃ. Āsattavisattādīhīti ādi-saddena visatādiākāre saṅgaṇhāti. Vuttañhetaṃ –
『『Visatāti visattikā, visaṭāti visattikā, visālāti visattikā, visakkatīti visattikā, visaṃvādikāti visattikā, visaṃ haratīti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogoti visattikā, visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe dhamme kule gaṇe visatā vitthatāti visattikā』』ti (mahāni. 3).
Tattha visatāti vitthatā rūpādīsu tebhūmakadhammesu abhibyāpanavasena visaṭāti purimavacanameva ta-kārassa ṭa-kāraṃ katvā vuttaṃ. Visālāti vipulā. Visakkatīti parisakkati, sahati vā. Ratto hi rāgavatthunā pādena tāḷiyamānopi sahatīti. Osakkanaṃ vipphandanaṃ vā 『『visakkana』』ntipi vadanti. Aniccādiṃ niccādito. Gaṇhātīti visaṃvādikā hoti. Visaṃ haratīti tathā tathā kāmesu ānisaṃsaṃ passantī vividhehi ākārehi nekkhammābhimukhappavattito cittaṃ saṃharati saṃkhipati, visaṃ vā dukkhaṃ, taṃ harati, vahatīti attho. Dukkhanibbattakakammassa hetubhāvato visamūlā. Visaṃ vā dukkhābhibhūtā vedanā mūlaṃ etissāti visamūlā. Dukkhasamudayattā visaṃ phalaṃ etissāti visaphalā. Taṇhāya rūpādikassa dukkhasseva paribhogo hoti, na amatassāti visaparibhogoti vuttā, sabbattha niruttivasena padasiddhi veditabbā. Yo panettha padhāno attho, taṃ dassetuṃ puna 『『visālā vā panā』』tiādi vuttanti evamettha visattikāpadassa attho veditabbo. Tiṇṇaṃ paṭhamadutiyamaggehi. Nittiṇṇaṃ tatiyamaggena. Uttiṇṇaṃ catutthamaggena.
Samanuññoti sammadeva katānuñño. Tenāha 『『ekajjhāsayo ahosī』』ti. Antaradhāyīti adassanaṃ agamāsi. Yathā pana antaradhāyi, taṃ dassetuṃ 『『abhisaṅkhatakāya』』ntiādi vuttaṃ. Mālehīti liṅgavipallāsena vuttaṃ, 『『mālāhī』』ti keci paṭhanti, 『『malyehī』』ti vattabbe ya-kāralopaṃ katvā niddeso. Ayaṃ tāva aṭṭhakathāya līnatthavaṇṇanā.
我來直譯這段巴利文: 此中"我的"與"我"為同義另詞。"未曾見"為不見者。不見性應由應見所作事未成就而了知。否則有何天神未曾見過世尊?故說"何故此"等。依見而如是說為適當,即有時見到某可愛者,依彼見而說"久違了我們見尊者",對未見過或見過者如是說為適當,此顯示世間慣用言說。梵或說是聖道,因了知、通達彼而為梵志。以煩惱涅槃即以稱為煩惱完全斷滅的涅槃而寂滅,即完全止息一切煩惱熱惱苦惱。以執著纏縛等,等字攝取遍佈等行相。因說: "因遍佈故為纏縛,因遍散故為纏縛,因廣大故為纏縛,因遍行故為纏縛,因虛妄故為纏縛,因運毒故為纏縛,因毒根故為纏縛,因毒果故為纏縛,因毒受用故為纏縛,或因彼愛於色聲香味觸法家群遍佈擴散故為纏縛。" 其中"遍佈"為擴散,即以遍滿力於三界法中的色等而說"遍散",即將前語ta音變為ṭa音而說。"廣大"為廣闊。"遍行"為周行,或忍受。因貪者為所貪境即使被腳踢也忍受。有說退縮或顫動為"遍行"。把無常等執為常等,故為虛妄。"運毒"即如是如是見欲功德而以種種行相從趣向出離收攝心,或毒即苦,運載彼為義。因作為生苦業的因故為毒根。或毒即為苦所壓的受為彼根故為毒根。因苦集故有毒為果故為毒果。因愛只是受用色等苦,非甘露故說為毒受用,一切處應依語源而了知詞義成立。為顯示此中主要義故又說"或廣大"等,如是應知此中纏縛詞義。以初二道"已度"。以第三道"已離"。以第四道"已出"。 "隨喜"為完全表同意。故說"成一意趣"。"隱沒"為趣不見。為顯示如何隱沒,故說"所化作身"等。"以花"為詞性變化而說,有些讀為"以花",應說"以花環"而省略ya音的說明。這是註釋書的隱義解釋。
Nettinayavaṇṇanā
Idāni pakaraṇanayena pāḷiyā atthavaṇṇanaṃ karissāma. Sā pana atthavaṇṇanā yasmā desanāya samuṭṭhānappayojanabhājanesu piṇḍatthesu ca niddhāritesu sukarā hoti suviññeyyā ca, tasmā suttadesanāya samuṭṭhānādīni paṭhamaṃ niddhārayissāma. Tattha samuṭṭhānaṃ tāva desanānidānaṃ, taṃ sādhāraṇaṃ asādhāraṇanti duvidhaṃ. Tattha sādhāraṇampi abbhantarabāhirabhedato duvidhaṃ. Tattha sādhāraṇaṃ abbhantarasamuṭṭhānaṃ nāma lokanāthassa mahākaruṇā. Tāya hi samussāhitassa bhagavato veneyyānaṃ dhammadesanāya cittaṃ udapādi, yaṃ sandhāya vuttaṃ – 『『sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesī』』tiādi (ma. ni. 1.283; saṃ. ni.
我來直譯這段巴利文: 導論解釋 現在我們將依論述方法對經文作義理解釋。此義理解釋因在確定說法的起源、目的、根機和總義后才易作易解,故我們首先確定經說的起源等。其中首先起源即說法因緣,它有共通和不共通兩種。其中共通也因內外差別而有兩種。其中共通內起源即世間導師的大悲心。因由此而激勵的世尊生起為所化眾生說法之心,關於此說-"緣于對眾生的悲愍,以佛眼觀察世間"等。;
1.172; mahāva. 9). Ettha ca hetuavatthāyapi mahākaruṇāya saṅgaho daṭṭhabbo yāvadeva saṃsāramahoghato saddhammadesanāhatthadānehi sattasantāraṇatthaṃ taduppattito. Yathā ca mahākaruṇā, evaṃ sabbaññutaññāṇaṃ dasabalañāṇādīni ca desanāya abbhantarasamuṭṭhānabhāvena vattabbāni. Sabbañhi ñeyyadhammaṃ tesaṃ desetabbappakāraṃ sattānañca āsayānusayādiṃ yāthāvato jānanto bhagavā ṭhānāṭṭhānādīsu kosallena veneyyajjhāsayānurūpaṃ vicittanayadesanaṃ pavattesīti. Bāhiraṃ pana sādhāraṇaṃ samuṭṭhānaṃ dasasahassamahābrahmaparivāra-sahampatimahābrahmuno ajjhesanaṃ. Tadajjhesanuttarakālañhi dhammagambhīratāpaccavekkhaṇājanitaṃ appossukkataṃ paṭippassambhetvā dhammassāmī dhammadesanāya ussāhajāto ahosi. Asādhāraṇampi abbhantarabāhirabhedato duvidhameva. Tattha abbhantaraṃ yāya mahākaruṇāya yena ca desanāñāṇena idaṃ suttaṃ pavattitaṃ, tadubhayaṃ veditabbaṃ bāhiraṃ pana tassā devatāya pucchā, pucchāvasiko hesa suttanikkhepo. Tayidaṃ pāḷiyaṃ āgatameva.
Payojanampi sādhāraṇāsādhāraṇato duvidhaṃ. Tattha sādhāraṇaṃ anukkamena yāva anupādāparinibbānaṃ vimuttirasattā bhagavato desanāya. Tenevāha 『『etadatthā kathā, etadatthā mantanā』』tiādi (pari. 366). Asādhāraṇaṃ pana tassā devatāya dassanamaggasamadhigamo, ubhayampetaṃ bāhirameva. Sace pana veneyyasantānagatampi desanābalasiddhisaṅkhātaṃ payojanaṃ adhippāyasamijjhanabhāvato yathādhippetatthasiddhiyā mahākāruṇikassa bhagavatopi payojanamevāti gaṇheyya, iminā pariyāyenassa abbhantaratāpi siyā.
Apica tassā devatāya oghataraṇākārassa yāthāvato anavabodho imissā desanāya samuṭṭhānaṃ, tadavabodho payojanaṃ. So hi imāya desanāya bhagavantaṃ payojeti tannipphādanaparāyaṃ desanāti katvā. Yañhi desanāya sādhetabbaṃ phalaṃ, taṃ ākaṅkhitabbattā desakaṃ desanāya payojetīti payojananti vuccati. Tathā devatāya tadaññesañca vineyyānaṃ patiṭṭhānāyūhanavissajjanañcettha payojanaṃ . Tathā saṃsāracakkanivatti-saddhammacakkappavattisassatādimicchācāra-nirākaraṇaṃ sammāvādapurekkhāro akusalamūlasamūhananaṃ kusalamūlasamāropanaṃ apāyadvārapidahanaṃ saggamokkhadvāravivaraṇaṃ pariyuṭṭhānavūpasamanaṃ anusayasamugghātanaṃ 『『mutto mocessāmī』』ti purimapaṭiññāavisaṃvādanaṃ tappaṭipakkhamāramanorathavisaṃvādanaṃ titthiyasamayanimmathanaṃ buddhadhammapatiṭṭhāpananti evamādīnipi payojanāni idha veditabbāni.
Yathā devatā oghataraṇe saṃsayapakkhandā, tādisā aññe ca saṅkhātadhammānaṃ sammāsambuddhassa ca paṭipattiṃ ajānantā asaddhammassavana-dhāraṇa-paricaya-manasikāravipallatthabuddhikā saddhammassavana-dhāraṇa-paricayavimukhā ca bhavavimokkhesino vineyyā imissā desanāya bhājanaṃ.
我來直譯這段巴利文: 此中也應見大悲心在因位的攝取,因從彼生起乃至爲了以正法說法援手度脫眾生出離輪迴大暴流。如大悲心,如是一切智智、十力智等也應說為說法的內起源。因世尊如實知一切所知法、彼等應說的方式及眾生的意樂隨眠等,以處非處等善巧而隨所化意樂說種種方法。外共通起源則是以萬大梵天為眷屬的娑婆世界主大梵天的請法。因在彼請法后,止息觀察法深性所生的無慾,法主生起說法的精進。不共通也因內外差別而有兩種。其中內為以何大悲心、以何說法智而說此經,應知此二者。外則為彼天神的問,因此經安置是依問而起。此在經文已說。 目的也因共通不共通而有兩種。其中共通因世尊說法以解脫味而次第至無取般涅槃。故說"此義之語,此義之論"等。不共通則為彼天神證得見道,此二者都是外的。若取所化相續所得之稱為說法力成就的目的,因成就如所欲義而為大悲者世尊的目的,以此方便也可為內的。 又彼天神不如實了知渡暴流相為此說法的起源,了知彼為目的。因彼以此說法令世尊成就彼而說法故。因說法應成就的果為所欲故令說者說法,故說為目的。如是天神及其他所化者舍離住立精進也是此中目的。如是輪迴輪止息、正法輪轉起、破除常等邪行、引導正語、除不善根、種善根、閉惡趣門、開天解脫門、止遍染、斷隨眠、不違"已解脫當令解脫"前誓、違彼對治魔意、破外道見、建立佛法等也應知為此中目的。 如天神于渡暴流躍入疑惑,如是其他不知有為法及正等覺者的行道、因聞持修習作意非法而心顛倒、背離聞持修習正法而求有解脫的所化者為此說法的根機。
Piṇḍatthā pana 『『appatiṭṭhaṃ anāyūha』』nti padadvaye catusaccakammaṭṭhānānuyogavasena yonisomanasikārabahulīkāro kusalamūlasamāyogo olīyanātidhāvanāvissajjanaṃ upāyavinibandhavidhamanaṃ micchābhinivesadūrībhāvo taṇhāvijjāvisodhanaṃ vaṭṭattayavicchedanupāyo āsavogha-yoga-ganthāgati-taṇhuppādupādānaviyogo cetokhilavivecanaṃ abhinandananivāraṇaṃ saṃsaggātikkamo vivādamūlapariccāgo akusalakammapathaviddhaṃsanaṃ micchattātivattanaṃ anusayamūlacchedo. Sabbakilesa-darathapariḷāha-sārambhapaṭippassambhanaṃ dassanasavananiddeso vijjūpamavajirūpamadhammāpadeso apacayagāmidhammavibhāvanā pahānattayadīpanā sikkhattayānuyogo samathavipassanānuṭṭhānaṃ bhāvanāsacchikiriyāsiddhi sīlakkhandhādipārisuddhīti evamādayo veditabbā.
Tattha yesaṃ kilesādīnaṃ vasena patiṭṭhāti saṃsīdati, yesañca abhisaṅkhārādīnaṃ vasena āyūhati nibbuyhati, ubhayametaṃ samudayasaccaṃ, tappabhāvitā tadubhayanissitā ca khandhā dukkhasaccaṃ, tadubhayamattho, 『『appatiṭṭhaṃ anāyūha』』nti adhippetassa atthassa paṭicchannaṃ katvā desanā upāyo mānaniggaṇhanavasena tassā devatāya saccābhisamayakāraṇabhāvato patiṭṭhānāyūhanapaṭikkhepopadesena caturoghanirattharaṇatthikehi antadvayarahitā majjhimā paṭipatti paṭipajjitabbāti ayamettha bhagavato āṇattīti ayaṃ desanāhāro.
Parasaṃsayapakkhandanatāya ñātukāmatāya ca kathaṃ nūti pucchāvasena vuttaṃ? Abhimukhabhāvato ekapuggalabhāvato ca 『『tva』』nti vuttaṃ. Paramukkaṃsagatassa garubhāvassa anaññayogyassa saddhammadhurassa paridīpanato sādhūti marisasīlādiguṇatāya 『『mārisā』』ti vuttaṃ . Avahananato rāsibhāvato ca 『『ogha』』nti vuttaṃ. Ñātuṃ icchitassa atthassa katattā pariyosāpitattā 『『itī』』ti vuttaṃ. Saṃsīdanalakkhaṇassa patiṭṭhānassa akātabbato sabbaso ca akatattā. 『『Appatiṭṭha』』nti vuttaṃ. Tayidaṃ akaraṇaṃ ekaṃsikanti khoti avadhāraṇavasena vuttaṃ. Tassa ca appatiṭṭhānassa sasantatigatattā 『『tva』』nti ca pucchitattā 『『aha』』nti vuttaṃ. Devatāya sambodhanato piyālapanato ca, 『『āvuso』』ti vuttaṃ. Nibbuyhanalakkhaṇassa āyūhanassa akātabbato sabbaso ca akatattā anāyūhanti vuttaṃ. Tiṇṇākārassa oghānaṃ anicchitabhāvato eva tattha saṃsayassa anapagatattā oghataraṇassa ca avisesattā 『『yathā kathaṃ panā』』ti vuttaṃ. Tathā saṃsīdanalakkhaṇaṃ patiṭṭhānaṃ saṃsāre ca saṇṭhānanti anatthantarattā abhinnakālikaṃ. Tathā nibbuyhanalakkhaṇaṃ āyūhanaṃ sammāpaṭipattiyā ativattananti anatthantarattā abhinnakālikanti vuttaṃ 『『yadā svāhaṃ…pe… tadāssu nibbuyhāmī』』ti. Tadubhayassa paṭipakkhabhāvato paṭibāhanato ca oghātiṇṇāti vuttaṃ 『『evaṃ khvāhaṃ…pe… oghamatari』』nti.
我來直譯這段巴利文: 總義則應知在"不住立不精進"二句中有四諦業處修習力的如理作意多作、善根相應、舍離沉滯超越、除障礙方便、遠離邪執著、清凈愛無明、斷三輪迴方便、離漏暴流軛結趣生起取、除心荒、遮喜樂、超越結合、舍爭論根、破不善業道、越邪性、斷隨眠根本、止息一切煩惱熱惱熱苦激動、見聞說明、如電如金剛法指示、顯示趣消減法、說明三斷、修三學、修止觀、成就修證、清凈戒蘊等。 其中依彼等煩惱等力而住立沉沒,依彼等行等力而精進負載,此二者是集諦,由彼等生的依彼二者的蘊是苦諦,彼二者的義為隱密而說是方便,因以調伏慢力而作彼天神現證聖諦的因緣,以否定住立精進的教示,欲渡四暴流者應行無二邊的中道行,此是此中世尊的教誡,此是說法理趣。 因他躍入疑惑及欲知故以"如何"問而說?因對面且是一人故說"你"。因顯示已達最上尊重性無他所堪的正法重擔故說"善哉",因具足戒等德性故說"賢者"。因運來及聚集故說"暴流"。因所欲知義已作已完成故說"如是"。因不應作住立相及完全未作故說"不住立"。因此不作是確定故以"確實"確定力而說。因彼不住立在自相續及因問"你"故說"我"。因呼喚天神及親切稱呼故說"朋友"。因不應作負載相的精進及完全未作故說"不精進"。因對已度相的暴流不欲得性故彼疑惑未除及渡暴流無差別故說"然如何"。如是住立相即住著輪迴故不異義同一時。如是負載相的精進即超越正行故不異義同一時,故說"當我...時...當負載"。因對治彼二者及遮止故說已度暴流,故說"如是我...已度暴流"。
Ekabuddhantarantarikattā sudūrakālikatāya 『『cirassa』』nti vuttaṃ. Antarā adiṭṭhapubbatāya vimhayanīyatāya ca 『『vatā』』ti vuttaṃ. Tadā upalabbhamānatāya attapaccakkhatāya ca 『『passāmī』』ti vuttaṃ. Bāhitapāpato brahmassa ca ariyamaggassa aṇanato paṭivijjhanato 『『brāhmaṇa』』nti vuttaṃ. Kilesasantāpavūpasamanato dukkhasantāpavūpasamanato ca sabbaso nibbutattā 『『parinibbuta』』nti vuttaṃ. Taraṇapayogassa nibbattitattā upari taritabbābhāvato ca 『『tiṇṇa』』nti vuttaṃ. Ñāṇacakkhunā oloketabbato lujjanato palujjanato ca 『『loke』』ti vuttaṃ. Visayesu sañjanato jātabhāvato 『『visattika』』nti vuttaṃ. Ñāṇassa paccakkhabhāvato nigamanato ca 『『ida』』nti vuttaṃ. Bhāsitattā parisamattattā ca 『『avocā』』ti vuttaṃ. Paṭhamaṃ gahitattā paccāmasanato ca 『『sā devatā』』ti vuttaṃ. Paṭikkhepassa abhāvato atthassa anumoditabbato 『『samanuñño』』ti vuttaṃ. Vineyyānaṃ sāsanato paramatthasampattito ca 『『satthā』』ti vuttaṃ. Cakkhupathātikkamena tirobhāvūpagamanato 『『antaradhāyī』』ti vuttanti ayaṃ anupadavicayato vicayahāro.
Appatiṭṭhānānāyūhanehi oghataraṇaṃ yujjati kilesābhisaṅkhāravijahanena pārasampattisamijjhanato. Sabbakilesa-taṇhādiṭṭhi-taṇhāyatana-sassatādivasena santiṭṭhato saṃsāre saṃsīdanaṃ hotīti yujjati kāraṇassa suppatiṭṭhitabhāvato. Abhisaṅkharaṇakicce kilesābhisaṅkhāre vijjamāne sabbadiṭṭhābhinivesa-atidhāvanābhinivesādīnaṃ vasena āyūhantassa saṃsāramahoghena nibbuyhanaṃ hotīti yujjati sammāpaṭipattiyā ativattanato. Brahmassa ariyamaggassa aṇanato paṭivijjhanato brāhmaṇabhāvo yujjjati bāhitapāpattā. Sammadeva santadhammasamadhigamato parinibbutabhāvo yujjati sabbaso savāsanapahīnakilesattā. Tathā ca visattikāya tiṇṇabhāvo yujjati yathā yāya lesopi na dissati, evaṃ aggamaggena tassā samucchinnattāti ayaṃ yuttihāro.
Kilesavaṭṭavasena patiṭṭhānaṃ visesato kammavaṭṭassa padaṭṭhānaṃ. Abhisaṅkhāravasena āyūhanañca vipākavaṭṭassa padaṭṭhānaṃ. Appatiṭṭhānānāyūhanāni oghataraṇassa padaṭṭhānaṃ, oghataraṇaṃ anupādisesanibbānassa. Taṇhāvasena patiṭṭhānassa assādānupassitā padaṭṭhānaṃ. Tenāha bhagavā – 『『saṃyojaniyesu, bhikkhave, dhammesu assādānupassino taṇhā pavaḍḍhatī』』ti (saṃ. ni. 2.52, 56).
Khandhāvijjā-phassa-saññā-vitakkāyonisomanasikāra-pāpamittaparatoghosā diṭṭhivasena patiṭṭhānassa padaṭṭhānaṃ. Yathāha – paṭisambhidāmagge (paṭi. ma.
我來直譯這段巴利文: 因隔著一佛之間很久遠故說"久遠"。因中間未曾見過及稀有故說"啊"。因當時獲得及自親見故說"見"。因遠離惡及以聖道通達梵故說"婆羅門"。因止息煩惱熱惱及苦熱惱而完全寂滅故說"般涅槃"。因已生渡力及無上應渡故說"已度"。因應以智眼觀察及壞滅故說"世間"。因於境生起及生故說"愛著"。因智親證及結論故說"此"。因已說及已圓滿故說"說"。因最初取及再提故說"彼天神"。因無否定及義應隨喜故說"隨喜"。因教導所化及證得勝義故說"導師"。因超越眼界入隱沒故說"隱沒",此是依詞詞察理趣。 以不住立不精進而渡暴流是相應的,因舍煩惱行而成就到彼岸。依一切煩惱愛、見愛、處、常等住著于輪迴而有沉沒是相應的,因因善住立。在行作事有煩惱行時,依一切見執著超越執著等力精進者為輪迴大暴流所負載是相應的,因超越正行。因遠離惡及以聖道通達梵,婆羅門性是相應的。因正證得寂靜法而般涅槃性是相應的,因完全已斷有習氣煩惱。如是已度愛著是相應的,因如是完全不見一絲愛著,因以最上道已斷彼,此是相應理趣。 依煩惱輪而住立特別是業輪的近緣。依行而精進是異熟輪的近緣。不住立不精進是渡暴流的近緣,渡暴流是無餘涅槃的近緣。隨觀味是依愛而住立的近緣。故世尊說:"諸比丘,于結系法隨觀味者愛增長"。 蘊、無明、觸、想、尋、非理作意、惡友、從他聞是依見而住立的近緣。如說于無礙解道
1.124) 『『khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi diṭṭhiṭṭhāna』』ntiādi. Taṇhādiṭṭhābhinandanaavasesakilesābhisaṅkhāravasena āyūhanassa padaṭṭhānaṃ. Iminā nayena yathārahaṃ taṇhādiṭṭhādivasena patiṭṭhānāyūhanānaṃ padaṭṭhānabhāvo vattabbo. Sesamettha pāḷito eva suniddhāriyaṃ. Ayaṃ padaṭṭhānahāro.
Appatiṭṭhaṃ anāyūhanti patiṭṭhānāyūhanapaṭikkhepena vissajjentena niyyānāvahā sammāpaṭipatti gahitā ekantato oghanittharaṇūpāyabhāvato. Taggahaṇena ca sabbepi sattatiṃsa bodhipakkhiyadhammā gahitā honti niyyānalakkhaṇena ekalakkhaṇattāti ayaṃ lakkhaṇahāro.
Nidānamassā devatāya oghataraṇākārassa yāthāvato anavabodhoti vuttovāyamattho. Aññepi ye imaṃ desanaṃ nissāya oghataraṇūpāyaṃ paṭivijjhanti, tepi imissā desanāya nidānanti daṭṭhabbā. 『『Kathaṃ nu kho imaṃ desanaṃ nissāya sammadeva paṭivijjhantā catubbidhampi oghaṃ tarantā sakalasaṃsāramahoghato nitthareyyuṃ, pare ca tattha patiṭṭhapeyyu』』nti ayamettha bhagavato adhippāyo. Padanibbacanaṃ niruttaṃ, taṃ 『『eva』』ntiādinidānapadānaṃ 『『katha』』ntiādipāḷipadānañca aṭṭhakathāya tassā līnatthavaṇṇanāya ca vuttanayānusārena sukarattā ativitthārabhayena na vitthārayimha.
Pada-padattha-desanā-nikkhepa-suttasandhi-vasena pañcavidhā sandhi. Tattha padassa padantarena sambandho padasandhi. Tathā padatthassa padatthantarena sambandho padatthasandhi, yo 『『kiriyākārakasambandho』』ti vutto. Nānānusandhikassa taṃtaṃanusandhīti sambandho, ekānusandhikassa pana pubbāparasambandho desanāsandhi, yā aṭṭhakathāyaṃ 『『pucchānusandhi ajjhāsayānusandhi yathānusandhī』』ti tidhā vibhattā. Ajjhāsayo cettha attajjhāsayo parajjhāsayoti dvidhā veditabbo. Nikkhepasandhi catunnaṃ suttanikkhepānaṃ vasena veditabbā. Yaṃ panettha vattabbaṃ, taṃ papañcasūdanīṭīkāyaṃ vuttanayena gahetabbaṃ. Suttasandhi idha paṭhamanikkhepavasena veditabbā.
『『Kasmā panettha oghataraṇasuttameva paṭhamaṃ nikkhitta』』nti nāyamanuyogo katthaci na pavattati? Apica 『『appatiṭṭhaṃ anāyūhaṃ oghamatari』』nti patiṭṭhānāyūhanapaṭikkhepavasena antadvayavivajjanamukhena vā majjhimāya paṭipadāya vibhāvanato sabbapaṭhamamidaṃ suttaṃ idha nikkhittaṃ. Antadvayaṃ anupagamma majjhimāya paṭipattiyā saṅkāsanaparañhi buddhānaṃ sāsananti. Yaṃ pana ekissā desanāya desanantarena saddhiṃ saṃsandanaṃ, ayampi desanāsandhi. Sā idha evaṃ veditabbā –
『『Appatiṭṭhaṃ…pe… anāyūhaṃ oghamatari』』nti ayaṃ desanā –
『『Sabbadā sīlasampanno, paññavā susamāhito;
Āraddhavīriyo pahitatto, oghaṃ tarati duttaraṃ.
『『Virato kāmasaññāya, rūpasaṃyojanātigo;
Nandīrāgaparikkhīṇo, so gambhīre na sīdati; (Saṃ. ni. 1.96);
Saddhāya tarati oghaṃ, appamādena aṇṇavaṃ. (saṃ. ni. 1.246; su. ni. 186);
『『Pañca chinde pañca jahe, pañca cuttari bhāvaye;
Pañcasaṅgātigo bhikkhu, oghatiṇṇoti vuccati. (saṃ. ni. 1.5; dha. pa. 370);
『『Tasmā jantu sadā sato, kāmāni parivajjaye;
Te pahāya tare oghaṃ, nāvaṃ sitvāva pāragū. (su. ni. 777; mahāni. 6; netti. 5);
『『Ekāyanaṃ jātikhayantadassī, maggaṃ pajānāti hitānukampī;
Etena maggena tariṃsu pubbe, tarissanti ye ca taranti ogha』』nti. (saṃ. ni.
我來直譯這段巴利文: "諸蘊是見處,無明是見處"等。依愛見喜及余煩惱行力而精進是近緣。依此方法應說依愛見等力住立精進的近緣性。此中餘者從經文易於確定。此是近緣理趣。 "不住立不精進"者,以否定住立精進而答者取導向出離的正行,因確定是渡暴流方便。由取彼而取一切三十七菩提分法,因同爲出離相而一相,此是特相理趣。 因緣為彼天神不如實了知渡暴流相,已說此義。其他依此說而通達渡暴流方便者,也應見為此說的因緣。"如何依此說而正通達而渡四種暴流出離整個輪迴大暴流,也令他人住立其中",此是此中世尊的意趣。詞源為詞解,因彼"如是"等因緣詞及"如何"等經詞從註釋書及其隱義解釋所說方法易作,為恐太詳細而未詳說。 依句、句義、說法、安置、經相應而有五種相應。其中句與句間的結合爲句相應。如是句義與句義間的結合爲句義相應,即所說"動作與作者的結合"。有種種隨順者與彼彼隨順的結合,而有一隨順者則前後結合爲說法相應,此在註釋書分為"問隨順、意樂隨順、如理隨順"三種。此中意樂應知為自意樂他意樂兩種。安置相應應依四種經安置而知。此中應說者應依《中部復注》所說方法取。經相應此中應依初安置而知。 "為何此中先安置渡暴流經?"此問於何處都不生起。又因"不住立不精進已渡暴流"以否定住立精進力或以遠離二邊門顯示中道,此經最先在此安置。因佛陀教法以不取二邊而顯示中道為最。又一說法與他說法的對應也是說法相應。此中應如是了知— "不住立...不精進已渡暴流"此說與— "常具足戒德,具慧善入定; 精進心堅固,能渡難渡流。 離欲想超色結, 愛喜盡壞者,不沉深處; 以信渡暴流,以不放逸渡大海; 斷五舍五,應修上五; 超五結比丘,名為渡暴流; 是故有情常正念,當遠離諸欲; 舍彼渡暴流,如解船至彼岸。 一道見盡生,知道憫利益; 以此道昔渡,當渡及今渡暴流。"
5.384, 409; mahāni. 191; cūḷani. pārāyanānugītigāthāniddesa 107; paṭhamavagga 121; netti. 170) –
Evamādīhi desanāhi saṃsandatīti ayaṃ catubyūho hāro.
Appatiṭṭhaṃ anāyūhanti ettha saṃkilesavasena patiṭṭhānaṃ āyūhanañca. Tena ayonisomanasikāro dīpito, santakilesavasena anāyūhanena yonisomanasikāro. Tattha ayonisomanasikaroto taṇhāvijjā pavaḍḍhati. Tesu taṇhāgahaṇena ca taṇhāmūlakā dhammā āvattanti. Avijjāgahaṇena avijjāmūlakaṃ sabbaṃ bhavacakkaṃ āvattati. Yonisomanasikāraggahaṇena ca yonisomanasikāramūlakā dhammā āvattanti catubbidhañca sampatticakkaṃ. Patiṭṭhānāyūhanapaṭikkhepena pana sammāpaṭipatti dīpitā, sā ca saṅkhepato sīlādisaṅgahā. Tattha sīlaggahaṇena ekādasa sīlānisaṃsā āvattanti, samādhiggahaṇena pañcaṅgiko sammāsamādhi pañcaññāṇiko sammāsamādhi samādhiparikkhārā ca āvattanti. Paññāgahaṇena paññā ca sammādiṭṭhīti sammādiṭṭhisudassanā sabbepi ariyamaggadhammā āvattantīti ayaṃ āvatto hāro.
Patiṭṭhānaṃ kilesādivasena sattavidhaṃ. Āyūhanaṃ abhisaṅkhārādivasena sattavidhaṃ. Tathā tappaṭipakkhato appatiṭṭhānaṃ anāyūhanañca. Ayamettha dhammavibhatti. Padaṭṭhānabhūmivibhattiyo pana heṭṭhā vuttanayānusārena veditabbā. Ayaṃ vibhattihāro.
Pubbabhāgappaṭipadaṃ sammadeva sampādetvā samathavipassanaṃ yuganaddhaṃ katvā bhāvanaṃ ussakkento kilesādīnaṃ dūrīkaraṇato tesaṃ vasena asaṃsīdanto anibbuyhanto appatiṭṭhaṃ anāyūhaṃ oghaṃ tarati. Kilesādīnaṃ vasena pana saṃsīdanto nibbuyhanto saṃsāre patiṭṭhānato āyatiṃ punabbhavābhinibbattiyā āyūhanato oghaṃ na taratīti ayaṃ parivatto hāro.
Appatiṭṭhaṃ asantiṭṭhanto asaṃsīdanto anibbisaṃ anavinibbisanti pariyāyavacanaṃ, anāyūhaṃ anibbuyhanto acetento apakappentoti pariyāyavacanaṃ, oghaṃ kilesasamuddanti pariyāyavacanaṃ, atari atikkami accavāyīti pariyāyavacanaṃ. Iminā nayena sesapadesupi pariyāyavacanaṃ veditabbanti ayaṃ vevacano hāro.
Appatiṭṭhaṃ anāyūhanti ettha patiṭṭhaṃ āyūhanti kilesānaṃ kiccakaraṇapaññatti. Pariyuṭṭhānānaṃ vibhāvanapaññatti. Abhisaṅkhārānaṃ viruhanapaññatti. Taṇhāya assādapaññatti. Diṭṭhiyā parinipphandanapaññatti. Bhavadiṭṭhiyā bhavābhinivesapaññatti. Vibhavadiṭṭhiyā vipallāsapaññatti. Kāmasukhānuyogassa kāmesu anugijjhanapaññatti. Attakilamathānuyogassa attaparitāpanapaññatti. Appatiṭṭhaṃ anāyūhanti pana abhiññeyyadhammānaṃ abhiññāpaññatti. Pariññeyyadhammānaṃ pariññāpaññatti. Oghamatarinti pahātabbadhammānaṃ pahānapaññatti. Maggassa bhāvanāpaññatti. Nirodhassa sacchikiriyāpaññattīti ayaṃ paññattihāro.
我來直譯這段巴利文: 如是等說法相應,此是四展理趣。 "不住立不精進"此中依染污力而住立及精進。由此顯示非理作意,由寂靜煩惱力不精進顯示如理作意。此中非理作意者愛無明增長。取彼等愛則轉起以愛為根的法。取無明則轉起以無明為根的一切有輪。取如理作意則轉起以如理作意為根的法及四種圓滿輪。以否定住立精進顯示正行,彼略攝於戒等。此中取戒則轉起十一種戒功德,取定則轉起五支正定、五智正定及定資具。取慧則轉起慧及正見等正見善見一切聖道法,此是轉理趣。 依煩惱等力住立有七種。依行等力精進有七種。如是由對治彼而不住立不精進。此是此中法分別。近緣地分別則應依前說方法了知。此是分別理趣。 善圓滿前分行道後作止觀雙運而修上進,因遠離煩惱等,不依彼力沉沒負載而不住立不精進渡暴流。但依煩惱等力沉沒負載,因住立輪迴而為未來再有生起精進故不渡暴流,此是轉回理趣。 "不住立"即不住立不沉沒不尋求不遍尋求為同義語,"不精進"即不負載不思慮不作為為同義語,"暴流"即煩惱海為同義語,"已渡"即已超已越為同義語。以此方法應知余句中的同義語,此是同義理趣。 "不住立不精進"此中"住立精進"為煩惱作業施設。顯示遍染施設。行生起施設。愛味著施設。見周遍動搖施設。有見有執著施設。無有見顛倒施設。欲樂隨順愛著欲施設。自苦隨順自燒惱施設。"不住立不精進"則為應證知法證知施設。應遍知法遍知施設。"已渡暴流"為應斷法斷施設。道修施設。滅作證施設,此是施設理趣。
Appatiṭṭhaṃ anāyūhanti ettha patiṭṭhānāyūhanaggahaṇena oghaggahaṇena ca samudayasaccaṃ gahitaṃ. Appatiṭṭhaṃ anāyūhaṃ atarinti pana padattayena maggasaccaṃ gahitaṃ, hetugahaṇena ca hetumato gahaṇaṃ siddhamevāti dukkhanirodhasaccāni atthato gahitānevāti ayaṃ saccehi otaraṇā. Tattha ye lokiyā pañcakkhandhā, yesaṃ vasena patiṭṭhānāyūhanasiddhi. Ye lokuttarā cattāro khandhā, yesaṃ vasena oghataraṇasiddhi. Ayaṃ khandhamukhena otaraṇā. Ye eva pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo, te cattāro khandhā dvāyatanāni dve dhātuyoti ayaṃ āyatanamukhena dhātumukhena ca otaraṇā. Tathā appatiṭṭhaṃ anāyūhanti ettha patiṭṭhānāyūhanaggahaṇena kilesābhisaṅkhārādīnaṃ gahaṇaṃ. Kilesābhisaṅkhārādayo oghā ca saṅkhārakkhandhā dhammāyatanaṃ dhammadhātu ca, appatiṭṭhānānāyūhanaggahaṇena oghataraṇavacanena ca saha vipassanāya maggo kathito. Evañca saṅkhārakkhandho dhammāyatanaṃ dhammadhātu ca gahitāti evampi khandhamukhena āyatanamukhena dhātumukhena otaraṇā. Vipassanā ce aniccānupassanā, animittamukhena vimokkhamukhaṃ, dukkhānupassanā ce, appaṇihitavimokkhamukhaṃ, anattānupassanā ce, suññatavimokkhamukhanti evaṃ vimokkhamukhena otaraṇaṃ. Magge sekkhā sīlakkhandhādayo dhammāyatanadhammadhātū anāsavā ca evampi kho khandhādimukhena otaraṇāti ayaṃ otaraṇo hāro.
Appatiṭṭhanti ārambho. Anāyūhanti padasuddhi, no ārambhasuddhi, tathā oghanti. Atarinti pana padasuddhi ceva ārambhasuddhi cāti ayaṃ sodhano hāro.
Appatiṭṭhaṃanāyūhanti sāmaññato adhiṭṭhānaṃ taṇhādiṭṭhiādivasena patiṭṭhānāyūhanānaṃ sādhāraṇato paṭikkhepacodanāti katvā oghamatarinti taṃ vikappetvā visesavacanaṃ. Oghataraṇañhi cattāro ariyamaggā. Tattha paṭhamadutiyamaggā avisesena diṭṭhoghataraṇaṃ, tatiyamaggo kāmoghataraṇaṃ, aggamaggo sesoghataraṇanti ayaṃ adhiṭṭhāno hāro.
Kilesavasena patiṭṭhānassa ayonisomanasikāro hetu. Abhisaṅkhāravasena āyūhanassa kilesā hetū. Appatiṭṭhānānāyūhanānaṃ pana yathākkamaṃ yonisomanasikārapahānāni hetū. Saṃyojaniyesu dhammesu assādānupassanā taṇhāvasena yathārahaṃ tassa hetū. Tenāha bhagavā – 『『saṃyojaniyesu, bhikkhave, dhammesu assādānupassino taṇhā pavaḍḍhatī』』ti. Khandhāvijjāphassasaññāvitakkāyonisomanasikārapāpamittaparatoghosā diṭṭhivasena patiṭṭhānassa hetū. Tenāha – paṭisambhidāmagge 『『khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi diṭṭhiṭṭhāna』』ntiādi. Taṇhābhinandanā avasesakilesābhisaṅkhāravasena āyūhanassa hetū. Iminā nayena yathārahaṃ taṇhādiṭṭhivasena patiṭṭhānāyūhanānaṃ hetuvibhāgo niddhāretabbo, tabbipariyāyena appatiṭṭhānānāyūhanānaṃ. Kilesuppādane hi sammadeva ādīnavadassanaṃ appatiṭṭhānassa hetū, abhisaṅkharaṇe ādīnavadassanaṃ anāyūhanassa hetū, vipassanāya ussukkāpanaṃ oghataraṇassa hetūti ayaṃ parikkhāro hāro.
我來直譯這段巴利文: "不住立不精進"此中以取住立精進及取暴流而取集諦。"不住立不精進已渡"以此三句取道諦,以取因而取有因已成就,故苦滅諦已從義取,此是從諸諦入。此中依世間五蘊力而成就住立精進。依出世間四蘊力而成就渡暴流。此是從蘊門入。即彼五蘊為十二處十八界,彼四蘊為二處二界,此是從處門及界門入。如是"不住立不精進"此中以取住立精進而取煩惱行等。煩惱行等及暴流是行蘊法處法界,"不住立不精進"及說渡暴流與觀一起說道。如是取行蘊法處法界,如是也從蘊門處門界門入。若觀是無常觀,從無相門入解脫門;若是苦觀,從無愿解脫門;若是無我觀,從空解脫門,如是從解脫門入。道中有學戒蘊等法處法界及無漏,如是也從蘊等門入,此是入理趣。 "不住立"為開始。"不精進"為句清凈非開始清凈,如是"暴流"。"已渡"為句清凈及開始清凈,此是清凈理趣。 "不住立不精進"總說立足,以愛見等力住立精進共同否定勸導為作,"已渡暴流"分別彼為特說。因渡暴流是四聖道。此中初二道不別說為渡見暴流,第三道為渡欲暴流,最上道為渡余暴流,此是立足理趣。 依煩惱力住立以非理作意為因。依行力精進以煩惱為因。不住立不精進則以如理作意斷為因。于結系法隨觀味依愛力如應為彼因。故世尊說:"諸比丘,于結系法隨觀味者愛增長。"蘊無明觸想尋非理作意惡友從他聞依見力住立為因。故說于無礙解道:"諸蘊是見處,無明是見處"等。依愛喜及余煩惱行力精進為因。以此方法應確定依愛見力住立精進的因分別,以相反而知不住立不精進。因於煩惱生起正見過患為不住立因,於行見過患為不精進因,令觀上進為渡暴流因,此是資具理趣。
Yathāvuttavibhāgehi patiṭṭhānāyūhanehi catubbidhassapi oghassa parisuddhi. Appatiṭṭhānānāyūhanehi pana sotānaṃ saṃvaro sabbaso pidhānañcāti catubbidhassapi oghassa visesato pidhānaṃ appavattikaraṇaṃ. Ariyamaggassa bhāvanāya hi kilesavasena patiṭṭhānaṃ abhisaṅkhāravasena āyūhanaṃ upacchinnaṃ, tassa sabbepi oghā tiṇṇā sammatiṇṇā pahīnā hontīti ayaṃ samāropano hāro.
Appatiṭṭhaṃ anāyūhanti ettha patiṭṭhāgahaṇena taṇhāvijjā gahitā. Tāsaṃ hi vasena satto tattha tattha bhave patiṭṭhāti. Āyūhanaggahaṇena tappaccayā abhisaṅkhāradhammā gahitā. Tattha taṇhāya visesato rūpadhammā adhiṭṭhānaṃ, avijjāya arūpadhammā. Tesaṃ yathākkamaṃ samatho ca vipassanā ca paṭipakkhā, te 『『appatiṭṭhaṃ anāyūhaṃ oghamatari』』nti padehi pakāsitā honti, tesu samathassa cetovimutti phalaṃ, vipassanāya paññāvimutti. Tathā hi sā 『『rāgavirāgā avijjāvirāgā』』ti visesetvā vuccati. Tattha taṇhāvijjā abhisaṅkhāro ca samudayasaccaṃ, tesaṃ adhiṭṭhānabhūtā rūpārūpadhammā dukkhasaccaṃ, tesaṃ appavatti nirodhasaccaṃ, nirodhapajānanā paṭipadā oghataraṇapariyāyena vuttā maggasaccaṃ. Taṇhāgahaṇena cettha māyā-sāṭheyyamānātimāna-madappamāda-pāpicchatā-pāpamittatā-ahirikānottappādivasena akusalapakkho netabbo. Avijjāgahaṇena viparītamanasikāra-kodhūpanāha-makkhapaḷāsa-issāmacchariya-sārambha- dovacassatā-bhavadiṭṭhiādivasena akusalapakkho netabbo. Vuttavipariyāyena amāyāasāṭheyyādiaviparītamanasikārādivasena. Tathā samathapakkhiyānaṃ saddhindriyānaṃ vipassanāpakkhiyānaṃ aniccasaññādīnañca vasena vodānapakkho netabboti ayaṃ nandiyāvattassa nayassa bhūmi.
Tathā vuttanayena gahitesu taṇhāvijjātappakkhiyadhammesu taṇhā lobho, avijjā moho, avijjāya sampayutto lohite sati pubbo viya taṇhāya sati sijjhamāno āghāto doso iti tīhi akusalamūlehi gahitehi, tappaṭipakkhato 『『appatiṭṭha』』ntiādivacanehi ca tīṇi akusalamūlāni tīṇi kusalamūlāni ca siddhāni eva honti. Idhāpi lobho sabbāni sāsavakusalamūlāni āyūhanadhammā ca samudayasaccaṃ, tannibbattā tesaṃ adhiṭṭhānagocarabhūtā ca upādānakkhandhā dukkhasaccantiādinā saccayojanā yojetabbā. Phalaṃ panettha vimokkhattayavasena niddhāretabbaṃ, tīhi akusalamūlehi tividhaduccarita-saṃkilesamalavisamaakusalasaññā-vitakkādivasena akusalapakkho netabbo, tathā tīhi kusalamūlehi tividhasucarita-samakusalasaññā-vitakka-samādhi-vimokkhamukhādivasena vodānapakkho netabboti ayaṃ tipukkhalassa nayassa bhūmi.
Tathā vuttanayena gahitesu taṇhāvijjātappakkhiyadhammesu visesato taṇhādiṭṭhīnaṃ vasena asubhe 『『subha』』nti, dukkhe 『『sukha』』nti ca vipallāsā, avijjādiṭṭhīnaṃ vasena 『『anicce nicca』』nti anattani 『『attā』』ti vipallāsā veditabbā. Tesaṃ paṭipakkhato 『『appatiṭṭha』』ntiādivacanehi ca laddhehi sativīriyasamādhipaññindriyehi cattāri satipaṭṭhānāni siddhāneva honti.
我來直譯這段巴利文: 依如上分別住立精進而四種暴流清凈。以不住立不精進而防護諸流完全閉塞,特別閉塞四種暴流使不生起。因修聖道已斷依煩惱力住立依行力精進,彼一切暴流已渡已善渡已斷,此是結集理趣。 "不住立不精進"此中以取住立而取愛無明。因依彼等力眾生住立於彼彼有。以取精進而取緣彼諸行法。此中愛特別以色法為立足,無明以無色法。彼等以次第止觀為對治,彼等以"不住立不精進已渡暴流"諸句顯示,彼等中止的心解脫為果,觀的慧解脫為果。如是彼說為"離貪離無明"。此中愛無明及行是集諦,彼等所依的色無色法是苦諦,彼等不生起是滅諦,了知滅以渡暴流分別說為道諦。此中以取愛而導引依幻誑欺慢過慢放逸惡欲惡友無慚無愧等不善分。以取無明而導引依顛倒作意忿恨覆惱嫉妒激動難勸有見等不善分。以說相反而導引依無幻無誑等無顛倒作意等。如是依止分信根觀分無常想等導引清凈分,此是歡喜轉法式的基礎。 如是依說方法取愛無明彼分諸法中,愛是貪,無明是癡,與無明相應如有血而有膿,有愛而成就的嗔恨是嗔,如是取三不善根,由對治彼而以"不住立"等語已成就三不善根及三善根。此中也應配合以貪為一切有漏善根及行法是集諦,由彼生起為彼等立足境的取蘊是苦諦等諦配合。但此中果應依三解脫確定,依三不善根導引依三種惡行染污垢不平等不善想尋等不善分,如是依三善根導引依三種善行平等善想尋定解脫門等清凈分,此是三花法式的基礎。 如是依說方法取愛無明彼分諸法中,特別應知依愛見力于不凈"凈想",于苦"樂想"顛倒,依無明見力于無常"常想",于無我"我想"顛倒。由對治彼而以"不住立"等語所得念精進定慧根已成就四念處。
Tattha catūhi indriyehi cattāro puggalā niddisitabbā. Kathaṃ? Duvidho hi taṇhācarito mudindriyo tikkhindriyoti, tathā diṭṭhicarito. Tesu paṭhamo asubhe 『『subha』』nti vipariyesaggāhī satibalena yathābhūtaṃ kāyasabhāvaṃ sallakkhento bhāvanābalena taṃ vipallāsaṃ samugghātetvā sammattaniyāmaṃ okkamati. Dutiyo asukhe 『『sukha』』nti vipariyesaggāhī 『『uppannaṃ kāmavitakkaṃ nādhivāsetī』』tiādinā vuttena vīriyasaṃvarabhūtena vīriyabalena paṭipakkhaṃ vinodento bhāvanābalena taṃ vipallāsaṃ viddhaṃsetvā sammattaniyāmaṃ okkamati. Tatiyo anicce 『『nicca』』nti ayāthāvaggāhī samathabalena samāhitacitto saṅkhārānaṃ taṅkhaṇikabhāvaṃ sallakkhento bhāvanābalena taṃ vipallāsaṃ samugghātetvā sammattaniyāmaṃ okkamati. Catuttho santati-samūha-kiccārammaṇa-ghanavañcitatāya phassādidhammapuñjamatte anattani 『『attā』』ti micchābhinivesī catukoṭikasuññatāmanasikārena taṃ micchābhinivesaṃ viddhaṃsetvā sāmaññaphalaṃ sacchikaroti. Subhasaññāsukhasaññādīhi catūhi vā vipallāsehi samudayasaccaṃ, tesamadhiṭṭhānārammaṇabhūtā pañcupādānakkhandhā dukkhasaccantiādinā saccayojanā veditabbā. Phalaṃ panettha cattāri sāmaññaphalāni, catūhi cettha vipallāsehi caturāsavoghayoga-kāyagantha-agati-taṇhuppādupādāna-sattaviññāṇaṭṭhiti-apariññādivasena akusalapakkho netabbo, tathā catūhi satipaṭṭhānehi catubbidhajhāna-vihārādhiṭṭhāna-sukhabhāgiyadhamma-appamaññāsammappadhāniddhipādādivasena vodānapakkho netabboti ayaṃ sīhavikkīḷitassa nayassa bhūmi.
Imesaṃ pana tiṇṇaṃ atthanayānaṃ siddhiyā vohāranayadvayaṃ siddhameva hoti. Tathā hi atthanayānaṃ disābhūtadhammālocanaṃ disālocanaṃ, tesaṃ samānayanaṃ aṅkusoti pañcapi nayā idha niyuttāti veditabbā. Idañca suttaṃ soḷasavidhe suttantapaṭṭhāne nibbedhasekkhabhāgiyaṃ byatirekamukhena patiṭṭhānāyūhanāni gahitānīti saṃkilesanibbedhasekkhabhāgiyaṃ cāti daṭṭhabbaṃ. Aṭṭhavīsatividhe pana suttantapaṭṭhāne lokiyalokuttaraṃ sattādhiṭṭhānaṃ ñāṇañeyyaṃ dassanabhāvanaṃ sakavacanaṃ vissajjanīyaṃ kusalaṃ anuññātanti veditabbaṃ.
Oghataraṇasuttavaṇṇanā niṭṭhitā.
- Nimokkhasuttavaṇṇanā
我來直譯這段巴利文: 此中應以四根說明四種人。如何?愛行者二種:鈍根和利根,見行者也如是。其中第一者于不凈執取"凈"顛倒,以念力觀察身體如實自性,以修力斷除彼顛倒而入正性決定。第二者于苦執取"樂"顛倒,以如說"不容忍已生欲尋"等所說的精進防護的精進力驅除對治,以修力破壞彼顛倒而入正性決定。第三者于無常不如實執取"常",以止力心一境性觀察諸行剎那性,以修力斷除彼顛倒而入正性決定。第四者因相續聚合作用所緣矇蔽,于僅是觸等法聚的無我邪執"我",以四句空作意破除彼邪執而證沙門果。應知以凈想樂想等四顛倒為集諦,以彼等所依所緣的五取蘊為苦諦等諦配合。但此中果為四沙門果,此中應依四顛倒導引依四漏暴流軛身繫趣生起取七識住未遍知等不善分,如是應依四念處導引依四禪住立依止樂分無量正勤神足等清凈分,此是獅子游戲法式的基礎。 由成就此三種義法式而成就兩種言說法式。如是觀察義法式方位之法為觀方位,彼等等引為鉤,應知五法式於此相應。應見此經在十六經安立中為通達有學分,以相違門取住立精進,為雜染通達有學分。在二十八經安立中應知為世間出世間,有情立足,智與所知,見與修,自說,應答,善,許可。 渡暴流經註釋完。 2. 解脫經註釋
2.Paṭhamamāgatanti saṃvaṇṇanāvasena paṭhamasuttādīsu paṭhamaṃ āgatapadaṃ. Uttānatthanti pākaṭatthaṃ. Apubbaṃyeva hi duviññeyyatthañca padaṃ saṃvaṇṇetabbaṃ. Noti pucchāyaṃ nu-saddena samānattho nipātoti āha 『『jānāsi noti jānāsi nū』』ti. Vaṭṭato nimuccanti tena sattāti nimokkho, maggo. So ca pamuccanti tenāti pamokkho, pamuccanante pana adhigantabbattāphalaṃ 『『pamokkho』』ti vuttaṃ, yathā arahattaṃ 『『rāgakkhayo dosakkhayo mohakkhayo』』ti vuttaṃ. Teti sattā. Viviccatīti visuṃ asammisso hoti, vigacchatīti attho. Viviccati dukkhaṃ etasmāti viveko. Dutiyavikappe pana sakalavaṭṭadukkhato sattā nimuccanti ettha pamuccanti viviccanti cāti nimokkho pamokkho viveko, nibbānanti attho veditabbo. Etthāti ca nimittatthe bhummavacanaṃ daṭṭhabbaṃ. Avadhāraṇattho kho-kāro 『『assosi kho』』tiādīsu viya.
Nandīmūlako bhavo nandībhavo purimapade uttarapadalopena 『『sākabhakkho patthavo sākapatthavo』』ti yathā. Paṭhamaṃ kammavaṭṭapadhānaṃ atthaṃ vatvā puna kilesakammānaṃ vasena ubhayappadhānaṃ atthaṃ vadanto 『『nandiyā cā』』tiādimāha. Purimanayeti nandīmūlako kammabhavo nandībhavoti etasmiṃ pakkhe. Nandībhavenāti nandībhavapadena. Tividhakammābhisaṅkhāravasenāti puññābhisaṅkhārādivasena kāyasaṅkhārādivasena ca tippakārassa kammābhisaṅkhārassa vasena. Saṅkhārakkhandho gahito cetanāpadhānattā saṅkhārakkhandhassa. Saññāviññāṇehīti 『『saññāviññāṇasaṅkhayā』』ti evaṃ vuttasaññāviññāṇapadehi. Taṃsampayuttā cāti tena yathāvuttasaṅkhārakkhandhena samaṃ yuttā eva. Dve khandhāti saññāviññāṇakkhandhā.
Nanu ettha vedanākkhandho na gahitoti? No na gahitoti dassento 『『tehi panā』』tiādimāha. Tīhi khandhehīti saññāsaṅkhāraviññāṇakkhandhehi. Gahitāva avinābhāvato. Na hi vedanārahito koci cittuppādo atthi. Anupādiṇṇakānanti kusalākusalānaṃ. Na hettha kiriyākhandhānaṃ appavatti adhippetā. Appavattivasenāti anuppattidhammatāpattivasena. Nibbattanavasena kammakilesehi upādīyatīti upādi, pañcakkhandhā. Upādino seso upādiseso, saha upādisesenāti saupādisesaṃ. Nibbānaṃ kathitaṃ sakalakammakilesavūpasamatthassa jotitattā. Heṭṭhā dvīhi padehi anupādiṇṇakakkhandhā gahitāti 『『vedanāna』』nti ettha upādiṇṇakaggahaṇaṃ yuttanti āha 『『upādiṇṇakavedanāna』』nti. Nirodhenāti tappaṭibaddhachandarāganirodhavasena nirujjhanena. Upasamenāti accantūpasamena appavattanena. Evañca katvā ca-saddaggahaṇaṃ samatthitaṃ hoti. Tesanti tassā vedanāya taṃsampayuttānañca tiṇṇaṃ khandhānaṃ. Vatthārammaṇavasenāti vatthubhūtānaṃ channaṃ ārammaṇabhūtānañca sabbesampi upādiṇṇakarūpadhammānaṃ vasena.
我來直譯這段巴利文: "初來"依註釋方法在初經等中初出現之句。"明顯義"為顯明義。因應註釋未曾有難解義之句。"不"在問句中與"nu"字同義之不變詞,故說"知不為知否"。眾生由彼出離輪迴故為"出離",即道。彼由脫離故為"解脫",但因證得解脫故說果為"解脫",如說阿羅漢為"貪盡嗔盡癡盡"。"彼等"為眾生。"離"為個別不混雜,義為離去。"離"為從此離苦。第二分別中應知義為眾生從此出離全部輪迴苦而解脫離開故為出離解脫離,即涅槃。此中應見"ettha"為表示處所的處格。"kho"字表確定義,如"確實聽聞"等。 依愛為根的有為愛有,如前後字省略"食菜之泰沃為菜泰沃"。先說以業輪為主義,后說依煩惱業兩者為主義說"依愛等"。前法式即"依愛為根的業有為愛有"此分。以"愛有"即以愛有句。依三種業行力即依福行等及身行等三種業行力。取行蘊因行蘊以思為主。"想識"即如說"想識滅"所說想識句。"與彼相應"即與所說行蘊相應。"二蘊"為想識蘊。 豈此中不取受蘊?顯示非不取說"彼等"等。"三蘊"為想行識蘊。已取因不相離。因無離受的心生起。"非執受"為善不善。此中非說作業蘊不生起。"不生起"為得無生法性。為諸業煩惱所執為執,即五蘊。執之餘為執余,與執余俱為有餘。說涅槃因顯明一切業煩惱寂止義。因下二句取非執受蘊,故"諸受"此中取執受適宜,故說"執受諸受"。"滅"為依斷彼所緣愛慾而滅。"止息"為究竟止息不生起。如是作而成就取"ca"字。"彼等"為彼受及與彼相應三蘊。"依所依所緣"為依所依的六處及所緣的一切執受色法。
Kasmā pana heṭṭhā cattāro arūpakkhandhāyeva vuttā, rūpakkhandho na gahitoti? Visesabhāvato. Saupādisesanibbānappattiyañhi upādiṇṇakarūpadhammānaṃ viya anupādiṇṇakarūpadhammānaṃ appavattiyeva natthi. Dutiyanayeti nandiyā ca bhavassa cāti etamhi pakkhe. Nandiggahaṇena saṅkhārakkhandho gahito taṃsahacaraṇato. Upapattibhavasaṅkhāto rūpakkhandhoti upādiṇṇakarūpadhammameva vadati. Taggahaṇeneva ca tannimittakāni utuāhārajāni, viññāṇaggahaṇena cittajānīti catusantatirūpassapettha gahitatā veditabbā. Saññādīhīti saññāviññāṇavedanāgahaṇehi tayo khandhā gahitā, tañca kho upādiṇṇā anupādiṇṇāti vibhāgaṃ akatvā avisesato. Avisesena hi pañcannaṃ khandhānaṃ appavatti nibbānaṃ. Tenāha 『『evaṃ…pe… nibbānaṃ kathitaṃ hotī』』ti. 『『Nibbāna』』nti hi idha amatamahānibbānaṃ adhippetaṃ. Imameva ca nayanti idaṃ yathāvuttaṃ dutiyameva. Cattāro mahānikāye dhāretīti catunikāyiko. Bhaṇḍikanāmako thero bhaṇḍikatthero. Itīti vuttappakāraparāmasanaṃ. Nibbānavasenevāti paṭhamanaye saupādisesanibbānassa anupādisesanibbānassa ca, dutiye pana 『『amatamahānibbānassā』』ti sabbathāpi nibbānasseva vasena bhagavā desanaṃ niṭṭhapesi samāpesīti.
Nimokkhasuttavaṇṇanā niṭṭhitā.
- Upanīyasuttavaṇṇanā
我來直譯這段巴利文: 為何之前只說四無色蘊,不取色蘊?因為殊勝性。因證有餘依涅槃時,執受色法和非執受色法不是完全不生。第二法式即"愛與有"此分。以取愛而取行蘊因與彼俱行。說"生有所稱色蘊"即只說執受色法。應知以取彼故也取彼緣的時節生食生,以取識故取心生,此中也取四相續色。"想等"以取想識受而取三蘊,但不作執受非執受分別而無差別。因無差別五蘊不生即涅槃。故說"如是...涅槃已說"。此中"涅槃"意為不死大涅槃。"只此法式"即此所說第二法式。持四大部為四部師。班迪迦名長老為班迪迦長老。"如是"指前說方式。"只依涅槃"即第一法式依有餘依涅槃及無餘依涅槃,第二則依"不死大涅槃"而世尊以一切涅槃完結結束說法。 解脫經註釋完。 3. 引導經註釋
- Anekatthattā dhātusaddānaṃ upasaggavasena atthavisesavācako hotīti āha 『『upanīyatīti parikkhīyati nirujjhatī』』ti. Vinassatīti attho. Upanīyatīti vā saraseneva jīvitassa maraṇūpagamanaṃ vuttanti āha – 『『upagacchati vā, anupubbena maraṇaṃ upetīti attho』』ti. Kāmañcettha 『『upanīyatī』』ti padaṃ apākaṭakammavisesaṃ vuttaṃ. Yathā pana 『『sabbaṃ ārogyaṃ byādhipariyosānaṃ, sabbaṃ yobbanaṃ jarāpariyosānaṃ, sabbaṃ jīvitaṃ maraṇapariyosāna』』nti, 『『upanīyati jīvita』』nti vuttattā 『『maraṇaṃ upetī』』ti vuttaṃ. Kammakattuvasena hetaṃ vuttaṃ.
Idāni kammasādhanavasena atthaṃ dassetuṃ 『『yathā vā』』tiādi vuttaṃ. Gopālena gogaṇo nīyati yathicchitaṃ ṭhānaṃ. Jīvanti tena sattā, sahajātadhammā vāti jīvitaṃ, tadeva tesaṃ anupālane ādhipaccasabbhāvato indriyanti āha 『『jīvitanti jīvitindriya』』nti parittanti ittaraṃ. Tenāha 『『thoka』』nti. Pabandhānupacchedassa paccayabhāvo idha jīvitassa maraṇakiccanti adhippetanti āha 『『sarasaparittatāya cā』』tiādi. Āyūti ca paramāyu idhādhippetaṃ, tañca ajjakālavasena veditabbaṃ.
Imasmiñhi buddhuppāde ayaṃ kathāti jīvitassa atiittarabhāvadīpanaparā ayaṃ desanā. Jīvitindriyavasena jīvitakkhayaṃ niyamento 『『ekacittappavattimattoyevā』』ti āha, ekassa cittuppādassa pavattikkhaṇamatto evāti attho. Idāni tamatthaṃ upamāya vibhāvetuṃ 『『yathā nāmā』』tiādi vuttaṃ. Tattha pavattamānanti nemirathīsā vattantī ekeneva nemippadesena pavattati ekasmiṃ khaṇeti adhippāyo. 『『Ekeneva tiṭṭhatī』』ti etthāpi eseva nayo. Ekacittakkhaṇikanti ekacittakkhaṇamattavantaṃ. Tasmiṃ citteti tasmiṃ yasmiṃ kismiñci ekasmiṃ citte. Niruddhamatteti niruddhabhāvappattamatte. Niruddhoti vuccatīti matoti vuccati taṃsamaṅgī satto paramatthato. Avisesaviduno pana aviññāyamānantarena anusandhānassa niruddhanaṃ nirodhaṃ sallakkhenti. Yathāvuttamatthaṃ suttena vibhāvetuṃ 『『yathāhā』』tiādi vuttaṃ. Tena tīsupi kālesu sattānaṃ paramatthato jīvanaṃ maraṇaṃ cittakkhaṇavasenevāti dasseti.
Jīvitanti jīvitindriyaṃ. Attabhāvoti jīvitavedanāviññāṇāni ṭhapetvā avasiṭṭhadhammā adhippetā. Sukhadukkhāti sukhadukkhā vedanā, upekkhāpi idha sukhadukkhāsveva antogadhā iṭṭhāniṭṭhabhāvato. Kevalāti attanā, niccabhāvena vā avomissā. Ekacittasamāyuttāti ekakena cittena sahitā. Lahuso vattate khaṇoti vuttanayena ekacittakkhaṇikatāya lahuko atiittaro jīvitādīnaṃ khaṇo vattati.
Ye niruddhā marantassāti cavantassa sattassa cutito uddhaṃ niruddhāti vattabbā ye khandhā. Tiṭṭhamānassa vā idhāti ye vā idha pavattiyaṃ tiṭṭhamānassa dharantassa bhaṅgappattiyā niruddhā khandhā, sabbepi sadisā te sabbepi ekasadisā gatā atthaṅgatā appaṭisandhiyā puna āgantvā paṭisandhānābhāvena vigatā. Yathā hi cutikhandhā na nibbattanti, evaṃ tato pubbepi khandhā. Tasmā ekacittakkhaṇikaṃ sattānaṃ jīvitanti adhippāyo.
我來直譯這段巴利文: 由於界字有多義,依字首而說特別義,故說"引導為消盡滅盡"。義為消失。或"引導"以自力說生命趨向死亡,故說"趨向或次第趨向死亡義"。雖此中"引導"句說不顯明業特別。如說"一切健康以病為終,一切青春以老為終,一切生命以死為終",因說"生命引導"故說"趨向死亡"。因此依業作者說。 今為顯示依業成就義故說"如"等。牧牛者引導牛群至所欲處。眾生由彼活命,或俱生諸法為生命,彼等由護持而有增上為根,故說"生命為命根"。"微少"為短暫。故說"少"。此中意謂相續不斷的緣為生命的死亡作用,故說"依自力微少等"。此中意謂"壽"為最長壽,應依今時了知。 因此佛出世時此說故此說顯示生命極其短暫。依命根限定生命盡說"僅一心生起",義為僅一心生起轉起剎那。今為以譬喻明此義說"如名"等。此中"轉起"即車輪軸由一輪處轉一剎那義。"由一住"此中也是此道理。"一心剎那"為具一心剎那。"彼心"為彼任一心。"滅已"為得滅已。"說滅"即說具彼者從第一義說為死。不知差別者執取不知間隙滅為滅。為以經明如說義說"如說"等。由此顯示三時眾生從第一義活命死亡依心剎那。 "生命"為命根。"自體"意謂除生命受識的余法。"苦樂"為苦樂受,此中舍也攝於苦樂因樂不樂性。"獨"為由自或常性不混雜。"一心相應"為與一心俱。"剎那快速轉"依說方法由一心剎那性生命等剎那極其短暫轉起。 "死者已滅"為死去有情死後當說已滅諸蘊。"或此住者"為或此轉起中住持者由得壞滅已滅諸蘊,一切同等彼等一切等同已去已沒由無結生再來無連線而去。如死蘊不生,如是之前諸蘊也。故意謂眾生生命為一心剎那。
Anibbattena na jātoti anuppannena cittena jāto na hoti 『『anāgate cittakkhaṇe na jīvittha na jīvati jīvissatī』』ti vattabbato. Paccuppannena vattamānena cittena jīvati jīvamāno nāma hoti, na jīvittha na jīvissati. Cittabhaṅgā mato lokoti cuticittassa viya sabbassapi tassa tassa cittassa bhaṅgappattiyā ayaṃ loko paramatthato mato nāma hoti 『『atīte cittakkhaṇe jīvittha na jīvati na jīvissatī』』ti vattabbato, niruddhassa appaṭisandhikattā. Evaṃ santepi paññatti paramatthiyā, yāyaṃ taṃ taṃ pavattaṃ cittaṃ upādāya 『『tisso jīvati, phusso jīvatī』』ti vacanappavattiyā visayabhūtā santānapaññatti, sā ettha paramatthiyā paramatthabhūtā. Tathā hi vuttaṃ 『『nāmagottaṃ na jīratī』』ti (saṃ. ni. 1.76).
Nasanti tāṇāti jaraṃ upagatassa tato taṃnimittaṃ yaṃ vā pāpakārino pāpakammānaṃ upaṭṭhānavasena puññakārino piyavippayogavasena cittadukkhaṃ ubhayesampi bandhanacchedanādivasena vitujjamānaṃ anappakaṃ sarīradukkhaṃ sammohappatti ca hoti, tato tāyantā na santi. Tenāha – 『『tāṇaṃ leṇaṃ saraṇaṃ bhavituṃ samatthā nāma keci natthī』』ti. Bhāyati etasmāti bhayaṃ, bhayanimittanti āha 『『bhayavatthū』』ti. Taggahaṇena ca cittutrāsalakkhaṇaṃ bhayaṃ gahitameva, sati nimitte nemittaṃ santamevāti. Pubbacetananti ekāvajjanavīthiyaṃ nānāvajjanavīthiyaṃ sampavattaṃ upacārajjhānacetanaṃ. Aparacetananti vasībhāvāpādanavasena parato samāpajjanavasena ca pavattaṃ samāpatticetanaṃ. Muñcacetananti vikkhambhanavasena pavattaṃ paṭhamappanācetanaṃ. Kusalajjhānassa vipākajjhāneva labbhamānaṃ sukhaṃ jhānasukhaṃ. Iṭṭhapariyāyo cettha sukha-saddo. Jhāne apekkhā jhānanikanti. Jhānassa assādavasena pavatto lobho jhānassādo. Yena te te brahmāno jhānato vuṭṭhāya 『『aho sukhaṃ aho sukha』』nti vācaṃ nicchāresunti. Yathā devā sukhabahulā tihetupaṭisandhikāvāti paṭipajjantā jhānaṃ adhigantuṃ bhabbā, na itareti 『『kāmāvacaradevesū』』ti vuttaṃ. Kāmāvacarā ca uparidevā ca kāmāvacaradevāti ekadesasarūpekaseso daṭṭhabbo. Tena manussānampi ekaccānaṃ sabbesampi vā saṅgaho siddho hoti patthanāparikappanāya visayabhāvato. Tenāha 『『aho vatime ca…pe… tiṭṭheyyu』』nti. Thullāni phusitāni vipphurāni etthāti thullaphusitako, kālo, deso vā. Tasmiṃ thullaphusitake.
『『Puññāni kayirātha sukhāvahānī』』ti vuttattā 『『aniyyānikaṃ vaṭṭakathaṃ kathetī』』ti vuttaṃ. Lujjanapalujjanaṭṭhena loko, kilesehi āmasitabbato āmisañcāti lokāmisaṃ. Nippariyāyāmisaṃ pana loke āmisantipi lokāmisaṃ. Pariyāyeti sabhāvato parivattetvā ñāpeti etenāti pariyāyo, leso, kāraṇaṃ vāti āha 『『nippariyāyena cattāro paccayā』』ti, vaṭṭassa ekantato bālalokeheva āmasitabbabhāvato pariyāyāmisatā vuttā. Idha pari..pe… adhippetaṃ vivaṭṭapaṭiyogino icchitattā. Catupaccayāpekkhañhi pahānaṃ. Ekaccassa sakalavaṭṭāpekkhappahānassapi paccayo hotīti 『『vaṭṭatiyevā』』ti sāsaṅkaṃ vadati. Vūpasamati ettha sakalavaṭṭadukkhanti santi, asaṅkhatadhātūti āha 『『nibbānasaṅkhāta』』nti.
Upanīyasuttavaṇṇanā niṭṭhitā.
- Accentisuttavaṇṇanā
我來直譯這段巴利文: "不生非生"為未生心非生,因應說"未來心剎那不曾活不活不將活"。依現在轉起心而活名為活著,不曾活不將活。"心滅世間死"為如死心一切彼彼心得壞滅時此世間從第一義名為死,因應說"過去心剎那曾活不活不將活",因滅已無結生。雖如是,勝義施設,依彼彼轉起心而有"提薩活,富薩活"言說轉起境的相續施設,彼於此為勝義的勝義性。如是說"名姓不老"。 "無有救護"為已至老者因彼而有造惡者依惡業現起,造善者依離愛別離心苦,兩者依斷縛等被逼迫不少身苦及得迷妄,從彼救護者無有。故說"無有任何能成為救護避處歸依者"。"由此怖畏"為怖畏,怖畏因,故說"怖畏事"。以取彼而取心驚怖相怖畏,有因則必有果。"前思"為一轉向路或不同轉向路轉起的近行禪思。"后思"為依得自在力及后入定力轉起的定思。"舍思"為依鎮伏力轉起的初安止思。在善禪的異熟禪中得樂為禪樂。此中樂字為可意同義語。于禪欲求為禪欲。由禪味轉起的貪為禪味。由此彼等梵天從禪出起說"啊樂啊樂"。如諸天多樂三因結生者能得禪,非其他,故說"欲界諸天"。欲界及上界諸天為欲界諸天,應見一分代表全體。由此成就攝受人的一部分或一切,因為是愿想的境。故說"啊若我等等住"。此中有大雨滴為大雨滴,時或處。于彼大雨滴。 因說"應作能引樂諸福"故說"說不出離輪迴話"。依壞滅義為世間,因為煩惱所染故為味,為世間味。但無分別味在世間被味著也為世間味。分別為依自性轉變而令知故為分別,借口或因,故說"無分別即四資具",因輪迴唯為愚人世間所染著故說分別味性。此中意為勝分別因對治出離所欲故。因斷依四資具。因對某些全輪迴依斷也是因故疑慮說"仍輪轉"。此中一切輪迴苦寂滅故為寂,無為界,故說"所謂涅槃"。 引導經註釋完。 4. 流逝經註釋;
- Kālayanti khepentīti kālā. Purebhattādayo hi kālā dhammappavattimattatāya paramatthato avijjamānāpi lokasaṅketamattasiddhā tassāyeva dhammappavattiyā gatagatāya anivattanato taṃ taṃ dhammappavattiṃ khepentā vināsayantā viya sayañca tāhi saddhiṃ accentā viya honti. Tenāha – 『『kālo ghasati bhūtāni, sabbāneva sahattanā』』ti (jā. 1.2.190). 『『Tarayanti rattiyo』』ti etthāpi vuttanayeneva attho veditabbo. 『『Etaṃ bhayaṃ maraṇe pekkhamāno』』ti vuccamānattā puggalaṃ maraṇūpagamanāya tarayantīti attho vutto. Vayoguṇāti ettha koṭṭhāsā guṇā. Titthiyānaṃ hi carimacittena sakalacitte vayasamūhe vayasamaññāti āha – 『『paṭhamamajjhimapacchimavayānaṃ guṇā, rāsayoti attho』』ti. Ānisaṃsaṭṭho guṇaṭṭho 『『vākaciraṃ nivāsesiṃ, dvādasaguṇamupāgata』』ntiādīsu (bu. vaṃ. 2.30) viya. 『『Tandiguṇāhaṃ karissāmi, diguṇaṃ diguṇaṃ vaddheyyā』』ti ca evamādīsu pana tabbhāvavuttiattho guṇaṭṭho.
『『Asaṅkhyeyyāni nāmāni, saguṇena mahesino;
Guṇena nāmamuddheyyaṃ, api nāma sahassato』』ti. (dha. sa. aṭṭha. 1313; udā. 53; paṭi. ma. aṭṭha. 1.1.76) –
Ādīsu pasaṃsaṭṭho guṇaṭṭho daṭṭhabbo. 『『Vayoguṇā anupubbaṃ jahantī』』ti ettha attho 『『accenti kālā』』ti ettha vuttanayo eva. Paṭhamamajjhimavayāti paṭhamaggahaṇañcettha vayassa gatassa apunarāvattidassanatthaṃ kataṃ. Tenevāha – 『『maraṇakkhaṇe pana tayopi vayā jahantevā』』ti.
Ettha ca pāḷiyaṃ 『『accenti kālā』』ti sāmaññato kālassa apagamanaṃ dassitaṃ, puna taṃ visesatopi dassetuṃ itaradvayaṃ vuttaṃ. Aṭṭhakathāyaṃ pana mudindriyassa vasena 『『vayoguṇā anupubbaṃ jahantī』』ti vuttaṃ, majjhimindriyassa vasena 『『tarayanti rattiyo』』ti vuttanti adhippāyena 『『kālāti purebhattādayo kālā』』ti vuttaṃ. Tasmā tattha ādi-saddena pacchābhattapaṭhamayāma-muhuttakālādi-kālakoṭṭhāso eva aṇupabhedo kālavibhāgo gahitoti veditabbo. Sesanti idha dvīsu gāthāsu pacchimaddho. So hi idha atthato adhigatattā anantarasutte ca vuttattā atidisito.
Accentisuttavaṇṇanā niṭṭhitā.
- Katichindasuttavaṇṇanā
我來直譯這段巴利文: "消耗"為耗盡為時。因為前食等時以法轉起性從第一義雖不存在,但依世間約定成就,由於彼法轉起已去不返,如消耗滅盡彼彼法轉起,自身也似與彼等一起流逝。故說"時吞噬眾生,一切及自身"。"夜流逝"此中也應依所說方法了知義。因說"見此死亡之怖"故說義為引導人趨向死亡。"年齡支"此中部分為支。因外道以最後心為全心的年齡集合年齡名稱,故說"初中後年齡支,義為群"。功德義為利益義,如"著麻衣,至十二倍"等。而"我將倍之,增至二倍二倍"等中支義為彼性轉起義。 "大仙之名無量,以功德; 應舉名以功德,乃至千"等。 此中應見功德義為讚歎義。"年齡支次第舍"此中義如"時流逝"中所說方法。"初中年齡"此中取初為顯示年齡去而不再返。故說"但死剎那三年齡都舍"。 此中經中"時流逝"以普遍顯示時去,再說其他二者為別別顯示。但註釋中依軟根說"年齡支次第舍",依中根說"夜流逝",以此意趣說"時為前食等時"。故此中以等字應知取食后初夜剎那等時分即極微細時分別。"余"為此二偈後半。彼因此中已得義及次經中已說故略說。 流逝經註釋完。 5. 斷幾經註釋
5.Chindantoti samucchindanto. Kati chindeyyāti kittake pāpadhamme samucchindeyya, anuppattidhammataṃ pāpeyya. Sesapadesupīti sesesupi dvīsu padesu. Jahanto kati jaheyya, bhāvento kati uttari bhāveyyāti imamatthaṃ 『『eseva nayo』』ti iminā atidisati. Catutthapadassa pana attho sarūpeneva dassito. Atthato ekanti bhāvatthato ekaṃ. Yadi evaṃ kimatthaṃ pariyāyantaraṃ gahitanti āha 『『gāthābandhassa panā』』tiādi. Atthato ettha punarutti atthevāti āha 『『saddapunaruttiṃ vajjayantī』』ti. Saṅgaṃ atikkamayatīti saṅgātigoti āha 『『ayamevattho』』ti.
Oraṃ vuccati kāmadhātu, paṭisandhiyā paccayabhāvena tañca bhajantīti orambhāgiyāni. Tattha ca kammaṃ tabbipākaṃ satte dukkhaṃ, kammunā vipākaṃ, sattena dukkhaṃ saṃyojentīti saṃyojanāni, sakkāyadiṭṭhi-vicikicchā-sīlabbataparāmāsa-kāmarāga-paṭighā. Uddhaṃ vuccati catasso arūpadhātuyo, vuttanayena taṃ bhajantīti uddhambhāgiyāni, saṃyojanāni rūpārūparāgamānuddhaccāvijjā. Āropitavacanānurūpeneva evamāhāti 『『pañca chinde pañca jahe』』ti evaṃ kathesi tassā devatāya sukhaggahaṇatthaṃ. Na kevalaṃ tāya devatāya vuttavacanānurūpato eva, atha kho tesu saṃyojanesu vattabbākāratopīti dassetuṃ 『『atha vā』』tiādi vuttaṃ. Tena orambhāgiyasaṃyojanāni nāma garūni ducchedāni gāḷhabandhanabhāvato, tasmā tāni sandhāya 『『pañca chinde』』ti vuttaṃ.
Uddhambhāgiyasaṃyojanāni pana lahūni succhedāni heṭṭhā pavattitānukkamena bhāvanānayena pahātabbato, tasmā tāni sandhāya 『『pañca jahe』』ti vuttaṃ. Tenāha 『『pādesu baddhapāsasakuṇo viyā』』tiādi. Visesanti bhāvanānaṃ visesaṃ vipassanābhāvanaṃ bhāvento uppādento vipaccento vaḍḍhento ca. Saṃsārapaṅke sañjanaṭṭhena rāgo eva saṅgo 『『rāgasaṅgo』』. Esa nayo sesesupi. Yasmā ettha rāga-moha-diṭṭhi-tabbhāgiyasakkāyadiṭṭhi-sīlabbataparāmāsa-kāmarāgāvijjā atthato oghā eva, itare tadekaṭṭhā, tasmā bhagavā saṃyojanappahānasaṅgātikkamehi oghataraṇaṃ kathesi. Lokiyalokuttarāni kathitāni 『『bhāvaye』』ti pubbabhāgāya maggabhāvanāya adhippetattā.
Katichindasuttavaṇṇanā niṭṭhitā.
- Jāgarasuttavaṇṇanā
我來直譯這段巴利文: "斷"為完全斷。"應斷幾"為應完全斷幾種惡法,令得不生法性。"余句也"為其餘二句也。"舍幾應舍,修幾應更修"此義以"此即方法"略說。但第四句義以自相顯示。"義一"為從義性一。若如是何故取另一方法說"但偈頌"等。此中義有重複故說"避語重複"。"超越繫縛"故為"超繫縛者",故說"此即義"。 "此邊"說欲界,依結生緣而染著彼為"屬此邊"。其中業及彼果系眾生苦,以業系果,以眾生系苦為"結",即身見、疑、戒禁取、欲貪、嗔恚。"上"說四無色界,依所說方法染著彼為"屬上分",結為色貪、無色貪、慢、掉舉、無明。依所說語故如是說"應斷五應舍五"如是說為彼天女易解。非僅依彼天女所說語,而且依彼等結應說方式,為顯示故說"或"等。由此屬此邊結為重難斷因深繫縛性,故依彼說"應斷五"。 但屬上分結為輕易斷因依先前次第修道斷,故依彼說"應舍五"。故說"如腳繫繩鳥"等。"殊勝"為修殊勝生起增長增長觀修。因在輪迴泥中生故貪即繫縛為"貪繫縛"。余亦此理。因此中貪、癡、見、彼分身見、戒禁取、欲貪、無明從義即暴流,其他與彼同處,故世尊以斷結超繫縛說渡暴流。說世間出世間因"應修"意為前分道修。 斷幾經註釋完。 6. 醒經註釋;
6.Jāgaratanti anādare sāmivacanaṃ. Tenāha 『『indriyesu jāgarantesū』』ti. 『『Vissajjanagāthāyaṃ panā』』ti imassa padassa 『『ayamattho veditabbo』』ti iminā sambandho. Pucchāgāthāya pana attho imināva nayena viññāyatīti adhippāyo. Pañca jāgarataṃ suttāti ettha 『『suttā』』ti padaṃ apekkhitvā pañcāti paccattavacanaṃ 『『jāgarata』』nti padaṃ apekkhitvā sāmivasena pariṇāmetabbaṃ 『『pañcannaṃ jāgarata』』nti. Tenāha – 『『pañcasu indriyesu jāgarantesū』』ti, jāgarantesu baddhābhāvena sakiccappasutatāya sakiccasamatthatāya cāti attho. Sottaṃva suttā pamādaniddābhāvato. Tameva suttabhāvaṃ puggalādhiṭṭhānāya kathāya dassetuṃ 『『kasmā』』tiādi vuttaṃ. Pamajjati, pamādo vā etassa atthīti pamādo, tassa bhāvo pamādatā, tāya, pamattabhāvenāti attho.
Evaṃ gāthāya paṭhamassa pādassa atthaṃ vatvā dutiyassa vattuṃ 『『evaṃ suttesū』』tiādi vuttaṃ. Tassattho vuttanayena veditabbo. Yasmā appahīnasupanakiriyāvasena sanīvaraṇassa puggalassa anuppannarāgarajādayo uppajjanti, uppannā pavaḍḍhanti, tasmā vuttaṃ 『『nīvaraṇeheva kilesarajaṃ ādiyatī』』ti. Tenevāha 『『purimā』』tiādi. Purimānaṃ pacchimānaṃ aparāparuppattiyā paccayabhāvo hettha ādiyanaṃ. Pañcahi indriyehi parisujjhatīti maggapariyāpannehi saddhādīhi pañcahi indriyehi sakalasaṃkilesato visujjhati. Paññindriyameva hi anaññātaññassāmītindriyādīni, itarāni ca anvayānīti.
Jāgarasuttavaṇṇanā niṭṭhitā.
-
Appaṭividitasuttavaṇṇanā
-
Pavattinivattitadubhayahetuvibhāgassa dhammassapi catusaccantogadhattā āha 『『dhammāti catusaccadhammā』』ti. Cattāripi hi ariyasaccāni catusaccantogadhāni. Appaṭividdhāti pariññābhisamayādivasena anabhisamitā. Diṭṭhigatavādesūti diṭṭhigatasaññitesu vādesu. Diṭṭhigatehi te pavattitā. Ito paresanti ito sāsanikehi paresaṃ aññesaṃ. Dhammatāyāti sabhāvena, sayamevāti attho. Gacchantīti pavattanti diṭṭhivādaṃ paggayha tiṭṭhanti. Parenāti diṭṭhigatikena. Nīyantīti diṭṭhivādasaṅgaṇhane uyyojīyanti. Tenāha 『『tatthā』』tiādi. Pabujjhitunti pamādaniddāya paṭibujjhituṃ. Paṭipadā yathādesitassa dhammassa kathitatāya, paṭibujjhituṃ yoniso pavattiyamānattā bhaddikā.
Hetunāti ñāyena. Kāraṇenāti catusaccānaṃ sambodhayuttiyā. Hatthatale āmalakaṃ viya sabbaṃ ñeyyaṃ jānātīti sabbaññū, teneva sabbaññutābhisambodhena buddhoti sabbaññubuddho. Paccekaṃ parehi asādhāraṇatāya visuṃ sayambhuñāṇena saccāni buddhavāti paccekabuddho. Paropadesena catusaccaṃ bujjhatīti catusaccabuddho. Tathā hi so sayambhutāya abhāvato kevalaṃ catusaccabuddhoti vuccati. Sutena sutamayañāṇena khandhādibhedaṃ ñeyyaṃ buddhavāti sutabuddho. Sabbaññubuddhapaccekabuddhe ṭhapetvā avasesā aggasāvakamahāsāvakāpi pakatisāvakāpi vītarāgā avasesā khīṇāsavā. Tayopi purimā vaṭṭanti sambuddhātiādivacanato. Sannivasati etenāti sannivāso, caritaṃ. Lokassa sannivāso lokasannivāso, tasmiṃ. Kāyaduccaritādibhede visame. Satisammosena visame vā sattanikāye. So hi visamayogato visamo. Rāgavisamādike visame vā kilesajāte. Taṃ visamaṃ pahāya taṃ visamaṃ ajjhupekkhitvā samaṃ sadisaṃ yuttarūpaṃ, purimakehi vā sambuddhehi samaṃ sadisaṃ caranti vattanti.
Appaṭividitasuttavaṇṇanā niṭṭhitā.
我來直譯這段巴利文: 6."醒"為不尊敬的屬格。故說"諸根醒時"。"但答偈中"此句與"此義應知"相連。但問偈義依此方法了知義為意趣。"五醒者睡"此中依"睡"字為主格"五",依"醒者"字轉為屬格"五者醒"。故說"五根醒時",義為醒時無縛而專注于自事能成自事。如睡者睡因放逸睡性。為以人為基礎說而顯示彼睡性故說"為何"等。放逸,或有放逸為放逸者,彼性為放逸性,由彼,義為放逸性。 如是說偈初句義后為說第二句故說"如是睡者"等。彼義應依所說方法了知。因未斷睡行力故有蓋者未生貪塵等生起,已生增長,故說"以諸蓋取染污塵"。故說"前"等。此中取為前後相續生起之緣。"以五根清凈"為以道攝受的信等五根從一切煩惱清凈。因慧根即為未知當知根等,其他為隨順。 醒經註釋完。 7. 未證知經註釋 7. 因轉起還滅兩種因分別法也攝於四諦中故說"法為四諦法"。因四聖諦皆攝於四諦中。"未證知"為未依遍知現觀等證知。"見趣論中"為名為見趣諸論中。彼等由見趣發起。"此外"為此教外其他。"法性"為自性,義為自然。"去"為轉起執持見論而住。"他"為持見者。"引導"為在見論攝受中被驅使。故說"其中"等。"覺悟"為從放逸睡醒。道因如所說法已說,為正覺悟轉起故為善。 "因"為道理。"理"為適合覺悟四諦。如手掌中庵摩羅果知一切所知為一切智,以彼一切智現覺而覺故為一切知佛。各別不共他以自覺智覺諦為獨覺佛。依他教導覺四諦為四諦覺者。如是彼因無自覺性故只說為四諦覺者。以聞所成智覺蘊等差別所知為聞覺者。除一切知佛獨覺佛余上首弟子大弟子及普通弟子離貪余諸漏盡者。前三轉如說"正覺"等。由此住為住處,行。世間住處為世間住處,于彼。身惡行等差別不平。或由念失於不平眾生聚。彼因不平相應故不平。或於貪不平等不平煩惱類。舍彼不平超越彼不平而平等適當,或與前諸正覺同等而行轉起。 未證知經註釋完。
- Susammuṭṭhasuttavaṇṇanā
8.Susammuṭṭhāti suṭṭhu ativiya sammuṭṭhā. Satta sekkhā hi susammusitā vinaṭṭhā. Kathaṃ pana te anadhigatā naṭṭhā nāma hontīti āha 『『yathā hī』』tiādi. Adhigatassāti adhigato assa. So vadantoti sambandho. Sesanti 『『dhammā』』tiādi. Purimasadisamevāti anantaragāthāya vuttasadisameva.
Susammuṭṭhasuttavaṇṇanā niṭṭhitā.
- Mānakāmasuttavaṇṇanā
我來直譯這段巴利文: 8. 完全忘失經註釋 8."完全忘失"為善完全極度忘失。因七有學完全忘失滅失。如何彼等未得名為失去故說"如"等。"已得"為已得彼。"彼說"為關聯。"余"為"法"等。"如前相同"為如前偈所說相同。 完全忘失經註釋完。 9. 愛慢經註釋;
- Seyyādibhedaṃ mānaṃ appahāya taṃ paggayha vicaranto kāmento nāma hotīti āha 『『mānaṃ kāmentassa icchantassā』』ti. Damati cittaṃ etenāti damo, satisambojjhaṅgādiko samādhipakkhiko damo. Manacchaṭṭhāni indriyāni dametīti damo, indriyasaṃvaro. Kilese dameti pajahatīti damo, paññā. Upavasanavasena kāyakammādiṃ dametīti damo, uposathakammaṃ. Kodhūpanāhamakkhamānādike dameti vinetīti damo, adhivāsanakhanti. Tenevāti 『『damo』』ti samādhipakkhikadhammānaṃ eva adhippetattā . 『『Na monaṃ atthī』』ti ca pāṭho. Asamāhitassāti samādhipaṭikkhepo jotito.
Maccudheyyassa pārataraṇassa vuccamānattā 『『monanti catumaggañāṇa』』nti vuttaṃ. Na hi tato aññena taṃ sambhavati. Jānāti asammohapaṭivedhavasena paṭivijjhatīti attho. Maccu dhīyati etthāti maccudheyyaṃ, khandhapañcakaṃ maraṇadhammattā. Tassevāti maccudheyyasseva. Pāraṃ paratīrabhūtaṃ nibbānaṃ. Tareyyāti ettha taraṇaṃ nāma ariyamaggabyāpāroti āha 『『paṭivijjheyya pāpuṇeyyā』』ti. Tathā hi vakkhati 『『paṭivedhataraṇaṃ nāma vutta』』nti. 『『Na tareyya na paṭivijjheyya na pāpuṇeyya vā』』ti ayamettha pāṭho yutto. Aññathā 『『idaṃ vuttaṃ hotī』』tiādivacanaṃ virujjheyya. Eko araññe viharantoti ekākī hutvā araññe viharantoti attho.
Kāmaṃ heṭṭhimamaggehipi ekaccassa mānassa pahānaṃ labbhati. Aggamaggeneva pana tassa anavasesato pahānanti āha – 『『arahattamaggena navavidhamānaṃ pajahitvā』』ti. Upacārasamādhipubbako appanāsamādhīti vuttaṃ 『『upacārappanāsamādhīhī』』ti, na upacārasamādhimattena samādhimattaṃ sandhāya paccekaṃ vākyaparisamāpanassa ayujjanato. Na hi appanaṃ appattaṃ lokuttarajjhānaṃ atthi. 『『Sucetaso』』ti cittassa ñāṇasahitatāya lakkhaṇavacananti āha 『『ñāṇasampayuttatāyā』』tiādi. Tathā hi vakkhati 『『sucetasoti ettha cittena paññā dassitā』』ti. 『『Sabbadhi vippamutto』』ti sabbesu bhavādīsu visaṃsaṭṭhacitto sabbaso khandhādīhi visaṃyutto hotīti vuttaṃ 『『sabbesu khandhāyatanādīsu vippamutto hutvā』』ti. Pariññāpaṭivedho sacchikiriyapaṭivedhena vinā natthīti āha 『『tebhūmaka…pe… vutta』』nti.
Mānaṃ nissāya duccaritacaraṇato māno nāmāyaṃ sīlabhedano. Tasmāti mānassa sīlapaṭipakkhabhāvato. Iminā paṭipakkhappahānakittanena. Adhicittasikkhā kathitā sarūpato evāti adhippāyo. Ettha cittenāti su-saddena visesitacittena. Tasmāti paññāya dassitattā. Imināti 『『sucetaso』』ti iminā padena. Adhisīlasikkhā adhicittasikkhā adhipaññāsikkhāti sīlādīnipi visesetvā vuttāni. Sambhave byabhicāre ca visesanavisesitabbatāti taṃ dassento 『『adhisīlañca nāma sīle sati hotī』』tiādiṃ vatvā tadubhayaṃ vibhāgena dassetuṃ 『『tasmā』』tiādi vuttaṃ. Paṭhamanayo saṅkaravasena pavattoti asaṅkaravasena dassetuṃ 『『apicā』』tiādinā dutiyanayo vutto. 『『Samāpannā』』ti etthāpi 『『nibbānaṃ patthayantenā』』ti ānetvā sambandho. Vipassanāya pādakabhāvaṃ anupagatāpi tadatthaṃ nibbattanādivasena samāpannāti ayamattho purimanayato viseso. Adhipaññāya panettha purimanayato viseso natthīti sā anuddhaṭā. Samodhānetvāti pariyāyato sarūpato ca saṅgahetvā. Sakalasāsananti tissannaṃ kathitattā eva sikkhattayasaṅgahaṃ sakalasāsanaṃ kathitaṃ hotīti.
Mānakāmasuttavaṇṇanā niṭṭhitā.
我來直譯這段巴利文: 9. "未斷勝等差別慢而舉之行持欲求者名為"故說"欲慢者欲求者"。以此調心為調,念覺支等屬定之調。調伏意為第六根為調,根律儀。調伏斷煩惱為調,慧。依住持調身業等為調,布薩業。調伏教導忿恨覆慢等為調,忍辱。"故彼"因意為屬定諸法。又讀為"無智"。"不定"為顯示否定定。 因說渡死界彼岸故說"智為四道智"。因非由彼外而有彼。以無癡通達而證知義。死置此為死界,五蘊因有死法性。"彼之"為死界之。彼岸為彼岸性涅槃。"應渡"此中渡為聖道作用故說"應證應到"。如是將說"說為證渡"。"不渡不證或不到"此中此讀合適。否則"此說為"等語相違。"一人住林"義為成為獨自住林。 雖以下位道也得斷某慢。但以最上道方究竟斷故說"以阿羅漢道斷九種慢"。近行定為先之安止定故說"以近行安止定",非僅近行定意指定,因不適合各別句完成。因無未達安止之出世間禪。"凈心"為心與智相應相說故說"智相應"等。如是將說"凈心此中以心顯慧"。"一切解脫"為於一切有等離繫心從一切蘊等完全解脫故說"從一切蘊處等解脫"。無遍知通達而無現證通達故說"三界等說"。 依慢行惡行故此慢名破戒。"故"因慢為戒對治。以此說對治斷。說增上心學自相為意趣。此中"以心"為以善字修飾心。"故"因顯示慧。"以此"以"凈心"此句。增上戒學增上心學增上慧學說為差別戒等。存在相違有修飾所修飾說"增上戒名依戒有"等后為以分別顯示二者說"故"等。初說依混雜轉起為顯無混雜說"或"等第二說。"入定"此中也結合"愿求涅槃"。雖未成為觀的基礎但依生起等為彼義而入定此義為異於前說。此中增上慧無異於前說故不舉。"彙集"為依方便自相攝。"全教"因說三學故攝三學說全教。 愛慢經註釋完。
- Araññasuttavaṇṇanā
10.Santakilesānanti vūpasantakilesapariḷāhānaṃ. Yasmā sīlādiguṇasambhavaṃ tato eva bhayasantañca upādāya paṇḍitā 『『santo』』ti vuccanti, tasmā vuttaṃ 『『paṇḍitānaṃ vā』』ti. Tenāha 『『santo have』』tiādi. Seṭṭhacārīnanti seṭṭhacariyaṃ carantānaṃ. Yasmā puthujjanakalyāṇato paṭṭhāya bhikkhu maggabrahmacariyavāsaṃ vasati nāma, tasmā āha 『『maggabrahmacariyavāsaṃ vasantāna』』nti. Ariyānaṃ pana mukhavaṇṇassa pasīdane vattabbameva natthi. Mūlakammaṭṭhānanti pārihāriyakammaṭṭhānaṃ. Visabhāgasantatīti nānārammaṇesu pavattacittasantati. Sā hi vikkhepabyākulatāya appasannā samāhitacittasantatiyā visabhāgasantati. Okkamatīti samādhisabhāgā cittasantati samathavīthiṃ anupavisati. Cittaṃ pasīdatīti kammaṭṭhānanirataṃ bhāvanācittaṃ sandhāyāha, taṃ pasannaṃ hutvā pavattati. Lohitaṃ pasīdatīti cittakālussiyassābhāvato lohitaṃ anāvilaṃ hoti. Parisuddhāni honti kāraṇassa parisuddhabhāvato. Tālaphalamukhassa viya mukhassa vaṇṇo hotīti mukha-saddassa ādimhi pamuttapadena yojetabbo. Evañhi cassa pamuttaggahaṇaṃ samatthitaṃ hoti tālaphalamukhassa vaṇṇasampadāsadisattā. Tibhūmako eva tebhūmako.
Atītaṃ nānusocanti atītaṃ paccayalābhaṃ lakkhaṇaṃ katvā na socanti na anutthunanti. Jappanataṇhāya vasena na parikappantīti āha 『『na patthentī』』ti . Yena kenacīti itarītarena. Taṅkhaṇe laddhenāti sannidhikāraparibhogābhāvamāha. Tividhenapi kāraṇenāti tippakārena hetunā, tilakkhaṇasantosanimittanti attho.
Vināsanti vināsanahetuṃ. Vinassanti etehīti vināso, lobhadosā tadekaṭṭhā ca pāpadhammā . Arūpakāyassa viya rūpakāyassapi visesato sukkhabhāvakāraṇanti āha 『『etena kāraṇadvayenā』』ti. Lutoti lūno.
Araññasuttavaṇṇanā niṭṭhitā.
Naḷavaggavaṇṇanā niṭṭhitā.
-
Nandanavaggo
-
Nandanasuttavaṇṇanā
我來直譯這段巴利文: 10. 林經註釋 10."寂靜煩惱者"為息滅煩惱熱惱者。因依戒等功德生起及由彼離怖而賢者稱為"寂靜者",故說"或賢者"。故說"實寂靜"等。"行最勝者"為行最勝行者。因從賢善凡夫始比丘住道梵行住,故說"住道梵行住者"。聖者面色清凈則無須說。"根本業處"為隨護業處。"異分相續"為轉起于種種所緣之心相續。彼因散亂混亂故不凈,為定心相續之異分相續。"入"為相應于定之心相續入于止之路。"心凈"說依專注業處之修心,彼成為清凈而轉起。"血凈"因無心濁故血無濁。因緣清凈故成為清凈。"如多羅果之面"為面字前應結合解脫字。如是取解脫成就因如多羅果面之色圓滿。三界即三界。 "不憂過去"以過去得緣為相而不憂不嘆。因渴愛念故不思維故說"不欲"。"任何"為任一。"彼剎那所得"說無儲藏受用。"以三種因"為三種因,義為三相知足因。 "破壞"為破壞因。"由此破壞"為破壞,貪嗔及彼一類惡法。如無色身色身也特別為枯乾因故說"以此二因"。"割"為已割。 林經註釋完。 竹品註釋完。 2. 歡喜品 1. 歡喜經註釋
- 『『Tatra bhagavā』』ti vutte na tathā byañjanānaṃ siliṭṭhatā, yathā 『『tatra kho bhagavā』』ti vutteti āha 『『byañjanasiliṭṭhatāvasenā』』ti. Parisajeṭṭhaketi parisāya jeṭṭhake, ye tassā desanāya visesato bhājanabhūtā. Parisajeṭṭhake bhikkhūti catuparisajeṭṭhake bhikkhū. Catunnaṃ hi parisānaṃ jeṭṭhā bhikkhuparisā paṭhamuppannattā. Āmantesīti sambodhesi, sambodhanañca jānāpananti āha 『『jānāpesī』』ti. Bhadanteti garugāravasappatissavavacanametaṃ, atthato pana bhadanteti bhaddaṃ tava hotu attano niṭṭhānapariyosānattā paresañca santatāvahattā. Bhagavato paccassosunti ettha bhagavatoti sāmivacanaṃ āmantanameva sambandhiatthapadaṃ apekkhatīti adhippāyenāha 『『bhagavato vacanaṃ patiassosu』』nti. Bhagavatoti pana idaṃ patissavanasambandhena sampadānavacanaṃ yathā 『『devadattassa paṭissuṇātī』』ti. Yaṃ panettha vattabbaṃ, taṃ nidānavaggassa ādisuttavaṇṇanāyaṃ āgamissati.
Tāvatiṃsakāyoti tāvatiṃsasaññito devanikāyo. Dutiyadevalokoti chasu kāmalokesu dutiyo devaloko. Tettiṃsa janā sahapuññakārino tattha uppannā, taṃsahacaritaṭṭhānaṃ tāvatiṃsaṃ, tannivāsinopi tāvatiṃsanāmakā sahacaraṇañāyenāti āha 『『maghena māṇavenā』』tiādi. Ayaṃ pana kecivādo byāpanno hotīti taṃ arocentena 『『vadantī』』ti vuttaṃ. Byāpannataṃ dassento 『『yasmā panā』』tiādimāha. Tathā hi vakkhati 『『evaṃ hi niddosaṃ padaṃ hotī』』ti. Nāmapaṇṇattiyevāti atthanirapekkhattā niruḷhasamaññā eva.
Taṃ vananti taṃ upavanaṃ. Paviṭṭhe paviṭṭhe dukkhappattepi attano sampattiyā nandayati, pageva adukkhappatteti dassetuṃ 『『pañcasu hī』』tiādi vuttaṃ. Pavesitānanti pakoṭṭhavārena pavesitānampīti adhippāyo. Cavanakāleyeva thokaṃ dissamānavikārā hutvā cavanti, te sandhāya 『『himapiṇḍo viya vilīyantī』』ti vuttaṃ. Ye pana adissamānavikārā sahasā antaradhāyanti, te sandhāya 『『dīpasikhā viya vijjhāyantī』』ti vuttanti vadanti. Nandayati pakatiyā somanassitaṃ domanassitañca. Nandaneti evaṃanvatthanāmake uyyāne. Parivutāti 『『devatā』』ti vacanaṃ upādāya itthiliṅgavasena vuttaṃ. Devaputto hi so.
Divi bhavattā dibbāti āha 『『devaloke nibbattehī』』ti. Kāmetabbatāya kāmabandhanehi, tathā aññamaññaṃ asaṃkiṇṇasabhāvatāya kāmakoṭṭhāsehi. Upetāti upagatā samannāgatā. Paricārayamānāti pariramamānā. Idañhi padaṃ apekkhitvā 『『kāmaguṇehī』』ti kattari karaṇavacanaṃ, purimāni apekkhitvā sahayoge. Ramamānā carantīti katvā vuttaṃ 『『ramamānā』』ti. Paricārayamānāti vā parito samantato cārayamānāti atthoti āha 『『indriyāni sañcārayamānā』』ti. Paṭhamanaye hi anubhavanattho paricaraṇasaddo, dutiyanaye parivattanattho. So panāti 『『tāyaṃ velāya』』nti vuttakālo. Adhunāti sampati. So vicarīti sambandho. Kāmaguṇehīti hetumhi karaṇavacanaṃ. Ovutoti yathā taṃ na ñāyati, evaṃ pihitacitto. Nivuto pariyonaddhoti tasseva vevacanaṃ. Tenāha 『『lokābhibhūto』』ti. Āsabhinti seṭṭhaṃ 『『aggohamasmi lokassā』』tiādinā (dī. ni. 2.31; ma. ni.
我來直譯這段巴利文: 11. "彼處世尊"說時不如"彼處實世尊"說語文流暢,故說"依語文流暢"。"眾上首"為眾中上首,彼等是此說法的特別器具。"眾上首比丘"為四眾上首比丘。因
3.207) bhāsanto bodhisatto viya.
Kevalaṃ dassanaṃ kimatthiyanti āha – 『『ye…pe… vasenā』』ti, tasmiṃ nandanavane avaṭṭhitakāmabhāgānubhavanavasenāti attho. Naradevānanti purisabhūtadevatānaṃ. Tenāha 『『devapurisāna』』nti. Appakaṃ adhikaṃ ūnaṃ vā gaṇanūpagaṃ nāma na hotīti 『『tikkhattuṃ dasanna』』nti vuttaṃ. 『『Tettiṃsāna』』nti hi vattabbe ayaṃ ruḷhī. Parivārasaṅkhātena, na kittisaṅkhātenāti adhippāyo. Sīlācārādiguṇanemittikā hi kitti. 『『Tāvatiṃsā devā dīghāyukā vaṇṇavanto sukhabahulā』』ti evamādivacanena yase icchite avisesetvāva 『『yasena sampannāna』』nti sakkā vattuṃ.
Ariyasāvikāti sotāpannā. 『『Sakadāgāminī』』ti keci. Adhippāyaṃ vivaṭṭetvāti yathā tvaṃ andhabāle maññasi, dhammasabhāvo evaṃ na hotīti tassā devatāya adhippāyaṃ viparivattetvā. Ekantato sukhaṃ nāma nibbānameva. Kāmā hi dukkhā vipariṇāmadhammāti iminā adhippāyena tassā adhippāyaṃ paṭikkhipitvā. Kāmaṃ catutthabhūmakāpi saṅkhārā aniccā eva, te pana sammasanūpagā na hontīti tebhūmakaggahaṇaṃ sammasanayoggena. Hutvāti pubbe avijjamānā paccayasamavāyena bhavitvā uppajjitvā. Etena nesaṃ bhāvabhāgo dassito. Abhāvatthenāti sarasanirodhabhūtena viddhaṃsanabhāvena.
Aniccā addhuvā, tato eva 『『mayhaṃ ime sukhā』』ti vā na iccāti aniccā. Uppādavayasabhāvāti khaṇe khaṇe uppajjananirujjhanasabhāvā. Tenāha 『『uppa…pe… vevacana』』nti. Purimassa vā pacchimaṃ kāraṇavevacananti āha 『『yasmā vā』』tiādi. Tadanantarāti tesaṃ uppādavayānaṃ antare. Vemajjhaṭṭhānanti ṭhitikkhaṇaṃ vadati. Ye pana 『『saṅkhārānaṃ ṭhiti natthī』』ti vadanti, tesaṃ taṃ micchā. Yathā hi tasseva dhammassa uppādāvatthāya bhinnā bhaṅgāvatthā icchitā, aññathā aññaṃ uppajjati, aññaṃ nirujjhatīti āpajjati, evaṃ uppannassa bhaṅgābhimukhāvatthā icchitabbā, sāva ṭhitikkhaṇo. Na hi uppajjamāno bhijjatīti sakkā viññātunti. Vūpasamasaṅkhātanti accantaṃ vūpasamasaṅkhātaṃ nibbānameva sukhaṃ, na tayā adhippetā kāmāti adhippāyo.
Nandanasuttavaṇṇanā niṭṭhitā.
- Nandatisuttavaṇṇanā
我來直譯這段巴利文: 3.207)如說"我是世間最上"等的菩薩。 "僅見有何用"故說"依彼等"等,義為依住彼歡喜園享受欲樂。"人天"為成為人的天神。故說"天人"。不成為少多或少的計算故說"三次十"。因應說"三十三"此為慣用。以隨從數,非以名聲數為意。因名聲由戒行等功德而生。因說"三十三天長壽美色多樂"等語,不區別欲時也可說"具名聲"。 "聖女弟子"為預流者。有說"一來者"。"轉變意趣"為如你愚癡所想,法性不如是,轉變彼天神意趣。決定樂名唯涅槃。因欲為苦變異法,以此意趣否定彼意趣。雖第四地諸行也確實無常,彼等不適合思惟,故取三界適合思惟。"已有"為先前無由緣和合而有生起。此顯示彼等有分。"以無義"為以本性滅盡的壞滅性。 無常不堅固,由彼故"此樂為我所"不如是為無常。"生滅性"為剎那剎那生滅性。故說"生等異名"。或后為前因異名故說"或因"等。"彼間"為彼等生滅間。"中位"說住剎那。有說"諸行無住",彼等錯誤。如彼法生位異於滅位所許,否則成為一生一滅,如是已生者應許趨向滅位,彼即住剎那。因不能知生者即滅。"名為寂靜"為意為唯名為究竟寂靜涅槃為樂,非你意趣之慾。 歡喜經註釋完。 2. 喜經註釋
12.Nandatīti ettha nandanaṃ sappītikakāmataṇhākiccanti āha – 『『tussatī』』ti, tasmā kāmaparitosena haṭṭhatuṭṭho hotīti attho. Puttimāti puttavā. Pahūte cāyaṃ mā-saddoti āha 『『bahuputto』』ti. Bahuputtatāgahaṇena idaṃ payojananti dassento 『『tassa hī』』tiādimāha. Pūrentīti padaṃ apekkhitvā dhaññassāti sāmivacanaṃ. Iti āhāti imamatthaṃ sandhāyāha, evaṃadhippāyo hutvāti attho. Gosāmikoti gomā. Idhāpi pahūte mā-saddo. Gorasasampattinti gorasehi nipphajjanasampattiṃ. Upadhīti paccattabahuvacanaṃ. Hīti hetuatthe nipāto. Nandayanti pītisomanassaṃ janayantīti nandanā. Kāmaṃ dukkhassa adhiṭṭhānabhāvato nippariyāyato kāmā 『『upadhī』』ti vattabbataṃ arahanti, tassā pana devatāya adhippāyavasenāha 『『sukhassa adhiṭṭhānabhāvato』』ti. Kilesavatthuhetukattā sesapadadvayassa kiñcāpi sabbaṃ saṃsāradukkhaṃ kilesahetukaṃ, visesato pana pāpadhammā apāyūpapattiṃ nibbattentīti āha – 『『kilesāpi apāyadukkhassa adhiṭṭhānabhāvato』』ti. Upasaṃharamānāti upanentā uppādentā. Manussajātikopi dullabhaghāsacchādanatāya dukkhabahulo peto viyāti manussapeto. Manussajātikopi vuttarūpo anatthapātito parehi hiṃsito samāno nerayiko viyāti manussanerayiko.
Phalena rukkhato phalaṃ pātento viya. Tatheva navahākārehīti yathā tīsu kālesu nāsamaraṇabhedanavasena puttimā puttanimittaṃ, tatheva gomā gonimittaṃ socati navappakārehi. Pañca kāmaguṇopadhīpi naraṃ socentīti yojanā. Tassāti yo uttari anugijjhati tassa. Kāmayānassāti jātakāmacchandassa. Jantunoti sattassa. Parihāyanti ce vinassanti ce. Sallaviddhovāti sallena viddho viya. Ruppatīti vikāraṃ āpajjati, socatīti attho. Narassa socanā sokaghaṭṭanapaccayo. Upadhayo natthīti kāmaṃ kilesābhisaṅkhārūpadhayo tāva khīṇāsavassa nattheva maggādhigamena nirodhitattā, khandhūpadhayo pana kathanti? Tepi tassa saupādisesakālepi aṭṭhuppattihetubhūtā na santeva, ayañca anupādisesakāle. Tenāha 『『so nirupadhi mahākhīṇāsavo』』ti.
Nandatisuttavaṇṇanā niṭṭhitā.
-
Natthiputtasamasuttavaṇṇanā
-
Puttapemaṃ puttaggahaṇena gahitaṃ uttarapadalopenāti āha 『『puttapemasama』』nti. Gosamitanti gohi samaṃ kataṃ. Tenāha 『『gohi sama』』nti. Sūriyassa samāti sūriyasamā. Avayavasambandhe cetaṃ sāmivacanaṃ. Avayavo cettha ābhā evāti viññāyati 『『anantaraṃ ābhā』』ti vuccamānattāti āha 『『sūriyābhāya samā』』tiādi. Mahoghabhāvena saranti savantīti sarā, mahantā jalāsayā. Sabbe te samuddaparamā orimajanehi adiṭṭhaparatīrattā tassa.
Natthi attasamaṃ pemanti gāthāya paṭhamagāthāyaṃ vuttanayena attho veditabbo. Attapemena samaṃ pemaṃ nāma natthīti ayamattho. Anudakakantāre ghammasantāpaṃ asahantiyā aṅke ṭhapitaputtakaṃ kandantaṃ bhūmiyaṃ nipajjāpetvā tassa upari ṭhatvā mataitthivatthunā dīpetabbaṃ. Tenāha – 『『mātāpitādayo hi chaḍḍetvāpi puttadhītādayo』』ti. Tathā cāha –
『『Sabbā disā anuparigamma cetasā,
Nevajjhagā piyataramattanā kvaci;
Evaṃ piyo puthu attā paresaṃ,
Tasmā na hiṃse paramattakāmo』』ti. (saṃ. ni.
我來直譯這段巴利文: 12."喜"此中喜為有喜欲愛之作用故說"歡",故義為以欲滿足而歡喜。"有子"為有兒子。此中"mā"字為多義故說"多子"。為顯示取多子此為目的故說"彼"等。"充滿"為詞觀待"穀物"為屬格。"如是說"為意指此義,義為有如是意趣。"牛主"為有牛。此中也"mā"為多義。"牛乳財"為以牛乳成就財。"依"為主格複數。"hi"為因義不變詞。喜生喜悅故為喜。雖欲因為苦住處故無譬喻應說為"依",但依彼天神意趣故說"因為樂住處"。因煩惱事為因故餘二句雖一切輪迴苦皆由煩惱為因,但特別惡法生起惡趣生故說"煩惱也因為惡趣苦住處"。"引"為引導生起。人類也因難得食衣多苦如餓鬼故為人餓鬼。人類也如所說形相遭遇不利被他害時如地獄眾生故為人地獄眾生。 如以果使果從樹落。"如是以九種"為如三時中死亡破壞九種因子者為子因,如是牛主為牛因以九種方式憂。五欲依也使人憂為結合。"彼"為更貪求者彼。"愛慾"為生欲欲。"生物"為眾生。"若損失"為若滅失。"如箭射"為如被箭射。"痛"為受變化,義為憂。人的憂為憂逼因。"無依"雖煩惱行依漏盡者因證道滅故確實無,但蘊依如何?彼等於彼有餘依時也無事起因,此為無餘依時。故說"彼無依大漏盡者"。 喜經註釋完。 3. 無同子經註釋 13. 子愛以子字省略后詞而攝取故說"同子愛"。"同牛"為以牛作同。故說"與牛同"。"太陽之同"為同太陽。此為部分關係的屬格。部分此中即光明,因說"次光明"而了知故說"同太陽光明"等。以大洪流性而流故為流,大水池。一切彼等以海為最因此岸人未見彼岸故。 "無同自愛"偈依初偈所說方法應知。義為無同自愛之愛。應以無水曠野中不堪熱惱而置於膝上哭泣的兒子放置地上站于其上而死的女人事顯示。故說"因母父等捨棄子女等"。如是說: "以心遍觀察一切方, 未見有比自更可愛, 如是他人亦愛自己, 故欲自利不應害他。"
1.119; udā. 41; netti. 113);
Dhaññena samaṃ dhanaṃ nāma natthi, yasmā tappaṭibaddhā āhārūpajīvīnaṃ sattānaṃ jīvitavutti. Tathārūpe kāleti dubbhikkhakāle. Ekadesaṃyeva obhāsantīti ekasmiṃ khaṇe catūsu mahādīpesu obhāsaṃ pharituṃ asamatthattā sūriyassapi, pageva itaresaṃ. Bodhisattassa udayabbayassa ñāṇānubhāvena sakalajātikhettaṃ ekālokaṃ ahosīti āha 『『paññā…pe… sakkotī』』ti. Tamaṃ vidhamatīti pubbenivāsañāṇādayo paññā yattha pavattanti, tamanavasesaṃ byāpetvā ekappahārena pavattanato. 『『Vuṭṭhiyā pana pavattamānāya yāva ābhassarabhavanā』』ti pacuravasena vuttaṃ.
Natthiputtasamasuttavaṇṇanā niṭṭhitā.
-
Khattiyasuttavaṇṇanā
-
Khettato vivādā satte tāyatīti khattiyo. Vadati devatā attano ajjhāsayavasena. Dvipadādīnanti ādi-saddena catuppadabhariyaputtā gahitā. Buddhādayoti ādi-saddena ājānīyasussūsabhariyassavaputtā. Dvipadānaṃ seṭṭhoti ettha dvipadānaṃ eva seṭṭhoti nāyaṃ niyamo icchito, seṭṭho evāti pana icchito, tasmā sambuddho dvipadesu aññesu tattha ca uppajjanato seṭṭho eva sabbesampi uttaritarassa abhāvatoti ayamettha attho. Tenāha 『『uppajjamāno panesā』』tiādi. Kāraṇākāraṇaṃ ājānātīti ājānīyo. Gaṇhāpethāti yathā udako na temissati, evaṃ vāḷaṃ gaṇhāpetha. 『『Asussūsā』』ti keci paṭhanti. Āsuṇamānoti sappaṭissavo hutvā vacanasampaṭicchako.
Khattiyasuttavaṇṇanā niṭṭhitā.
- Saṇamānasuttavaṇṇanā
15.Ṭhite majjhanhiketi pubbaddhaṃ nikkhamitvā aparaddhaṃ appatvā ṭhitamajjhanhe. Sannisīvesūti parissamavinodanatthaṃ sabbaso sannisīdantesu. Da-kārassa hi va-kāraṃ katvā niddeso. Tenāha 『『sannisinnesu vissamamānesū』』ti. Sabbasattānanti sabbesañca āhārūpajīvitasattānaṃ ghammatāpane santattakāyānaṃ iriyāpathadubbalyakāloti ṭhānādiiriyāpathassa asamatthakālo. Saṇati viyāti saddaṃ karoti viya, yathā taṃ aññampi mahāvanaṃ vakkhamānanayena. Tenāha 『『tappaṭibhāgaṃ nāmeta』』nti chiddaveṇupabbānanti randhajātakīcakamahāveḷupabbānaṃ. Dutiyakaṃ sahāyaṃ alabhantī anabhiratiparitassanāya evamāha. Anappakaṃ sukhanti vipulaṃ uḷāraṃ vivekasukhaṃ.
Ekavihāratāya suññāgāraṃ paviṭṭhassa. Tena kāyavivekaṃ dasseti. Aniccānupassanādīhi niccasaññādippahānena santacittassa. Tena cittavivekaṃ dasseti. Saṃsāre bhayaṃ ikkhanato bhikkhuno ubhayavivekasampannassa, tato eva uttariṃ manussadhammato ratiṃ lābhino. Amānusī ratīti bhāvanārati. Puratoti purimabhāge. Pacchatoti pacchimabhāge. Aparoti añño. Puratoti vā anāgate, anāgataṃ ārabbhāti attho. Pacchatoti atīte atītaṃ ārabbha paṭipattiyā vibādhanato. Paroti kodho cittapaṭidussanatāya. Na paroti aparo, lobho, so ce na vijjati. Etena anāgatappajappanāya atītānusocanāya ca abhāvaṃ dasseti. Atīva phāsu bhavatīti nīvaraṇajeṭṭhakassa kāmacchandassa vigamena vikkhambhitanīvaraṇassa jhānassa vasena ativiya phāsuvihāro hoti. Ekassa vasato vaneti taṇhādutiyikābhāvena ekassa araññe vivekavāsaṃ vasato. Sesaṃ tādisamevāti sesamettha yaṃ vattabbaṃ, taṃ paṭhamagāthāyaṃ vuttasadisameva.
Saṇamānasuttavaṇṇanā niṭṭhitā.
- Niddātandīsuttavaṇṇanā
我來直譯這段巴利文: 1.119; udā. 41; netti. 113); "無同穀物之財",因依彼而生活的眾生的生活維持依此。"如是時"為饑饉時。"僅照一處"因太陽也不能一剎那遍照四大洲,何況其他。菩薩因智見生滅的智力使全生地成為一光明故說"慧等能"。"破除黑暗"因前世住智等慧在何處轉起,遍滿無餘一擊而轉起。"但雨落時至光音天"依通常而說。 無同子經註釋完。 4. 剎帝利經註釋 14. 從田護眾生故為剎帝利。天神依自意樂而說。"兩足等"等字攝取四足妻子。"佛等"等字攝取良馬順從妻兒。"兩足最勝"此中不意欲唯兩足中最勝之限定,但意欲確為最勝,故義為正等覺者生於兩足及彼中確為最勝因無更上勝者。故說"但彼生"等。知因非因為良馬。"使抓"為如不被水濕般使抓野獸。有讀"不順從"。"聽"為有恭敬受教。 剎帝利經註釋完。 5. 響經註釋 15."正午住"為過前半未達後半住于中午。"已息"為為除疲勞完全已息。因以va音替代da音。故說"已息休息"。"一切眾生"為一切依食活命眾生受熱惱身無行威儀力時為無法站等威儀時。"如響"為如作聲,如其他大林將說之方式。故說"如此名"。"有孔竹節"為有洞笛竹大竹節。第二不得伴侶因不適意恐惶而如是說。"無量樂"為廣大殊勝離樂。 入空閑處因獨住。此顯身遠離。以無常隨觀等斷常想等故心寂靜。此顯心遠離。因於輪迴見怖故比丘具二遠離,由此得勝人法之樂。"非人樂"為修樂。"前"為前分。"后"為後分。"他"為另一。或"前"為未來,義為緣未來。"后"為過去因障礙緣過去之修習。"敵"為嗔因污心。"非敵"為非他,貪,彼若不有。此顯示無未來期待過去追憶。"極安樂"因離欲愛為首的五蓋以禪那之力故極為安住。"獨住林"因無愛為第二獨在林中住離。"余相同"此中余應說者如初偈所說相同。 響經註釋完。 6. 睡眠懈怠經註釋;
- Pacchime māse pacchābhattaṃ piṇḍapātappaṭikkanto catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sato sampajānoti ettakaṃ pāṭhaṃ saṅkhipitvā 『『niddaṃ okkamitā』』ti vuttaṃ. Kiriyāmayacittehi avomisso bhavaṅgasoto abyākataniddā. Sā hi khīṇāsavānaṃ uppajjanārahā, tassā pubbabhāgāparabhāgesu…pe… uppannaṃ thinamiddhaṃ idhādhippetā niddā, sā akhīṇāsavānaṃ yebhuyyena aniyatakālā, tabbidhuraniyatasabbhāvaṃ dassento 『『aticchāta…pe… āgantukaṃ ālasiya』』nti āha. Kāyālasiyapaccayā vīriyassa paṭipakkhabhūtā cattāro akusalakkhandhā tandī nāma. Tandīti sabhāvaniddeso. Tandiyanāti ākāraniṃddeso. Tandīmanatāti tandībhūtacittatā. Ālasyanti alasabhāvāharaṇaṃ. Ālasyāyitattanti alasabhāvappatti. Kāyavijambhanāti kāyassa vināmanā. Akusalapakkhā ukkaṇṭhitatāti akusalapakkhiyā anabhirati. Bhattakilamathoti yathāvuttassa bhattavatthukassa āhārassa vasena sarīre uppajjanakakhedo. Upakkiliṭṭhoti paññāya dubbalīkaraṇena upakkiliṭṭhacitto. Cittassa asamāhitattā nivāritapātubhāvo. Ariyamaggassa jotanaṃ nāma uppajjanamevāti āha 『『na jotati, na pātubhavatīti attho』』ti. Na hi ariyamaggo jotiajotināmo pavattati.
Maggasahajātavīriyenāti lokiyalokuttaramaggasahajātavīriyena. Missakamaggo hi idha adhippeto. Nīharitvāti nīharaṇahetu. Hetuattho hi ayaṃ tvā-saddo 『『paññāya cassa disvā』』tiādīsu (ma. ni. 1.271) viya. Tena 『『maggo visujjhatī』』ti vacanaṃ samatthitaṃ hoti. 『『Ariyamaggaṃ visujjhatī』』ti keci paṭhanti.
Niddātandīsuttavaṇṇanā niṭṭhitā.
-
Dukkarasuttavaṇṇanā
-
Dukkhaṃ titikkhanti duttitikkhaṃ. Tañca dukkhamaṃ dussahanaṃ ārambhavasena dukkaraṃ, anuyuñjanavasena duttitikkhanti. Abyattenāti sāmaññassa upakārānupakāre dhamme jānanasamatthāya veyyattiyasaṅkhātāya paññāya abhāvato na byattena. Tenāha 『『bālenā』』ti. Yasmiṃ dhamme sati samaṇoti vuccati, taṃ sāmaññanti āha 『『samaṇadhammo』』ti. Imināti 『『dukkaraṃ duttitikkhañca, abyattena ca sāmañña』』nti iminā gāthaddhena idaṃ dassetīti idaṃ idāni vuccamānaṃ atthajātaṃ dasseti. Abhidantanti abhibhavanadantaṃ, uparidantanti attho. So hi itaraṃ musalaṃ viya udukkhalaṃ visesato kassaci khādanakāle abhibhuyya vattati. Ādhāyāti nippīḷanavaseneva ṭhapetvā. Tāluṃ āhaccāti tālupadesamāhanitvā viya. Cetasāti kusalacittena. Cittanti akusalacittaṃ. Abhiniggaṇhitvāti yathā atisamudācāro na hoti, evaṃ vibādhanavasena niggahetvā. Āpāṇakoṭikanti pāṇakoṭipariyosānaṃ, parijīvanti attho. Sambādhetīti sambādho, antarāyiko. Bahū parissayāti ayoniso kāmavitakkādivasena.
Pajjati cittametthāti padaṃ, ārammaṇaṃ. Iriyāpathaṃ eva padaṃ iriyāpathapadaṃ.
Gīvā cattāro pādāti gīvapañcamāni. Samodahanti vā samodhānahetūti ayamettha atthoti āha – 『『samodahitvā vā』』ti, sammā odhāya anto pavesetvāti attho. Sake ārammaṇakapāleti gocarajjhattaṃ vadati. Samodahanti samodahanto. Anissitoti tebhūmakadhammesu kañcipi dhammaṃ taṇhādiṭṭhābhinivesavasena anissito. Avihiṃsamāno vihiṃsānimittānaṃ pajahanena. Ullumpanasabhāvasaṇṭhitenāti sīlabyasanato uddharaṇarūpe saṇṭhitena, karuṇāyuttenāti attho. Tenāha 『『kāruññataṃ paṭiccā』』ti.
Dukkarasuttavaṇṇanā niṭṭhitā.
我來直譯這段巴利文: 16. "最後月食后回托缽后鋪四疊僧伽梨右脅正念正知"略此經文而說"入睡"。不雜造作心的有分流為無記睡眠。彼適合生於漏盡者,彼之前後分等所生昏沉睡眠是此處意趣的睡眠,彼于未漏盡者多非定時,顯示與彼相反定有故說"極饑等外來懈怠"。因身懈怠緣而為精進對治的四不善蘊名懈怠。"懈怠"為自性說明。"懈怠性"為行相說明。"懈怠心性"為成懈怠心性。"懶惰"為生懶惰性。"懶惰性"為得懶惰性。"身伸展"為身彎曲。"不善分不滿"為屬不善分之不適。"食疲勞"為如所說食事食物而於身生起的疲憊。"染污"為因慧羸弱而染污心。因心不定而遮止現起。聖道之顯是生起義故說"不顯,義為不現起"。因聖道非以顯不顯而轉起。 "道俱生精進"為世間出世間道俱生精進。因此處意圖雜道。"拔除"為拔除因。因此tvā字為因義如"以慧見彼"等。由此"道清凈"語得成立。有讀"聖道清凈"。 睡眠懈怠經註釋完。 7. 難作經註釋 17. 苦忍耐為難忍耐。彼苦難忍以發勤為難作,以修習為難忍。"無慧"因無能知沙門有益無益法之明達慧故無慧。故說"愚"。說為沙門因有此法故說"沙門法"。"此"以"難作難忍耐,及無慧沙門"此半偈顯示此。"上齒"為勝齒,義為上齒。因彼如杵于臼特別于某嚼時勝而轉。"置"為以壓迫而置。"觸腭"為如擊腭處。"以心"為以善心。"心"為不善心。"降伏"為如不極現行般以障礙而降伏。"至命終"為命終邊際,義為終生。"障礙"為障礙,即障難。"多險"因非理欲尋等。 此心行於此為道,所緣。威儀道即道為威儀道。 頸四足為頸為第五。或置入或因置入故此義為此故說"或置入",義為正置入內。"于自所緣殼"說內行處。"置入"為置入。"無依"於三界法任何法不以愛見執取而依。"不害"以斷害因。"以救護性住"以救護于戒失之性而住,義為具悲。故說"依悲愍"。 難作經註釋完。
- Hirīsuttavaṇṇanā
18.Nisedhetīti nivāreti pavattituṃ na deti. Pucchati devatā. Apaharantoti apanento, yathā sabbena sabbaṃ akkosavatthu na hoti, evaṃ pariharantoti attho. Bujjhati sārathividhaṃ. Attani nipātaṃ na deti, ājānīyo hi yuttaṃ pajānāti. Abhūtena abhūtakkosena parimutto nāma natthi bālānañca janānaṃ parāpavāde yuttapayuttabhāvato. Tenāha bhagavā –
『『Nindanti tuṇhimāsīnaṃ, nindanti bahubhāṇinaṃ;
Mitabhāṇimpi nindanti, natthi loke anindito』』ti. (dha. pa. 227);
Tanuyāti vā katipayā. Tenāha 『『appakā』』ti. Sadā satāti hirinisedhabhāve kāraṇavacanaṃ. Pappuyyāti patvā adhigantvā. Vānato nikkhantattā nibbānaṃ, asaṅkhatadhātu.
Hirīsuttavaṇṇanā niṭṭhitā.
- Kuṭikāsuttavaṇṇanā
19.Antoti kucchiabbhantare. Vasanaṭṭhānaṭṭhenāti vasanabhāvena. Kulapaveṇinti kulācāraṃ kulatantiṃ. Santānakaṭṭhenāti kulasantatiyā bandhanabhāvena . Evaṃ sabbapadehi pucchitatthassa anujānanavasena 『『ekaṃsavacane nipāto』』ti vuttaṃ. Āpādikā posikā mātucchā mahāpajāpati mātā evāti katvā 『『pahāya pabbajitattā』』ti avisesato vuttaṃ. Pahāya pabbajitattā natthīti ānetvā sambandho. Puna mātukucchivāsādīnaṃ abhāvavacaneneva vaṭṭamhi bandhanassa abhāvo dīpito hotīti na gahito. Ayaṃ kira devatā yathā puthujjanā buddhānaṃ guṇe na jānanti, evaṃ na jānāti, tasmā 『『mayā sannāhaṃ bandhitvā』』tiādimāha.
Kuṭikāsuttavaṇṇanā niṭṭhitā.
- Samiddhisuttavaṇṇanā
我來直譯這段巴利文: 8. 慚經註釋 18."阻止"為遮止不令轉起。天神問。"除去"為除開,義為如完全無誹謗事般避免。了知御者法。不令墮于自身,因良馬知應作。因愚人等用心於他人誹謗故無人能脫離虛妄的虛妄誹謗。故世尊說: "誹謗默然住,誹謗多言說, 寡言亦誹謗,世無不被誹。"(法句227) 或"微"為少數。故說"少"。"常念"為慚阻止性的因說。"得"為達到證得。因離欲故為涅槃,無為界。 慚經註釋完。 9. 小屋經註釋 19."內"為腹內。"住處義"為住性。"家傳"為家行家系。"相續義"為家相續的結縛性。如是以一切句依所問義順從故說"一向語不變詞"。育母養母姨母大世主為母故說"舍離出家故"不分別。應連繫"舍離出家故無"。再以母腹住等無說即顯示輪迴中結縛無故不攝取。據說此天神如凡夫不知佛德般不知,故說"我係裝具"等。 小屋經註釋完。 10. 三彌提經註釋
- Tapanabhāvena tapanodakattā tapodāti tassa rahadassa nāmaṃ. Tenāha 『『tattodakassa rahadassā』』ti. Tatoti nāgabhavane udakarahadato tapodā nāma nadī sandati. Sā hi nadī bhūmitalaṃ ārohati. 『『Edisā jātā』』ti vacanaseso. Petalokoti lohakumbhinirayā idhādhippetāti vadanti. Rahadassa pana ādito pabbatapādavanantaresu bahū petā viharanti, svāyamattho petavatthupāḷiyālakkhaṇasaṃyuttena ca dīpetabbo. Yatāyanti yato rahadato ayaṃ. Sātodakoti madhurodako. Setodakoti parisuddhodako, anāvilodakoti attho. Tatoti tapodānadito.
Samiddhoti avayavānaṃ sampuṇṇatāya saṃsiddhiyāva sammā iddho. Tenāha 『『abhirūpo』』tiādi. Padhāne sammasanadhamme niyutto, taṃ vā ettha atthīti padhāniko. Senāsanaṃ suṭṭhapitadvāravātapānaṃ, tesaṃ pidahanena utuṃ gāhāpetvā.
Pubbāpayamānoti nhānato pubbabhāge viya vodakabhāvaṃ āpajjamāno gamento. Avattaṃ paṭikkhipitvā vattaṃ dassetuṃ 『『tattha…pe… na otaritabba』』nti paṭhamaṃ vuttaṃ. Sabbadisāpalokanaṃ yathā nhāyanaṭṭhānassa manussehi vivittabhāvajānanatthaṃ. Khāṇuādivavatthāpanaṃ cīvarādīnaṃ ṭhapanatthaṃ udakasamīpeti adhippāyo. Ukkāsanaṃ amanussānaṃ apagamanatthaṃ. Avakujjaṭṭhānaṃ taṅkhaṇepi uparimakāyassa ujukaṃ avivaṭakaraṇatthaṃ. Cīvarapiṭṭheyeva ṭhapetabbaṃ yattha vā tattha vā aṭṭhapetvā. Udakanteti udakasamīpe. Sinnaṭṭhānanti sedagatapadeso. Pasāretabbaṃ tassa sukkhāpanatthaṃ. Saṃharitvā ṭhapanaṃ puna sukhena gahetvā nivāsanatthaṃ. Nābhippamāṇamattaṃotaraṇaṃ tāvatā udakapaṭicchādilakkhaṇappattato. Vīciṃ anuṭṭhāpentenātiādi saṃyatakāritādassanaṃ. Nivāsanaṃ parikkhipitvāti antaravāsakaṃ kaṭippadesassa yathā parito hoti, evaṃ khipitvā parivasitvā.
Sarīravaṇṇopi vippasīdi sammadeva bhāvanānussatimpi vindantassāti adhippāyo. Samanaṃ niggahetunti kilesavasaṃ gataṃ attano cittaṃ niggaṇhituṃ. Kāmūpanītāti kāmaṃ upagatacittā. Atha vā kilesakāmena there upanītacittā.
Aparibhuñjitvāti ananubhotvā. Anubhavitabbanti atthato āpannamevāti āha 『『pañcakāmaguṇe』』ti . Bhikkhasīti yācasi. Tañca bhikkhācariyavasenāti āha 『『piṇḍāya carasī』』ti. Kāmaparibhogagarugamanakālo nāma visesato paṭhamayobbanāvatthāti āha 『『daharayobbanakālo』』ti. Obhaggenāti majjhe saṃbhaggakāyena. Jiṇṇakāle hi sattānaṃ kaṭiyaṃ kāyo obhaggo hoti.
我來直譯這段巴利文: 20. 因熱性為熱水故名"塔波達"為彼池之名。故說"熱水池"。從彼龍界水池流出名塔波達河。彼河升地面。應補充"成如是"之語。說餓鬼界此處意指銅釜地獄。但池初于山腳林間多餓鬼住,此義應以餓鬼事經及相應經說明。"從此"為從此池。"甘水"為美水。"凈水"為清凈水,義為不濁水。"從彼"為從塔波達河。 "三彌提"因肢體圓滿成就故善成就。故說"端嚴"等。專注于主要思惟法,或有此故為勤修。住處善設門窗,關閉彼等使攝受氣候。 "如沐"為如沐浴前分般得無水性。為否定非法顯示法故先說"於此等不應下"。遍觀諸方為知浴處無人。確定樁等為置衣等於水邊為意。咳嗽為令非人離去。俯下處為即時上身不裸露。應置於衣背,不應置於此處彼處。"水邊"為近水。"濕處"為汗濕部位。應伸展為令彼干。收藏置放為再取著時安樂。下至臍量為以此得水覆蓋相。"不起浪"等為顯示收攝作用。"環繞下衣"為如內衣環繞腰部區域般投環繞。 "身色也明凈"意為善得修隨念者。"降伏沙門"為降伏隨煩惱勢力己心。"近欲"為心近欲。或為煩惱欲近長老心。 "不受用"為不享受。"應受用"從義得故說"五欲"。"乞"為求。因乞食行故說"行乞食"。因特別為初年輕時故說"年輕時"。"彎曲"為中間彎曲身。因老時眾生腰部身彎曲。
Voti nipātamattaṃ 『『ye hi vo ariyā』』tiādīsu viya. Sattānanti sāmaññavacanaṃ, na manussānaṃ eva. Dehanikkhepananti kaḷevaraṭṭhapitaṭṭhānaṃ. Natthi etesaṃ nimittanti animittā, 『『ettakaṃ ayaṃ jīvatī』』tiādinā sañjānananimittarahitāti attho. Na nāyareti na ñāyanti. Ito paranti ettha paranti aññaṃ kālaṃ. Tena orakālassapi saṅgaho siddho hoti. Paramāyuno orakāle eva cettha paranti adhippetaṃ tato paraṃ sattānaṃ jīvitassa abhāvato. Vavatthānābhāvatoti kālavasena vavatthānābhāvato. Vavatthānanti cettha paricchedo veditabbo, na asaṅkarato vavatthānaṃ, nicchayo vā. Abbudapesītiādīsu abbudakālo pesikālotiādinā kāla-saddo paccekaṃ yojetabbo. Kāloti idha pubbaṇhādivelā adhippetā. Tenāha pubbaṇhepi hītiādi . Idheva dehena patitabbanti sambandho. Anekappakāratoti nagare jātānaṃ gāme, gāme jātānaṃ nagare, vane jātānaṃ janapade, janapade jātānaṃ vanetiādinā anekappakārato. Ito cutenāti ito gatito cutena. Idha imissaṃ gatiyaṃ. Yante yuttagoṇo viyāti yathā yante yuttagoṇo yantaṃ nātivattati, evaṃ kālo gatipañcakanti evaṃ upamāsaṃsandanaṃ veditabbaṃ.
Ayaṃ kāloti ayaṃ maraṇakālo. Pacchime kāleti pacchime vaye. Tisso vayosīmāti. Paṭhamādikā tisso vayassa sīmā atikkantena. Purimānaṃ hi dvinnaṃ vayānaṃ sabbaso sīmā atikkamitvā pacchimassa ādisīmaṃ atikkanto tathā vutto. 『『Ayañhi samaṇadhammo…pe… na sakkā kātu』』nti vatvā tamatthaṃ vitthārato dassetuṃ 『『tadā hī』』tiādi vuttaṃ. Gaṇhitunti pāḷito atthato ca hadaye ṭhapanavasena gaṇhituṃ. Paribhuñjitunti vuttadhammapariharaṇasukhaṃ anubhavituṃ. Ekassa kathanato paṭhamaṃ gāthaṃ suttaṃ vā ussāreti, tasmiṃ niṭṭhite itaro dhammakathiko taṃyeva vitthārento dhammaṃ katheti, ayaṃ sarabhāṇadhammakathā. Suttageyyānusārena yāva pariyosānā ussāraṇaṃ sarabhaññadhammakathā. 『『Mā maṃ kālo upaccagā』』ti vadanto 『『samaṇadhammassa karaṇassa ayaṃ me kālo』』ti katheti, tato paro 『『pacchimavayo añño kālo』』ti katheti. 『『Kālaṃ vohaṃ…pe… tasmā abhutvā bhikkhāmī』』ti vadanto attanā kataṃ paṭipattiñca sahetukaṃ sānisaṃsaṃ katheti.
Taṃ gāravakāraṇaṃ sandhāya. Etanti 『『atha kho sā devatā pathaviyaṃ patiṭṭhahitvā』』ti etaṃ vuttaṃ. Daharo tvantiādimāha lobhābhibhūtatāya adhigatattā. Sabbasampattiyuttoti bhogasampadā parivārasampadāti sabbasampattīhi yutto. Alaṅkāraparihāranti alaṅkārakaraṇaṃ. Anikkīḷitāvīti akīḷitapubbo. Kīḷanañcettha kāmānaṃ paribhogoti āha 『『abhuttāvī』』ti. Akatakāmakīḷoti akatakāmānubhavanappayogo. Sayaṃ attanā eva dissantīti sandiṭṭhā, sandiṭṭhā eva sandiṭṭhikā, attapaccakkhato sandiṭṭhikā. Pakaṭṭho kālo patto etesanti kālikā, te kālike.
Cittānantaranti icchitacittānantaraṃ, icchiticchitārammaṇākāreti attho. Tenevāha 『『cittānantaraṃ icchiticchitārammaṇānubhavanaṃ na sampajjatī』』tiādi. Cittānantaraṃ laddhabbatāyāti anantaritasamādhicittānantaraṃ laddhabbaphalatāya. Samohitesupīti sambhatesupi. Sampannakāmassāti samiddhakāmassa. Cittakārā rūpalābhena, potthakārā paṭimākārakā, rūpakārā dantarūpakaṭṭharūpa-loharūpādikārakā. Ādisaddena nānārūpavesadhārīnaṃ naṭādīnaṃ saṅgaho. Sesadvāresūti ettha gandhabbamālākārasūpakārādayo vattabbā.
我來直譯這段巴利文: "vo"為不變詞如"ye hi vo ariyā"等中。"眾生"為通稱,非僅人。"置身"為置尸處。"無相"為無彼等相,義為無"此者活多久"等認知相。"不知"為不被知。"此後"此中"后"為其他時。由此成就攝取此前時。此中"后"意為壽命極限前時,因此後眾生生命無故。"無確定"為因時無確定。此中"確定"應知為限定,非混亂的確定或決定。"胚肉"等中"胚時""肉時"等時字應各別結合。"時"此處意為早晨等時。故說"因早晨"等。應連線"即於此身應墮"。"多種"為生於城市者于村,生於村者于城,生於林者于地方,生於地方者于林等多種。"從此死"為從此趣死。"此"於此趣。"如軛車牛"如軛于車之牛不超越車,如是時於五趣,如是應知譬喻相應。 "此時"為此死時。"最後時"為最後年齡。"三年齡邊界"為超過初等三年齡邊界。因完全超過前二年齡邊界后超過最後初邊界而如是說。說"因此沙門法等不能作"后為詳細顯示彼義故說"因彼時"等。"取"為以置於心故從經文義理取。"受用"為受用所說法保護樂。因一人說故先誦初偈或經,彼終時另一法師廣說彼即為誦法說。隨經歌誦乃至終了為誦法說。說"勿令時超我"者說"此為我作沙門法時",此後說"後年齡為他時"。說"知時等故未享而乞"者說自所作修習及因與利益。 關於彼恭敬因。"此"為"時彼天神立於地上"此為所說。說"你年輕"等因得勝貪。"具一切圓滿"為具足財富圓滿眷屬圓滿等一切圓滿。"莊嚴受用"為作莊嚴。"未遊戲"為未曾遊戲。此中游戲為受用欲故說"未受用"。"未作欲樂"為未作受用欲行作。自己所見故為現見,現見即現見性,因自現前故為現見性。殊勝時至彼等故為時,彼等時者。 "心次第"為所欲心次第,義為所欲所欲所緣形相。故說"心次第所欲所欲所緣受用不成就"等。"心次第可得性"為無間定心次第可得果性。"集起"為集合。"圓滿欲"為成就欲。畫師以色獲得,畫工為雕像製作者,像師為製作牙像木像銅像等者。"等"字攝取種種形態裝扮的舞者等。"余門"此中應說樂師花鬘師廚師等。
Soti samiddhitthero. Samohitasampattināti saṅgāhabhogūpakaraṇasampattinā. Pattabbadukkhassāti kāmānaṃ āpajjanarakkhaṇavasena laddhabbassa kāyikacetasikadukkhassa. Upāyāsassāti daḷhaparissamassa viratassa. 『『Vissātassā』』ti keci. 『『Paccavekkhaṇañāṇenā』』ti keci paṭhanti. Asukasmiṃ nāma kāle phalaṃ hotīti evaṃ udikkhitabbo nassa kāloti akālo. Etthāti etesu navasu lokuttaradhammesu. Ehipassavidhinti 『『ehi passā』』ti evaṃ pavattavidhivacanaṃ. Upanetabboti vā upaneyyo, so eva opaneyyiko. Viññūhīti vidūhi paṭividdhasaccehi. Te ekaṃsato ugghaṭitaññūādayo hontīti āha 『『ugghaṭitaññūādīhī』』ti. 『『Paccatta』』nti etassa patiattanīti bhummavasena attho gahetabboti āha 『『attani attanī』』ti.
Sabbapadehi sambandhoti 『『kathaṃ ādīnavo ettha bhiyyo, kathaṃ akāliko』』tiādinā sabbehi paccekaṃ sambandho veditabbo.
Navoti taruṇo na ciravasso. Ye bhikkhunovādakalakkhaṇappattā, te sandhāya 『『vīsativassato paṭṭhāya thero』』ti vuttaṃ. Idha sāsanaṃ nāma sikkhattayasaṅgahaṃ piṭakattayanti āha 『『dhammenahī』』tiādi. Tattha dhammena vinayo ettha vinā daṇḍasatthehīti dhammavinayo. Dhammāya vinayo ettha na āmisatthanti dhammavinayo. Dhammato vinayo na adhammatoti dhammavinayo. Dhammo vā bhagavā dhammassāmī dhammakāyattā, tassa dhammasaññitassa satthu vinayo, na takkikānanti dhammavinayo. Dhamme vinayo na adhamme vinayo. Dhammo ca so yathānusiṭṭhaṃ paṭipajjamāne satte apāyesu apatamāne dhāretīti, sabbe saṃkilesato vinetīti vinayo cāti dhammavinayo. Tenāha 『『ubhayampetaṃ sāsanasseva nāma』』nti.
Dhammavinayoti dhammena yutto vinayoti dhammavinayo ājaññaratho viya. Dhammo ca vinayo cāti vā dhammavinayo, taṃ dhammavinayaṃ. Dhammavinayānañhi satthubhāvavacanato dhammavinayattasaṃsiddhi dhammavinayānaṃ aññamaññaṃ visesanato. Abhidhammepi vinayavacananti dhammavinayadvayasiddhi, desitapaññattavacanato dhammavinayasiddhi. Dhammo catudhā desito sandassana-samādāpana-samuttejana-sampahaṃsanavasena, vinayo catudhā paññatto sīlācārato parājitavasena. Dhammacariyā sakavisayo, vinayapaññatti buddhavisayo. Pariyāyena desito dhammo, nippariyāyena paññatto vinayo. Dhammadesanā adhippāyatthappadhānā, vinayapaññatti vacanatthappadhānā. Paramatthasaccappadhāno dhammo, sammutisaccappadhāno vinayo. Āsayasuddhipadhāno dhammo, payogasuddhipadhāno vinayo.
Kiriyadvayasiddhiyā dhammavinayasiddhi. Dhammena hi anusāsanasiddhi, vinayena ovādasiddhi. Dhammena dhammakathāsiddhi, vinayena ariyatuṇhībhāvasiddhi. Sāvajjadvayaparivajjanato dhammavinayasiddhi. Dhammena hi visesato pakatisāvajjapariccāgasiddhi, vinayena paññattisāvajjapariccāgasiddhi. Gahaṭṭhapabbajitānaṃ sādhāraṇāsādhāraṇaguṇadvayasiddhi. Bahussutasutapasannadvayato pariyatti-pariyāpuṇana-dhammavihāra-vibhāgato dhammadharavinayadharavibhāgato ca dhammavinayadvayasiddhi, saraṇadvayasiddhiyā dhammavinayadvayasiddhi. Idha sattānaṃ duvidhaṃ saraṇaṃ dhammo attā ca. Tattha dhammo suciṇṇo saraṇaṃ. 『『Dhammo have rakkhati dhammacāri』』nti (theragā. 303; jā. 1.10.102; 1.
我來直譯這段巴利文: "彼"為三彌提長老。"具集起圓滿"為具攝受受用資具圓滿。"應得苦"為因欲的獲得守護而應得身心苦。"憂"為堅固極勞已離。有讀"已放"。有讀"以觀察智"。"無時"為不如是"于某時有果"而可期待時。"此中"於此九出世法中。"來見方法"為如是"來見"轉起方法語。或"應引導"為應引導,彼即引導性。"智者"為明者已證諦者。彼等定為利根等故說"利根等"。"各別"應依處格義取為"于自自"故說"于自己自己"。 "一切句相連"為應知"如何此中過患更多,如何無時"等與一切各別相連。 "新"為幼非久住。依圓具教誡相者說"從二十歲始為長老"。此中"教"即三學攝的三藏故說"以法"等。此中以法調伏因此無刀杖故為法調伏。以法調伏因此非為利故為法調伏。從法調伏非非法故為法調伏。或法為世尊法主因法為身,彼名法之師之調伏非思辯者故為法調伏。於法調伏非非法調伏。法即如所教導修行眾生不墮惡趣故持,從一切染調伏故為調伏為法調伏。故說"此二皆為教之名"。 "法調伏"為以法相應調伏為法調伏如良馬車。或法與調伏為法調伏,彼法調伏。因說法調伏為師性故法調伏性成就,因法調伏互相限定。于阿毗達磨也說調伏故法調伏二成就,因說所說所制故法調伏成就。法依開示、勸導、 鼓勵、歡喜四種說,調伏依戒行敗者四種制。法行為自境,調伏製爲佛境。法以譬喻說,調伏無譬喻制。法說主勝義,調伏制主文義。勝義諦為主法,世俗諦為主調伏。凈意樂為主法,凈加行為主調伏。 因二作用成就故法調伏成就。因以法教導成就,以調伏勸誡成就。以法說法成就,以調伏成就聖默然。因離二過故法調伏成就。因以法特別成就舍自性過,以調伏成就舍制過。在家出家共不共德二成就。因多聞聞信二、依聞修行法住分別、依持法持律分別故法調伏二成就,因二歸依成就故法調伏二成就。此中眾生二歸依為法與自己。此中善修行法為歸依。"法護行法者"
15.385) hi vuttaṃ. Sudanto attāpi saraṇaṃ 『『attā hi attano nātho』』ti (dha. pa. 160, 380) vacanato. Tena vuttaṃ 『『saraṇadvayasiddhiyā dhammavinayasiddhī』』ti. Tattha yatassa dhammasiddhi, yato ca vinayasiddhi, tadubhayaṃ dassento āha – 『『dhammena hettha dve piṭakāni vuttāni, vinayena vinayapiṭaka』』nti. Adhunā āgato idāneva na cirasseva upagato.
Mahanteṭhāne ṭhapetvāti mahesakkhatādassanatthaṃ attano parivārena mahantaṭṭhāne ṭhapitabhāvaṃ pavedetvā. Mahatiyāti upasaṅkamanavandanādivacanāpajjanavasena samāciṇṇāya. Sabbepi kira nisīdantā taṃ ṭhānaṃ ṭhapetvāva nisīdanti. Thirakaraṇavasenāti daḷhīkaraṇavasena. Ayaṃ kira devatā ñāṇasampannā mānajātikā, tasmā nāyaṃ mānaṃ appahāya mama desanaṃ paṭivijjhituṃ sakkotīti mānaniggaṇhanatthaṃ ādito duviññeyyaṃ kathento bhagavā 『『akkheyyasaññino』』tiādinā tāya ñātumicchitakāmānaṃ kālikādibhāvaṃ, dhammassa ca sandiṭṭhikādibhāvaṃ vibhāvento dve gāthā abhāsi.
Akkheyyatoti gihiliṅgapariyāyanāmavisesādivasena tathā tathā akkhātabbato. Tenāha 『『kathānaṃ vatthubhūtato』』ti. Etesanti sattānaṃ. Patiṭṭhitāti pavattitā āsattā. Pañcannaṃ kāmasaṅgādīnaṃ vasena āsattā hontu, itaresaṃ pana kathanti? Aniṭṭhaṅgatopi hi 『『idaṃ nu kho』』tiādinā kaṅkhato tattha āsatto eva nāma avijahanato, tathā vikkhepagato vikkhepavatthusmiṃ, anusayānaṃ pana āsattabhāve vattabbameva natthi. Maccuno yoganti, maccubandhanaṃ, maraṇadhammatanti attho. Yasmā apariññātavatthukā anatītamaraṇattā maccunā yathāruci payojetabbā, tattha tattha uparūpari ca khipitāya āṇāya abbhantare eva honti, tasmā vuttaṃ 『『payogaṃ…pe… āgacchantī』』ti. Yasmā tebhūmakā dhammā kamanīyaṭṭhena kāmā, nesampi kālassa laddhabbatāya kālikatā idha akkheyyavacanena paveditā. Tenāha – 『『evamimāya gāthāya kālikā kāmā kathitā』』ti. Sabbepi tebhūmakā dhammā kamanīyā, yasmā ca kālikānaṃ kāmānaṃ tathāsabhāvatā kathitā. Ayampi gāthā tadatthameva dīpetīti imāya te kathitā eva honti. Ye ca sattā pañcasu khandhesu diṭṭhitaṇhādivasena patiṭṭhitā 『『itthī, puriso, ahaṃ, mamā』』ti ca abhinivisiya kāme paribhuñjanti, te maraṇaṃ nātivattanti. Evampettha kāmānaṃ kālikattho kathitoti āha 『『kālikā kāmā kathitā』』ti.
Ayaṃ ñātapariññāti rūpārūpadhamme lakkhaṇādito ñāte katvā paricchindanapaññā. Tenāha 『『evaṃ ñātaṃ katvā』』tiādi. Padaṭṭhānaggahaṇeneva cettha tesaṃ rūpārūpadhammānaṃ paccayo gahitoti paccayapariggahassapi saṅgaho daṭṭhabbo. Tīreti tuleti vīmaṃsati. Dvācattālīsāya ākārehīti iminā matthakappattaṃ mahāvipassanaṃ dasseti. Te pana ākārā visuddhimaggasaṃvaṇṇanāya vuttanayena veditabbā. 『『Aniccānupassanāya niccasaññaṃ pajahatī』』tiādinā vipassanākkhaṇepi ekadesena pahānaṃ labbhateva, anavasesato pana pahānavasena pahānapariññaṃ dassento āha 『『aggamaggena…pe… ayaṃ pahānapariññā』』ti. Tathā ca āha 『『evaṃ tīhi pariññāhī』』tiādi.
我來為您直譯這段巴利文經文: 15.385)這樣說。善調御的自己就是歸依處,如同所說"自己是自己的依怙"(法句經160、380)。因此說"通過二種歸依成就法和律的成就"。在此,從何處有法的成就,從何處有律的成就,顯示這兩者說道:"此中以法說兩部經藏,以律說律藏"。現在到來即是不久前剛剛抵達。 安置在殊勝之處,意為顯示其大威德,以自己的眷屬安置於殊勝處所的狀態而表明。以殊勝,是以親近禮敬等言語承事的方式而行持。據說所有人坐下時都避開那個位置而坐。以堅固作用,即以牢固作用。據說這位天神具足智慧而性好我慢,因此如果不捨棄我慢就無法通達我的教法,爲了降伏我慢,世尊最初說難以理解的話,以"有想于所說"等,開示她所欲知的有關時節等性質,以及法的現見等性質,說了兩個偈頌。 從所說,即從在家相等種種名稱方面應當如是這般宣說。因此說"從談論的事物"。這些,即眾生。安住,即生起執著。通過五種欲結等而執著是如此,但其他的又如何呢?即使未到達[解脫],由於懷疑"這到底是什麼"等而執著于彼,如是散亂者執著于散亂事,關於隨眠的執著性更是不用說了。死魔的束縛,即死魔的繫縛,意為必死之法。因為未遍知事物者未超越死亡,隨死魔意欲而驅使,在這裡那裡以及更上層被拋擲的命令之內,所以說"來到...等...驅使"。因為三界諸法以可愛意義為欲,它們也因為應在時節中獲得而有時節性,這裡以"所說"一詞表示。因此說:"如是以此偈頌說明時節性諸欲"。一切三界諸法都是可愛的,由於時節性諸欲的如是自性已說明。這個偈頌也是闡明此義,以此即已說明彼等。凡是眾生依見愛等安住於五蘊,執著"女人、男人、我、我所"而受用諸欲者,他們不能超越死亡。如是在此說明諸欲的時節性義,所以說"已說明時節性諸欲"。 這是智遍知,即對色法無色法從相等方面已知而確定的智慧。因此說"如是已知"等。僅以立足處攝取,在此也應當看到攝取那些色無色法的緣,即應當看到攝取緣。衡量即權衡、思察。以四十二行相,以此顯示達到頂點的大觀智。這些行相應當依清凈道論註釋所說的方法了知。如"以無常隨觀捨棄常想"等,在觀智剎那也可得到部分的舍斷,但顯示依究竟舍斷意義的舍斷遍知而說"以最上道...等...這是舍斷遍知"。如是說"以三種遍知"等。
Akkhātāranti akkhātabbaṃ, na akkheyyakaṃ. Tenāha 『『kammavasena kāraka』』ntiādi. Kārakanti ca sādhanamāha. Na maññatīti vā maññanaṃ nappavatteti akkhātāranti khīṇāsavaṃ. Atha vā tañhi tassa na hotīti taṃ kāraṇaṃ tassa khīṇāsavassa na hoti na vijjati, yena diṭṭhitaṇhādikāraṇena akkheyyaṃ khandhapañcakaṃ 『『tisso』』ti vā 『『phusso』』ti vā 『『itthī』』ti vā 『『puriso』』ti vā abhinivissa vadeyyāti evamettha attho veditabbo. Manussanāgādīhi pūjanīyattā 『『yakkho』』ti sabbadevānaṃ sādhāraṇavacananti devadhītāpi 『『yakkhī』』ti vuttā. Akkheyyanti pahānapariññāya pahānamaggo, tassa ārammaṇabhūtaṃ nibbānampi gahitaṃ. Na maññatīti khīṇāsavassa assa phalappattīti āha 『『navavidho lokuttaradhammo kathito』』ti.
Visesīti visesajātiādivasena seyyoti attho. Tesu gahitesūti tesu seyyamānādīsu tīsu mānesu gahitesu. Tayo seyyamānā, tayo sadisamānā, tayo hīnamānā gahitāva honti. So puggaloti so appahīnamaññanapuggalo. Teneva mānena hetubhūtena. Upaḍḍhagāthāyāti purimaddhena pana vatthukāmā vuttāti āha 『『kālikā kāmā kathitā』』ti.
Vidhīyati visadisākārena ṭhapīyatīti vidhā, koṭṭhāso. Kathaṃvidhanti kathaṃ patiṭṭhitaṃ, kena pakārena pavattitanti attho. Vidahanato hīnādivasena vividhenākārena dahanato upadhāraṇato vidhā, māno. Mānesūti nimittatthe bhummaṃ, mānahetūti attho. Na calatīti na vedhati attano parisuddhapakatiṃ avijahanato.
Paññā 『『saṅkhā』』ti āgatā, paññāti yoniso paṭisaṅkhānaṃ. Saṅkhāyakoti saṅkalanapaduppādanādi-piṇḍagaṇanāvasena gaṇako papañcasaṅkhāti mānādipapañcabhāgā. Te te dhammā sammā yāthāvato saṅkhāyanti upatiṭṭhanti etāyāti saṅkhā, paññā. Ekaṃ dvetiādinā saṅkhānaṃ gaṇanaṃ paricchindananti saṅkhā, gaṇanā. Saṅkhāyati bhāgaso kathīyatīti saṅkhā, koṭṭhāso. Saṅkhānaṃ satto puggalotiādinā saññāpananti saṅkhā, rattotiādi paṇṇatti. Khīṇāsavo jahi pajahi rāgādīnaṃ suppahīnattā. Navabhedaṃ pabhedato, saṅkhepato tividhamānanti attho. Navavidhanti vā pāṭhe navabhedattā antarabhedavasena navavidhanti attho. Paccayavisesehi itthibhāvādivisesehi visesena mānīyati gabbho etthāti vimānaṃ, gabbhāsayo. Na upagacchīti na upagamissati. Tenāha 『『anāgatatthe atītavacana』』nti. 『『Nājjhagā』』ti hi atītaṃ 『『na gamissatī』』ti etasmiṃ atthe. Chindi ariyamaggasatthena. Olokayamānā upapattīsu. Sattanivesanesūti sattānaṃ upapajjaṭṭhānesu. Lokuttaradhammameva kathesi arahattassa paveditattā.
『『Gāthāya atthaṃ kathetuṃ vaṭṭatī』』ti attha-saddo āharitvā vattabbo. Aṭṭhaṅgikamaggavasenapīti etthāpi eseva nayo. Satisampajaññaṃ nāma kusaladhammānuyoge kāraṇanti āha 『『dasakusalakammapathakāraṇa』』nti.
我來為您直譯這段巴利文: 所說者,即應當說的,非所說事。因此說"依業用而作"等。作者即是能成就者。或者不分別即不起分別,所說者即是漏盡者。或者那對他來說不存在,即那個因由對那漏盡者不存在不可得,由此見愛等因緣而執著五蘊為"提索"或"富沙"或"女人"或"男人"而說 - 如是應當了知此中義理。 因為值得人和龍等尊敬,"夜叉"是一切天神的共通稱謂,所以天女也稱為"夜叉女"。所說即是以舍斷遍知的舍斷道,也包括作為其所緣的涅槃。不分別即是漏盡者得其果,所以說"已說九種出世間法"。 殊勝即依殊勝種類等為勝義。在彼等所攝中,即在彼等勝慢等三種慢中所攝。三種勝慢、三種等慢、三種卑慢即已攝取。那個人即是未斷分別的人。以彼慢為因。以半偈,即以前半說事欲,所以說"已說時節性諸欲"。 安立以不同行相故為分類,即是部分。如何類即如何安住,以何種方式轉起之義。因為安立以低劣等方式種種行相而確定故為分類,即是慢。于諸慢中,是處所義的依格,即以慢為因義。不動搖即不震動,因為不捨自己的清凈自性。 智慧稱為"度量",智慧即是如理思擇。計算者即依加法生起等聚數方式的計算者。戲論分別即慢等戲論分。以彼等諸法正確如實度量而現起故為度量,即是智慧。以一二等方式計算度量為度量,即是計數。依部分而說故為度量,即是部分。以眾生、補特伽羅等方式使知為度量,即是"有染"等施設。漏盡者已斷已舍,因為很好地斷除貪等。九種差別即由分別,略說三種慢之義。或者在"九種"的讀法中,因為九種差別依中間差別而成九種之義。 由緣殊勝、女性等殊勝而特別尊重胎故為胎宮,即是子宮。不趣近即將不趣近。因此說"未來義中用過去語"。因為"不得"是過去[語]用於"不會去"之義。以聖道之劍斷除。觀察于諸生處。在眾生住處即在眾生投生處。只說出世間法因為已說阿羅漢果。 "應當說偈頌之義",應當引入義字而說。依八支道方面也是同樣的方法。正念正知即是善法隨行的因由,所以說"十善業道的因由"。
Aṭṭhaṅgikamaggavasena ca gāthāatthavacane ayaṃ idāni vuccamāno vitthāra-nayo. Tasmiṃ kira ṭhāneti tasmiṃ kira devatāya pucchitaṃ pañhaṃ vissajjanaṭṭhāne. Devatāya ñāṇaparipākaṃ oloketvā anupubbiyā kathāya saddhiṃ sāmukkaṃsikadesanā mahatī dhammadesanā ahosi. Ñāṇaṃ pesetvāti satthudesanāya anussaraṇavasena pattavisuddhipaṭipāṭipavattaṃ bhāvanāñāṇaṃ bandhitvā. Sotāpattiphale patiṭṭhāyāti satthudesanāvilāsena attano ca paripakkañāṇattā paṭhamaṃ phalaṃ patvā. Evamāhāti evaṃ 『『pāpaṃ na kayirā』』tiādippakārena gāthamāha. Aṅgaṃ na hoti, ājīvo yathā kuppamāno vācākammantavasena kuppati, tathā sampajjamānopīti. So vācākammantapakkhiko, tasmā taggahaṇena gahitova hoti. Vāyāmasatisamādhayo gahitā samādhikkhandhasaṅgahato. Sammādiṭṭhisammāsaṅkappā gahitā paññākkhandhasaṅgahato. Antadvayavivajjanaṃ gahitaṃ sarūpenevāti adhippāyo. Itītiādi nigamanaṃ.
Samiddhisuttavaṇṇanā niṭṭhitā.
Nandanavaggavaṇṇanā niṭṭhitā.
- Sattivaggo
1.Sattisuttavaṇṇanā
21.Desanāsīsanti desanāpadesalakkhaṇavacananti adhippāyo. Omaṭṭhoti adhomukhaṃ katvā dinnappahāro. Iminā eva pasaṅgena pahāre vibhāgato dassetuṃ 『『cattāro hī』』tiādi vuttaṃ . Upari ṭhatvāti hatthiādīnaṃ upari ṭhatvā. Adhomukhaṃ dinnappahāroti khaggakaravālādīnaṃ adhomukhaṃ katvā pahatapahāro. Ummaṭṭho vuttavipariyāyena veditabbo. Vividhappahāro vimaṭṭho. 『『Omaṭṭho gahito』』ti vatvā tasseva gahaṇe kāraṇaṃ dassetuṃ 『『so hī』』tiādi vuttaṃ. Duggandhakimiādīnaṃ vasena antodoso. Mañcena saddhiṃ bandhitvāti yasmiṃ mañce vaṇikapuggalo nipanno, tattha taṃ subandhaṃ katvā pādaṭṭhānaṃ uddhaṃ karontehi sīsaṭṭhānaṃ adho kātabbaṃ. Tenāha 『『adhosiro kātabbo』』ti. Paribbajeti pavatteyya. Sā pana pavatti bhāvanāvihārena yuttāti āha 『『vihareyyā』』ti.
Sallassa ubbahanaṃ sallubbahanaṃ. Atthaṃ parittakaṃ gahetvā ṭhitā upamākārassa vikkhambhanappahānassa adhippetattā. Tenāha 『『punappuna』』ntiādi. Anubandhova hoti sati paccaye uppajjanārahato devatāya kāmarāgappahānassa jotitattā. Nanu bhagavatā anāgāmimaggena desanā niṭṭhāpetabbāti? Na, itarissā ñāṇabalānurūpadesanāya pavattetabbato. Veneyyajjhāsayānukulañhi dhammaṃ dhammassāmī desetīti.
Sattisuttavaṇṇanā niṭṭhitā.
- Phusatisuttavaṇṇanā
我來為您直譯這段巴利文: 依八支道而說偈頌義理,這是現在所要說的詳細方法。在那個處所,即在那個回答天神所問問題的處所。觀察天神智慧成熟,以次第說法及自說法的大法教宣說。送出智慧,即依憶念師尊教法而繫縛已達清凈次第轉起的修習智慧。安住于預流果,即由師尊教法的威力及自己智慧成熟而證得初果。如是說,即如是以"不作惡"等方式說此偈頌。 不成為支分,如命根被破壞時依語業行而破壞,如是成就。它屬於語業行部分,因此以彼攝取即已攝取。精進、念、定已攝取,因為攝入定蘊。正見、正思惟已攝取,因為攝入慧蘊。已攝取離兩邊,即以自體攝取之意。如是等為結語。 沙米提經註釋完畢。 歡喜園品註釋完畢。 3.劍品 1.劍經註釋 21.說法為首,意為說法方便相的言說。向下,即面向下給予打擊。以此機會為顯示打擊的差別而說"有四種"等。站在上面,即站在象等上面。面向下給予打擊,即以劍刀等面向下打擊。向上應當依所說相反而了知。種種打擊為平擊。說"攝取向下"后,為顯示攝取它的原因而說"因為它"等。因腐臭蟲等而有內部過患。與床一起綁縛,即商人所躺臥的床,在那裡把他緊綁,使腳處向上的人們應當使頭處向下。因此說"應當使頭向下"。應當遊行,即應當行動。那行動是與修習住處相應,所以說"應當安住"。 拔除箭即是拔箭。攝取少分義,因為意在說明譬喻者的鎮伏斷。因此說"一再"等。必定相隨,因為顯示有緣即生起的天神斷除欲貪。難道世尊不應以不還道結束說法嗎?不是,因為應當依另一位[聽眾]的智力而轉起說法。因為法主依所化機宜而說法。 劍經註釋完畢。 2.觸經註釋
22.Kammaṃ aphusantanti kammaphassaṃ aphusantaṃ, kammaṃ akarontanti attho. Vipāko na phusatīti vipākaphasso na phusati, vipāko na uppajjateva kāraṇassa abhāvato. Evaṃ byatirekamukhena kammavaṭṭena vipākavaṭṭaṃ sambandhaṃ katvā atthaṃ vatvā idāni kevalaṃ kammavaṭṭavasena atthaṃ vadanto 『『kammamevā』』tiādimāha. Tattha nākaroto kariyatīti kammaṃ akubbato na kayirati, anabhisandhikatakammaṃ nāma natthīti attho. Idāni tamevatthaṃ anvayato dassetuṃ 『『phusantañcā』』tiādi vuttaṃ. Tattha tatoti phusanahetu. Sesaṃ vuttanayameva. Vuttamevatthaṃ sakāraṇaṃ katvā pariveṭhitavasena vibhūtaṃ katvā dassetuṃ 『『tasmā phusanta』』ntiādi vuttaṃ. Dhammatāti kārakasseva kammavipākānubandho, nākārakassāti ayaṃ kammavipākānaṃ sabhāvo.
Pacceti upagacchati anubandhati. Pāpanti pāpakaṃ kammaṃ phalañca. Ayañca attho araññe luddakassa uyyojanāya sunakhehi parivāriyamānassa bhikkhuno bhayena rukkhaṃ āruḷhassa cīvare luddassa upari patite tassa sunakhehi khāditvā māritavatthunā dīpetabboti.
Phusatisuttavaṇṇanā niṭṭhitā.
-
Jaṭāsuttavaṇṇanā
-
Yena atthena taṇhā 『『jaṭā』』ti vuttā, tamevatthaṃ dassetuṃ 『『jāliniyā』』ti vuttaṃ. Sā hi aṭṭhasatataṇhāvicaritapabhedā attano avayavabhūtā eva jālā etissā atthīti jālinīti vuccati. Idānissā jaṭākārena pavattiṃ dassetuṃ 『『sā hī』』tiādi vuttaṃ. Tattha rūpādīsu ārammaṇesūti tassā pavattiṭṭhānamāha rūpādichaḷārammaṇavinimuttassa taṇhāvisayassa abhāvato. Heṭṭhupariyavasenāti kadāci rūpārammaṇe kadāci yāva dhammārammaṇā, kadāci dhammārammaṇe kadāci yāva rūpārammaṇāti evaṃ heṭṭhā ca upari ca pavattivasena. Desanākkamena cettha heṭṭhupariyatā veditabbā, kāmarāgādivasenapi ayamattho veditabbo. Saṅkhārānaṃ khaṇikabhāvato aparāparuppatti ettha saṃsibbananti āha 『『punappunaṃ uppajjanato saṃsibbanaṭṭhenā』』ti. Idaṃ yena sambandhena jaṭā viyāti jaṭāti jaṭātaṇhānaṃ upamūpameyyatā, taṃdassanaṃ. Ayañhettha attho – yathā jālinī veḷugumbassa sākhā, tāsaṃ sañcayādayo ca attano avayavehi saṃsibbitā vinaddhā 『『jaṭā』』ti vuccanti, evaṃ taṇhāpi saṃsibbanasabhāvenāti.
Ime sattā 『『mama ida』』nti pariggahitaṃ attanibbisesaṃ maññamānā abbhantarimaṃ karonti. Abbhantaraṭṭho ca anto-saddoti sakaparikkhāresu uppajjanamānāpi taṇhā 『『antojaṭā』』ti vuttā. Pabbajitassa pattādi, gahaṭṭhassa hatthiādi sakaparikkhāro. Attāti bhavati ettha abhimānoti attabhāvo, upādānakkhandhapañcakaṃ. Sarīranti keci. 『『Mama attabhāvo sundaro, asukassa viya mama attabhāvo bhaveyyā』』tiādinā sakaattabhāvādīsu taṇhāya uppajjanākāro veditabbo. Attano cakkhādīni ajjhattikāyatanāni, attano ca paresañca rūpādīni bāhirāyatanāni, paresaṃ sabbāni vā. Saparasantatipariyāpannāni vā cakkhādīni ajjhattikāyatanāni, tathā rūpādīni bāhirāyatanāni. Parittamahaggatabhavesu pavattiyāpi taṇhāya antojaṭābahijaṭābhāvo veditabbo. Kāmabhavo hi kassacipi kilesassa avikkhambhitattā katthacipi avimutto ajjhattaggahaṇassa visesapaccayoti 『『ajjhattaṃ anto』』ti ca vuccati, tabbipariyāyato rūpārūpabhavo 『『bahiddhā bahī』』ti ca. Tenāha bhagavā – 『『ajjhattasaṃyojano puggalo, bahiddhāsaṃyojano puggalo』』ti (a. ni.
我來為您直譯這段巴利文: 22.不觸業,即不觸業觸,意為不作業。果報不觸,即果報觸不觸,果報完全不生起,因為無因。如是以相反方式連結業輪與果報輪而說義理,現在僅依業輪而說義理,說"只是業"等。其中,不作者不作即不造業者不造作,意為無非故意所作的業。現在為顯示此義的順說而說"正觸"等。其中,由此即由觸因。其餘如前所說。爲了使已說義理有因而顯得清晰,以包含方式而說"所以觸"等。法性即只對作者有業報相隨,非對不作者,這是業報的自性。 趣向即趨近相隨。惡即惡業與果報。此義應以林中獵人驅趕,被狗包圍的比丘因恐懼爬上樹,衣服落在獵人身上,他被狗咬死的故事來說明。 觸經註釋完畢。 3.結經註釋 23.為顯示渴愛稱為"結"的意義而說"有網"。因為它以三百零八種渴愛行相差別,有自己的支分網,所以稱為"有網"。現在為顯示它以結的方式轉起而說"因為它"等。其中,在色等所緣中,說是它的轉起處,因為離開色等六所緣外無渴愛境。以上下方式,即有時在色所緣有時乃至法所緣,有時在法所緣有時乃至色所緣,如是以下和上的轉起方式。這裡應當依說法次第了知上下性,也應當依欲貪等方式了知此義。 因為諸行剎那性而在此縫合後後生起,所以說"由於一再生起故以縫合義"。這是顯示結與渴愛的能喻所喻關係。這裡的意思是:如同有網的竹叢枝及其堆積等以自己的支分縫合纏繞稱為"結",如是渴愛也以縫合自性。 這些眾生認為"這是我的"而執取,視為與自己無異而作為內在。內義即是內字,所以在自己資具中生起的渴愛也稱為"內結"。出家人的缽等、在家人的象等是自己的資具。我即是在此起我慢為自體,即五取蘊。有人說是身體。應當了知以"我的自體美麗,愿我的自體如某人"等方式在自己自體等中渴愛生起的行相。 自己的眼等內處,自己和他人的色等外處,或一切他人的[處]。或者包含在自他相續中的眼等內處,如是色等外處。也應當了知渴愛在欲大界中轉起的內結外結性。因為欲有由於任何煩惱都未鎮伏,在任何處都未解脫,是內取的特殊緣,所以稱為"內在內"。與此相反,色無色有稱為"外在外"。因此世尊說:"內結之人、外結之人"。
2.37).
Visayabhedena pavattiākārabhedena anekabhedabhinnampi taṇhaṃ jaṭābhāvasāmaññena ekanti gahetvā 『『tāya evaṃ uppajjamānāya jaṭāyā』』ti vuttaṃ. Sā pana pajāti vuttasattasantānapariyāpannā eva hutvā punappunaṃ taṃ jaṭentī vinandhantī pavattatīti āha 『『jaṭāya jaṭitā pajā』』ti. Tathā hi paramatthato yadipi avayavabyatirekena samudāyo natthi, ekadeso pana samudāyo nāma na hotīti avayavato samudāyaṃ bhinnaṃ katvā upamūpameyyaṃ dassento 『『yathā nāma veḷujaṭādīhi…pe… saṃsibbitā』』ti āha. Imaṃ jaṭanti sambandho. Tīsu dhātūsu ekampi asesetvā saṃsibbanena tedhātukaṃ jaṭetvā ṭhitaṃ. Tenassā mahāvisayataṃ vijaṭanassa ca sudukkarabhāvamāha. Vijaṭetuṃ ko samatthoti iminā 『『vijaṭaye』』ti padaṃ sattiatthaṃ, na vidhiatthanti dasseti.
Evaṃ 『『antojaṭā』』tiādinā puṭṭho athassa bhagavā tamatthaṃ vissajjento 『『sīle patiṭṭhāyā』』tiādimāha. Ettha sīleti kusalasīle. Taṃ pana pātimokkhasaṃvarādibhedesu parisuddhameva icchitabbanti āha 『『catupārisuddhisīle』』ti.
Narati netīti naro, puriso. Kāmaṃ itthīpi taṇhājaṭāvijaṭane samatthā atthi, padhānameva pana sattaṃ dassento 『『naro』』ti āha yathā 『『satthā devamanussāna』』nti, aṭṭhakathāyaṃ pana avibhāgena puggalapariyāyo ayanti dassetuṃ 『『naroti satto』』ti vuttaṃ. Vipākabhūtāya saha paññāya bhavatīti sapañño. Tāya hi ādito paṭṭhāya santānavasena bahulaṃ pavattamānāya ayaṃ satto savisesaṃ sapaññoti vattabbataṃ arahati. Vipākapaññāpi hi santānavisesena bhāvanāpaññuppattiyā upanissayapaccayo hoti ahetukadvihetukānaṃ tadabhāvato. Kammajatihetukapaṭisandhipaññāyāti kammajāya tihetukapaṭisandhiyaṃ paññāyāti evaṃ tihetukasaddo paṭisandhisaddena sambandhitabbo, na paññāsaddena. Na hi paññā tihetukā atthi. Paṭisandhito pabhuti pavattamānā paññā 『『paṭisandhiyaṃ paññā』』ti vuttā taṃmūlakattā, na paṭisandhikkhaṇe pavattā eva.
Cinteti ārammaṇaṃ upanijjhāyatīti cittaṃ, samādhi. So hi sātisayaṃ upanijjhānakicco. Na hi vitakkādayo vinā samādhinā tamatthaṃ sādhenti, samādhi pana tehi vināpi sādhetīti. Paguṇabalavabhāvāpādanena paccayehi cittaṃ, attasantānaṃ cinotītipi cittaṃ, samādhi. Paṭhamajjhānādivasena cittavicittatāya iddhividhādicittakaraṇena ca samādhi cittanti vināpi paropadesenassa cittapariyāyo labbhateva. Aṭṭhakathāyaṃ pana citta-saddo viññāṇe niruḷhoti katvā vuttaṃ 『『cittasīsena hettha aṭṭha samāpattiyo kathitā』』ti. Yathāsabhāvaṃ pakārehi jānātīti paññā. Sā yadipi kusalādibhedato bahuvidhā, 『『bhāvaya』』nti pana vacanato bhāvetabbā idhādhippetāti taṃ dassento 『『paññānāmena vipassanā kathitā』』ti. Yadipi kilesānaṃ pahānaṃ ātāpanaṃ, taṃ sammādiṭṭhiādīnampi attheva, ātappasaddo viya pana ātāpa-saddo vīriye eva niruḷhoti āha 『『ātāpīti vīriyavā』』ti. Yathā kammaṭṭhānaṃ tāya paññāya parito harīyati pavattīyati, evaṃ sāpi tadatthaṃ yogināti āha 『『pārihāriyapaññā』』ti. Abhikkamādīni sabbakiccāni sātthakasampajaññādivasena paricchijja netīti sabbakiccapariṇāyikā.
我來為您直譯這段巴利文: 2.37)雖然渴愛以境界差別、轉起行相差別而有多種差別,但以結性共相攝為一,所以說"以如是生起的結"。那眾生即是包含在所說有情相續中,一再地結纏而轉起,所以說"眾生為結所結"。如是,雖然就勝義而言離開部分即無整體,但部分不名為整體,所以區分部分與整體而顯示能喻所喻,說"如竹結等...被縫合"。與此結相連。以縫合方式不遺漏三界中任何一界而結住三界。以此說明它的廣大境界及難以解結性。誰能解結,以此顯示"應解"一詞是能力義,非應作義。 如是以"內結"等被問,於是世尊解答其義而說"依戒"等。此中,依戒即依善戒。而那在別解脫律儀等差別中應當是清凈的,所以說"四遍凈戒"。 導引故為人,即士夫。雖然女人中也有能解渴愛結者,但為顯示主要有情而說"人",如說"天人師"。但在註釋中為顯示它是不分別的補特伽羅同義詞而說"人即有情"。與果報智慧俱故為有慧。因為由此[智慧]從開始以相續方式多分轉起,此有情應當特別稱為有慧。因為果報智慧也以相續差別而作為修慧生起的增上緣,無因二因者則無此[智慧]。業生三因結生智慧,即業生的三因結生中的智慧,如是三因詞應當與結生詞相連,非與智慧詞。因為沒有三因智慧。從結生開始轉起的智慧稱為"結生中的智慧",因為以它為根本,非僅在結生剎那轉起。 思考即深思所緣故為心,即定。因為它有殊勝的深思作用。因為尋等離開定不能成就彼義,而定即使離開它們也能成就。以熟練有力狀態的獲得,由諸緣而心,積集自相續故也為心,即定。以初禪等方式的心種種性及以神變等造作心故,定稱為心,即使不依他教導也可得此心同義詞。但在註釋中,因為心字成為識的固定用語而說"此中以心為首說八等至"。 如實以種種方式了知故為慧。雖然它依善等差別而有多種,但因為說"應修",所以這裡意指應當修習者,為顯示此而說"以慧名說觀"。雖然煩惱的斷除是熱勤,那也是正見等的[作用],但如熱勤詞,熱勤詞固定用於精進,所以說"熱勤即有精進"。如業處由彼慧周遍執行轉起,如是它也為瑜伽者[執行]彼義,所以說"周遍執行慧"。以有益正知等方式確定引導一切進退等事業,故為一切事業的引導。
Yasmā puggalādhiṭṭhānena gāthā bhāsitā, tasmā puggalādhiṭṭhānameva upamaṃ dassento 『『yathā nāma puriso』』tiādimāha. Tattha sunisitanti suṭṭhu nisitaṃ, ativiya tikhiṇanti attho. Satthassa nisitatarabhāvakaraṇaṃ nisānasilāyaṃ, bāhubalena cassa ukkhipananti ubhayampetaṃ atthāpannaṃ katvā upamā vuttāti tadubhayaṃ upameyyaṃ dassento 『『samādhisilāyaṃ sunisitaṃ…pe… paññāhatthena ukkhipitvā』』ti āha. Samādhiguṇena hi paññāya tikkhabhāvo. Yathāha 『『samāhito yathābhūtaṃ pajānātī』』ti (saṃ. ni. 3.5; 4.99; 5.1071). Vīriyañcassā upatthambhakaṃ paggaṇhanato. Vijaṭeyyāti vijaṭetuṃ sakkuṇeyya. Vuṭṭhānagāminivipassanāya hi vattamānāya yogāvacaro taṇhājaṭaṃ vijaṭetuṃ samattho nāma. Vijaṭanañcettha samucchedavasena pahānanti āha – 『『sañchindeyya sampadāleyyā』』ti.
Maggakkhaṇe panesa vijaṭeti nāma, aggaphalakkhaṇe sabbaso vijaṭitajaṭo nāma. Tenāha 『『idānī』』tiādi. Yasmā jaṭāya vijaṭanaṃ ariyamaggena, tañca kho nibbānaṃ āgamma, tasmā taṃ sandhāyāha 『『jaṭāya vijaṭanokāsa』』nti. Yattha pana sā vijaṭīyati, taṃ dassetuṃ 『『yattha nāmañcā』』tiādi vuttaṃ. 『『Paṭighaṃ rūpasaññā cā』』ti gāthāsukhatthaṃ sānunāsikaṃ katvā niddeso, 『『paṭigharūpasaññā』』ti vuttaṃ hoti. Paṭighasaññāvasena kāmabhavo gahito kāmabhavapariyāpannattā tāya. Pathavīkasiṇādirūpe saññā rūpasaññā. Ubhayatthāpi saññāsīsena cittuppādasseva gahaṇaṃ. Bhavasaṅkhepenāti bhavabhāvena saṅkhipitabbatāya, bhavalakkhaṇena ekalakkhaṇattāti attho. Rūpe vā virajjanavasena ca vattuṃ sakkuṇeyyā idha rūpasaññāti vuttā , evampettha arūpabhavassa ca gahitatā veditabbā. 『『Nāmañca rūpañcā』』ti anavasesato nāmarūpaṃ gahitanti arūpabhava-asaññabhavānampettha gahaṇaṃ siddhanti apare. Pariyādiyanaṭṭhāneti pariyādiyanakāraṇe sabbaso khepananimitte nibbāne. Tenāha 『『nibbānaṃ…pe… dassito hotī』』ti.
Jaṭāsuttavaṇṇanā niṭṭhitā.
- Manonivāraṇasuttavaṇṇanā
24.Evaṃladdhikāti sabbathāpi cittuppatti sadukkhā, sabbathāpi acittakabhāvo seyyo, tasmā yato kutoci cittaṃ nivāretabbanti evaṃdiṭṭhikā . Soti satto. Aniyyānikakathaṃ katheti ayoniso cittanivāraṇaṃ vadantī. Saṃyatabhāvaṃ āgatanti rāgavisevanādito sammadeva saṃyatabhāvaṃ otarabhāvaṃ. Dhammacariyāvasena hi pavattamāne citte natthi īsakampi rāgādivisevanaṃ, na tassa sampati āyatiñca koci anattho siyā, tasmā taṃ mano sabbato anavajjavuttito na nivāretabbaṃ. Tenāha 『『dānaṃ dassāmī』』tiādi. Yato yatoti yato yato sāvajjavuttito ayonisomanasikārato. Tanti mano nivāretabbaṃ anatthāvahattā.
Manonivāraṇasuttavaṇṇanā niṭṭhitā.
- Arahantasuttavaṇṇanā
我來為您直譯這段巴利文: 因為以人為基礎而說偈頌,所以只顯示以人為基礎的譬喻而說"譬如人"等。其中,善磨即很好地磨,意為極其鋒利。在磨石上使刀更鋒利,以臂力舉起它,把這兩者都包含在內而說譬喻,為顯示這兩者的所喻而說"在定石上善磨...以慧手舉起"。因為以定功德[使]慧鋒利。如說"得定者如實知見"。精進是它的支援因為提舉。應解結即能夠解結。因為當出起導向觀正在進行時,瑜伽行者即能解開渴愛結。這裡的解結是以斷除方式舍斷,所以說"應斷應破"。 在道剎那他稱為解結,在最上果剎那稱為已完全解結者。因此說"現在"等。因為以聖道解結,而且是緣于涅槃,所以關於此說"解結處"。為顯示在何處解開它而說"名與"等。"對礙與色想"是為偈頌順適而作鼻音化的說明,即說"對礙色想"。以對礙想方式攝取欲有,因為它屬於欲有。地遍等色的想是色想。兩者都是以想為首而攝取心生。以有的簡略,即應當以有的狀態簡略,意為以有的相為一相。或者依離染於色的方式能說,這裡說為色想,如是在此也應當了知無色有的攝取。"名與色"是無餘地攝取名色,所以無色有、無想有在此攝取也成立,其他人[如是說]。在遍盡處,即在遍盡因,在完全滅盡因由即涅槃。因此說"涅槃...等...已顯示"。 結經註釋完畢。 4.制心經註釋 24.如是見者,即一切心生都是苦,一切無心狀態都是勝,所以應從任何處制止心,有如是見解者。他,即那個有情。說無出離話,即說不如理制心。來到攝護狀態,即從貪慾放逸等很好地來到攝護狀態下降狀態。因為依法行而轉起的心沒有絲毫貪等放逸,它現在未來都不會有任何損害,所以不應從一切無過失轉起制止那心。因此說"我將佈施"等。從一切處,即從一切有過失轉起、不如理作意。那,即應制止心,因為能帶來損害。 制心經註釋完畢。 5.阿羅漢經註釋
25.Katāvīti katavā, pariññādikiccaṃ katvā niṭṭhapetvā ṭhitoti attho. Tenāha 『『catūhi maggehi katakicco』』ti. Svāyamattho arahantiādisaddasannidhānato viññāyati. Evaṃ 『『ahaṃ vadāmī』』tiādiākārena pucchati.
Khandhādīsu kusaloti khandhāyatanādīsu salakkhaṇādīsu ca samūhādivasena pavattiyañca cheko yathābhūtavedī. Upaladdhinissitakathanti attupaladdhinissitakathaṃ hitvā. Vohārabhedaṃ akarontoti 『『ahaṃ paramatthaṃ jānāmī』』ti lokavohāraṃ bhindanto avināsento loke lokasamaññameva nissāya 『『ahaṃ, mamā』』ti vadeyya. Khandhā bhuñjantītiādinā vohārabhedaṃ, tattha ca ādīnavaṃ dasseti.
Māno nāma diṭṭhiyā samadhuro. Tathā hi dutiyamaggādīsu sammādiṭṭhiyā pahānābhisamayassa paṭivipaccanīke paṭipattisiddhi. Tenāha 『『yadi diṭṭhiyā vasena na vadati, mānavasena nu kho vadatīti cintetvā』』ti. Vidhūpitāti santāpitā ñāṇagginā daḍḍhā. Te pana viddhaṃsitā nāma hontīti āha 『『vidhamitā』』ti. Mamaṅkārādayo mayanti sattasantāne sati pavattanti etenāti mayo, maññanā. Mayo eva mayatāti āha 『『mayatanti maññana』』nti.
Arahantasuttavaṇṇanā niṭṭhitā.
- Pajjotasuttavaṇṇanā
26.Divārattinti na ādicco viya divā eva, na candimā viya rattiṃ eva, atha kho divā ca rattiñca. Tattha tatthāti yattha yattha sampajjalito, tattha tattheva padese, na ādicco viya candimā viya sakalaṃ mahādisaṃ disantarāḷañca. Ñāṇānubhāvena uppannāloko ñāṇālokoti vadanti. 『『Idaṃ dukkhaṃ ariyasaccanti pubbe me, bhikkhave, ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādī』』ti (saṃ. ni. 5.1081; mahāva. 15; paṭi. ma. 2.30) pana vacanato maggo ñāṇāloko. 『『Tamo vihato, āloko uppanno』』ti (ma. ni. 1.386; pārā. 12) vā vacanato vijjattayāloko ñāṇāloko. Paṭhamābhisambodhiyaṃ viya sañjātapītivipphāro, visesato ratanaghare samantapaṭṭhānavicinane sañjātapītivasena uppannasarīrobhāso vā pītiāloko. Tattheva uppannapasādavasena sañjātaālokova pasādāloko. Dhammacakkapavattane 『『aññāsi vata, bho, koṇḍañño』』ti uppannapasādālokoti ca vadanti. Sabbattheva satthu dhammadesanā sattānaṃ hadayatamaṃ vidhamantī dhammakathāāloko. Sabbopi buddhānaṃ pātubhāvā uppanno ālokoti iminā sāvakānaṃ desanāya sañjātadhammālokopi buddhānubhāvoti dasseti.
Pajjotasuttavaṇṇanā niṭṭhitā.
-
Sarasuttavaṇṇanā
-
Saraṇato avicchedavasena pavattanato khandhādīnaṃ paṭipāṭi sarā. Tenāha 『『ime saṃsārasarā』』ti. Kutoti kena kāraṇena, kimhi vā? Tenāha 『『kiṃ āgammā』』ti? Na patiṭṭhāti paccayābhāvato. Āpotiādinā pāḷiyaṃ catunnaṃ mahābhūtānaṃ appatiṭṭhānāpadesena tattha kāmarūpabhavānaṃ abhāvo dassito. Tadubhayābhāvadassanena heṭṭhā vuttanayeneva arūpabhavassapi abhāvo dassitova hoti, yathārutavasena vā ettha attho veditabbo. Yasmā purimā dve gahitā, gahitañca atthaṃ pariggahetvāva pacchimattho pavattoti.
Sarasuttavaṇṇanā niṭṭhitā.
- Mahaddhanasuttavaṇṇanā
我來為您直譯這段巴利文: 25.已作者即已作,意為已做完遍知等事業而住立。因此說"以四道已作事業"。這個意思從阿羅漢等詞的鄰近而得知。如是以"我說"等方式而問。 在蘊等中善巧,即在蘊處等及自相等中,以及在聚集等方式轉起中熟練如實知見。捨棄依獲得而說,即捨棄依自我獲得而說。不破壞言說,即不破壞不毀壞"我知勝義"的世間言說,依世間世間共許而說"我、我所"。以"蘊享受"等顯示破壞言說及其過患。 慢即與見同樣難對治。如是在第二道等中,正見的斷遍知的對立面中有修行的成就。因此說"思考'如果不依見而說,是否依慢而說'"。已消滅即已被智火焚燒燒燬。而那些稱為已破壞,所以說"已破壞"。我執等以此在有情相續中轉起故為所思,即分別。所思即是所思性,所以說"所思即分別"。 阿羅漢經註釋完畢。 6.光明經註釋 26.晝夜,並非如太陽只在晝,如月亮只在夜,而是晝與夜都[放光]。在彼處彼處,即在任何燃燒之處,在彼處彼處之地,不像太陽月亮遍照大方和方隅。依智威力生起的光明稱為智光。但依"此是苦聖諦,諸比丘,在前所未聞法中,我生起眼、生起智、生起慧、生起明、生起光"之語,道是智光。或依"黑暗已除,光明已生"之語,三明光是智光。如初正覺時生起遍滿喜悅,或特別是在寶殿中思察緣起時由生起喜悅而生起身光為喜光。即在彼處由生起凈信而生起的光明即是凈信光。也說在轉法輪時"朋友,憍陳如已了知"而生起凈信光。在一切處世尊的說法破除有情心暗為說法光。一切由佛出現而生起的光明,以此顯示由聲聞說法而生起的法光也是佛威力。 光明經註釋完畢。 7.流經註釋 27.流動即以不斷方式轉起故蘊等的次第為諸流。因此說"這些輪迴諸流"。從何,即因何因由,或在何處?因此說"依何"?不住立,因為無緣。以"水"等在經中以四大種不住立的說示而顯示其中欲有色有的無有。以顯示彼二者的無有,依前說方式也已顯示無色有的無有,或者在此應當依文字表面而了知義理。因為已攝取前二者,已攝取的義理確定后才轉起后義。 流經註釋完畢。 8.大財經註釋;
- Nidhīyatīti nidhānaṃ. Nidhātabbataṃ gataṃ nihitanti attho. Muttasārādīti muttāmaṇiveḷuriyapavāḷarajatajātarūpādi. Suvaṇṇarajatabhājanādīti ādi-saddena kahāpaṇa-dhaññakoṭṭhabhaṇḍādiṃ saṅgaṇhāti. Tampi hi niccaparibbayavasena bhuñjīyatīti 『『bhogo』』ti vuccati. Aññamaññaṃ abhigijjhantīti aññamaññassa santakaṃ abhigijjhanti. Tenāha 『『patthentī』』ti. Analaṅkatāti na alaṃ pariyattanti evaṃ katacittā, atricchatāmahicchatāhi abhibhūtā. Tenāha 『『atittā apariyattajātā』』ti. Ussukkajātesūti taṃtaṃkicce sañjātaussukkesu. Nānākiccajātesūti nānāvidhakiccesu, sañjātanānākiccesu vā. Vaṭṭagāmikapasutena vaṭṭasotaṃ anusarantesu. Taṇhānivāsatāya gehantipi agārantipi vuccatīti āha 『『mātugāmena saddhiṃ geha』』nti. Virājiyāti hetuatthadīpakaṃ padanti āha 『『virājetvā』』ti, tvā-saddopi cāyaṃ hetuatthoti.
Mahaddhanasuttavaṇṇanā niṭṭhitā.
-
Catucakkasuttavaṇṇanā
-
Iriyā vuccati kāyena kattabbakiriyā, tassā pavattiṭṭhānabhāvato iriyāpatho, gamanādi. Taṃ aparāparappavattiyā cakkaṃ. Tenāha 『『catucakkanti catuiriyāpatha』』nti. Navadvāranti karajakāyo adhippeto. So ca kesādiasuciparipūroti āha 『『puṇṇanti asucipūra』』nti. Taṇhāya saṃyuttanti taṇhāsahitaṃ. Tena na kevalaṃ sabhāvato eva, atha kho nissitadhammo ca asuciṃ dasseti. Mātukucchisaṅkhāte asucipaṅke jātattā paṅkajātaṃ, kesādiasucipaṅkajātattā ca paṅkajātaṃ. Yātrāti apagamo. Tena sabhāvato nissitadhammato ca asucisabhāvato kāyato kathaṃ apagamo siyāti pucchati. Tenāha 『『etassā』』tiādi.
Nahanaṭṭhena bandhanaṭṭhena naddhīti upanāho idhādhippetoti āha 『『naddhinti upanāha』』nti. So pana ito pubbakāle kodhoti āha 『『pubbakāle』』tiādi . Pāḷiniddiṭṭheti upanāhaiccādike idha pāḷiyaṃ niddiṭṭhe kilese ṭhapetvā avasesā diṭṭhivicikicchādayo satta kilesā dummocayatāya varattā viyāti varattāti veditabbā. Ārammaṇaggahaṇasabhāvato eko evesa dhammo, pavatti-ākārabhedena pana icchanaṭṭhena patthanaṭṭhena icchā, lubbhanaṭṭhena gijjhanaṭṭhena lobhoti vutto. Paṭhamuppattikāti ekasmiṃ ārammaṇe, vāre vā paṭhamaṃ uppannā. Aparāparuppattikoti punappunaṃ uppajjamānako. Aladdhapatthanā appaṭiladdhavatthumhi āsatti lobho. Uppāṭetvāti sasantānato uddharitvā.
Catucakkasuttavaṇṇanā niṭṭhitā.
- Eṇijaṅghasuttavaṇṇanā
30.Eṇimigassa viyāti eṇimigassa jaṅghā viya. Avayavīsambandhe hi idaṃ sāmivacanaṃ. Piṇḍimaṃsassa parito samasaṇṭhitattā suvaṭṭītajaṅgho. Kisanti thūlabhāvapaṭikkhepaparājotanā, na suṭṭhu kisabhāvadīpanaparāti āha 『『athūlaṃ samasarīra』』nti. Ātapena milātanti tapasā milātakāyaṃ indriyasantāpanabhāvato. Tenevāha – 『『tapo milāta』』ntiādi, tathā cāha pāḷiyaṃ 『『appāhāraṃ alolupa』』nti. Yathā 『『vīrassa bhāvo vīriya』』nti vīrabhāvena vīriyaṃ lakkhīyati, evaṃ vīriyasambhavena vīrabhāvoti āha 『『vīranti vīriyavanta』』nti. 『『Cattāro pañca ālope, abhutvā udakaṃ pive』』ti (theragā. 983; mi. pa. 6.
我來為您直譯這段巴利文: 28.存放故為寶藏。達到應存放性即已存放之意。珍珠等,即珍珠、寶石、琉璃、珊瑚、銀、金等。金銀器等,以等字攝取貨幣、穀倉、貨物等。因為那也以經常消費方式享用,所以稱為"財物"。互相貪求,即貪求他人所有。因此說"希求"。不滿足,即如是心作"不足夠",被無厭足、大欲望所制伏。因此說"不滿足、不充足"。生起勤勉,即在彼彼事中生起勤勉。種種生起事,即種種事務,或生起種種事務。隨輪迴流,即以輪迴傾向勤勉而隨輪迴之流。因為是貪愛住處故稱為家或住處,所以說"與女人一起的家"。離染,是表示因義的詞,所以說"使離染",這個'tvā'語尾也是因義。 大財經註釋完畢。 9.四輪經註釋 29.威儀稱為身體所作的動作,因為是它的轉起處所故為威儀路,即行走等。以後後轉起為輪。因此說"四輪即四威儀"。九門,意指所生身。它充滿發等不凈,所以說"充滿即滿不凈"。與貪愛相應,即與貪愛俱。以此顯示不僅自性如此,而且所依法也是不凈。因為生在母胎所謂不凈泥中故為泥生,因為生在發等不凈泥故為泥生。遠離即離去。以此問如何從自性及所依法不凈性的身體離去。因此說"從此"等。 以縛著義繫縛義為結縛,這裡意指怨恨,所以說"結縛即怨恨"。而那在此前時是忿,所以說"前時"等。在經典所說,即除了怨恨等此經所說的煩惱外,其餘見、疑等七種煩惱因難解脫故如皮帶,應知為皮帶。因為以所緣執取為自性故是一法,但依轉起行相差別,以欲求義希求義為欲,以貪著義執著義為貪而說。最初生起,即對一個所緣或一次最初生起。後後生起,即一再生起。未得希求即對未得事物的執著為貪。拔除即從自相續拔出。 四輪經註釋完畢。 10.羚羊脛經註釋 30.如羚羊,即如羚羊的小腿。因為這是部分與整體關係的所有格。因為肌肉團周圍均勻安置故為善圓脛。瘦,是顯示否定粗大性,不是顯示極度瘦弱性,所以說"不粗大身體均勻"。為熱所憔悴,即因苦行而身體憔悴,因為是根燒惱性。因此說"苦行憔悴"等,如是在經中也說"少食不貪"。如"勇者的狀態為精進"以勇性而標示精進,如是以精進生起而為勇性,所以說"勇即有精進"。"吃四五口,喝水"等。;
5.10) dhammasenāpativuttaniyāmena parimitabhojitāya appāhāratā bhojane mattaññutā. 『『Mitāhāra』』nti vatvā puna paricchinnakālabhojitāyapi appāhārataṃ dassento 『『vikāla…pe… parittāhāra』』nti āha. Catūsu paccayesu loluppavirahitaṃ bodhimūle eva sabbaso loluppassa pahīnattā. 『『Catūsu paccayesū』』ti hi imināva sabbattha loluppavigamo dīpitovāti. Rasataṇhāpaṭikkhepo vā esa 『『appāhāra』』nti vatvā 『『alolupa』』nti vuttattā. 『『Sīhaṃ vā』』ti ettha ekacarasaddo viya iva-saddo atthato 『『nāga』』nti etthāpi ānetvā, sambandhitabboti āha – 『『ekacaraṃ sīhaṃ viya, ekacaraṃ nāgaṃ viyā』』ti. Ekacarā appamattā ekīkatāya.
Pañcakāmaguṇavasena rūpaṃ gahitaṃ tesaṃ rūpasabhāvattā. Manena nāmaṃ gahitaṃ manassa nāmasabhāvattā. Avinibhuttadhammeti avinābhāvadhamme gahetvā. Ādi-saddena āyatanadhātuādayo gahitā. Kāmaguṇaggahaṇena hettha rūpabhāvasāmaññena pañca vatthūni gahitāneva honti, manogahaṇena dhammāyatanaṃ, evaṃ dvādasāyatanāni gahitāni honti. Iminā nayena dhātuādīnampi gahitatā yojetabbā. Tenāha 『『pañcakkhandhādivasenapettha bhummaṃ yojetabba』』nti. Etthāti pāḷiyaṃ. Kāmavatthu bhummaṃ.
Eṇijaṅghasuttavaṇṇanā niṭṭhitā.
Sattivaggavaṇṇanā niṭṭhitā.
-
Satullapakāyikavaggo
-
Sabbhisuttavaṇṇanā
我來為您直譯這段巴利文: 5.10)依法將軍所說方式,以限量食為少食性,即于食知量。說"限量食"后,為再顯示限定時間食也是少食性而說"非時...少食"。在四資具中離貪求,因為在菩提樹下已完全斷除貪求。因為以"在四資具中"就已顯示一切處離貪求。或者這是否定味愛,因為說"少食"后說"不貪"。"如獅"中,如同"獨行"詞,"如"字在義理上也應帶到"象"處連線,所以說"如獨行獅子,如獨行象"。獨行不放逸因為獨一性。 以五欲功德方式攝取色,因為它們是色自性。以意攝取名,因為意是名自性。攝取不相離法,即攝取不相離性法。以等字攝取處界等。以欲功德攝取,這裡以色有共相已攝取五事,以意攝取法處,如是已攝取十二處。以此方式也應配合界等的攝取。因此說"這裡也應依五蘊等方式配合依處"。這裡,即在經文中。欲事是依處。 羚羊脛經註釋完畢。 劍品註釋完畢。 4.善睡天眾品 1.善人經註釋
- Sataṃ sādhūnaṃ saraṇagamanasīlādibhedassa dhammassa ullapanato, attano vā pubbenivāsānussatiyā tassa dhammassa ullapanato kathanato satullapā, devatā, tāsaṃ kāyo samūho, tattha bhavāti satullapakāyikā. Tenāha 『『sataṃ dhamma』』ntiādi. Samādānavasena ullapetvā, na vaṇṇanākathanamattena tatrāti tasmiṃ tāsaṃ devatānaṃ satullapakāyikabhāve. Idaṃ vatthūti idaṃ kāraṇaṃ. Samuddavāṇijāti saṃyattikā. Khittasaravegenāti jiyāmuttasarasadisavegena, sīghaoghenāti attho. Uppatatīti uppāto. Uppāte bhavaṃ byasanaṃ uppātikaṃ. Patiṭṭhāti hitapatiṭṭhā. Paraloke hitasukhāvahaṃ abhayakāraṇaṃ. Jaṅghasatanti manussasataṃ. Jaṅghāsīsena hi manusse vadati sahacāribhāvato. Aggahesi pañcasīlāni. Āsannānāsannesu āsannasseva paṭhamaṃ vipaccanato 『『āsannakāle gahitasīlaṃ nissāyā』』ti vuttaṃ. Ghaṭāvasenāti samūhavasena.
Sabbhīti sādhūhi. Te hi saparahitasādhanato pāsaṃsatāya santaguṇatāya ca santoti vuccati. Te pana yasmā paṇḍitalakkhaṇehi samannāgatā honti, tasmā 『『paṇḍitehī』』ti āha. Samāsethāti saṃvasethāti ayamettha adhippāyoti āha 『『sabbairiyāpathe』』tiādi. Mittasanthavanti mettisandhānaṃ. Sattānaṃ hitesitālakkhaṇā hi metti, sā ca ñāṇasahitā ñāṇapubbaṅgamāvāti mittasanthavo asaṃkiliṭṭho, itaro saṃkiliṭṭhoti āha 『『na kenaci saddhiṃ kātabbo』』ti. Saddhammanti diṭṭhadhammikādihitāvahaṃ sundaradhammaṃ. Seyyoti hitavaḍḍhanatādi vuttanti āha 『『vaḍḍhī』』ti.
Sataṃ sādhūnaṃ, paṇḍitānanti ayamettha attho. Tappaṭiyogavisayattā añña-saddassa vuttaṃ 『『aññatoandhabālato』』ti. Sokanimittaṃ sokakāraṇaṃ uttarapadalopena idha sokasaddena gahitanti āha 『『sokavatthūna』』ntiādi. Sokavatthūni nāma corādayo acchindanādivasena paresaṃ sokakaraṇato. Sokānugatā sokappattā.
Therassāti saṃkiccattherassa. Attano bhaginiyā jeṭṭhattā 『『tumhe』』ti āha. Ayaṃ 『『idha corā paṭipajjiṃsū』』ti amhe tiṇāyapi na maññatīti cintetvā ekacce 『『mārema na』』nti āhaṃsu. Karuṇāya ekacce 『『vissajjemā』』ti āhaṃsu. Mantetvāti bhāsetvā.
Ahu ahosi, bhūtapubbanti attho. Araññasmiṃ brahāvaneti tādise brahāvane, mahāraññe nivāsīti attho cetoti byādho. Kūṭānīti vākurādayo. Oḍḍetvāti sajjetvā. Sasakanti pelakaṃ ubbiggāti bhītatasitā. Ekarattinti ekaratteneva. Dhanajānīti paribbayavasena addhikehi laddhabbadhanato hāni, 『『samaṇampi nāma hanti, kiṃ amhesu lajjissatī』』ti addhikānaṃ anāgamanato ekadivasaṃ laddhabbaparibbayampi na labhissantīti adhippāyo.
Ñātayopi mātāpitubhātubhaginiādike ñātake. Te kira adhimuttassa bhaginiyā santikaṃ upagacchantā antarāmagge tena samāgatā, adhimutto saccavācaṃ anurakkhanto corabhayaṃ tesaṃ nārocesi. Tena vuttaṃ 『『tesampī』』tiādi. Taṃ nissāya pabbajitattā 『『adhimuttasāmaṇerassa santike』』ti vuttaṃ, na upasampadācariyo hutvā. Tenāha 『『attano antevāsike katvā』』ti. Saccānurakkhaṇena anuttaraguṇādhigamena ca ñātimajjhe virocati.
我來為您直譯這段巴利文: 31.善睡天眾,因為宣說善人的皈依戒等差別之法,或因為以自己的宿住隨念宣說、說彼法,故為善睡,即諸天,他們的眾即群體,生於彼處故為善睡天眾。因此說"善人法"等。以受持方式宣說,非僅以讚歎說話方式,于彼即于彼諸天的善睡天眾性中。此事即此因緣。海商即同行商人。以射箭速度即以如從弓弦放出的箭之速度,意為以急流。上升即災難。在災難中生的禍患為災難性的。依止即利益依止。來世帶來利樂的無畏因。百脛即百人。以脛為首而說人,因為是相伴性。受持五戒。在近與不近中因近者先成熟,所以說"依近時所受戒"。以瓶方式即以群眾方式。 善人即善士。因為他們成就自他利益,以應讚歎性和寂靜功德性而稱為善。而他們因為具足智者相,所以說"與智者"。交往即共住,這裡是這個意趣,所以說"一切威儀"等。朋友親厚即友愛結合。因為有情的利益希求為友愛相,而它與智相應以智為先導故朋友親厚是無染,其他是有染,所以說"不應與任何人作"。正法即能帶來現法等利益的善法。更勝即增長利益等已說,所以說"增長"。 善人即善士、智者,這是這裡的意思。因為是相對境故另字,所以說"從其他盲愚"。憂因憂緣,以後詞省略這裡以憂字攝取,所以說"憂事"等。所謂憂事即盜賊等,因為以奪取等方式令他人憂故。隨憂即達到憂。 長老即僧吉長老。因為是自己姐姐的長子故說"你們"。這"此處盜賊轉起",想"他們連草也不認為我們",有些說"讓我們殺他"。因為悲憫有些說"讓我們放他"。商議即商談。 有即有過,意為曾有。在林中大林即如是大林,意為住大林的獵人。陷阱即捕獸器等。設定即準備。兔即兔子。驚恐即害怕戰慄。一夜即僅一夜。財損即由費用方式應得到的財物的損失,意指"連沙門也殺,對我們會有什麼羞恥",因為旅客不來故一天應得的費用也得不到。 親屬即母父兄姐等親戚。據說他們去阿提目多妹妹處,在路中遇見他,阿提目多為護持諦語不告知他們盜賊的危險。因此說"對他們"等。因為依他出家故說"在阿提目多沙彌處",非為具足戒師。因此說"作為自己的弟子"。以護持諦語及證得無上功德而在親屬中照耀。
Sātatanti satataṃ. Sa-saddassa hi idha sābhāvo yathā 『『sārāgo』』tiādīsu. Sātabhāvo vā sātatanti āha 『『sukhaṃ vā』』ti. Kāraṇenāti tena tena kāraṇena. Sabbāsaṃ tāsaṃ vacanaṃ subhāsitaṃ, bhagavato pana ukkaṃsagataṃ subhāsitameva. Svāyamattho taṃtaṃgāthāpadeneva viññāyatīti taṃ nīharitvā dassetuṃ 『『na kevala』』ntiādi vuttaṃ. Tena sappurisūpasaṃsevasaddhammābhiyogo yathā sattānaṃ vaḍḍhiyā paññāpaṭilābhassa ekantikaṃ kāraṇaṃ, evaṃ sokapaccaye sati visokabhāvassa, ñātimajjhe sobhāya, sugatigamanassa, ciraṃ sukhaṭṭhānassa, vaṭṭadukkhamocanassapi aññāsādhāraṇaṃ hotīti vuttamevāti daṭṭhabbaṃ.
Sabbhisuttavaṇṇanā niṭṭhitā.
-
Maccharisuttavaṇṇanā
-
Pamajjanākārena pavattā anupaladdhi pamādo. Tena ekantato satirahitā hontīti vuttaṃ 『『sativippavāsalakkhaṇenā』』ti. Diṭṭhivicikicchādayo cettha pamādeneva saṅgahitā. Idāni yathā macchariyanimittañca pamādanimittañca dānaṃ na dīyati, taṃ dassetuṃ 『『ekacco hī』』tiādi vuttaṃ. Parikkhayaṃ gamissatīti bhogaparihāniṃ gamissati. Khiḍḍādīti ādi-saddena maṇḍanavibhūsanachaṇanakkhattakiccabyasanādiṃ saṅgaṇhāti. Yasadāyakanti kittiyasassa parivārayasassa ca dāyakaṃ. Sirīdāyakanti sobhaggadāyakaṃ. Sampattidāyakanti kulabhogarūpabhogasampadāhi sampattidāyakaṃ. Puññanti vā idha puññaphalaṃ daṭṭhabbaṃ 『『evamidaṃ puññaṃ pavaḍḍhatī』』tiādīsu (dī. ni.
我來為您直譯這段巴利文: 常恒即持續。因為這裡sa-音如在"有染"等中一樣。或者常恒性為常恒,所以說"或樂"。因緣即以彼彼因緣。她們一切的語言是善說,但世尊的是達到最勝的善說。此義以彼彼偈句即可了知,爲了抽出顯示它而說"不僅"等。以此應知已說親近善士、勤修正法如何是有情增長、獲得智慧的必然因緣,如是在有憂因緣時成為無憂、在親屬中照耀、趣向善趣、長時安樂處、解脫輪迴苦的不共因緣。 善人經註釋完畢。 2.慳吝經註釋 32.以放逸行相轉起的不獲得為放逸。以此必定無念故說"以念失離為相"。見、疑等在此也以放逸攝取。現在爲了顯示如何因慳吝和放逸不行佈施,而說"因為某人"等。將趨向損盡即將趨向財產損失。戲樂等,以等字攝取裝飾、莊嚴、節日、星宿事、損害等。施與名聲即施與譽名聲和眷屬名聲。施與吉祥即施與祥瑞。施與成就即以種姓、財富、容貌享受成就而施與成就。或者這裡福德應視為福德果,如在"如是此福德增長"等中。
3.80) viya. Atthi dānassa phalanti ettha deyyadhammassa anavaṭṭhitataṃ bahulasādhāraṇataṃ, taṃ pahāya gamanīyataṃ , tabbisayāya pītiyā sāvajjataṃ, dānadhammassa anaññasādhāraṇataṃ anugāmikataṃ, tabbisayāya pītiyā anavajjataṃ, lobhādipāpadhammānaṃ vinodanaṃ, sesapuññānaṃ upanissayañca jānantenāti vattabbaṃ.
Taṃyeva bālanti yo maccharī, tameva. Adānasīlā bālā. Ekacco dhanassa paribhogaparikkhayabhayena attanāpi na paribhuñjati atilobhaseṭṭhi viyāti āha 『『idhalokaparalokesū』』ti.
Yasmā ekacco adānasīlo puriso addhike disvā passantopi na passati, tesaṃ kathaṃ suṇantopi na suṇoti, sayaṃ kiñci na katheti, adātukamyatāthambhe baddho hoti, tasmā tattha mataliṅgāni upalabbhantiyevāti āha 『『adānasīlatāya maraṇena matesū』』ti. Aṭṭhakathāyaṃ pana dānamattameva gahetvā matenassa samataṃ dassetuṃ 『『yathā hī』』tiādi vuttaṃ. Dānasīlassa pana amataliṅgāni vuttavipariyāyato veditabbāni. Vajanti puthutte ekavacanaṃ, tasmā vacanavipallāsena vuttanti āha 『『saha vajantā』』ti. Dānasīlādidhammo purātano, na ajjatanoti sanantano, so etesu atthīti sanantanā, paṇḍitā, tesaṃ dhammāti tesaṃ vasenapi dhammo sanantanoti āha 『『sanantanānaṃ vā paṇḍitānaṃ esa dhammo』』ti. Appasmimpi deyyadhamme sati eke dānaṃ dadanti, eke na dadanti maccharibhāvā. Sahassadānasadisāti ekāpi dakkhiṇā pariccāgacetanāya uḷārabhāvato sahassadānasadisā hoti.
Duranugamanoti asamaṅginā anugantuṃ dukkaro. Ananugamanañcassa dhammassa apūraṇamevāti āha 『『duppūro』』ti. 『『Dhammaṃ care』』ti ayaṃ dhammacariyā gahaṭṭhassa vasena āraddhāti āha 『『dasakusalakammapathadhammaṃ caratī』』ti. Tenāha 『『dārañca posa』』nti. Samuñjakanti kassakehi attanā kātabbaṃ katvā visaṭṭhadhaññakaraṇato khale uñchācariyavasena samuñjaniādinā chaḍḍitadhaññasaṃharaṇaṃ. Tenāha 『『yo api…pe… samuñjakaṃ caratī』』ti. Etenāti satasahassasahassayāgiggahaṇena dasannampi bhikkhukoṭīnaṃ piṇḍapāto dassito hoti. 『『Dinno』』ti padaṃ ānetvā yojanā. Dasannaṃ vā kahāpaṇakoṭīnaṃ piṇḍapātoti dasannaṃ kahāpaṇakoṭīnaṃ viniyuñjanavasena sampāditapiṇḍapāto. Tayidaṃ satasahassaṃ sahassayāgīnaṃ dānaṃ ettakaṃ hotīti katvā vuttaṃ. Samuñjakaṃ carantopīti samuñjakaṃ caritvāpi, samuñjakacaraṇahetūti attho. Sesapadadvayepi eseva nayo. Dāraṃ posentopi dhammaṃ carati, appakasmiṃ dadantopi dhammaṃ caratīti yojanā. Tathāvidhassāti tādisassa tathādhammacārino yā dhammacariyā, tassā kalampi nagghanti ete sahassayāgino attano sahassayāgitāya. Yaṃ tena daliddenātiādi tassevatthassa vivaraṇaṃ. Sabbesampi tesanti 『『sataṃsahassānaṃ sahassayāgina』』nti vuttānaṃ tesaṃ sabbesampi. Itaresanti 『『tathāvidhassā』』ti vuttapurisato aññesaṃ. Dasakoṭisahassadānanti dasakoṭisaṅkhātaṃ tato anekasahassabhedatāya sahassadānaṃ.
我來為您直譯這段巴利文: 如此。在其中雖然"施與名聲"等中名聲為一詞,但以強烈的欲求說示名聲性成就,以多種行相說多種意趣的義分別。如小布施也有無量果報,如是它的行相差別也有多種利益,顯示從實質和人的意趣的差別而說"施與名聲"等,如從有情的意樂差別有教說的差別,如是從果報生起也有差別,應知也以此意趣如是說。 慳吝經註釋完畢。 3.善經註釋 33.天神讚歎說生起了人們依山羊鹿的生命而護命的稀有事。善即善妙。施予施者,或各別法聽聞法說者,或二者皆善,此為組合。但字是區分限定的語詞,或如"及其"中的"及"字。因此說"施捨"等。但在腐臭食品分別中所說:"複次法隨法行在此說為戒、苦行、斷未消化食、食知量、適量說法",意為此義。雖如是說,但這不對,因為這裡只意指如前所說的施捨法說。 善經註釋完畢。 4.異教徒經註釋 34.異即各種。以主張為渡處者為異教徒。渡處即是此見解,所以說"異見解者"。應教導一切導向一切知的明,除了不能處,所以說如在。"佈施有果",在此應說知道:所施物的不住立性、多共有性,捨棄它的應去性,對彼境的喜的有過性,施法的不共他性、隨行性,對彼境的喜的無過性,除遣貪等惡法,及余福德的近依。 彼即愚者即慳吝者,彼即。不施性的愚者。某人因怕財物受用損盡連自己也不受用,如極貪長者,所以說"于現世後世"。 因為某個不施性的人見到旅行者也不見,聽到他們的話也不聽,自己什麼也不說,繫縛于不欲施的頑固,所以在彼處確實獲得死相,所以說"以不施性與死亡已死"。但在義釋中只取佈施而顯示與死者的平等性而說"因為如"等。但施性者的不死相應從所說的相反而知。走是多數的單數,所以以語詞變化說,所以說"同走"。施性等法是古老的,非今日的故為永恒,此在彼等中有故為永恒者,即智者,彼等之法,故以彼等的方式法也是永恒,所以說"或永恒的智者們的此法"。即使有少許所施物,有些人佈施,有些人因慳吝性不佈施。如千佈施即使一個施捨因捨棄思的殊勝性如千佈施。 難隨行即非具足者難以隨行。而此法的不隨行即是不圓滿,所以說"難圓滿"。"行法",此法行以在家人的方式開始,所以說"行十善業道法"。因此說"養育妻子"。拾遺即農夫們作完自己應作后,因棄捨穀物故在打穀場以拾遺行為以掃帚等收集棄捨的穀物。因此說"誰也……拾遺行"。以此即以百千千供養的攝取顯示十億比丘的托缽。引入"施與"字而組合。或十俱胝錢的托缽即以運用十俱胝錢方式成辦的托缽。說此是因為百千千供養的佈施是如此多。即使行拾遺即雖行拾遺,以拾遺行為因緣的意思。在其餘二詞也是此理。養育妻子者也行法,在少許中施予者也行法,此為組合。如是性者即如是的如是法行者的法行,對此之分數這些千供養者以其千供養性也不值。彼貧者等是顯示彼義。一切彼等即說的"百千千供養者"的彼等一切。其他即從"如是性者"說的人以外的其他。十俱胝千佈施即以十俱胝計數的以彼有多千差別性的千佈施。
『『Kalaṃ nagghatī』』ti idaṃ tesaṃ dānato imassa dānassa uḷāratarabhāvena vipulatarabhāvena vipulataraphalatāya vuttanti āha 『『kathaṃ nu kho etaṃ mahapphalataranti jānanattha』』nti. Paccayavisesena mahattaṃ gatoti mahaggato, uḷāroti attho. Tenāha 『『vipulassetaṃ vevacana』』nti. Samenāti ñāyena, dhammenāti attho. Visameti na same macchariyalakkhaṇappatte. Chetvāti pīḷetvā. Taṃ pana pīḷanaṃ pothananti dassento 『『pothetvā』』ti āha. Assumukhāti tintaassumukhasammissā paraṃ rodāpetvā. Mahādānanti yathāvuttaṃ bahudeyyadhammassa pariccajanena mahantadānaṃ. Uppattiyā aparisuddhatāyāti ajjhāsayassa deyyadhammagavesanāya ca suddhatāya malīnattā. Itaraṃ dhammacariyāya nibbattitadānaṃ. Parittadānanti parittassa deyyadhammassa vasena parittadānaṃ. Attano uppattiyā parisuddhatāyāti ajjhāsayassa deyyadhammagavesanāya ca visuddhatāya. Evantiādimāhāti 『『evaṃ sahassānaṃ sahassayāgina』』nti avoca. Tattha sahassānanti sataṃsahassānaṃ. Gāthābandhasukhatthaṃ sataggahaṇaṃ na kataṃ. Sesaṃ vuttanayameva.
Maccharisuttavaṇṇanā niṭṭhitā.
- Sādhusuttavaṇṇanā
我來為您直譯這段巴利文: "不值分數"這是從他們的佈施來說此佈施因更殊勝性更廣大性而有更廣大果報性而說,所以說"如何知道此更有大果"。因緣差別而達到大故為大,意為殊勝。因此說"這是廣大的同義詞"。以平等即以道理,意為以法。不平等即非平等而達到慳吝相。切即壓迫。而那壓迫是毆打,所以說"毆打"。淚面即使他人哭泣而混合濕潤淚面。大布施即如前所說以捨棄多所施物的大布施。因生起不清凈即因意樂和尋求所施物的清凈而染污。其他是由法行而生的佈施。小布施即依少許所施物而為小布施。因自己生起清凈即因意樂和尋求所施物的清凈。如是等說即說"如是百千千供養者"。其中的百千即是百千。為偈頌易成而不作百的攝取。余如所說的方式。 慳吝經註釋完畢。 3.善經註釋
33.Udānaṃudānesīti pītivegena uggiritabbatāya udānaṃ uggiri uccāresi. Tayidaṃ yasmā pītisamuṭṭhāpitaṃ vacanaṃ, tasmā vuttaṃ 『『udāhāraṃ udāharī』』ti . Yathā pana taṃ vacanaṃ 『『udāna』』nti vuccati, taṃ dassetuṃ 『『yathā hī』』tiādi vuttaṃ. Saddhāyāti ettha ya-kāro hetuattho. Pariccāgacetanāya hi saddhā visesapaccayo assaddhassa tadabhāvato. Pi-saddo vuttatthasampiṇḍanattho. 『『Sāhū』』ti padaṃ sādhusaddena samānatthaṃ daṭṭhabbaṃ. Kathanti dānayuddhānaṃ vipakkhasabhāvāti adhippāyo. Etaṃ ubhayanti dānaṃ yuddhanti idaṃ dvayaṃ. Jīvitabhīrukoti jīvitavināsabhīruko. Khayabhīrukoti bhogakkhayassa bhīruko. Vadantoti jīvite sālayataṃ, tato eva yujjhane asamatthataṃ pavedento. Chejjanti hatthapādādichedo. Ussahantoti vīriyaṃ karonto. Evaṃ bhoge rakkhissāmīti tathā bhoge aparikkhīṇe karissāmīti. Vadantoti idha bhogesu lobhaṃ, tato eva dātuṃ asamatthataṃ pavedento. Evanti evaṃ jīvitabhoganirapekkhatāya dānañca yuddhañca samaṃ hoti. Saddhādisampannoti saddhādhammajīvitāvīmaṃsāsīlādiguṇasamannāgato. So hi deyyavatthuno parittakattā appakampi dadanto attano pana cittasampattiyā khettasampattiyā ca bahuṃ uḷārapuññaṃ pavaḍḍhento bahuvidhaṃ lobha-dosa-issā-macchariya-diṭṭhivicikicchādibhedaṃ tappaṭipakkhaṃ abhibhavati, tato eva ca taṃ mahapphalaṃ hoti mahānisaṃsaṃ. Aṭṭhakathāyaṃ pana 『『maccheraṃ maddati』』cceva vuttaṃ, tassa pana ujuvipaccanīkabhāvato.
Paratthāti paraloke. Ekasāṭakabrāhmaṇavatthu anvayavasena, aṅkuravatthu byatirekavasena vitthāretabbaṃ.
Dhammo laddho etenāti dhammaladdho, puggalo. Aggiāhitapadassa viya saddasiddhi daṭṭhabbā. 『『Uṭṭhānanti kāyikaṃ vīriyaṃ, vīriyanti cetasika』』nti vadanti. Uṭṭhānanti bhoguppāde yuttapayuttatā. Vīriyanti tajjo ussāho. Yamassa āṇāpavattiṭṭhānaṃ. Vetaraṇimpi itare niraye ca atikkamma. Te pana abbudādīnaṃ vasena avīciṃ dasadhā katvā avasesamahāniraye sattapi āyuppamāṇabhedena tayo tayo katvā ekatiṃsāti vadanti. Sañjīvādinirayasaṃvattanassa kammassa tikkhamajjhamudubhāvena tassa āyuppamāṇassa tividhatā vibhāvetabbā. Apare pana 『『aṭṭha mahānirayā soḷasa ussadanirayā ādito cattāro sitaniraye ekaṃ katvā satta sitanirayāti evaṃ ekatiṃsa mahānirayā』』ti vadanti. Mahānirayaggahaṇato ādito cattāro sitanirayā eko nirayo katoti.
Tesanti vicinitvā gahitapaccayānaṃ. Pañcanavutipāsaṇḍabhedā papañcasūdanisaṃvaṇṇanāyaṃ vuttanayena veditabbā. Tatthāti tesu dvīsu vicinanesu. Dakkhiṇāvicinanaṃ āha, upamānāni hi nāma yāvadeva upameyyatthavibhāvanatthāni. Etena sukhettagahaṇatopi dakkhiṇeyyavicinanaṃ daṭṭhabbaṃ.
Pāṇesu saṃyamoti iminā dasavidhampi kusalakammapathadhammaṃ dasseti. Yathā hi 『『pāṇesu saṃyamo』』ti iminā sattānaṃ jīvitāvoropanato saṃyamo vutto, evaṃ tesaṃ sāpateyyāvahārato paradārāmasanato visaṃvādanato aññamaññabhedanato pharusavacanena saṅghaṭṭanato niratthakavippalapanato parasantakābhijjhānato ucchedacintanato micchābhinivesanato ca saṃyamo hotīti. Tenāha 『『sīlānisaṃsaṃ kathetumāraddhā』』ti. Pharusavacanasaṃyamo panettha sarūpeneva vutto.
我來為您直譯這段巴利文: 33.說優陀那即以喜悅力而應當升起故升起優陀那、說出。因為此是由喜悅生起的言語,所以說"說出優陀那"。為顯示如何彼言語稱為"優陀那",而說"因為如"等。以信中的"ya"音是因義。因為舍施思的信是殊勝緣,無信者無彼故。"pi"字是組合已說的義。"sāhu"詞應知與"善"詞同義。如何,意為佈施與戰鬥的相反性。此二者,即佈施與戰鬥這二種。怕命者即怕生命毀壞者。怕損者即怕財產損失者。說即顯示對生命有愛著,因此即顯示不能戰鬥。砍即手足等的砍斷。努力即作精進。如是將護財即如是將使財不損盡。說即此處顯示對財的貪,因此即顯示不能佈施。如是即如是以不顧生命財產性而佈施與戰鬥相同。具足信等即具足信法命慧戒等功德。因為他雖因所施物少故施少,但因自己的心成就和田成就而增長多殊勝福德,克服多種貪、瞋、嫉、慳、見、疑等差別的對治,因此即有大果報大利益。但在義釋中只說"摧伏慳",因為是它的直接對治性。 為他者即為後世。獨衣婆羅門事應以隨順方式,庵俱羅事應以相違方式廣說。 以此得法故為得法者,即人。如火供養詞應知語詞成就。說"勤奮即身精進,精進即心"。勤奮即在生財中的專心。精進即彼生的努力。他的威令轉起處。超越毗多羅尼及其他地獄。他們說那些以阿浮陀等的方式把阿鼻分為十,以余大地獄七以壽量差別分為三三成三十一。應以導向等活等地獄業的強中弱性顯示彼壽量的三種性。其他則說"八大地獄十六小地獄,以最初四冷地獄為一,七冷地獄,如是三十一大地獄"。因取大地獄故最初四冷地獄作一地獄。 彼等即簡擇所取的資具。九十五外道差別應知如疏鈔註釋所說的方式。于彼即于彼二種簡擇中。說應施簡擇,因為譬喻只是爲了顯示所譬義。以此應知從善田取也是應施者簡擇。 對生命制御以此顯示十種善業道法。因為如以"對生命制御"顯示從殺害生物制御,如是從奪取他們財物、觸碰他人妻、虛妄語、離間他人、粗惡語言衝突、無義戲論、貪著他人所有、斷見思維、邪執著而制御。因此說"開始說戒的利益"。而此中粗惡語言制御以自相說。
Parassa upavādabhayenāti pāpakiriyahetu parena attano vattabbaupavādabhayena. Upavādabhayāti upavādabhayanimittaṃ. 『『Kathaṃ nu kho amhe pare na upavadeyyu』』nti āsīsantā pāpaṃ na karonti. Dhammapadamevāti asaṅkhatadhammakoṭṭhāso eva seyyo seṭṭho. Yasmā sabbasaṅkhataṃ aniccaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ, tasmā tadadhigamāya ussāho karaṇīyoti dasseti. Pubbasaddo kālavisesavisayoti āha 『『pubbe ca kassapabuddhādikālepī』』tiādi. Puna akālaviseso apāṭiyekko bhummatthavisayovāti āha 『『sabbepi vā』』tiādi. Tattha sabbepi vāti ete sabbepi kassapabuddhādayo lokanāthā santo nāma vūpasantasabbakilesasantāpā santasabbhūtaguṇattā.
Sādhusuttavaṇṇanā niṭṭhitā.
- Nasantisuttavaṇṇanā
34.Kamanīyānīti kantāni. Tato eva etāni iṭṭhārammaṇāni sukhārammaṇāni rūpādīni, te pana vatthukāmā, tadārammaṇakilesakāmā vā. 『『Na santi kāmā manujesū』』ti desanāsīsametaṃ, nicchayena kāmā aniccāyeva. Maccu dhīyati etthāti maccudheyyaṃ. Na puna āgacchati ettha taṃ apunāgamanaṃ. Apunāgamanasaṅkhātaṃ nibbānaṃ anupagacchanato. Nibbānaṃ hītiādi vuttassevatthassa vivaraṇaṃ. Baddhoti paṭibaddhacitto. Pamattoti vossaggapamādaṃ āpanno.
Taṇhāchandatojātaṃ tassa visesapaccayattā. Icchitaṃ hanatīti aghaṃ, dukkhaṃ. Idha pana anavasesapariyādānavasena pañcupādānakkhandhā dukkhanti. Chandavinayā aghavinayoti hetunirodhena hi phalanirodho, evaṃ saupādisesanibbānaṃ vatvā aghavinayā dukkhavinayoti anupādisesanibbānaṃ vadati.
Citrānīti kilesakāmāpi vedanādiṭṭhisampayogabhedena honti, ākārabhedena ca atthi savighātāvighātāti tato visesetuṃ 『『ārammaṇacittānī』』ti vuttaṃ. Saṅkappitarāgoti subhādivasena saṅkappitavatthumhi rāgo. Kilesakāmo kāmoti vutto tassevidha visesato kāmabhāvasiddhito. Pasūrasuttena vibhāvetabbo 『『na te kāmā』』tiādinā tassa vatthumhi āgatattā. Idāni tamatthaṃ saṅkhepeneva vibhāvento 『『pasūraparibbājako hī』』tiādimāha. Na te kāmā yāni citrāni loketi te ce kāmā na honti, yāni loke citrāni rūpādiārammaṇāni. Vedesīti kevalaṃ saṅkapparāgañca kāmaṃ katvā vadesi ce. Hehintīti bhaveyyunti attho. Suṇanto saddāni manoramāni, satthāpi te hehiti kāmabhogīti paccekaṃ gāthā, idha pana saṃkhipitvā dassitā. Dhīrā nāma dhitisampannāti āha 『『paṇḍitā』』ti.
Tassāti yo pahīnakodhamāno sabbaso saṃyojanātigo nāmarūpasmiṃ asajjanto rāgādikiñcanarahito, tassa. Mogharājā nāma thero bāvarībrāhmaṇassa paricārakānaṃ soḷasannaṃ aññataro. Yathānusandhiṃ appatto sāvasesa-attho, kiñci vattabbaṃ atthīti adhippāyo . Sabbaso vimuttattāva devamanussā namassanti, ye taṃ paṭipajjanti. Tesaṃ kiṃ hoti? Kiñcipi na siyāti ayamettha atthaviseso? Dasabalaṃ sandhāyevamāha ukkaṭṭhaniddesena. Anupaṭipattiyāti paṭipattiṃ anugantvā paṭipajjanena. Namassanti taṃ pūjenti.
Catusaccadhammaṃ jānitvāti tena paṭividdhaṃ catusaccadhammaṃ paṭivijjhitvā. Tathā ca buddhasubuddhatāya nibbematikā hontīti āha 『『vicikicchaṃ pahāyā』』ti. Tato paraṃ pana anukkamena aggamaggādhigamena saṅgātigāpi honti. Asekkhadhammapāripūriyā pasaṃsiyā viññūnaṃ pasaṃsāpi hontīti.
Nasantisuttavaṇṇanā niṭṭhitā.
我來為您直譯這段巴利文: 因怕他人誹謗即因惡行而怕他人對自己說的誹謗。怕誹謗即以怕誹謗為緣。"如何他人才不會誹謗我們"如是希求而不作惡。唯法句即唯無為法部分最勝最上。因為一切有為是無常、壞法、滅法、離染法、滅法,所以顯示應為證得彼而作努力。前字是時間差別境,所以說"在前迦葉佛等時"等。再者非時差別非特殊處所義境,所以說"或一切"等。其中或一切即此一切迦葉佛等世間主稱為寂,因息滅一切煩惱熱惱故有寂靜一切善德故。 善經註釋完畢。 4.無有經註釋 34.可愛即可意。因此這些是可意所緣、樂所緣的色等,而它們是事欲,或以彼為所緣的煩惱欲。"人中無有欲"此是說示之首,決定欲是無常。死在此積集故為死處。不再來此即彼不再來。因不到達稱為不再來的涅槃。因為涅槃等是顯示已說義。縛即繫縛心。放逸即陷入舍棄放逸。 從渴愛慾生,因為是它的殊勝緣。殺所欲故為苦,即苦。而此處以無餘遍知方式說五取蘊是苦。由欲調伏故苦調伏即因因滅故果滅,如是說有餘依涅槃后,以苦調伏苦調伏說無餘依涅槃。 種種即煩惱欲也以受、見相應差別而有,以行相差別有有惱無惱,所以為區分說"所緣種種"。尋思貪即于以凈等方式尋思的事中貪。煩惱欲說為欲,因為此處特別成就欲性。應以波須經顯示"彼非欲"等,因為它在彼事中已來。現在為簡略顯示彼義而說"因為波須遊行者"等。非彼欲即種種世間,若彼等非欲,即世間種種色等所緣。說即若你只作尋思貪為欲而說。將有即意為應有。聞悅意聲,師也將為欲受用者,為各別偈,而此處略說顯示。智者即具堅忍,所以說"智者"。 彼即已斷瞋慢、完全超越結、不執著名色、離貪等所有的彼。摩伽羅阇長老是婆跋利婆羅門的十六侍者之一。未達如理相續有餘義,意為有所應說。因為完全解脫故天人禮敬,即彼等行彼。彼等如何?應無任何,這是這裡的特殊義?以最勝說法只指十力。以隨行即隨行而行。禮敬即供養彼。 知四諦法即通達他所通達的四諦法。如是因佛善覺故成無疑,所以說"斷疑"。但此後漸次以證得最上道而且超越了結。以完成無學法而有智者的讚歎。 無有經註釋完畢。
-
Ujjhānasaññisuttavaṇṇanā
-
Ujjhānavasena pavattā saññā etesaṃ atthi, ujjhānavasena vā sañjānantīti ujjhānasaññī. Kārayeti katānaṃ pariyantaṃ kārayeti attho. Pariyantakāritanti paricchinnakāritaṃ parimitavacananti attho. Paṃsukūlādipaṭipakkhanayena pattuṇṇadukulādi vuttaṃ. Nāmaṃ gahitanti etena 『『ujjhānasaññikā』』ti ettha ka-saddo saññāyanti dasseti.
Aññenākārena bhūtanti attanā pavediyamānākārato aññena asuddhena ākārena vijjamānaṃ upalabbhamānaṃ attānaṃ. Vañcetvāti palambhetvā. Tassa kuhakassa. Taṃ catunnaṃ paccayānaṃ paribhuñjanaṃ. Parijānantīti tassa paṭipattiṃ paricchijja jānanti. Kārakoti sammāpaṭipattiyā kattā, sammāpaṭipajjitāti attho.
Idanti liṅgavipallāsena vuttaṃ, ayanti attho. Dhammānudhammapaṭipadāti nibbānadhammassa anucchavikatāya anudhammabhūtā paṭipadā. Paṭipakkhavidhamane asithilatāya daḷhā. Bhāsitamattena ca savanamattena cāti ettha ca-saddo visesanivattiattho. Tena bhāsitassa sutassa ca sammāpaṭipattivisesaṃ nivatteti. Lokapariyāyanti lokassa parividhamanaṃ uppādanirodhavasena saṅkhārānaṃ parāvuttiṃ. Tenāha 『『saṅkhāralokassa udayabbaya』』nti. Svāyamattho saccapaṭivedheneva hotīti āha 『『catusaccadhammañca aññāyā』』ti . Evaṃ na kubbantīti attani vijjamānampi guṇaṃ anāvīkaronto 『『yathā tumhe vadatha, evaṃ na kubbantī』』ti avijjamānataṃ byākarotīti attho.
Akārakamevāti dosaṃ akārakameva. Accayassa paṭiggaṇhanaṃ nāma adhivāsanaṃ, evaṃ so desakena desiyamāno tato vigato nāma hoti. Tenāha 『『paṭiggaṇhātūti khamatū』』ti.
Sabhāvenāti sabhāvato. Ekasadisanti paresaṃ cittācāraṃ jānantampi ajānantehi saha ekasadisaṃ karontā. Paratoti pacchā. Kathāya uppannāyāti 『『kassaccayā na vijjantī』』tiādikathāya pavattamānāya 『『tathāgatassa buddhassā』』tiādinā buddhabalaṃ buddhānubhāvaṃ dīpetvā. Khamissāmīti accayadesanaṃ paṭiggaṇhissāmi. Tappaṭiggaho hi idha khamananti adhippetaṃ, satthā pana sabbakālaṃ khamo eva.
Kopo antare citte etassāti kopantaro. Doso garu garukātabbo assāti dosagaru. 『『Paṭimuccatī』』ti vā pāṭho, ayameva attho. Accāyikakammanti sahasā anupadhāretvā kiriyā. No cidhāti no ce idha. Idhāti nipātamattaṃ. Apagataṃ apanītaṃ. Doso no ce siyā, tena pariyāyena yadi aparādho nāma na bhaveyyāti. Na sammeyyuṃ na vūpasameyyuṃ. Kusaloti anavajjo.
Dhīro satoti padadvayena vaṭṭachindaṃ āha. Ko niccameva paṇḍito nāmāti atthoti 『『kassaccayā』』tiādikāya pucchāgāthāya attho. Dīghamajjhimasaṃvaṇṇanāsu tathāgata-saddo vitthārato saṃvaṇṇitoti āha 『『evamādīhi kāraṇehi tathāgatassā』』ti. Buddhattādīhīti ādi-saddena 『『bodhetā pajāyā』』tiādinā (mahāni. 192; cūḷani. pārāyanatthutigāthāniddesa 97) niddese āgatakāraṇāni saṅgayhanti. Vimokkhaṃ vuccati ariyamaggo, tassa anto aggaphalaṃ, tattha bhavā paṇṇatti, tassā vasena. Evaṃ buddhabalaṃ dīpeti. Idāni khittaṃ saṅkhepena saṃharāpitaṃ hotīti dasseti.
Ujjhānasaññisuttavaṇṇanā niṭṭhitā.
- Saddhāsuttavaṇṇanā
我來為您直譯這段巴利文: 5.誹謗想經註釋 35.以誹謗方式轉起的想他們有,或以誹謗方式想故為誹謗想。令作即令作已作的邊際的意思。令作邊際即令作限定、限量語的意思。說毛織細麻布等是與糞掃衣等相對的方式。取名即以此顯示"誹謹想者"中的"ka"音是想。 以其他行相存在即從自己所顯示的行相以其他不凈行相而存在、獲得的自己。欺即欺騙。彼欺詐者的。彼四資具的受用。遍知即遍斷知彼的行持。作者即正行的作者,意為正行者。 此以性別變化說,意為此。法隨法行即對涅槃法適合性的隨法行。因對治破壞不鬆弛故堅固。只以說和只以聞中的"和"字是遮止差別義。以此遮止已說已聞的正行差別。世間轉即世間的遍轉,以生滅方式諸行的轉變。因此說"行世間的生滅"。此義只以諦通達而有,所以說"知四諦法"。如是不作即不顯示自己存在的功德而說"如你們所說,如是不作"意為顯示不存在。 只非作者即只非作過失者。容忍過失名為認可,如是他被說者所說而從彼離去名為。因此說"容納即容忍"。 以自性即從自性。等同即對知他人心行者也與不知者一起令等同。從他即后。話生起即當"誰無過失"等話轉起時以"如來佛"等顯示佛力佛威力后。將容忍即將容納過失表白。因為這裡意指容納彼,但導師常時即是容忍者。 內心有瞋故為有瞋內。過失應重視故為重過失。或"解脫"讀法,此即是義。突發業即無觀察而突然行為。若不此即若不在此。此即語詞。離去即除去。若無過失,以彼方式若名為過錯不存在。不平靜即不寂靜。善即無過。 智者正念以二詞說斷輪迴。誰常是智者名為義即"誰的過失"等問偈的義。在長中註釋中如來詞已廣詳註釋,所以說"以如是等因緣對如來"。佛性等中以等字攝取在義釋中來的"覺悟眾生"等因緣。解脫說為聖道,彼邊為最上果,在彼中有施設,以彼的方式。如是顯示佛力。現在顯示如是所投已略集。 誹謹想經註釋完畢。 6.信經註釋
36.Tatvassāti o-kārassa va-kārādesaṃ a-kārassa ca lopaṃ katvā niddesoti āha 『『tato assā』』ti. 『『Tatassā』』ti vā pāṭho, tatoti ca saddhāhetūti attho. Nānupatantīti na vattanti. Pamādaṃ karontīti pamajjanti, micchā paṭipajjantīti attho. Lakkhaṇānīti aniccādilakkhaṇāni. Upanijjhāyatīti upecca ñāṇacakkhunā pekkhati, anupassatīti attho. Āgatakiccanti āhatakiccaṃ, ayameva vā pāṭho. Sādhetīti asammohapaṭivedhavasena nipphādeti, tathalakkhaṇaṃ nirodhasaccaṃ upanijjhāyatīti ayamattho maggepi vattabbo tena vinā asammohapaṭivedhassa asambhavato. Kasiṇārammaṇassāti idaṃ lakkhaṇavacanaṃ. Akasiṇārammaṇasamāpattiyopi hi santīti. Yathā ca kasiṇārammaṇāni aṭṭhannaṃ samāpattīnaṃ avasesānañca tadārammaṇānaṃ paccavekkhaṇavasena cittānaṃ, evaṃ tena tāni ārammaṇāni gahitānīti 『『kasiṇārammaṇassa』』icceva vuttaṃ. Paramaṃ uttamaṃ sukhanti vattabbato paramasukhaṃ arahattaṃ.
Saddhāsuttavaṇṇanā niṭṭhitā.
- Samayasuttavaṇṇanā
37.Udānaṃpaṭiccāti ukkākaraññā jātisambhedaparihāranimittaṃ attano vaṃsaparisuddhaṃ nissāya vuttaṃ pītiudāhāraṃ paṭicca gottavasena 『『sakkā』』ti laddhanāmānaṃ. Yadi ekopi janapado, kathaṃ bahuvacananti āha 『『ruḷhīsaddenā』』ti. Akkharacintikā hi īdisesu ṭhānesu yutte viya saliṅgavacanāni icchanti, ayamettha ruḷhī yathā 『『avantī kurū』』ti, tabbisesane pana janapadasadde jātisaddatāya ekavacanameva. Aropimeti kenaci na ropime.
Āvaraṇenāti setunā. Bandhāpetvāti paṇḍupalāsapāsāṇamattikakhaṇḍādīhi āliṃ thiraṃ kārāpetvā. Sassāni kārentīti jeṭṭhamāse kira ghammassa balavabhāvena himavante himaṃ vilīyitvā sanditvā anukkamena rohiṇiṃ nadiṃ pavisati, taṃ bandhitvā sassāni kārenti. 『『Jātiṃghaṭṭetvā kalahaṃ vaḍḍhayiṃsū』』ti saṅkhepena vuttamatthaṃ pākaṭataraṃ kātuṃ 『『koliyakammakarā vadantī』』ti āha. Niyuttaamaccānanti tasmiṃ sassaparipālanakamme niyojitamahāmattānaṃ.
Tīṇi jātakānīti 『『kuṭhārihattho puriso』』tiādinā phandanajātakaṃ (jā. 1.13.14 ādayo) 『『duddubhāyati bhaddante』』tiādinā duddubhajātakaṃ, (jā. 1.4.85 ādayo) 『『vandāmi taṃ kuñjarā』』tiādinā laṭukikajātakanti (jā. 1.5.39 ādayo) imāni tīṇi jātakāni. Dve jātakānīti –
『『Sādhu sambahulā ñātī, api rukkhā araññajā;
Vāto vahati ekaṭṭhaṃ, brahantampi vanappati』』nti. –
Ādinā rukkhadhammajātakaṃ (jā. 1.1.74).
『『Sammodamānā gacchanti, jālamādāya pakkhino;
Yadā te vivadissanti, tadā ehinti me vasa』』nti. (jā. 1.1.33) –
Ādinā sammodamānajātakanti imāni dve jātakāni.
『『Attadaṇḍā bhayaṃ jātaṃ, janaṃ passatha medhagaṃ;
Saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā』』ti. (su. ni. 941) –
Ādinā attadaṇḍasuttaṃ.
Tenāti bhagavatā. Kalahakaraṇabhāvoti kalahakaraṇassa atthibhāvo. Mahāpathaviyā mahagghe khattiye kasmā nāsethāti dassetvā kalahaṃ vūpasametukāmo bhagavā pathaviṃ nidassanabhāvena gaṇhīti dassento 『『pathavī nāma kiṃ agghatī』』tiādimāha. Aṭṭhāneti akāraṇe. Veraṃ katvāti virodhaṃ uppādetvā. Taṃtaṃpalobhanakiriyāya parakkamantiyo 『『ukkaṇṭhantū』』ti sāsanaṃ pesenti. Kuṇāladaheti kuṇāladahatīre patiṭṭhāya. Pucchitaṃ kathesi anukkamena kuṇālasakuṇarājassa pucchāpasaṅgena kuṇālajātakaṃ (jā. 2.
我來為您直譯這段巴利文: 36.彼彼的即作o音為va音替換和a音省略的說明,所以說"從彼的"。或"從彼的"讀法,從即以信為因的意思。不隨行即不轉起。作放逸即放逸,意為邪行。相即無常等相。近觀即以智眼近觀察,意為隨觀。已來事即已擊事,或此即讀法。成就即以無癡通達方式完成,以如實相觀察滅諦的此義在道也應說,因無彼不可能有無癡通達。遍相所緣即此是相說。因為也有非遍相所緣定。如遍相所緣是八定及其餘彼所緣的觀察方式的諸心,如是以彼取彼等所緣故只說"遍相所緣"。極樂即應說為最上最勝樂的阿羅漢果。 信經註釋完畢。 7.時經註釋 37.緣優陀那即依止優迦迦王為避免種姓混雜而說自己種姓清凈的喜說,從種姓方式得"釋迦"名者。若是一個地方,如何為複數,說"以習慣語"。因為字母思考者在這樣的地方欲如適合的同性數,這是此中的習慣如"阿般提、拘盧",但在彼形容地方詞中因為種姓詞性故只是單數。不栽種即不被任何人栽種。 以障即以堤。令建即令以黃葉石泥塊等作堅固堤防。令作莊稼即因為說在第三月熱力強盛時喜馬拉雅山的雪融化流下而漸次進入羅希尼河,圍堵它而令作莊稼。"摩擦種姓而增長爭鬥"以簡略說的義為使更明顯而說"拘利耶工人說"。已派遣大臣即在彼莊稼保護工作上已派遣的大臣。 三本生即以"手執斧的人"等波那本生、以"輕聲說尊者"等輕聲本生、以"我禮敬你大象"等鵪鶉本生,這三本生。二本生即- "善哉眾親族,雖是林生樹, 風吹獨立者,即使大林王" - 等樹法本生。 "和合而行走,鳥銜網而去, 若彼等爭鬥,爾時來我控" - 等和合本生,這二本生。 "從自杖生怖,看眾人混亂, 我說悚懼事,如我所戰慄" - 等自杖經。 以彼即以世尊。爭鬥作性即爭鬥作的有性。顯示"為何在大地上殺貴重的剎帝利"而欲平息爭鬥的世尊取地為譬喻而顯示說"地名為何值"等。非處即無因。作怨即生起敵對。以彼彼誘惑行為努力說"令不滿"的教示。在鴣那羅池即立於鴣那羅池邊。說所問即依次以鴣那羅鳥王的問題機緣說鴣那羅本生。
21.kuṇālajātaka) kathessāmīti. Anabhiratiṃ vinodesi itthīnaṃ dosadassanamukhena kāmānaṃ ādīnavokārasaṃkilesavibhāvanavasena. Purisapurisehīti kosajjaṃ viddhaṃsetvā purisathāmabrūhanena uttamapurisehi no bhavituṃ vaṭṭatīti uppannacittā . Avissaṭṭhasamaṇakammantā apariccattakammaṭṭhānābhiyogāti attho. Nisīdituṃ vaṭṭatīti bhagavā cintesīti yojanā.
Paduminiyanti padumavane. Vikasiṃsu guṇagaṇavibodhena. Ayaṃimassa…pe… na kathesīti iminā sabbepi te bhikkhū tāvadeva paṭipāṭiyā āgatattā aññamaññassa lajjamānā attanā paṭiladdhavisesaṃ bhagavato nārocesunti dasseti. Khīṇāsavānantiādinā tattha kāraṇamāha.
Osaṭamatteti bhagavato santikaṃ upagatamatte. Ariyamaṇḍaleti ariyapuggalasamūhe. Pācīnayugandharaparikkhepatoti yugandharapabbatassa pācīnaparikkhepato, na bāhirakehi vuccamānaudayapabbatato. Rāmaṇeyyakadassanatthanti buddhuppādapaṭimaṇḍitattā visesato ramaṇīyassa lokassa ramaṇīyabhāvadassanatthaṃ. Ullaṅghitvāti uṭṭhahitvā. Evarūpe khaṇe laye muhutteti yathāvutte candamaṇḍalassa uṭṭhitakkhaṇe uṭṭhitavelāyaṃ uṭṭhitamuhutteti uparūparikālassa vaḍḍhitabhāvadassanatthaṃ vuttaṃ.
Tesaṃ bhikkhūnaṃ jātiādivasena bhagavato anurūpaparivārabhāvaṃ dassento 『『tatthā』』tiādimāha. Mahāsammatassa vaṃse uppannotiādi kulavaṃsasuddhidassanaṃ. Khattiyagabbhe jātoti idaṃ satipi jātivisuddhiyaṃ mātāpitūnaṃ vasena avisuddhatā siyāti tesampi 『『avisuddhatā natthi imesa』』nti visuddhidassanatthaṃ vuttaṃ. Satipi ca gabbhavisuddhiyaṃ katadosena missakattā arajjārahatāpi siyāti 『『tampi natthi imesa』』nti dassanatthaṃ 『『rājapabbajitā』』tiādi vuttaṃ.
Sāmantāti samīpe. Caliṃsūti uṭṭhahiṃsu. Kosamattaṃ ṭhānaṃ saddantaraṃ, 『『saddasavanaṭṭhānameva saddantara』』nti apare. Tikkhattuṃ tesaṭṭhiyā nagarasahassesūti jambudīpe kira ādito mahantāni tesaṭṭhi nagarasahassāni uppannāni, tathā dutiyaṃ, tathā tatiyaṃ. Taṃ sandhāyāha 『『tikkhattuṃ tesaṭṭhiyā nagarasahassesū』』ti. Tāni pana sampiṇḍetvā satasahassato paraṃ navasahassādhikāni asītisahassāni. Navanavutiyā doṇamukhasatasahassesūti navasatasahassādhikesu navutisatasahassesu doṇamukhesu. Doṇamukhanti ca mahānagarassa āyuppattiṭṭhānabhūtaṃ pādanagaraṃ vuccati. Chanavutiyā paṭṭanakoṭisatasahassesūti chakoṭisatasahassaadhikesu navutikoṭisatasahassapaṭṭanesu. Tambapaṇṇidīpādichapaṇṇāsāya ratanākaresu. Evaṃ pana nagara-doṇamukhapaṭṭana-ratanākarādibhāvena kathanaṃ taṃtaṃadhivatthāya vasantīnaṃ tāsaṃ devatānaṃ bahubhāvadassanatthaṃ. Yadi dasasahassacakkavāḷesu devatā sannipatitā. Atha kasmā pāḷiyaṃ 『『dasahi ca lokadhātūhī』』ti? Vuttanti āha 『『dasasahassa…pe… adhippeta』』nti. Tena sahassilokadhātu idha 『『ekā lokadhātū』』ti veditabbā.
Lohapāsādeti sabbapaṭhamakate lohapāsāde. Brahmaloketi heṭṭhime brahmaloke. Yadi tā devatā evaṃ nirantarā hutvā sannipatitā, pacchā āgatānaṃ okāso eva na bhaveyyāti codanaṃ sandhāyāha 『『yathā kho panā』』tiādi.
我來為您直譯這段巴利文: "我將說鴣那羅本生"。以顯示女人過失為門,以顯示慾望的過患、罪惡、污染方式除遣不樂。以人人即以破除懈怠、增長人力量方式生起"我們應成為最上人"的心。未舍沙門工作即未捨棄業處修習的意思。應坐即世尊想的組合。 在蓮池即在蓮花園。以功德群開顯而開敷。"此者的...不說"以此顯示彼等一切比丘因剛依次來故互相羞愧而不向世尊說自己獲得的殊勝。以"漏盡者"等說彼處的因。 在剛進入即在剛到世尊處。在聖眾中即在聖人群中。從東瑜伽陀羅圍即從瑜伽陀羅山的東圍,不是外道所說的生山。為見可愛性即為見因佛出世莊嚴故特別可愛的世間的可愛性。升起即起起。如是剎那、時分、須臾即如所說月輪已升起的剎那、已升起的時分、已升起的須臾,為顯示上上時的增長性而說。 顯示彼等比丘以生等方式為世尊適合眷屬而說"于彼"等。生於大三末多王種等是顯示種姓清凈。生於剎帝利胎即此雖有種姓清凈,但從父母方式可能不清凈,為顯示"彼等也無不清凈"而說。雖有胎清凈,但因所作過失的混雜可能不應王位,為顯示"彼等也無此"而說"王出家"等。 鄰近即附近。動即起立。一俱盧舍處聲間,其他說"只有可聞聲處為聲間"。三次六十三千城市即說在閻浮提最初生起大的六十三千城市,如是第二次,如是第三次。說到這些而說"三次六十三千城市"。而彼等總計超過十萬八十九千。在九十九萬鬥口即在九十九萬九千斗口。鬥口即說是大城市的收入生起處的從屬城市。在九十六萬港口即在九十六兆零六千萬港口。在寶藏五十六處如銅葉洲等。如是以城市、鬥口、港口、寶藏等方式說是為顯示住在彼等處的諸天眾多。若在一萬世界中諸天集會,那麼為何在聖典中說"從十世界"?說"一萬...意指"。以此應知此處一千世界為"一世界"。 在銅殿即在最初建的銅殿。在梵世即在下梵世。若彼等諸天如是密集而集會,後來者就沒有處所,為此質問而說"但如"等。
Suddhāvāsakāye uppannā suddhāvāsakāyikā. Tāsaṃ pana yasmā suddhāvāsabhūmi nivāsaṭṭhānaṃ, tasmā vuttaṃ 『『suddhāvāsavāsīna』』nti. Āvāsāti āvāsaṭṭhānabhūtā. Devatā pana orambhāgiyānaṃ itaresañca saṃyojanānaṃ samucchinnaṭṭhena suddho āvāso vihāro etesanti suddhāvāsā. Mahāsamāgamaṃ ñatvāti mahāsamāgamaṃ gatāti ñatvā.
Puratthimacakkavāḷamukhavaṭṭiyaṃ otari aññattha okāsaṃ alabhamāno. Evaṃ sesāpi. Maṇivammanti indanīlamaṇimayaṃ kavacaṃ. Buddhānaṃ abhimukhabhāgo buddhavīthi, sā yāva cakkavāḷā uttarituṃ na sakkā. Mahatiyā buddhavīthiyāvāti buddhānaṃ santikaṃ upasaṅkamantehi tehi devabrahmehi valañjitabuddhavīthiyāva.
Samiti saṅgati sannipāto samayo, mahanto samayo mahāsamayoti āha 『『mahāsamūho』』ti. Pavaddhaṃ vanaṃ pavananti āha 『『vanasaṇḍo』』ti. Devaghaṭāti devasamūhā. Samādahaṃsūti samāhitaṃ lokuttarasamādhiṃ suṭṭhu appitaṃ akaṃsu. Tathā samāhitaṃ pana samādhinā niyojitaṃ nāma hotīti vuttaṃ 『『samādhinā yojesu』』nti. Sabbesaṃ gomuttavaṅkādīnaṃ dūrasamussāritattā attano…pe… akariṃsu. Vinayati asse etehīti nettāni, yottāni. Avīthipaṭipannānaṃ assānaṃ vīthipaṭipādanaṃ rasmiggahaṇena hotīti 『『yottāni gahetvā acodento』』ti vatvā taṃ pana acodanaṃ avāraṇamevāti āha 『『acodento avārento』』ti.
Yathā khīlaṃ bhittiyaṃ, bhūmiyaṃ vā ākoṭitaṃ dunnīharaṇaṃ, yathā ca palighaṃ nagarappavesanivāraṇaṃ, yathā ca indakhīlaṃ gambhīranemi sunikhātaṃ dunnīharaṇaṃ, evaṃ rāgādayo sattasantānato dunnīharaṇā nibbānanagarappavesanivāraṇā cāti te 『『khīlaṃ palighaṃ indakhīla』』nti ca vuttā. Ūhaccāti uddharitvā. Taṇhāejāya abhāvena anejā. Paramasantuṭṭhabhāvena cātuddisattā appaṭihatacārikaṃ caranti. Buddhacakkhu-dhammacakkhu-dibbacakkhu-samantacakkhu-pakaticakkhūnaṃ vasena pañcahi cakkhūhi. Sudantā kutoti āha 『『cakkhutopī』』ti. Chandādīhīti chandādīnaṃ vasena na gacchanti na vattanti. Na āgacchanti anuppādanato. Āgunti aparādhaṃ.
Sabbasaṃyogāti vibhattilopena niddeso, sabbe saṃyogeti attho. Visajjāti visajjitvā. Evampīti imāyapi gāthāya vasena 『『āguṃ na karotī』』ti pade.
Gatāseti gatā eva. Na gamissanti pariniṭṭhitasaraṇagamanattā. Lokuttarasaraṇagamanañhettha adhippetaṃ. Tenāha 『『nibbematikasaraṇagamanena gatā』』ti. Te hi niyamena apāyaṃ na gamissanti, devakāyañca paripūressanti. Ye pana lokiyena saraṇagamanena buddhaṃ saraṇaṃ gatā, na te gamissanti apāyaṃ, sati ca paccayantarasamavāye pahāya mānusaṃ dehaṃ devakāyaṃ paripūressantīti. Tenāha so brahmā 『『ye keci buddhaṃ…pe… paripūressantī』』ti.
Samayasuttavaṇṇanā niṭṭhitā.
- Sakalikasuttavaṇṇanā
我來為您直譯這段巴利文: 生於凈居天者為凈居天眾。而彼等因為凈居地是居處,所以說"凈居天住者"。住處即作為住處之地。諸天因斷下分結等結故清凈住處為住所,故為凈居。知大集會即知已去大集會。 在東世界圓邊際降落因在其他處得不到地方。如是其餘也是。寶鎧即青玉寶石所成甲冑。佛的對面部分為佛道,它直至世界邊際不能超越。以大佛道即以諸天梵天們接近佛時所行的佛道。 集即會合聚集為時,大時為大時故說"大眾"。增長的林為林故說"林叢"。天群即天眾。等持即善安住出世間等持。如是等持即以定結合名為,所以說"以定結合"。因一切牛曲彎等遠遠舉起故"自己...作"。以此調伏馬故為韁,即繩索。對非道行馬令入道以執韁而有,所以說"執繩不驅使",而那不驅使即是不阻礙,所以說"不驅使不阻礙"。 如錐打入壁或地難拔出,如橫木阻礙入城,如門柱深埋難拔出,如是貪等從有情相續難拔出且阻礙入涅槃城,故說彼等為"錐、橫木、門柱"。拔出即拔起。因無渴愛動故無動。因最上知足性而四方性故行無礙行。以佛眼、法眼、天眼、普眼、常眼的方式以五眼。善調何處故說"從眼等"。欲等即不從欲等方式行進轉起。不來因不生起。罪即過失。 一切結即省略語尾的說明,意為一切結。捨棄即已捨棄。如是也即以此偈方式在"不作罪"句。 已去即已去。不去因已完成皈依行故。此處意指出世間皈依行。因此說"以無疑皈依行已去"。因為彼等決定不去惡趣,且將充滿天眾。但以世間皈依行去皈依佛者,彼等不去惡趣,且若有其他因緣和合時,捨棄人身將充滿天眾。因此彼梵天說"凡皈依佛者...將充滿"。 時經註釋完畢。 8.石片經註釋
38.Tanti uyyānaṃ saṅkhaṃ gatanti sambandho. Dhanunā sarena gahanti pothayanti bādhentīti dhanuggahā. Taṃ sampaṭicchīti tassā silāya heṭṭhābhāgena uggantvā sampaṭicchi. Satthu puññānubhāvena upahatattā sayampi paripatantī vātaṃ upatthambheti. Abhihani satthārā anāvajjitattā. Tañca kho kammaphalavasenāti daṭṭhabbaṃ. Tato eva tato paṭṭhāya bhagavato aphāsu jātanti etenapi upādiṇṇakasarīre nāma aniṭṭhāpi samphassakā patanti eva tathārūpena kammunā katokāseti dasseti. Ayaṃvihāroti gijjhakūṭavihāro. Ujjaṅgalo na kattabbaparo. Visamoti bhūmibhāgavasena visamo. Sivikākārena sajjito mañco eva mañcasivikā.
Bhusāti daḷhā. Dukkhāti dukkhamā duttitikkhā. Kharāti kakkasā. Kaṭukāti aniṭṭhā. Asātāti na sātā appiyā. Na appetīti na upeti. Na appāyantīti na khamanti. Vedanādhivāsanakhantiyā satisampajaññayuttattā sabbasattaṭṭhitāhārasamudayavatthujātassa ādīnavanissaraṇānaṃ pageva suppaṭividitattā yathā samudācāro cittaṃ nābhibhavati, evaṃ sammadeva upaṭṭhāpitasatisampajaññattā vuttaṃ 『『vedanādhivāsana…pe… hutvā』』ti. Apīḷiyamānoti abādhiyamāno. Kāmaṃ aniṭṭhāya vedanāya phuṭṭho tāya apīḷiyamāno nāma natthi, pariññātavatthukattā pana tassā vase avattamāno 『『avihaññamāno』』ti vutto. Tenāha 『『samparivattasāyitāya vedanānaṃ vasaṃ agacchanto』』ti.
Sīhaseyyanti ettha sayanaṃ seyyā, sīhassa viya seyyā sīhaseyyā, taṃ sīhaseyyaṃ. Atha vā sīhaseyyanti seṭṭhaseyyaṃ uttamaseyyaṃ. Svāyamattho aṭṭhakathāyameva āgamissati. 『『Vāmena passena sentī』』ti evaṃ vuttā kāmabhogiseyyā. Dakkhiṇapassena sayāno nāma natthi dakkhiṇahatthassa sarīraggahaṇādiyogakkhamato. Purisavasena cetaṃ vuttaṃ. Ekena passena sayituṃ na sakkonti dukkhuppattito. Ayaṃ sīhaseyyāti ayaṃ yathāvuttā sīhaseyyā. Tejussadattāti iminā sīhassa abhītabhāvaṃ dasseti. Bhīrukajātikā hi sesamigā attano āsayaṃ pavisitvā utrāsabahulā santāsapubbakaṃ yathā tathā sayanti, sīho pana abhirukabhāvato satokārī bhikkhu viya satiṃ upaṭṭhapetvāva sayati. Tenāha 『『dve purimapāde』』tiādi. Purimapādeti dakkhiṇapurimapāde vāmassa purimapādassa ṭhapanavasena dve purimapāde ekasmiṃ ṭhāne ṭhapetvā. Pacchimapādeti dve pacchimapāde. Vuttanayeneva idhāpi ekasmiṃ ṭhāne ṭhapanaṃ veditabbaṃ. Ṭhitokāsasallakkhaṇaṃ abhīrukabhāveneva. Sīsaṃ pana ukkhipitvātiādinā vuttasīhakiriyā anutrāsapabujjhanaṃ viya abhīrukabhāvasiddhā dhammatāvasenevāti veditabbā. Sīhavijambhitavijambhanaṃ ativelaṃ ekākārena ṭhapitānaṃ sarīrāvayavānaṃ gamanādikiriyāsu yoggabhāvāpādanatthaṃ. Tikkhattuṃ sīhanādanadanaṃ appesakkhamigajātapariharaṇatthaṃ.
Seti abyāvaṭabhāvena pavattati etthāti seyyā, catutthajjhānameva seyyā catutthajjhānaseyyā. Kiṃ panettha taṃ catutthajjhānanti? Ānāpānacatutthajjhānaṃ. Tato hi vuṭṭhahitvā vipassanaṃ vaḍḍhetvā anukkamena aggamaggaṃ adhigantvā tathāgato jātoti. 『『Tayidaṃ padaṭṭhānaṃ nāma, na seyyā, tathāpi yasmā 『catutthajjhānā vuṭṭhahitvā samanantaraṃ bhagavā parinibbāyī』ti mahāparinibbāne (dī. ni.
我來為您直譯這段巴利文: 38.其即園稱為的關聯。以弓箭取即擊打妨礙故為弓箭手。接受彼即以彼石頭下部升起而接受。因世尊福德威力所擊故自己也落下支撐風。擊中因世尊未轉避。而彼以業果方式應知。從此即從此開始世尊生不安,以此也顯示在所執受身中有不可意的觸者們因如是業給予機會故確實落下。此住處即靈鷲山住處。粗惡不應作他。不平即以地分方式不平。以轎方式裝飾的床即床轎。 猛烈即堅強。苦即難受難忍。粗即粗硬。辛即不可意。不樂即無樂不愛。不近即不接近。不調適即不堪忍。因具足受忍耐念正知,因先善通達一切有情依立食生起事物的過患出離,如行舉不壓制心,如是因善建立念正知故說"以受忍耐...成"。不壓迫即不障礙。雖被不可意受觸者無名為不受壓迫,但因已遍知事物故不隨彼轉而說"不惱害"。因此說"以受轉臥不隨受轉"。 獅子臥即此中臥為臥,如獅子的臥為獅子臥,即獅子臥。或獅子臥即最勝臥最上臥。此義將在義釋中來。"以左脅臥"如是所說的欲受用臥。無名為右脅臥者因右手不適于執持身體等。此依男性方式說。不能以一脅臥因生苦。此獅子臥即此如所說的獅子臥。因具威勢以此顯示獅子的無畏性。因為其餘怯懦種性的獸們進入自己的住處多恐懼以恐懼為先隨便而臥,但獅子因無畏性如具念比丘一樣建立念而臥。因此說"二前足"等。前足即以右前足放置左前足的方式將二前足放在一處。後足即二後足。此處也應知以所說方式放在一處。以無畏性而觀察立處。而舉頭等所說獅子行為應知如不驚醒覺一樣以無畏性成就自然方式。獅子伸展伸展為令過久同一方式放置的身體部分適於行走等行為。三次作獅子吼為驅趕微弱種性獸。 臥即以無勞苦性轉起於此為臥,第四禪即是臥為第四禪臥。但此中彼第四禪是什麼?入出息第四禪。因為從彼出定增長觀后漸次證得最上道而成如來。此是名為近依非臥,但因為"從第四禪出定世尊立即般涅槃"在大般涅槃(長部
2.219) āgataṃ. Tasmā lokiyacatutthajjhānasamāpatti eva tathāgataseyyā』』ti keci. Evaṃ sati parinibbānakālikāva tathāgataseyyāti āpajjati; na ca tathāgato lokiyacatutthajjhānasamāpajjanabahulo vihāsi. Aggaphalavasena pavattaṃ panettha catutthajjhānaṃ veditabbaṃ. Tattha yathā sattānaṃ niddupagamalakkhaṇā seyyā bhavaṅgacittavasena hoti, sā ca nesaṃ paṭhamaṃ jātisamanvayā yebhuyyavuttikā, evaṃ bhagavato ariyajātisamanvayaṃ yebhuyyavuttikaṃ aggaphalabhūtaṃ catutthajjhānaṃ tathāgataseyyāti veditabbā. Sīhaseyyā nāma seṭṭhaseyyāti āha 『『uttamaseyyā』』ti.
『『Kālaparicchedaṃ katvā yathāparicchedaṃ uṭṭhahissāmī』』ti evaṃ tadā manasikārassa akatattā pāḷiyaṃ 『『uṭṭhānasaññaṃ manasikaritvā』』ti na vuttanti āha 『『uṭṭhānasaññanti panettha na vutta』』nti. Tattha kāraṇamāha 『『gilānaseyyā hesā』』ti. Sā hi cirakālappavattikā hoti.
Visuṃ visuṃ rāsivasena anāgantvā ekajjhaṃ puñjavasena āgatattā vuttaṃ 『『sabbāpi tā』』ti. Tenāha 『『sattasatā』』ti. Vikāramattampīti vedanāya asahanavasena pavattanākāramattampi. Susammaṭṭhakañcanaṃ viyāti sammaṭṭhasusajjitasuvaṇṇaṃ viya.
Dhammālapananti asaṅkhārikasamuppannasabhāvālapanaṃ. Samullapitañhi ākārasamānavacanametaṃ. Nāgo viya vāti pavattatīti nāgavo. Tassa bhāvo nāgavatā. Vibhattilopena hesa niddeso, mahānāgahatthisadisatāyāti attho. Byattuparicaraṇaṭṭhenāti byattaṃ uparūpari attano kiriyācaraṇena. Ājānīyoti sammāpatitaṃ dukkhaṃ sahanto attanā kātabbakiriyaṃ dhīro hutvā nitthārako. Kāraṇākāraṇajānanenāti niyyānikāniyyānikakaraṇañātatāya. Tenevaṭṭhenāti appaṭisamaṭṭheneva. 『『Mutto moceyya』』ntiādi dhuravāhaṭṭhena. Nibbisevanaṭṭhenāti rāgādivisavigatabhāvena.
Aniyamitāṇattīti anuddesikaṃ āṇāpanaṃ. Sāmaññakatopi samādhisaddo pakaraṇato idha visesatthoti āha 『『samādhinti arahattaphalasamādhi』』nti. Paṭippassaddhivasena sabbakilesehi suṭṭhu vimuttanti suvimuttaṃ. Abhinataṃ nāma ārammaṇe abhimukhabhāvena pavattiyā. Apanataṃ apagamanavasena pavattiyā, vimukhatāyāti attho. Lokiyajjhānacittaṃ viya vipassanā viya ca sasaṅkhārena sappayogena tadaṅgappahānavikkhambhanapahānavasena ca vikkhambhetvā na adhigataṃ na ṭhapitaṃ, kiñcarahi kilesānaṃ sabbaso chinnatāyāti āha 『『chinnattā vataṃ phalasamādhinā samāhita』』nti. Atikkamitabbanti ācārātikkamavasena laṅghitabbaṃ. Sā pana laṅghanā āsādanā ghaṭṭanāti āha 『『ghaṭṭetabba』』nti.
Pañcavedā nāma – iruvedo, yajuvedo, sāmavedo, āthabbaṇavedo, itihāso cāti evaṃ itihāsapañcamānaṃ vedānaṃ. 『『Cara』』nti vacanavipallāsena vuttanti āha 『『carantā』』ti, tapantāti attho. Hīnattarūpāti hīnādhimuttikatāya nihīnacittasabhāvā. Vimuttikatāya abhāvato nibbānaṅgamā na honti. Arahattādhigamakammassa abhabbatāya parihīnatthā. Ajjhotthaṭāti abhibhūtā. Tādiseheva sīlehīti gosīlādīhi. Baddhāti samādapetvā pavattanavasena anubaddhā. Lūkhaṃ tapanti attakilamathānuyogaṃ. Taṃ pana ekadesena dassento 『『pañcātapatāpana』』ntiādimāha. 『『Evaṃ paṭipannassa mokkho natthi, evaṃ paṭipannassa vaṭṭato mutti atthī』』ti vadantī sā attato sāsanassa niyyānabhāvo kathito nāma hotīti āha 『『sāsanassa niyyānikabhāvaṃ kathentī』』ti. Ādinti gāthādvayaṃ.
我來為您直譯這段巴利文: 2.219)中來。因此有些人說唯世間第四禪定為如來臥。如是則成為只在般涅槃時為如來臥;而如來不是多住于入世間第四禪。但此中應知以最上果方式轉起的第四禪。其中如有情們以入睡為相的臥以有分心方式而有,而彼等最初隨生性多分轉起,如是應知世尊隨聖生性多分轉起的成為最上果的第四禪為如來臥。說獅子臥即最勝臥故說"最上臥"。 因為當時未作"作時限已如時限我將起"如是作意,所以聖典中未說"作意起想"故說"此中未說起想"。說彼中的因"因為這是病臥"。因為彼長時轉起。 因不以各別聚方式來而以一聚方式來故說"彼一切"。因此說"七百"。只變異即只以不堪忍受受而轉起的行相。如善磨金即如磨治莊嚴的金。 法語即無行生起自性語。因為共語是與行相同義語。如龍即轉起為龍,彼的狀態為龍性。此是省略語尾的說明,意為如大龍象的狀態。以明瞭行方式即以上上自己行為的明瞭行。良種即忍受善起的苦而成勇者完成自己應作的行為。以知因非因即以知導出不導出的作為。以彼義即以無等義。"解脫能解脫"等以負重義。以離毒義即以離貪等毒性。 無限制命令即無指定的命令。雖然定詞從一般也通,但在此因前後關係是特殊義,所以說"定即阿羅漢果定"。以寂止方式從一切煩惱善解脫故善解脫。所謂傾向即以面向所緣方式的轉起。背離即以離去方式的轉起,意為背離性。非如世間禪心或如觀以有行有加行以及以彼分斷遍斷斷的方式鎮伏而不證得不建立,而以煩惱完全斷故說"由於斷故以果定等持"。應超越即以違越行為方式應跳越。而彼跳越是冒犯碰觸,所以說"應碰觸"。 五吠陀即-梨俱吠陀、夜柔吠陀、娑摩吠陀、阿闥婆吠陀和史傳,如是以史傳為第五的諸吠陀。"行"以語言變異說故說"行著",意為苦行著。低劣性即因低劣勝解性為低劣心性。因無解脫性故不趣向涅槃。因不能得證阿羅漢業故失去義。壓伏即征服。以如是戒即以牛戒等。繫縛即以勸導方式隨系。苦行即自我折磨的實行。而顯示彼一部分而說"暴曬五火"等。"如是行者無解脫,如是行者有從輪迴解脫"如是說,說為說教的出離性故說"說說教的出離性"。初即二偈。;
Sakalikasuttavaṇṇanā niṭṭhitā.
- Paṭhamapajjunnadhītusuttavaṇṇanā
39.Cātumahārājikassāti cātumahārājikakāyikassa. Dhammo anubuddhoti catusaccadhammo pariññeyyādibhāvassa anurūpato buddho. Paccakkhamevāti parapattiyā ahutvā attapaccakkhameva katvā jānāmi. Dhammaṃ garahantā nāma saddadosavasena vā atthadosavasena vā garaheyyunti taṃ dassento 『『hīnakkhara…pe… kotivā』』ti āha. Sā pana 『『tesaṃ vigarahā dummedhatāya mahānatthāvahāvā』』ti dassentī devatā āha 『『dummedhā upenti roruva』』nti. Visuṃ hotīti avīcimahānirayato visuṃ eva hoti. Khantiyāti ñāṇakhantiyā. Upasamenāti rāgādīnaṃ sabbaso vūpasamena. Tenāha 『『ruccitvā』』tiādi.
Paṭhamapajjunnadhītusuttavaṇṇanā niṭṭhitā.
- Dutiyapajjunnadhītusuttavaṇṇanā
40.Buddhañcadhammañca namassamānāti buddhasubuddhataṃ dhammasudhammatañca ñatvā tadubhayaṃ namassamānā. Yasmā buddhe ca dhamme ca pasanno saṅghe ca pasanno eva hoti tassa suppaṭipattiyā vijānanato, tasmā so attho gāthāya ca-saddasaṅgahitoti dassento 『『ca-saddena saṅghañcā』』ti āha atthavatiyoti lokiyalokuttaraatthasaṅgahitā lokiyakusalalokuttaramaggasaṅgaṇhanato. Yaṃ dhammaṃ sā abhāsīti yaṃ tumhākaṃ dhammaṃ paṭivijjhitvā ṭhitā, sā mahākokanadā attano balānurūpaṃ abhāsi. Bahunāti nānappakārena. Pariyāyenāti kāraṇena. Tādisoti tathārūpo tathāpaṭividdhasacco atthadhammādīsu kusalo ekekaṃ padampi udāharaṇahetunigamanāni nīharanto ācikkhati deseti paññapeti paṭhapeti vivarati vibhajati uttānīkaroti. Tenāha 『『ayaṃ bhagavā』』tiādi. Etena ativiya vitthārakkhamo sugatadhammoti dasseti. Pariyāpuṭanti parivattitaṃ. Evaṃ vitthārakkhamaṃ dhammaṃ yasmā devadhītā 『『saṃkhittamatthaṃ lapayissāmī』』ti avoca, tasmā vuttaṃ 『『tassattha』』ntiādi.
Dutiyapajjunnadhītusuttavaṇṇanā niṭṭhitā.
Satullapakāyikavaggavaṇṇanā niṭṭhitā.
-
Ādittavaggo
-
Ādittasuttavaṇṇanā
41.Sīsanti desanāpadeso, desanāya aññesupi vattabbesu kassacideva sīsabhāgena apadisanaṃ. Tenāha 『『rāgādīhī』』tiādi. Dānenāti attano santakassa paresaṃ pariccajanena. Taṃ pana pariccajanaṃ cetanāya hotīti āha 『『dānacetanāyā』』ti dānapuññacetanāti dānamayā puññacetanā dāyakasseva hoti taṃsantatipariyāpannattā. Nīhatabhaṇḍakanti ādittagehato bahi nikkhāmitaṃ bhaṇḍakaṃ. Etanti 『『dinnaṃ hotī』』tiādivacanaṃ. Adinneti dānamukhe aniyuñjite bhoge. 『『Antenā』』ti jīvitassa anto adhippetoti āha 『『maraṇenā』』ti. Mamāti pariggahitattā pariggahā, bhogā. Tepi kenaci ākārena vināsaṃ anupagatā maraṇena pahīyanti nāmāti vuttaṃ 『『corādīnaṃ vasena avinaṭṭhabhoge』』ti. Sobhanā aggabhūtā rūpādayo etthāti saggo, taṃ saggaṃ.
Ādittasuttavaṇṇanā niṭṭhitā.
- Kiṃdadasuttavaṇṇanā
我來為您直譯這段巴利文: 石片經註釋完畢。 9.第一遍阇天女經註釋 39.四大王天的即四大王天眾的。法隨覺即四諦法以應遍知等性隨順而覺。確實現見即不依他信而作自己現見而知。誹謗法者即以聲音過失或義理過失而誹謗,顯示彼而說"低劣音...或說"。而彼顯示"彼等誹謗因愚癡招致大禍"而天女說"愚者趣入樓爍"。別處即與阿鼻大地獄完全分開。以忍即以智忍。以寂止即以貪等完全止息。因此說"喜愛"等。 第一遍阇天女經註釋完畢。 10.第二遍阇天女經註釋 40.禮敬佛和法即知佛善覺性和法善法性而禮敬二者。因於佛和法凈信者于僧也必定凈信因了知彼的善行,所以彼義為偈頌中和字所攝而顯示說"以和字和僧"。有義即攝受世間出世間義因攝取世間善和出世間道。彼所說法即彼等的法已通達而住立,彼大紅蓮以自己力量隨順而說。以多即以種種。以方便即以原因。如是即如是如是通達諦善巧于義法等,抉擇每一句引譬喻因結論而告知宣說施設安立開顯分別明顯。因此說"此世尊"等。以此顯示善逝法極能廣說。遍習即流轉。如是能廣說法因天女說"我將說略義",所以說"彼義"等。 第二遍阇天女經註釋完畢。 善法眾天品註釋完畢。 5.燃燒品 1.燃燒經註釋 41.頂即說示領頭,在說示其他應說中以某部分為頂而說示。因此說"以貪等"等。以施即以自己所有施捨給他人。而彼施捨以思而有故說"以施思"。施福思即佈施所生福思只屬施者因攝屬彼相續。已取出物即從燃燒屋中取出外的物品。此即"已施"等語。未施即在施門未實踐的財物。"以最後"意指生命的最後故說"以死"。我的即因執取而執取,為財物。彼等雖以任何方式未遭破壞也因死而舍故說"以盜等方式未壞的財物"。善的最上色等於此為天界,即彼天界。 燃燒經註釋完畢。 2.施何經註釋
42.Dve tīṇi bhattāni abhutvāti dve tayo vāre bhattāni abhuñjitvā. Uṭṭhātuṃ na sakkotīti uṭṭhātumpi na sakkotī, pageva aññaṃ sarīrena kātabbakiccaṃ dubbalabhāvato. Dubbalopi hutvāti bhuñjanato pubbe dubbalo hutvā balasampanno hoti. Evaṃ byatirekato anvayato ca āhārassa sarīre balavataṃ āha. Yasmā annado dāyako paṭiggāhakassa balado hoti, tasmā so āyatiṃ attano sarīre balado avināsavasena balassa rakkhako ca hoti. Tenāha bhagavā – 『『balaṃ kho pana datvā balassa bhāgī hotī』』ti (a. ni. 5.37) sesapadesupi eseva nayo. Surūpopīti abhirūpopi. Virūpo hotīti bībhaccharūpo kopīnassa acchannattā. Idañca yānanti sāmaññato vuttaṃ. Upāhanāti sarūpato dasseti. Adukkhappatto hutvā yāti vattati etenāti yānanti chattādīnampi yānabhāvo vutto. Tenāha 『『yānado sukhado hotī』』ti. Cakkhudo nāma hoti cakkhunā kātabbakicce sahakārīkāraṇabhāvato dīpassa.
『『Sabbesaṃyeva balādīnaṃ dāyako hotī』』ti saṅkhepato vuttaṃ atthaṃ vitthārato dassetuṃ 『『dve tayo gāme』』tiādi vuttaṃ. Nisajjādivasena patissayitabbato patissayo, vihāro. Pakkhittaṃ viya hoti parissamassa vinoditattā. Bahi vicarantassāti patissayaṃ alabhitvā bahi vivaṭaṅgaṇe vicarantassa. Jhāyatīti jhāyantaṃ hoti, kilamatīti attho. Sītuṇhādivirodhipaccayavasena sasantāne visabhāgasantati, tabbipariyāyato sabhāgasantati veditabbā. Sukhaṃ nāma dukkhapaccayaparihārato sukhapaccayuppannato ca hoti, tadubhayaṃ patissayavasena labhatīti dassento 『『bahi vicarantassa pāde』』tiādimāha. Dhammapītisukhanti dhammapaccavekkhaṇena uppannapītisukhaṃ. Upasamasukhanti kilesānaṃ vūpasamena pavattasukhaṃ. Nivātaṃ pihitavātapānaṃ patissayaṃ pavisitvā dvāraṃ pidhāya ṭhitassa andhakāro hotīti vuttaṃ 『『kūpe otiṇṇo viya hotī』』ti. Tenāha 『『mañcapīṭhādīni na paññāyantī』』ti. Tayidaṃ bahisamāpannaparissamadosena, na ca patissayadosena. Tenāha 『『muhutta』』ntiādi.
Na marati etenāti amaraṇaṃ, nibbānādhigamādayo. Tassa dānaṃ dhammūpadeso, taṃ deti. Tenāha 『『yo dhammaṃ anusāsatī』』ti. Tayidaṃ dhammānusāsanaṃ kathaṃ hotīti āha 『『aṭṭhakatha』』ntiādi. Aṭṭhakathaṃ kathetīti avivaṭapāṭhassa pāḷiyā atthasaṃvaṇṇanaṃ karotīti attho. Anadhītino pana pāḷiṃ vāceti. Tattha tattha gataṭṭhāne pucchitapañhaṃ vissajjeti, ayaṃ tāva ganthadhuro, paṭipattivāsadhure pana kammaṭṭhānaṃ ācikkhati, ubhayesampi dhammassavanaṃ karoti. Sabbadānanti yathāvuttaāmisadānaṃ abhayadānaṃ. Dhammadānanti dhammadesanā. Dhammaratīti samathavipassanādhamme abhirati. Dhammarasoti saddhammasannissayaṃ pītipāmojjaṃ.
Kiṃdadasuttavaṇṇanā niṭṭhitā.
- Annasuttavaṇṇanā
我來為您直譯這段巴利文: 42.不食二三餐即不食二三次餐。不能起即不能起身,更不用說因虛弱而應以身體作的其他事。成為虛弱即在食用之前成為虛弱而具足力量。如是從反面和順面而說食物在身體中有力。因為施食者成為受者的施力者,所以他將來成為自己身體的施力者以不壞方式成為力的護者。因此世尊說:"施力后成為力的分享者"(增支部5.37)。在其餘句中也是此理。也善容貌即也端正。成為醜陋即因隱處未覆而成為可厭容貌。而此乘即從一般而說。鞋履即從自相而顯示。成為無苦而行走以此為乘故說傘等也是乘。因此說"施乘者成為施樂者"。成為施眼因燈在以眼應作事上成為助緣因。 "成為一切力等的施者"略說的義以廣說顯示而說"二三村"等。因以坐等方式應依止故依止為精舍。如投入因除去疲勞。外行者即未得依止而在外空地行走者。燒即被燒,意為疲倦。以寒熱等違逆緣方式在自相續中的異分相續,應知與彼相反的是同分相續。樂即因舍離苦緣和生起樂緣而有,顯示由依止方式得彼二種而說"外行者足"等。法喜樂即以法省察生起的喜樂。寂止樂即以煩惱止息轉起的樂。進入無風關閉窗戶的依止處關閉門而住者成為黑暗故說"如入井中"。因此說"床座等不明顯"。彼是因外已得疲勞過失,不是依止處過失。因此說"片刻"等。 以此不死為不死,為證得涅槃等。彼的施為法教導,施彼。因此說"誰教導法"。彼法教導如何有而說"義釋"等。說義釋即為未開顯聖典的聖典作義註釋。而對未學者教誦聖典。在彼彼所到處解答所問問題,這首先是誦持法行,而在修行住處法行則教導業處,為二者作法聽聞。一切施即如所說的財施無畏施。法施即法說。法樂即對止觀法的歡喜。法味即依善法的喜悅。 施何經註釋完畢。 3.食經註釋
43.Patthentīti pihenti. Yatthassa upagamanaṃ loke pākaṭataraṃ ahosi, te udāharaṇavasena dassento 『『cittagahapatisīvalittherādike viyā』』ti āha. Annanti annasaññito catubbidhopi paccayo. Sabbepi dāyake ekajjhaṃ gahetvā sāmaññato ekavasena 『『dāyakamevā』』ti vuttaṃ, yathā cāha 『『ko nāma so yakkho, yaṃ annaṃ nābhinandatī』』ti? Tattha yakkhoti satto. Sāmaññajotanā ca nāma yasmā puthuatthavisayā, tasmā 『『ye naṃ dadanti saddhāya, vippasannena cetasā. Tameva annaṃ bhajatī』』ti vuttaṃ. Tattha ma-kāro padasandhikaro, te evāti attho. Dāyakaṃ apariccajanameva anugacchati cakkaṃ viya kubbaraṃ.
Annasuttavaṇṇanā niṭṭhitā.
-
Ekamūlasuttavaṇṇanā
-
Patiṭṭhaṭṭhena avijjāsaṅkhātaṃ ekaṃ mūlaṃ etissāti ekamūlā. Taṃ ekamūlaṃ. Yathā saṃyojanīyesu assādānupassanāvasena taṇhāsamuppādo, evaṃ taṇhābhibhavavasena anavabodhoti avijjā taṇhāya mūlaṃ, taṇhā ca avijjāya mūlaṃ. Ayañhi nayo upanissayatāvasena vutto, sahajātavasena cāyaṃ aññamaññaṃ mūlabhāvo pākaṭoyeva. Idha pana imissaṃ gāthāyaṃ adhippetā 『『ekamūla』』nti sā taṇhā. Tattha yā bhavataṇhā, sā sassatadiṭṭhivasena āvaṭṭati parivattati, vibhavataṇhā ucchedadiṭṭhivasena, evaṃ dvirāvaṭṭaṃ. Sahajātakoṭiyāti sahajātakoṭiyāpi, pageva sammuyhaṃ āpannassa pana vattamānāya taṇhāya balavabhāvena malīnatā siyā. Upanissayakoṭiyāti upanissayakoṭiyāva sahajātakoṭiyā asambhavato. Pattharaṇaṭṭhānāti vitthatā hutvā pavattiṭṭhānabhūmi . Tenāha 『『tesu sā pattharatī』』ti. Samuddanaṭṭhena samuddo. Uttarituṃ asakkuṇeyyatāya patāya alaṃ pariyattoti pātālo, ayaṃ pana pātālo viyāti pātālo. Tenāha 『『appatiṭṭhaṭṭhenā』』ti. Agādhagambhīratāyāti attho.
Ekamūlasuttavaṇṇanā niṭṭhitā.
- Anomasuttavaṇṇanā
45.Anomanāmanti anūnanāmaṃ. Guṇanemittikāni eva hi bhagavato nāmāni. Guṇānañcassa paripuṇṇatāya anūnanāmanti āha 『『sabbaguṇasamannāgatattā』』tiādi. Apica tathā tevijjo, chaḷabhiññotiādīni nāmāni anomanāmāni na honti paricchinnavisayattā, bhagavato pana satthā, sabbaññū, sammāsambuddhotiādīni nāmāni anomanāmāni nāma mahāvisayattā anūnabhāvato. Tenāha 『『avekallanāma』』nti. Khandhantarādayoti khandhavisesādike. Ñāṇena yāthāvato araṇīyaṭṭhena atthe. Anvayapaññādhigamāyāti lokuttarapaññāpaṭilābhāya. Paṭipadanti samathavipassanāpaṭipadaṃ. Kilesakāmānaṃ vasena allīyitabbaṭṭhena kāmā eva ālayo. Atītakāleyeva kamanataṃ gahetvā vuttaṃ 『『kamamāna』』nti. Na etarahi tadabhāvatoti āha 『『atītaṃ pana upādāya idaṃ vutta』』nti. Mahānubhāvatādinā mahantānaṃ.
Anomasuttavaṇṇanā niṭṭhitā.
- Accharāsuttavaṇṇanā
我來為您直譯這段巴利文: 43.希望即羨慕。在世間他的前往更明顯處,顯示彼等作為譬喻而說"如質多居士、西瓦離長老等"。食即以食名稱的四種資具。總攝一切施者以一般方式一個方式說"只施者",如說"是何夜叉,不喜食?"其中夜叉即有情。一般顯示即因遍及多義境,所以說"彼等以信以清凈心施彼,即彼食隨逐"。其中ma字為句連線,意為即彼等。只不捨施者而隨逐如輪隨軸。 食經註釋完畢。 4.一根經註釋 44.以住立義無明稱為一根屬彼故一根。彼一根。如對結縛法以味著觀察方式生起渴愛,如是以渴愛勝伏方式不覺悟故無明為渴愛根,渴愛為無明根。因為此理以親依性方式說,而以俱生方式此互為根性甚顯。但此中在此偈中所意指的"一根"即彼渴愛。其中有愛以常見方式旋轉流轉,無有愛以斷見方式,如是二轉。以俱生邊際即也以俱生邊際,更何況已至迷惑者由現行渴愛力而有污穢性。以親依邊際即只以親依邊際因不可能以俱生邊際。擴充套件處即成為廣大而轉起的基地。因此說"彼于彼等擴充套件"。以匯合義為海。因不能度越而足以足夠故深淵,而此如深淵故深淵。因此說"以無住立義"。意為深不可測。 一根經註釋完畢。 5.無缺名經註釋 45.無缺名即無減名。因為世尊的名只是基於功德。因其功德圓滿故無減名而說"因具一切功德"等。又如三明、六通等名不是無缺名因限定境,但世尊的導師、一切智、正等覺等名是無缺名因為大境故無減故。因此說"無缺名"。蘊等即蘊差別等。以智如實應知義故在義。為隨理慧證得即為獲得出世間慧。行道即止觀行道。欲貪以應執著義故欲即住處。只取過去時的行走性而說"行走"。不是現在因無彼故說"取過去而說此"。以大威力等大者的。 無缺名經註釋完畢。 6.天女經註釋
- 『『Accharāgaṇasaṅghuṭṭha』』nti gāthā devaputtena yenādhippāyena gāyitā, so anupubbikathāya vinā na paññāyatīti taṃ āgamanato paṭṭhāya kathento 『『ayaṃ kira devaputto』』tiādimāha. Tattha sāsaneti imasseva satthusāsane. Kammākammanti kammavinicchayaṃ. Atthapurekkhāratāya appakiccatāya ca sallahukavuttiko. Sayanassa koṭṭhāsoti divasaṃ purimayāmañca bhāvanānuyogavasena kilantakāyassa samassāsanatthaṃ seyyāya upagamanabhāgo anuññāto.
Abbhantareti kucchiyaṃ bhattassa parittatāya satthakavātāti tikkhabhāvena satthakā viya kantanakā vātā. Dhurasmiṃyevāti kilesamārena yuddhe eva. Vimuttāyatanasīse ṭhatvā dhammaṃ desento vā. Upanissayamandatāya aparipakkañāṇatāya āsavakkhayaṃ appatto kālaṃ katvāti yojanā. Upari ṭhitanti parikkhārabhāvena dibbadussūpari ṭhitaṃ. Tatheva aṭṭhāsīti tāhi tathā vuttepi yathā tato pubbe, tatheva aṭṭhāsi. Suvaṇṇapaṭṭanti nibbuddhe paṭijinitvā laddhabbasuvaṇṇapaṭṭaṃ. Vītikkamassa akatattā asambhinneneva sīlena. Yasmā tasmiṃ satthu santikaṃ āgacchante tāpi tena saddhiṃ āgamaṃsu tasmā 『『accharāsaṅghaparivuto』』ti vuttaṃ.
Saṅghositanti saṅgamma ghositaṃ, tattha tattha accharānaṃ gītasaddavasena ghositaṃ. Pisācagaṇaṃ katvā vadati acchandarāgatāya. Niyāmacittatāyāti sammattaniyāme ninnacittatāya. Garubhāvenāti tāsaṃ vase avattanato garuṭṭhānabhāvena. Yātrāti nibbānaṃ pati yātrā. Taṃ pana vaṭṭato niggamanaṃ hotīti āha 『『kathaṃ niggamanaṃ bhavissatī』』ti.
Atisallekhatevāti ativiya kilesānaṃ sallekhitavuttiko. Akatābhinivesassāti bhāvanamananuyuttassa anāraddhavipassakassa. Kārakassāti sugatovādakārakassa sammāpaṭipajjato. Suññatāvipassananti suññatādīpanaṃ vipassanaṃ duccaritataṇhāya dūrīkaraṇena ekavihāritāya. Eko maggo assāti lokuttaramaggo eva assa anāgato, pubbabhāgamaggo pana kataparicayoti attho.
Kāyavaṅkādīnanti kāyaduccaritādīnaṃ abhāvato samucchindanena anupalabbhanato. Natthi ettha bhayaṃ, asmiṃ vā adhigate puggalassa natthi bhayanti abhayaṃ nāma. Saṃsārakantāraṃ atikkamitvā nibbānasaṅkhātaṃ khemaṃ amataṭṭhānaṃ gamane sugatasārathinā susajjitayānabhāvato ratho akūjanoti aṭṭhaṅgiko maggova adhippeto. Dhammato anapetatāya aparāparuppattiyā ca dhammacakkehi.
Ottappampi gahitameva avinābhāvā. Apālamboti avassayo. Parivāroti parikkhāro abhisaṅkharaṇato. Maggassa karaṇaṭṭhāne dhammo tappariyāpannā sammādiṭṭhi. Aniccādivasenāti aniccānupassanādivasena. Sodhitesu vajjhamānesu. Bhūmiladdhavaṭṭanti bhūmiladdhasaṅkhātaṃ vaṭṭaṃ. Tattha vipassanāya pavattiṭṭhānabhāvato pañcakkhandhā bhūmi nāma, vaṭṭamayakammabhāvato tattha uppajjanārahaṃ kilesajātaṃ bhūmiladdhavaṭṭaṃ. Parijānamānāti paricchindanavasena samatikkamavasena jānamānā paṭivijjhantī.
Kasmā devaputto sotāpattiphaleyeva patiṭṭhāsi, nanu ca sā desanā bhagavatā catumaggappadhānabhāvena pavattitāti āha 『『yathā hī』』tiādi.
Accharāsuttavaṇṇanā niṭṭhitā.
- Vanaropasuttavaṇṇanā
我來為您直譯這段巴利文: 46"天女眾所繞"偈為天子以何意趣而唱,不經次第說則不顯,所以從來由開始說而說"據說此天子"等。其中在教中即在此師教中。業非業即業的判定。因重視義理和少事務故輕便行者。臥分即日間和初夜分以修習力疲勞身體為休息目的而允許前往臥處部分。 內部即因腹中食物少量故如刀風即以銳利性如刀割般的風。只在負擔即只在與煩惱魔戰鬥。或站在解脫處頂而說法。因依止弱和智未成熟未證漏盡而命終的關聯。在上住立即作資具而住立在天衣之上。如是而立即彼等如是說時也如從前那樣而立。金牌即在搏鬥勝利后應得的金牌。因未違犯故以未破壞的戒。因為彼往世尊處時彼等也與他同來故說"天女眾圍繞"。 眾響即集合的響,在彼彼處以天女們歌聲方式的響。說作鬼群因不喜貪慾。以決定心性即以傾向正性決定的心性。以尊重性即因不隨彼等轉故以尊重處性。行程即趣向涅槃的行程。而彼是從輪迴出離故說"如何將出離"。 極削減即極其削減煩惱的行者。未作專注者即未從事修習未開始觀者。作者即善行世尊教導者正行者。空觀即顯示空等的觀以遠離惡行愛而一住。彼一道即彼將來的只是出世間道,但前分道已經修習的意思。 身曲等即因無身惡行等以斷滅而不可得。此中無怖,或得此者無怖故名無怖。因超越輪迴曠野而趣向稱為涅槃的安穩不死處而以善逝調御者善備乘故說不響車即意指八支道。因不離法和相續生起故以法輪。 也攝取愧因不相離。無依著即無依止。圍繞即資具因為準備。在道的作處法即攝屬彼的正見。以無常等即以無常觀察等。于清凈正在行。地得輪即稱為地得的輪。因彼是觀的轉起處故五蘊名為地,因輪迴造業性故於彼能生的煩惱類是地得輪。了知即以確定方式以超越方式知而通達。 為何天子只住立於預流果,豈非世尊以四道為主而轉彼說法而說"因為如"等。 天女經註釋完畢。 7.植林經註釋
47.Kesanti sāmivasena vuttakasaddo 『『dhammaṭṭhā sīlasampannā』』ti ettha paccattabahuvacanavasena pariṇāmetabbo. Atthavasena hi vibhattivipariṇāmo. Ke janāti ettha vā vuttakesaddo sīhavilokananayena ānetvā yojetabboti āha 『『ke dhammaṭṭhā, ke sīlasampannā』』ti? Pucchatīti iminā tattha kāraṇamāha. Phalādisampattiyā āramanti ettha sattāti ārāmo. Ārāme ropenti nipphādentīti ārāmaropā. Vanīyati chāyāsampattiyā bhajīyatīti vanaṃ. Tattha yaṃ upavanalakkhaṇaṃ vanaṃ, taṃ ārāmaggahaṇeneva gahitanti tapovanalakkhaṇaṃ, taṃ dassento 『『sīmaṃ parikkhipitvā』』tiādimāha. Visameti udakacikkhallena visame padese. Pānīyaṃ pivanti etthāti papā, taṃ papaṃ. Udakaṃ pīyati etthāti vā papā. Taḷākādīti ādi-saddena mātikaṃ saṅgaṇhāti.
Imamatthaṃsandhāyāti iminā kammappathappattaṃ paṭikkhipati. Attanā katañhi puññaṃ anussarato taṃ ārabbha bahuṃ puññaṃ pasavati, na pana yathā kataṃ puññaṃ sayameva pavaḍḍhati. Tasmiṃ dhamme ṭhitattāti tasmiṃ ārāmaropanādidhamme patiṭṭhitattā. Tenapi sīlena sampannattāti tena yathāvuttadhamme katasīle ṭhatvā ciṇṇena tadaññenapi kāyavācasikasaṃvaralakkhaṇena sīlena samannāgatattā. Dasa kusalā dhammā pūrenti duccaritaparivajjanato. Sesaṃ vuttanayameva.
Vanaropasuttavaṇṇanā niṭṭhitā.
-
Jetavanasuttavaṇṇanā
-
Esitaguṇattā esiyamānaguṇattā ca isī, asekkhā sekkhakalyāṇaputhujjanā ca. Isīnaṃ saṅgho isisaṅgho. Isisaṅghena nisevitaṃ. Tenāha 『『bhikkhusaṅghanisevita』』nti.
Taṃ kārentassa gandhakuṭipāsādakūṭāgārādivasena siniddhasandacchāyarukkhalatāvasena bhūmibhāgasampattiyā ca anaññasādhāraṇaṃ atiramaṇīyaṃ taṃ jetavanaṃ cittaṃ toseti, tathā ariyānaṃ nivāsabhāvenapīti āha 『『evaṃ paṭhamagāthāya jetavanassa vaṇṇaṃ kathetvā』』ti. Tenāha bhagavā – 『『yattha arahanto viharanti, taṃ bhūmirāmaṇeyyaka』』nti (dha. pa. 98; theragā. 991). Apacayagāmicetanā sattānaṃ visuddhiṃ āvahati kammakkhayāya saṃvattanatoti āha 『『kammanti maggacetanā』』ti. Catunnaṃ ariyasaccānaṃ viditakaraṇaṭṭhena kilesānaṃ vijjhanaṭṭhena ca vijjā. Maggapaññā sammādiṭṭhīti āha 『『vijjāti maggapaññā』』ti. Samādhipakkhikā dhammā sammāvāyāmasatisamādhayo. Yathā hi vijjāpi vijjābhāgiyā, evaṃ samādhipi samādhipakkhiko. Sīlaṃ etassa atthīti sīlanti āha 『『sīle patiṭṭhitassa jīvitaṃ uttama』』nti. Diṭṭhisaṅkappāti sammādiṭṭhisaṅkappā. Tattha sammāsaṅkappassa sammādiṭṭhiyā upakārabhāvena vijjābhāvo vutto. Tathā hi so paññākkhandhasaṅgahitoti vuccati. Yathā ca sammāsaṅkappādayo paññākkhandhasaṅgahitā, evaṃ vāyāmasatiyo samādhikkhandhasaṅgahitāti āha 『『vāyāmasatisamādhayo』』ti. Dhammoti hi idha samādhi adhippeto 『『evaṃdhammā te bhagavanto ahesu』』ntiādīsu (dī. ni. 2.13; ma. ni. 3.197; saṃ. ni. 5.378) viya. Vācākammantājīvāti sammāvācākammantājīvā. Maggapariyāpannā eva hete saṅgahitā. Tenāha 『『etena aṭṭhaṅgikamaggenā』』ti.
Upāyena vidhinā ariyamaggo bhāvetabbo. Tenāha 『『samādhipakkhiyadhamma』』nti. Sammāsamādhipakkhiyaṃ vipassanādhammañceva maggadhammañca. 『『Ariyaṃ vo, bhikkhave, sammāsamādhiṃ desessāmi saupanisaṃ saparikkhāra』』nti (ma. ni.
我來為您直譯這段巴利文: 47.誰即所有格方式說的"ke"字在"法住、具戒"此處應轉為主格複數方式。因為依義而變格。或者此處所說的"ke"字應以獅子顧方式帶來連線,故說"誰法住,誰具戒"?問即以此說彼中因。以果等成就而樂於此處有情故為園。在園種植生長故為園種。以蔭成就而趨向故為林。其中以近林相的林,彼以園攝取而攝取,所以顯示苦行林相而說"圍繞界限"等。不平即以水泥的不平處。飲水於此故為水舍,彼水舍。或水被飲於此故為水舍。池等即以等字攝收水渠。 為此義即以此排除達到業道。因為憶念自己所作的福而緣彼生起多福,但不是如所作的福自己增長。因住立於彼法故即因住立於彼種植園等法。也具足彼戒故即因住立於如所說法中所作戒而修習的其他身語防護相的戒而具足。十善法圓滿因遠離惡行。其餘如說。 植林經註釋完畢。 8.祇園經註釋 48.因尋求功德和被尋求功德故為仙,無學和有學善凡夫。仙的僧為仙僧。被仙僧所依止。因此說"比丘僧所依止"。 使造彼者以香室閣樓重閣等方式、以滑潤連續蔭的樹藤方式、以地分成就方式而不共他的極可愛彼祇園使心喜,如是也因聖者的住處性故說"如是以第一偈說祇園的贊"。因此世尊說:"阿羅漢住之處,彼地有可愛性"(法句經98;長老偈991)。減損行思使有情清凈因趣向業滅故說"業即道思"。以令知四聖諦和以刺破煩惱義故為明。道慧即正見故說"明即道慧"。定分法即正精進正念正定。因為如明也是明分,如是定也是定分。有戒屬彼故為戒故說"住立於戒者的命為最上"。見思即正見思。其中正思因對正見有資助性而說為明。如是彼說為攝入慧蘊。如正思等攝入慧蘊,如是精進念攝入定蘊故說"精進念定"。法即此中意指定如"彼等世尊有如是法"等(長部2.13;中部3.197;相應部5.378)中。語業活即正語業命。只攝入道的彼等。因此說"以此八支道"。 以方便規則應修聖道。因此說"定分法"。正定分的觀法和道法。"諸比丘,我將為你們說有近依有資具的聖正定"(中部;
3.136) hi vacanato sammādiṭṭhiādayo maggadhammā sammāsamādhiparikkhārā. Vicineyyāti vīmaṃseyya, bhāveyyāti attho. Tatthāti hetumhi bhummavacanaṃ. Ariyamaggahetukā hi sattānaṃ visuddhi. Tenāha 『『tasmiṃ ariyamagge visujjhatī』』ti. Pañcakkhandhadhammaṃ vicineyyāti paccuppanne pañcakkhandhe vipasseyya. Tesu vipassiyamānesu vipassanāya ukkaṃsagatāya yadaggena dukkhasaccaṃ pariññāpaṭivedhena paṭivijjhīyati, tadaggena samudayasaccaṃ pahānapaṭivedhena paṭivijjhīyati, nirodhasaccaṃ sacchikiriyāpaṭivedhena, maggasaccaṃ bhāvanāpaṭivedhena paṭivijjhīyatīti evaṃ tesu catūsu saccesu visujjhatīti imasmiṃ pakkhe nimittatthe eva bhummaṃ, tesu saccesu paṭivijjhiyamānesūti attho.
Avadhāraṇavacananti vavatthāpanavacanaṃ, avadhāraṇanti attho. 『『Sāriputtovā』』ti ca avadhāraṇaṃ sāvakesu sāriputtova seyyoti imamatthaṃ dīpeti tassevukkaṃsabhāvato. Kilesaupasamenāti iminā mahātherassa tādiso kilesavūpasamoti dasseti. Tassa sāvakavisaye paññāya pāramippatti ahosi. Yadi evaṃ 『『yopi pāraṅgato bhikkhu, etāvaparamo siyā』』ti idaṃ tesaṃ buddhānaṃ ñāṇavisaye paññāpāramippattānaṃ vaseneva vuttanti daṭṭhabbaṃ. Avadhāraṇampi vimuttiyā nānattā tīhi vimuttīhi pāraṅgate sandhāyetaṃ vuttaṃ. Tenāha – 『『pāraṃ gatoti nibbānaṃgato』』tiādi. Na therena uttaritaro nāma atthi labbhati, labbhati ce, evameva labbheyyāti adhippāyo.
Jetavanasuttavaṇṇanā niṭṭhitā.
- Maccharisuttavaṇṇanā
49.Maccharinoti maccheravanto maccherasamaṅginoti āha 『『maccherena samannāgatā』』ti. Maccheraṃ macchariyanti atthato ekaṃ. Na vandatīti vandanamattampi na karoti, kuto dānanti adhippāyo. Upaṭṭhānaṃ kātunti madhurapaṭisanthāraṃ karotīti yojanā. Idaṃ tāva mudumacchariyaṃ na hadayaṃ viya attānaṃ dassentassa macchariyanti katvā. Kiṃ tuyhaṃ pādā rujjanti nanu tuyhaṃyeva āgatagamanesu pādā rujjanti, kinte ime chindantīti adhippāyo. Sāmīcimpi na karoti kuto dānanti adhippāyo. Yathākammaṃ taṃtaṃgatiyo aranti upagacchantīti ariyā, sattā. Ime pana kucchitā ariyāti kadariyā, thaddhamaccharino. Macchariyasadisañhi kucchitaṃ sabbahīnaṃ natthi sabbaguṇābhibhūtattā bhogasampattiādisabbasampattīnaṃ mūlabhūtassa dānassa nisedhato. Itiādīhi vacanehi. Attano upaghātakoti macchariyānuyogena kusaladhammānaṃ gatisampattiyā ca vināsako.
Puññapāpavasena samparetabbato upagantabbato samparāyo, paraloko. Kāmaguṇaratīti kāmaguṇasannissayo assādo. Khiḍḍāti kāyikakhiḍḍā vācasikakhiḍḍā cetasikakhiḍḍāti evaṃ tividhā. Esa vipākoti coḷādīnaṃ kicchalābhoti esa evarūpo vipāko. Yamalokanti paralokaṃ. Upapajjareti ettha iti-saddo pakārattho. Tena pāḷiyaṃ vuttaṃ nirayaṃ tiracchānayoniñca saṅgaṇhāti.
Yācanti nāma ariyayācanāya. Vuttañhetaṃ 『『uddissa ariyā tiṭṭhanti, esā ariyāna yācanā』』ti (jā. 1.
我來為您直譯這段巴利文: 3.136)語故正見等道法是正定資具。應觀察即應審思,意為應修。其中即于因上的處格語。因為有情的清凈以聖道為因。因此說"于彼聖道清凈"。應觀察五蘊法即應觀現在五蘊。于彼等觀察時觀到最高時,以何程度以遍知通達而通達苦諦,以彼程度以斷通達而通達集諦,以證通達而通達滅諦,以修通達而通達道諦,如是于彼四諦中清凈,在此分中只是相義的處格,意為于彼等諦被通達時。 限定語即確立語,意為限定。"或舍利弗"限定顯示此義即聲聞中舍利弗最勝因彼有殊勝性。以煩惱止息即以此顯示大長老如是煩惱止息。彼在聲聞界中慧到達彼岸。如是則"已度彼岸的比丘,如是為最上"此應視為只依彼等佛的智界中到達慧彼岸者而說。限定也因解脫差別而說此是關於以三解脫到達彼岸者。因此說"到達彼岸即到達涅槃"等。即無可得比長老更勝者,若可得,只如是可得的意趣。 祇園經註釋完畢。 9.慳經註釋 49.慳者即具慳有慳故說"具足慳"。慳與慳吝義同一。不禮即連禮拜也不作,何況佈施的意思。作近侍即作柔軟歡迎的關聯。此首先非如心般顯示自己的慳而作。你的腳痛嗎?難道不是隻你來往時腳痛,這些對你有何傷害的意思。連禮貌也不作何況佈施的意思。如業趣向各趣故為聖,即有情。而此等為惡聖故為慳吝,即強慳者。因為無如慳般可厭最卑劣因超勝一切功德而阻止佈施是一切財富等一切成就的根本。以如是等語。自己害者即以從事慳而破壞善法和趣成就。 因應以福罪前往趣向故為前往即他世。欲功德樂即依欲功德的喜好。戲即身戲語戲意戲如是三種。此果報即困難得衣等即如是的果報。閻魔界即他世。生起于即此處iti字義為種類。以彼攝取聖典中說的地獄和畜生界。 聖請即以聖請求。因為說"聖者為此而立,此是聖者的請求"(本生經1.;
7.59). Ye saṃvibhajanti, te vadaññū nāma ñatvā kattabbakaraṇato. Vimānappabhāyāti nidassanamattaṃ, uyyānakapparukkhappabhāhi devatānaṃ vatthābharaṇasarīrappabhāhipi sagge pakāsentiyeva. Pakāsantīti vā pākaṭā honti, na apāyaloke viya apākaṭāti attho. Parasambhatesūti sayaṃ sambhataṃ anāpajjitvā pareheva sambharitesu sukhūpakaraṇesu. Tenāha pāḷiyaṃ 『『vasavattīva modare』』ti, paranimmitabhogesu vasavattī devaputtā viya sukhasamaṅgitāya modantīti attho. Evaṃ vuttasamparāyoti ete saggāti evaṃ heṭṭhā vuttasamparāyo. Ubhinnanti etesaṃ yathāvuttānaṃ ubhinnaṃ dukkaṭasukaṭakammakārīnaṃ. Tato cavitvā tato nirayasaggādito cavitvā manussesu nibbattati. Tesu yo maccharī manussesu nibbatto, so daliddo hutvā pubbacariyavasena maccharīyeva honto dārādibharaṇatthaṃ macchakacchapādīni hantvā punapi niraye nibbatto. Itaro suddhāsayo samiddho hutvā pubbacariyāvasena punapi puññāni katvā sagge nibbatteyya. Tenāha 『『puna samparāyepi duggatisugatiyeva hotī』』ti.
Maccharisuttavaṇṇanā niṭṭhitā.
-
Ghaṭīkārasuttavaṇṇanā
-
『『Upapannāse』』ti se-kārāgamaṃ katvā niddeso, 『『upapannā』』icceva atthoti āha 『『nibbattivasena upagatā』』ti. Attano sampattito avihānato avihā, tesaṃ brahmaloko avihābrahmaloko, tasmiṃ. Upapattisamanantaramevāti paṭhamakoṭṭhāse eva. Arahattaphalavimuttiyāti asekkhavimuttiyā. Sekkhavimuttiyā pana avihūpapattito pageva vimuttā. Mānusaṃ dehaṃ samatikkamanti cittupakkilesapahānavasenāti phalena hetudassanamidanti āha 『『mānusaṃ dehanti idha…pe… vuttānī』』ti. Divi bhavaṃ dibbaṃ, brahmattabhāvasaññitaṃ khandhapañcakaṃ. Tattha saṃyojanakoti vuttaṃ 『『dibbaṃ yoganti pañca uddhambhāgiyasaṃyojanānī』』ti. Imassāti devaputtassa. 『『Hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu』』nti tesaṃ tvaṃ kusalaṃ sabbāvajjappahānena anavajjataṃ bhāsatīti kusalī vadesi. Atthena saddassa abhedopacāraṃ katvā gambhīravacanaṃ vuttanti āha 『『gambhīrattha』』nti atthasseva gambhīrato, na saddassa. Samucchinnakāmarāgatāya sabbaso kāmavisayappahānena nirāmisabrahmacārī nāma anāgāmī. Nivāsanaṭṭhānabhūto samāno eko gāmo etassāti āha 『『ekagāmavāsī』』ti.
Ghaṭīkārasuttavaṇṇanā niṭṭhitā.
Ādittavaggavaṇṇanā niṭṭhitā.
-
Jarāvaggo
-
Jarāsuttavaṇṇanā
我來為您直譯這段巴利文: 7.59)。彼等分享者因知而作應作故名施者。以天宮光明即只為顯示,以園林樹光和天人們的衣飾身光也照耀于天界。或照耀即明顯,不如惡趣界不明顯的意思。於他帶來即不自己帶來而只由他人帶來的樂具。因此聖典說"如自在天歡喜",即如他化自在天子於他化受用中具足樂而歡喜的意思。如是所說前往即彼等天界如是在下所說的前往。二者即彼等如所說二種作惡作善業者。從彼死即從彼地獄天界等死而生於人中。其中慳者生於人中成為貧窮因前行力而仍是慳者為養妻子等而殺魚龜等而又生於地獄。另一者清凈意樂成為富有因前行力而又作福生於天界。因此說"于未來世也是惡趣善趣"。 慳經註釋完畢。 10.陶師經註釋 50"生於"即加se音而解釋,"已生"即此義故說"以生而到達"。因自己成就不失故不失,彼等的梵界為不失梵界,于彼。只在生后即只在第一部分。以阿羅漢果解脫即以無學解脫。但以有學解脫則在生於不失之前已解脫。超越人身以舍離心垢故此以果顯示因故說"人身即此中...等說"。天為天生,稱為梵身的五蘊。結于彼中故說"天結即五上分結"。此即天子的。"舍人身,超天結"即你說彼等以舍一切過失而成無過為善。以義與聲無差別轉而說甚深語故說"甚深義"即只義甚深,非聲。因斷欲貪以完全舍欲境故名無慾梵行者即不還者。一村為住處而有故說"一村住者"。 陶師經註釋完畢。 燃燒品註釋完畢。 6.老年品 1.老年經註釋;
- Hitassa sādhanato sādhu, yaṃ kiñci atthajātaṃ. Taṃ pana atthakāmena labhitabbato upasevitabbato laddhakaṃ, kalyāṇaṭṭhena bhaddakanti vuccatīti āha 『『sādhūti laddhakaṃ bhaddaka』』nti. 『『Sīlaṃ yāva jarā sādhū』』ti vuttamatthaṃ byatirekato vibhāvetuṃ 『『iminā idaṃ dassetī』』ti vuttaṃ. Idanti idaṃ atthajātaṃ.
Patiṭṭhitāti cittasantāne laddhapatiṭṭhā, kenaci asaṃhāriyā. Tenāha 『『maggena āgatā』』ti. Cittīkataṭṭhādīhīti pūjanīyabhāvādīhi. Vuttaṃ hetaṃ porāṇaṭṭhakathāyaṃ. Cittīkatanti ratananti idaṃ ratanaṃ nāma loke cittīkataṃ vatthūnaṃ sahassagghanatādivasena. Yepi loke cittīkatā khattiyapaṇḍita-catumahārāja-sakka-suyāma-mahābrahmādayo, tesaṃ cittīkato tehi saraṇanti upagantabbatādivasena. Ratikaranti pītisukhāvahaṃ. Jhānaratisukhenāti duvidhenapi jhānaratisukhena. Tuletunti paricchindituṃ. Guṇapāraminti guṇānaṃ ukkaṃsapāramiṃ. Dullabho anekāni asaṅkhyeyyāni atidhāvitvāpi laddhuṃ asakkuṇeyyattā. Anomoti anūno paripuṇṇo. Tattha visesato anomasattaparibhogato tehi 『『sammāsambuddho bhagavā』』ti anussaritabbatoti āha 『『bhagavā anomo sīlenā』』tiādi.
Ariyamaggapaññāyeva idha adhippetāti 『『idha pana dullabhapātubhāvaṭṭhena paññā 『ratana』nti vutta』』nti āha. Pujjaphalanibbattanato, attano santānaṃ punātīti ca puññacetanā puññaṃ, sā pana yassa uppannā, tasseva āveṇikatāya anaññasādhāraṇattā kenacipi anāhaṭā, aṭṭhakathāyaṃ pana 『『arūpattā』』ti vuttaṃ.
Jarāsuttavaṇṇanā niṭṭhitā.
- Ajarasāsuttavaṇṇanā
52.Ajīraṇenāti jiṇṇabhāvānāpajjanena. Lakkhaṇavacanañcetaṃ avināsappattiyā. Tenāha 『『avipattiyāti attho』』ti. Niddhamitabboti nīharitabbo.
Ajarasāsuttavaṇṇanā niṭṭhitā.
-
Mittasuttavaṇṇanā
-
Saha atthena vattatīti sattho, bhaṇḍamūlaṃ gahetvā vāṇijjavasena desantarādīsu vicaraṇakajanasamūho. Tenāha 『『saddhiṃcaro』』ti, sahacaraṇakoti attho. Mittanti sinehayogena mittakiccayuttaṃ . Idhādhippetappakāraṃ dassetuṃ 『『roge uppanne』』tiādi vuttaṃ. Tathārūpeti jigucchanīye, duttikicche vā. Yathā asaṇṭhitānaṃ saṇṭhāpanavasena pavasato purisassa bhogabyasane nāthatā, evaṃ puttasinehavasena puttassa mātuyā antogehe nāthatāti vuttaṃ 『『mātā mittaṃ sake ghare』』ti. Atthajātassāti upaṭṭhitapayojanassāti atthoti āha 『『uppannakiccassā』』ti. Samparāyahitanti samparāye hitāvahaṃ.
Mittasuttavaṇṇanā niṭṭhitā.
- Vatthusuttavaṇṇanā
54.Patiṭṭhāti avassayo. Guyhassāti guhitabbassa rahassassa. Paramo sakhā nāma atipiyaṭṭhānatāya.
Vatthusuttavaṇṇanā niṭṭhitā.
- Paṭhamajanasuttavaṇṇanā
55.Vidhāvatīti vividhaṃ rūpaṃ padhāvati, yathākāmaṃ pavattatīti attho.
Paṭhamajanasuttavaṇṇanā niṭṭhitā.
- Dutiyajanasuttavaṇṇanā
56.Vaṭṭadukkhatoti saṃsāradukkhato. Saṃsāro hi kilesakammavipākānaṃ aparāparuppattitāya vidhāvati. Tañca dukkhaṃ dukkhamattāya nānāvidhadukkharāsibhāvato.
Dutiyajanasuttavaṇṇanā niṭṭhitā.
- Tatiyajanasuttavaṇṇanā
57.Nipphattīti iṭṭhāniṭṭhavipākānaṃ nipphajjanato nipphatti. Tato eva avassayo, nipphattitavipākassa avassayo adhiṭṭhānaṃ kāraṇanti attho.
Tatiyajanasuttavaṇṇanā niṭṭhitā.
- Uppathasuttavaṇṇanā
我來為您直譯這段巴利文: 51.因成就利益故善,任何種類的義。而彼因欲義者應得應親近故為得,因善義故為賢故說"善即得賢"。"戒乃至老善"所說的義以反面而顯示故說"以此顯示此"。此即此義類。 住立即在心相續中得住立,不被任何所奪。因此說"由道而來"。以作意等即以可尊敬性等。因為這在古註釋中說。作意即寶即此寶名在世間以作意物的千值等方式。也在世間作意的剎帝利賢者四大王帝釋善夜大梵等,被彼等作意以彼等應歸依等方式。作樂即帶來喜樂。以禪樂即以二種禪喜樂。量即確定。功德彼岸即功德的最上彼岸。難得因即使經過無數劫也不能得故。無缺即無減圓滿。其中特別因無缺有情受用由彼等應憶念"世尊是正等覺"故說"世尊戒無缺"等。 此中只意指聖道慧故說"而此中因難得現起義慧說為'寶'"。因生可尊果,及凈化自相續故福思為福,而彼生於誰,因屬彼不共他故不被任何帶來,但在註釋中說"因無色"。 老年經註釋完畢。 2.不老主經註釋 52.不老即不達老性。而此是相說以得不壞。因此說"意為無失"。應驅除即應除去。 不老主經註釋完畢。 3.友經註釋 53.與義同行故為商隊,取商品本金而以商貿方式在他國等行走的人群。因此說"同行者",意為同行者。友即以愛結合而相應友事。為顯示此中所意指的種類而說"病生起"等。如是種即可厭或難治。如未定者以令定方式遠行人在財難時為依,如是以子愛方式子對母在家內為依故說"母為家中友"。義類即現前義利故說"已生事"。來世利即在來世帶來利。 友經註釋完畢。 4.物經註釋 54.依止即依靠。應藏即應秘密。名最上友因極愛處性。 物經註釋完畢。 5.第一人經註釋 55.奔走即以種種色奔走,意為如欲而轉。 第一人經註釋完畢。 6.第二人經註釋 56.輪迴苦即輪迴苦。因為輪迴以煩惱業果的相續生起而奔走。彼苦以純苦性因種種苦聚性。 第二人經註釋完畢。 7.第三人經註釋 57.成就即因可意不可意果成就故成就。因此即依止,意為成就果的依止住立因。 第三人經註釋完畢。 8.邪道經註釋;
58.Amaggoti na maggo anupāyo. Rattindivakkhayoti tattha vayakkhaṇassa pākaṭabhāvato. Vuttakkhaṇopi hi sayaṃ khīyateva. Sesaṃ bāhiramalaṃ vatthasarīrādibhūtaṃ. Tathā hi 『『bhasmakhārādīhi dhovitvā sakkā sodhetu』』nti vuttaṃ. Duṭṭhoti dūsito sattasantāno na sakkā suddho nāma kātuṃ abbhantaramalīnabhāvāpādanato. Itthiyanti brahmacariyassa antarāyakarāyapi. Pajāti sattakāyo sajjati saṅgaṃ karoti yāthāvato ādīnavaṃ apassanto. Indriyasaṃvarādi kilesānaṃ tāpanato tapo, tenāha 『『sabbāpī』』tiādi.
Uppathasuttavaṇṇanā niṭṭhitā.
- Dutiyasuttavaṇṇanā
59.Kissāti bhummatthe sāmivacananti āha 『『kismiṃ abhirato』』ti. Saddhā nāma anavajjasabhāvā, tasmā lokiyalokuttarahitasukhāvahāti āha 『『sugatiñceva nibbānañca gacchantassa dutiyikā』』ti. Anusāsati hitacariyāya pariṇāyikabhāvato.
Dutiyasuttavaṇṇanā niṭṭhitā.
- Kavisuttavaṇṇanā
60.Gāyattiādikoti chabbīsatiyā chandesu gāyattiādiko ukkatipariyosāno chando gāthānaṃ nidānaṃ samuṭṭhānaṃ 『『samuṭṭhahati etenā』』ti katvā. Tehi pana anuṭṭhubhādiko hotīti āha 『『chando gāthānaṃ nidāna』』nti. Pubbapaṭṭhāpanagāthāti dhammakathāya ādito ārocanabhāvajānanatthaṃ satijananaṃ viya pavattitagāthā. Akkharañhi padaṃ janetīti yasmā akkharasamudāyo padaṃ, padasamudāyo gāthā, samudāyo ca samudāyīhi byañjīyati taṃpavattanato, tasmā byañjanabhāve ṭhitaṃ akkharaṃ, taṃsamudāyo padaṃ, padaṃ taṃ viyañjetā janetā viya hotīti 『『akkharañhi padaṃ janetī』』ti vuttaṃ. Akkharaṃ hi uccāritaviddhaṃsitāya taṃtaṃkhaṇamattāvaṭṭhāyīpi parato pavattiyā manoviññāṇavīthiyā saṅkalanavasena ekajjhaṃ katvā padabhāvena gayhamānaṃ yathāsaṅketamatthaṃ byañjeti. Padaṃ gāthaṃ janetīti etthāpi eseva nayo. Gāthā atthaṃ pakāsetīti gāthāsaññito padasamudāyo kiriyākārakasambandhavasena sambandhito kattuadhippāyānurūpaṃ ālocitavilocitaṃ saṃhitaṃ atthaṃ vibhāveti. Samuddādipaṇṇattinissitā vohārasannissayeneva pavattatīti katvā. Tenāha 『『gāthā ārabhanto』』tiādi. Āsayoti avassayoti āha 『『patiṭṭhā』』ti kavitoti vicittakathīādito.
Kavisuttavaṇṇanā niṭṭhitā.
Jarāvaggavaṇṇanā niṭṭhitā.
-
Addhavaggo
-
Nāmasuttavaṇṇanā
61.Nāmanti sāmaññanāmādibhedaṃ nāmaṃ. Sabbanti sabbaṃ paññattipathaṃ sabbaṃ ñeyyapavattipathaṃ. Addhabhavīti kāmaṃ pāḷiyaṃ atītakālaniddeso kato, taṃ pana lakkhaṇamattaṃ. Abhibhavati anupatatīti etena abhibhavo anupatanaṃ pavatti evāti dasseti. Taṃ panassa abhibhavanaṃ appavisaye anāmasitvā mahāvisayānaṃ vasena dassento 『『opapātikena vā』』tiādimāha. Tassa nāmaṃ hotīti tassa rukkhapāsāṇādikassa anāmakoicceva samaññā hoti, tathā naṃ sañjānantīti attho.
Nāmasuttavaṇṇanā niṭṭhitā.
- Cittasuttavaṇṇanā
62.Ye cittassa vasaṃ gacchantīti ye apariññātavatthukā, tesaṃyeva. Anavasesapariyādānanti anavasesaggahaṇaṃ. Na hi pariññātakkhandhā pahīnakilesā cittassa vasaṃ gacchanti, taṃ attano vase vattenti.
Cittasuttavaṇṇanā niṭṭhitā.
-
Taṇhāsuttavaṇṇanā
-
Tatiye 『『sabbeva vasamanvagū』』ti ye taṇhāya vasaṃ gacchanti, tesaṃ eva anavasesapariyādānanti imamatthaṃ 『『eseva nayo』』ti iminā atidissati.
Taṇhāsuttavaṇṇanā niṭṭhitā.
- Saṃyojanasuttavaṇṇanā
我來為您直譯這段巴利文: 58.非道即非道非方便。日夜滅即因彼中壞滅剎那明顯。因為所說剎那也自滅。其餘外垢為衣身等所成。如是說"以灰堿等洗可能清凈"。惡即被污的有情相續不能稱為清凈因達到內污性。于女即對梵行的障礙者。生類即有情身執著作執著因不見如實過患。根防等因燒煩惱故為苦行,因此說"一切"等。 邪道經註釋完畢。 9.第二經註釋 59.何中即處格的屬格故說"何中喜樂"。信名為無過性,因此導向世間出世間利樂故說"去善趣和涅槃者的伴侶"。教誡因引導利行性。 第二經註釋完畢。 10.詩人經註釋 60.伽耶底等即在二十六韻律中伽耶底等至屋卡底為終的韻律是偈頌的根源生起因"由此生起"故。而由彼等成為阿努圖巴等故說"韻律為偈頌的根源"。前置偈即如為知法說開始宣說性而生起念般而轉起的偈。字生句即因為字聚為句,句聚為偈,聚由聚者顯示因彼轉起,因此住于顯示性的字,彼聚為句,句如彼顯示者如生者故說"字生句"。因為字雖因已說而滅只住彼彼剎那而以後轉意識路的構作力總合而為句性所攝如約定義顯示。句生偈於此也此即方法。偈顯義即稱為偈的句聚以作者作業關係方式結合隨作者意趣而觀察思維相應而顯明義。依海等假名以言說依止而轉起故。因此說"開始偈"等。依止即依靠故說"住立"。由詩人即由美說等。 詩人經註釋完畢。 老年品註釋完畢。 7.時品 1.名經註釋 61.名即普通名等差別的名。一切即一切施設道一切所知轉起道。成為過去即雖在聖典中作過去時解釋,但彼只是相。勝過追隨即以此顯示勝過追隨即是轉起。而彼勝過不觸及小境而以大境方式顯示而說"或以化生"等。彼有名即彼樹石等的無名者即如是共稱,如是知彼的意思。 名經註釋完畢。 2.心經註釋 62.彼等隨心力即彼等未遍知事者的。無餘遍取即無餘攝取。因為已遍知蘊已斷煩惱者不隨心力,使彼隨自力。 心經註釋完畢。 3.愛經註釋 63.第三"一切隨力"即彼等隨愛力者的無餘遍取此義以"此即方法"此而指示。 愛經註釋完畢。 4.結經註釋
64.Kiṃsu saṃyojanoti sūti nipātamattanti āha 『『kiṃ-saṃyojano』』ti? Vicaranti etehīti vicāraṇā, pādā. Bahuvacane hi vattabbe ekavacanaṃ kataṃ. Tassāti lokassa.
Saṃyojanasuttavaṇṇanā niṭṭhitā.
-
Bandhanasuttavaṇṇanā
-
Catutthe āgataattho eva anantarepi vutto, byañjanameva nānanti āha 『『pañcamepi eseva nayo』』ti.
Bandhanasuttavaṇṇanā niṭṭhitā.
-
Attahatasuttavaṇṇanā
-
『『Kenassubbhāhato』』ti pāṭhoti adhippāyena 『『su-kāro nipātamatta』』nti āha, 『『kenassabbhāhato』』ti pana pāṭhe u-kāralopena padasandhi. Icchādhūpāyitoti asampattavisayicchālakkhaṇāya taṇhāya santāpito daḍḍho. Tenāha 『『icchāya āditto』』ti.
Attahatasuttavaṇṇanā niṭṭhitā.
- Uḍḍitasuttavaṇṇanā
67.Ullaṅghitoti ubbandhitvā laṅghito. Saddādīsūti saddādināgadantesu sotādīni uḍḍitāni taṇhārajjunā daḷhabandhanena baddhattā tadanativattanato. Lokoti āyatanaloko. Tathā atthayojanāya katattā khandhādilokavasenapi yojanā kātabbā. Na dūraṃ anantarabhavakattā. Cuticittaantaritattā ekacittantarabhavassa kammassa abujjhanaṃ, evaṃ sante kasmā sattā na bujjhantīti āha 『『balavatiyā』』tiādi.
Uḍḍitasuttavaṇṇanā niṭṭhitā.
- Pihitasuttavaṇṇanā
68.Pañhoti ñātuṃ icchito attho. Pucchitoti sattamasutte gāthāya purimaddhaṃ pacchimaddhaṃ, pacchimaṃ purimaṃ katvā aṭṭhamasutte devatāya pucchitattā vuttaṃ 『『heṭṭhupariyāyavasena pucchito』』ti. Pucchānurūpaṃ vissajjananti avuttampi siddhametanti anāhaṭaṃ.
Pihitasuttavaṇṇanā niṭṭhitā.
-
Icchāsuttavaṇṇanā
-
Navame vinayāyāti vinayena. Karaṇatthe hi idaṃ sampadānavacanaṃ. Kissassūti kissa, su-kāro nipātamattaṃ. Sabbaṃ chindati bandhananti sabbaṃ dasavidhampi saṃyojanaṃ samucchindati. Na hi taṃ kiñci kilesabandhanaṃ atthi, yaṃ asamucchinnaṃ hutvā ṭhitaṃ assā taṇhāya samucchinnāya. Svāyamattho suviññeyyoti āha 『『sabbaṃ uttānamevā』』ti.
Icchāsuttavaṇṇanā niṭṭhitā.
- Lokasuttavaṇṇanā
70.Kisminti kismiṃ sati? Tassa pana santabhāvo uppattivasenevāti āha 『『kismiṃ uppanne』』ti? Loko uppannoti vuccati anupādānattā lokasamaññāya. Chasūti etthāpi eseva nayo santhavanti adhikasinehaṃ karoti adhikasinehavatthubhāvato ajjhattikāyatanānaṃ. Upādāyāti pubbakālakiriyā aparakālakiriyaṃ apekkhatīti vacanasesavasena kiriyāpadaṃ gahitaṃ 『『pavattatī』』ti. Kiṃ pana pavattati? Loko, lokasamaññāti attho. Chasūti idaṃ nimittatthe bhummaṃ. Chaḷāyatananimittañhi sabbadukkhaṃ. Ayanti sattaloko. Uppanno nāma hoti chaḷāyatanaṃ nāma mūlaṃ sabbadukkhānanti katvā. Bāhiresu āyatanesu santhavaṃ karoti visesato rūpādīnaṃ taṇhāvatthukattā. Yasmā cakkhādīnaṃ santappanavasena rūpādīnaṃ pariggahitattā lokassa nisevitāya saṃvattati, tasmā vuttaṃ 『『channaṃ…pe… vihaññatī』』ti.
Lokasuttavaṇṇanā niṭṭhitā.
Addhavaggavaṇṇanā niṭṭhitā.
-
Chetvāvaggo
-
Chetvāsuttavaṇṇanā
我來為您直譯這段巴利文: 64.何為結即su為虛詞故說"何結"?由此等而行故為行處,即腳。因為應說複數而作單數。彼即世間的。 結經註釋完畢。 5.縛經註釋 65.第四已來義在後一也說,隻字不同故說"第五也此即方法"。 縛經註釋完畢。 6.自害經註釋 66"被何所害"此讀法即以意趣說"su字為虛詞",但在"被何所害"此讀法中以u音脫落而詞連線。被欲熏即被未得境欲相的愛所燒害燒。因此說"被欲燒"。 自害經註釋完畢。 7.系經註釋 67.超越即繫結而越。于聲等即于聲等享受中耳等被系以愛繩堅固縛故不超越彼。世間即處世間。如是因義結合已作故也應以蘊等世間方式結合。不遠因是下一有故。因死心間隔一心間隔的業不覺知,如是為何眾生不覺知故說"強力"等。 系經註釋完畢。 8.關經註釋 68.問即欲知的義。問即因第七經偈前半後半,后為前而在第八經天人問故說"以上下順序問"。隨問而答即未說也成就故未帶來。 關經註釋完畢。 9.欲經註釋 69.第九調伏即以調伏。因為此與格詞為具格義。何為即何,su字為虛詞。斷一切縛即完全斷十種結。因為無有任何煩惱縛在彼愛斷時未斷而住。此義易知故說"一切明顯"。 欲經註釋完畢。 10.世間經註釋 70.何中即何有?而彼有性只以生起方式故說"何生起"?說世間生起因無取著故世間共稱。於六即此中也此即方法交好即作過度愛因內處為過度愛的事物。取即前時動作觀待后時動作故以語詞剩餘方式取動詞"轉起"。什麼轉起?世間,意為世間共稱。於六即此為相處格。因為六處相為一切苦。此即有情世間。名為生起因六處為一切苦根。于外處作交好因特別色等為愛的事物。因以令眼等滿足方式攝取色等故轉為世間所依止,因此說"六...被惱"。 世間經註釋完畢。 時品註釋完畢。 8.斷品 1.斷經註釋
71.Vadhitvāti hantvā vināsetvā. Aparidayhamānattāti apīḷiyamānattā. Vinaṭṭhadomanassattā na socati cetodukkhadukkhābhāvato. Visaṃ nāma dukkhaṃ aniṭṭhabhāvato, tassa mūlakāraṇaṃ kodho aniṭṭhaphalattāti āha 『『visamūlassāti dukkhavipākassā』』ti. Akkuṭṭhassāti akkosāparādhassa. Akkosapahāratthasambandhena hi 『『kuddhassā』』ti upayogatthe sampadānavacanaṃ. Sukhaṃ uppajjati kodhaṃ nassati. Sukhuppattiṃ sandhāya esa kodho 『『madhuraggo』』ti vutto, sukhāvasānoti attho.
Chetvāsuttavaṇṇanā niṭṭhitā.
- Rathasuttavaṇṇanā
72.Paññāṇanti lakkhaṇaṃ sallakkhaṇūpāyo. Disvāti dassanahetu. 『『Coḷarañño raṭṭhaṃ coḷaraṭṭha』』nti evaṃ raṭṭhaṃ raññā paññāyati.
Rathasuttavaṇṇanā niṭṭhitā.
- Vittasuttavaṇṇanā
73.Saddhāyāti saddhāhetu. Kulasampadāti khattiyādisampattiyo. Sabbalokiyalokuttaravittapaṭilābhahetuto saddhāvittameva. Heṭṭhā tiṇṇaṃ dvārānaṃ vasena uppannakassa sabbassapi anavajjadhammassa saṅgaṇhanato 『『dhammoti dasakusalakammapatho』』ti vuttaṃ. Asaṃkiliṭṭhasukhanti. Nirāmisaṃ sukhaṃ. Tameva sāmisaṃ upanidhāya sambhāvento āha 『『asaṃkiliṭṭha』』nti. Asecanakabhāvena abhirucijananato piyākicchakaraṇato bahuṃ sucirampi kālaṃ āsevantassa adosāvahato saccameva madhurataraṃ. Na hi taṃ pivitabbato sāditabbato anubhavitabbato rasoti vattabbataṃ arahati. Idāni tassa kiccasampattiatthehipi mahārahataṃ dassetuṃ 『『saccasmiṃ hī』』tiādi vuttaṃ. Tattha nadīnivattanaṃ mahākappinavatthuādīhi (dha. pa. aṭṭha. 1.mahākappinattheravatthu; a. ni. aṭṭha. 1.1.231; theragā. aṭṭha. 2.mahākappinattheragāthāvaṇṇanā) dīpetabbaṃ, itarāni kaṇhadīpāyanajātaka- (jā. 1.10.62 ādayo) sutasoma- (jā. 2.21.371 ādayo) macchajātakehi (jā. 1.1.34, 75; 1.2.131 ādayo) dīpetabbāni. Nimmaddenti abhibhavanti. Madhurataranti sundarataraṃ seṭṭhesūti attho. Paññājīvīti paññāya jīvanasīloti paññājīvī, paññāpubbaṅgamacariyoti attho. Paññājīvīti ca paññāvasena iriyati vattati jīvitaṃ pavattetīti atthoti dassento 『『yo paññājīvī』』tiādimāha. 『『Jīvata』』nti keci paṭhanti, jīvantānaṃ paññājīviṃ seṭṭhamāhūti attho.
Vittasuttavaṇṇanā niṭṭhitā.
- Vuṭṭhisuttavaṇṇanā
我來為您直譯這段巴利文: 71.殺即害滅。因不被燒即因不被壓迫。因失去憂故不愁因無心苦苦。毒名為苦因不可意性,彼的根本因是忿因不可意果故說"毒根即苦報的"。被罵即罵罪過。因罵打義關係故"忿"為受格於與格語中。樂生起忿滅。關於樂生起此忿說為"甜尾",意為樂終。 斷經註釋完畢。 2.車經註釋 72.標記即相特徵方便。見即見因。"朱羅王的國為朱羅國"如是國由王所知。 車經註釋完畢。 3.財經註釋 73.信即信因。家成就即剎帝利等成就。因得一切世間出世間財故只信財。因攝一切由下三門生起的無過法故說"法即十善業道"。不垢樂即無染樂。稱讚彼即有染故說"不垢"。因無須和合性而生喜好因作可愛行為因長時親近也不生過故真實更甜。因為彼不應說為應飲應嘗應受用味。現在為顯示彼以作用成就義而更可貴故說"因於真實"等。其中轉河應以大劫賓那事等(法句注1.大劫賓那長老事;增支注1.1.231;長老偈注2.大劫賓那長老偈注)說明,其他應以黑天仙本生(本生1.10.62等)善聽本生(本生2.21.371等)魚本生(本生1.1.34,75;1.2.131等)說明。壓制即勝過。更甜即更善在最上們的意思。慧活即以慧為活命性故為慧活,意為以慧為首的行。慧活即以慧方式活動轉起令命轉起的義故為顯示而說"誰慧活"等。"活"一些讀,意為說活著者中慧活為最上。 財經註釋完畢。 4.雨經註釋
74.Uppatantānanti pathaviṃ bhinditvā uṭṭhahantānaṃ. 『『Seṭṭha』』nti vuccamānattā 『『sattavidha』』nti vuttaṃ, itaresaṃ vā tadanulomato. Khemo hoti dubbhikkhupaddavābhāvato. Tenāha 『『subhikkho』』ti. Nipatantānanti adhomukhaṃ pavattantānaṃ. Pavajamānānanti vajanasīlānaṃ. Te pana yasmā jaṅgamā nāma honti, na rukkhādayo viya thāvarā, tasmā āha 『『jaṅgamāna』』nti. Gāvoti dhenuyo. Tena mahiṃsādikānampi saṅgaho daṭṭhabbo. Vadantānanti uppannaṃ atthaṃ vadantānaṃ.
Attanokhantiyāti attano khantiyā ruciyā gahitabhāvena. Itarā devatā tassā vissajjane aparitussamānā āha. Yāva padhaṃsīti guṇadhaṃsī satthudesanāya laddhabbaguṇanāsanato. Pagabbāti pāgabbiyena samannāgatā, yathā vacīpāgabbiyena akharā, tathā vācāya bhavitabbaṃ. Mukharāti mukhakharā. Dasabalaṃ pucchi saṇhaṃ sukhumaṃ ratanattayasaṃhitaṃ atthaṃ sotukāmā. Assā devatāya vissajjento ajjhāsayānurūpaṃ. Uppatamānāti uppatantī samugghāṭeti odhiso. Vaṭṭamūlakamahāavijjāti tassā ādīnavadassanatthaṃ bhūtakathanavisesanaṃ. Osīdantānanti paṭipakkhavasena adho sīdantānaṃ, ussādayamānānanti attho. Puññakkhettabhūtoti idaṃ 『『padasā caramānāna』』nti padassa atthavivaraṇavasena bhūtakathanavisesanaṃ. Yādiso putto vā hotūti idaṃ purimapade devatāya puttagahaṇassa katattā vuttaṃ.
Vuṭṭhisuttavaṇṇanā niṭṭhitā.
- Bhītāsuttavaṇṇanā
75.Kiṃ sūdha bhītāti ettha su-idhāti nipātamattanti āha 『『kiṃ bhītā』』ti? Maggo ca nekāyatanappavuttoti anekakāraṇaṃ nānāvidhādhigamokāsaṃ katvā pavutto kathito. Tenāha 『『aṭṭhatiṃsārammaṇavasenā』』tiādi. Evaṃ santeti evaṃ sabbasādhāraṇānekāyatanehi nibbānagāmimaggassa tumhehi paveditattā labbhamāne kheme magge kiṃ bhītāyaṃ janatā uppathabhūtā viparītadiṭṭhito gaṇhīti attho? Evaṃ devatā yathicchāya purimaddhena attanā yathācintitamatthaṃ satthu paveditā, pacchimaddhena attano saṃsayaṃ pucchati. Bahupaññāti puthupañña. Ussannapaññāti adhikapaññā. Ṭhapetvāti saṃyametvā. Saṃvibhāgīti āhāraparibhoge sammadeva vibhajanasīlo. Tenāha 『『accharāyā』』tiādi. Vuttatthameva heṭṭhā.
Manenāti manogahaṇena. Pubbasuddhiaṅganti pubbabhāgasuddhibhūtaṃ aṅgaṃ. Catūsūti vuttaaṅgapariyāpannaṃ. Yaññaupakkharoti dānassa sādhanaṃ. Etesu dhammesūti etesu saddhādiguṇesu. Yathā hi saddho paccayaṃ paccupaṭṭhapetvā vatthupariccāgassa visesapaccayo kammaphalassa paralokassa ca paccakkhato viya pattiyāyanato, evaṃ muduhadayo. Muduhadayo hi anudayaṃ patvā yaṃ kiñci attano santakaṃ paresaṃ deti. Yo ca saṃvibhāgasīlo, so appakasmimpi attano santake parehi sādhāraṇabhogī hoti. Vadaññū vadāniyatāya yāginova yuttaṃ yuttakālaṃ ñatvā atthikānaṃ manorathaṃ pūretīti vuttaṃ 『『iti…pe… catūsūti āhā』』ti.
Vācantiādīni tīṇi aṅgāni tividhasīlasampattidīpanato. Sampannasīlo hi paralokaṃ na bhāseyya. Saddho ekaṃ aṅgaṃ payogāsayasuddhidīpanato. Suddhāsayassa sammāpayoge ṭhitassa kathaṃ paralokato bhayanti. Dukavasena caturaṅgayojanā dukanayo. Etesu catūsu dhammesu ṭhitoti etesu yathāvuttadukasaṅgahesu catūsu guṇesu patiṭṭhito.
Bhītāsuttavaṇṇanā niṭṭhitā.
- Najīratisuttavaṇṇanā
我來為您直譯這段巴利文: 74.生起即破地而起。因說"最上"故說"七種",或其他隨順彼。安穩因無饑荒災害。因此說"豐饒"。降即向下轉起。行即具行性。而彼們因為是移動故,不如樹等固定,因此說"移動的"。牛即母牛。由此應見水牛等的攝入。說即說生起的義。 以自忍即以自忍喜取著性。其他天人對彼回答不滿意而說。多麼毀即毀德因破壞從師教得的功德。粗魯即具粗魯性,如以語粗魯而粗暴,如是應以語。多言即口粗。問十力因欲聞柔軟微妙三寶相應義。對彼天人回答隨順意樂。生起即生起徹底斷分別。輪迴根本大無明即為顯示彼過患而說的特徵。沉沒即以對治方式向下沉沒,意為使上升。成為福田即此為"徒步行"之句的義釋方式而說的特徵。"不論是何種兒子"即此因前句天人取兒故說。 雨經註釋完畢。 5.畏經註釋 75"此中何為畏"此中su-idha為虛詞故說"何畏"?道也說以多處轉起即作多因種種證得處而說教。因此說"以三十八所緣"等。如是有即如是以一切共通多處你們說涅槃行道得安穩道時,為何此人眾畏而行邪道從顛倒見取的意思?如是天人以前半隨欲說自己如所思義于師,以後半問自己疑惑。多慧即廣慧。增上慧即過多慧。安立即制止。分享即于食受用中善分享性。因此說"瞬間"等。義已說于下。 以意即以意取。前清凈支即前分清凈的支。於四即屬於所說支。祭供具即佈施的成就。於此等法即於此等信等功德。如信者準備資具而為施捨物的殊勝因緣因現量般相信業果與後世,如是柔軟心。柔軟心者得悲憫而將任何自己所有施與他人。誰具分享性,他于少許自己所有也與他人同享。知言者以施者性在適時知道后滿足求者的願望故說"如是...於四說"。 說等三支因顯示三種戒成就。因具戒者不怕後世。信一支因顯示加行意樂清凈。具清凈意樂住于正加行者如何怕後世。以二方式四支結合爲二方法。住於此四法即住于如所說二攝四功德。 畏經註釋完畢。 6.不老經註釋
76.Nāmagottanti tisso kassapo gotamoti evarūpaṃ nāmañca gottañca. Nidassanamattametaṃ, tasmā sabbassa paññattiyā lakkhaṇavacananti daṭṭhabbaṃ. Na jīratīti asabhāvadhammattā uppādavayābhāvato jaraṃ na pāpuṇāti. Tenāha 『『jīraṇasabhāvo na hotī』』ti. Yasmā samaññābhāvato kālantarepi taṃ samaññāyateva, tasmā 『『atītabuddhānaṃ…pe… na jīratīti vuccatī』』ti āha.
Ālasiyanti alasabhāvo daḷhakosajjaṃ. Tenāha 『『yenā』』tiādi. Ṭhitinti byāpāraṃ. Niddāvasena pamajjanaṃ kattabbassa akaraṇaṃ. Kilesavasena pamajjanaṃ akattabbassa karaṇampi. Kammasamayeti kammaṃ kātuṃ yuttakāle. Kammakaraṇavīriyābhāvoti taṃkammakiriyasamuṭṭhāpakavīriyābhāvo. So pana atthato vīriyapaṭipakkho akusalacittuppādo, na vīriyassa abhāvamattaṃ. Sīlasaññamābhāvo dussīlyaṃ. Vissaṭṭhācāratā nāma anācāro. Soppabahulatāti niddālutā . Yato gahaṇahatthopi na kilāsupi puriso niddāya abhibhuyyati. Tenāha 『『tāyā』』tiādi. Aticchātādīnīti ādi-saddena abhibhuyyatādiṃ saṅgaṇhāti. Āgantukālasiyaṃ na pubbe vuttaālasyaṃ viya pakatisiddhaṃ. 『『Te chidde』』ti pāḷiyaṃ liṅgavipallāsena vuttanti āha 『『tāni cha chiddānī』』ti. Kusalacittappavattiyā anokāsabhāvato chiddāni. Tenāha bhagavā – 『『yattha vittaṃ na tiṭṭhatī』』ti. Sabbākārena lesamattaṃ asesetvāti adhippāyo.
Najīratisuttavaṇṇanā niṭṭhitā.
-
Issariyasuttavaṇṇanā
-
Satthassa malanti satthamalaṃ, yena satthaṃ malīnaṃ hoti, satthamalaggahaṇena cettha malīnaṃ satthameva gahitanti āha 『『malaggahitasattha』』nti. Āṇāpavattananti appake vā mahante vā yattha katthaci attano āṇāya pavattanavasena vasanaṃ issariyattamicchanti. Maṇiratanampi vissajjanīyapakkhikattā uttamaṃ bhaṇḍaṃ nāma na hoti, itthī pana pariccattakulācāritthikāyapi anissajjanīyatāya uttamabhaṇḍaṃ nāma. Tenāha 『『itthī bhaṇḍānamuttama』』nti. Tesaṃ tesañhi purisājānīyānaṃ uppattiṭṭhānatāya uttamaratanākarattā itthī bhaṇḍānamuttamaṃ. Malaggahitasatthasadiso avabodhakiccavibandhanato. Satthamalaṃ viya satthassa paññāsatthassa guṇābhāvakaraṇato paññāsatthamalaṃ. Abbu vuccati upaddavaṃ, taṃ detīti abbudaṃ, vināsakāraṇaṃ. Nanu haraṇaṃ samaṇassa ayuttanti? Yuttaṃ. Tassa anvayato byatirekato ca yuttataṃ dassento 『『salākabhattādīnī』』tiādimāha.
Issariyasuttavaṇṇanā niṭṭhitā.
-
Kāmasuttavaṇṇanā
-
『『Attakāmo』』ti pāḷiyaṃ vuttattā āha 『『ṭhapetvā sabbabodhisatte』』ti. Te hi sabbaso paratthāya eva paṭipajjamānā mahākāruṇikā paratthakāmā, atthakāmā nāma na honti, yā ca tesaṃ attatthāvahā paṭipatti, sāpi yāvadeva paratthā evāti. Vuttaṃ porāṇaṭṭhakathāyaṃ. Yasmā bodhisattā parahitapaṭipattiyā pāramiyo pūrentā tathārūpaṃ kāraṇaṃ patvā attānaṃ paresaṃ pariccajanti paññāpāramiyā paripūraṇato, tasmā idhāpi 『『sabbabodhisatte ṭhapetvāyevāti vutta』』nti āha. Kalyāṇanti bhaddakaṃ. Vācāya adhippetattā āha 『『saṇhaṃ muduka』』nti. Pāpikanti lāmakaṃ nihīnaṃ. Taṃ pana pharusaṃ vācanti sarūpato dasseti.
Kāmasuttavaṇṇanā niṭṭhitā.
- Pātheyyasuttavaṇṇanā
我來為您直譯這段巴利文: 76.名姓即如提薩迦葉瞿曇這樣的名和姓。這只是顯示,因此應見一切施設的相說。不老即因非自性法無生滅故不達老。因此說"非老性"。因為從共稱性在其他時也如是共稱,因此說"過去佛等...說不老"。 懶惰即懶性堅固懈怠。因此說"由彼"等。住立即活動。以睡方式放逸為不作應作。以煩惱方式放逸也為作不應作。作業時即適合作業時。作業精進缺乏即彼業作生起精進缺乏。而彼以義為精進對治不善心生起,非只精進缺乏。戒制缺乏為惡戒。放縱行為名為非行。多睡即睡性。因此即使執取手也不疲倦人被睡眠征服。因此說"由彼"等。過饑等即以等字攝征服等。客來懶惰不如前說懶惰為本性成就。"彼等漏"在聖典中以性別轉說故說"彼六漏"。因無善心轉起處故為漏。因此世尊說:"此處財不住"。以一切行相不留余絲毫為意趣。 不老經註釋完畢。 7.自在經註釋 77.器垢即器垢,由此器成為垢,而此以器垢攝取即攝取垢器故說"垢取器"。命令轉起即在小或大任何處以自命令轉起方式住為自在性。摩尼寶也因屬於可捨棄分故不名最上物,但女因即使捨棄家行女也不可捨棄性故名最上物。因此說"女為物中上"。因為是彼等彼等人中高貴者的生處性因最上寶藏性故女為物中上。如垢取器因障礙覺知作用。如器垢因作慧器功德缺乏故為慧器垢。阿部說為災難,彼給與故為阿部陀,為破壞因。難道取不適合沙門?適合。顯示從順與相反適合性而說"票食等"等。 自在經註釋完畢。 8.欲經註釋 78.因聖典說"自欲"故說"除一切菩薩"。因為彼等完全只為利他而行的大悲者為利他欲,不名為義欲,而彼等帶來自利的行,也只為利他故。在古註釋中說。因為菩薩以利他行滿足波羅蜜遇到如是因緣時舍自己給他人因圓滿慧波羅蜜,因此此中也說"除一切菩薩即說"。賢即善。因語意故說"柔軟細"。惡即劣卑。而彼顯示為粗語之體。 欲經註釋完畢。 9.資糧經註釋;
79.Saddhā bandhati pātheyyanti saddhā nāma sattassa maraṇavasena mahāpathaṃ saṃvajato mahākantāraṃ paṭipajjato mahāviduggaṃ pakkhandato pātheyyapuṭaṃ bandhati sambalaṃ sajjeti. Kathanti āha 『『saddhaṃ uppādetvā』』tiādi. Etaṃ vuttanti 『『saddhā bandhati pātheyya』』nti etaṃ gāthāpadaṃ vuttaṃ bhagavatā. Sirīti katapuññehi sevīyati tehi paṭilabhīyatīti sirī. Issariyaṃ vibhavo. Āsayitabbato āsayo, vasanaṭṭhānaṃ niketanti attho. Parikaḍḍhatīti icchāvasikaṃ puggalaṃ tattha tattha upakaḍḍhati.
Pātheyyasuttavaṇṇanā niṭṭhitā.
-
Pajjotasuttavaṇṇanā
-
Taṃ taṃ samavisamaṃ pajjotatīti pajjoto. Padīpo andhakāraṃ vidhamitvā paccakkhato rūpagataṃ dasseti, evaṃ paññāpajjoto avijjandhakāraṃ vidhamitvā dhammānaṃ paramatthabhūtaṃ rūpaṃ dasseti. Jāgarabrāhmaṇo viyāti jāgarakhīṇāsavabrāhmaṇo viya. So hi satipaññāvepullappattiyā sabbadāpi jāgaro hoti. Gāvoti gojātiyo. Idaṃ gunnaṃ goṇānañca sāmaññato gahaṇaṃ. Kammeti karaṇatthe bhummavacanaṃ. Jīvanaṃ jīvo, saha jīvenāti sajīvino. Tenāha 『『kammena saha jīvantāna』』nti, kasivāṇijjādikammaṃ katvā jīvantānanti attho. Gomaṇḍalehi saddhinti gogaṇena saha. Na tena vinā kasikammādīni uppajjanti, gorasasiddhiyā ceva kasanabhāravahanasiddhiyā ca kasikammaekaccavāṇijjakammādīni ijjhanti. Sattakāyassāti āhārupajīvino sattakāyassa kasito aññathā jīvikaṃ kappentassapi kasijīvitavuttiyā mūlakāraṇaṃ phalanipphattinimittattā tassa. Iriyāpatho ca iriyanakiriyānaṃ pavattanupāyo. 『『Sītanti naṅgalasītakamma』』nti vadanti.
Pajjotasuttavaṇṇanā niṭṭhitā.
-
Araṇasuttavaṇṇanā
-
Raṇanti kandanti etehīti raṇā, rāgādayo. Tehi abhibhūtatāya hi sattā nānappakāraṃ kandanti paridevanti. Te pana sabbaso natthi etesaṃ raṇāti araṇā. Nikkilesā khīṇāsavā. Vusitavāsoti vusitabrahmacariyavāso. Bhojissiyanti bhujissabhāvo. Tenāha 『『adāsabhāvo』』ti. Samaṇāti samitapāpasamaṇāti āha 『『khīṇāsavasamaṇā』』ti. Puthujjanakalyāṇakāle lokiyapariññāya, sekkhā pubbabhāge lokiyapariññāya, paccavekkhaṇe lokiyalokuttarāya pariññāya pariññeyyaṃ tebhūmakaṃ khandhapañcakaṃ parijānanti paricchijjanti. Khīṇāsavā pana pariññātapariññeyyā honti. Tathā hi te sāmī hutvā paribhuñjanti. Vandanti naṃ patiṭṭhitanti vuttaṃ, vandanīyabhāvo ca sīlasampannatāyāti āha 『『patiṭṭhitanti sīle patiṭṭhita』』nti. Idhāti imasmiṃ loke. Khattiyāti lakkhaṇavacananti āha 『『na kevalaṃ khattiyāvā』』tiādi.
Araṇasuttavaṇṇanā niṭṭhitā.
Chetvāvaggavaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Devatāsaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
-
Devaputtasaṃyuttaṃ
-
Paṭhamavaggo
-
Paṭhamakassapasuttavaṇṇanā
我來為您直譯這段巴利文: 79.信系資糧即信名為有情以死亡方式行大道入大曠野躍入大險處系食糧包準備糧食。如何說"生起信"等。此說即"信系資糧"此偈句為世尊所說。吉祥即被作福者所親近被彼等所獲得故為吉祥。自在為資具。因應住故為處,住所家園的意思。牽引即隨欲引導人到彼處彼處。 資糧經註釋完畢。 10.光明經註釋 80.照明彼彼平不平故為光明。燈除暗而現前顯示色形,如是慧光除無明暗而顯示諸法的勝義色。如覺醒婆羅門即如覺醒漏盡婆羅門。因為彼達念慧圓滿故一切時都覺醒。牛即牛種。此為牡牛母牛的通稱。業即作為處所格。活命為命,與命俱為有命。因此說"與業俱命",意為作農商等業而活命。與牛群俱即與牛群俱。無彼不生農業等,因牛乳成就和耕運重擔成就而農業某些商業等成就。有情身即以食物為生的有情身雖從耕作別作活命也以耕活命為根本因為彼為果成就因。威儀為動作活動的方便。"耕"說為"犁耕業"。 光明經註釋完畢。 11.無諍經註釋 81.以此叫故為諍,即貪等。因被彼征服故有情種種叫哀慟。而彼們完全無此諍故為無諍。無煩惱漏盡者。已住為已住梵行。自由即自在性。因此說"非奴性"。沙門即寂靜惡沙門故說"漏盡沙門"。凡夫賢善時以世間遍知,有學前分以世間遍知,觀察以世出世間遍知遍知應遍知三地五蘊區別。而漏盡者為已遍知應遍知。如是彼們為主而受用。說"禮彼住立",而應禮性以戒具足故說"住立即住戒"。此即此世。剎帝利即相說故說"不僅剎帝利"等。 無諍經註釋完畢。 斷品註釋完畢。 顯揚真義三藏註釋 天人相應註釋隱義顯示完畢。 2.天子相應 1.第一品 1.第一迦葉經註釋
- Devassa putto devaputto. Devānaṃ janakajanetabbasambandhābhāvato kathamayaṃ devaputtoti vuccatīti āha 『『devānaṃ hī』』tiādi. 『『Apākaṭo aññataroti vuccatī』』ti idaṃ yebhuyyavasena vuttaṃ. Pākaṭopi hi katthaci 『『aññataro』』ti vuccati. Heṭṭhā devatāsaṃyutte 『『apākaṭā aññatarā devatā』』ti vatvā idha 『『pākaṭo devaputto』』ti vuttaṃ. Tathā hissa kassapoti gottanāmaṃ gahitaṃ, tañca kho purimajātisiddhasamaññāvasena. Anusāsanaṃ anusāso, taṃ anusāsaṃ. Bhikkhuniddesanti bhikkhusaddassa niddesaṃ. Bhikkhuovādanti bhikkhubhāvāvahaṃ ovādaṃ. Yadi pana na assosi, kathamayaṃ pañhaṃ kathesīti? Aññato sutaṃ nissāya pañhaṃ kathesi, na pana bhagavato sammukhā sutabhāvena.
Tesanti yathāvuttānaṃ tiṇṇaṃ puggalānaṃ. 『『Kathetukāmo cevā』』tiādinā hi catutthaṃ idha uddhaṭaṃ. Tattha ādito tiṇṇaṃ bhagavā pañhaṃ bhāraṃ na karoti ekekaṅgavekallato ceva aṅgadvayavekallato ca, catutthassa pana ubhayaṅgapāripūrattā bhāraṃ karotīti āha 『『ayaṃ panā』』tiādi.
Gāthāyaṃ 『『subhāsitassā』』ti upayogatthe sāmivacananti āha 『『subhāsitaṃ sikkheyyā』』ti. Catusaccādinissitaṃ buddhavacanaṃ sikkhanto catubbidhaṃ vacīsucaritaṃ sikkhati nāmāti āha 『『catusaccanissitaṃ…pe… sikkheyyā』』ti. Avadhāraṇena tappaṭipakkhaṃ paṭinivatteti. Upāsitabbanti āsevitabbaṃ bhāvetabbaṃ bahulīkātabbaṃ. Aṭṭhatiṃsabhedaṃ kammaṭṭhānanti idaṃ tassa vipassanāpadaṭṭhānataṃ hadaye ṭhapetvā vuttaṃ. Tathā hi vuttaṃ 『『dutiyapadena adhipaññāsikkhā kathitā』』ti. Ye pana 『『dutiyapadena adhicittasikkhā cittavūpasamena adhipaññāsikkhā』』ti paṭhanti, tesaṃ padena aṭṭhatiṃsappabhedakammaṭṭhānaṃ suddhasamathakammaṭṭhānasseva gahaṇaṃ daṭṭhabbaṃ. Yadi evaṃ 『『aṭṭhasamāpattivasenā』』ti idaṃ kathanti? 『『Taṃ vipassanādhiṭṭhānānaṃ samāpattīnaṃ vasena kathita』』nti vadanti. Evañca katvā 『『dutiyapadena adhipaññāsikkhā』』ti idaṃ vacanaṃ samatthitaṃ hoti. Sikkhanaṃ nāma āsevananti āha 『『bhāveyyāti attho』』ti. Upāsananti payirupāsanaṃ. Tañca kho assutapariyāpuṇanakammaṭṭhānuggahādivasena dassento 『『tampī』』tiādimāha. Adhisīlasikkhā kathitā lakkhaṇahāranayena. Vacīsucaritassa hi sīlasabhāvattā taggahaṇeneva tadekalakkhaṇaṃ kāyasucaritampi itarampi gahitamevāti. Ettha ca adhisīlasikkhāya cittaviveko, adhipaññāsikkhāya upadhiviveko, adhicittasikkhāya kāyaviveko kathito, kāyaviveko pana sarūpeneva pāḷiyaṃ gahitoti tividhassapi vivekassa pakāsitattaṃ daṭṭhabbaṃ. Sesaṃ suviññeyyameva.
Paṭhamakassapasuttavaṇṇanā niṭṭhitā.
- Dutiyakassapasuttavaṇṇanā
我來為您直譯這段巴利文: 82.天的子為天子。因天無生者生所生關係故如何說此天子故說"因為天"等。"不顯著說為某"此依多數說。因為顯著者有處也說"某"。在下天相應中說"不顯著某天"而此說"顯著天子"。如是取彼迦葉為姓名,而彼依前產生就共稱。教誡為教,彼為教。比丘解釋即比丘詞的解釋。比丘教誡即帶來比丘性的教誡。如果不曾聽,如何說此問?依從他處所聞說問,非從世尊面前所聞性。 彼等即如所說三種補特伽羅。因"欲說等"此處舉第四。其中從初三者世尊不作問的重擔因缺一支和缺二支,但對第四者因兩支圓滿故作重擔故說"而此"等。 偈中"善說"為受格中的屬格故說"應學善說"。學習依四諦等佛語名為學習四種語善行故說"應學依四諦等...等"。以限定遮除彼對治。應親近即應親近應修應多作。三十八種業處即以彼為觀慧基礎置於心而說。如是說"以第二句說增上慧學"。而讀"以第二句增上心學以心寂止增上慧學"者,應見彼等以句取三十八種業處只為純止業處。如是"以八定方式"此如何說?"說彼以觀立定方式"如是說。如是作"以第二句說增上慧學"此語成立。學習名為親近故說"修習的意思"。親近即親近奉侍。而彼顯示以未聞聽聞取業處等方式而說"彼也"等。說增上戒學以相收取方法。因語善行為戒自性故以彼攝取而取同相身善行和其他。此中以增上戒學說心遠離,以增上慧學說依遠離,以增上心學說身遠離,而身遠離以自體在聖典中取故應見三種遠離的顯示。其餘易知。 第一迦葉經註釋完畢。 2.第二迦葉經註釋;
83.Dvīhi jhānehīti ārammaṇalakkhaṇūpanijjhānalakkhaṇehi dvīhi jhānehi. Kammaṭṭhānavimuttiyāti kammaṭṭhānānuyogaladdhāya vimuttiyā. Tena tadaṅgavikkhambhanavimuttiyo vadati. Satthusāsanassa hadayattā abbhantarattā hadayassa mānasassa, anupattiṃ paṭilābhamānasaṃ. Taṃ pana atthato aññā evāti āha 『『arahatta』』nti. Taṃ pattukāmena ekantato vajjetabbataṇhādiṭṭhīnaṃ bhāve tassa anijjhanato, tadabhāve ijjhanato ca te uppādanavasena yadaggena nissito, tadaggena panāyampi tehi nissito nāma hotīti āha 『『anissito』』tiādi. Arahattaṃ ānisaṃsitabbaṭṭhena ānisaṃsaṃ etassāti arahattānisaṃso. Arahattaṃ pattukāmassa pubbabhāgapaṭipadā icchitabbā. Tattha ca sabbapaṭhamo kammaṭṭhānaattānuyogo, so idha na gahitoti āha 『『tantidhammo pubbabhāgo』』ti. Tattha tantidhammoti pariyattidhammo.
Dutiyakassapasuttavaṇṇanā niṭṭhitā.
- Maghasuttavaṇṇanā
84.Maghoti sakkassetaṃ nāmaṃ purimajātianugataṃ. Svevāti sakko eva. Vatenāti mātāpituupaṭṭhānādicārittadhammena . Aññeti upadhivepakkapāpadhamme abhibhavitvā. Asuranti indasattubhūtaṃ asuraṃ.
Maghasuttavaṇṇanā niṭṭhitā.
- Māgadhasuttavaṇṇanā
85.Catutthasuttaṃ vuttatthamevāti devatāsaṃyutte saṃvaṇṇitatthameva, tasmā idha na vattabbo atthoti adhippāyo.
Māgadhasuttavaṇṇanā niṭṭhitā
- Dāmalisuttavaṇṇanā
86.Tena kāraṇenāti tena padhānena kāraṇabhūtena, padhānakaraṇanimittanti attho. Yaṃ kiñci khuddakampi mahantampi hīnampi paṇītampi bhavaṃ. Āyatapaggahoti dīgharattassa vīriyārambho. Kiccavosānanti kiccaniṭṭhānaṃ. Tathevāti yathā arahattuppattito pubbe, tato pacchāpi tatheva 『『buddhipaggaho』』ti vīriyaṃ daḷhaṃ karotūti kuppadhammaṃ viya maññamāno vadati. Diṭṭhadhammasukhavihārādiatthaṃ pana vīriyakaraṇaṃ icchitabbameva.
Asaṃkiṇṇāti avomissā evaṃ aññattha anāgatattā. Tenāha 『『bhagavatā hī』』tiādi. Yadi evaṃ idheva kasmā etaṃ vuttanti āha 『『idha panā』』tiādi. Patiṭṭhanti nadī nāma anavaṭṭhitatīrā, tattha patiṭṭhātabbaṭṭhānaṃ.
Dāmalisuttavaṇṇanā niṭṭhitā.
- Kāmadasuttavaṇṇanā
我來為您直譯這段巴利文: 83.以二禪即以所緣相和現觀相二禪。以業處解脫即以修習業處所得解脫。由此說分斷與鎮伏解脫。因師教是心的內故為心的意,隨得為得意。而彼以義即為他性故說"阿羅漢"。欲得彼者因欲見貪等必須斷除性,因彼不在時不成就,在時成就故以生起方式隨依止,而以何等依止此也以彼名為依止故說"無依止"等。阿羅漢以應稱讚義為稱讚彼故為阿羅漢功德。欲得阿羅漢者應欲前分行道。其中最先業處專修,此處未取故說"傳承法為前分"。其中傳承法即聞法。 第二迦葉經註釋完畢。 3.摩伽經註釋 84.摩伽即帝釋此名隨前生。即彼即帝釋。以行即侍奉父母等行法。其他即克服依成熟惡法。阿修羅即因陀羅敵對的阿修羅。 摩伽經註釋完畢。 4.摩揭陀經註釋 85.第四經義已說即天相應中已註釋義,因此此處意為不應說義。 摩揭陀經註釋完畢。 5.陀摩利經註釋 86.以彼因即以彼作因的精進,意為因精進作。任何小或大或劣或勝有。長精勤即長時精進發起。作用終即作用完成。如是即如阿羅漢生起前,彼后也如是"智精勤"以為如動搖法而說堅固精進。但為現法樂住等義作精進是應欲。 不雜即不混因如是未在他處來。因此說"因為世尊"等。若如是為何只在此說故說"但此"等。住處即河名為無住岸,于彼應住處。 陀摩利經註釋完畢。 6.迦摩陀經註釋
87.Pubbayogāvacaroti pubbe yogāvacaro purimattabhāve bhāvanamanuyutto. Ayaṃ kira kassapassa bhagavato sāsane pabbajitvāva bahūni vassasahassāni samaṇadhammaṃ akāsi, na pana visesaṃ nibbattesi. Tamatthaṃ kāraṇena saddhiṃ dassetuṃ 『『bahalakilesatāyā』』tiādi vuttaṃ. Ekantaparisuddhassāti yathā visesāvaho hoti , evaṃ ekantena parisuddhassa sabbaso anupakkiliṭṭhassa. Sīlena samāhitāti yathā sīlaṃ uparūpari visesāvahaṃ nibbedhabhāgiyañca hoti, evaṃ sammadeva āhitacittā suṭṭhu sampannacittā. Tathābhūtā tena samannāgatā hontīti āha 『『samupetā』』ti. Patiṭṭhitasabhāvāti sekkhattā eva yathādhigatadhammena niccalabhāvena adhiṭṭhitasabhāvā. Mayā tuṭṭhiyā gahitāya devaputto 『『dullabhā tuṭṭhī』』ti vakkhatīti bhagavā 『『tuṭṭhi hoti sukhāvahā』』ti avocāti āha 『『upari pañhasamuṭṭhāpanattha』』nti. Pabbajito rukkhamūliko abbhokāsiko vā anagāriyupeto nāma hoti, senāsane pana vasanto kathanti āha 『『sattabhūmike』』tiādi. Catupaccayasantosoti bhāvanābhiyogasiddho catūsu paccayesu santoso. Tena cittavūpasamena tuṭṭhi laddhāti dasseti. Cittavūpasamabhāvanāyāti cittakilesānaṃ vūpasamakarabhāvanāya, manacchaṭṭhānaṃ indriyānaṃ nibbisevanabhāvakaraṇena savisesaṃ cittassa vūpasamakarabhāvanāya rato manoti yojanā.
Ettha ca indriyūpasamena cittasamādhānaṃ paripuṇṇaṃ hoti indriyabhāvanāya cittasamādhānassa akārakānaṃ dūrīkaraṇato. Adhicittasamādhānena catupaccayasantoso savisesaṃ parisuddho paripuṇṇo ca hoti paccayānaṃ alābhalābhesu pariccāgasabhāvato. Vuttanayena pana santuṭṭhassa yathāsamādinnaṃ sīlaṃ visujjhati pāripūriñca upagacchati, tathābhūto catusaccakammaṭṭhāne yutto maggapaṭipāṭiyā sabbaso kilese samucchindanto nibbānadiṭṭho hotīti imamatthaṃ dasseti 『『ye rattindiva』』ntiādinā. Kiṃ na gacchissanti? Gamissantevāti ariyamaggabhāvanaṃ pahāya sammāpaṭipattiyā dukkarabhāvaṃ sandhāya sāsaṅkaṃ vadati. Tenāha 『『ayaṃ pana duggamo bhagavā visamo maggo』』ti.
Tattha keci 『『ayaṃ panāti devaputto. So hi bhagavato 『ariyā gacchantī』ti vacanaṃ sutvā 『duggamo bhagavā』tiādimāhā』』ti vadanti, taṃ na yujjati. Yasmā 『『saccameta』』nti evamādipi tasseva vevacanaṃ katvā dassitaṃ, tasmā 『『yena maggena ariyā gacchantī』』ti tumhehi vuttaṃ, ayaṃ pana 『『duggamo bhagavā visamo maggo』』ti āha devaputto. Ariyamaggo kāmaṃ kadāci atidukkhā paṭipadātipi vuccati, tañca kho pubbabhāgapaṭipadāvasena, ayaṃ pana atīva sugamo sabbakilesaduggavivajjanato kāyaduccaritādivisamassa rāgādivisamassa ca dūrīkaraṇato na visamo. Tenāha 『『pubbabhāgapaṭipadāyā』』tiādi. Assāti ariyamaggassa. Ariyamaggassa hi adhisīlasikkhādīnaṃ paribundhitabbabhāgena bahū parissayā hontīti. Evaṃ vuttoti 『『duggamo visamo』』ti ca evaṃ vutto.
我來為您直譯這段巴利文: 87.前瑜伽行者即前為瑜伽行者在前身修習專注。此者據說在迦葉世尊教中出家后多千年行沙門法,但未生起殊勝。為顯示彼義及因故說"因重煩惱"等。一向清凈即如何帶來殊勝,如是一向清凈完全無染。以戒定即如何戒向上向上帶來殊勝及通達分,如是正善置心善圓滿心。如是彼俱故說"具足"。住立自性即因有學性以如所證法不動性住立自性。我取喜時天子將說"喜難得"故世尊說"喜為樂因"故說"為上舉問"。出家樹下住者或露地住者名為具足無家,但住坐臥處如何故說"七層"等。四資具知足即修習成就於四資具知足。由此顯示以心寂止得喜。心寂止修習即心煩惱寂止作修習,以作意為第六諸根無染著性作特別心寂止修習樂意為結合。 此中以根寂止心定圓滿因根修習遠離心定的作障礙。以增上心定四資具知足特別清凈圓滿因資具無得得性舍性。但如說知足者如所受持戒清凈達圓滿,如是者於四諦業處相應以道次第完全斷煩惱成為見涅槃故顯示此義以"彼等日夜"等。豈不去?必定去因舍離聖道修習正行難作性故疑慮說。因此說"而此難行世尊不平道"。 其中一些說"而此即天子。因彼聞世尊'聖者去'語而說'難行世尊'等",彼不合理。因"此實"等也顯為彼同義詞,因此"以何道聖者去"汝所說,而此說"難行世尊不平道"天子。聖道雖有時也說極苦行道,而彼依前分行道,但此極易行因遠離一切煩惱難行因遠離身惡行等不平貪等不平故不平。因此說"依前分行道"等。彼即聖道。因聖道以增上戒學等應禁部分有多險難。如是說即如是說"難行不平"。
Avaṃsirāti anuṭṭhahanena adhobhūtauttamaṅgā. Kusalaṅgesu hi sammādiṭṭhi uttamaṅgā sabbaseṭṭhattā , tañca anariyā patanti na uṭṭhahanti micchāpaṭipajjanato. Tenāha 『『ñāṇasirenā』』tiādi. Anariyamaggeti micchāmagge. Tenāha 『『visame magge』』ti. Taṃ magganato anariyā ariyānaṃ maggato apāpuṇanena pariccattā hutvā apāye sakalavaṭṭadukkhe ca patanti. Svevāti svāyaṃ anariyehi kadācipi gantuṃ asakkuṇeyyo maggo ariyānaṃ visuddhasattānaṃ sabbaso samadhigamena samo hoti. Kāyavisamādīhi samannāgatattā visame sattakāye tesaṃ sabbasova pahānena sabbattha samāyeva.
Kāmadasuttavaṇṇanā niṭṭhitā.
- Pañcālacaṇḍasuttavaṇṇanā
88.Sambādheti sampīḷitataṇhākilesādinā sauppīḷatāya paramasambādhe. Ativiya saṅkāraṭṭhānabhūto hi nīvaraṇasambādho adhippeto. So hi duggahano tasmiṃ asati kāmaguṇasambādho anavasaro eva seyyathāpi mahākassapādīnaṃ. Okāsanti jhānassetaṃ nāmaṃ nīvaraṇasambādhābhāvato. Asambādhabhāvena hi jhānaṃ idha 『『okāso』』ti vuttaṃ, tañca kho accantāsambādhaṭṭhānatāya vipassanāpādakatāya . Tathā hi pāḷiyaṃ 『『avindī』』tiādi vuttaṃ. Tattha avindīti vindi paṭilabhi. Bhūrimedhasoti mahāpañño, sapaññoti attho. Abujjhīti bujjhi paṭivijjhi. Paṭilīno hutvā seṭṭho, paṭilīnānaṃ vā seṭṭhoti paṭilīnaseṭṭho. Mānussayavasena unnatabhāvato paṭilīno nāma pahīnamāno. Paṭilabhiṃsūti kāmaguṇasambādhepi 『『ime kāmaguṇā mādisānaṃ kiṃ karissantī』』ti? Te abhibhuyya nibbānappattiyā sammāsatiṃ paṭilabhiṃsu. Tena sampayuttena lokuttarasamādhināpi suṭṭhu samāhitā.
Ayaṃ kira devaputto ito purimavāre attabhāve paṭhamajjhānalābhī hutvā tato cavitvā brahmakāyikāsu nibbattitvā tattha jhānasukhaṃ anubhavitvā tato cuto idāni kāmabhave nibbatto, tasmā taṃ jhānaṃ sambhāvento 『『tādisassa nāma jhānasukhassa lābhī bhagavā』』ti tena guṇena bhagavantaṃ abhitthavanto 『『sambādhe vatā』』ti gāthaṃ abhāsi. Athassa bhagavā yathā nāma aṭṭhasaṭṭhiyojanasatasahassubbedhasinerupabbatarājaṃ upādāya sāsapo na kiñci hoti, evaṃ anantāparimeyyabuddhaguṇe upādāya rūpāvacarapaṭhamajjhānaṃ na kiñci hotīti dassento 『『ye sati』』ntiādinā anuttaraguṇādhigamaṃ pavedesi. Tattha satinti vipassanāsatiyā saddhiṃ ariyamaggasatiṃ. Susamāhitāti lokiyasamādhinā ceva lokuttarasamādhinā ca suṭṭhu samāhitā. Te hi accantaṃ susamāhitā, na jhānamattalābhino akuppadhammattā. Keci 『『kammante susamāhitā』』ti pāṭhaṃ vatvā 『『maggasamāhitā』』ti atthaṃ vadanti.
Pañcālacaṇḍasuttavaṇṇanā niṭṭhitā.
- Tāyanasuttavaṇṇanā
我來為您直譯這段巴利文: 下頭即以不升起而為下向頭部。因為在善支中正見為頭部因最上,而彼非聖者墮落不升起因邪行。因此說"以慧頭"等。非聖道即邪道。因此說"不平道"。彼因道非聖者捨棄不從聖者道到達而墮入惡道及一切輪迴苦。即彼即此非聖者任何時也不能去的道對聖者清凈有情以完全證得成平。因具身不平等故在不平有情身中因彼等完全斷故一切處即平。 迦摩陀經註釋完畢。 7.般遮羅旃陀經註釋 88.狹迫即以壓迫貪煩惱等的壓迫性為最狹迫。因為極如垃圾處的蓋障狹迫為所欲。因為彼難取如大迦葉等在彼無時欲功德狹迫即無處。處即禪的名因無蓋障狹迫。因以無狹迫性禪此說"處",而彼因極無狹迫處性為觀基礎。如是在聖典說"得"等。其中得即得獲得。廣慧即大慧,意為有慧。覺即覺通達。隱退而上,或隱退者上故為隱退上。因慢隨眠方式高舉性隱退名為已斷慢。獲得即即使在欲功德狹迫也"此等欲功德對我等何為"而克服彼們以得涅槃獲得正念。以彼相應出世間定也善定。 據說此天子在此前身為得初禪后從彼死生於梵眾中在彼享受禪樂從彼死現今生於欲有,因此讚歎彼禪"如是名為得禪樂世尊"以彼功德讚歎世尊說"實在狹迫"偈。然後世尊如對六百八十萬由旬高須彌山王依比芥子不為何物,如是對無量無邊佛功德依色界初禪不為何物而顯示以"彼等念"等宣說無上功德證得。其中念即與觀念俱聖道念。善定即以世間定及出世間定善定。因為彼等極善定,非只得禪者因不動法性。一些說"善定業"讀法而說"道定"義。 般遮羅旃陀經註釋完畢。 8.多耶那經註釋
- Atītajātiyaṃ sayaṃkāravasena tāya diṭṭhiyā uppāditattā pubbe titthakaro. Tenāha 『『diṭṭhi uppādetvā』』ti. Apare āhu 『『ayaṃ me satthāti gahaṇavasena titthakaro assa atthīti pubbe titthakaro, atītattabhāve titthakarasāvako』』ti. Te 『『diṭṭhiṃ uppādetvāti tassa satthuno diṭṭhiṃ ādāya gahetvāti attho』』ti vadanti. Titthaṃ nāma dvāsaṭṭhi diṭṭhiyo tabbinimuttassa micchāvādassa abhāvato. Titthe niyuttāti titthikā, te eva titthiyāti vuttā ka-kārassa ya-kāraṃ katvā. Tassāti yathāvuttassa kalyāṇakammassa. Nissandenāti phalabhāvena. Vīriyappaṭisaṃyuttāti vīriyadīpanāti attho.
Aniyamitaāṇattīti aniyamavidhānaṃ aniyamavasena vidhivacanaṃ. Taṇhāsotanti taṇhāppabandhanaṃ. Nīharāti samehi pajaha. Ekattanti ekaggaṃ. Tenāha 『『jhāna』』nti. Upapajjatīti na uppajjati na pāpuṇātīti āha 『『na paṭilabhatī』』ti. Na osakkeyyāti na saṅkocaṃ āpajjeyya. Gharāvāsato paribbajanaṃ parito apagamoti paribbajo. Pabbajitavatasamādānassa adaḷhatāya ca tattha ca asakkaccakiriyāya sithilagahitā. Atirekanti pabbajjāya purimakālatopi adhikaṃ. Uparīti uparūpari. Dukkaṭaṃ akatameva seyyoti duccaritaṃ nāma sabbena sabbaṃ akatameva hitāvahaṃ.
Yaṃ kiñcīti yaṃ kiñci kammaṃ. Sithilaṃ katanti asakkaccakāritāya sithilaṃ katvā pavattitaṃ. Evarūpamevāti evarūpaṃ parāmaṭṭhasāmaññasadisameva pacchānutāpacariyādipaṭibhāgato. Saṃkiliṭṭhameva taṇhāsaṃkilesaupakkiliṭṭhattā. Āsaṅkitaparisaṅkitantiādito samantatopi parehi saṅkitaṃ. Brahmacariyassa ādi ādibrahmacariyaṃ, tattha niyuttāti ādibrahmacariyikā, maggabrahmacariyassa pubbabhāgapaṭipadāti attho. Tenāha 『『maggabrahmacariyassa ādibhūtā』』ti. Pubbapadhānabhūtāti paṭhamārambhabhūtā.
Tāyanasuttavaṇṇanā niṭṭhitā.
-
Candimasuttavaṇṇanā
-
Vimāne gahite taṃnivāsīpi gahito hotīti vuttaṃ 『『candavimānavāsī devaputto』』ti. Sabbadhīti sabbasmā duggaṭṭhānā vippamuttosi bhagavā tvaṃ, tasmā mayhampi ito sambādhaṭṭhānato vippamokkhaṃ karohīti adhippāyo. Tenāha 『『tassa me saraṇaṃ bhavā』』ti. Lokānukampakāti sabbassa lokassa anuggahā, tasmā tuyhampi etassapi candassa. Tādisā evāti samānā eva. Pamuñcasīti pamuñcittha. Tenāha 『『atītatthe vattamānavacana』』nti.
Candimasuttavaṇṇanā niṭṭhitā.
- Sūriyasuttavaṇṇanā
我來為您直譯這段巴利文: 89.因過去生以自作方式由彼見生起故前為渡主。因此說"生起見"。其他說"以'此是我師'執取方式渡主有此故前為渡主,在過去身為渡主弟子"。彼等說"生起見即取彼師見意"。渡名為六十二見因超過彼無邪說。從事於渡為渡徒,彼等即說為渡者以ka音變為ya音。彼即如所說善業。以流出即以果性。與精進相應即顯示精進意。 未限定命令即無限定規定以無限定方式規定語。愛流即愛相續。除即平息舍斷。一性即一境。因此說"禪"。生即不生不到達故說"不獲得"。不退即不陷入退縮。離家為遍離故為遍離。因出家行受持不堅及於彼不恭敬作故鬆弛執取。過分即比出家前時更多。向上即上上。惡作完全不作為善即惡行名為完全不作有利。 任何即任何業。鬆弛作即因不恭敬作而鬆弛轉起。如是性即如是與所執沙門相似因後悔行等對應。染污即因愛染污污染。疑慮戒備即從始遍一切被他人懷疑。梵行始為始梵行,從事於彼為始梵行者,意為道梵行的前分行道。因此說"為道梵行的始"。前精進性即初發起性。 多耶那經註釋完畢。 9.月天子經註釋 90.取宮殿時彼住者也被取故說"月宮殿住天子"。一切處即從一切苦處解脫你世尊,因此為我從此狹處作解脫為意。因此說"為我歸依"。悲愍世間即憐憫一切世間,因此對你對此月也。如是即相同。解即已解。因此說"過去義現在語"。 月天子經註釋完畢。 10.日天子經註釋
91.Andhabhāvakaraṇeti lokassa andhakaraṇetipi apare. Tenāha 『『tamasī』』ti. Virocatīti vijjotati. Kāmaṃ devaputtavasena paṭhamaṃ devatā uddhaṭā, rāhuno pana payogo tassa vimāneti āha 『『maṇḍalīti maṇḍalasaṇṭhāno』』ti. Vadati tadā mukhena gahitattā. Mukhena gahaṇañcettha 『『gilī』』ti adhippetaṃ, na ca ajjhoharaṇanti āha 『『gilīti vadatī』』ti. Idāni tassa mukhena gahaṇasamatthataṃ dassetuṃ 『『rāhussa hī』』tiādi vuttaṃ. Sotiādi tassa candimasūriyānaṃ gahaṇakāraṇadassanaṃ. Adhivatthā devatāti candimasūriyānaṃ paricārakadevatā. Veganti javaṃ. So hi kenaci abhimukhaṃ atidunnivāro kammaniyāmasiddho. Matthakanti kaṇṭhassa uparimadesaṃ. Keci 『『sīsamatthakamevā』』ti vadanti. Nikkhameyya vegassa tikkhasīghathāmabhāvato. Ākaḍḍhitvāti attano gamanadisābhimukhaṃ ākaḍḍhitvā. Nanti rāhuṃ. Uddhaṃ ullaṅghetukāmampi onameyya. Padadvayenapi so mahāsarīro mahābalo, candimasūriyānaṃ pana gamanavego tena sabbathāpi dunnivāriyovāti dasseti. Vimānenāti candaggahe candavimānena, sūriyaggahe sūriyavimānena ubhinnampi vimānena saheva. Amāvāsiyañhi dve vimānāni yojanamattantaritāni hutvā saheva pavattanti. Yadi dvepi devaputtā sotāpattiphalaṃ pattā, atha kasmā sūriyasutte eva 『『pajaṃ mama』』nti vuttaṃ, na candasutteti? 『『So ca kira na cirasseva tato cavitvā aññattha nibbatto, aññā eva ca devatā tattha vasi, yasmiṃ candaggahe bhagavā taṃ gāthaṃ abhāsi, na tathā sūriyo, aparabhāge pana tatthapi kālena kālaṃ rāhuggaho hotī』』ti vadanti.
Sūriyasuttavaṇṇanā niṭṭhitā.
Paṭhamavaggavaṇṇanā niṭṭhitā.
-
Anāthapiṇḍikavaggo
-
Candimasasuttavaṇṇanā
-
Pabbatataṭā sandamāno tathārūpo nadīnivattanapadesopi sambādhaṭṭhānatāya kaccho viyāti āha 『『pabbatakacchepī』』ti. Paṭipakkhadūrībhāvena seṭṭhaṭṭhena ca eko udetīti ekodi, ekaggatā. Tasmiṃ yogato ekaggacittā idha ekodī. Paṭipakkhato attānaṃ nipayanti visodhentīti nipakā, paññavanto. Tenāha 『『ekaggacittā cevā』』tiādi. Kāyādibhedaṃ ārammaṇaṃ sātisayāya satiyā sarantīti satā. Tenāha 『『satimanto』』ti. Sotthiṃ gamissantīti yathāvuttapadese magā sotthimanupaddavena vattissanti, evaṃ jhānalābhino sotthiṃ kilesehi anupaddutā vattissanti. Ayaṃ kira devaputto brahmaloke nibbānasaññī, tasmā evamāha. Bhagavā 『『ayaṃ devaputto anibbānagāmī samāno nibbānagāmisaññī, handassa nibbānagāmino dassemī』』ti dutiyaṃ gāthamāha. Catunnaṃ oghānaṃ, saṃsāramahoghasseva vā paratīrabhāvato paratīranti nibbānaṃ. Ambuni jāto ambujo, maccho. Suttajālaṃ chinditvā macchā viya kilesajālaṃ bhinditvā gamissantīti.
Candimasasuttavaṇṇanā niṭṭhitā.
- Veṇḍusuttavaṇṇanā
93.Payirupāsiyāti payirupāsahetu. Sikkhantīti tissopi sikkhā sikkhanti. Siṭṭhipadeti kilesānaṃ sāsanato vaṭṭadukkhaparittāsanato ca siṭṭhisaññite yathānusiṭṭhaṃ paṭipajjitabbato pade, saddhammeti attho. Tenāha 『『anusiṭṭhipade』』ti. Tattha anusiṭṭhīti saddhammo. Kāleti yuttapattakāle. Appamādonāma samathavipassanābhāvanā.
Veṇḍusuttavaṇṇanā niṭṭhitā.
- Dīghalaṭṭhisuttavaṇṇanā
94.Tathevapaññāyīti dīghalaṭṭhitveva paññāyi, tathāsamaññā eva ahosi.
Dīghalaṭṭhisuttavaṇṇanā niṭṭhitā.
- Nandanasuttavaṇṇanā
我來為您直譯這段巴利文: 91.在作盲處即其他說在作世間盲。因此說"暗"。照即光耀。雖然依天子方式首先舉天,但羅睺的運作彼宮殿故說"輪為輪形"。說因當時以口取。以口取此中意為"吞",非吞食故說"吞即說"。現在為顯示彼以口取能力故說"因為羅睺"等。彼等為顯示彼月日取因。住居天即月日的侍者天。速即疾。因彼以任何對面極難阻業法成就。頂即頸上處。一些說"只頭頂"。出因速的銳快力性。拉即拉向自己去處方向。彼即羅睺。欲向上躍也應下降。以二句顯示彼大身大力,但月日行速以彼一切方式難阻。以宮即月蝕時以月宮,日蝕時以日宮與兩宮俱。因為新月時二宮相距一由旬而俱行。若兩天子得預流果,何故隻日經說"我生"非月經?"說彼據說不久從彼死生他處,而其他天住彼處,于彼月蝕時世尊說彼偈,日不如是,但后時彼處也時時羅睺蝕"。 日天子經註釋完畢。 第一品註釋完畢。 2.給孤獨品 1.月天子經註釋 92.山麓流水如是性河流住處也因狹處性如角故說"于山角"。以對治遠離性和最上性故獨起為一境,從彼瑜伽故一境心此為一境。從對治凈化自己故為賢,有慧。因此說"一境心及"等。以殊勝念憶念身等差別所緣故爲念。因此說"具念"。將安去即如所說處鹿將無難安住,如是得禪者將安無煩惱難住。據說此天子于梵界想涅槃,因此如是說。世尊"此天子非涅槃道而有涅槃道想,且我顯示彼涅槃道者"說第二偈。因四暴流或輪迴大暴流彼岸性故彼岸為涅槃。水生為水生,魚。如魚斷線網將去如是破煩惱網將去。 月天子經註釋完畢。 2.溫度經註釋 93.親近即因親近。學即學三學。于教處即因教導煩惱令輪迴苦恐懼名為教以如教導應行故處,意為正法。因此說"教導處"。其中教導即正法。時即適當得時。不放逸名為止觀修習。 溫度經註釋完畢。 3.長杖經註釋 94.如是顯即顯為長杖,如是名稱。 長杖經註釋完畢。 4.歡喜園經註釋;
- Natthi etassa āvaṭṭaṃ āvaraṇanti anāvaṭaṃ. Rukkho vā pabbato vāti sattānaṃ pakaticakkhussa āvaraṇabhūto rukkho viya pabbato viya ca abhibhavituṃ samattho ñeyyāvaraṇo natthi. Kathaṃvidhanti kathaṃsaṇṭhitaṃ, kathaṃpakāraṃ vā. Dukkhanti vaṭṭadukkhaṃ.
Nandanasuttavaṇṇanā niṭṭhitā.
- Candanasuttavaṇṇanā
96.Heṭṭhāti kāmabhave. Tattha hi paribbhamantassa patiṭṭhā dullabhā yebhuyyena tattha sattā nimuggā eva honti, tasmā heṭṭhā appatiṭṭho saṃsāro. Uparīti mahaggatabhave. Tattha hi nibbattassa nibbānaṃ āruhituṃ ālambanā dullabhā, jhānābhiratiyā tattheva nikanti tesaṃ balavatī hoti, tasmā upari anālambano saṃsāro. Pesitattoti nibbānaṃ pati pesitacitto. Tayo kammābhisaṅkhārāti puññābhisaṅkhārādayo tayo abhisaṅkhārā. Tena 『『nandīpubbako kammabhavo』』ti vatvā 『『nandiṃ janetvā』』ti vutto. Kāmasaññāsīsena kāmacchandassa gahaṇaṃ, kāmacchandapamukhāni ca orambhāgiyasaṃyojanāni gahitānīti āha 『『kāmasaññāgahaṇena pañcorambhāgiyasaṃyojanānī』』ti. Rūpabhavo rūpaṃ bhavapadalopena. Rūpabhavaggahaṇena cettha sesabhavassapi gahaṇaṃ. Tassa saṃyojanaggahaṇena pañca uddhambhāgiyasaṃyojanāni gahitāni. Mahogheti saṃsāramahoghe. Tesanti kāmabhavādīnaṃ gahaṇena bhavabhāvena tadekalakkhaṇatāya. Arūpabhavo gahito lakkhaṇahāranayena. Sesaṃ suviññeyyameva.
Candanasuttavaṇṇanā niṭṭhitā.
- Vāsudattasuttavaṇṇanā
97.Chaṭṭhaṃ heṭṭhā devatāsaṃyuttavaṇṇanāyaṃ vuttatthameva.
Vāsudattasuttavaṇṇanā niṭṭhitā.
- Subrahmasuttavaṇṇanā
我來為您直譯這段巴利文: 95.無此迴轉障礙為無障。樹或山即如對眾生自然眼為障礙的樹如山一樣能勝過所知障不存在。何種即何形,或何類。苦即輪迴苦。 歡喜園經註釋完畢。 5.旃檀經註釋 96.下即欲有。因彼中輪轉者立足難得大多彼處眾生只是沉沒,因此下無立足輪迴。上即廣大有。因彼中生者登涅槃所緣難得,以禪喜彼處彼等愛著強,因此上無所緣輪迴。遣意即對涅槃遣心。三業行即福行等三行。因此說"喜前業有"后說"生喜"。以欲想為首取欲貪,及以欲貪為首取得下分結故說"以取欲想取五下分結"。色有色以省略有字。以取色有此處也取余有。以取彼結取五上分結。大暴流即輪迴大暴流。彼等即以取欲有等以有性一相性。取無色有以相取道理。余易知。 旃檀經註釋完畢。 6.婆修達多經註釋 97.第六在下天相應註釋已說義。 婆修達多經註釋完畢。 7.善梵經註釋
98.Subrahmāti tassa devaputtassa nāmaṃ. Tassa satthu santikūpasaṅkamanassa kāraṇaṃ dassento 『『so kirā』』tiādimāha. Tadeva sokaṃ tassa devaputtassa aṭṭhuppatti. Accharāsaṅghaparivutoti sahassamattena accharāsaṅghena parivuto. Nandanakīḷikanti nandanavanakīḷikaṃ. Hatthaṃ āgacchatīti hatthagayhupago hoti. Ganthentīti ettha mālāveṭhanampi khiḍḍāpasutatāyāti daṭṭhabbaṃ. Aññathā pupphāniyeva tāya tāya cittassa vasena mālābhāvena hatthaṃ upagacchantīti. Upacchedakakammavasenāti tasmiṃ devaloke āyusese sati eva tassa pana upaghātakassa laddhokāsassa pāpakammassa vasena. 『『Pahāro』』ti divasassa tatiyo bhāgo vuccati, tasmā ekappahārenevāti ekavelāyamevāti attho.
Piyavatthukasokenāti piyavatthunimittakena sokena. Ruppamānoti pīḷiyamāno. Sattame divaseti manussagaṇanāya sattame divase. Tatthevāti tasmiṃyeva niraye nibbattitabbaṃ iminā tāhi ca saheva pubbe tassa pāpakammassa katattā. Ruppīti cittasantāsaṃ āpajji. Niddhamitunti nīharituṃ apanetuṃ. Satthu santikaṃ gantvāti tāhi pañcasatāhi accharāhi saddhiṃ bhagavato santikaṃ gantvā.
Idantiattano cittaṃ dasseti āsannapaccakkhabhāvato. Niccanti sadā. Svāyaṃ niccattho adhippāyavasena gahetabboti tattha pahātabbaṃ gahetabbañca dassento 『『devaloke』』tiādimāha. Na gahetabbo hetupavattito pubbe tassa utrāsassa abhāvato. Tesūti dukkhesu. Tāni hi hetupaccayehi kattabbato gāthāyaṃ 『『kicchesū』』ti vuttāni. Kicchesūti vā kicchanimittaṃ. Yāsañhi payogavipattīnaṃ vasenassa tāni dukkhāni uppajjeyyuṃ, taṃnimittanti attho. Tā hi assa payogavipattiyo gativipattiyo satthu santikaṃ upagamanena hāyeyyuṃ. Nibbattānaṃ diṭṭhānīti nibbattānaṃ vasena diṭṭhāni dukkhāni. Tesu ca dukkhesu. Sabbattha nimittatthe bhummaṃ. Ḍayhamāno viya cittasantāpena.
Cattāripi saccāni bujjhati paṭivijjhatīti bodhi, satiādidhammasāmaggī, tasmā bojjhā bodhito. Sā pana bodhi bhāvanākāreneva pavattati, aññatrasaddayogena ca 『『bojjhā』』ti nissakkavacananti tadatthaṃ dassento muñcitvāpadaṃ apekkhitvā 『『bojjhaṅgabhāvana』』nti āha. Tapoguṇanti dhutadhammamāha. So hi taṇhāloluppassa tapanato tapo, sayaṃ guṇasabhāvattā guṇasannissayato ca guṇanti. Tenāha 『『dhutaṅgasaṅkhātaṃ tapoguṇa』』nti. Sabbe saṅkhāragatā nissajjīyanti etthāti sabbanissaggo, asaṅkhatadhātūti āha 『『sabbanissaggāti nibbānato』』ti.
Indriyasaṃvarovapaṭhamaṃ veditabbo paṭipattikkamavasena tasseva paṭhamattā. Taṃ pana paṭipattikkamaṃ dassetuṃ 『『indriyasaṃvare hī』』tiādimāha. Nippariyāyato maggapariyāpannā eva bojjhaṅgāti āha 『『sahavipassanāya bojjhaṅge』』ti. Tassāti tathābhāvena tassa yogino. Yasmā devaputtassa satthā taṃ gāthaṃ vatvā upari ca saccāni pakāsesi, tasmā vuttaṃ 『『bhagavā catusaccavasena desanaṃ vinivattesī』』ti. Devaputto sotāpattiphale patiṭṭhahīti kāmaṃ tasseva visesādhigamo idhāgato, pañcasatamattāhi pana accharāhi saddhiṃ sotāpattiphale patiṭṭhahīti veditabbaṃ. Tenāha mahāsatipaṭṭhānasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha.
我來為您直譯這段巴利文: 98.善梵為彼天子名。顯示彼往世尊處因說"據說彼"等。彼愁即彼天子緣起。眾妙女圍繞即為約千眾妙女圍繞。歡喜遊戲即歡喜園遊戲。來手即成可握手。結即此中應見花鬘編織也因嬉戲專注。否則花只以彼彼心力成為花鬘來手。以斷業力即彼天界壽餘存時以彼獲得機會惡業力。"晝分"說為日三分,因此一晝分即一時意。 以愛事愁即以愛事緣愁。惱即迫。第七日即人計第七日。彼處即應生彼地獄因此與彼等俱前作彼惡業。惱即生心驚恐。驅出即驅除去除。往世尊處即與彼五百妙女俱往世尊處。 此即顯示自心因近現前性。常即恒。此常義應以意趣取故顯示彼處應斷應取說"天界"等。不應取因以因生前彼無恐懼。彼等即諸苦。因彼等以因緣作故偈說"苦"。或苦即苦緣。因隨何等行敗壞彼等苦生,緣彼意。因彼等彼行敗壞趣敗壞以往世尊處應減。生見即以生見諸苦。于彼等苦。一切處緣義處格。如燒以心熱惱。 覺悟通達四諦故覺,念等法和合,因此從覺從覺。彼覺只以修習行,以離聲結合"從覺"為離格詞故顯示彼義期待舍詞說"覺支修習"。苦行德即說頭陀法。因彼燒愛慾故苦行,自德性及依德故德。因此說"名為頭陀苦行德"。一切行去舍此故一切舍,無為界故說"一切舍即從涅槃"。 根律儀為首應知因修習次第彼為首性。顯示彼修習次第說"因根律儀"等。無譬喻唯道攝覺支故說"俱觀覺支"。彼即如是性彼瑜伽者。因世尊對天子說彼偈上顯諦故說"世尊以四諦結束說法"。天子住預流果雖彼勝證此來,應知與約五百妙女俱住預流果。因此大念處經註釋說。
1.106) 『『so desanāpariyosāne pañcahi accharāsatehi saddhiṃ sotāpattiphale patiṭṭhāya taṃ sampattiṃ thāvaraṃ katvā devalokameva agamāsī』』ti.
Subrahmasuttavaṇṇanā niṭṭhitā.
-
Kakudhasuttavaṇṇanā
-
『『Nandāmī』』ti vutte nandī nāma pabbajitassa malanti codetukāmo devaputto 『『nandasī』』ti pucchi. Athassa bhagavā taṃ paṭikkhipanto 『『kiṃ laddhā』』ti? Āha. Tena 『『tayā mama adhippetanandiyā idha paccayo eva natthi, kuto sā nandī』』ti dasseti. Tenāha 『『tuṭṭhi nāmā』』tiādi. Atha devaputto nandiyā asati sokena bhavitabbaṃ, soko ca pabbajitassa malanti codento āha 『『tena hi, samaṇa, socasī』』ti. Bhagavā tampi paṭikkhipanto 『『kiṃ jīyitthā』』tiādimāha. Kiṃ maṃ jinātīti attho?
Yadi te nandisokā na santi hāsavatthuno lābhassa jāniyā ca abhāvato, ekavihārino pana aratiyā bhavitabbanti āha – 『『kacci taṃ ekamāsīnaṃ, aratī nābhikīratī』』ti. Tasmimpi bhagavatā paṭikkhitte atha nesampi nandisokāratīnaṃ abhāve kāraṇaṃ pucchanto 『『kathaṃ tva』』nti gāthamāha? Athassa bhagavā taṃ kāraṇaṃ pavedento 『『aghajātassā』』ti gāthamāha. Tattha aghajātassāti aghe jātassa. Tenāha 『『vaṭṭadukkhe ṭhitassā』』ti. Jātataṇhassa appahīnataṇhassa vaṭṭadukkhaṃ āgatameva kāraṇassa appahīnattā. Tasseva hi kāraṇassa appahīnataṃ dassento 『『dukkhī sukhaṃ patthayatīti hi vutta』』nti āha. Dukkhappavattiyā sāpi taṇhāppavatti tena dassitā. Itītiādinā vuttamevatthaṃ nigamanavasena dasseti.
Kakudhasuttavaṇṇanā niṭṭhitā.
- Uttarasuttavaṇṇanā
100.Navamanti uttarasuttaṃ heṭṭhā devatāsaṃyuttavaṇṇanāyaṃ vuttatthameva.
Uttarasuttavaṇṇanā niṭṭhitā.
-
Anāthapiṇḍikasuttavaṇṇanā
-
Dasame kāmaṃ devatāsaṃyuttepi 『『idaṃ hi taṃ jetavana』』ntiādinā imā eva gāthā āgatā. Tattha 『『aññatarā devatā』』ti nidānaṃ āropitaṃ. Heṭṭhā āgatanayattā eva hi potthakesu na likhitaṃ, idha pana devaputtasaṃyutte 『『anāthapiṇḍiko devaputto』』ti nidāne nigame ca āgataṃ, tattha devaputtena satthu vuttappakāraguṇapavedanavasena vuttaṃ. Satthā pana bhikkhūnaṃ tamatthaṃ pavedento 『『aññataro devaputto』』ti āha. Tathā pavedane pana kāraṇaṃ dassento 『『ānandattherassā』』tiādimāha. Anumānabuddhiyāti anumānañāṇassa. Ānubhāvappakāsanatthanti baladīpanatthaṃ.
Anāthapiṇḍikasuttavaṇṇanā niṭṭhitā.
Dutiyavaggavaṇṇanā niṭṭhitā.
-
Nānātitthiyavaggo
-
Sivasuttavaṇṇanā
102.Tatiyavaggassa paṭhamanti tatiyavagge paṭhamasuttaṃ. Vuttatthameva heṭṭhā satullapakāyikavagge paṭhamasutte.
Sivasuttavaṇṇanā niṭṭhitā.
- Khemasuttavaṇṇanā
103.Paṭhamaṃyevāti jarāmaraṇādibhāvato pageva. Balavacintanaṃ cintetīti yathā sākaṭiko ajānitvā visame magge sakaṭaṃ pājento akkhe chinne patikātuṃ avisahanto dukkhī dummano balavacintanaṃ cinteti, mahantaṃ cittasantāpaṃ pāpuṇāti, evaṃ adhammavādī maccumukhaṃ patto balavacittasantāpaṃ pāpuṇāti, tasmā dhammacariyāya nappamajjitabbanti.
Khemasuttavaṇṇanā niṭṭhitā.
- Serīsuttavaṇṇanā
我來為您直譯這段巴利文: 1.106"彼在說法終時與五百妙女俱住預流果已固定彼成就而去天界"。 善梵經註釋完畢。 8.迦俱陀經註釋 99.說"我歡喜"時天子欲呵歡喜名為出家者垢故問"你歡喜?"。然後世尊否定彼說"得何?" 。因此顯示"你以為我這裡歡喜因緣也無,何況彼歡喜"。因此說"名為喜"等。然後天子在無歡喜時應有愁,而愁為出家者垢而呵說"那麼,沙門,你愁嗎?"。世尊否定彼也說"失何"等。意為何勝我? 若你無歡愁因無喜事得失,但獨住者應有不樂故說"獨坐你,不樂不迫害嗎?"。彼也世尊否定后問彼等無歡愁不樂因說"你如何"偈?然後世尊顯示彼因說"苦生"偈。其中苦生即生於苦。因此說"住輪迴苦"。生愛未斷愛輪迴苦已來因未斷因。因為顯示彼因未斷說"因說苦者求樂"。以苦轉起彼愛轉起被彼顯示。以此等以結論方式顯示已說義。 迦俱陀經註釋完畢。 9.郁多羅經註釋 100.第九即郁多羅經在下天相應註釋已說義。 郁多羅經註釋完畢。 10.給孤獨經註釋 101.第十雖在天相應也以"此實此祇園"等此等偈來。彼處配"某天"為緣起。因下來道理在書中未寫,但此在天子相應"給孤獨天子"為緣起和結論來,彼處以天子對世尊所說功德顯示方式說。但世尊向比丘顯示彼義說"某天子"。顯示如是顯示因說"阿難長老"等。推理智即推理智。顯示威力即顯示力。 給孤獨經註釋完畢。 第二品註釋完畢。 3.種種外道品 1.尸婆經註釋 102.第三品第一即第三品第一經。在下天眾品第一經已說義。 尸婆經註釋完畢。 2.克瑪經註釋 103.最初即從老死等狀態之前。思大思即如車伕不知于不平道驅車軸斷時不能修理成苦意大思,得大心苦惱,如是非法說者到死口得大心苦惱,因此不應放逸法行。 克瑪經註釋完畢。 3.思黎經註釋
104.Yaṃdānaṃ demīti yaṃ deyyadhammaṃ parassa demi. Tassa pati hutvāti tabbisayaṃ lobhaṃ suṭṭhu abhibhavanto tassa adhipati hutvā demi tena anākaḍḍhanīyattā. 『『Na dāso na sahāyo』』ti vatvā tadubhayaṃ anvayato byatirekato dassetuṃ 『『yo hī』』tiādi vuttaṃ. Dāso hutvā deti taṇhāya dāsabyassa upagatattā. Sahāyo hutvā deti tassa piyabhāvāvissajjanato. Sāmī hutvā deti taṇhādāsabyato attānaṃ mocetvā abhibhuyya pavattanato. Sāmiparibhogasadisā hetassāyaṃ pavattatīti.
Atha vā yo dānasīlatāya dāyako puggalo, so dāne pavattibhedena dānadāso dānasahāyo dānapatīti tippakāro hotīti dasseti. Tadassa tippakārataṃ vibhajitvā dassetuṃ 『『yo hī』』tiādi vuttaṃ. Dātabbaṭṭhena dānaṃ, annapānādi. Tattha yaṃ attanā paribhuñjati taṇhādhipannatāya, tassa vase vattanato dāso viya hoti. Yaṃ paresaṃ dīyati, tatthapi annapānasāmaññena idaṃ vuttaṃ 『『dānasaṅkhātassa deyyadhammassa dāso hutvā detī』』ti. Sahāyo hutvā deti attanā paribhuñjitabbassa paresaṃ dātabbassa ca samasamaṭṭhapanena. Pati hutvā deti sayaṃ deyyadhammassa vase avattitvā tassa attano vase vattāpanato.
Aparo nayo – yo attanā paṇītaṃ paribhuñjitvā paresaṃ nihīnaṃ deti, so dānadāso nāma tannimittanihīnabhāvāpattito. Yo yādisaṃ attanā paribhuñjati, tādisameva paresaṃ deti, so dānasahāyo nāma tannimittanihīnādhikabhāvavissajjanena sadisabhāvāpattito. Yo attanā nihīnaṃ paribhuñjitvā paresaṃ paṇītaṃ deti, so dānapati nāma tannimittaseṭṭhabhāvappattito. Kammasarikkhako hi vipāko, tasmā devaputto 『『dānapatī』』ti vadanto 『『ahaṃ tādiso ahosi』』nti dasseti.
『『Catūsu dvāresu dānaṃ dīyitthā』』ti pāḷiyaṃ saṅkhepato vuttamatthaṃ vitthāretvā dassetuṃ 『『tassa kirā』』tiādi vuttaṃ. Dānanti yiṭṭhaṃ, tañca kho sabbasādhāraṇavasena katanti āha 『『samaṇa…pe… yācakāna』』nti. Pabbajjūpagatāti yaṃ kiñci pabbajjaṃ upagatā. Bhovādinoti jātimattabrāhmaṇe vadati. Nālattha buddhasuññattā tadā lokassa. Duggatāti dukkhajīvikakappakā kasiravuttikā. Tenāha 『『daliddamanussā』』ti. Kasivāṇijjādijīvikaṃ anuṭṭhātuṃ asamatthā idha 『『kapaṇā』』ti adhippetāti āha 『『kāṇakuṇiādayo』』ti. Pathāvinoti addhikā. Vanibbakāti dāyakānaṃ guṇakittanakammaphalakittanavasena yācakā seyyathāpi naggādayo. Tenāha 『『iṭṭhaṃ dinna』』ntiādi. Pasatamattanti vīhitaṇḍulādivasena vuttaṃ. Sarāvamattanti yāgubhattādivasena. Yathā gāmalābho gāme uppajjanako āyalābho, evaṃ tattha dvāralābhoti āha 『『tattha uppajjanakasatasahasse』』ti. Mahantataraṃ dānaṃ adaṃsu aññassapi dhanassa viniyogaṃ gatattā. Taṃ sandhāyāti taṃ mahantataraṃ dānaṃ kataṃ sandhāya. Rañño hi tattha dānaṃ itthāgārassa dānena mahatā abhibhūtaṃ viya paṭinivattaṃ hotīti āha 『『paṭinivattī』』ti. Kocīti bhummatthe paccattavacanaṃ. Tenāha 『『katthacī』』ti. Anekavassasahassāyukakāle tassa uppannattā asītivassasahassāni so rājā dānamadāsīti.
Serīsuttavaṇṇanā niṭṭhitā.
- Ghaṭīkārasuttavaṇṇanā
105.Catutthaṃ heṭṭhā devatāsaṃyuttavaṇṇanāyaṃ vuttatthameva.
Ghaṭīkārasuttavaṇṇanā niṭṭhitā.
- Jantusuttavaṇṇanā
我來為您直譯這段巴利文: 104.我施何施即我施何應施法予他。成為彼主即善勝彼境貪成為彼主而施因彼不被牽引。說"非仆非友"為顯示彼二隨順相反說"因誰"等。成為仆施因到達愛奴役。成為友施因不捨彼愛性。成為主施因從愛奴役解脫自己而勝行。因此彼轉如主受用。 或顯示凡施性施者人,彼以施行差別為施仆施友施主三種。為顯示分析彼三種說"因誰"等。以應施性為施,食飲等。其中因愛勝轉在彼力故如仆。施予他們,彼中也以食飲共性此說"成為名為施所謂應施法之仆而施"。成為友施以平等置自應受用及應施他。成為主施因自不轉應施法力而令轉自力。 另一道理 - 凡自受用勝而施他劣,彼名施仆因得彼緣劣性。凡如自受用如是施他,彼名施友因舍彼緣劣勝性得同等性。凡自受用劣而施他勝,彼名施主因得彼緣最上性。因業相似果,因此天子說"施主"顯示"我是如是"。 聖典略說"在四門施施"為顯示廣說說"據說彼"等。施即祭獻,而彼以一切共同方式作故說"沙門...等...乞者"。趣入出家即趣入任何出家。稱尊者說只生婆羅門。因當時世間無佛故不得。窮困即難生活維持艱苦活命。因此說"貧窮人"。不能作農商等生活此意為"貧苦"故說"瞎跛等"。行路者即旅人。乞丐即以讚歎施者功德讚歎業果方式乞者如裸行者等。因此說"施祭獻"等。一掬量即就稻米等說。一缽量即就粥飯等。如村得為生於村收入得,如是彼處門得故說"生於彼十萬"。施更大施因用其他財也。緣彼即緣彼作更大施。因王彼處施如被後宮施大勝如逆故說"逆"。某即處格主格。因此說"某處"。因生於數千年壽時彼王施施八萬年。 思黎經註釋完畢。 4.陶師經註釋 105.第四在下天相應註釋已說義。 陶師經註釋完畢。 5.生命經註釋;
- Ye vinaye apakataññuno saṃkilesikesu vodāniyesu dhammesu na kusalā yaṃ kiñci na kārino vippaṭisārabahulā. Tesaṃ anuppannañca uddhaccaṃ uppajjati, uppannañca bhiyyobhāvaṃ vepullaṃ āpajjatīti āha 『『akappiye kappiyasaññitāya…pe… uddhaccapakatikā』』ti. Sārābhāvena tucchattā ca naḷo viyāti naḷo, mānoti āha 『『unnaḷāti uggatanaḷā』』ti. Tenāha 『『uṭṭhitatucchamānā』』ti. Māno hi seyyassa seyyoti sadisoti ca pavattiyā visesato tuccho. Cāpallenāti capalabhāvena, taṇhāloluppenāti attho. Mukhakharāti mukhena pharusā, pharusavādinoti attho. Vikiṇṇavācāti visaṭavacanā, samphappalāpatāya apariyantavacanā. Tenāha 『『asaṃyatavacanā』』tiādi. Caṇḍasote baddhanāvāsadisāti etena anavaṭṭhitakiriyataṃ dasseti. Yena samannāgatā sattā ekasmiṃ ṭhāne ṭhātuṃ vā nisīdituṃ vā na sakkonti, ito cito ca vicaranti. Anavaṭṭhitacittāti ekasmiṃ ārammaṇe na avaṭṭhitacittā. Vivaṭaindriyāti asaṃvutacakkhādiindriyā.
Guṇakathāya saddhiṃ kathiyamāno nigguṇassa aguṇo pākaṭo hoti jātimaṇisamīpe ṭhitassa viya kācamaṇino doso. Sukhajīvinoti sukhe ṭhitā. Yathā dāyakānaṃ subharaṃ hoti, evaṃ sukhena akicchena pavattajīvikā. Tenāha 『『pubbe bhikkhū』』tiādi.
Attano rucivasena gāmakiccaṃ netīti gāmaṇi, te pana hīḷento vadati 『『gāmaṇikā』』ti. Vissajjetvāti sativossaggavasena vissajjetvā kilesamucchāyāti mahicchāsaṅkhātāya taṇhāmucchāya. Sīlavantānaṃyeva hi duppaṭipattiṃ sandhāya devaputto vadati. Vattabbayuttakeyevāti ovādena mayā anuggahetabbameva. Chaḍḍitakāti pariccattā ācariyupajjhāyādīhi. Tato eva anāthā appatiṭṭhā. Petāti vigatajīvitā matā. Yathā petā, tatheva honti attahitāsamatthatāya viññūnaṃ jigucchitabbatāya ca.
Jantusuttavaṇṇanā niṭṭhitā.
- Rohitassasuttavaṇṇanā
我來為您直譯這段巴利文: 106.凡於律不知恩于染污清凈法不善任何不作多後悔者。彼等未生掉舉生,已生更多廣大故說"于非應作想應作...等...掉舉性"。因無實質空故如蘆故蘆,慢故說"舉蘆即高舉蘆"。因此說"起空慢"。因慢以勝為勝為等行特別空。以輕躁即以輕躁性,意為愛慾。口粗即口粗暴,意為粗語者。散語即散亂語,因無義語無邊語。因此說"不攝語"等。如系急流船因此顯示不住作性。由此具足眾生不能於一處住或坐,從此彼處行。不住心即於一所緣不住心。開根即不攝眼等根。 與功德語俱說無功德者過失顯著如純寶旁置假寶過失。樂活即住樂。如施者易養,如是安樂無苦活命。因此說"前比丘"等。 以自欲導村事故村長,但輕視說"村長"。舍即以念舍方式舍因煩惱昏即所謂大欲愛昏。因天子只對有戒者惡行說。只應說即只應我教導攝受。棄者即被捨棄阿阇黎和尚等。因此無依無立。鬼即離命死。如鬼如是不能自利因智者應厭惡。 生命經註釋完畢。 6.紅馬經註釋
107.Ekokāseti cakkavāḷassa pariyantasaññite ekasmiṃ okāse. Bhummanti 『『yatthā』』ti idaṃ bhummavacanaṃ, sāmaññato vuttampi 『『so lokassa anto』』ti vacanato visiṭṭhavisayameva hoti. 『『Na jāyati na mīyatī』』ti vatvā puna 『『na cavati na upapajjatī』』ti kasmā vuttanti āha 『『idaṃ aparāparaṃ…pe… gahita』』nti. Padagamanenāti padasā gamanena. Saṅkhāralokassa antaṃ sandhāya vadati upari saccāni pakāsetukāmo. Saṅkhāralokassa hi anto nibbānaṃ.
Daḷhaṃ thiraṃ dhanu etassāti daḷhadhanvā. So eva daḷhadhammoti vutto. Tenāha 『『daḷhadhanū』』ti. Uttamappamāṇenāti sahassathāmappamāṇena. Dhanusippasikkhitatāya dhanuggaho, na dhanuggahamattenāti āha 『『dhanuggahoti dhanuācariyo』』ti. 『『Dhanuggaho』』ti vatvā 『『sikkhito』』ti vutte dhanusikkhāya sikkhitoti viññāyati, sikkhā ca ettake kāle samatthassa ukkaṃsagato hotīti āha 『『dasa dvādasa vassāni dhanusippaṃ sikkhito』』ti. Usabhappamāṇepīti vīsatiyaṭṭhiyo usabhaṃ, tasmiṃ usabhappamāṇe padese. Vālagganti vāḷakoṭiṃ. Katahatthoti paricitahattho. Katasarakkhepoti vivaṭasarakkhepapadesadassanavasena sarakkhepakatāvī. Tenāha 『『dassitasippo』』ti. 『『Katasippo』』ti keci. Asanti etenāti asanaṃ, kaṇḍo. Tālacchāyanti tālacchādiṃ, sā pana ratanamattā, vidatthicaturaṅgulā vā.
Puratthimasamuddāti ekasmiṃ cakkavāḷe puratthimasamuddā. Samuddasīsena puratthimacakkavāḷamukhavaṭṭiṃ vadati. Pacchimasamuddoti etthāpi eseva nayo. Nippapañcatanti adandhakāritaṃ. Sampatteti tādisena javena gacchantena sampatte. Anotatteti etthāpi 『『sampatte』』ti padaṃ ānetvā sambandho, tathā 『『nāgalatādantakaṭṭhaṃ khāditvā』』ti etthāpi. Tadāti yadā so lokantagavesako ahosi, tadā. Dīghāyukakāloti anekavassasahassāyukakālo. Cakkavāḷalokassāti sāmaññavasena ekavacanaṃ, cakkavāḷalokanti attho. Imasmiṃyeva cakkavāḷe nibbatti pubbaparicariyasiddhāya nikantiyā. Sasaññimhi samanaketi na rūpadhammamattake, atha kho pañcakkhandhasamudāyeti dasseti. Samitapāpoti samucchinnasaṃkilesadhammo.
Rohitassasuttavaṇṇanā niṭṭhitā.
7-8. Nandasuttanandivisālasuttavaṇṇanā
108-109. Nandasuttavisālasuttāni sattamaaṭṭhamāni heṭṭhā saṃvaṇṇitarūpattā vuttatthāneva.
Nandasuttanandivisālasuttavaṇṇanā niṭṭhitā.
- Susimasuttavaṇṇanā
我來為您直譯這段巴利文: 107.一處即輪圍界邊際所謂一處。處格即"何處"此處格語,雖一般說因"彼世界邊"說成特殊境。說"不生不死"后又說"不死不生"為何說故說"此再再...等...取"。以足行即以足而行。對行世界邊說為欲上顯示諸諦。因行世界邊為涅槃。 有堅強弓故堅弓者。彼即說堅法。因此說"堅弓"。以最上量即以千力量。因學弓術故執弓,非僅執弓故說"執弓即弓師"。說"執弓"后說"已學"知為已學弓學,學于如是時勝者至最上故說"十二年學弓術"。于牛量即二十杖為牛,于彼牛量處。毛端即毛尖。作手即熟練手。作射即以開射處顯示方式為射者。因此說"顯術"。某些"作術"。以此射故射,箭。多羅影即多羅覆,彼則一寶量,或四指一掌量。 東海即一輪圍界東海。以海頭說東輪圍界口圓。西海於此也此道理。無戲論性即不遲緩性。到達即以如是疾行者到達。無熱池於此也帶來"到達"語結合,如是"咬龍藤齒木"於此也。爾時即當彼找世界邊時。長壽時即數千年壽時。輪圍界世即一般方式單數,意為輪圍界世。生於此輪圍界因先行成就意樂。于有想同沙門即非唯色法,而顯示為五蘊集。息惡即斷染污法。 紅馬經註釋完畢。 7-8.難陀經難提毗舍羅經註釋 108-109.難陀經毗舍羅經第七第八因前已註釋相同義。 難陀經難提毗舍羅經註釋完畢。 9.蘇西摩經註釋<.Assistant>
110.Tuyhampinoti tuyhampi nu, nu-saddo pucchāyaṃ, tasmā vaṇṇaṃ kathetukāmo pucchatīti adhippāyo. Na vaṭṭatīti na yujjati, kathitoti kathetuṃ āraddho, tenāha 『『matthakaṃ na pāpuṇātī』』ti. Tameva matthakāpāpuṇanaṃ dassetuṃ 『『so hī』』tiādi vuttaṃ. Satisampajaññāyogato gorūpasīlo, mūḷho khalitapañño, gorūpassa viya sīlaṃ etassāti hi gorūpasīlo. Sabhāgo ekarūpacittatāya. Ariyānaṃ sabhāgatā nāma guṇavantavasenāti āha 『『aññamaññassa guṇesu pasīditvā』』ti. Soḷasavidhaṃ paññanti mahāpaññādikā cha, nava anupubbavihārasamāpattipaññā, āsavakkhayapaññāti imaṃ soḷasavidhaṃ paññaṃ. Tesaṭṭhi sāvakasādhāraṇañāṇānipi ettheva saṅgahaṃ samosaraṇaṃ gacchanti.
Ānandāti theraṃ āha. Ācāroti cārittasīlamāha. Gocaroti gocarasampatti. Vihāroti samāpattivihāro. Abhikkamotiādinā iriyāpathavihāraṃ. Tuyhampīti pi-saddena bhagavatā attānaṃ ādiṃ katvā tadaññesaṃ viññūnaṃ sabbesaṃ therassa ruccanasabhāvo dīpitoti dassento 『『mayhaṃ ruccatī』』tiādimāha. Tattha satipi ānandattherassapi asītiyā mahātherānaṃ antogadhabhāve 『『asītiyā mahātherānaṃ ruccatī』』ti vatvā 『『tuyhampi ruccatī』』ti vacanaṃ tena dhammasenāpatino vaṇṇaṃ kathāpetukāmatāyāti daṭṭhabbaṃ.
Sāṭakantareti nivatthavatthantare. Laddhokāsoti nibbuddhaṃ karonto sāṭakantare laddhaṃ gahetuṃ laddhāvasaro. Labhissāminoti labhissāmi vata. Dīpadhajabhūtanti satayojanavitthiṇṇaṃ jambudīpassa dhajabhūtaṃ. Puggalapalāpeti antosārābhāvato palāpabhūte puggale haranto. Bālatāyāti rucikhantiādiabhāvatāya. Dosatāyāti dussakabhāvena. Mohenāti mahāmūḷhatāya. Keci pana 『『bālo bālatāyāti mūḷhatāya pakatibālabhāvena na jānāti. Mūḷho mohenāti sayaṃ abālo samānopi yadā mohena pariyuṭṭhito hoti, tadā mohena na jānāti, ayaṃ padadvayassa viseso』』ti vadanti. Vipallatthacittoti yakkhummādena pittummādena vā viparītacitto.
『『Catūsukosallesū』』ti vuttaṃ catubbidhaṃ kosallaṃ pāḷiyā eva dassetuṃ 『『vuttaṃ heta』』ntiādi vuttaṃ. Tattha yo aṭṭhārasa dhātuyo samudayato atthaṅgamato assādato ādīnavato nissaraṇato ca yathābhūtaṃ pajānāti, ayaṃ dhātukusalo. Vuttanayena āyatanesu kusalo āyatanakusalo. Avijjādīsu dvādasapaṭiccasamuppādaṅgesu kusalo paṭiccasamuppādakusalo. 『『Idaṃ imassa phalassa ṭhānaṃ kāraṇaṃ, idaṃ aṭṭhānaṃ akāraṇa』』nti evaṃ ṭhānañca ṭhānato, aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānato ṭhānāṭṭhānakusalo. Yo pana imesu dhātuādīsu pariññābhisamayādivasena nissaṅgagatiyā paṇḍāti laddhanāmena ñāṇena ito gato pavatto, ayaṃ paṇḍito nāma.
我來為您直譯這段巴利文: 110.你也即你也嗎,嗎字為問,因此意為欲說功德而問。不應即不合適,說即開始說,因此說"不到頂點"。為顯示彼不到頂點說"因彼"等。因念正知結合故牛戒,迷失錯失慧,如牛戒彼故牛戒。同分因一色心性。聖者同分名為以功德者故說"互相於功德信"。十六種慧即六大慧等,九次第住定慧,漏盡慧即此十六種慧。六十三聲聞共知也於此攝入歸集。 阿難即對長老說。行即說行戒。行處即行處成就。住即定住。前進等以威儀住。你也即以也字顯示世尊以自為始及其他智者一切長老喜好性顯示說"我喜"等。其中雖阿難長老也攝入八十大長老中說"八十大長老喜"后說"你也喜"應見因彼欲令說法將軍功德。 衣內即所著衣內。得機會即作纏鬥于衣內得到得機會。將得即實將得。成燈幡即成百由旬廣閻浮提燈幡。取人糠即取無內實如糠人。以愚即以無慾忍等性。以惡即以惡作性。以癡即以大迷性。某些說"愚以愚即以迷性本愚性不知。迷以癡即雖自非愚但當爲癡所覆時,爾時以癡不知,此二句差別。"顛倒心即以夜叉狂或膽狂顛倒心。 "於四善巧"所說四種善巧為以聖典顯示說"此實說"等。其中若如實知十八界從集從滅從味從過患從出離,此界善巧。如說道理于處善巧為處善巧。于無明等十二緣起支善巧為緣起善巧。如是"此為此果處因,此非處非因"如是如實知處為處非處為非處為處非處善巧。若於此等界等以遍知現觀等方式無執行智得名智者由此行轉,此名智者。
Mahantānaṃ atthānaṃ pariggaṇhanato mahatī paññā etassāti mahāpañño. Sesapadesupi eseva nayoti āha 『『mahāpaññādīhi samannāgatoti attho』』ti. Nānattanti yāhi mahāpaññādīhi samannāgatattā thero 『『mahāpañño』』tiādinā kittito, tāsaṃ mahāpaññādīnaṃ idaṃ nānattaṃ ayaṃ vemattatā. Yassa kassaci visesato arūpadhammassa mahattaṃ nāma kiccasiddhiyā veditabbanti tadassa kiccasiddhiyā dassento 『『mahante sīlakkhandhe pariggaṇhātī』』tiādimāha. Tattha hetumahantatāya paccayamahantatāya nissayamahantatāya pabhedamahantatāya kiccamahantatāya phalamahantatāya ānisaṃsamahantatāya ca sīlakkhandhassa mahantabhāvo veditabbo. Tattha hetū alobhādayo. Paccayā hirottappasaddhāsativīriyādayo. Nissayā sāvakabodhipaccekabodhisammāsambodhiniyatatā, taṃsamaṅgino ca purisavisesā. Pabhedo cārittādivibhāgo. Kiccaṃ tadaṅgādivasena paṭipakkhassa vidhamanaṃ. Phalaṃ saggasampadā nibbānasampadā ca. Ānisaṃso piyamanāpatādi. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.8-9) ākaṅkheyyasuttādīsu (ma. ni.
我來為您直譯這段巴利文: 因攝取大義故有大慧為大慧者。余句也此道理故說"具足大慧等為義"。種種即因具足大慧等故長老以"大慧"等讚揚,彼等大慧等此種種此差別。任何殊勝無色法大性名為由作用成就應知故顯示彼由作用成就說"攝取大戒蘊"等。其中因因大性因緣大性所依大性分別大性作用大性果大性功德大性故應知戒蘊大性。其中因為無貪等。因緣為慚愧信念精進等。所依為定聲聞菩提緣覺菩提正等菩提,及具彼殊勝人。分別為行等分。作用為以彼分等方式破壞對治。果為天成就涅槃成就。功德為可愛可意等。此是略說,廣說則清凈道論《若愿經》等
1.64 ādayo) ca āgatanayena veditabbo. Iminā nayena samādhikkhandhādīnampi mahantatā yathārahaṃ niddhāretvā veditabbā. Ṭhānāṭṭhānādīnaṃ pana mahantabhāvo mahāvisayatāya veditabbo. Tattha ṭhānāṭṭhānānaṃ mahāvisayatā bahudhātukasuttādīsu āgatanayena, vihārasamāpattīnaṃ samādhikkhandhe niddhāritanayena veditabbā. Ariyasaccānaṃ sakalasāsanasaṅgaṇhanato saccavibhaṅge (vibha. 189 ādayo) taṃsaṃvaṇṇanāsu (vibha. aṭṭha. 189 ādayo) āgatanayena; satipaṭṭhānādīnaṃ satipaṭṭhānavibhaṅgādīsu (vibha. 355 ādayo) taṃsaṃvaṇṇanādīsu (vibha. aṭṭha. 355 ādayo) ca āgatanayena; sāmaññaphalānaṃ mahato hitassa mahato sukhassa mahato atthassa mahato yogakkhemassa nipphattibhāvato santapaṇītanipuṇaatakkāvacarapaṇḍitavedanīyabhāvato ca; abhiññānaṃ mahāsambhārato mahāvisayato mahākiccato mahānubhāvato mahānipphattito ca; nibbānassa madanimmadanādimahatthasiddhito mahantatā veditabbā. Pariggaṇhātīti sabhāvādito paricchijja gaṇhāti jānāti paṭivijjhatīti attho. Sā panāti mahāpaññatā.
Puthupaññāti ettha nānākhandhesu ñāṇaṃ pavattatīti ayaṃ rūpakkhandho nāma…pe… ayaṃ viññāṇakkhandho nāmāti evaṃ pañcannaṃ khandhānaṃ nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tesu ekavidhena rūpakkhandho, ekādasavidhena rūpakkhandho, ekavidhena vedanākkhandho, bahuvidhena vedanākkhandho, ekavidhena saññākkhandho, saṅkhārakkhandho, viññāṇakkhandhoti evaṃ ekekassa khandhassa ekavidhādivasena atītādivasenapi nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tathā idaṃ cakkhāyatanaṃ nāma…pe… idaṃ dhammāyatanaṃ nāmaṃ. Tattha dasāyatanā kāmāvacarā, dve catubhūmakāti evaṃ āyatanānaṃ nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Nānādhātūsūti ayaṃ cakkhudhātu nāma…pe… ayaṃ manoviññāṇadhātu nāma. Tattha soḷasa dhātuyo kāmāvacarā, dve catubhūmakāti evaṃ dhātunānākaraṇaṃ paṭicca ñāṇaṃ pavattati, taṃ upādiṇṇadhātuvasena vuttanti veditabbaṃ paccekabuddhānañhi dvinnaṃ aggasāvakānañca upādiṇṇadhātūsu eva nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tañca kho ekadesamattato, na nippadesato, anupādiṇṇakadhātūnaṃ pana nānākaraṇaṃ na jānanti eva. Itarasāvakesu vattabbameva natthi, sabbaññubuddhānaṃyeva pana imāya nāma dhātuyā ussannattāva imassa rukkhassa khandho seto hoti, imassa kāḷo, imassa maṭṭho, imassa bahalattaco, imassa tanuttaco, imassa pattaṃ vaṇṇasaṇṭhānādivasena evarūpaṃ; imassa pupphaṃ nīlaṃ pītakaṃ lohitakaṃ odātaṃ, sugandhaṃ duggandhaṃ; phalaṃ khuddakaṃ mahantaṃ dīghaṃ vaṭṭaṃ susaṇṭhānaṃ maṭṭhaṃ pharusaṃ sugandhaṃ madhuraṃ tittakaṃ ambilaṃ kaṭukaṃ kasāvaṃ; kaṇṭako tikhiṇo atikhiṇo ujuko kuṭilo tambo lohito odāto hotīti dhātunānattaṃ paṭicca ñāṇaṃ pavattati.
我來為您直譯這段巴利文: 1.64.等來道理應知。以此道理定蘊等大性也應適當抉擇應知。處非處等大性則應以大境知。其中處非處大境以《多界經》等來道理,住定以定蘊抉擇道理應知。聖諦因攝全教故以諦分別及彼註釋來道理;念住等以念住分別等及彼註釋等來道理;沙門果因成就大利大樂大義大修安,及因寂靜殊勝微妙非思議智者所證性;神通因大資具大境大作用大威力大成就;涅槃因醉除醉等大義成就應知大性。攝取即從自性等限定取知通達為義。彼即大慧性。 廣慧即此中於種種蘊智轉即此名色蘊...等...此名識蘊如是緣五蘊種種智轉。彼中一種色蘊,十一種色蘊,一種受蘊,多種受蘊,一種想蘊、行蘊、識蘊如是一一蘊以一種等方式以過去等方式也緣種種智轉。如是此名眼處...等...此名法處。其中十處欲界,二處四地如是緣處種種智轉。于種種界即此名眼界...等...此名意識界。其中十六界欲界,二界四地如是緣界種種智轉,彼應知說以執取界方式因緣覺及二上首聲聞只於執取界緣種種智轉。彼也只一分,非無餘,但不知非執取界種種。餘聲聞不必說,但遍知佛因此名界增盛故此樹幹白,此黑,此平滑,此厚皮,此薄皮,此葉以色相等方式如是;此花青黃赤白,香臭;果小大長圓善相平滑粗臭甜苦酸辛澀;刺利不利直曲銅赤白智轉緣界種種。
Atthesūti rūpādīsu ārammaṇesu. Nānāpaṭiccasamuppādesūti ajjhattabahiddhābhedato ca saṇṭhānabhedato ca nānappabhedesu paṭiccasamuppādaṅgesu. Avijjādiaṅgānañhi paccekaṃ paṭiccasamuppādasaññitāti. Tenāha saṅkhārapiṭake 『『dvādasa paccayā dvādasa paṭiccasamuppādā』』ti. Nānāsuññatamanupalabbhesūti nānāsabhāvesu niccasārādivirahato suññasabhāvesu, tato eva itthipurisaattaattaniyādivasena anupalabbhesu sabhāvesu. Ma-kāro hettha padasandhikaro. Nānāatthesūti atthapaṭisambhidāvisayesu paccayuppannādibhedesu nānāvidhesu atthesu. Dhammesūti dhammapaṭisambhidāvisayesu paccayādinānādhammesu. Niruttīsūti tesaṃyeva atthadhammānaṃ niddhāraṇavacanasaṅkhātāsu niruttīsu. Paṭibhānesūti atthapaṭisambhidādīsu visayabhūtesu 『『imāni idamatthajotakānī』』ti tathā tathā paṭibhānato patiṭṭhānato paṭibhānānīti laddhanāmesu ñāṇesu. Puthu nānāsīlakkhandhesūtiādīsu sīlassa puthuttaṃ nānattañca vuttameva. Itaresaṃ pana vuttanayānusārena suviññeyyattā pākaṭameva. Yaṃ pana abhinnaṃ ekameva nibbānaṃ, tattha upacāravasena puthuttaṃ gahetabbanti āha 『『puthu janasādhāraṇe dhamme samatikkammā』』ti. Tenassa idha madanimmadanādipariyāyena puthuttaṃ dīpitaṃ hoti.
Evaṃ visayavasena paññāya mahattaṃ puthuttañca dassetvā idāni sampayuttadhammavasena hāsabhāvaṃ, pavattiākāravasena javanabhāvaṃ, kiccavasena tikkhādibhāvañca dassetuṃ 『『katamā hāsapaññā』』tiādi vuttaṃ. Tattha hāsabahuloti pītibahulo. Sesapadāni tassa vevacanāni. Sīlaṃ paripūretīti haṭṭhapahaṭṭho udaggudaggo hutvā pītisahagatāya paññāya pātimokkhasīlaṃ ṭhapetvā hāsanīyatarasseva visuṃ gahitattā itaraṃ tividhaṃ sīlaṃ paripūreti. Pītisomanassasahagatā hi paññā abhirativasena tadārammaṇe phullitā vikasitā viya vattati, na upekkhāsahagatā. Sīlakkhandhaṃ samādhikkhandhantiādīsupi eseva nayo. Therotiādinā abhinīhārasiddhā therassa hāsapaññatāti dasseti.
Sabbaṃrūpaṃ aniccalakkhaṇato khippaṃ javatīti rūpakkhandhaṃ aniccanti sīghavegena pavattiyā paṭipakkhadūrībhāvena pubbābhisaṅkhārassa sātisayattā indena visaṭṭhavajiraṃ viya lakkhaṇaṃ paṭivijjhantī adandhāyantī rūpakkhandhe aniccalakkhaṇaṃ vegena paṭivijjhati, tasmā sā javanapaññā nāmāti attho. Sesapadesupi eseva nayo. Evaṃ lakkhaṇārammaṇikavipassanāvasena javanapaññaṃ dassetvā balavavipassanāvasena dassetuṃ 『『rūpa』』ntiādi vuttaṃ. Tattha khayaṭṭhenāti yattha yattha uppajjati, tattha tattheva khaṇeneva bhijjanato khayasabhāvato. Bhayaṭṭhenāti bhayānakato. Asārakaṭṭhenāti attasāravirahato niccasārādivirahato ca. Tulayitvāti tulābhūtāya vipassanāya tulayitvā. Tīrayitvāti tāya eva tīraṇabhūtāya tīretvā. Vibhāvayitvāti yāthāvato pakāsetvā pañcakkhandhaṃ vibhūtaṃ katvā pākaṭaṃ katvā. Rūpanirodheti rūpakkhandhassa nirodhabhūte nibbāne ninnapoṇapabbhārabhāvena. Idāni sikhāppattavipassanāvasena javanapaññaṃ dassetuṃ puna 『『rūpa』』ntiādi vuttaṃ. 『『Vuṭṭhānagāminivipassanāvasenā』』ti keci.
我來為您直譯這段巴利文: 諸義即色等所緣。種種緣起即內外差別和狀態差別種種緣起支。因無明等支各各名緣起。因此行藏說"十二緣十二緣起"。種種空不可得即種種自性因離常實質等空自性,因此以女人男人我我所等方式不可得自性。此中ma字為詞連線。種種義即義無礙解境種種緣生等差別種種義。法即法無礙解境緣等種種法。詞即彼等義法決定語所謂詞。辯即義無礙解等為境"此等顯此義"如是如是辯因住立名為辯之智。廣種種戒蘊等中戒廣多種種已說。其餘則隨說道理易知故明顯。但無分一涅槃,彼中應以近行方式取廣多故說"超越廣多人共法"。因此顯示彼此醉除醉等方式廣多。 如是以境顯示慧大性和廣多性后今為顯示以相應法歡性,以轉起相疾行性,以作用利等性故說"何歡慧"等。其中多歡即多喜。余句為彼異名。圓滿戒即歡喜踴躍以喜俱慧立別解脫戒因取更可歡故別,圓滿其餘三戒。因喜樂俱慧以喜好方式于彼所緣如開如展轉,非舍俱慧。戒蘊定蘊等也此道理。長老等以志願成就顯示長老歡慧性。 一切色從無常相速疾行即色蘊無常以快速轉以遠離對治因先行特勝如因陀羅所擲金剛通達相不遲緩於色蘊速通達無常相,因此彼名疾行慧為義。余句也此道理。如是以相所緣觀方式顯示疾行慧后為顯示以強觀方式說"色"等。其中以滅性即隨生之處即刻破壞故滅自性。以怖性即可怖。以無實性即離我實離常實等。衡量即以為衡觀衡量。度量即以彼為度度量。辨明即如實顯示五蘊明瞭作明顯。於色滅即於色蘊滅為涅槃以趨入傾向流向性。今為顯示頂點觀方式疾行慧再說"色"等。某些"出起道觀方式"。
Ñāṇatikkhabhāvo nāma savisesaṃ paṭipakkhasamucchindane veditabboti 『『khippaṃ kilese chindatīti tikkhapañño』』ti vatvā te pana kilese vibhāgena dassento 『『uppannaṃ kāmavitakka』』ntiādimāha. Tikkhapañño khippābhiñño hoti, paṭipadā cassa na calatīti āha 『『ekasmiṃ āsane cattāro ca ariyamaggā adhigatā hontī』』tiādi. Thero cātiādinā dhammasenāpatino tikkhapaññatā sikhāppattāti dasseti.
『『Sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā』』ti yāthāvato dassanena saccasampaṭivedho ijjhati, na aññathāti kāraṇamukhena nibbedhikapaññaṃ dassetuṃ 『『sabbasaṅkhāresu ubbegabahulo hotī』』tiādi vuttaṃ. Tattha ubbegabahuloti vuttanayena sabbasaṅkhāresu abhiṇhappavattasaṃvego. Uttāsabahuloti ñāṇuttāsavasena sabbasaṅkhāresu bahuso utrastamānaso. Tena ādīnavānupassanamāha. Ukkaṇṭhanabahuloti iminā pana nibbidānupassanamāha, aratibahulotiādinā tassā eva aparāparuppattiṃ. Bahimukho sabbasaṅkhārato bahibhūtaṃ nibbānaṃ uddissa pavattañāṇamukho, tathā vā pavattitavimokkhamukho. Nibbijjhanaṃ nibbedho, so etissā atthi, nibbijjhatīti vā nibbedhā, sā eva paññā nibbedhikā. Yaṃ panettha atthato na vibhattaṃ, taṃ heṭṭhā vuttanayattā suviññeyyameva.
Appicchoti santaguṇaniguhanatāti attani vijjamānānaṃ bāhusaccadhutadhammasīlādiguṇānañceva paṭivedhaguṇassa ca niguhanaṃ, paṭiggahaṇe ca mattaññutāti eteneva pariyesanaparibhogamattaññutāpi vuttā hoti. Tīhi santosehīti catūsu paccayesu paccekaṃ tīhi santosehi , sabbe pana dvādasa. Paṭisallīnena vivekaṭṭhakāyānaṃ na saṅgaṇikārāmānaṃ. Nekkhammābhiratānanti pabbajjaṃ upagatānaṃ. Parisuddhacittānaṃ vigatacittasaṃkilesānaṃ. Paramavodānappattānaṃ aṭṭhasamāpattisamadhigamena ativiya vodānaṃ visuddhiṃ pattānaṃ. Kilesupadhiādīnaṃ abhāvato nirupadhīnaṃ. Phalasamāpattivasena sabbasaṅkhāravinissaṭattā visaṅkhāraṃ nibbānaṃ. Upagatānaṃ, imesaṃ tiṇṇaṃ vivekānaṃ lābhī pavivitto 『『pakārehi vivitto』』ti katvā. Samāsajjanaṃ parisinehuppādo saṃsaggo, savanavasena uppajjanakasaṃsaggo savanasaṃsaggo. Esa nayo sesesupi. Samullapanaṃ ālāpasallapanaṃ. Saṃsaggavatthunā iminā tassa paribhogo paribhogasaṃsaggo.
Āraddhavīriyoti ettha vīriyārambho nāma vīriyassa paggaṇhanaṃ paripuṇṇakaraṇaṃ. Taṃ pana sabbaso kilesānaṃ niggaṇhananti dassento 『『tatthā』』tiādimāha. Odhunanavattāti kilesānaṃ yassa kassaci sāvajjassa odhunanavasena vattā. Tenāha 『『bhikkhūna』』ntiādi. Otiṇṇaṃ nāma vajjaṃ ajjhācaritanti ārocitaṃ. Anotiṇṇaṃ anārocitaṃ. Tantivasenāti pāḷidhammavasena, yuttasaddassa vasenāti attho. Pāpe lāmake puggale dhamme ca garahati jigucchatīti pāpagarahī. Tenāha 『『pāpapuggale』』tiādi. Ekadassīti ekabhavadassī, idhalokamattadassī diṭṭhadhammikasukhamattāpekkhī. Samantāti samantato, parito me katthaci mā ahūti yojanā.
我來為您直譯這段巴利文: 智利性即應以特殊斷對治知故說"速斷煩惱為利慧"后為顯示彼等煩惱差別說"生起欲尋"等。利慧為速通者,且彼行道不動故說"一座證得四聖道"等。長老等顯示法將軍利慧達頂點。 "一切行無常苦變易法有為緣起滅法壞法離貪法滅法"如實見故證諦成就,非他故以因門顯示抉擇慧說"於一切行多怖畏"等。其中多怖畏即如說道理於一切行數數轉起悚懼。多驚怖即以智驚怖方式於一切行多驚怖心。以彼說過患隨觀。多厭離即以此說厭離隨觀,多不樂等說彼一再生起。向外即從一切行外涅槃為目標轉智為面,如是或已轉解脫門。抉擇為貫通,彼有此,或貫通為抉擇,彼即慧名抉擇。此中義未分別者因如前說道理故易知。 少欲即藏聖德即藏自己有多聞頭陀法戒等德及通達德,及受取知量以此即說尋求受用知量。以三知足即於四資具各以三知足,一切為十二。獨處即住身遠離非樂眾。樂出離即已得出家。清凈心即離心垢。得最清凈即以證得八定極清凈。因無煩惱依等為無依。以果定方式離一切行故離行涅槃。已得,得此三遠離為遠離因"以諸方式遠離"。交往為生親愛為結合,由聞而生結合爲聞結合。余也此理。交談為談話。以結合事此彼受用為受用結合。 精進即此中精進名提舉精進圓滿作。彼則顯示一切降伏煩惱說"于彼"等。除去轉即以除去任何有罪方式轉。因此說"諸比丘"等。已犯名罪已違犯已告知。未犯未告知。依文即依聖典文,依正說義。惡即憎惡劣人及法。因此說"惡人"等。一向見即見一生,只見此世只求現法樂。普即遍,勿有我任何處為結合。<.Assistant>
Soḷasahi padehīti soḷasahi koṭṭhāsehi. Akuppanti kenaci akopanīyaṃ. Ayaṃ dhammasenāpatino guṇakathā satthu vacanānusārena dasasahassacakkavāḷabyāpinī ahosi, taṃ dassetuṃ 『『eva』』ntiādi vuttaṃ. Catubbidhā vaṇṇanibhā pātubhavi uḷārapītisomanassasamuṭṭhānattā. Suṭṭhu obhāsatīti subho. Obhāsasampattiyā maṇino bhaddakatāti āha 『『subhoti sundaro』』ti. Jātimā parisuddhaākarasamuṭṭhitattā. Kuruvindajātiādijātivisesopi maṇi ākaraparisuddhamūlako evāti āha 『『jātisampanno』』ti. Dhovanādiparikammenāti catūsu pāsāṇesu dhovanadosanīharaṇatāpanasaṇhakaraṇādiparikammena. Rattakambalassa vasena sabhāvavaṇṇasiddhiyā veḷuriyamaṇi ativiya sobhatīti āha 『『paṇḍukambale nikkhitto』』ti. Nikkhanti bhaṇḍamāha. Tañca appakena suvaṇṇena kataṃ bhaṇḍaṃ na sobhati sobhāvipulenāti āha 『『atirekapañcasuvaṇṇena katapiḷandhana』』nti. Suvaṇṇanti pañcadharaṇassa samaññā, tasmā pañcavīsatisuvaṇṇasāriyā vicittaābharaṇaṃ idha 『『nikkha』』nti adhippetaṃ. Tañhi vipulaṃ na parittakaṃ. Mahājambusākhāya pavattanadiyanti mahājambusākhāya heṭṭhā sañjātanadiyaṃ. Taṃ kira ratanaṃ rattaṃ. Sukusalena…pe… sampahaṭṭhanti suṭṭhu kusalena suvaṇṇakārena ukkāya tāpetvā sammā pahaṭṭhaṃ majjanādivasena sukataparikammaṃ. Dhātuvibhaṅgeti dhātuvibhaṅgasutte. Katabhaṇḍanti ābharaṇabhāvena kataṃ bhaṇḍaṃ.
Nātiucco nātinīco taruṇasūriyo nāma. Satthārā ābhatavaṇṇo ubbhataguṇoti attho. Neva maraṇaṃ abhinandatīti attanopi maraṇaṃ neva abhinandati attavinipātassa sāvajjabhāvato. Bodhisatto pana paresaṃ atthāya attano attabhāvaṃ pariccajati karuṇāvasena, evaṃ vosajjanaṃ paramatthapāramīpāripūriṃ gacchatīti sāvakā na tathā kātuṃ sakkā sikkhāpadato. Na jīvitaṃ pattheti jīvitāsāya samucchinnattā. Divasasaṅkhepanti ajja tvaṃ idaṃ nāma kammaṃ karohi, idaṃ te vetananti divasabhāgena paricchinnaṃ vetanaṃ. Tādiso hi bhatako divasakkhayameva udikkhati, na kammaniṭṭhānaṃ. Nibbisaṃ bhatako yathāti vetanaṃ bhatiṃ icchanto kālakkhayaṃ udikkhanto bhatakapuriso viya.
Susimasuttavaṇṇanā niṭṭhitā.
- Nānātitthiyasāvakasuttavaṇṇanā
我來為您直譯這段巴利文: 十六句即十六部分。不動即任何不可動。此法將軍功德說隨師語遍十萬輪圍界,為顯示彼說"如是"等。四種色相出現因生起勝喜樂。善照即美。因光照成就寶石美好故說"美即妙"。良種因生於清凈產地。俱盧品等種類寶石也依產地清凈根本故說"具種"。以洗等加工即於四石以洗除垢煉磨等加工。藍寶石以紅毯方式自性色成就極光故說"置紅毯"。項鍊說財物。彼以少金作財物不美因美大故說"以過五金作飾"。金即五銀名,故此處"項鍊"意為二十五金裝飾。彼為大非少。大閻浮枝河即大閻浮枝下生河。彼寶說赤。善巧...等...擊即極善巧金匠以爐煉正擊以磨等方式善作加工。界分別即界分別經。作物即作成飾物。 非太高非太低名幼日。以師帶來色舉出德為義。不喜死即自己死不喜因自害有罪。但菩薩為他利舍自身以悲,如是舍達最上完滿,聲聞不能如是作因學處。不求生因斷生欲。日限即今日汝作此業,此汝工資即以日分限定工資。如是僱工只望日盡,非業完。如僱工求工資即求工資欲工資望時盡如僱工人。 蘇西摩經註釋完畢。 10.異教徒弟子經註釋
111.Nānātitthiyasāvakāti puthutitthiyānaṃ sāvakā. Chinditeti hatthacchedādivasena chede. Māriteti māraṇe. Na pāpaṃ samanupassatīti kiñci pāpaṃ atthīti na passati, paresañca tathā pavedeti. Vissāsanti vissatthabhāvaṃ. 『『Katakammānampi vipāko natthī』』ti vadanto katapāpānaṃ akatapuññānañca vissatthataṃ nirāsaṅkataṃ janeti.
Tapojigucchāyāti tapasā acelavatādinā pāpato jigucchanena, 『『pāpaṃ virājayāmā』』ti acelavatādisamādānenāti attho. Tasmiñhi samādāne ṭhitena saṃvarena saṃvutacitto samannāgato pihito ca nāma hotīti 『『susaṃvutatto』』tiādi vuttaṃ. Cattāro yāmā bhāgā catuyāmā, catuyāmā eva cātuyāmā. Bhāgattho hi idha yāma-saddo yathā 『『rattiyaṃ paṭhamo yāmo』』ti. So panettha bhāgo saṃvaralakkhaṇoti āha 『『cātuyāmena susaṃvuto』』ti, catukoṭṭhāsena saṃvarena suṭṭhu saṃvutoti attho. Paṭikkhittasabbasītodakoti paṭikkhittasabbasītudakaparibhogo. Sabbena pāpavāraṇena yuttoti sabbappakārena saṃvaralakkhaṇena pāpavāraṇena samannāgato. Dhutapāpoti sabbena nijjaralakkhaṇena pāpavāraṇenapi dhutapāpo. Phuṭṭhoti aṭṭhannampi kammānaṃ khepanena vikkhepappattiyā kammakkhayalakkhaṇena sabbena pāpavāraṇena phuṭṭho, taṃ phusitvā ṭhito. Na niguhantoti na niguhanahetu diṭṭhasute tatheva kathento.
Nānātitthiyānaṃyevaupaṭṭhākoti paravādīnaṃ sabbesaṃyeva titthiyānaṃ upaṭṭhāko, tesu sādhāraṇavasena abhippasanno. Koṭippattāti mokkhādhigamena samaṇadhamme pattabbamariyādappattā.
Sahacaritamattenāti sīhanādena saha vassakaraṇamattena. Sīhena sīhanādaṃ nadantena saheva siṅgālena attano siṅgālaravakaraṇamattena. Kotthukoti khuddakakotthu. Āsaṅkitasamācāroti attanā ca parehi ca āsaṅkitabbasamācāro. Sappurisānanti buddhādīnaṃ.
Tassāti vegabbharissa devaputtassa. Sarīre anuāvisīti sarīre anupavisitvā viya āvisi. Adhimuccīti yathā gahitassa vasena cittaṃ na vattati, attano eva vase vattati, evaṃ adhiṭṭhahi. Āyuttāti dassanena saṃyuttā . Pavivekiyanti kappakavatthabhuñjanasenāsanehi pavivittabhāvaṃ. Tenāha 『『te kirā』』tiādi. Rūpe niviṭṭhāti cakkhurūpadhamme abhiniviṭṭhā. Tenāha 『『taṇhādiṭṭhīhi patiṭṭhitā』』ti. Devalokapatthanakāmāti devalokasseva abhipatthanakāmā. Maraṇadhammatāya mātiyā. Tenāha 『『mātiyāti maccā』』ti. Paralokatthāyāti parasampattibhāvāya lokassa atthāya.
Pabhāsavaṇṇāti pabhāya samānavaṇṇā. Kesaṃ pabhāyāti āha 『『candobhāsā』』tiādi. Sajjhārāgapabhāsavaṇṇā indadhanupabhāsavaṇṇāti paccekaṃ yojanā. Āmo āmagandho etassa atthīti āmisaṃ. Vadhāyāti viddhaṃsituṃ. Rūpāti rūpāyatanādirūpidhammā.
Rājagahasamīpappavattīnaṃ rājagahiyānaṃ. 『『Seto』』ti kelāsakūṭo adhippetoti āha 『『setoti kelāso』』ti. Kenaci na ghaṭṭetīti aghaṃ, antalikkhanti āha 『『aghagāmīnanti ākāsagāmīna』』nti. Udakaṃ dhīyati etthāti udadhi, mahodadhi. Vipuloti vepullapabbato. Himavantapabbatānanti himavantapabbatabhāgānaṃ. Buddho seṭṭho sīlasamādhipaññāvimuttivimuttiñāṇadassanādīhi sabbaguṇehi.
Nānātitthiyasāvakasuttavaṇṇanā niṭṭhitā.
Tatiyavaggavaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Devaputtasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
-
Kosalasaṃyuttaṃ
-
Paṭhamavaggo
我來為您直譯這段巴利文: 111.異見外道弟子即諸外道之弟子。斷即以斷手等方式斷。殺即殺害。不見惡即不見有任何惡,且如是告訴他人。信任即信賴狀態。說"已作業也無果報"生起已作惡未作善的信賴無疑惑。 以苦行厭惡即以苦行無衣等厭惡惡,即以"我們令惡離染"採取無衣等為義。因住彼採取以防護具防護心具足關閉為名故說"善防護自"等。四時分為四時,四時即四時。此處時字為分義如"夜初時"。彼此分為防護相故說"以四時善防護",以四分防護善防護為義。拒絕一切冷水即拒絕一切冷水受用。具一切惡防即具足一切種防護相惡防。除惡即以一切消除相惡防也除惡。觸即以滅盡八業得散亂以業盡相一切惡防觸,觸彼而住。不隱藏即不因隱藏見聞如是說。 只異教徒侍者即一切外道之侍者,于彼等共同信樂。達頂點即以證解脫于沙門法得達邊際。 僅同行即僅以獅吼與雨作。獅作獅吼時野狗僅作自野狗聲。野狗即小野狗。可疑行即自己和他人可疑之行。善人即佛等。 彼即毗迦婆天子。入身即如入身入。決意即如所執不隨心轉,隨自在轉如是決意。依著即以見結合。遠離即遠離理髮衣食住處。因此說"彼等"等。住於色即住著眼色法。因此說"以愛見住立"。欲得天界即只欲得天界。以死法性死。因此說"以死即死"。為後世即為他成就狀態世間。 光色即與光同色。問何光說"月光"等。琉璃光色虹光色各別結合。有腥即有生腥。害即破壞。色即色處等色法。 王舍城近轉者為王舍城人。"白"意為吉拉薩峰故說"白即吉拉薩"。不觸任何即無障,虛空故說"無障行即虛空行"。置水於此為水庫,大水庫。廣即毗富羅山。雪山諸山即雪山山分。佛最勝以戒定慧解脫解脫智見等一切德。 異教徒弟子經註釋完。 第三品註釋完。 顯揚心義正理光明住聚註釋天子相應註釋隱義顯示完。 3.憍薩羅相應 1.第一品;
- Daharasuttavaṇṇanā
112.Bhagavatāsaddhiṃ sammodīti bhagavato guṇe ajānanto kosalarājā attano khattiyamānena kevalaṃ bhagavatā saddhiṃ sammodi. Paṭhamāgate hi satthari tassa sammoditākāraṃ dassetuṃ 『『yathā』』tiādi vuttaṃ. Yathā khamanīyādīni pucchantoti yathā bhagavā 『『kacci te, mahārāja, khamanīyaṃ, kacci yāpanīya』』ntiādinā tena raññā saddhiṃ paṭhamaṃ pavattamodo ahosi pubbabhāsitāya, tadanukaraṇena evaṃ sopi rājā bhagavatā saddhiṃ samappavattamodo ahosīti yojanā. Taṃ pana samappavattamodanaṃ upamāya dassetuṃ 『『sītodakaṃ viyā』』tiādi vuttaṃ. Tattha sammoditanti saṃsanditaṃ ekībhāvanti sammodanakiriyāya samānataṃ ekarūpataṃ, khamanīyanti 『『idaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ dukkhabahulatāya sabhāvato dussahaṃ, kacci khamituṃ sakkuṇeyya』』nti pucchati. Yāpanīyanti paccayāyattavuttikaṃ cirapabandhasaṅkhātāya yāpanāya kacci yāpetuṃ sakkuṇeyyaṃ. Sīsarogādiābādhābhāvena kacci appābādhaṃ. Dukkhajīvikābhāvena kacci appātaṅkaṃ. Taṃtaṃkiccakaraṇe uṭṭhānasukhatāya kacci lahuṭṭhānaṃ. Tadanurūpabalayogato kacci balaṃ. Sukhavihārasambhavena kacci phāsuvihāro atthīti tattha tattha kacci-saddaṃ yojetvā attho veditabbo. Balavappattā pīti pītiyeva. Taruṇapīti pāmojjaṃ. Sammodanaṃ janeti karotīti sammodanīyaṃ. Sammoditabbato sammodanīyanti imaṃ pana atthaṃ dassento 『『sammodituṃ yuttabhāvato』』ti āha. Saritabbabhāvatoti anussaritabbabhāvato. 『『Saraṇīya』』nti vattabbe dīghaṃ katvā 『『sāraṇīya』』nti vuttaṃ.
Suyyamānasukhatoti āpāthamadhurataṃ āha, anussariyamānasukhatoti vimaddaramaṇīyataṃ. Byañjanaparisuddhatāyāti sabhāvaniruttibhāvena tassā kathāya vacanacāturiyamāha, atthaparisuddhatāyāti atthassa nirupakkilesataṃ. Anekehi pariyāyehīti anekehi kāraṇehi. Adiṭṭhattāti upasaṅkamanavasena adiṭṭhattā. Guṇāguṇavasenāti guṇavasena gambhīrabhāvaṃ vā aguṇavasena uttānabhāvaṃ vā. Ovaṭṭikasāraṃ katvāti ovaṭṭikāya gahetabbasāravatthuṃ katvā. Lokanissaraṇabhavokkantipañhanti lokato nissaṭabhāvapañhañceva ādito bhavokkamanapañhañca. Satthu sammāsambuddhataṃ pucchanto hi 『『kiṃ bhavaṃ gotamo sabbalokato nissaṭo, sabbasattehi ca jeṭṭho』』ti? Pucchati nāma. Yathā hi satthu sammāsambuddhatāya lokato nissaṭatā viññāyati, evaṃ sabbasattehi jeṭṭhabhāvato seṭṭhabhāvato. Svāyamattho aggapasādasuttādīhi (itivu. 90; a. ni. 4.34) vibhāvetabbo. Kathaṃ pana sambuddhatā viññāyatīti? Aviparītadhammadesanato. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanādīsu (visuddhi. mahāṭī.
我來為您直譯這段巴利文: 1.幼經註釋 112.與世尊歡喜即憍薩羅王不知世尊功德僅以自己剎帝利慢與世尊歡喜。為顯示初來時師與彼歡喜相說"如"等。如問起堪忍等即如世尊以"大王,你堪忍否,能支撐否"等與彼王初起歡喜先說,隨彼如是彼王也與世尊同起歡喜為結合。為以譬喻顯示彼同起歡喜說"如冷水"等。其中歡喜即合一為一即歡喜作同等一性,堪忍即問"此四輪九門身機以多苦自性難耐,能否堪忍"。能支即依資具活命稱為長續能否維持。以無頭痛等病能否少病。以無難活能否少惱。以此彼事作起身安樂能否輕安。以適當力合能否有力。以安樂住生起能否安住應如是結合各處意義。得力喜即喜自身。幼喜即悅。生起歡喜作歡喜。從應歡喜歡喜顯示此義說"因應歡喜性"。從應憶念性即從應隨念性。應說"應念"以長音說"應念"。 從聞樂說適耳悅,從念樂說揉摩可愛。以文清凈即說彼語自性語言巧妙,以義清凈即義無垢。以多方便即以多因。未見即因未前往未見。以德非德即以德深性或以非德淺性。作卷軸要即作應取卷軸要事。出世入有問即出離世間問及最初入有問。問師正等覺即問"尊者瞿曇是否出離一切世間,一切眾生中最長"?如由師正等覺性了知出離世間,如是由一切眾生中最長性最勝性。此義應以最勝信經等顯示。如何了知等覺性?由無倒法說。此中此略說,廣說則于清凈道大復注等。
1.124) vuttanayena veditabbo.
Rājā satthu aviparītadhammadesanaṃ ajānanto tato evassa sammāsambodhiṃ asaddahanto 『『vuḍḍhataresupi cirapabbajitesu sammāsambuddhabhāve alabbhamāne tabbiparīte kathaṃ labbheyyā』』ti maññamāno 『『kiṃ pana bhavaṃ gotamo』』tiādiṃ vakkhati. Rājā attano laddhiyā na pucchati attano sammukhā tehi asammāsambuddhabhāvasseva paṭiññātattā. Yasmā te musāvāditāya attano upaṭṭhākādīnaṃ 『『buddhā maya』』nti paṭijāniṃsu, tasmā vuttaṃ 『『loke mahājanena gahitapaṭiññāvasena pucchatī』』ti. Svāyamattho āgamissati. Buddhasīhanādanti buddhānaṃ eva āveṇikaṃ sīhanādaṃ. Kāmaṃ maggañāṇapadaṭṭhānaṃ sabbaññutaññāṇaṃ, sambodhiñāṇe pana gahite taṃ atthato gahitameva hotīti vuttaṃ 『『sabbaññutaññāṇasaṅkhātaṃ sammāsambodhi』』nti.
Pabbajjūpagamanenāti yāya kāyaci pabbajjāya upagamanamattena samaṇā, na samitapāpatāya. Jātivasenāti jātimattena brāhmaṇā, na bāhitapāpatāya. Pabbajitasamūhasaṅkhāto saṅghoti pabbajitasamūhatāmattena saṅgho, na niyyānikadiṭṭhivisuddhasīlasāmaññavasena saṃhatattāti adhippāyo. Etesaṃ atthīti etesaṃ sabbaññupaṭiññātānaṃ parivārabhūto atthi. Svevāti pabbajitasamūhasaṅkhāto eva. Keci pana 『『pabbajitasamūhavasena. Saṅghino, gahaṭṭhasamūhavasena gaṇino』』ti vadanti, taṃ tesaṃ matimattaṃ gaṇe eva loke saṅghasaddassa niruḷhattā. Ācārasikkhāpanavasenāti acelakavatacariyādi-ācārasikkhāpanavasena. Pākaṭāti saṅghīādibhāvena pakāsitā. 『『Appicchā』』ti vatvā tattha labbhamānaṃ appicchataṃ dassetuṃ 『『apicchatāya vatthampi na nivāsentī』』ti vuttaṃ. Na hi tesu sāsanikesu viya santaguṇaniguhanā appicchā labbhatīti. Yasoti kittisaddo. Taranti etena saṃsāroghanti evaṃ sammatattā titthaṃ vuccati laddhīti āha 『『titthakarāti laddhikarā』』ti. Sādhusammatāti 『『sādhū』』ti sammatā, na sādhūhi sammatāti āha 『『santo…pe… puthujjanassā』』ti.
Kappakolāhalanti kappato kolāhalaṃ, 『『kappuṭṭhānaṃ bhavissatī』』ti devaputtehi ugghositamahāsaddo. Imeti pūraṇādayo. Buddhakolāhalanti devatāhi ghositaṃ buddhakolāhalaṃ. Payirupāsitvāti purisasutiparamparāya sutvā. Cintāmaṇivijjā nāma paracittajānāpanavijjā. Sā kevaṭṭasutte 『『maṇikā』』ti āgatā, ādi-saddena gandhārisambhavavijjādiṃ saṅgaṇhāti. Tattha gandhāriyā vikubbanaṃ dasseti. Attabhāveti sarīre. Rājusmāti rājatejo.
我來為您直譯這段巴利文: 1.124.說道理應知。 王不知師無倒法說因此不信彼正等覺想"于更長久出家者中不得正等覺性,于相反者如何得"故說"尊者瞿曇"等。王不依自見問因面前彼等自認非正等覺。因彼等虛妄對自侍者等稱"我等是佛",因此說"依世間大眾所取認許方式問"。此義將來。佛獅吼即唯佛不共獅吼。雖道智為足處一切智智,但取正等覺智時彼義已取故說"名一切智智正等覺"。 以出家趣即以任何出家僅趣沙門,非息惡性。以生即以僅生婆羅門,非除惡性。名出家眾僧即僅以出家眾性為僧,非以出離見清凈戒同分故和合為意。彼等有即彼等稱一切智者有眷屬。彼即即僅出家眾。某些說"以出家眾僧,以在家眾群",彼為彼等意見因世間群中僧音定故。以教授行即以無衣行等行教授。顯著即以眾等性顯示。說"少欲"后為顯示彼中得少欲說"因少欲不著衣"。因彼等中不得如教者般藏聖德少欲。稱即讚聲。以此度輪迴暴流如是認許故說彼岸說見故說"作渡處即作見"。善認許即認許為善,非善認許故說"凡夫...等"。 劫叫即從劫叫,"劫將壞"天子喊大聲。此等即富蘭那等。佛叫即天說佛叫。親近即依人傳聞。名如意珠明即知他心明。彼《吉伐他經》說"寶",等字攝甘陀利生明等。其中顯示甘陀利變化。身即身體。王熱即王威。
Sukkadhammoti anavajjadhammo nikkilesatā. Idaṃ gahetvāti idaṃ parammukhā 『『mayaṃ buddhā』』ti vatvā attano sammukhā 『『na mayaṃ buddhā』』ti tehi vuttavacanaṃ gahetvā. Evamāhāti 『『yepi te, bho gotama…pe… navo ca pabbajjāyā』』ti evaṃ avoca. Attano paṭiññaṃ gahetvāti 『『na mayaṃ buddhā』』ti tesaṃ attano purato pavattitaṃ paṭiññaṃ gahetvā. Īdise ṭhāne kiṃ-saddo paṭisedhavācako hotīti vuttaṃ 『『kinti paṭikkhepavacana』』nti, kasmā paṭijānātīti attho?
Na uññātabbāti na garahitabbā. Garahattho hi ayaṃ u-saddo. 『『Daharo』』ti adhikatattā vakkhamānattā ca 『『khattiyoti rājakumāro』』ti vuttaṃ. Urasā gacchatīti urago, yo koci sappo, idha pana adhippetaṃ dassetuṃ 『『āsīviso』』ti āha. Sīlavantaṃ pabbajitaṃ dasseti sāmaññato 『『bhikkhū』』ti vadanto. Idha pana yasmā 『『bhavampi no gotamo』』tiādinā bhagavantaṃ uddissa kathaṃ samuṭṭhāpesi, tasmā bhagavā attānaṃ abbhantaraṃ akāsi. Yadipi viseso sāmaññajotanāya vibhāvito hoti, saṃsayuppattidīpakaṃ noti vuttaggahaṇaṃ pana taṃ paricchijjatīti. Tenāha 『『desanākusalatāyā』』tiādi. Idāni avaññāparibhave payogato vibhāvetuṃ 『『ettha cā』』tiādi vuttaṃ. Tattha acittīkatākāravasena avaññāya pākaṭabhāvo, vambhanavasena paribhavassāti adhippāyena kāyapayogavasena avaññā dassitā, vacīpayogavasena paribhavo, ubhayaṃ pana ubhayatthāpi pabhedato gahitaṃ, avaññaparibhavānaṃ dvinnampi ubhayattha pariggaho. Taṃ sabbampīti taṃ avaññādi sabbampi. Catūsupi taṃ na kātabbameva sampati āyatiñca anatthāvahattā.
Tadatthadīpanāti tassa ādito vuttassa atthassa dīpanā. Visesatthadīpanāti tato visiṭṭhatthadīpanā . Khettānaṃ adhipatīti khattiyoti niruttinayena saddasiddhi veditabbā. Khettato vivādā satte tāyatīti khattiyoti lokiyā kathayanti. 『『Mahāsammato, khattiyo, rājā』』ti evamāgatesu imesu dutiyaṃ. Akkharanti samaññā. Sā hi udayabbayābhāvato 『『na kadāci kharatīti akkhara』』nti vuttā. Tenāha 『『nāmagottaṃ na jīratī』』ti. Jātisampannanti sampannajātiṃ ativisuddhajātiṃ. Tīṇi kulānīti brāhmaṇavessasuddakulāni. Atikkamitvāti attano jātisampattiyā abhibhavitvā.
Kevalaṃ nāmapadaṃ vuttaṃ ākhyātapadaṃ apekkhatevāti āha 『『ṭhānaṃ hīti kāraṇaṃ vijjatī』』ti. Uddhaṭadaṇḍenāti samantato ubbhatena daṇḍena sāsanena, balavaṃ upakkamaṃ garukaṃ rājānampi. Taṃ khattiyaṃ parivajjeyyāti khattiyaṃ avaññāparibhavakaraṇato vajjeyya. Tenāha 『『na ghaṭṭeyyā』』ti.
Uragassa ca nānāvidhavaṇṇaggahaṇe kāraṇaṃ vadati 『『yena yena hī』』tiādinā. Bahubhakkhanti mahābhakkhaṃ sabbabhakkhakhādakaṃ. Pāvakaṃ sodhanatthena asuddhassapi dahanena. Soti maggo. Kaṇho vattanī imassāti kaṇhavattanī. Mahanto aggikkhandho hutvā. Yāvabrahmalokappamāṇoti kappavuṭṭhānakāle araññe agginā gahite kālantare eva kaṭṭhatiṇarukkhādisambhavoti dassetuṃ 『『jāyanti tattha pārohā』』ti pāḷiyaṃ vuttanti dassento 『『tatthā』』tiādimāha.
Ḍahituṃ na sakkoti paccakkosanādinā. Vinassanti samaṇatejasā vināsitattā. 『『Na tassā』』ti ettha na-kāraṃ 『『vindare』』ti ettha ānetvā sambandhitabbanti āha 『『na vindantī』』ti. Vatthumattāvasiṭṭhoti ṭhānameva nesaṃ avasissati, sayaṃ pana sabbaso saha dhanena vinassantīti attho.
我來為您直譯這段巴利文: 白法即無過法無垢性。取此即取彼等背後說"我等是佛"面前說"我等非佛"語。如是說即"尊者瞿曇...等...新于出家"如是說。取自認即取彼等自前發起"我等非佛"認。此處疑詞為否定說故說"疑為否定語",為何認為義。 不應輕視即不應呵責。因此u音為呵義。因說"幼"且將說故說"剎帝利即王子"。以胸行即蛇,任何蛇,此處為顯示所意說"毒蛇"。說"比丘"通說顯示有戒出家者。此處因以"尊者瞿曇也"等對世尊起說,因此世尊作自己為內。雖以通說顯示殊勝,但取說為顯示生疑所限。因此說"以說善巧"等。今為從行顯示輕視輕賤說"此中"等。其中以不敬相輕視明顯,以誹謗輕賤為意以身行顯示輕視,以語行輕賤,但二者從差別取二處,二處攝輕視輕賤二者。彼一切即彼輕視等一切。於四中彼皆不應作因現在未來生非義。 顯彼義即顯彼初說義。顯殊勝義即顯彼殊勝義。田主即剎帝利應知以語源方式語成。世間說剎帝利保護眾生離田諍。"大眾認許、剎帝利、王"如是來此中第二。字即名。彼說"因無生滅不壞為字"。因此說"名姓不老"。具生即具凈生極清凈生。三種姓即婆羅門吠舍首陀羅姓。超越即以自生具超勝。 僅說名詞期待動詞故說"因即有因"。舉杖即普舉杖命令,強加力重王也。應避彼剎帝利即應避剎帝利作輕視輕賤。因此說"不應觸"。 以"因凡"等說蛇取種種色因。多食即大食食一切食。火以凈義雖不凈燒。彼即道。黑道此為黑道。作大火聚。量至梵界即為顯示劫壞時林為火取時後生木草樹等說"生彼生枝"于文故說"于彼"等。 不能燒以誹謗等。滅因沙門威滅。"非彼"此處取非字結合"得"說"不得"。唯餘地即僅餘彼等處,但自己一切俱財滅為義。
『『Sammadeva samācare』』ti ettha yathā rājādīsu sammā samācareyya, taṃ vibhāgena dassento 『『khattiyaṃ tāvā』』tiādimāha. Taṃ suviññeyyameva. Tisso kulasampattiyoti khattiya-brāhmaṇagahapati-mahāsālakulāni vadati. Pañca rūpibrahmaloke, cattāro arūpībrahmaloketi evaṃ nava brahmaloke kammabhavavibhāgena, sesānaṃ gaṇanānaṃ upapattibhavavibhāgena.
Abhikkantanti ativiya kamanīyaṃ. Sā panassā kantatā ativiya iṭṭhatāya manavaḍḍhanatāya sobhanatāyāti āha 『『atiiṭṭhaṃ atimanāpaṃ atisundaranti attho』』ti. 『『Abhikkanta』』nti vacanaṃ apekkhitvā napuṃsakaniddeso, vacanaṃ pana bhagavato dhammadesanāti tathā vuttaṃ. Atthamattadassanaṃ vā etaṃ, tasmā atthavasena liṅgavibhattivipariṇāmo veditabbo. Dutiyapadepi eseva nayo.
Adhomukhaṭhapitanti kenaci adhomukhaṃ ṭhapitaṃ. Heṭṭhāmukhajātanti sabhāveneva heṭṭhāmukhaṃ jātaṃ. Ugghāṭeyyāti vivaṭaṃ kareyya. Hatthe gahetvāti 『『puratthābhimukho uttarābhimukho vā gacchā』』tiādīni avatvā hatthe gahetvā nissandehaṃ katvā 『『esa maggo』』ti evaṃ vatvā 『『gacchā』』ti vadeyya. Kāḷapakkhacātuddasīti kāḷapakkhe cātuddasī. Nikkujjitaṃ ukkujjeyyāti ādheyyassa anādhārabhūtaṃ bhājanaṃ tassa ādhārabhāvāpādanavasena ukkujjeyya. Aññāṇassa abhimukhattā heṭṭhāmukhajātatāya saddhammavimukhaṃ, tato eva adhomukhabhāvena asaddhamme patitanti evaṃ padadvayaṃ yathārahaṃ yojetabbaṃ, na yathāsaṅkhayaṃ. Kāmaṃ kāmacchandādayopi paṭicchādakā, micchādiṭṭhi pana savisesaṃ paṭicchādikāti āha 『『micchādiṭṭhigahanapaṭicchanna』』nti. Tenāha bhagavā – 『『micchādiṭṭhiparamāhaṃ, bhikkhave, vajjaṃ vadāmī』』ti (a. ni. 1.310). Sabbāpāyagāmimaggo kummaggo 『『kucchito maggo』』ti katvā. Sammādiṭṭhiādīnaṃ ujupaṭipakkhatāya micchādiṭṭhiādayo aṭṭha micchattadhammā micchāmaggo. Teneva hi tadubhayapaṭipakkhataṃ sandhāya 『『saggamokkhamaggaṃ āvikarontenā』』ti vuttaṃ. Sappiādisannissayo padīpo na tathā ujjalo, yathā telasannissayoti telapajjotaggahaṇaṃ. Etehi pariyāyehīti etehi nikkujjitukkujjanapaṭicchannavivaraṇādiupamopamitabbappakārehi.
Pasannākāranti pasannehi kātabbaṃ sakkāraṃ. Saraṇanti paṭisaraṇaṃ parāyaṇaṃ. Ajjatāti ajjāti padassa vaḍḍhanamattaṃ hettha tā-saddo yathā 『『devatā』』ti. Pāṇehi upetanti pāṇehi saha saraṇaṃ upetaṃ. 『『Yāva me pāṇā dharanti, tāva saraṇaṃ gatameva maṃ dhāretū』』ti āpāṇakoṭikaṃ attano saraṇagamanaṃ pavedeti. Tenāha 『『yāva me』』tiādi. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.
Daharasuttavaṇṇanā niṭṭhitā.
- Purisasuttavaṇṇanā
我來為您直譯這段巴利文: "正應行"此中如何于王等正應行,顯示彼分別說"首先剎帝利"等。彼易知。三種姓具即說剎帝利、婆羅門、大富居士姓。五色梵天界,四無色梵天界如是九梵天界以業有分別,餘數以生有分別。 殊勝即極可愛。但彼可愛性因極可意增長意美麗故說"極可意極適意極美為義"。觀"殊勝"語故中性詞,但語為世尊法說故如是說。或此見義事,因此應知依義詞性格變化。第二句也此方式。 置下面即被某置下面。生下面即自性生下面。應開即應開啟。握手即不說"向東向北去"等握手除疑如是說"此道"說"去"。黑分十四即黑分第十四。應覆翻即應使不為容所容器成為容性。因向無知生下面故離正法,因此正以下面性落邪法如是二句應如理結合,非如序。雖欲貪等也覆蓋,但邪見特殊覆蓋故說"邪見叢覆"。因此世尊說 - "諸比丘,我說邪見為最大過"。一切惡趣道邪道因"劣道"。邪見等八邪法為邪道因正見等正對。因此說"顯天解脫道"為合彼二對。依酥等燈不如是明,如依油故取油燈。以此等方便即以此覆翻、覆顯等譬喻所喻方式。 凈相即凈者應作恭敬。歸依即投歸咎竟。今即今字增音此處如"天"等。具命歸依即與命俱歸依。顯示"乃至我命存續,乃至歸依已攝受我"為至命終自歸依。因此說"乃至我"等。此中未分別義易知。 幼經註釋畢。 2.人經註釋
113.Purimasutteti purimasuttadesanāyaṃ. Tattha hi upasaṅkamantavelāya satthu guṇe ajānanto kevalaṃ sammodanaṃ karoti. Desanaṃ sutvā pana satthu guṇe ñatvā saraṇaṅgatattā idha imasmiṃ samāgame abhivādesi pañcapatiṭṭhitena vandi. Attānaṃ adhi ajjhattaṃ, avijahena attānaṃ adhikicca uddissa pavattadhammā ajjhattaṃ ekajjhaṃ gahaṇavasena, bhummatthe cetaṃ paccattavacanaṃ. Kāmañcāyaṃ ajjhattasaddo gocarajjhattavisayajjhattaajjhattajjhattesu pavattati. Te panettha na yujjantīti vuttaṃ 『『niyakajjhatta』』nti, niyakasaṅkhātaajjhattadhammesūti attho. Tenāha 『『attano santāne』』ti. Lubbhanalakkhaṇoti gijjhanalakkhaṇo, ārammaṇe daḷhaggahaṇasabhāvoti attho. Dussanalakkhaṇoti kujjhanalakkhaṇo, byāpajjanasabhāvoti attho. Muyhanalakkhaṇoti aññāṇalakkhaṇo, ārammaṇe sabhāvasammohabhāvoti attho. Viheṭhentīti atthanāsanaanatthuppādanehi vibādhenti. Tato eva yathā saggamaggesu na dissati, evaṃ karontīti āha 『『nāsenti vināsentī』』ti. Attani sambhūtāti santāne nibbattā.
Purisasuttavaṇṇanā niṭṭhitā.
- Jarāmaraṇasuttavaṇṇanā
114.Aññatrajarāmaraṇāti jarāmaraṇena vinā. Jarāmaraṇavirahito jāto nāma atthi nu khoti pucchati. Pāḷiyaṃ jātassāti paccatte sāmivacanaṃ. Mahāsālāti iminā ra-kārassa la-kāraṃ katvā 『『mahāsālā』』ti vuttanti dasseti yathā 『『puratthiyoti pulatthiyo』』ti. Mahāsārappattāti mahantaṃ vibhavasāraṃ pattā. Koṭisataṃ dhanaṃ, ayameva vā pāṭho. 『『Kumbhaṃ nāma dasa ambaṇānī』』ti vadanti. Issarāti vibhavissariyena issarā. Suvaṇṇarajatabhājanādīnanti ādi-saddena vatthaseyyāvasathādiṃ saṅgaṇhāti. Asādhāraṇadhanānaṃ nidhānagatattā 『『anidhānagatassā』』ti vuttaṃ. Tuṭṭhikaraṇassāti pāsādasivikādisukhasādhanassa.
Ārakā kilesehīti niruttinayena saddasiddhimāha. Ārakāti ca sabbaso samucchinnattā tehi dūreti attho. Rāgādīnaṃ hatattā, pāpakaraṇe rahābhāvato, anuttaradakkhiṇeyyatādipaccayā ca arahaṃ. Kāmañcāyaṃ saṃyuttavaṇṇanā, abhidhammanayo eva pana nippariyāyoti āha 『『cattāro āsavā』』ti brahmacariyavāsanti maggabrahmacariyavāsaṃ. Vuṭṭhāti vuṭṭhavanto. Catūhi maggehi karaṇīyanti paccekaṃ catūhi maggehi kattabbaṃ pariññāpahānasacchikiriyabhāvanābhisamayaṃ. Evaṃ gataṃ soḷasavidhaṃ hoti. Osīdāpanaṭṭhena bhārā viyāti bhārā. Tenāha 『『bhārā have pañcakkhandhā』』tiādi (saṃ. ni.
我來為您直譯這段巴利文: 113.前經即前經說。彼中前來時不知師功德僅作歡喜。但聞說知師功德故歸依,此中此會敬禮以五體禮拜。自內即自內,不離自為增上轉法內一處取故,此為處格主格語。雖此內字行於境內、處內、內內中。但彼等此中不合故說"自己內",即名為自己內法為義。因此說"自相續"。貪相即貪著相,于所緣堅執自性為義。瞋相即忿怒相,惱害自性為義。癡相即無知相,于所緣自性迷惑性為義。害即以滅利生非利惱害。因此說"如是作不見天道"故說"滅即毀滅"。生於自即生於相續。 人經註釋畢。 3.老死經註釋 114.除老死即離老死。問是否有生者無老死。文中生者即主格屬格。大娑羅即以此示以羅音作拉音說"大娑拉"如"東方為普拉提"。得大實即得大財實。億財,或此為讀法。說"庫為十庵婆那"。自在即以財自在自在。金銀器等以等字攝衣床房等。因不共財入藏說"不入藏"。作喜即作殿轎等樂具。 聖遠離垢即以語源方式語成。遠者為一切斷故離彼遠為義。殺賊、無秘密作惡、應供等因故阿羅漢。雖此為相應註釋,但無行阿毗達摩理故說"四漏"。梵行住即道梵行住。住即具住。以四道應作即各四道應作遍知、斷、證、修現觀。如是行成十六種。以沉溺義如重故重。因此說"重即五蘊"等。;
3.22). Attapaṭibaddhatāya attano avijahanato paramatthadesanāya ca paramattho arahattaṃ. Kāmañcāyamattho sabbasamiddhisasantatipariyāpanno anavajjadhammo sambhavati akuppasabhāvā, aparihānadhammesu pana aggabhūte arahatte sātisayo, na itaresūti 『『arahattasaṅkhāto』』tiādi vuttaṃ. Orambhāgiyuddhambhāgiyavibhāgaṃ dasavidhampi bhavesu saṃyojanaṃ kilesakammavipākavaṭṭapaccayo hutvā nissarituṃ appadānavasena bandhatīti bhavasaṃyojanaṃ. Satipi hi aññesaṃ tappakkhiyabhāvena vinā saṃyojanāni tesaṃ tappaccayabhāvo atthi, bhavaniyāmo orambhāgiyuddhambhāgiyasaṅgahitoti taṃtaṃbhavanibbattakakammaniyāmo ca hoti, na ca upacchinnasaṃyojanassa katānipi kammāni bhavaṃ nibbattentīti tesaṃyeva saṃyojanaṭṭho daṭṭhabbo. Sammākāraṇehi jānitvāti ñāyena dukkhādīsu so yathā jānitabbo; tathā jānitvā, pubbakālakiriyāvimuttā hi aparakālakiriyā ca yathā sambhavati, taṃ dassetuṃ 『『maggapaññāyā』』tiādi vuttaṃ.
Bhijjanasabhāvo khaṇāyattattā. Nikkhipitabbasabhāvo maraṇadhammattā. Ayaṃ kāyo usmāyuviññāṇāpagamo chaḍḍanīyadhammo, yasmiṃ yaṃ patiṭṭhitaṃ, taṃ tassa santānagatavippayuttanti katvā vattabbataṃ arahatīti āha 『『khīṇāsavassa hi ajīraṇadhammopi atthī』』tiādi. Tenāha bhagavā 『『imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññapemi lokasamudayañca lokanirodhañcā』』tiādi (saṃ. ni. 1.107; a. ni. 4.45). Assa khīṇāsavassa, 『『jīraṇadhamma』』nti yathāvuttaṃ ajīraṇadhammaṃ ṭhapetvā jīraṇadhammaṃ dassento 『『tesaṃpāyaṃ kāyo bhedanadhammo』』ti evamāha. Jaraṃ pattasseva hissa bhedananikkhipitabbatāniyate atthe suttadesanā pavattā. Atthassa uppatti aṭṭhuppatti, sā etassa atthīti aṭṭhuppattiko. Kira-saddo anussavattho, tena anussavāgatoyamattho, na aṭṭhakathāgatoti dīpeti. Tenāha 『『vadantī』』ti. Yenāyaṃ attho hetunā aṭṭhuppattiko, taṃ dassetuṃ 『『sivikasālāyaṃ nisīditvā kathita』』nti vuttaṃ. 『『Viharati jetavane』』ti nidānavacanena yathā na virujjhati, tathā veditabbaṃ. Nanu imassa suttassa pucchāvasiko nikkhepoti? Saccametaṃ, suttekadesaṃ pana sandhāya aṭṭhuppattikatāvacanaṃ. Keci pana 『『yānaṃ āruhitvā rājā āgato, rañño ārohanīyarathaṃ dassetvā vutta』』ntipi vadanti.
Sarīre pheṇapiṇḍasame kiṃ vattabbaṃ? Sabbhi saddhinti sādhūhi saha pavedayanti. Na hi kadāci sādhūnaṃ sādhūhi saha kattabbā honti, tasmā sīdanasabhāvānaṃ kilesānaṃ bhijjanappattattā nibbānaṃ sabbhīti vuccati. Purimapadassāti 『『satañca dhammo na jaraṃ upetī』』ti padassa. Kāraṇaṃ dassento byatirekavasena. Sataṃ dhammo nibbānaṃ kilesehi saṃsīdanabhijjanasabhāvo na hoti, tasmā taṃ āgamma jaraṃ na upeti. Kilesā pana tannimittakā, evamayaṃ vuttakāraṇato jaraṃ na upetīti. Tenāha 『『ida』』ntiādi. Sundarādhivacanaṃ vā etaṃ 『『sabbhī』』ti padaṃ apāpatādīpanato, sabbhidhammabhūtanti attho. Tenāha 『『virāgo tesaṃ aggamakkhāyati (itivu. 90; a. ni. 4.34), na tena dhammena samatthi kiñcī』』ti (khu. pā. 6.4; su. ni. 227) ca.
Jarāmaraṇasuttavaṇṇanā niṭṭhitā.
- Piyasuttavaṇṇanā
我來為您直譯這段巴利文: 3.22.因執著自不離自及勝義說故勝義阿羅漢性。雖此義攝一切成就相續無過法生不動性,但于不退法中最上阿羅漢性殊勝,非余故說"名阿羅漢"等。欲有色有分別十種有結為煩惱業報輪迴因成不令出繫縛故有結。雖有餘彼分無結彼等有彼因性,有定欲有色有攝及彼彼有生業定,而斷結者作業不生有故應見彼等結義。以正因知即以理如應知苦等如是知,前時作解脫及后時作如生起,為顯示彼說"以道慧"等。 破壞自性因依剎那。應舍自性因死法性。此身熱命識離應舍法,於此所住,彼為彼相續離作應說故說"漏盡者有不老法"等。因此世尊說"即此一尋死屍有想有意我施設世間及世間集世間滅"等。彼漏盡者,"老法"顯示除如說不老法老法說"彼等此身破壞法"。因已至老彼破壞應舍定義經說轉起。義生為義生,彼有此為義生。傳聞義,以此顯示此義從傳聞來,非從義釋來。因此說"說"。為顯此義因緣義生說"坐轎房說"。"住祇園"說因緣如不違應知。此經豈非問施設耶?此實,但依經一分說義生性。某些說"王乘乘來,顯王乘車說"。 于如聚沫身何說?與善共即與善人共說。因善人決不與善人應作,因此因沉沒自性煩惱得破壞故涅槃說善。前句即"善人法不至老"句。顯示因緣以差別。善人法涅槃無煩惱沉沒破壞自性,因此依彼不至老。但煩惱因彼,如是此因說因不至老。因此說"此"等。或此"善"字為善美語因顯示無惡等,為善人法性為義。因此說"離貪說彼最勝,無法與彼等"。 老死經註釋畢。 4.愛經註釋
115.Rahasi gatassāti janasambādhato apakkantassa. Nilīnassa teneva janavivekena ekamantaṃ nisajjāya ekībhāvena paṭisallīnassa viya. Tenāha 『『ekībhūtassā』』ti. Sabbaññubhāsitaṃ karonto āha tassa vacanaṃ 『『evameta』』nti sampaṭicchitvā tassa vacanaṃ tathāpaccanubhāsanto. Antakenādhipannattā eva khettavatthuhiraññasuvaṇṇādi mānusaṃ bhavaṃ jahato. Anuganti anugataṃ, tameva anugāmīti attho. Nicayanti uparūpari vaḍḍhiyā nicitabhūtaṃ. Samparāyikanti samparāya hitaṃ.
Piyasuttavaṇṇanā niṭṭhitā.
- Attarakkhitasuttavaṇṇanā
116.Pīdahananti saṃyamanaṃ. Kammapathabhedaṃ appattassāti supinakālo viya pavattimattatāya kammapathavisesaṃ agatassa. Kammassāti akusalakammassa. Saṃvaranti saṃvarabhāvaṃ dasseti, itarassa pana saṃvarabhāvo purimehi tīhi padehi dassitovāti. Ottappampi gahitameva tadavinābhāvato. Na hi pāpajigucchanaṃ pāpautrāsarahitaṃ, utrāso vā pāpajigucchanarahito atthīti.
Attarakkhitasuttavaṇṇanā niṭṭhitā.
-
Appakasuttavaṇṇanā
-
Uḷārasaddo seṭṭhe bahuke ca dissatīti āha 『『paṇīte ca bahuke cā』』ti. Mānamajjanenāti mānavasena madappattiyā. Atikkamanti sādhumariyādavītikkamalakkhaṇaṃ dosaṃ. Kūṭo pāso.
Appakasuttavaṇṇanā niṭṭhitā.
-
Aḍḍakaraṇasuttavaṇṇanā
-
Yasmā kāmanimittaṃ satto sampajānamusā bhāsati, tasmā kāmā tassa patiṭṭhā paccayo kāraṇanti āha 『『kāmahetū』』tiādi. Bhadramukhasīsena viṭaṭubhaṃ bhadropacārena upacaratīti attho, vinicchayo karīyati etthāti aḍḍakaraṇaṃ, vinicchayaṭṭhānaṃ. Khippanti kūṭaṃ, macchakhippantipi vaṭṭati. Oḍḍitanti oḍḍanavasena phalaṃ pāpitaṃ.
Aḍḍakaraṇasuttavaṇṇanā niṭṭhitā.
- Mallikāsuttavaṇṇanā
119.『『Kasmā pucchatī』』ti? Pucchākāraṇaṃ codetvā samudayato paṭṭhāya dassetuṃ 『『ayaṃ kira mallikā』』tiādi vuttaṃ. Mālārāmaṃ gantvāti attano pitu mālārāmaṃ rakkhaṇatthañceva avasesapupphaggahaṇatthañca gantvā. Kāsigāmeti kāsiraṭṭhassa gāme. So kira gāmo mahākosalarājena attano dhītuyā patigharaṃ gacchantiyā pupphamūlatthāya dinno, taṃnimittaṃ. Bhāgineyyena ajātasattunā. Tassāti rañño pasenadissa. Sāti mallikā. Nivattitunti tassā dhammatāya nivattituṃ tassā vacanaṃ paṭikkhipituṃ. Nevajjhagāti vattamānatthe atītavacananti āha 『『nādhigacchatī』』ti. Puthu attāti tesaṃ sattānaṃ attā.
Mallikāsuttavaṇṇanā niṭṭhitā.
- Yaññasuttavaṇṇanā
我來為您直譯這段巴利文: 115.去寂處即離開人群。隱即以彼離人獨一處坐如獨住。因此說"成一"。作一切智說承認彼語"如是此"隨說彼語如是。因為死主所得故舍田地金銀等人有。隨即隨行,即彼隨行為義。積即上上增長成積。後世即後世利。 愛經註釋畢。 5.護自經註釋 116.防即防護。未至業道破即如夢時僅行未至業道差別。業即不善業。防即顯示防性,但他防性已以前三句顯示。取畏亦已取因不離彼。因無惡厭無惡怖,或惡怖無惡厭故。 護自經註釋畢。 6.少經註釋 117.殊勝字見最勝與多故說"殊勝及多"。慢醉即以慢得醉。超越即超越善人界相過。鉤套。 少經註釋畢。 7.訴訟經註釋 118.因欲因眾生故意妄語,故欲為彼住立緣因故說"欲因"等。以賢面首說不實以賢稱稱為義,訴訟即於此作判決,判決處。鉤即詭,魚鉤亦可。置即以置方式令得果。 訴訟經註釋畢。 8.末利經註釋 119"為何問?" 責問問因為從集起顯示說"此末利"等。去華園即去自父華園為守護及取余花。迦尸村即迦尸國(今印度瓦拉納西)村。彼村大憍薩羅王為自女嫁時為花錢所施,因彼。姊妹子阿阇世。彼即波斯匿王。彼即末利。止即以彼法性止遮彼語。未得即現在義過去語故說"不得"。多我即彼等眾生我。 末利經註釋畢。 9.祭經註釋;
120.Thūṇanti yaññūpatthambhaṃ. Upanītāni yaññaṃ yajituṃ ārambhāya. Ettāvatāti 『『idha, bhante…pe… rudamānā parikammāni karontī』』ti ettakena pāṭhena. Sanniṭṭhānanti 『『naṃ itthiṃ labhissāmi nu kho, na nu kho labhissāmī』』ti nicchayaṃ avindanto na ñāyanto. Pheṇuddehakanti yathā yattha kuthite pheṇaṃ uddehati na upadhīyati, evaṃ anekavāraṃ pheṇaṃ uṭṭhāpetvā. Taṃ divasanti tasmiṃ raññā niddaṃ alabhitvā dukkhaseyyadivase. Ālokaṃ oloketvāti lohakumbhimukhavaṭṭisīse patte tattha mahantaṃ ālokaṃ oloketvā. Attāno vacanaṃ rañño pavattiñāpanatthaṃ. Mahāsaddo udapādi 『『evarūpaṃ yaññaṃ rājā kārāpetī』』ti. Vattukāmo ahosi, vattuñca pana avisahanto 『『sa』』 iti vatvā lohakumbhiyaṃ nimuggo. Imaṃ gāthaṃ vattukāmo ahosīti ayaṃ panettha sambandho. Esa nayo sesapadadvayepi. Dhammabheriṃ carāpesuṃ 『『koci kañci pāṇaṃ mā hanatū』』ti. So itthisāmiko puriso sotāpattiphale patiṭṭhahi attano upanissayasampattiyā sattu ca desanāvilāsasampattiyā, rājā pana mahābodhinirujjhanasabhāvattā kiñci visesaṃ nādhigacchi.
Saṅgahavatthūnīti lokassa saṅgahakāraṇāni. Nipphannasassato navabhāge kassakassa datvā raññaṃ ekabhāgaggahaṇaṃ dasamabhāgaggahaṇaṃ. Evaṃ kassakā haṭṭhatuṭṭhā sassāni sampādentīti āha 『『sassasampādane medhāvitāti attho』』ti. Tato orabhāge kira chabhāgaggahaṇaṃ jātaṃ. Chamāsikanti channaṃ channaṃ māsānaṃ pahonakaṃ. Pāsetīti pāsagate viya karoti. Vācāya piyassa piyakarassa kammaṃ vācāpeyyaṃ. Sabbaso raṭṭhassa iddhādibhāvato khemaṃ. Nirabbudaṃ coriyābhāvato. Idañhi raṭṭhaṃ acoriyaṃ niraggaḷanti vuccati apārutagharabhāvato.
Uddhaṃmūlakaṃ katvāti ummūlaṃ katvā. Dvīhi pariyaññehīti mahāyaññassa pubbabhāge pacchā ca pavattetabbehi dvīhi parivārayaññehi. Sattavīsati…pe… nassāti sattavīsādhikānaṃ tiṇṇaṃ pasusatānaṃ dvāvīsatiyā assādīhi ca saṭṭhiadhikadvisataāraññakapasūhi ca saddhiṃ sampiṇḍitānaṃ pana navādhikachasatapasūnaṃ māraṇena bheravassa pāpabhīrukānaṃ bhayāvahassa. Tathā hi vadanti –
『『Chasatāni niyujjanti, pasūnaṃ majjhime hani,
Assamedhassa yaññassa, adhikāni navāpi cā』』ti.
我來為您直譯這段巴利文: 120.柱即祭柱。引即為行祭祀開始。如是即以"尊者,此...等...哭泣作準備"如是文。決定即"我將得彼女否,不得否"不得決不知決定。沸騰即如於何處煮沸泡不住,如是多次起泡。彼日即彼王不得睡苦臥日。看光即到鐵鍋口邊緣頂看彼大光。為知自語王行。生大聲"王令作如是祭"。欲說,但不能說說"彼"沉鐵鍋。欲說此偈即此為此處關聯。此理于餘二句。轉法鼓"任何人勿殺任何生"。彼女主人住預流果因自具近依及師說具莊嚴,但王因大覺性滅不得何差別。 攝事即攝世間因。成谷九分與農夫王取一分取十分。如是農夫歡喜成就谷故說"谷成就即智義"。低於彼據說生六分取。六月即夠六六月。系即如作陷者。語可愛作可愛業語。因一切國繁等性故安。無難因無盜。因此國說無盜無關因開門家性。 作根上即作根拔。以二圍祭即大祭前後應行二圍祭。二十七...等...怖即殺二十七百畜二十二馬等六十二百野畜合六百九畜怖畏惡畏者生怖。如是說- "六百配中殺, 馬祭祀畜生, 更有九餘上。"
Sammanti yugacchidde pakkhipitabbadaṇḍakaṃ. Pāsentīti khipanti. Saṃhārimehīti sakaṭehi vahitabbehi yūpehi. Pubbe kira eko rājā sammāpāsaṃ yajanto sarassatinadītīre pathaviyā vivare dinne nimuggoyeva ahosi. Andhabālabrāhmaṇā gatānugatigatā 『『ayaṃ tassa saggagamanamaggo』』ti saññāya tattha sammāpāsayaññaṃ paṭṭhapenti. Tena vuttaṃ 『『nimuggokāsato pabhutī』』ti. Ayūpo appakadivaso yāgo, sayūpo bahudivasaṃ sādheyyo satrayāgo. Mantapadābhisaṅkhatānaṃ sappimadhūnaṃ vājamiti samaññā, hiraññasuvaṇṇagomahiṃ sādisattarasakadakkhiṇassa. Sāragabbhakoṭṭhāgārādīsu natthettha aggaḷanti niraggaḷo. Tattha kira yaññe attano sāpateyyaṃ anavasesato anigūhitvā niyyātīyati. Mahārambhāti bahupasughātakammā. Aṭṭhakathāyaṃ pana 『『vividhā yattha haññare』』ti vakkhamānattā 『『mahākiccā』』ti attho vutto, idha 『『mahārambhāti papañcavasena ajeḷakā』』tiādi vuttanti 『『bahupasughātakammā』』ti attho vutto. Nirārambhāti etthāpi vuttanayena attho veditabbo. Anugataṃ kulanti anukulaṃ, kulānugatanti attho veditabbo. Tenāha 『『yaṃ niccabhattādi…pe… attho』』ti.
Yaññasuttavaṇṇanā niṭṭhitā.
- Bandhanasuttavaṇṇanā
121.Idanti 『『idha, bhante』』tiādikaṃ vacanaṃ. Te bhikkhū ārocesunti sambandho. Tesūti tesu raññā bandhāpitamanussesu. Sukatakāraṇanti sukāraṇakiriyaṃ ārocesuṃ, na kevalaṃ tesaṃ manussānaṃ bandhāpitabhāvaṃ . Idāni tamatthaṃ vitthārato dassetuṃ 『『rañño kirā』』tiādi vuttaṃ. Aṭṭhavaṅkoti aṭṭhaṃso. Antogharacārinoti antepuravāsino.
Ukkaṭṭheti yuddhe. Mantīsūti guttamantīsu. Akutūhalanti saññataṃ. Piyanti piyāyitabbaṃ. Annapānamhi madhure abhutte uppanne. Attheti atthe kicce jāte thiranti na kathenti kāyabalamattena apanetuṃ sakkuṇeyyattā. Suṭṭhu rattarattāti ativiya rattā eva hutvā rattā. Sārattenāti sārabhāvena sārabhāvasaññāya. Ohārinanti heṭṭhā haraṇasīlanti āha 『『catūsu apāyesu ākaḍḍhanaka』』nti. Sithilanti sithilākāraṃ, na pana sithilaṃ. Tenāha bhagavā 『『duppamuñca』』nti.
Bandhanasuttavaṇṇanā niṭṭhitā.
Paṭhamavaggavaṇṇanā niṭṭhitā.
-
Dutiyavaggo
-
Sattajaṭilasuttavaṇṇanā
我來為您直譯這段巴利文: 軛穴即入軛孔杖。系即投。可運即應車載柱。據說從前一王行軛網祭時在薩拉斯瓦提河(今印度恒河)岸地裂沉沒。愚癡婆羅門隨行"此為彼天道"想于彼立軛網祭。因此說"從沉處起"。無柱少日祭,有柱多日成薩達羅祭。咒句所成酥蜜名瓦加,等同金銀牛水牛七味供。因寶藏倉等無關故無關。據說彼祭自財產無餘不藏舍。大害即多殺生業。但註釋因將說"種種於此殺"故說"大作"義,此說"大害即羊山羊"等故說"多殺生業"義。無害於此亦應知如說方式義。隨家即隨家,應知隨家義。因此說"常食等...義"。 祭經註釋畢。 10.縛經註釋 121.此即"尊者,此"等語。彼等比丘報為關聯。彼等即彼等王所縛人。善作因即說善作因事,不僅彼等人被縛性。今為從廣顯示彼義說"王據說"等。八角即八邊。內宮行即內宮住。 高即戰。臣即密臣。不輕浮即節制。愛即應愛。食飲美未食生。事即事務生堅即不說因僅身力可除。亟亟染即極染成染。染著即以實性實性想。下向即下行性故說"四惡趣牽"。松即松相,非松。因此世尊說"難解"。 縛經註釋畢。 第一品註釋畢。 2.第二品 1.七結髮經註釋
122.Pubbārāmasaṅkhāteti sāvatthinagarassa pubbadisāya katattā pubbārāmeti saṅkhaṃ gate. Tatrāti 『『migāramātuyā pāsāde』』ti tasmiṃ saṃkhittavacane. Ayaṃ idāni vuccamānā anupubbikathā ādito paṭṭhāya anukkamakathā. Patthanaṃ akāsi tassa bhagavato aggupaṭṭhāyikaṃ ekaṃ upāsikaṃ disvā taṃ ṭhānantaraṃ ākaṅkhantī. Meṇḍakaputtassāti meṇḍakaseṭṭhiputtassa. Mātiṭṭhāneṭhapesi tassā upakāraṃ garubhāvañca disvā. Tāya kārite pāsādeti tāya mahāupāsikāya mahālatāpasādhanaṃ vissajjetvā navahi koṭīhi karīsamatte bhūmibhāge kārite sahassagabbhapaṭimaṇḍite pāsāde.
Parūḷhakacchāti parūḷhakacchalomā. Kamaṇḍalughaṭikādiṃ pabbajitaparikkhāraṃ. Naggabhogganissirikānanti naggānañceva bhoggānañca nissirikānañca. Te hi anivatthavatthatāya naggā ceva, acelakavatādinā bhoggasarīratāya bhoggā, sobhārahitatāya nissirikā ca. Attanā diṭṭhasutaṃpaṭicchādetvā na katheyyunti akāraṇametaṃ tesaṃ raññā payuttacarapurisabhāvato. Evaṃ kate pana te 『『aññepi pabbajitā atthīti ayaṃ jānātī』』ti maññeyyunti kohaññacitto evaṃ akāsīti sakkā viññātuṃ. Tathā hi tenatthena aparitosamāno 『『apicā』』tiādimāha.
Kāsikacandananti ujjalacandanaṃ. Taṃ kira vaṇṇavasena samujjalaṃ hoti pabhassaraṃ, tadatthameva naṃ saṇhataraṃ karonti. Tenāha 『『kāsikacandananti saṇhacandana』』nti. Vaṇṇagandhatthāyāti vaṇṇasobhatthañceva sugandhabhāvatthañca. Vaṇṇagandhatthāyāti chavirāgakaraṇatthañceva sugandhatthāya ca. 『『Gihinā』』tiādīhi padehi evaṃ pamādavihārinā tayā arahanto duviññeyyāti dasseti.
Saṃvāso nāma idha kālena upasaṅkamananti dassento 『『upasaṅkamantenā』』ti āha. Kāyavācāhi asaṃyatenapi saṃyatākāro, asaṃvutindriyenapi saṃvutindriyākāro. Pariggahessāmīti vīmaṃsissāmi 『『parisuddhaṃ nu kho, no』』ti. Sappaññenāti sīlapariggaṇhanapaññāya sappaññena. Jānituṃ na sakkoti sabhāvassa sato sīlassa anupadhāraṇato.
Kathanenāti aparāparaṃ kathanena. Tathā hi vakkhati 『『ekaccassa hī』』tiādi. Ariyavohāroti diṭṭhādilakkhaṇena voharito 『『diṭṭhaṃ adiṭṭha』』ntiādinā pavuttasaddavohāro. Tassa pana kāraṇameva gaṇhanto 『『ettha cetanā』』ti āha. Esa nayo anariyavohārepi. Paramatthato hi saccavācādayo musāvādādayo cetanālakkhaṇāti. Paññattivohāro tathā tathā voharitabbato evamāha 『『saṃvohārena kho, mahārāja, soceyyaṃ veditabba』』nti.
Ñāṇathāmoti ñāṇaguṇabalaṃ, yena ṭhānuppattikapaṭibhānādinā accāyikakiccakaraṇīyāni niṭṭhāpeti. Saṃkathāyāti atthavīmaṃsanavasena pavattāya sammākathāya. Uppilavati lahukabhāvato. Heṭṭhācarakāti avacarakā. Ye anupavisitvā paresaṃ rahassavīmaṃsanavasena pavattā, tesu ocarakavohāroti vuttaṃ 『『carā hī』』tiādi.
Vaṇṇasaṇṭhānenāti vaṇṇena vā saṇṭhānena vā vaṇṇapokkharatāya vā saṇṭhānasampattiyā vā. Sujāno pesalo vissaseti yojanā. Lahukadassanenāti parittadassanena vijjukena viya. Parikkhārabhaṇḍakenāti pabbajitaparikkhārabhūtena bhaṇḍakena. Lohaḍḍhamāsoti lohamayo upaḍḍhagghanakamāso.
Sattajaṭilasuttavaṇṇanā niṭṭhitā.
- Pañcarājasuttavaṇṇanā
我來為您直譯這段巴利文: 122.名東園即因在舍衛城東方作故得東園之名。彼即"鹿母講堂"彼略語。此今將說從始次第語。作愿見彼世尊一最上侍女求彼地位。賣羊子即賣羊長者子。立母位見彼利益重性。彼所造講堂即彼大優婆夷舍大裝飾以九億于地處所造千室莊嚴講堂。 生粗毛即生粗毛髮。瓶缽等出家資具。裸曲無光即裸及曲及無光。彼等因不著衣故裸,以無衣等曲身故曲,無莊嚴故無光。不說自見聞為無因因彼等為王所遣探人。但如是作彼等想"此知有餘出家"故虛偽心如是作可知。如是因彼義不滿故說"又"等。 迦尸栴檀即明栴檀。據說彼色明故光亮,為此作極細。因此說"迦尸栴檀即細栴檀"。為色香即為色美及香性。為色香即為面板染色及為香。以"居士"等句顯如是放逸住汝難知阿羅漢。 共住即此時親近為顯示說"親近"。身語不制而現制相,根不攝而現攝根相。我將觀察即我將考察"凈否"。有慧即以戒觀察慧有慧。不能知因不觀察有自性戒。 說即反覆說。如是將說"某人"等。聖言即以見等相言說"見為不見"等轉語言。但取彼因說"此中思"。此理非聖言亦然。第一義實語等虛語等以思為相。施設言因如是如是言故如是說"大王,應以共言知凈"。 智力即智德力,以此處生辯才等完成應急作事。共語即以義觀察方式行正語。浮起因輕性。下行即下探。入他人觀察秘密方式行,于彼說探人語故說"探"等。 色形即以色或形或色美或形圓滿。善生賢善信任為關聯。輕見即少見如電。資具器即出家資具器。銅半錢即銅造半價錢。 七結髮經註釋畢。 2.五王經註釋;
123.Rūpāti rūpasaṅkhātā kāmaguṇā. Te pana nīlādivasena anekabhedabhinnāpi rūpāyatanattā cakkhuviññeyyataṃ nātivattantīti āha 『『nīlapītādibhedaṃ rūpārammaṇa』』nti. To-saddopi dā-saddo viya kālattho hotīti āha 『『yatoti yadā』』ti. Manaṃ āpayati vaḍḍhetīti manāpaṃ, manoramaṃ. Manāpanipphattitanti tassa puggalassa manasā piyāyitaṃ, tassa aggabhāvena pariyantaṃ paramaṃ koṭiṃ katvā pavattitanti attho. Puggalamanāpanti ārammaṇasabhāvaṃ acintetvā puggalassa vasena manāpabhāveneva iṭṭhatāya iṭṭhanti. Sammutīti samaññā. Puggalamanāpaṃ nāma saññāvipallāsavasena viparītampi gaṇhāti itarasabhāvatoti āha 『『yaṃ ekassa…pe… iṭṭhaṃ kanta』』nti. Idāni taṃ jivhāviññeyyavasena yojetvā dassento 『『paccantavāsīna』』ntiādimāha. Idaṃ puggalamanāpanti idaṃ yathāvuttaṃ jivhāviññeyyaṃ viya aññampi evaṃjātikaṃ tena tena puggalena manāpanti gahetabbārammaṇaṃ puggalamanāpaṃ nāma.
Loke paṭivibhattaṃ natthi, vibhajitvā dassanena lokena madhurajātenapi paṭivibhattaṃ katvā gahetuṃ na sakkuṇeyyāti adhippāyo. Tenāha 『『vibhajitvā pana dassetabba』』nti. Dibbakappampīti devalokapariyāpannasadisampi amanāpaṃ upaṭṭhāti uḷārapaṇītārammaṇaparicayato. Majjhimānaṃ pana…pe… vibhajitabbaṃ tesaṃ manāpassa manāpato, amanāpassa amanāpato upaṭṭhānato. Tatthapi iṭṭhāniṭṭhaparicchedo nippariyāyato evaṃ veditabboti dassento āha 『『tañca paneta』』ntiādi. Tañca panetaṃ iṭṭhāniṭṭhabhūtaṃ ārammaṇaṃ kāmāvacarajavanesu akusalassa vasena yebhuyyena pavattatīti katvā tattha 『『rajjati dussatī』』ti akusalasseva pavatti dassitā. Sesakāmāvacarassapi vasena pavatti labbhateva. Tathā hi taṃ appaṭikūlepi paṭikūlākārato, paṭikūlepi appaṭikūlākārato pavattatīti. Vipākacittaṃ iṭṭhāniṭṭhaṃ paricchindati, na sakkā vipākaṃ vañcetunti. Kusalakammaṃ hi ekantato iṭṭhameva, akusalakammañca aniṭṭhameva, tasmā tattha uppajjamānaṃ vipākacittaṃ yathāsabhāvato pavattatīti.
Yaṃ pana sammohavinodaniyaṃ 『『kusalakammajaṃ aniṭṭhaṃ nāma natthī』』ti ettakameva vuttaṃ, taṃ pana nidassanamattaṃ daṭṭhabbaṃ. Tena sobhanaṃ akusalakammajampi ekaccānaṃ sattānaṃ iṭṭhanti anuññātaṃ siyā. Kusalakammajaṃ pana sabbesaṃ iṭṭhamevāti vadanti. Tiracchānagatānaṃ kesañci manussarūpaṃ amanāpaṃ, yato te disvāva palāyanti. Manussā ca devatānaṃ rūpaṃ disvā bhāyanti, tesampi vipākaviññāṇaṃ taṃ rūpaṃ ārabbha kusalavipākameva uppajjati, tādisassa pana puññassa abhāvā na tesaṃ tattha abhirati hotīti daṭṭhabbaṃ. Kusalakammajassa pana aniṭṭhassa abhāvo viya akusalakammajassa sobhanassa iṭṭhassa abhāvo vattabbo. Hatthiādīnampi hi akusalakammajaṃ manussānaṃ akusalavipākasseva ārammaṇaṃ, kusalakammajaṃ pana pavatte samuṭṭhitaṃ kusalavipākassa, iṭṭhārammaṇena vomissakattā appakaṃ akusalakammajaṃ bahulaṃ akusalavipākuppattiyā kāraṇaṃ na bhavissatīti sakkā vattuṃ. Idāni tameva vipākavasena iṭṭhāniṭṭhārammaṇavavatthānaṃ vibhāvetuṃ 『『kiñcāpi hī』』tiādi vuttaṃ. Tayidaṃ sammutimanāpasaṃvibhāgatthaṃ vuttaṃ, idha pana na tathā vibhattanti āha 『『bhagavā panā』』tiādi.
我來為您直譯這段巴利文: 123.色即名色慾功德。彼等雖以青等方式種種分別亦因色處故不超眼識,因此說"青黃等差別色所緣"。"從"聲如"當"聲為時義故說"從即當"。意適增長為適意,悅意。意適成即彼人意愛,以彼為最作邊際最高點而行義。人適意即不思所緣自性以人方式適意性故可意為可。名言即名稱。人適意即以想顛倒方式取相反他性故說"某一...等...可意愛"。今以舌識方式配合顯示說"邊地住"等。此人適意即此如說舌識及余如是類以彼彼人適意應取所緣名人適意。 世間無分別,分別顯示世間亦以甜類分別取不能為意趣。因此說"分別應顯示"。如天即如屬天界亦不適現因熟習勝妙所緣。中...等...應分別因彼等適意現適意,不適意現不適意。于彼亦應如是知無譬喻可意不可意決定為顯示說"彼且此"等。彼且此成可意不可意所緣因多以欲界速行不善方式行故於彼顯示"染瞋"唯不善行。余欲界亦得方式行。如是彼于不逆亦以逆相,于逆亦以不逆相行。異熟心決定可意不可意,不能欺異熟。因善業定可意,不善業不可意,故彼生異熟心如自性行。 但除癡論說"無善業生不可意"僅此,但彼應見僅譬喻。因此應許不善業生亦某些有情可意。但說善業生一切可意。某些畜生人形不適,由是見即逃。人見天形亦怖,彼等異熟識緣彼色亦生善異熟,但因無如是福彼等於彼無樂應見。但應說如無善業生不可意,如是無不善業生妙可意。因象等不善業生於人唯不善異熟所緣,但生起善業生於善異熟,因與可意所緣混雜少不善業生不成多不善異熟生因可說。今為顯示彼異熟方式可意不可意所緣住立說"雖然"等。彼此說為名言適意分別,但此不如是分別故
So upāsako candanaṅgalagāme jātattā 『『candanaṅgaliko』』ti paññāyati, 『『candanavilāso』』ti keci. Tassa upāsakassa paṭibhānaṃ udapādīti yojanā. Te rājāno hatappabhe hatasobhe disvāti sambandho. Udakābhisitteti udakena abhisiñcite. Aṅgāre viyāti aṅgārakkhaṇe viya.
Kālassevāti pageva. Avigatagandhaṃ taṅkhaṇavikasitatāya. Īdisaṃ vacananti 『『acchādesī』』ti evarūpaṃ vacananti.
Pañcarājasuttavaṇṇanā niṭṭhitā.
-
Doṇapākasuttavaṇṇanā
-
『『Doṇapākakura』』nti ettha vibhattilopaṃ katvā niddesoti āha 『『doṇapākaṃ kura』』nti. Doṇassāti catunnaṃ āḷhakānaṃ, soḷasanāḷīnanti attho. Tadupiyanti tadanurūpaṃ, tassa vuttaparimāṇassa anucchavikanti attho. Pubbeti taṃdivasato purimataradivasesu. Balavāti mahā. Bhattapariḷāhoti bhattasammadahetuko. Assa rañño ubhosu passesu gahitatālavaṇṭā bījanti yamakatālavaṇṭehi. Phāsuvihāranti bhojane mattaññutāya laddhabbasukhavihāraṃ. Bhojanamattaññū hi sukhavihāro hoti. Tenāha 『『tanukassa bhavanti vedanā, saṇikaṃ jīrati āyu pālaya』』nti.
Tanukassāti tanukā assa puggalassa, bhuttapaccayā visabhāgavedanā na hontīti attho. Saṇikanti mandaṃ mudukaṃ, aparissayamevāti attho. Jīratīti paribhuttāhāro paccati. Āyupālayanti nirodho avedano jīvitaṃ rakkhanto. Atha vā saṇikaṃ jīratīti so bhojane mattaññū puggalo parimitāhāratāya saṇikaṃ cirena jīrati jaraṃ pāpuṇāti jīvitaṃ pālento.
Pariyāpuṇitvāti ettha yathā sabbaṃ so pariyāpuṇi, tato parañca yathā paṭipajji, taṃ dassetuṃ 『『raññā saddhi』』ntiādi vuttaṃ. Tāvatake taṇḍule hāreyyāsi tadupiyañca byañjananti ānetvā sambandho.
Purisabhāgo esāti majjhimena purisena bhuñjitabbabhāgo eso, yadidaṃ nāḷikodanamattaṃ. Sallikhitasarīratāti bhamaṃ āropetvā ullikhitassa viya sabbapariḷāhavūpasamassa puthulatāpagatasarīrassa. Sīlaṃ samparāyikatthoti vuttaṃ, kuto panettha sīlanti āha 『『bhojane』』tiādi. Sīlaṅgaṃ nāma hotīti catupārisuddhisīlassa avayavo eko bhāgo hoti.
Doṇapākasuttavaṇṇanā niṭṭhitā.
-
Paṭhamasaṅgāmasuttavaṇṇanā
-
Vedena ñāṇena īhati iriyatīti vedehī, kosalarājabhaginī ajātasattuno mātā, sā kira sampajaññajātikā. Tenāha 『『paṇḍitādhivacana』』nti, cattāri aṅgāni etissanti caturaṅginī. Dvinnaṃ rajjānanti kāsikarajjamagadharajjānaṃ antare, so pana gāmo kāsikarajjo.
Pāpāti lāmakā nihīnācārā. Mejjati siniyhatīti metti, sā etesu atthīti mittā. Saha ayanti pavattantīti sahāyā. Sampavaṅkanti suṭṭhu onataṃ. Jayakāraṇaṃ disvā āha, tathā hi 『『ajja imaṃ rattiṃ dukkhaṃ setī』』ti kālaparicchedavasena vuttaṃ. Verighāto nāma veripuggale satīti āha 『『veripuggalaṃ labhatī』』ti.
Paṭhamasaṅgāmasuttavaṇṇanā niṭṭhitā.
- Dutiyasaṅgāmasuttavaṇṇanā
我來為您直譯這段巴利文: 彼優婆塞因生旃檀伽羅村故知為"旃檀伽利",某些說"旃檀光"。彼優婆塞生辯才為關聯。見彼等王失光失美為關聯。以水灌即以水灌注。如火炭即如火炭時。 清晨即早。未失香因彼時開放。如是語即"給蓋"如是語。 五王經註釋畢。 3.斗煮經註釋 124"斗煮做"此中略格而說故說"做斗煮"。斗即四阿拉卡,十六納利義。如彼即如彼,適彼說量義。前即彼日前諸日。強即大。飯熱即飯醉因。彼王兩邊取扇扇即雙扇。安住即食知量得安樂住。食知量者成安樂住。因此說"彼微有受,慢慢老護命"。 微即微彼人,食因不成不宜受義。慢即緩軟,無障義。老即所食食消。護命即滅無受護生命。或慢老即彼食知量人因限量食慢久老至老護生命。 學即此中如彼學一切,此後如行,為顯示彼說"與王"等。如是量米應取及如是調味即引來關聯。 此人分即此中人應食分,即一納利飯量。輕身即如上起磨如是一切熱息去粗身。戒為後世義說,此中何處戒故說"食"等。為戒支即成四遍凈戒一分一部。 斗煮經註釋畢。 4.第一戰經註釋 125.以智見行為毗提醯,憍薩羅王妹阿阇世母,據說彼生正知。因此說"智者名",此具四分為四分。二國即迦尸國摩羯陀國中間,但彼村屬迦尸國。 惡即劣下行。友即凈為友,彼等有此為友。共同行為同伴。甚曲即善屈。見勝因說,如是說"今此夜苦臥"以時限方式說。害敵名有敵人故說"得敵人"。 第一戰經註釋畢。 5.第二戰經註釋
126.Suṇāthāti 『『vatvā』』ti vacanaseso. Upakappatīti sambhavati. Sayhaṃ hotīti kātuṃ sakkā hoti. 『『Yadā caññe』』ti ca-kāro nipātamattanti āha 『『yadā aññe』』ti. Vilumpantīti vināsaṃ acchindanaṃ karonti. Vilumpīyatīti viluttaparasantakassa asakattā puggalo diṭṭhadhammikaṃ kammaphalaṃ paṭisaṃvedento viya sayampi parena vilumpīyati, dhanajāniṃ pāpuṇāti. 『『Kāraṇa』』nti hi maññatīti pāpakiriyaṃ attano hitāvahaṃ kāraṇaṃ katvā maññati. Jayanto puggalo 『『idaṃ nāma jināmī』』ti maññamāno sayampi tato parājayaṃ pāpuṇāti. Ghaṭṭetāranti pāpakammavipākaṃ. Kammavivaṭṭenāti kammassa vivaṭṭanena, paccayalābhena laddhāvasarena vivaṭṭetvā vigamitena kammenāti attho.
Dutiyasaṅgāmasuttavaṇṇanā niṭṭhitā.
- Mallikāsuttavaṇṇanā
127.Ekaccāti paṇḍitā sapaññā. Seyyāti varā. Gāthāsukhatthaṃ sasurasaddalopaṃ katvā 『『sassudevā』』ti vuttanti āha 『『sassusasuradevatā』』ti. Disājeṭṭhakāti catūsupi disāsu jeṭṭhakasīsena hi lokaṃ vadati. Tādisāyāti tathārūpāya medhāvitādiguṇavuttiyā. Subhariyāyāti sukhettabhūtāya sundaritthiyāti attho.
Mallikāsuttavaṇṇanā niṭṭhitā.
- Appamādasuttavaṇṇanā
128.Samadhiggayhāti sammā ativiya gahetvā, ñāyena visesato gaṇhitvā. Kārāpakaappamādoti tiṇṇaṃ puññakiriyavatthūnaṃ pavattakaappamādo. Samavadhānanti samavarodhaṃ antogadhaṃ. Upakkhepanti bahi ahutvā pakkhipitabbataṃ. Sesapadajātāni viya ava…pe… dhammā sappadesattā. Appamāde samodhānaṃ gacchanti tassa nippadesattā. Aggaṃ seṭṭhaṃ mahantaṃ sesadhammānaṃappamādo. Paṭilābhakaṭṭhenāti adhigamahetutāya. Lokiyopi samānoti kāmāvacaropi samāno. Mahaggatānuttarānaṃ pubbabhāge pavattaappamādo hi idhādhippeto.
Pasaṃsanti paṇḍitāti yojanā. Appamādassa pāsaṃsabhāve ekantato kattabbatāya pana 『『etānī』』tiādinā kāraṇaṃ āha. Imissā yojanāya 『『puññakiriyāsū』』ti padassa 『『appamatto』』ti iminā sambandho. Yasmā paṇḍitā appamādaṃ pasaṃsanti, yasmā ca puññakiriyāsu appamatto ubho atthe adhiggaṇhāti, tasmā āyuādīni patthayantena appamādova kātabboti. Dutiyayojanāya pana paṇḍitā appamādaṃ pasaṃsanti. Kattha? Puññakiriyāsu. Kasmāti ce? Appamattotiādi. Tenāha 『『yasmā…pe… attho』』ti. Atthapaṭilābhāti diṭṭhadhammikādihitapaṭilābhā.
Appamādasuttavaṇṇanā niṭṭhitā.
- Kalyāṇamittasuttavaṇṇanā
我來為您直譯這段巴利文: 126.聽即"說"余語。適即生。可能即能作。"當他人"中"當"字為助詞故說"當他人"。掠奪即作破壞奪取。被掠即被奪他物無己性人如受現法業果自亦被他掠奪,得財失。"因"即思即想惡業為自利因。勝人想"我勝此"自亦從彼得敗。害即惡業果。業轉即以業轉,以緣得得機會轉去業義。 第二戰經註釋畢。 7.末利經註釋 127.某即智慧者。勝即上。偈樂義略"姑舅"字說"姑舅天"故說"姑舅天"。方長即以四方長首說世間。如是即如是智慧等德行。善妻即善田性美女義。 末利經註釋畢。 7.不放逸經註釋 128.正取即正極取,以理特取。令作不放逸即三福業事轉不放逸。等入即等攝入含。投即外無應入。余諸句如...等...法有分故。不放逸入等彼無分故。最上勝大餘法不放逸。以得義即證得因性。雖世間即雖欲界。因此意欲廣大無上前分行不放逸。 智者贊為關聯。不放逸定應作贊性故以"此等"等說因。此關聯"福業"句與"不放逸"此關聯。因智者贊不放逸,因於福業不放逸得二義,故欲壽等應作不放逸。第二關聯智者贊不放逸。何處?福業。何故?不放逸等。因此說"因...等...義"。得義即得現法等利。 不放逸經註釋畢。 8.善友經註釋;
- Sīlādiguṇasamannāgato kalyāṇo bhaddako mitto etassāti kalyāṇamitto, tassa dhammo kalyāṇamittasseva svākhāto nāma hoti sutvā kattabbakiccassa sādhanato. Tenāha 『『atthaṃ pūretī』』ti. Itarassāti pāpamittassa. Tenāti atthapūraṇena. Etanti 『『so ca kho kalyāṇamittassā』』ti etaṃ vacanaṃ. Desanādhammoti pariyattidhammo. So hi kalyāṇamittato paccakkhato laddhabbo, itare tadupanissayā paccattapurisakārehi, tena laddhabbo kalyāṇamittoti evamattho gahetabbo. Sāvakabodhisattavasena hesā desanā āgatā. Na hi sesabodhisattānaṃ paropadesena payojanaṃ atthi.
Upaḍḍhaṃ kalyāṇamittatoti brahmacariyaṃ carantassa upaḍḍhaguṇo kalyāṇamittato laddhabbo. Upaḍḍhaṃ paccattapurisakāratoti itaraṃ upaḍḍhaṃ ñāṇaṃ paṭipajjantassa attano purisakārato. Lokepi pākaṭoyamattho 『『ācariyato upaḍḍhaṃ, paccattapurisakārato upaḍḍhaṃ laddhabbā tevijjatā』』ti, tasmā thero tathā cintesi. Nippadesanti anavasesato. Tatoti kalyāṇamittato. Upaḍḍhaṃ āgacchatīti upaḍḍhaguṇo paṭipajjantaṃ upagacchati. Bahūhi purisehi. Vinibbhogo vivecanaṃ natthi ekajjhaṃ atthassa vivecetuṃ asakkuṇeyyattā. Esāti paratoghosapaccattapurisakārato ca sijjhamāno attho. Ettakanti ettako bhāgo. Yadi na sakkā laddhuṃ, atha kasmā upaḍḍhanti vuttanti āha 『『kalyāṇamittatāyā』』tiādi. Sammādiṭṭhiādīsu na sakkā laddhuṃ. Asakkuṇeyye sakalampi na sambhavati paratoghosamattena tesaṃ asijjhanato, padhānahetubhāvadīpanatthaṃ pana 『『sakalamevā』』ti vuttaṃ. Pubbabhāgapaṭilābhaṅganti pubbabhāge paṭiladdhabbakāraṇaṃ kalyāṇamittassa upadesena vinā tena uttari visesato aladdhabbato. Atthatoti paramatthato. 『『Kalyāṇamittaṃ…pe… cattāro khandhā』』ti vatvā sutvāti attho. Te pana sīlādayo saṅkhārakkhandhapariyāpannāti āha 『『saṅkhārakkhandhotipi vadantiyevā』』ti.
Māhevanti mā aha evanti chedo, ahāti nipātamattaṃ, māti paṭisedhe nipāto. Tenāha 『『mā evaṃ abhaṇī』』ti. 『『Māhevaṃ ānandā』』ti vadato bhagavato imasmiṃ ṭhāne tādisassa nāma te, ānanda, kalyāṇamittaguṇe sevato vattuṃ yuttaṃ ayāthāvatoti dhammabhaṇḍāgārikassa yathābhūtaguṇakittanamukhena paṭikkhepo yuttoti dassento 『『bahussuto』』tiādimāha. Idanti idaṃ vacanaṃ bhagavā āhāti sambandho. Sakalameva hīti ettha hi-saddo hetuattho. Tena 『『māheva』』nti tassa paṭikkhepassa kāraṇaṃ jotitaṃ, na sarūpato vuttaṃ. 『『Kalyāṇamittasseta』』ntiādinā pana taṃ sarūpato dassitanti āha 『『idāni…pe… ādimāhā』』ti. Pāṭikaṅkhitabbanti icchanaṭṭhena pāṭikaṅkhitabbaṃ, na paṭikaṅkhānimittenāti āha 『『avassaṃbhāvīti attho』』ti.
我來為您直譯這段巴利文: 129.具戒等德為善好友其者為善友,彼法善友即名善說因聞應作事成就。因此說"滿義"。其他即惡友。以彼即以滿義。此即"彼實善友"此語。教法即教理法。彼實從善友親得,其他依彼以自人作,以彼得善友如是義應取。此教以聲聞菩薩方式來。因余菩薩無他教用。 半善友即修梵行者半德從善友得。半自人作即余半智從修自人作。世間亦顯此義"從師半,從自人作半得三明",故長老如是思。無分即無餘。從彼即從善友。半來即半德近修。多人。無分別分析無因一處義不能分析。此即從他聲自人作成就義。如是即如是分。若不能得,何故說半故說"善友性"等。正見等不能得。不能得全亦不生因僅從他聲彼等不成,但為顯示主因故說"全實"。前分得分即前分應得因善友教無不能得彼更殊勝。義即勝義。說"善友...等...四蘊"聞義。但彼等戒等屬行蘊故說"亦說行蘊"。 莫如即莫說如分別,"說"為助詞,"莫"為遮止助詞。因此說"莫如是說"。世尊說"莫如是阿難"此處如是名你,阿難,事善友德應說不如實故以法藏持者如實德贊口遮止應故說"多聞"等。此即此語世尊說為關聯。全實即此中"實"字為因義。以彼顯示"莫如"彼遮止因,不從自性說。但以"善友此"等從自性顯示故說"今...等...說"。應期即以欲義應期,非期待相故說"定有義"。
Idhāti antogadhāvadhāraṇapadaṃ, idhevāti attho. Imasmiṃyeva hi sāsane ariyamaggabhāvanā, na aññattha. Ādipadānaṃyevāti tasmiṃ tasmiṃ vākye ādito eva vuttasammādiṭṭhiādipadānaṃyeva. Sammādassanalakkhaṇāti catunnaṃ ariyasaccānaṃ pariññābhisamayādivasena sammadeva dassanasabhāvā. Sammāabhiropanalakkhaṇoti nibbānasaṅkhāte ārammaṇe sampayuttadhamme sammadeva āropanasabhāvo. Sammāpariggahaṇalakkhaṇāti musāvādādīnaṃ visaṃvādanādikiccatāya lūkhānaṃ apariggāhakānaṃ paṭipakkhabhāvato pariggāhakasabhāvā sammāvācā siniddhabhāvena sampayuttadhamme sammāvācāpaccayaṃ subhāsitasotārañca puggalaṃ pariggaṇhātīti sammāpariggahaṇalakkhaṇā. Yathā kāyikakiriyā kiñci kattabbaṃ samuṭṭhāpeti, sayañca samuṭṭhahanaṃ ghaṭanaṃ hoti, tathā sammākammanta saṅkhātā viratipīti samuṭṭhāpanalakkhaṇā daṭṭhabbā, sampayuttadhammānaṃ vā ukkhipanaṃ samuṭṭhāpanaṃ kāyikakiriyāya bhārukkhipanaṃ viya. Jīvamānassa sattassa, sampayuttadhammānaṃ vā, jīvitappavattiyā ājīvasseva vā suddhi vodānaṃ. Yathā uppannuppannānaṃ vajjānaṃ dhammena pahānānuppādaatthalābhādiparivuḍḍhi hoti, evaṃ sampayuttānaṃ paggahaṇasabhāvoti sammāpaggahalakkhaṇo sammāvāyāmo. Kāyavedanācittadhammesu subhasukhaniccaattagāhānañca vidhamanavasena sammāpatiṭṭhānasabhāvāti sammāupaṭṭhānalakkhaṇā sammāsati. Sampayuttadhammānaṃ sammā samādahanaṃ ekaggatākaraṇaṃ sabhāvo etassāti sammāsamādhānalakkhaṇo sammāsamādhi. Tīṇi kiccāni honti paṭipakkhadhammesu , ārammaṇadhammesu, sampayuttadhammesu ca ekasmiṃyeva khaṇe pavattivisesabhūtāni. Idāni tāni sarūpato dassetuṃ 『『seyyathida』』ntiādi vuttaṃ. Saddhinti iminā 『『aññehī』』ti vuttakilesā micchādiṭṭhiyā saha ekaṭṭhā vā anekaṭṭhā vāti dasseti. Pajahati pahāya naṃ paṭivijjhati. Nirodhanti nibbānaṃ ārammaṇaṃ karoti sacchikiriyāpaṭivedhena paṭivijjhati.
Na kevalaṃ maggadhammā vuttanayeneva, atha kho aparenapi nayena veditabbāti dassento 『『apicā』』tiādimāha. Nānākhaṇā punappunaṃ uppajjanato. Nānārammaṇā aniccānupassanādibhāvato. Ekakkhaṇā sakideva uppajjanato. Ekārammaṇā nibbānavisayattā. Cattāri nāmāni labhati pariññābhisamayādivasena pavattiyā. Tīṇi nāmāni labhati kāmasaṅkappādīnaṃ pahānavasena pavattiyā. Paṭipakkhapahānavasena hissa nāmattayalābho. Esa nayo sesesupi. Viratiyopi honti cetanāyopi pubbabhāgepi vikkhambhanavasena pavattanato. Maggakkhaṇe pana viratiyova paṭipakkhasamucchindanassa maggakiccattā. Na hi cetanā maggasabhāvā. Sammappadhānasatipaṭṭhānavasenāti catubbidhasammappadhānacatubbidhasatipaṭṭhānavasena cattāri nāmāni labhati anuppannākusalānuppādanādīnaṃ kusalānañca vaḍḍhanato. Pubbabhāgepi maggakkhaṇepīti yathā pubbabhāge paṭhamajjhānādivasena nānā. Evaṃ maggakkhaṇepi. Na hi ekopi ca maggasamādhi paṭhamajjhānasamādhiādināmāni labhati sammādiṭṭhiādīnaṃ viya kiccavasena bhedābhāvato. Tenāha 『『maggakkhaṇepi sammāsamādhiyevā』』ti.
我來直譯這段巴利文: 此處,這是包含在內的限定詞,意即"就在這裡"。只有在這個教法中才有聖道的修習,而不在其他處。"諸初始之詞"即是在每個語句最初所說的正見等詞。"正見相"即是通過對四聖諦的遍知等證悟而具有正確見知的本質。"正確安立相"即是對涅槃所緣境中,正確地安立相應諸法的本質。"正確攝持相",因為正語是相反於虛妄語等的欺詐作用,是相反於粗糙、不攝持的本質,以柔和性攝持相應諸法,以正語緣持善說之聽者及其人,故稱為正確攝持相。如同身體行為引生某些當做之事,自身即是引發、努力,如是應知正業所稱的離相也是引發相,或者說是提舉相應諸法,如同身體行為舉起重物。對有情的生命,或對相應諸法,或對活命方式的清凈、凈化。如同對已生已生的過失,以法得到斷除、不生、利益等增長,如是對相應諸法有策勵本質,故正精進有正確策勵相。在身、受、心、法中,以破除凈相、樂相、常相、我執的方式而有正確建立的本質,故正念有正確建立相。相應諸法的正確等持,使成一境性是其本質,故正定有正確等持相。對治法、所緣法和相應法有三種作用,在同一剎那生起殊勝。現在為顯示其自性而說"即是"等。"與"這個詞表示"其他"所說的煩惱是與邪見一處或非一處。斷除后即通達。"滅"即是以作證通達而通達涅槃所緣。 不僅道法如前所說方式,還應以其他方式了知,為顯示此義而說"複次"等。因為一再生起故是異剎那。因為是無常隨觀等故是異所緣。因為一次生起故是一剎那。因為以涅槃為境故是一所緣。因為以遍知等證悟而轉起故得四種名。因為以斷除欲尋等而轉起故得三種名。因為以對治斷除故得三種名。其餘諸法亦復如是。離也好,思也好,在前分也以鎮伏方式轉起。但在道剎那唯有離,因為斷除對治是道的作用。思不是道的自性。以正勤念住方式,即是以四種正勤、四種念住方式得四種名,因為使未生不善不生等及增長諸善。前分也好,道剎那也好,如同在前分以初禪等方式各別,如是在道剎那也是。一個道定不得初禪定等名,因為不像正見等以作用方式有差別。故說"在道剎那也只是正定"。
Ñatvā ñātabbāti sambandho. Vuddhi nāma vepullaṃ bhiyyobhāvo punappunaṃ uppādo evāti āha 『『punappunaṃ janetī』』ti. Abhinibbattetīti abhivaḍḍhaṃ pāpento nibbatteti. Vivittatāti vivittabhāvo. So hi vivecanīyato viviccati, yaṃ viviccitvā ṭhitaṃ, tadubhayampi idha vivittabhāvasāmaññena 『『vivittatā』』ti vuttaṃ. Tesu purimo vivecanīyato viviccamānatāya viviccanakiriyāya samaṅgī dhammasamūho tāya eva viviccanakiriyāya vasena vivekoti gahito. Itaro sabbaso tato vivittasabhāvatāya. Tattha yasmiṃ dhammapuñje sammādiṭṭhi pavattati, taṃ yathāvuttāya viviccamānatāya vivekasaṅkhātaṃ nissāyeva pavattati, itaraṃ pana taṃninnatātaṃārammaṇatāhīti vuttaṃ 『『vivekaṃ nissitaṃ, viveke vā nissita』』nti.
Yathā vā vivekavasena pavattaṃ jhānaṃ 『『vivekaja』』nti vuttaṃ, evaṃ vivekavasena pavattā sammādiṭṭhi 『『vivekanissitā』』ti daṭṭhabbā. Nissayo ca vipassanāmaggānaṃ vasena maggaphalānaṃ veditabbo. Asatipi tāsaṃ pubbāparabhāve 『『paṭiccasamuppādo』』ti ettha paccayānaṃ samuppādanaṃ viya abhinnadhammādhārā nissayabhāvanā sambhavanti. Tassa tadaṅga-samucchedanissaraṇavivekanissitataṃ vatvā paṭippassaddhivivekanissitatāya avacanaṃ ariyamaggabhāvanāya vuccamānattā. Bhāvitamaggassa hi ye sacchikātabbā dhammā. Tesaṃ kiccaṃ paṭippassaddhiviveko. Ajjhāsayatoti 『『nibbānaṃ sacchikarissāmī』』ti mahantaajjhāsayato. Yadipi hi vipassanākkhaṇe saṅkhārārammaṇaṃ cittaṃ, saṅkhāresu pana ādīnavaṃ suṭṭhu, disvā tappaṭipakkhe nibbāne ninnatāya ajjhāsayato nissaraṇavivekanissito hoti, uṇhābhibhūtassa puggalassa sītaninnacittatā viya. Keci pana 『『yathā sabhāvato, yathā ajjhāsayato nissaraṇavivekanissitatā, evaṃ paṭippassaddhivivekanissitatāpi siyā』』ti vadanti. Yadaggena hi nibbānaninnatā siyā, tadaggena phalaninnatāpi siyā 『『kudāssu nāmāhaṃ tadāyatanaṃ upasampajja vihareyya』』nti ajjhāsayasampattiyā bhāvato. Yasmā pahānavinayo viya rāganirodhopi idhādhippetavivekena atthato nibbisiṭṭho, tasmā vuttaṃ esa nayo virāganissitādīsūti. Tenāha 『『vivekatthā eva hi virāgādayo』』ti.
Vossaggasaddo pariccāgattho pakkhandanattho cāti vossaggassa duvidhatā vuttā. Vossajjanañhi pahānaṃ, vissaṭṭhabhāvena nirāsaṅkapavatti ca, tasmā vipassanākkhaṇe tadaṅgavasena, maggakkhaṇe samucchedavasena paṭipakkhassa pahānaṃ vossaggo, tathā vipassanākkhaṇe taṃninnabhāvena, maggakkhaṇe ārammaṇakaraṇena vissaṭṭhasabhāvatā vossaggoti veditabbaṃ. Tenevāha 『『tattha pariccāgavossaggo』』tiādi. Ayaṃ sammādiṭṭhīti ayaṃ missakavasena vuttā sammādiṭṭhi. Yathāvuttena pakārenāti tadaṅgappahānasamucchedappahānapakārena taṃninnatadārammaṇakaraṇappakārena ca.
我來直譯這段巴利文: "知道應知",這是關聯。增長即是廣大、增多、一再生起,故說"一再生起"。"生起"即是使增長而生起。"遠離性"即是遠離狀態。因為它從應遠離者遠離,遠離后而住,這兩者在此以遠離狀態的共相而說為"遠離性"。在這兩者中,前者是從應遠離者正在遠離,具足遠離行為的法集,由於那遠離行為的力量而稱為遠離。後者則是因為完全從彼遠離的自性。其中,正見生起的法集,依止於以所說遠離性而稱為遠離而生起,而另一個則是以趣向彼、以彼為所緣,故說"依止遠離,或依止於遠離"。 又如依遠離力而生起的禪那稱為"遠離生",如是依遠離力而生起的正見應知為"依止遠離"。依止應以觀智、道的力量了知道果。即使它們無先後,如同"緣起"中諸緣的生起,依止於不相離之法而有可能。說其依止於彼分遠離、斷除遠離、出離遠離,而不說依止於止息遠離,是因為正在說聖道的修習。已修道者應證的諸法,其作用是止息遠離。由意樂,即是由"我將證得涅槃"的大意樂。雖然在觀智剎那是以諸行為所緣,但在諸行中善見過患后,由於意樂傾向其對治涅槃而依止出離遠離,如同被熱所逼者的心傾向清涼。有些人說:"如同依自性、依意樂而依止出離遠離,如是也應依止止息遠離。"因為若有傾向涅槃,即應有傾向果,因為有'何時我當成就住于彼處'的意樂圓滿。因為斷除調伏如同貪慾滅,與此所意指的遠離實質上無差別,故說此理趣適用於依止離貪等。故說"因為離貪等即是遠離義"。 舍斷有捨棄義和趣入義,故說舍斷有二種。因為舍斷是斷除,以捨棄狀態無疑慮而轉起,所以在觀智剎那以彼分方式,在道剎那以斷除方式,斷除對治稱為舍斷,如是在觀智剎那以傾向彼方式,在道剎那以作為所緣方式,捨棄自性稱為舍斷,應如是了知。因此說"其中捨棄舍斷"等。"此正見"即是此依雜說的正見。"以如所說方式"即是以彼分斷除、斷除斷除的方式,以及以傾向彼、作彼為所緣的方式。
Pubbe vossaggavacanasseva atthassa vuttattā āha 『『sakalena vacanenā』』ti. Pariṇamantaṃ vipassanākkhaṇe, pariṇataṃ maggakkhaṇe. Pariṇāmo nāma idha paripākoti āha 『『paripaccantaṃ paripakkañcā』』ti. Paripāko ca āsevanalābhena laddhasāmatthiyassa kilese pariccajituṃ nibbānaṃ pakkhandituṃ tikkhavisadabhāvo. Tenāha 『『aya』』ntiādi. Esa nayoti yvāyaṃ nayo 『『vivekanissita』』ntiādinā sammādiṭṭhiyaṃ vutto, sesesu sammāsaṅkappādīsupi eseva nayo, evaṃ tattha netabbanti attho. Paṭiccāti nissāya. Jātisabhāvāti jāyanasabhāvā. Sakaloti anavaseso, sabboti attho. Na koci maggo sāvaseso hutvā sambhavati. Heṭṭhime magge uppanne uparimo uppanno eva nāma anantarāyena uppajjanato. Vavassaggattheti vacasāyatthe. Vaṇṇayantīti guṇavaṇṇanavasena vitthārenti.
Kalyāṇamittasuttavaṇṇanā niṭṭhitā.
-
Paṭhamaaputtakasuttavaṇṇanā
-
Diva-saddo divā-saddo viya divasapariyāyo, tasmā visesanabhāvena vuccamāno divasaddo atthavisesaṃ dīpetīti āha 『『divasassa divā』』tiādi. Saṃ vuccati dhanaṃ, tassa patīti sampati, dhanasāmiko, tassa hitāvahattā sāpateyyanti āha 『『sāpateyyanti dhana』』nti. Tassa gehe katākatabhaṇḍassa atibahubhāvato vimhayappatto rājā 『『ko pana vādo』』ti āha. Kāḷalohaṃ nāma ayophalaṃ. Kacchapādirūpehipi sovaṇṇādīni ṭhapenti. Sakuṇḍakabhattanti sakuṇḍehi vā sathusehi vā pakkabhattaṃ. Bilaṅgaṃ vuccati dhaññabilaṅgaṃ, āranālantipi vuccati, taṃ dutiyaṃ assāti bilaṅgadutiyaṃ. Tañhi kañjito nibbattattā kañjikaṃ nāma. Tīhi pakkhehi vatthakhaṇḍehi katanivāsanaṃ tipakkhavasanaṃ. Tenāha 『『tīṇi…pe… nivāsana』』nti.
Asanto nīco purisoti asappurisoti āha 『『lāmakapuriso』』ti. Kammassa nibbattabhāvena otaraṇatāya phalaṃ aggaṃ nāma, uparibhūmigatattā uddhaṃ aggaṃ assāti uddhaggikaṃ. Dakkhiṇanti dānamāha. Saggo nāma kāmabhavūpapattibhavo, tassa nibbattanato 『『saggassa hitā』』ti vuttaṃ. Tatrupapattijananatoti tatra upapattiyā jananato, uppādanatoti attho.
Setaṃ udakaṃ etissāti setodakā. So yena bhāvena yattha pākaṭataro hutvā dissati, taṃ dassetuṃ 『『vīcīnaṃ bhinnaṭṭhāne』』ti āha. Sukhotaraṇaṭṭhānatāya kaddamādidosavirahato ca sundaratitthā. Taṃ apeyyamānanti taṃ udakaṃ kenaci aparibhuñjiyamānaṃ. Attanā kattabbakiccakaroti attanā kātabbakammasaṅkhātakiccakaro, paribhogavasena ceva saṅgahetabbasaṅgaṇhanavasena ca niyojakoti attho. Kusalakiccakaroti attanā kātabbapuññakaro.
Paṭhamaaputtakasuttavaṇṇanā niṭṭhitā.
- Dutiyaaputtakasuttavaṇṇanā
我來直譯這段巴利文: 因為前面已說舍斷一詞的意義,故說"以整個語句"。轉變是在觀智剎那,已轉變是在道剎那。轉變在此稱為成熟,故說"正在成熟和已成熟"。成熟即是由修習得到能力后,對斷除煩惱、趣入涅槃的銳利明凈性。故說"此"等。"此理趣"即是在正見中以"依止遠離"等所說的這個理趣,在其餘正思惟等中也是此理趣,應如是運用於彼處的意思。"緣"即是依止。"生起自性"即是生起的本性。"一切"即是無餘,意思是全部。任何道都不可能是有餘。下面的道生起時,上面的道即稱為已生起,因為無障礙而生起。"舍斷義"即是語言的意思。"解說"即是以功德解說的方式廣釋。 善友經註釋終。 9. 第一無子經註釋 "diva"詞如同"divā"詞是"日間"的同義詞,所以作為修飾語而說的日間詞顯示特殊意義,故說"日間的日時"等。"saṃ"即是財富,其主即是"sampati",財富主人,因為有益於他故稱為財產,故說"財產即是財富"。因為他家中已作未作的物品極多,王生驚異而說"何必說"。"黑金屬"即是鐵塊。也以龜等形象放置金等。"有糠飯"即是以糠或以穀殼煮的飯。"bilaṅga"稱為谷bilaṅga,也稱為āranāla,它是第二個,故稱"以bilaṅga為第二"。因為從米湯產生故稱為米湯。以三塊布片製成的下衣稱為三片衣。故說"以三...等...下衣"。 "非善、低劣的人"即是惡人,故說"劣人"。因為業以生起方式下行,故果稱為"前",因為趣向上界故"前"在上,故稱為"上升"。"右"即說佈施。"天界"即是欲有生起有,因為生起于彼故說"有益於天界"。"生彼處"即是生起于彼處,意思是產生。 其中有白水故稱"有白水"。為顯示它以什麼狀態在何處更為明顯可見,故說"在波浪破碎處"。因為易於渡度和無泥等過失故為善渡處。"不飲用彼"即是彼水不被任何人受用。"做自己應做之事"即是做自己應作業稱為事的人,意思是以受用方式和以攝受應攝受方式而指導者。"做善事"即是做自己應作的福德者。 第一無子經註釋終。 10. 第二無子經註釋
131.Piṇḍapātenāti sahayoge karaṇavacanaṃ. Paṭipādanaṃ tena saha yojananti āha 『『piṇḍapātena saddhiṃ saṃyojesi, piṇḍapātaṃ adāsīti attho』』ti. 『『Paṇītabhojanaṃ bhuñjitvā』』ti vuttaṃ, pāḷiyaṃ pana 『『kaṇājakaṃ bhuñjati bilaṅgadutiya』』nti. Taṃ taṃ pavattitaṃ yebhuyyavasena vuttanti daṭṭhabbaṃ. Idāni 『『imassa seṭṭhissa kassaci samaṇassa vā brāhmaṇassa vā dethā』』ti vacanaṃ na sutapubbaṃ, yasmā paccekabuddhā nāma attano guṇānubhāvehi loke pākaṭā sañjātā eva honti, tasmā seṭṭhibhariyāya 『『na yassa vā tassa vā』』tiādi cintitaṃ. Tathā hi tesaṃ dentāpi sakkaccaṃ yebhuyyena paṇītameva denti. Nāsāpuṭaṃ pahari attano ānubhāvena. So luddhatāya 『『bahu vata dhaññaṃ mamassā』』ti cittaṃ saṃyametuṃ sandhāretuṃ asakkonto.
Vippaṭisāruppannākāraṃ dassetuṃ 『『varameta』』ntiādi vuttaṃ. 『『Imassa samaṇassa piṇḍapātaṃ dehī』』ti vadato na ekāya eva javanavīthiyā vasena atthasiddhi. Atha kho tattha ādito pavattajavanavāropi atthi majjhe pavattajavanavāropi, taṃ sandhāyāha 『『pubbapacchimacetanāvasenā』』ti. Ekā cetanā dve paṭisandhiyo na detīti ettha sāketapañhavasena nicchayo veditabbo. Cuddasannaṃ cetanānaṃ pubbe puretaraṃ katattā purāṇaṃ.
Parigayhatīti pariggahoti āha 『『pariggahitaṃ vatthu』』nti. Anvāya upanissāya jīvantīti anujīvino. Sabbametanti dhanadhaññādisabbaṃ etaṃ yathāvuttapariggahavatthuṃ. Nikkhippagāminanti nikkhipitabbatāgāminaṃ. Nikkhipitabbasabhāvaṃ hotīti āha 『『nikkhippasabhāva』』nti. Pahāya gamanīyanti ayamettha atthoti āha 『『pariccajitabbasabhāvamevā』』ti.
Dutiyaaputtakasuttavaṇṇanā niṭṭhitā.
Dutiyavaggavaṇṇanā niṭṭhitā.
-
Tatiyavaggo
-
Puggalasuttavaṇṇanā
我來直譯這段巴利文: "以托缽"是具有伴隨義的工具語。配合是與彼相應,故說"與托缽相應,意思是給予托缽"。說"食用殊勝食物",但在聖典中說"食用有糠飯和以bilaṅga為第二"。應知那是依多數情況而說。現在"給這長者的(食物)給任何沙門或婆羅門"這樣的話從未聽過,因為所謂獨覺佛以自身功德威力在世間已成為顯著,所以長者妻想"不是給予任何人"等。如是即使給予他們,恭敬地多給予殊勝的。以自身威力撞擊鼻孔。他因為慳吝,不能制御、維持"我將有許多穀物"的心。 為顯示追悔生起的狀態而說"寧可"等。說"給這沙門托缽"不是僅以一速行路而成就義。而是在彼處有最初生起的速行,也有中間生起的速行,針對此說"依前後思"。一個思不能給兩個結生,在此應依舍衛城問題而了知決定。因為在十四思之前更早做故為舊的。 "遍執"即是執取,故說"執取的事物"。隨順、依止而活命故為隨生者。"這一切"即是這一切財谷等所說的執取事物。"趣向捨棄"即是趣嚮應捨棄性。成為應捨棄自性,故說"捨棄自性"。應舍離而去,這是此處的意義,故說"只是應捨棄自性"。 第二無子經註釋終。 第二品註釋終。 3. 第三品 1. 人經註釋
- 『『Nīce kule paccājāto』』tiādi appakāsanabhāvena tamatīti tamo, tena tamena yuttoti tamo puggalo vuccati, taṃyogato puggalassa tabbohāro yathā 『『maccherayogato macchero』』ti. Tasmā tamoti appakāsanabhāvena tamo tamabhūto andhakāro viya jāto, andhakārattaṃ vā pattoti attho. Vuttalakkhaṇaṃ tamameva paramparato ayanaṃ gati niṭṭhā etassāti tamaparāyaṇo, tamaparāyaṇataṃ vā pattoti attho. Ñāyenapi tamaggahaṇena khandhatamova kathito, na andhakāratamo. Khandhatamoti ca sampattirahitā khandhapavattiyeva daṭṭhabbā. 『『Ucce kule paccājāto』』tiādi pakāsanabhāvena jotetīti joti, tena jotinā yuttotiādi sabbaṃ tame vuttanayeneva veditabbaṃ. Itare dveti jotitamaparāyaṇo jotijotiparāyaṇoti itare dve puggale.
Veṇuvettādikehi peḷādikārakā vilīvakārakā. Migamacchādīnaṃ nisādanato nesādā, māgavikamacchabandhādayo. Rathesu cammena hananakaraṇato rathakārā cammakārā vuttā. 『『Pu』』 iti karīsassa nāmaṃ, taṃ kusenti apanentīti pukkusā, pupphachaḍḍakā. Dubbaṇṇoti virūpo. Okoṭimakoti ārohābhāvena heṭṭhimakoṭiko, rassakāyoti attho. Tenāha 『『lakuṇḍako』』ti. Laku viya ghaṭikā viya ḍeti pavattatīti hi lakuṇḍako, rasso. Kaṇati nimīlatīti kāṇo. Taṃ panassa nimīlanaṃ ekena akkhinā dvīhipi vāti āha 『『ekakkhikāṇo vā ubhayakkhikāṇo vā』』ti. Kuṇanaṃ kuṇo, hatthavekallaṃ, so etassa atthīti kuṇī. Khañjo vuccati pādavikalo. Heṭṭhimakāyasaṅkhāto sarīrassa pakkho padeso hato assāti pakkhahato. Tenāha 『『pīṭhasampī』』ti. Padīpe padīpane etabbaṃ netabbanti padīpeyyaṃ, telakapallādiupakaraṇaṃ. Vuttanti aṭṭhakathāyaṃ vuttaṃ.
Āgamanavipattīti āgamanaṭṭhānavasena vipatti āgamo etthāti katvā. Pubbuppannapaccayavipattīti paṭhamuppannapaccayavasena vipatti. Caṇḍālādisabhāvā hissa mātāpitaro paṭhamuppannapaccayā, paṭhamuppattiyā vā paccayā, tehevassa vipatti eva, na sampatti. Pavattapaccayavipattīti pavatte sukhapaccayavipatti. Tādise nihīnakule uppannopi koci vibhavasampanno siyā, ayaṃ pana duggato durūpo hoti. Ājīvupāyavipattīti ājīvanupāyavasena vipatti. Sukhena hi jīvikaṃ pavattetuṃ upāyabhūtā hatthisippādayo imassa natthi, pupphachaḍḍakasilākoṭṭanādikammaṃ pana katvā jīvikaṃ pavatteti. Tenāha 『『kasiravuttike』』ti. Attabhāvavipattīti upadhivipatti. Dukkhakāraṇasamāyogoti kāyikacetasikadukkhuppattiyā paccayasamodhānaṃ. Sukhakāraṇavipattīti sukhapaccayaparihāni. Upabhogavipattīti upabhogasukhassa vināso anupaladdhi. Joti ceva jotiparāyaṇabhāvo ca sukkapakkho.
Dasahi akkosavatthūhīti lakkhaṇavacanaṃ etaṃ yathā 『『yadi me byādhitā honti, dātabbamidamosadha』』nti, tasmā dasahi akkosavatthūhi, tattha vā yena kenaci paribhāsatīti attho. Ekaggacittoti dānaṃ dātuṃ apekkhitatāya samāhitacitto.
Puggalasuttavaṇṇanā niṭṭhitā.
- Ayyikāsuttavaṇṇanā
我來直譯這段巴利文: "再生於低賤種姓"等,以不光明性而暗故為暗,與彼暗相應故稱為暗人,由於與彼相應而有此稱呼,如同"由於與慳相應故稱為慳者"。所以"暗"即是以不光明性而成為暗、如同黑暗而生,或者達到黑暗性的意思。具有所說相的暗即是其最終歸趣、去處、終點故為暗歸趣,或達到暗歸趣性的意思。依理由暗的執取也只說蘊暗,不是黑暗暗。蘊暗即應知是無圓滿的蘊轉起。"再生於高貴種姓"等,以光明性而照故為光,與彼光相應等,一切應如暗中所說方式了知。"其餘二者"即是光暗歸趣、光光歸趣這其餘二人。 以竹藤等為籃筐等作者為編筐者。由於捕殺鹿魚等故為獵師,即是獵人、漁夫等。因為在車上以皮革打擊故說車匠為皮革工。"pu"是糞的名稱,除去彼故為除糞者,即是除花者。"醜陋"即是形貌不好。"矮小"即是因無高度而為下端,意思是身材短小。故說"侏儒"。因為如同棍棒般轉起故為侏儒,即是矮小。"眨"即是閉眼故為盲。而其閉眼是一隻眼或兩隻眼,故說"一眼盲或兩眼盲"。"彎曲"即是彎,即是手殘廢,他有此故為手殘者。跛者稱為足殘廢。他的身體稱為下身的邊部分被毀壞故為半身不遂。故說"臥床者"。應在燈上點燃、引導故為燈具,即是油燈盞等工具。"所說"即是在義注中所說。 "來處缺陷"即是依來處處所的缺陷,因為來在此故。"宿因缺陷"即是依最初生起因緣的缺陷。因為他的旃陀羅等狀態的父母是最初生起因緣,或是最初生起的因緣,對他而言這些只是缺陷,不是圓滿。"轉起因緣缺陷"即是轉起中安樂因緣的缺陷。雖生於如是低賤種姓,有些人可能具足財富,但此人貧窮醜陋。"活命方便缺陷"即是依活命方便的缺陷。因為他沒有作為安樂維持生命的方便的象術等,而是以除花、打石等工作維持生命。故說"艱難活命者"。"自體缺陷"即是依處缺陷。"苦因和合"即是身心苦生起的因緣和合。"樂因缺陷"即是樂因緣的損失。"受用缺陷"即是受用樂的毀壞、不獲得。光和光歸趣性是白分。 "以十種罵詈事",這是特相說,如"若我有病,應給此藥",所以以十種罵詈事,或在其中以任何一種辱罵的意思。"一境心"即是由於期望佈施而心專一。 人經註釋終。 2. 祖母經註釋
133.Jarājiṇṇāti jarāya jiṇṇā. Tena pākaṭajarāya matthakappattimāha. Vayovuḍḍhāti vayasā vuḍḍhā. Tena pacchimavayassa osakkasampavattiṃ vadati. Jātimahallikāti jātimahattagatā. Cirakālaṃ atikkantāti dve tayo rājaparivaṭṭe vītivattā. Vayo-saddo sādhāraṇavacanopi jiṇṇasaddasannidhānato osānavayaṃ eva vadatīti āha 『『pacchimavayaṃ sampattā』』ti. Ayyikāti mātāmahiṃ sandhāya vadati. Hatthī eva ratanabhūto hatthiratananti āha 『『satasahassagghanakenā』』tiādi. Sabbāni tānīti kumbhakārabhājanāni, tehi saddhiṃ sattasantānassa pamāṇaṃ dassento 『『tesu hī』』tiādimāha, taṃ suviññeyyameva.
Ayyikāsuttavaṇṇanā niṭṭhitā.
- Issattasuttavaṇṇanā
135.Aṭṭhuppattikoti ettha kā assa aṭṭhuppatti? Titthiyānaṃ bhagavato bhikkhusaṅghassa ca alābhāya ayasāya parisakkanaṃ. Taṃ vitthārato dassetuṃ 『『bhagavato kirā』』tiādi vuttaṃ. Yathā taṃ sabbadisāsu yamakamahāmegho uṭṭhahitvā mahāoghaṃ viya sabbā pāramiyo 『『imasmiṃyeva attabhāve vipākaṃ dassāmā』』ti sampiṇḍitā viya lābhasakkāramahoghaṃ nibbattayiṃsu. Tato tato annapānayānavatthamālāgandhavilepanādihatthā khattiyabrāhmaṇādayo āgantvā – 『『kahaṃ bhagavā, kahaṃ devadevo narāsabho lokanātho』』ti bhagavantaṃ pariyesanti, sakaṭasatehipi paccaye āharitvā okāsaṃ alabhamānā samantā gāvutappamāṇampi sakaṭadhurena sakaṭadhuraṃ āhacca tiṭṭhanti ceva anuvattanti ca andhakavindabrāhmaṇādayo viya. Sabbaṃ khandhake (mahāva. 282) tesu tesu suttesu ca āgatanayena veditabbaṃ. Yathā ca bhagavato, evaṃ bhikkhusaṅghassapi. Vuttampi – 『『tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvara…pe… parikkhārānaṃ, bhikkhusaṅghopi kho』』tiādi (udā. 38), tathā 『『yāvatā kho, cunda, etarahi saṅgho vā gaṇo vā loke uppanno, nāhaṃ, cunda, aññaṃ ekaṃ saṅghampi ekaṃ gaṇampi samanupassāmi evaṃ lābhaggayasaggappattaṃ, yatharivāyaṃ, cunda, bhikkhusaṅgho』』ti (dī. ni.
我來直譯這段巴利文: 133."衰老"即是被老所衰。由此說明顯老年達到頂點。"年長"即是以年齡而長。由此說後期年齡的衰退轉起。"生來年老"即是達到生來的大。"經過長時"即是度過兩三個王朝。雖然"年齡"詞是共通語,但因與"衰"字相近而只說最後年齡,故說"達到後期年齡"。"祖母"是指母親的母親而說。像即是成為寶的象寶,故說"價值十萬"等。"這一切"即是陶工的器皿,為顯示與它們一起的有情相續的量度而說"在這些"等,這是很容易理解的。 祖母經註釋終。 4. 射手經註釋 135."緣起"在此,什麼是其緣起?外道們謀求世尊和比丘僧團的無利養、無名聲。為詳細顯示此而說"據說世尊"等。如同在一切方向生起雙重大云,如大洪水般,一切波羅蜜好像結合爲"在這一世就要給予果報"一樣,產生利養恭敬的大洪水。從各處手持飲食、車乘、衣服、花鬘、香料、涂香等的剎帝利、婆羅門等來訪,尋問"世尊在哪裡,天中天、人中牛王、世間導師在哪裡",以百輛車運來資具而不得機會,周圍約一伽浮他量的車頭與車頭相碰而立而隨行,如同Andhakavinda婆羅門等。一切應依《犍度》和各經中所來的方式了知。如同世尊,比丘僧團也是如此。也說:"那時世尊受到尊重、尊敬、恭敬、供養、崇敬,獲得衣服...等...資具,比丘僧團也"等,同樣"善凈,現在凡是在世間生起的僧團或團體,善凈,我不見有任何其他一個僧團或一個團體達到如此利養和名聲的頂點,如同這個比丘僧團"。
3.176). Evanti idāni vuccamānākārena. Nijjhattinti saññattiṃ. Nanti kathaṃ.
Evaṃ pucchituṃ ayuttaṃ titthiyānaṃ kathā mahājanasannipāte niyyātitā hotīti. Tasmiṃ dātabbaṃ, cittappasādamattena dentepi hi puññaṃ pavaḍḍhati. Ārocitaṃ attanoti adhippāyo. Bhagavāti satthu āmantanaṃ. Cittaṃ nāma yathāpaccayaṃ pavattamānaṃ nigaṇṭhā…pe… pasīdati pasannassāti adhippāyo. Pubbe avisesato deyyadhammassa dātabbaṭṭhānaṃ nāma pucchitaṃ, idāni tassa mahapphalabhāvakaro dakkhiṇeyyavisesoti āha 『『aññaṃ tayā paṭhamaṃ pucchitaṃ, aññaṃ pacchā』』ti. Sallakkhehi etaṃ. Pacchimaṃ purimena saddhiṃ ānehīti adhippāyo. Pucchitassa nāma pañhassa kathanaṃ mayhameva bhāro. Samupabyūḷhoti ekato senāya rāsivasena sampiṇḍitoti attho. Tenāha 『『rāsibhūto』』ti. Asikkhitoti sattaṭṭhasaṃvaccharāni dhanusippena sikkhito. Dhanusippaṃ sikkhitvāpi koci katahattho na hoti, ayaṃ pana asikkhito na katahattho, poṅkhānupoṅkhabhāvoyeva byāmamuṭṭhibandho. Tiṇapuñjamattikāpuñjādīsūti ādi-saddena paṃsupuñjavālukapuñjasāraphalakaayoghanādike saṅgaṇhāti. Akataparicayoti tesaṃ santikā vijjhanaṭṭhena akataparicayo. Rājarājamahāmattādike upecca asanaṃ upāsanaṃ, na kataṃ upāsanaṃ etenāti akatūpāsano. Asikkhitatādinā bhīrubhāvena vā kāyassa chambhanaṃ saṅkampanaṃ uttāso etassa atthīti chambhīti āha 『『pavedhitakāyo』』ti.
Dakkhiṇeyyatāya adhippetattā 『『arahattamaggena kāmacchando pahīno hotī』』ti āha. Accantappahānassa icchitattā tatiyeneva kukkuccaṃ pahīnaṃ hoti paṭighasampayogaṃ. Asekkhassa ayanti asekkhaṃ, sīlakkhandho. Tayidaṃ na aggaphalaṃ sīlameva adhippetaṃ, atha kho yaṃ kiñci asekkhasantāne pavattaṃ sīlaṃ, lokuttaro eva na adhippeto sikkhāya jātattā, evaṃ vimuttikkhandhopīti . Sekkhassa esoti vā, apariyositasikkhattā sayameva sikkhatīti vā sekkho, catūsu maggesu heṭṭhimesu ca tīsu phalesu sīlakkhandho. Upari sikkhitabbābhāvato asekkho. Vuḍḍhippatto sekkhoti asekkho. Aggaphalabhūto sīlakkhandho vucceyya, aṭṭhakathāyaṃ pana vipassakassa sīlassa adhippetattā tathā attho vutto. Sabbatthāti 『『asekkhenā』』tiādīsu. Ettha ca yathā sīlasamādhipaññākkhandhā missakā adhippetā, evaṃ vimuttikkhandhāpīti tadaṅgavimuttiādayopi veditabbā, na paṭippassaddhivimutti eva.
Yena sippena issāso hoti, taṃ issattanti āha 『『ususippa』』nti. Yassā vāyodhātuyā vasena sarīraṃ sañjātathāmaṃ hoti, taṃ balapaccayaṃ sandhāyāha 『『balaṃ nāma vāyodhātū』』ti. Samappavattito hi visamappavattinivārakadhātu balaṃ nāma, tena tato aññaṃ balarūpaṃ nāma natthi.
Yasmā arahā eva ekantato sorato, tassa bhāvo soraccanti āha 『『soraccanti arahatta』』nti. Ete dveti khanti soraccanti ete dve dhammā. Pānīyaṃ pivanti etthāti papā, yo koci jalāsayo yaṃ kiñci pānīyaṭṭhānanti āha 『『caturassapokkharaṇīādīnī』』ti. Udakavikūlādīsu kamanti atikkamanti etehīti saṅkamanāni, setuādīni. Setukaraṇayuttaṭṭhāne setuṃ, caṅkamanakaraṇayuttaṭṭhāne caṅkamanaṃ, maggakaraṇayuttaṭṭhāne maggaṃ kareyyāti ayamettha adhippāyo. Tenāha 『『paṇṇāsā』』tiādi.
我來直譯這段巴利文: "如是"即是以現在所說的方式。"信服"即是確信。"如何"即是怎樣。 外道們的話在大眾集會時被託付,故不應如是詢問。應在其中給予,因為即使以心凈信而給也增長功德。"告知自己"是其意趣。"世尊"是對導師的稱呼。"心"即是隨因緣而轉起,尼干陀...等...凈信于已凈信者是其意趣。先前一般地詢問應施物的應施處,現在是彼大果的作者殊勝應施者,故說"你先前問一事,後來又問一事"。你應觀察這個。"把後者與前者結合"是其意趣。對所問的問題的回答只是我的責任。"列陣"即是以軍隊一同成堆積聚的意思。故說"成堆"。"未學習"即是七八年學習弓術。雖學習弓術有些人不熟練,但此人未學習也不熟練,只是箭尾相連的一弓一把的系法。"在草堆泥堆等",等字包括土堆、沙堆、核心板、鐵塊等。"未經練習"即是對他們未經練習射擊。"未親近"即是親近而坐為親近,他未作親近於王、王大臣等。由於未學習等或怯懦性而有身體的戰慄、震動、驚慌故為戰慄者,故說"身體顫抖者"。 因為意指應施性故說"以阿羅漢道斷除欲貪"。因為希望完全斷除,故以第三道斷除惡作,與嗔恚相應。"無學的"即是無學,即戒蘊。此不僅意指最上果的戒,而且是任何在無學相續中轉起的戒,不僅意指出世間,因為從學而生,如是解脫蘊也是。或者"有學的",或者因為未完成學習而自己學習故為有學,在四道和下面三果中的戒蘊。因為上面無可學故為無學。達到增長的有學為無學。應說是最上果的戒蘊,但在義注中因為意指觀行者的戒故如是解釋其義。"在一切處"即是在"以無學"等處。此中如同戒、定、慧蘊是混雜的意思,如是解脫蘊也應知包括暫時解脫等,不僅是止息解脫。 以此技能成為射手,彼為射術,故說"箭術"。依其風界身體生起力量,針對彼力因緣而說"力即是風界"。因為等起的調和轉起阻止不調和轉起的界稱為力,所以除此之外沒有所謂其他力色。 因為只有阿羅漢才是完全溫和者,其狀態為溫和性,故說"溫和性即是阿羅漢性"。"此二"即是忍辱、溫和這兩法。在此飲水故為飲水處,任何水池任何飲水處,故說"四方蓮池等"。以此越過水難等處故為橋樑,即是橋等。在適合造橋處造橋,在適合造經行處造經行道,在適合造路處造路,這是此中的意趣。故說"五十"等。
Bhikkhācāravattanti ariyānaṃ hitaṃ vattapaṭipattiṃ. Dentopīti pi-saddena akhīṇāsavassa dentopīti imamatthaṃ dasseti yassa kassacipi dentenapi kammaphalaṃ saddahitvā vippasannacitteneva dātabbattā. Thanayanti idaṃ tassa mahāmeghabhāvadassanaṃ, yo hi mahāvassaṃ vassati, so gajjanto vijjummālaṃ vissajjento pavassati. Abhisaṅkharitvā samodhānetvāti khādanīyassa vividhajātiyāni sampiṇḍetvā. Tenāha 『『rāsiṃ katvā』』ti.
Pakiraṇaṃ nāma vikiraṇampi hoti anekatthattā dhātūnanti āha 『『vikiratī』』ti. Pakiranto viya vā dānaṃ detīti iminā guṇakhettameva apariyesitvā karuṇākhettepi mahādānaṃ pavattetīti dasseti. Tena 『『pakiretī』』ti vadantena bhagavatā aṭṭhuppattiyaṃ āgatatitthiyavādena appaṭisedhitatāpi dīpitā hoti. Puññadhārāti puññamayadhārā puññābhisandā. Sinehayantīti thūladhārenapi sinehena siniddhaṃ karontī. Kiledayantīti allabhāvaṃ pāpayantī. Yathāyaṃ puññadhārā dātāraṃ anto sineheti pūreti abhisandeti, evaṃ paṭiggāhakānampi anto sineheti pūreti abhisandeti. Tenevāha 『『dadaṃ piyo hoti bhajanti naṃ bahū』』tiādi (a. ni. 5.34) evaṃ santepi 『『dātāraṃ abhivassatī』』ti vuttattā aṭṭhakathāyaṃ dāyakavaseneva 『『sinehetī』』ti vuttaṃ, yasmā vā paṭiggāhakassa sinehuppatti āmisanissitāti dāyakavaseneva vuttaṃ.
Issattasuttavaṇṇanā niṭṭhitā.
- Pabbatūpamasuttavaṇṇanā
我來直譯這段巴利文: "托缽行儀"即是對聖者有益的行為實踐。"給予者",以"pi"(也)字顯示"即使非漏盡者給予"這個意思,因為任何人給予時也應信解業果而以凈信心給予。"雷鳴"即是顯示其為大云,因為下大雨時伴隨雷鳴放出閃電而降雨。"準備配合"即是把各種硬食配在一起。故說"堆集"。 "散佈"因為詞根有多義故也是分散的意思,故說"分散"。或者如同散佈般佈施,以此顯示不僅尋求功德田,也在悲愍田推行大布施。因此世尊說"散佈",也顯示不排斥緣起中所來的外道說法。"功德流"即是功德所成的流,功德的溢流。"潤澤"即是以粗流也以潤澤使潤滑。"滋潤"即是使達到濕潤狀態。如同此功德流內在潤澤、充滿、溢流施者,如是也內在潤澤、充滿、溢流受者。因此說"佈施者可愛,眾人親近他"等。雖然如此,因為說"降雨于施者",在義注中只依施者而說"潤澤",或者因為受者的潤澤生起依賴物質,所以只依施者而說。 射手經註釋終。 5. 山喻經註釋
136.Khattiyāti abhisekappattā. Issariyamado kāmagedho. Pathavimaṇḍalassa mahantatā taṃnivāsinaṃ anuyantatāti sabbamidaṃ yathicchitassa rājakiccassa sukhena samijjhanassa kāraṇakittanaṃ. Yādise rājakicce ussukkaṃ āpanno, taṃ vitthārato dassetuṃ 『『esa kirā』』tiādi vuttaṃ. Antaragamanānīti tiṇṇaṃ nirantaragamanānaṃ antarantarā gamanāni. Corā cintayiṃsūti eko antarabhogiko rājāparādhiko pañcasatamanussaparivāro coriyaṃ karonto vicarati, te sandhāya vuttaṃ.
『『Ayuttaṃ te kata』』nti sacāhaṃ vakkhāmīti yojanā. Dhuravihāreti rathassa dhuraṃ viya nagarassa dhurabhūte vihāre. Santhambhitunti vissāsabhāvena upaṭṭhātuṃ. Saddhāyikoti saddhāya ayitabbo, saddheyyoti attho. Tenāha 『『saddhātabbo』』ti. Paccayikoti pattiyāyitabbo. Abbhasamaṃ puthulabhāvena. Nippothentoti nimmaddento. Saṇhakaraṇīyaṃ atisaṇhaṃ pisanto nisadapoto viya pisanto.
Dhammacariyātiādittampi sīsaṃ celañca ajjhupekkhitvā sammāpaṭipatti eva kātabbā tassā eva paraloke patiṭṭhābhāvato. Ācikkhāmīti kathemi, kathento ca yathā tamatthaṃ sammadeva rājā jānāti, evaṃ jānāpemīti . Nipphatti yuddhena kātabbaatthasiddhi. Visinoti bandhati yathādhippetaṃ cittaṃ etenāti visayo, samatthabhāvo. Mantasampannāti sampannarājamantā. Mahāamaccāti mahosadhādisadisā nītisatthachekā amaccapurisā. Upalāpetunti paresaṃ antare virodhatthaṃ saṅgaṇhituṃ.
Dveyeva pabbatāti pabbatasadisā dveyeva gahitā. Rājovādeti rājovādasutte. Āgatāva tattantiyā anurūpatthaṃ. Vilumpamānāti iti-saddo ādiattho. Vipattīti bhogaparihānādivināso. Hatthiyuddhādīhi jarāmaraṇaṃ jinituṃ na sakkā sattassa avisayabhāvato. Yena pana jinituṃ sakkā, taṃ dassento bhagavā 『『buddhe…pe… nivesaye』』ti āha. Ratanattaye hi saddhā niviṭṭhā mūlajātā patiṭṭhitā ekantato jarāmaraṇavijayāya hoti. Tenāha 『『tasmā saddha』』nti.
Pabbatūpamasuttavaṇṇanā niṭṭhitā.
Tatiyavaggavaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Kosalasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
-
Mārasaṃyuttaṃ
-
Paṭhamavaggo
-
Tapokammasuttavaṇṇanā
-
Uruvelāya samīpe gāmo uruvelagāmo, taṃ uruvelagāmaṃ abhimukhabhāvena sammadeva sabbadhamme bujjhatīti abhisambodhi, sabbaññutaññāṇaṃ, tena samannāgatattā ca bhagavā abhisambuddhoti vuccati. Tassa pañcacattālīsāya vassesu ādito pannarasa vassāni paṭhamabodhi, idha pana sattāhabbhantarameva adhippetanti āha 『『abhisambuddho hutvā antosattāhasmiṃ yevā』』ti. Asukhabhāvena aññehi kātuṃ asakkuṇeyyattā dukkaraṃ karotīti dukkarakāro, so eva itthiliṅgavasena dukkarakārikā. Tāya mutto vatamhīti cintesi. Yadi evaṃ kasmā taṃ lokanātho chabbassāni samanuyuñjati? Kammapīḷitavasena. Vuttañhetaṃ apadāne (apa. thera 1.
我來直譯這段巴利文: "剎帝利"即是已受灌頂者。權力慢與欲貪。大地圓周的廣大性和居住者的隨順性,這一切是順利成就所欲王務的因由的敘述。對於所從事的王務,為詳細顯示彼而說"據說他"等。"中間行程"即是三個連續行程的中間中間的行程。"盜賊們想"即是一個中部地區的王罪犯帶著五百人眷屬作盜賊而遊行,針對他們而說。 "你做了不適宜"如果我要說的語法關係。"門前精舍"即是如同車軛一般作為城門軛的精舍。"安立"即是以親密狀態而侍奉。"可信"即是應以信而行,意思是應信。故說"應相信"。"可靠"即是應信賴。平坦廣闊。"磨碎"即是踐踏。如石臼磨得極細般磨碎。 "法行"等即使頭髮和衣服著火也應捨棄而只作正確實踐,因為只有彼是來世的依止。"我說"即是我講,而且講時如是使王正確了知彼義,如是使知。"成就"即是以戰爭應作的義的成就。以此束縛如意的心故為境,即是能力。"具足謀略"即是具足王的謀略。"大臣"即是如大藥賢等善巧政策論的大臣人。"親取"即是為使他人之間敵對而攝取。 "只有兩座山"即是隻取兩個如山般的。"在王教誡"即是在王教誡經中。只來適當的義理。"被掠奪"等,等字有等等的意思。"敗壞"即是財富損失等毀滅。以象戰等不能征服老死,因為是有情的非境界。而顯示以什麼能征服,世尊說"置信于佛...等"。因為在三寶中信已住立、生根、確立,必定能征服老死。故說"所以信"。 山喻經註釋終。 第三品註釋終。 《顯揚心義》《相應部》註釋書 拘薩羅相應註釋的明瞭義解釋完畢。 4. 魔相應 1. 第一品 1. 苦行業經註釋 優楞伽(Uruvela)附近的村莊為優楞伽村,面向彼優楞伽村,正確覺悟一切法故為現等覺,即一切智智,由於具足彼故世尊稱為現等覺者。在其四十五年中,最初十五年為初覺,但此處只意指七日之內,故說"成為現等覺后就在七日之內"。因為以不樂狀態他人不能作故作難行者為難行作者,彼以陰性語詞為難行作者。"我從彼解脫"如是想。若如是,為何世間導師從事六年?由於業的逼迫。因為這在《譬喻》中說;
39.92-94) –
『『Avacāhaṃ jotipālo, sugataṃ kassapaṃ tadā;
Kuto nu bodhi muṇḍassa, bodhi paramadullabhā.
『『Tena kammavipākena, acariṃ dukkaraṃ bahuṃ;
Chabbassānuruvelāyaṃ, tato bodhimapāpuṇiṃ.
『『Nāhaṃ etena maggena, pāpuṇiṃ bodhimuttamaṃ;
Kummaggena gavesissaṃ, pubbakammena vārito』』ti.
Māretīti vibādheti. Vipattiādisaṃyojanañhi sādhūnaṃ paramatthato maraṇaṃ saccapaṭivedhamāraṇattā, pāpatarattā pāpatamoti pāpimā. Sā cassa pāpatamatā pāpavuttitāyāti āha 『『pāpeniyutto』』ti. Adhipatīti kāmādhipati. Appahīnakāmarāge attano vase vattetīti vasavattī. Tesaṃyeva kusalakammānaṃ antaṃ karotīti antako. Vaṭṭadukkhato aparimuttapaccayattā namuci. Mattānaṃ pamattānaṃ bandhūti pamattabandhu.
Tapokammāti attakilamathānuyogato. Aparaddhoti virajjhasi. 『『Aparādho』』tipi atthi, soyeva attho. Kāyakilamathaṃ anuyuñjanto yebhuyyena amaratthāya anuyuñjati, so ca kammavādīhi anuyuñjiyamāno devatthāya siyāti āha 『『amarabhāvatthāyā』』ti. Sabbaṃ tapanti sabbaṃ attaparitāpanaṃ. Atthāvahaṃ na bhavati bodhiyā anupāyattā. Kiñcassāti kiñci siyāti attho. Phiyārittaṃva dhammanīti dhammaṃ vuccati vaṇṇu, so idha 『『dhamma』』nti vutto, dhammani vaṇṇupadeseti attho. Tenāha 『『araññe』』ti. Ubhosu passesu phiyāhi ākaḍḍheyya ceva arittehi uppīḷeyya ca.
Sammāvācākammantājīvā gahitā maggasīlassa adhippetattā. Samādhino hi gahaṇena sammāvāyāmasatisamādhayo gahitā upakārabhāvato. Paññāyāti etthāpi eseva nayo. Bujjhati etenāti bodho. Maggoti āha 『『bodhāyāti maggatthāyā』』ti. Kathaṃ pana maggaṃ maggatthāya bhāvetīti āha 『『yathā hī』』tiādi. Tena yathā yāgupacanārambho yāvadeva yāguattho, evaṃ maggabhāvanārambho maggādhigamatthāyāti dasseti. Ārambhoti ca ariyamaggabhāvanāya bandhāpanaṃ daṭṭhabbaṃ. Keci pana 『『magganti ariyamaggaṃ, bodhāyāti arahattasambodhāya, evañca katvā 『pattosmi paramasuddhi』nti idampi vacanaṃ samatthita』』nti vadanti, apare pana 『『sabbaññutaññāṇasambodhāyāti. So hi sabbasmāpi bodhito uttaritaro』』ti. Nihato nibbisevanabhāvaṃ pāpito. Tenāha 『『parājito』』ti.
Tapokammasuttavaṇṇanā niṭṭhitā.
- Hatthirājavaṇṇasuttavaṇṇanā
138.Andhabhāvakāraketi pacurajanassa cakkhuviññāṇuppattinivāraṇena andhabhāvakārake. Mahātameti mahati tamasi. Pāsāṇaphalake mahācīvaraṃ sīse ṭhapetvāti etena taṃ phalakaṃ apassāya nisinnoti dasseti . Padhānanti bhāvanaṃ. Pariggaṇhamānoti sabbaso gaṇhanto avissajjento, bhāvanaṃ anuyuñjanto anupubbasamāpattiyo phalasamāpattiñca manasikarontoti attho. Tenāha 『『nanu cā』』tiādi. Ariṭṭhakoti ariṭṭhakavaṇṇo. Tenāha 『『kāḷako』』ti.
Dīghamaddhānanti cirataraṃ kālaṃ. Saṃsaranti āsādanādhippāyena sañcaranto, alaṃ tuyhaṃ etena nippayojananti adhippāyo. Na hi tena mārassa kāci atthasiddhīti.
Hatthirājavaṇṇasuttavaṇṇanā niṭṭhitā.
- Subhasuttavaṇṇanā
139.Susaṃvutāti maggasaṃvarena suṭṭhu saṃvutā. Supihitāti suṭṭhu pihitā. Vasānugāti kāyādidvāravasānugā vasavattino na honti. Baddhacarāti paṭibaddhacariyāti.
Subhasuttavaṇṇanā niṭṭhitā.
- Paṭhamamārapāsasuttavaṇṇanā
我來直譯這段巴利文: "那時我作為智光者對迦葉善逝說: '禿頭者哪有菩提,菩提極難得。' 由於那業的果報,我行多苦行; 在優楞伽六年,然後證得菩提。 我不以那條道路,證得最上菩提; 尋求邪道是因為,被宿業所阻礙。" "殺害"即是逼迫。因為結合失敗等對善人來說是最高意義的死亡,因為是真理證悟的殺害,因為是極惡故為惡者。他的極惡性是由於惡行,故說"與惡相應"。"主"即是欲主。使未斷欲貪者隨順自己的勢力故為自在者。使彼等善業終盡故為終結者。因為是未解脫輪迴苦的因故為不解脫者。是放逸者的親屬故為放逸親。 "苦行業"即是從事自我折磨。"錯誤"即是你錯了。也有"過錯",意思相同。從事身體折磨多是爲了不死而從事,他被業論者從事時可能爲了天界,故說"爲了不死性"。"一切苦行"即是一切自我折磨。不能帶來利益因為不是菩提的方便。"什麼會"意思是什麼可能。"如槳櫓般沙地"這裡沙稱為"法",在此說為"法",意思是沙的地方。故說"在曠野"。以兩邊的槳拉又以櫓壓。 取"正語、正業、正命"因為意指道戒。因為攝取定時取"正精進、正念、正定"因為是助益。對於"慧"這裡也是這個道理。由此覺悟故為覺。"道"故說"為覺即為道"。但如何為道而修道?故說"如同"等。由此顯示如同煮粥的開始只為粥,如是修道的開始是為證道。"開始"應知是繫縛聖道修習。有些人說:"道即是聖道,為覺即是為阿羅漢現等覺,如是說了'我已達最高清凈'這句話也相應"。其他人說:"為一切智智現等覺。因為他是一切覺中最上的"。"被破壞"即是被導向無受用狀態。故說"被打敗"。 苦行業經註釋終。 2.象王相經註釋 138."在造成盲暗"即是通過阻礙眾多人的眼識生起而造成盲暗。"大黑暗"即是廣大黑暗。"在石板上放大衣在頭上"以此顯示靠著彼板而坐。"精進"即是修習。"攝取"即是完全把握不放舍,從事修習作意次第定與果定的意思。故說"豈不"等。"黑色的"即是黑色。故說"黑的"。 "長時"即是相當長的時間。"徘徊"即是以擾亂意圖而遊行,意思是這對你無用。因為以此對魔沒有任何利益成就。 象王相經註釋終。 3.凈經註釋 139."善防護"即是以道防護而善好防護。"善關閉"即是善好關閉。"不隨勢"即是不隨身等門的勢力,不受控制。"隨從"即是相應行者。 凈經註釋終。 4.第一魔網經註釋;
140.Upāyamanasikārenāti aniccādīsu aniccādito manasikaraṇena. Upāyavīriyenāti anuppannākusalānaṃ anuppādanāya vidhinā pavattavīriyena. Kāraṇavīriyenāti anuppannānuppādanādiatthassa kāraṇabhūtena vīriyena. Anuppannapāpakānuppādanādiatthāni hi vīriyāni yadatthaṃ honti, taṃ atthaṃ sādhentiyevāti etassa atthassa dīpako sammā-saddo. Yonisosammāsaddena hi upāyakāraṇatthadīpakataṃ sandhāya 『『upāyavīriyena kāraṇavīriyenā』』ti vuttaṃ. Arahattaphalavimutti ukkaṭṭhaniddesena. Mārena 『『mayhaṃ kho, bhikkhave』』tiādikaṃ bhagavato vacanaṃ sutvā vuttaṃ 『『arahattaṃ patvāpi na tussatī』』tiādi.
Kilesapāsenāti kilesamārassa upāyabhūtena. Kilesamāro hi satte kāmaguṇapāsehi nibandhati, na pana sayameva. Tenāha 『『ye dibbā kāmaguṇasaṅkhātā』』tiādi. Mārabandhaneti kilesamārassa bandhanaṭṭhāne, bhavacāraketi attho. Na me samaṇa mokkhasīti idaṃ māro 『『anuttarā vimutti anuppattā, vimuttā sabbapāsehī』』ti ca bhagavato vacanaṃ asaddahanto vadati saddahantopi vā 『『evamayaṃ paresaṃ sattānaṃ mokkhāya ussāhaṃ na kareyyā』』ti attano kohaññe ṭhatvā vadati.
Paṭhamamārapāsasuttavaṇṇanā niṭṭhitā.
- Dutiyamārapāsasuttavaṇṇanā
141.Anupubbagamanacārikanti gāmanigamarājadhānīsu anukkamena gamanasaṅkhātaṃ cārikaṃ. Evaṃ hi gatesūti evaṃ tumhesu bahūsu ekajjhaṃ gatesu.
Ādimhi kalyāṇaṃ etassāti ādikalyāṇaṃ, tathā sesesu. Sāsanassa ādi sīlaṃ mūlakattā. Tassa samathādayo majjhaṃ sāsanasampattiyā vemajjhabhāvato. Phalanibbānāni pariyosānaṃ tadadhigamato uttari karaṇīyābhāvato. Sāsane sammāpaṭipatti nāma paññāya hoti, tassā ca sīlaṃ samādhi ca mūlanti āha 『『sīlasamādhayo vā ādī』』ti. Yasmā paññā anubodhapaṭivedhavasena duvidhā, tasmā tadubhayaṃ gaṇhanto 『『vipassanāmaggā majjha』』nti āha. Paññānipphatti phalakiccaṃ, nibbānasacchikiriyā pana sammāpaṭipattiyā pariyosānaṃ tato paraṃ kattabbābhāvatoti āha 『『phalanibbānāni pariyosāna』』nti. Phalaggahaṇena hi saupādisesanibbānaṃ gayhati, itarena itaraṃ, tadubhayavasena paṭipattiyā osānanti āha 『『phalanibbānāni pariyosāna』』nti. 『『Tasmātiha tvaṃ, bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ, diṭṭhi ca ujukā』』ti (saṃ. ni.
我來直譯這段巴利文: 140."以方便作意"即是對無常等以無常等方式作意。"以方便精進"即是以使未生不善不生起的方法而轉起的精進。"以因精進"即是成為未生不生起等義的因的精進。因為爲了未生惡不生起等義的精進,確實成就其所為的義,為顯示這個意義的"正"字。因為以方便正字顯示方便、因義,故說"以方便精進,以因精進"。阿羅漢果解脫是以最上說示。魔聽了世尊的"諸比丘,我的"等話而說"即使得阿羅漢也不滿足"等。 "以煩惱網"即是煩惱魔的方便。因為煩惱魔以欲樂網繫縛眾生,而不是自己。故說"即是天欲樂所稱"等。"在魔繫縛"即是在煩惱魔的繫縛處,意思是在有的牢獄。"沙門,你不能從我解脫"這是魔不信受世尊的"證得無上解脫,從一切網解脫"而說,或雖然信受但站在自己的虛偽立場而說"如是他不會為其他眾生的解脫而努力"。 第一魔網經註釋終。 5.第二魔網經註釋 141."次第遊行"即是在村鎮王城中依次第而稱為遊行。"如是你們去"即是如是你們眾多人一起去。 "最初善"即是初善,其餘也是如此。教法的最初是戒因為是根本。定等為中間因為在教法成就中是中間狀態。果與涅槃為最後因為證得之後無更上當作。在教法中正確實踐即是以慧,而其根本是戒和定,故說"戒定為最初"。因為慧以隨覺和通達而有二種,所以攝取兩者而說"觀和道為中間"。慧的完成是果作用,但證悟涅槃是正確實踐的終點,因為此後無可作,故說"果和涅槃為最後"。因為以果攝取有餘依涅槃,以另一個攝取另一個,以彼二者為實踐的終點,故說"果和涅槃為最後"。"所以,比丘,你應清凈最初在善法中。什麼是善法的最初?戒清凈和見正直"。
5.369) vacanato sīladiṭṭhujukatāya matthakabhūtā vipassanā, tadadhiṭṭhānā sīlasamādhīti ime tassa sāsanassa mūlanti āha 『『sīlasamādhivipassanā vā ādī』』ti. Sesaṃ vuttanayameva.
Kiñcāpi avayavavinimutto samudāyo natthi, yesu pana avayavesu samudāyarūpena apekkhitesu gāthāti samaññā, taṃ tato bhinnaṃ viya katvā dassento 『『catuppadikagāthāya tāva paṭhamapādo』』tiādimāha. Pañcapadachappadānaṃ gāthānaṃ ādipariyosānaggahaṇena itare dutiyādayo tayo cattāro vā majjhanti avuttasiddhamevāti na vuttaṃ. Ekānusandhikasuttassāti idaṃ bahuvibhāgaṃ yathānusandhinā ekānusandhikaṃ suttaṃ sandhāya vuttaṃ, itarassa pana teyeva desetabbadhammavibhāgena ādimajjhapariyosānabhāgā labbhanti. Nidānanti kāladesakaparisādi-apadisanalakkhaṇādiko attho. Idamavocāti iti-saddo ādiattho. Tena tadavasesanigamanapāḷiṃ saṅgaṇhāti. Anekānusandhīkassa saha nidānena paṭhamo anusandhi ādi. Saha nigamanena pacchimo pariyosānaṃ, itarena majjhimantiādimajjhapariyosānāni veditabbāni.
Sātthakanti atthasampattiyā sātthakaṃ katvā. Sabyañjananti byañjanasampattiyā sabyañjanaṃ. Sampatti ca nāma paripuṇṇabyañjanatāti āha 『『byañjanehi…pe… desetā』』ti. Sakalaparipuṇṇanti sabbaso paripuṇṇaṃ sīlādipañcadhammakkhandhapāripūriyā. Nirupakkilesaṃ diṭṭhimānādiupakkilesābhāvato. Avisesato tisso sikkhā sakale sāsane bhavanti. Dhammoti pana brahmacariyaṃ vā sandhāya vuttaṃ 『『katamesānaṃ kho, bhante, buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosī』』tiādīsu (pārā. 18) viya. Dukūlasāṇiyā paṭicchannā viya, na tu pākāraselādipaṭicchannā viya. Tena dhammaniruttiyā sakalakilesānaṃ pahānānubhāvaṃ vadati. Alābhaparihāniyā, na laddhaparihāniyā. Aḍḍhuḍḍhānīti pañcasatādhikāni tīṇi pāṭihāriyasahassāni. Sātanti sukhaṃ.
Dutiyamārapāsasuttavaṇṇanā niṭṭhitā.
- Sappasuttavaṇṇanā
142.Surākārakānanti piṭṭhasurāyojanakānaṃ. Kosalānaṃ issaroti kosalo, kosalarājassa ayanti kosalikā. Paribhogapātīti bhattaparibhojanatthāya pāti paribhogapāti. Kammāruddhanapaṇāḷiyāti kammāruddhanapaṇāḷimukhe. Dhamamānāyāti dhamiyamānāya. Taṃ pana yasmā bhastavātehi pūritaṃ nāma hoti, tasmā 『『bhastavātena pūriyamānāyā』』ti vuttaṃ. Niyāmabhūmiyanti bhagavato paṭisallānaṭṭhāne sañcarantaṃ māraṃ maṃsacakkhunāva disvā. Tenāha 『『vijjulatālokenā』』ti.
Seyyatthāyāti seyyānisaṃsāya. Tenāha 『『ṭhassāmī』』tiādi. Attasaññatoti attabhāvena saṃyato. Tenāha 『『saṃyatattabhāvo』』ti. Taṃsaṇṭhitassāti tasmiṃ hatthapādakukkuccarahite buddhamunismiṃ avaṭṭhitassa. Vossajja careyya tattha soti iminā bhagavā taṃ byākaramāno vibhiṃsitā buddhānaṃ kiṃ karissati bhayābhāvato? Kevalaṃ pana anaṭṭhavalikaṃ uppīḷento viya tvameva āyāsaṃ āpajjissasīti māraṃ santajjeti.
Bheravāti avītarāgānaṃ bhayajanakā. Tatthāti taṃnimittaṃ. Phaleyyāti bhijjeyya. Sattisallanti sattisaṅkhātaṃ puthusallaṃ. Urasmiṃ cārayeyyunti phāsuṃ vijjhituṃ ṭhapeyyuṃ uggireyyuṃ. Khandhupadhīsūti khandhasaṅkhātesu upadhīsu. Tāṇaṃ karonti nāmāti tato bhayanimittato attano tāṇaṃ karonti nāma.
Sappasuttavaṇṇanā niṭṭhitā.
- Supatisuttavaṇṇanā
我來直譯這段巴利文: 從"所以,比丘"等說,以戒見正直為頂點的觀,以此為基礎的戒定,這些是彼教法的根本,故說"戒定觀為最初"。其餘如說。 雖然離開部分就沒有整體,但在被視為整體形式的部分中有偈的通稱,顯示它好像從彼分離而說"首先四句偈的第一句"等。以五句六句偈的最初最後攝取,其餘第二等三或四為中間是不說而成就。"一個隨順的經"這是說關於隨順而有多種分別的一個隨順的經,但另一種則以所說法的分別而得最初中間最後分。"因緣"即是時間、處所、大眾等指示相等的意義。"這樣說"的"如是"字是等義。以此攝取其餘的結語文。有多個隨順的[經]與因緣一起的第一隨順為最初。與結語一起的最後為終結,以另一個為中間,應知最初中間最後。 "有義"即以義成就而作有義。"有文"即以文成就而作有文。成就即是圓滿的文,故說"以文...說者"。"完全圓滿"即是以戒等五法蘊圓滿而一切圓滿。"無垢穢"因為沒有見慢等垢穢。一般來說三學在整個教法中存在。但"法"是關於梵行而說,如"尊者,哪些佛世尊的梵行長久住世"等。如被細布簾遮蔽,而不如被墻石等遮蔽。以此說以法語而有斷除一切煩惱的威力。以不得失,不是以已得失。"三千五百"即是三千五百神變。"可意"即是樂。 第二魔網經註釋終。 6.蛇經註釋 142."釀酒者"即是調製穀物酒者。"憍薩羅"即是憍薩羅國的主,屬於憍薩羅王的稱為憍薩羅。"食用缽"即是為食用飯的缽為食用缽。"在工作燒窯口"即是在工作燒窯的口。"吹著"即是被吹著。而那個因為是被風箱風充滿,故說"被風箱風充滿著"。"在修習地"即是以肉眼見到在世尊獨處之處遊行的魔。故說"以閃電光"。 "爲了睡眠"即是爲了睡眠的利益。故說"我將住"等。"自製"即是以自體制御。故說"制御自體"。"住立於彼"即是住立於彼離手足掉舉的佛牟尼。"彼應捨棄而於此處遊行"以此世尊回答他時,[說]恐怖對佛能做什麼?因為沒有怖畏。但只是好像壓迫無益的藤蔓一樣,你自己會陷入疲倦,這樣威脅魔。 "可怖"即是對未離貪者能生怖畏。"於此"即是以此為因。"破裂"即是破壞。"劍刺"即是稱為劍的粗刺。"插入胸中"即是爲了刺傷而放置射入。"在蘊依"即是在稱為蘊的依。"作庇護"即是從彼怖畏因作自己的庇護。 蛇經註釋終。 7.善睡經註釋
143.Utugāhāpanatthaṃdhovitvā, na rajojallavikkhālanatthaṃ. Tenāha 『『buddhānaṃ panā』』tiādi. Dhotapādake geheti dhotapādehi akkamitabbake. Vattabhedo nāma natthi dhammassāmibhāvato. Vattasīseṭhatvā dhovanti aññesaṃ diṭṭhānugatiāpajjanatthaṃ. Soppapariggāhakenāti ettha soppaṃ nāma niddāya antarantarā pavattakiriyamayacittappavattirahitā nirantarabhavaṅgasantatīti taṃ sabhāvato payojanato kālaparicchedato pariggāhakaṃ upariniddesasatisampajaññaṃ sandhāya vuttaṃ 『『soppapariggāhakena satisampajaññenā』』ti. Keci pana 『『niddāsoppanā』』ti vadanti, taṃ bhagavato soppaṃ hīḷento vadati.
Kiṃ nūti etthaṃ kinti hetunissakke paccattavacananti āha 『『kasmā nu supasī』』ti? Dubbhago vuccati nissiriko bhinnabhago, so pana matasadiso visaññisadiso ca hotīti āha 『『mato viya visaññī viya cā』』ti.
Ādināti ādi-saddena 『『bāhirassa upādāya aṭṭhārasā』』tiādinā (vibha. 842) āgataṃ taṇhākoṭṭhāsaṃ saṅgaṇhāti. Tattha tattha visattatāyāti tammiṃ tasmiṃ ārammaṇe visesato āsattabhāvena. Visassa dukkhanibbattakakammassa hetubhāvato visamūlatā visaṃ vā dukkhadukkhādibhūtavedanā mūlaṃ etassāti visamūlā, taṇhā. Tassa rūpādikassa dukkhassa paribhogo, na amatassāti visaparibhogatā. Katthaci netunti katthaci bhave sabbathā netuṃ? Parikkhayāti sabbaso khīṇattā. Tuyhaṃ kiṃ etthāti sabbupadhiparikkhayā suddhassa mama paṭipattiyaṃ tuyhaṃ kiṃ ujjhāyanaṃ? Kevalaṃ vighātoyeva teti dasseti.
Supatisuttavaṇṇanā niṭṭhitā.
-
Nandatisuttavaṇṇanā
-
Aṭṭhamaṃ uttānatthameva.
Nandatisuttavaṇṇanā niṭṭhitā.
- Paṭhamaāyusuttavaṇṇanā
145.Paṇṇāsaṃvā vassāni jīvati vassasatato upari seyyathāpi thero anuruddho. Saṭṭhi vā vassāni seyyathāpi thero bākulo. Paṭiharitvā paccanīkabhāve sātaṃ sukhaṃ etassāti paccanīkasāto, tabbhāvo paccanīkasātatā, tāya. Abhibhavitvā abhāsi paṭivacanaṃ jānamānova.
Na hīḷeyya na jiguccheyya. Evanti so dārako viya kiñci acintento sappuriso careyya, evaṃ hissa cittadukkhaṃ na hotīti adhippāyo. Pajjalitasīso viya careyyāti yathā pajjalitasīso puriso aññaṃ kiñci akatvā tasseva vūpasamāya vāyameyya, evaṃ sappuriso āyuṃ parittanti ñatvā teneva nayena sabbasaṅkhāragataṃ aniccaṃ, aniccattā eva dukkhaṃ, anattāti vipassanampi otaritvā taṃ ussukkāpentopi saṅkhāravigamāya careyya paṭipajjeyya.
Paṭhamaāyusuttavaṇṇanā niṭṭhitā.
- Dutiyaāyusuttavaṇṇanā
146.Nemīvāti nemisīsena cakkaṃ vadati. Kubbaraṃ anupariyāyatīti kubbaraṃ anuparivattati. Tathābhūto pana so taṃ ajahantovāti āha 『『na vijahatī』』ti. Āyu anupariyāyatīti maccānaṃ āyu gatampi paccāgacchatīti bhagavato paṭāṇi hutvā vadati, bhagavā pana taṃ abhibhavitvā 『『accayanti ahorattā』』tiādinā āyuno accayagamanamaraṇataṃyeva pavedesi.
Dutiyaāyusuttavaṇṇanā niṭṭhitā.
Paṭhamavaggavaṇṇanā niṭṭhitā.
-
Dutiyavaggo
-
Pāsāṇasuttavaṇṇanā
147.Pavijjhīti pabbataṃ sabbato pavattento tato tato nissajji. Sakalanti sabbabhāgavantaṃ, nissesanti attho.
Pāsāṇasuttavaṇṇanā niṭṭhitā.
- Kiṃnusīhasuttavaṇṇanā
我來直譯這段巴利文: 爲了受用時節而洗,不是爲了洗去塵垢。故說"但諸佛"等。"已洗足的住所"即是應由已洗足者踏入的。沒有所謂的儀軌違犯因為是法主。站在儀軌前洗爲了使他人隨見而行。"以睡眠把握"這裡"睡眠"即是在睡眠中間間斷生起作用心轉起的無間斷有分相續,故關於彼本性、作用、時限的把握,關於上述的念與正知而說"以睡眠把握的念與正知"。有些人說"睡眠昏睡",他說這是輕視世尊的睡眠。 "為何"這裡"為何"是因格主格詞,故說"為何睡眠"。"不幸者"說是無吉祥、破壞吉祥者,他如同死者、如同無想者,故說"如死者如無想者"。 "等"以等字攝取"外部十八"等所說的愛的部分。"于處處纏著"即是于彼彼所緣以特別執著。因為是苦生起業的因故為毒根,或者毒即是苦苦等的受為其根故為毒根,即是愛。彼色等的苦的受用,不是甘露的,故為毒受用。"引向某處"即是完全引向某個有?因為"遍盡"即是完全滅盡。"於此你何事"即是對於遍盡一切依而清凈的我的行道你有什麼可責?顯示只有憂惱於你。 善睡經註釋終。 8.歡喜經註釋 第八[經]義顯明。 歡喜經註釋終。 9.第一壽命經註釋 活五十年或活過一百年如阿那律陀長老。或活六十年如薄拘羅長老。以對治而反抗性為樂為快的,其狀態為反抗性快樂,以彼。知道而克服說反駁。 不應輕視不應厭惡。"如是"即是如彼童子般不思考什麼的善人應行,如是他沒有心苦是其意趣。"應如頭燃者而行"即是如頭燃的人不作其他什麼而只努力平息彼,如是善人知道壽命短促,以彼方式[知道]一切行是無常,因無常故是苦,無我,也進入觀而努力增長彼,為行滅而行、實踐。 第一壽命經註釋終。 10.第二壽命經註釋 "如輪圈"以輪圈頭說輪。"轉繞軸"即是旋轉軸。而如是他不離彼,故說"不離"。"壽命轉繞"即是死者的壽命去了又回來,作為對抗世尊而說,但世尊克服他而以"日夜經過"等宣說壽命只是經過而死。 第二壽命經註釋終。 第一品註釋終。 2.第二品 1.石經註釋 147."投擲"即是使山到處轉動從彼彼投出。"整個"即是有一切部分,意思是無餘。 石經註釋終。 2.為何師子經註釋;
148.Vicakkhukammāyāti vicakkhubhāvakāmatāya. Yathā sā bhagavato desiyamānaṃ dhammaṃ attano paññācakkhunā na passituṃ sakkoti, evaṃ kātuṃ kāmatāya. Tenāha 『『parisāyā』』tiādi. Vināsetuṃ na sakkoti bheravārammaṇe bhāyanasseva abhāvato. Dasabalappattāti dasahi balehi samannāgatā.
Kiṃnusīhasuttavaṇṇanā niṭṭhitā.
- Sakalikasuttavaṇṇanā
149.Mandabhāvenāti jaḷabhāvena momūhabhāvenāti mahāmūḷhatāya. Kabbakaraṇena mattoti kabbakiriyāpasutatādivasena matto kabbaṃ katvā. Kimidaṃ soppasevāti idaṃ tava soppaṃ kimatthaṃ, purisena nāma purisattakarena bhavitabbaṃ, na soppatiyeva. Atthaṃ samāgantvāti paramatthaṃ nibbānaṃ sammā āgantvā adhigantvā. Asaṅga…pe… natthi sabbaso siddhatthabhāvato. Jaggantoti jāgaranto puriso viya, na bhāyāmi bhayahetūnaṃ abhāvā. Nānutapanti sabbattha sabbadāpi vissaṭṭhabhāvato, māmanti mamaṃ. Gāthāsukhatthañhi dīghaṃ katvā vuttaṃ. Ṭhitattāti uddesaparipucchāya paricchijjattā. Hāninti kassaci jāniṃ.
Sakalikasuttavaṇṇanā niṭṭhitā.
-
Patirūpasuttavaṇṇanā
-
Anurujjhati etenāti anurodho, rāgo. Virujjhati etenāti virodho, paṭigho. Tesu anurodhavirodhesu tannimittaṃ sajjati nāma saṅgaṃ karoti nāma, anurodhavirodhuppādanameva cettha sajjanaṃ. Yadaññamanusāsatīti yaṃ aññesaṃ anusāsanaṃ, taṃ tesaṃ hitesanaṃ anukampanaṃ, tasmā anukampake hitesake sammāsambuddhe anurodhavirodhe āropetvā vikampanatthaṃ micchā vadasīti.
Patirūpasuttavaṇṇanā niṭṭhitā.
- Mānasasuttavaṇṇanā
151.Ākāse caranteti pañcābhiññe sandhāya vadati. Antalikkhe carantepi kiccasādhanato antalikkhacaro. Manasi jātoti mānaso. Taṃ pana manasantānasampayuttatāyāti āha 『『manasampayutto』』ti.
Mānasasuttavaṇṇanā niṭṭhitā.
-
Pattasuttavaṇṇanā
-
Pañcannaṃ upādānakkhandhānaṃ lakkhaṇādīni ceva samudayañca assādādīnavanissaraṇāni ca gahetvā sammā tesaṃ lakkhaṇādīnaṃ gahaṇaṃ hotīti āha 『『pañca upādānakkhandhe ādiyitvā』』ti. Ruppanavediyanasañjānanaabhisaṅkharaṇavijānanāni khandhānaṃ sabhāvalakkhaṇāni. Ādi-saddena rasapaccupaṭṭhānapadaṭṭhānāni ceva samudayādīni ca saṅgaṇhāti. Dassetīti paccakkhato dasseti, hatthāmalakaṃ viya pākaṭe vibhūte katvā vibhāveti. Gaṇhāpetīti te dhamme manasā anupekkhite diṭṭhiyā suppaṭividdhe karonto uggaṇhāpeti. Samādānamhīti tattha atthassa sammadeva ādiyane khandhānañca sammasanavasena aññadhammavasena samādiyane. Paṭividdhaguṇenāti tāya desanāya, taṃ nissāya paccattapurisakārena ca tesaṃ paṭividdhaguṇena . Jotāpetīti tesaṃ cittasantānaṃ assaddhiyādikilesamalavidhamanena pabhassaraṃ karoti. Aṭṭhiṃ katvāti tāya desanāya pāpetabbaṃ atthaṃ payojanaṃ daḷhaṃ katvā. Tenāha 『『ayaṃ no』』tiādi. Kammakārakacittaṃ nāma otaraṇacittaṃ. 『『Yonisomanasikārapubbakaṃ vipassanācitta』』nti keci. Ohitasotāti anaññavihitatāya dhammassavanāya appitasotā, tato eva tadatthaṃ ṭhapitasotā.
Ete rūpādayo khandhe yañca saṅkhataṃ samiddhapaccayehi kataṃ, tañca 『『eso ahaṃ na homi, etaṃ mayhaṃ na hotī』』ti passantoti yojanā. Khemo attāti khemattā, taṃ khemattaṃ. Tenāha 『『khemibhūtaṃ attabhāva』』nti. Pariyesamānā mārasenā.
Pattasuttavaṇṇanā niṭṭhitā.
我來直譯這段巴利文: 148."為使無眼"即是爲了使成為無眼狀態。爲了使她不能以自己的慧眼見到世尊所說的法,如是爲了作。故說"眾會"等。不能毀壞因為對可怖所緣連怖畏都沒有。"得十力"即是具足十力。 為何師子經註釋終。 3.石片經註釋 149."以遲鈍性"即是以愚鈍性以愚癡性,即是以大愚癡。"以作詩而醉"即是以專注詩作等而醉於作詩。"這睡眠從事何為"即是你這睡眠為何義,應以稱為做人的作為,不應只是睡。"來至義"即是正確地來、證得第一義涅槃。"無著...等"因為完全成就義故。"覺醒"即是如清醒的人,我不怖因為沒有怖因。"不後悔"因為在一切處一切時都已舍,而"māmanti"即是"mamaṃ"(我)。因為偈頌的愉悅而說長音。"住立"因為以說示詢問而限定。"損失"即是某些損失。 石片經註釋終。 4.相似經註釋 150."隨順"即是以此隨順,即貪。"違逆"即是以此違逆,即嗔。于彼隨順違逆中以彼為因而稱為執著即是作執著,而此中生起隨順違逆即是執著。"他教誡什麼"即是對他人的教誡,彼是為他們求利益憐憫,因此對憐憫者求利益者正等覺者加上隨順違逆爲了動搖而說邪語。 相似經註釋終。 5.意生經註釋 151."行於虛空"是關於五神通而說。即使行於空中也因成就作用故為行空者。"生於意"為意生。而彼由於與意相續相應,故說"與意相應"。 意生經註釋終。 6.缽經註釋 取五取蘊的相等以及集、味、過患、出離,正確把握彼等相等,故說"取五取蘊"。變壞、感受、認知、造作、識知是諸蘊的自性相。以"等"字攝取味、現起、近因以及集等。"顯示"即是親自顯示,如手中的菴摩羅果般使明顯、顯著而闡明。"使取"即是使那些法成為意觀察、見善通達而使學取。"于受持"即是于彼義的正確受持及由蘊的思察和其他法而受持。"以通達功德"即是由彼說法,依止彼及由各自的努力而以彼等通達功德。"使照耀"即是以除去他們心相續的不信等煩惱垢而使光明。"作重要"即是使由彼說法應達到的義利堅固。故說"這是我們"等。"作業心"即是進入心。有些人說"是以如理作意為先的觀心"。"傾耳"即是由不作他事而傾耳聞法,由此而置耳于彼義。 這些色等蘊和由具足緣所作的有為,"我不是彼,彼不是我的"如是見,這是語法關係。"安穩我"為安穩我,彼安穩我。故說"成為安穩的自體"。"尋求"即是魔軍。 缽經註釋終。
-
Chaphassāyatanasuttavaṇṇanā
-
Sañjāyati etasmāti sañjāti, so eva sampayuttadhammo samosarati etthāti samosaraṇaṃ, so eva attho, tena sañjātisamosaraṇaṭṭhena. Bhayabheravaṃ saddanti bhāyati etasmāti bhayaṃ, tadeva yassa kassaci bheravāvahattā bheravaṃ, devādisaddanti attho. Vigatavalāhake deve uppātavasena uppajjanakasaddo devadundubhi. Asanipātādisaddo asanipātasaddo. Undrīyatīti viparivattati. Loko adhimucchitoti atithaddhakāyo viya mucchaṃ āpanno. Mārassāti kilesamārassa. Ṭhānabhūtanti pavattiṭṭhānabhūtaṃ.
Chaphassāyatanasuttavaṇṇanā niṭṭhitā.
- Piṇḍasuttavaṇṇanā
154.Tattha tatthāti tasmiṃ tasmiṃ ñātimittakule. Pāhunakānīti pahitabbapaṇṇākārāni. Āgantukapaṇṇākārānīti āgantukānaṃ upagatānaṃ dātabbapaṇṇākārāni. Sayaṃcaradivaseti kumārakānañca kumārikānañca sayaṃ attanā caritabbachaṇadivase. Idāni tamatthaṃ vitthārato dassento 『『samavayajātigottā』』tiādimāha. Samavayasamajātikasamagottāti paccekaṃ sama-saddo yojetabbo. Gottasamatā ca āvāhavivāhayogyatāvasena daṭṭhabbā, na ekagottatāvasena. Tato tato gāmato. Aññasmiṃ dātabbe asati. Chaṇavasena pahiṇituṃ sampāditaṃ pūvaṃ chaṇapūvaṃ. Tāsaṃ sampattiyāti tāsaṃ dānaṃ dhammassavanañcāti tassā duvidhāyapi sampattiyā.
Ñāṇaṃ nāma āvajjanapubbakaṃ, tasmā ajānanassa 『『anāvajjanatāyā』』ti kāraṇaṃ vatvā sesakāraṇaṃ vadanto 『『buddhāna』』ntiādimāha. Upacārabhedanti buddhaṃ disvā manussehi kātabbaupacārassa bhindanaṃ. Bhinditunti vidhamituṃ.
Bhagavā panāti panasaddo visesatthajotako. Tena na kevalaṃ bhagavā uppaṇḍanaṃ pariharanto taṃ gāmaṃ na puna pāvisi, atha kho māraṃ anukampantoti idaṃ visesaṃ joteti.
Janesīti apuññaṃ janesi, janento ca yathā tato āyatiṃ thirataraṃ mahantaṃ dukkhaṃ nipphajjissati, evaṃ nipphādesi. Āsajjananti ettha nanti nipātamattaṃ. Kiñcati maddati abhibhavatīti kiñcananti āha 『『maddituṃ samattha』』nti.
Piṇḍasuttavaṇṇanā niṭṭhitā.
- Kassakasuttavaṇṇanā
我來直譯這段巴利文: 7.六觸處經註釋 153."由此生"為生,彼相應法即"集合"於此為集合,彼即是義,以彼生集合義。"怖畏聲"即是"因此怖畏"為怖,彼因為對任何人帶來怖畏故為可怖,意思是天等聲。在無雲的天空中由變異而生起的聲音為天鼓。雷擊等聲為雷擊聲。"轉動"即是翻轉。"世間昏迷"即是如身體僵硬般陷入昏迷。"魔"即是煩惱魔。"為處所"即是為轉起處所。 六觸處經註釋終。 8.團食經註釋 154."于彼彼"即是于彼彼親友家。"饋贈"即是應送的禮物。"客人禮物"即是應給來到的客人的禮物。"自行日"即是童男童女們自己應遊行的節日。現在詳細顯示彼義而說"同齡同姓同族"等。"同齡同生同族"每個應配"同"字。族的相同應以適合婚嫁關係而見,不是以同一族而見。從彼彼村。當沒有其他應給的。因節日而準備送的糕點為節日糕點。"以彼等成就"即是以彼等施捨和聞法,即是以彼二種成就。 "智"即是以轉向為先,因此不知的"因為不轉向"說為因,說其餘因而說"諸佛"等。"破壞禮儀"即是破壞人們見到佛應作的禮儀。"破壞"即是除滅。 "但世尊"這個"但"字顯示特殊義。以此不只是世尊避免譏笑而不再進入彼村,而且是憐憫魔,顯示這個特殊。 "生起"即是生起不福,而生起時如是使從彼未來生起更堅固的大苦。"抨擊"這裡"na"只是虛詞。"能"即是能壓制征服,故說"能夠壓制"。 團食經註釋終。 9.農夫經註釋
155.Nibbānaṃ apadisitvāti nibbānaṃ nissāya nibbānaguṇe ārabbhāti attho. Haṭahaṭakesoti ito cito ca vikiṇṇattā ākulākulakeso. Cakkhusamphassaviññāṇāyatananti ettha yathā cakkhuggahaṇena phasso visesito, tena eva viññāṇāyatanaṃ. Tathā sati cakkhuviññāṇassa ca gahaṇaṃ āpajjeyyāti. Nanu cettha cakkhuggahaṇena visesitattā cakkhudvārikānaṃ sabbesaṃ viññāṇānaṃ gahaṇanti? Saccametaṃ, tañca kho paṭhamena cakkhuggahaṇenāti nāyaṃ doso. Bhavaṅgacittanti āvajjanāya anantarapaccayabhūtameva adhippetanti niyametvā dassetuṃ 『『sāvajjanaka』』nti vuttaṃ, tasmā tadārammaṇampīti javanacittena saha tadārammaṇacittampi. 『『Viññāṇāyatana』』nti ca vutte nimmalameva.
『『Cakkhū』』ti avisesato vuttattā pana mārassa ayampi attho āpannoti dassetuṃ 『『yaṃ loke』』tiādi vuttaṃ. Upakkavipakkanti cakkhupākarogena upari heṭṭhā ca sabbaso pakkaṃ kuthitaṃ. Eseva nayoti iminā yaṃ loke kuṭṭhakilāsagaṇḍakacchuādīhi upaddutaṃ vaṇapīḷakādivasena paggharantaṃ asuciṃ antamaso paramajeguccharūpampi, sabbaṃ taṃ taveva hotūti evamādiṃ apadisati.
Yaṃ bhaṇḍakanti hiraññasuvaṇṇādikhettavatthādiupakaraṇaṃ gahaṭṭhā, pabbajitā ca yaṃ pattacīvarādiṃ 『『mama ida』』nti abhinivisantāva vadanti, etesu pariggahatthesu ca tesaṃ pariggāhakapuggalesu ca te cittaṃ yadi atthi, tāni ārabbha tava cittaṃ yadi bhavati, evaṃ tvaṃ tattha baddho eva hosīti attho. Tenāha 『『na me samaṇa mokkhasī』』ti.
Yaṃ bhaṇḍakaṃ vadantīti yathāvuttaṃ upakaraṇaṃ loke bahujanā 『『mama ida』』nti vadanti. Na taṃ mayhanti taṃ mayhaṃ na hoti, na tattha mama taṇhāvasena mamanti natthi. Na te ahanti ye puggalā ettha baddhā, tepi ahaṃ na homi, tattha me diṭṭhibaddho natthi. Na me maggampi dakkhasīti evaṃ sabbaso baddhābhāvena muttassa me gatamaggampi māra tvaṃ na dakkhasi na passissasi, ye bhavādayo tuyhaṃ visayā, tesu bhavayonigatiādīsu mayhaṃ gatamaggaṃ na passissasi bhavanissaṭṭhattāti.
Kassakasuttavaṇṇanā niṭṭhitā.
- Rajjasuttavaṇṇanā
我來直譯這段巴利文: 155."指出涅槃"即是依于涅槃、關於涅槃功德的意思。"散亂頭髮"即是由於向此向彼散開故頭髮紛亂。"眼觸識處"這裡如同以眼而限定觸,以彼而為識處。如是則成為取眼識。難道這裡不是因為以眼限定故取一切眼門識嗎?這是真實,但那是以第一個眼取,故無此過。"有分心"說"有轉向"是爲了限定顯示只是意指作為轉向的無間緣,因此包括彼所緣,即是與速行心一起的彼所緣心。而說"識處"即是清凈的。 因為不特定地說"眼"而顯示魔也得此義,故說"於世間"等。"熟透腐壞"即是以眼病上下完全成熟腐爛。"此即是理趣"以此指出:於世間被麻風、白癩、瘡腫、疥癬等所惱,以瘡膿等而流出不凈,乃至極為可厭的色,一切彼都是你的,如是等。 "任何資具"即是在家人的金銀等田地等用具,以及出家人稱為"這是我的"而執著的任何缽衣等,于這些所執物和彼等執持者如果你有心,關於彼等如果你有心生起,如是你即被繫縛于彼處的意思。故說"沙門你不能從我解脫"。 "他們說任何資具"即是如上所說的用具,世間許多人說"這是我的"。"彼非我所"即是彼不是我的,于彼以渴愛而沒有我所。"我非彼"即是被繫縛於此的人們,我也不是,于彼沒有我見繫縛。"你將不見我的道跡"即是如是由於完全沒有繫縛而解脫的我的所行道跡,魔啊你將不見不看見,于有等是你的境界,于彼等有趣生等你將不見我的所行道跡,因為已離開有。 農夫經註釋終。 10.繩經註釋<.Assistant>
156.Ahananti karaṇe paccattavacananti āha 『『ahanantenā』』ti, paccatte eva vā paccattavacanaṃ, 『『ahananto hutvā』』ti vacanasesena bhavitabbanti adhippāyo. Sesapadesupi eseva nayo. Ajinanti antogadhahetuatthaṃ vadatīti āha 『『parassa dhanajāniṃ akarontenā』』ti. Akārāpentenāti parassa dhanajāniṃ akārentena. Asocantenāti bhogabyasanādivasena paraṃ asocantena. Kasmā bhagavā evaṃ cintesīti tattha kāraṇamāha 『『itī』』tiādinā. Rajje vijite daṇḍakarapīḷiteti dhanadaṇḍādidaṇḍena ceva balinā ca bādhite.
Ijjhanakakoṭṭhāsāti cetovasibhāvādikassa sādhanakakoṭṭhāsā. Vaḍḍhitāti bhāvanāpāripūrivasena anubrūhitā. Punappunaṃ katāti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitā. Yuttayānanti yathā yuttānaṃ ājaññarathānaṃ sārathinā adhiṭṭhitaṃ yathāruci pavattati, evaṃ yathārucipavattitaṃ gamitā. Patiṭṭhaṭṭhenāti adhiṭṭhānaṭṭhena. Vatthukatāti sabbaso upakkilesasodhanena iddhivisayatāya patiṭṭhānabhāvato suvisodhitaparissayavatthu viya katā. Avijahitāti paṭipakkhadūrībhāvato subhāvitabhāvena taṃtaṃadhiṭṭhānayogyatāya na jahāpitā. Niccānubaddhāti tato eva niccaṃ anubaddhā viya katā. Suparicitāti suṭṭhu sabbabhāgena bhāvanānupacayaṃ gamitā. Avirādhitavedhihattho viyāti avirajjhanabhāvena virajjhanahattho viya. Suṭṭhu samāraddhāti bhāvanāuppattiyā sammadeva sampāditā. Cinteyyāti atthuddhāravasena cinteyya.
Pabbatassāti pabbato assa. Pabbato assāti pabbato bhaveyya kīdisassāti āha 『『suvaṇṇassā』』tiādi. Jātarūpassāti ātaparūpasampannassa. Dvikkhattumpi tāva mahantoti yattako so pabbato hoti, dvikkhattuṃ tattako. Ekassāti ekassapi puggalassa nālaṃ na pariyatto taṇhāya duppūraṇabhāvā. Evaṃ jānantoti evaṃ taṇhāya duppūraṇabhāvādīnavataṃ jānanto. Samaṃ careyyāti paravatthuparāmāsādiṃ vihāya kāyādīhi samameva paṭipajjeyya.
Dukkhaṃ taṇhānidānaṃ, taṇhā kāmaguṇanidānā, tasmā dukkhassa taṇhāpaccayakāmaguṇanidānattaṃ vuttaṃ. Tanti dukkhaṃ. Yatonidānaṃ hotīti yaṃnidānaṃ yaṃkāraṇaṃ taṃ pavattati. Evaṃ yo adakkhīti yo pariññātavatthuko evaṃ dukkhaṃ tassa nidānabhūte kāmaguṇe ca tathato paññācakkhunā passi. Kena kāraṇena nameyya? Taṃ kāraṇaṃ natthīti attho. Kāmaguṇaupadhinti kāmaguṇasaṅkhātaṃ upadhiṃ. Sajjati etthāti saṅgo eso, lagganametanti evaṃviditvā. Tameva kāmābhibhūto nappaṭiseveyya na laggeyyāti evaṃ vinayāya vūpasamāya sikkheyyāti.
Rajjasuttavaṇṇanā niṭṭhitā.
Dutiyavaggavaṇṇanā niṭṭhitā.
-
Tatiyavaggo
-
Sambahulasuttavaṇṇanā
我來直譯這段巴利文: 156."打"在工具上是主格詞,故說"打的",或者就是主格中的主格詞,意思是應有"成為打的"這樣的詞餘。其餘詞也是此理趣。"征勝"說是包含因義,故說"不使他人財損"。"不使作"即是不使他人財損。"不使憂"即是不以財產損失等使他人憂。為何世尊如是思惟?說明其中原因以"如是"等。"王國領土被罰稅所迫"即是被財罰等罰以及賦稅所壓迫。 "成就分"即是心自在等的成就分。"增長"即是以修習圓滿而增長。"再再作"即是以多作修習而一再轉起。"如調御車"即是如調御的良馬之車被御者所立而隨欲轉起,如是隨欲轉起而使行。"以住立義"即是以確立義。"作為基礎"即是因為以完全清凈污垢而成為神通境的住立故如善清凈障礙的基礎般而作。"不捨離"即是因為遠離對治而以善修性成為彼彼確立適應性故不使舍。"常隨"即是由此而作如常隨。"善積集"即是善好地達到一切分的修習積集。"如不失箭手"即是以不失性如不失手。"善發起"即是以修習生起而完全成就。"應思"即是以義理舉出而應思。 "山的"即是山是他的。"是山"即是會成為山,怎樣的而說"金"等。"純金"即是具足凈金性。"兩倍大"即是那山多大就兩倍。"對一[人]"即是對一個人也不夠不足因為渴愛難滿。"如是知"即是如是知渴愛難滿等過患。"應平等行"即是捨棄執取他人物等而以身等完全平等地實踐。 苦以渴愛為因,渴愛以欲樂為因,因此說苦以渴愛緣欲樂為因。"彼"即是苦。"從何因生"即是從何因從何緣彼轉起。"如是誰見"即是誰完全知對像如是以慧眼如實見苦及其因的欲樂。以何因會傾向?意思是彼因不存在。"欲樂依"即是稱為欲樂的依。"於此執著"即是這是執著、執取,如是知已。那個被欲所勝不應親近不應執著,如是應學為調伏為寂止。 繩經註釋終。 第二品註釋終。 3.第三品 1.眾多經註釋
157.Jaṭācumbaṭakenāti sīse paṭimukkena jaṭākalāpena. Apariggahabrāhmaṇapabbajitā hi jaṭāya uñchācariyaṃ caranti. Udumbaradaṇḍañhi attaguttatthāya gahitaṃ tesaṃ appicchabhāvappakāsanaṃ. Tenāha 『『appicchabhāvappakāsanattha』』nti. Sīsaṃ okampetvāti ettha ativiya sīsassa okampitabhāvaṃ dassetuṃ 『『hanukena uraṃ paharanto adhonataṃ katvā』』ti vuttaṃ. Jivhaṃ nīharitvāti lambanacālanavasena mukhato nikkhāmetvā. Tenāha 『『uddha』』ntiādi. Tisākhanti tibhaṅgabhakuṭi viya nalāṭe jātattā nalāṭikaṃ. Tenāha 『『nalāṭe uṭṭhitaṃ valittaya』』nti, tibhaṅgavalikaṃ nalāṭe katvāti attho. Attanova teleti attanova pāpakammanibbattake tele, pacitabbaṭṭhānageheti adhippāyo.
Sambahulasuttavaṇṇanā niṭṭhitā.
- Samiddhisuttavaṇṇanā
158.Mayhaṃlābhāti evarūpassa nāma sammāsambuddhassa satthussa paṭilābho, evarūpassa ca nāma niyyānikassa saddhammassa paṭilābho, evarūpānañca suppaṭipannānaṃ sabrahmacārīnaṃ paṭilābho, ete mayhaṃ suladdhalābhā. Mayhaṃ suladdhanti yañcetaṃ mama niyyānikasāsane pabbajjā upasampadā, tasmiñca abhiratīti sabbañcetaṃ mayā suladdhaṃ. Yathā panassa evaṃ cetaso parivitakko uppanno, taṃ dassetuṃ 『『so kirā』』tiādi vuttaṃ. Caritānurūpavasena gahitaṃ mūlakammaṭṭhānaṃ. Pāsādikanti pasādāvahaṃ. Evamahosīti 『『lābhā vata me』』tiādinā evaṃ parivitakko ahosi. Nisinnasadisoti nisinno viya. Tasmiṃyeva ṭhāneti yasmiṃ ṭhāne nisinnaṃ māro upasaṅkami, tasmiṃyeva ṭhāne. Tassāti samiddhittherassa. Kammaṭṭhānaṃ sappāyanti kammaṭṭhānabhāvanāya anuyuñjanaṃ sappāyaṃ upakārāvahaṃ bhavissati.
Mayhanti mayā. Sati ca paññā ca satipaññā, tā ariyamaggena jānanasamatthanabhāvena avabuddhā. Thero kira tadā vipassanaṃ ussukkāpesi. Kāmanti yathāruci. Keci 『『kāmaṃ karassūti āyasmato 『kāmā』ti mārassa ālapana』』nti vadanti. Vibhiṃsakārahānīti bhayānakārahāni. Rūpānīti vippakārāni. Vippakāratthopi hi rūpasaddo 『『rūpaṃ dasseti anappaka』』ntiādīsu viya. Na kampessasīti samaṇadhammakaraṇato na calissasi.
Samiddhisuttavaṇṇanā niṭṭhitā.
- Godhikasuttavaṇṇanā
我來直譯這段巴利文: 157. "結髻盤"即是頭上戴著的結髻束。因為無所有的婆羅門出家人以結髻行乞食。因為他們手持烏檀木杖是爲了自護而表明少欲性。故說"為表明少欲性"。"搖頭"這裡為顯示非常搖頭的狀態而說"以頷擊胸低下"。"伸舌"即是以垂動方式從口中伸出。故說"上"等。"三紋"即是如三折皺紋般生於額上故為額紋。故說"額上生起的三重皺紋",意思是在額上作三折皺紋。"自己的油"即是自己的惡業所生的油,意思是應燒煮之處的房舍。 眾多經註釋終。 2.三彌地經註釋 158."我之得"即是得到如此名為正等覺的導師,得到如此名為出離的正法,得到如此善行道的同梵行者,這些是我的善得。"我之善得"即是我這于出離教中的出家具足戒,以及於其中的歡喜,這一切是我的善得。為顯示他如何生起如是心尋思而說"據說他"等。依行為適應而取的根本業處。"端正"即是引生凈信。"如是"即是以"實是我之得"等如是尋思。"如坐"即是如坐般。"就在彼處"即是魔羅接近他所坐之處就在彼處。"彼"即是三彌地長老。"業處適宜"即是專注業處修習將成為適宜有益。 "我的"即是被我。正念與智慧爲念慧,它們以聖道的知曉能力而被覺悟。據說長老那時精進觀。"欲"即是隨意。有些人說"'你儘管作'是對具壽'欲'的魔羅的稱呼"。"可怖相"即是可怕相。"形"即是變異。因為形字也有變異義如在"顯示無量形"等。"不會動搖"即是不會從沙門法作而動。 三彌地經註釋終。 3.瞿提迦經註釋
159.Pabbatassa passeti pabbatapāde upaccakāyaṃ. Samaye samaye laddhattā sāmayikaṃ. Tenāha 『『appitappitakkhaṇe paccanīkadhammehi vimuccatī』』ti. Lokiyavimutti hi anaccantapahāyitāya samayavimutti nāma, lokuttaravimutti accantapahāyitāya asamayavimutti. Tāhi samannāgatā 『『samayavimuttā, asamayavimuttā』』ti ca vuccanti. Yāva paṭhamajjhānanibbattanaṃ, tāva kasmā parihāyīti attho? Sābādhattāti sarogattā. Vātapittasemhavasenāti kadāci vātapittavasena, kadāci vātasemhavasena, ubhinnampi sannipātavasena. Anusāyikoti kāyaṃ anugantvā sayito, yāpyāmayabhāvena ṭhitoti attho. Samādhissāti samādhibhāvanāya. Upakārakadhamme utubhojanādike. Pūretunti samodhānetuṃ. Parihāyīti sarīrassa akallabhāvato.
Āhareyyanti jīvitaharaṇatthāya upaneyyaṃ. Nibaddhā gati hoti kevalaṃ brahmalokūpapattito, na sotāpannādīnaṃ viya paricchinnabhāvena. Tenāha 『『brahmaloke nibbattatī』』ti.
Jalamānāti samuṭṭhitaniyataiddhiyā anaññasādhāraṇaparivārasampattiyā ca sadevake loke jalamānā. Maṃsacakkhu dibbacakkhu dhammacakkhu paññācakkhu samantacakkhūti pañcahi cakkhūhi cakkhumā. Ānubhāvadharāti acinteyyāparimeyyabuddhānubhāvasampannā. Ānubhāvapariyāyopi hi juti-saddo hoti 『『iddhijutibalavīriyūpapattī』』tiādīsu (jā. 2.
我來直譯這段巴利文: 159."山邊"即是山腳處。因為在時時獲得故為時分。故說"于獲得時皆從對治法解脫"。因為世間解脫由於非永斷舍故名為時分解脫,出世間解脫由於永斷舍故為非時分解脫。具足彼等者稱為"時分解脫者、非時分解脫者"。直到生起初禪,為何會退失的意思?。"有病"即是有疾病。"由風膽痰"即是有時由風膽,有時由風痰,由兩者俱集。"隨眠"即是隨身而眠,意思是以可治疾病性而住。"定"即是定修習。對助益法如季節食物等。"圓滿"即是具足。"退失"即是因身體不適。 "取"即是為取命而帶來。成為定趣僅是由生於梵天界,不像須陀洹等以限定性。故說"生於梵天界"。 "光耀"即是以生起確定神通和不共他人的眷屬圓滿而在有天的世間光耀。具有肉眼、天眼、法眼、慧眼、普眼五眼故為具眼。"具威力"即是具足不可思議無量的佛威力。因為威力的同義詞也有光耀字如在"神通光耀力氣勇氣獲得"等。
22.1589, 1595) viya. Anavasesato mānaṃ siyati samucchindatīti aggamaggo mānasaṃ. Tannibbattanā pana arahattassa mānasatā daṭṭhabbā. Sīlādīnīti anuttarasīlādīni. Sikkhamānoti sikkhāni bhāvento attano santāne uppādento. Na cittabhāvanā. Tenāha 『『sakaraṇīyo』』ti. Janeti sattassa kāye, sadevake loketi attho. Vissutāti anaññasādhāraṇehi sīlādiguṇehi vissutā.
Vedanaṃ vikkhambhetvāti uppannaṃ dukkhavedanaṃ paṭicca uppannaattakilamathaṃ anuppādanavasena vikkhambhetvā taṃyeva vedanaṃ pariggahetvā pavattavipassanā vīthimeva otaratīti katvā mūlakammaṭṭhānanti vuttaṃ. 『『Samasīsī hutvā parinibbāyī』』ti vatvā tassa pabhedaṃ vibhajitvā idhādhippetaṃ dassetuṃ 『『samasīsī nāma tividho hotī』』tiādimāha. Iriyāpathavasena samasīsī iriyāpathasamasīsī. Esa nayo sesadvayepi.
Iriyāpathakopanañcāti iriyāpathehi asamāyogo. Ekappahārenevāti ekavelāyameva. Parinibbānavasenāti anupādisesaparinibbānavasena, na kilesakkhayamattena. Etthāti etesu dvīsu nayesu. Evaṃ sati teneva iriyāpathena vipassanaṃ paṭṭhapetvā teneva iriyāpathena, ekasmiṃ antorogeyeva vipassanaṃ paṭṭhapetvā arahattaṃ patvā teneva rogena parinibbāyantā khīṇāsavā bahavopi samasīsino eva sambhaveyyuṃ. Tasmā vuttanayeneva attho veditabbo.
Sīsañcettha terasa – palibodhasīsaṃ taṇhā, bandhanasīsaṃ māno, parāmāsasīsaṃ diṭṭhi, vikkhepasīsaṃ uddhaccaṃ, kilesasīsaṃ avijjā, adhimokkhasīsaṃ saddhā, paggahasīsaṃ vīriyaṃ, upaṭṭhānasīsaṃ sati, avikkhepasīsaṃ samādhi, dassanasīsaṃ paññā, pavattisīsaṃ jīvitindriyaṃ, gocarasīsaṃ vimokkho, saṅkhārasīsaṃ nirodhoti. Imesu terasasu sīsesu palibodhasīsādīni pavattisīsañca pariyādiyitabbāni, adhimokkhasīsādīni pariyādāyakāni, pariyādāyakaphalaṃ gocarasīsaṃ. Tañhi visayajjhattaṃ phalaṃ vimokkho, pariyādāyakassa maggassa phalassa ca ārammaṇaṃ saṅkhārasīsaṃ saṅkhāravivekabhūto nirodhoti pariyādiyitabbānaṃ pariyādāyakaphalārammaṇānaṃ saha viya saṃsiddhaṃ dassanena samasīsibhāvaṃ dassetuṃ paṭisambhidāyaṃ terasa sīsāni vuttāni. Idha pana 『『apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañcā』』ti (pu. pa. 16) vacanato tesu kilesapavattasīsānameva vasena yojanaṃ karonto 『『ettha ca pavattisīsa』』ntiādimāha.
Tattha pavattisīsaṃ pavattato vuṭṭhahanto maggo cutito uddhaṃ appavattikaraṇavasena yadipi pariyādīyati, yāva pana cuti, tāva pavattisabbhāvato 『『pavattisīsaṃ jīvitindriyaṃ cuticittaṃ khepetī』』ti āha. Kilesapariyādānena pana maggacittena attano anantaraṃ viya nipphādetabbā paccavekkhaṇavārā ca kilesapariyādānasseva vārāti vattabbataṃ arahanti. 『『Vimuttasmiṃ vimuttamiti ñāṇaṃ hotī』』ti (ma. ni. 1.78; saṃ. ni.
我來直譯這段巴利文: 22.完全斷除慢故聖道為慢斷。但由生彼故應見阿羅漢性為慢斷。"戒等"即是無上戒等。"正學"即是修習諸學在自相續中生起。非心修。故說"有應作"。生於有情身,即是在有天世間的意思。"聞名"即是以不共他人的戒等功德而聞名。 "遮止感受"即是以不生起依所生苦受而生的自我疲憊的方式遮止,取彼感受而行入觀的道路,因此說為根本業處。說"成為同頭而般涅槃"后,分別其差別而顯示此所欲說故說"同頭者有三種"等。依威儀路而為同頭為威儀路同頭。其餘二種也是此理趣。 "威儀路動搖"即是與威儀路不相應。"一時"即是同一時。"以般涅槃"即是以無餘依般涅槃,不只是煩惱滅盡。"此中"即是此二理趣中。如是則以彼威儀路開始觀而以彼威儀路,在一病中開始觀而得阿羅漢而以彼病般涅槃的諸漏盡者許多也應成為同頭。因此應如所說理趣而知義。 此中十三頭 - 繫縛頭為渴愛,繫縛頭為慢,執取頭為見,散亂頭為掉舉,煩惱頭為無明,勝解頭為信,策勵頭為精進,現起頭爲念,不散亂頭為定,見頭為慧,轉起頭為命根,行境頭為解脫,行頭為滅。在這十三頭中,繫縛頭等和轉起頭應被遍盡,勝解頭等是遍盡者,行境頭是遍盡果。因為彼入于內境的果為解脫,遍盡者的道與果的所緣為行頭即行離為滅,為顯示以同時成就見應被遍盡、遍盡者果所緣而為同頭性,故在無礙解道說十三頭。但這裡由於說"無先無後而有漏遍盡和命遍盡",故就彼等中僅以煩惱轉起頭而作結合而說"此中轉起頭"等。 其中轉起頭雖然出離轉起的道以斷絕後不轉起的方式遍盡,但只要未斷絕,仍有轉起故說"轉起頭命根滅盡死心"。但以煩惱遍盡而以道心如同無間地應生起的觀察輪次也應說是煩惱遍盡的輪次。"于解脫而有已解脫之智"。
3.12) vacanato paccavekkhaṇaparisamāpanena kilesapariyādānaṃ samāpitaṃ nāma hoti, taṃ pana parisamāpanaṃ yadi cuticittena hoti, teneva jīvitaparisamāpanañca hotīti imāya vāracutisamatāya kilesapariyādānajīvitapariyādānānaṃ apubbācarimatā veditabbāti dassento 『『dvinnaṃ cittānaṃ ekato uppādo natthī』』tiādimāha. Dvinnaṃ cittānanti cuticittamaggacittānaṃ. Tanti paccavekkhaṇaṃ paripuṇṇajavanacittānaṃ sattakkhattuṃ pavattiyā, aparipuṇṇānaṃ vā pañcakkhattuṃ pavattiyā. Kiñcāpi 『『eko vā dve vā』』ti vuttaṃ yathā 『『ekaṃ vā dve vā tadārammaṇacittānī』』ti, heṭṭhimantena pana dve pavattanti.
Uppāṭetvāti uddharitvāti attho. Anupādisesenāti anupādisesanibbānena.
Dhūmāyitattanti dhūmassa viya ayitabhāvaṃ pavattiākāraṃ. Dhūmasadisā valāhakā dhūmavalāhakā, timiravalāhakā, ye mahikā 『『timira』』nti vuccanti. Appatiṭṭhitenāti patiṭṭhaṃ alabhantena. Itthambhūtalakkhaṇe etaṃ karaṇavacanaṃ, anuppattidhammenāti attho. Sati hi uppāde patiṭṭhitaṃ nāma siyā, aṭṭhakathāyaṃ pana yadeva tassa viññāṇassa appatiṭṭhānakāraṇaṃ, tadeva parinibbānakāraṇanti vuttaṃ 『『appatiṭṭhitakāraṇā』』ti.
Sokena phuṭṭhassāti 『『aphalo vata me vāyāmo jāto』』ti sokena abhibhūtassa. Abhassathāti balavasokābhitunnassa satisammosā sithilaṃ gahitā bhassi patitā sā kacchā.
Godhikasuttavaṇṇanā niṭṭhitā.
-
Sattavassānubandhasuttavaṇṇanā
-
Yasmā kapilavatthuto nikkhantakālato paṭṭhāya māro otārāpekkho lokanāthaṃ anubandhituṃ āraddho, tasmā vuttaṃ 『『pure bodhiyā chabbassānī』』ti. Atigahetvāti anugantvā tassa yathāruci paṭipattiṃ anuvatto viya hutvā.
Avajjhāyantoti pajjhāyanto. Jito vittaparājito asi nu. Pamāṇātikkantanti garutaraṃ.
Khanitvā ummūletvā. Kāmāsavādīni pajahanto anāsavo.
Pehīti apehi. Pāragāminoti pāraṅgamanasīlā. Tekāliko ayaṃ gāmi-saddoti āha 『『yepī』』tiādi.
Māravisūkānīti mārakaṇṭakāni kaṇṭakasadisāni mārassa durācārāni. Viruddhasevitāni virodhavasena tāsaṃyeva vevacanāni. Tāni sarūpato dassetuṃ 『『appamāyū』』tiādi vuttaṃ. Nibbejanīyāti nibbedadāyikā. Ukkaṇṭhanīyāti ukkaṇṭhavahā.
Vikappavasenaveditabbo opammaparikappavisayattā tassa kiriyāpadassa. Tenāha 『『anuparigaccheyyā』』ti. Etthāti etasmiṃ medavaṇṇavatthusmiṃ. Mudunti mudumadhurasaṃ vindeyyāma paṭilabheyyāma. Assādoti assādetabbo.
Sattavassānubandhasuttavaṇṇanā niṭṭhitā.
- Māradhītusuttavaṇṇanā
我來直譯這段巴利文: 由於說"于解脫而有已解脫之智"故以觀察圓滿而煩惱遍盡名為圓滿,但那圓滿若以死心而有,以彼即有命圓滿,故以此輪次死亡平等性而應知煩惱遍盡命遍盡無先後,為顯示此而說"二心一時生起不存在"等。"二心"即是死心道心。"彼"即是觀察以完全速行心七次轉起,或不完全五次轉起。雖然說"一或二"如"一或二彼所緣心",但以最少二次轉起。 "拔除"意思是拔起。"以無餘依"即是以無餘依涅槃。 "煙狀"即是如煙之性的轉起行相。似煙的云爲煙雲,暗云,即所說黑暗為"暗"。"無立足"即是不得立足。此為如是性相的具格,意思是不生法。因為若有生起則應名為已立足,但在註釋中說正是彼識的無立足因即是般涅槃因故說"由無立足因"。 "觸苦"即是"我的努力竟成無果"而為憂愁所制。"掉落"即是被強烈憂愁所擊而念失亂鬆弛所持的那繫帶掉落。 瞿提迦經註釋終。 4. 七年追隨經註釋 160. 因為從離開迦毗羅衛城(今尼泊爾藍毗尼)時起魔羅觀察機會而開始追隨世間依怙,故說"菩提前六年"。"跟隨"即是追隨如隨順他的如意行道。 "沉思"即是思慮。勝敗得失你確實被。"超越量"即是極重。 挖掘拔根。斷除欲漏等成為無漏。 "去"即是離去。"到彼岸"即是以到彼岸為性。此去字有三時性故說"凡是"等。 "魔羅戲弄"即是魔羅刺如同刺般的魔羅惡行。"違逆所行"即是以違逆方式而彼等的同義詞。為顯示彼等自性而說"短命"等。"令厭離"即是給予厭離。"令不樂"即是帶來不樂。 應由分別方式了知,因為彼動詞是譬喻分別的範圍。故說"應周行"。"此中"即是在此脂肪譬喻事中。"軟"即是我們應得獲得柔軟甜美。"味"即是應味嘗。 七年追隨經註釋終。 5. 魔羅女經註釋
161.Cintesīti sokavasiko hutvā cintayi. Gaṇikārahatthiniyoti dīpakakareṇuyo. Ekasataṃ ekasatanti ekasataṃ ekasataṃ paccekaṃ sataṃ satanti attho. Tenāha 『『ekekaṃ sataṃ sataṃ katvā』』ti. Kumārivaṇṇasatanti kumāritthīnaṃ attabhāvānaṃ sataṃ. Tā kira paṭhamaṃ kaññārūpena attānaṃ dassesuṃ. Anupagatapupphānañhi samaññā kaññāti. Puna yathāvuttakumārirūpena upagatapupphā hi kumārī. Puna vadhukārūpena. Taṃ sandhāya vuttaṃ 『『avijātavaṇṇasata』』nti . Tatiyavāre yuvatirūpena. Vijātā hi itthī anatikkantamajjhimavayā yuvatī. Ettāvatā bālā taruṇī porīti tividhāsu itthīsu purimā dve dassitā, pariyosānavāresu manussajātikānaṃ manussitthiyova ruccantīti tena manussarūpena tā attānaṃ dassesuṃ.
Atthassa pattinti ekantato hitānuppattiṃ. Hadayassa santinti paramacittupasamaṃ. Kilesasenanti kāmaguṇasaṅkhātaṃ paṭhamaṃ kilesasenaṃ. Sā hi kilesasenā accharāsaṅghātasabhāvāpi paṭipatthayamānā piyāyitabbaicchitabbarūpabhāvato piyarūpasātarūpā nāma attano kiccavasena. Eko ahaṃ jhāyantoti gaṇasaṅgaṇikāya kilesasaṅgaṇikāya ca abhāvato eko asahāyo ahaṃ lakkhaṇūpanijjhānena nijjhāyanto. Anubujjhinti anukkamena maggapaṭipāṭiyā bujjhiṃ paṭibujjhiṃ. Tasmāti yathāvuttavivekasukhasamadhigamanimittaṃ. Akaraṇenāti mittasanthavassa akaraṇena. Sakkhīti sakkhibhāvo.
Katamenavihārenāti jhānasamāpattīnaṃ katamena vihārena. Idha dutiyapadassa attho vissajjanagāthāvaṇṇanāyameva āvi bhavissati. Anāmantena 『『taṃ puggala』』nti sammukhā ṭhitampi bhagavantaṃ asammukhā viya katvā vadati, kathaṃ tvanti attho.
『『Avitakkajhāyī』』ti vakkhamānattā ayamevettha kāyapassaddhi veditabbāti āha 『『catutthajjhānena assāsapassāsakāyassa passaddhattā passaddhakāyo』』ti. Puññābhisaṅkhārādike kammābhisaṅkhāre. Kāmālayādīnaṃ abhāvato anālayo. Na saratīti na savati. Rāgavasena hi sattā saṃsāramanusavanti. Na thinoti na thinamiddhacitto. Mohavasena hi sattā thinamiddhaṃ āpajjantīti. Diyaḍḍhakilesasahassanti khuddakavatthuvibhaṅge (vibha. 842, 976) āgatesu aṭṭhasu kilesasatesu aṭṭhasataṃ taṇhāvicaritāni apanetvā sesā paññāsādhikaṃ sataṃ kilesā, te brahmajāle (dī. ni.
我來直譯這段巴利文: 161."思考"即是處於憂愁狀態而思考。"象女"即是持燈母象。"一百一百"即是各自一百一百的意思。故說"各各作為一百一百"。"少女相百"即是少女身相的一百。據說她們首先以處女相顯示自己。因為未開花者的通稱為處女。再以如上所說少女相已開花者為少女。再以新婦相。關於此說"未生相百"。第三次以少婦相。已生產而未過中年的女人為少婦。至此顯示了幼、年少、城女三種女人中的前二種,最後以人類女人最受歡迎故她們以人相顯示自己。 "獲得義利"即是必定獲得利益。"心的寂靜"即是最上心寂止。"煩惱軍"即是稱為欲樂的第一煩惱軍。因為彼煩惱軍雖以天女群性質而追求,因為是可愛所欲之相故以自己的作用而名為可愛樂相。"我獨自禪修"即是因為無群體聚集和煩惱聚集故我獨自無伴以相禪察而禪修。"覺悟"即是隨順道次第而覺悟、證悟。"因此"即是由於如上所說獲得遠離樂的緣故。"不作"即是不作友誼。"見證"即是見證性。 "以何住"即是以禪那等至的哪種住。此中第二句的意思將在解答偈頌註釋中顯現。"不稱呼"說"彼人"雖對世尊面對面站立而如不面對面般說,意思是如何你。 因為將說"無尋禪修",此中應知即是此身輕安,故說"以第四禪止息身的輕安故身輕安"。在福行等業行。由於無慾住等故無住。"不流"即是不漏。因為以貪故眾生流轉輪迴。"不昏沉"即是無昏沉睡眠心。因為以癡故眾生陷入昏沉睡眠。"一千五百煩惱"即是在小事分別中所說八百煩惱中除去八百愛行餘一百五十煩惱,在梵網經中;
1.31) āgatāhi dvāsaṭṭhiyā diṭṭhīhi saha pañcapaññāsādhikaṃ sattasataṃ hoti; tā ca uppannānuppannabhāvena diguṇitā diyaḍḍhakilesasahassaṃ dasādhikaṃ hoti; taṃ appakaṃ pana ūnamadhikaṃ vā gaṇanupagaṃ na hotīti 『『diyaḍḍhakilesasahassa』』nti vuttaṃ. Itaresaṃ atītādibhāvāmasanato aggahaṇaṃ pahānassa adhippetattā. Ayamettha saṅkhepo, vitthāro pana abhidhammaṭīkāyaṃ (dha. sa. anuṭī. nidānakathāvaṇṇanā) vuttanayena veditabbo. Paṭhamapadenāti 『『na kuppatī』』ti iminā padena. Dutiyenāti 『『na saratī』』ti padena. Tatiyenāti 『『na thino』』ti padena. Nīvaraṇappahānena khīṇāsavataṃ dasseti, anavasesato nīvaraṇānaṃ accantappahānaṃ adhippetaṃ.
Pañcadvārikakilesoghaṃ tiṇṇoti channaṃ dvārānaṃ vasena pavattanakilesoghaṃ taritvā ṭhito. Kāmoghadiṭṭhoghabhavoghaṭṭhakilesabhāvato 『『pañcoghaggahaṇena vā pañcorambhāgiyāni saṃyojanāni veditabbānī』』ti āha. Rūparāgādayo visesato na pañcadvārikāti vuttaṃ 『『chaṭṭhaggahaṇena pañcuddhambhāgiyāni veditabbānī』』ti.
Maccurājassāti sambandhe sāmivacananti dassento 『『maccurājassa hatthato』』ti āha. Nayamānānanti anādare sāmivacananti katvā vuttaṃ 『『nayamānesū』』ti.
Ūhaccāti buddhaṃ nissāya. 『『Idamavocā』』ti desanaṃ niṭṭhāpetvāti etena saṃyuttesu ayaṃ nigamanapāḷi, heṭṭhā anāgatanayattā pana kesuci potthakesu na likhīyatīti dasseti. Daddallamānāti jajjakārassa hi daddakāraṃ katvā niddeso. Tenāha 『『ativiya jalamānā』』ti. Nīharīti tāsaṃ kāyavacīvikāraṃ na manasikaronto tiṇāyapi amaññamānova anapekkheneva nīhari. Phalato bhaṭṭhanti phalasipāṭikato bhaṭṭhaṃ. Kuṇḍatiṇādigacchatūlaṃ poṭakitūlaṃ.
Māradhītusuttavaṇṇanā niṭṭhitā.
Tatiyavaggavaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Mārasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
-
Bhikkhunīsaṃyuttaṃ
-
Āḷavikāsuttavaṇṇanā
我來直譯這段巴利文: 1.31)所說的六十二見一起七百五十五;它們以已生未生性加倍成一千五百十煩惱;但那點多少不計入數故說"一千五百煩惱"。因為意在斷除故不取其他過去等性。這是此中略說,但詳細應依阿毗達磨復注所說方式了知。"以第一句"即以"不動搖"此句。"以第二"即以"不流"句。"以第三"即以"不昏沉"句。以斷蓋顯示漏盡性,意指完全斷除一切蓋。 "已度五門煩惱暴流"即是已度依六門轉起的煩惱暴流而住。因為欲暴流見暴流有暴流是煩惱性故說"或以五暴流應知五下分結"。色貪等特別非五門故說"以第六應知五上分結"。 "死王的"即是顯示所有格為關係所有格而說"從死王手"。"引導"即是作為不敬所有格而說"當引導時"。 "考慮"即是依佛。"說此"即是結束說法,以此顯示在相應部中此是結語,但因以前未說方式故在某些書本不書寫。"閃耀"即是將"jajja"音作"dadda"音而釋義。故說"極其光耀"。"除去"即是不作意她們的身口變異如同不以為草般完全不顧而除去。"落下"即是從果皮落下。"棉絮"即是矮草等叢的棉絮。 魔羅女經註釋終。 第三品註釋終。 顯示精要義的相應部註釋 魔羅相應註釋的顯示深義終。 5. 比丘尼相應 1. 阿羅維迦經註釋
162.Āḷaviyaṃjātāti āḷaviyaṃ vijāyitvā saṃvaḍḍhamānā. Tenāha 『『āḷavinagaratoyeva ca nikkhamma pabbajitā』』ti. Dhanaṃ samādapetvāti cetiyassa rājā ekaṃ mukhaṃ, rājaputto ekaṃ, amaccānaṃ jeṭṭhako hutvā senāpati ekaṃ, janapadānaṃ jeṭṭhako hutvā seṭṭhi ekanti evaṃ catūsu mukhesu navakamme kayiramāne seṭṭhinā gahitamukhe kamme olīyamāne eko upāsako ariyasāvako pañca sakaṭasatāni yojāpetvā janapadaṃ gantvā 『『yo yaṃ dātuṃ ussahati hiraññaṃ vā suvaṇṇaṃ vā sattavidharatanaṃ vā haritālaṃ vā manosilaṃ vā, so dhanaṃ detū』』ti samādapetvā yathāladdhaṃ paṭhamaṃ kammaṭṭhānaṃ pesetvā 『『navakammaṃ niṭṭhita』』nti sutvā ekakaṃ āgacchantaṃ antarāmagge corā palibundhitvā tato kiñcipi dhanaṃ alabhantā 『『sace naṃ muñcissāma, anatthaṃ no kareyyā』』ti jīvitā voropesuṃ. Anaparādhe ariyasāvake aparādhakā te corā andhā jātā, tasmā taṃ ṭhānaṃ 『『andhavana』』nti paññāyitthāti aṭṭhakathāyaṃ vuttaṃ. Khīṇāsavānaṃ yasmā yattha katthaci cittaviveko hotiyeva upadhivivekassa siddhattā. Tasmā 『『kāyavivekatthinī』』ti vuttaṃ.
Nissaraṇanti nibbānaṃ sabbasaṅkhatassa nissaṭattā. Paccavekkhaṇañāṇenāti paccavekkhaṇañāṇena, pageva maggaphalañāṇehīti adhippāyo. Nibbānapadanti nibbānasaṅkhātaṃ dhammakoṭṭhāsaṃ. Vinivijjhanaṭṭhenāti hadayaṃ vinividdhena hadayamhi vijjhitvā dukkhuppādanena khandhānaṃ ete pañca kāmā sattisūlasadisā. Adhikuṭṭanabhaṇḍikāti āghātanaghaṭikā.
Āḷavikāsuttavaṇṇanā niṭṭhitā.
- Somāsuttavaṇṇanā
163.Ṭhānanti issariyaṭṭhānaṃ visayajjhattaṃ. Duppasahaṃ akampiyabhāvattā. Dvaṅgulapaññāyāti ettha itthiyo hi daharakumārikākālato paṭṭhāya odanapacanavidhiṃ anutiṭṭhantiyo ukkhaliyaṃ udakaṃ tāpetvā taṇḍule pakkhipitvā attano buddhiyā tesaṃ pākakālappamāṇaṃ paricchindituṃ tāni dabbiyā uddharitvāpi vaṇṇasaṇṭhānaggahaṇamattena pakkāpakkabhāvaṃ jānituṃ na sakkonti, kevalaṃ pana dvīhi aṅgulīhi uppīḷitakāle eva jānanti, tasmā dvīhaṅgulikehi dubbalapaññattā 『『dvaṅgulapaññā』』ti vuccanti. Phalasamāpattiñāṇappavattikittanena catūsu saccesu asammohavihāro dīpito hotīti āha 『『ñāṇamhi vattamānamhīti phalasamāpattiñāṇe pavattamāne』』ti. Vipassantassāti asammohapaṭivedhato visesena passantassa khandhapañcakameva saccābhisamayato pubbabhāge vipassantassa. Aññaṃ vāti itthipurisato aññaṃ vā kiñci vatthuṃ. 『『Ahaṃ asmī』』ti mānadiṭṭhigāhataṇhāgāhavasena gahitavatthusmiṃ yevāti āha 『『ahaṃ asmīti taṇhāmānadiṭṭhivasenā』』ti.
Somāsuttavaṇṇanā niṭṭhitā.
- Kisāgotamīsuttavaṇṇanā
我來直譯這段巴利文: 162"生於阿羅毗"即是在阿羅毗出生長大。故說"從阿羅毗城出而出家"。"籌集財物"即是在寺院四個部分工程進行時:國王一部分、王子一部分、將軍為臣子之首一部分、長者為地方之首一部分,當長者所負責部分工程停滯時,一位聖弟子優婆塞備好五百車前往地方說"誰能施予金銀七寶雌黃硃砂,請施予財物",籌集後首先送來工地,聽聞"工程已完"獨自返回時,在途中被盜賊攔截,因從他那裡得不到任何財物而想"若放他走將對我們不利"而奪其性命。對無罪聖弟子作惡的那些盜賊變成盲人,因此那地方稱為"盲林"註釋中如是說。因為漏盡者由於已成就依止離故在任何處都有心離。因此說"求身離"。 "出離"即是涅槃因為出離一切有為。"以觀察智"即是以觀察智,何況以道果智的意思。"涅槃處"即是稱為涅槃的法分。"以貫通義"即是這五欲由於刺穿心而在心中刺生苦故如矛槍。"斷頭臺"即是處刑臺。 阿羅維迦經註釋終。 2. 蘇摩經註釋 163."地位"即是自在地位內在境界。"難勝"因為不動搖性。"二指慧"此中女人從年幼少女時起依照煮飯方法在鍋中燒水放米,以自己智慧判斷煮熟時間,即使用勺子舀起也僅僅以色相形狀掌握無法知曉生熟,只有以二指按壓時才能知道,因此以二指者慧力弱故稱為"二指慧"。由說果定智轉起而顯示於四諦無癡住故說"當智轉起即是果定智轉起時"。"觀察"即是由無癡通達而特別觀察,由諦現觀之前而觀察五蘊。"其他"即是從女人男人之外的任何事物。在以"我是"慢見執取愛執方式所執取事物中即說"以'我是'愛慢見方式"。 蘇摩經註釋終。 3. 基娑憍曇彌經註釋;
- 『『Kisāgotamī』』ti ettha kā panāyaṃ kisāgotamī, kissa ayaṃ bhikkhunī hutvā samaṇadhammaṃ matthakaṃ pāpesīti tamatthaṃ vibhāvetuṃ 『『pubbe kirā』』tiādimāraddhaṃ. Aṅgārāvāti addāriṭṭhakavaṇṇaaṅgārā eva jātā. Dārusākanti addhamāsakena dāruṃ sākañca āharissāmīti antarāpaṇe antaravīthiṃ gatā.
Siddhatthakanti sāsapaṃ. Sālāyanti anāthasālāyaṃ. Khuraggeyevāti khurasikhe eva, kesorohanakkhaṇe evāti attho.
Ekamāsīti ettha ma-kāro padasandhikaro. Saṃhitāvasena ca purimapade vā rassattaṃ. Parapade vā dīghattanti āha 『『ekā āsī』』ti. Bhāvanapuṃsakametaṃ 『『ekamantaṃ nisīdī』』tiādīsu viya. Puttamaraṇaṃ antaṃ atītaṃ idāni puttamaraṇassa abhāvato. Tenevāha 『『puttamaraṇaṃ nāma natthī』』ti. Purisaṃ gavesitunti yathā mayhaṃ purisagavesanā nāma sabbaso natthi, tathā eva puttagavesanāpi natthi, tasmā me puttamaraṇaṃ etadantaṃ, sabbesu khandhādīsu bhavādīsu ca taṇhānandiyā abhāvakathanena sabbasattesu taṇhā sabbaso visositā, tassāyeva kārakaavijjākkhandho padālitoti attano nikkilesataṃ pavedentī therī sīhanādaṃ nadīti.
Kisāgotamīsuttavaṇṇanā niṭṭhitā.
-
Vijayāsuttavaṇṇanā
-
Pañca aṅgāni etassāti pañcaṅgaṃ, pañcaṅgameva pañcaṅgikaṃ, tena pañcaṅgikena. Ātatantiādīsu ātataṃ nāma cammapariyonaddhesu bheriādīsu ekatalaṃ tūriyaṃ. Vitataṃ nāma ubhayatalaṃ. Ātatavitataṃ nāma tantibaddhavīṇādi. Susiraṃ vaṃsādi. Ghanaṃ sammādi. Tataādivisesopi ātatamevāti 『『cammapariyonaddhesū』』ti visesanaṃ. Ekatalaṃ kumbhathūṇadaddarādi. Ubhayatalaṃ bherimudiṅgādi. Cammapariyonaddhaṃ sesaṃ tantibaddhaṃ sabbaṃ ātatavitataṃ nāma, gomukhīādīnampi ettheva saṅgaho daṭṭhabbo. Vaṃsādīti ādisaddena saṅkhasiṅgānampi saṅgaho. Sammatāḷa-kaṃsatāḷa-silātāḷa-salākatāḷādi sammādi nāma. Tattha sammatāḷaṃ nāma daṇḍamayatāḷaṃ, kaṃsamayatāḷaṃ kaṃsatāḷaṃ, silāyaṃ ayopattena ca tāḷanatāḷaṃ. Sabbe kāmaguṇe. Uggharitapaggharitaṭṭhenāti upari gharaṇena ca vissandanena ca. Evanti 『『iminā pūtikāyenā』』ti. Arūpaṭṭhāyinoti sattādhiṭṭhānenāyaṃ dhammadesanāti āha 『『sabbatthāti sabbesu rūpārūpabhavesū』』ti. Tesaṃ dvinnaṃ rūpārūpabhavānaṃ gahitattā. Bhavabhāvasāmaññato, tadadhiṭṭhānato gahite kāmabhave. Avijjātamo vihato aggamaggena samugghātitattā.
Vijayāsuttavaṇṇanā niṭṭhitā.
- Uppalavaṇṇāsuttavaṇṇanā
166.Aggatopaṭṭhāyāti sabbaaggato pabhuti yāva mūlā antarāyuttaṃ sammadeva pupphitaṃ sālarukkhaṃ. Vaṇṇadhātusīsena vaṇṇadhātusampannaṃ dutiyaṃ bhikkhuniṃ vadatīti āha 『『tayā sadisā aññā bhikkhunī natthī』』ti. Pakhumasīsena akkhibhaṇḍaṃ vuccatīti āha 『『pakhumantarikāyanti dvinnaṃ akkhīnaṃ majjhe』』ti. Nāsavaṃseti nāsavaṃsamūle. 『『Na passasī』』ti vatvā adassane kāraṇaṃ āha 『『vasībhūtamhī』』ti.
Uppalavaṇṇāsuttavaṇṇanā niṭṭhitā.
- Cālāsuttavaṇṇanā
167.Idanti idaṃ dassanaṃ. Gāhāpesīti samādāpesi 『『jātiṃ mā rocā』』ti. Aññanti bandhavadhato aññaṃ chedanādiṃ. Nivesesīti pavisāpesi.
Cālāsuttavaṇṇanā niṭṭhitā.
- Upacālāsuttavaṇṇanā
168.Punappunaṃ…pe… āgacchanti kāraṇassa asamūhatattā. Santāpito kilesasantāpehi. Agatīti avisayo.
Upacālāsuttavaṇṇanā niṭṭhitā.
- Sīsupacālāsuttavaṇṇanā
我來直譯這段巴利文: 164."基娑憍曇彌"此中這基娑憍曇彌是誰,為何她成為比丘尼而使沙門法達到頂點?為顯明此義而開始說"從前據說"等。"如炭"即成為半燒磚色的炭。"柴菜"即以半銅幣買柴和菜而往市中街道。 "芥子"即是白芥。"堂中"即是無依堂中。"剃髮時"即是在剃刀尖時,意思是在生長毛髮時。 "一是"此中ma音是連線詞。依連音或前詞短音。或后詞長音故說"一是"。這是中性詞如"坐一邊"等。因為現在無子死故子死到達終點。故說"無有子死"。"尋找男人"即是如我完全無有尋找男人,如是也無有尋找兒子,因此我子死為此終點,由說一切蘊等諸有中無有愛樂故完全乾枯一切眾生中的愛,破壞那作者無明蘊,長老尼宣說自己無煩惱而作獅子吼。 基娑憍曇彌經註釋終。 4. 毗阇耶經註釋 165."五支"即是有五支,五支即是五種,以五種。在"已繃"等中"已繃"即是以皮包覆的鼓等單面樂器。"已張"即是雙面。"已繃已張"即是系弦琵琶等。"中空"即是笛等。"固體"即是銅鈸等。為顯示延伸等差別也是"已繃"故加限定語"以皮包覆"。單面如獨鼓土鼓小鼓等。雙面如大鼓小鼓等。以皮包覆其餘系弦的一切名為"已繃已張",牛口笛等也應攝於此。"笛等"等字攝貝角。銅鈸象鈸石鈸木鈸等名為銅鈸等。其中象鈸即是木製鈸,銅製鈸為銅鈸,以石或鐵板打擊的鈸。一切欲樂。"以溢流義"即是以上流和流溢。"如是"即是"以此不凈身"。"住于無色"以有情為基礎此法說故說"一切即是一切色無色有中"。由取彼二色無色有。由有非有共相,由彼所依而取欲有。無明黑暗被破由最上道斷根故。 毗阇耶經註釋終。 5. 蓮花色經註釋 166."從頂"即是從一切頂直到根完全開花的沙羅樹。以色界為首說具色界的第二比丘尼故說"無有與你相似的其他比丘尼"。以眼瞼為首說眼部分故說"兩眼中間"。"鼻柱"即是鼻根。說"不見"后說不見的原因說"我已自在"。 蓮花色經註釋終。 6. 遮羅經註釋 167."此"即是此見。"使取"即是勸導"不應喜生"。"其他"即是從繫縛殺害之外的其他砍伐等。"使入"即是使進入。 遮羅經註釋終。 7. 優波遮羅經註釋 168.因為原因未斷除故"再再...來"。"被熱惱"被煩惱熱惱。"不去處"即是非境。 優波遮羅經註釋終。 8. 尸須波遮羅經註釋
169.Samaṇisadisāti samaṇaliṅgassa dhāraṇena samaṇisadisā, kassacipi pāsaṇḍassa aruccanato monamaggassa appaṭipajjanato tava samaṇibhāvaṃ nānupassāmīti adhippāyo. Pāsaṃ ḍentīti pāsaṃ sajjenti, yathā tattha diṭṭhipāse sattānaṃ cittaṃ paṭimukkaṃ hoti, evaṃ sajjentīti attho. Tathābhūtā ca te sattānaṃ citte khittā viya hontīti āha 『『cittesu diṭṭhipāsaṃ khipantīti attho』』ti. Pāse mocetīti diṭṭhipāse sattānaṃ cittasantānato nīharati dhammasudhammatāya. Tasmāti pāsamocanato pāsaṇḍoti na vuccati. 『『Ito bahiddhāyeva pāsaṇḍā hontī』』ti vuttassa atthassa nigamanaṃ. Evañca katvā sabbepi bāhirakasamaye sandhāya cūḷasīhanādasutte 『『channavuti pāsaṇḍā』』ti vuttaṃ. Pasīdantīti diṭṭhipaṅke saṃsārapaṅke ca pakārehi agādhā osīdanti.
Abhibhavitvāti sabbasaṃkilesappahānena abhibhuyya atikkamitvā. Ajitoti ajini avijayattā. Sabbāni akusalakammāni kusalakammāni ca khīṇāni etthāti sabbakammakkhayo, arahattaṃ. Upadhayo sammadeva khīyanti etthāti upadhisaṅkhayo, nibbānaṃ.
Sīsupacālāsuttavaṇṇanā niṭṭhitā.
- Selāsuttavaṇṇanā
170.Kenidaṃpakataṃ bimbanti idaṃ attabhāvasaññitaṃ bimbaṃ brahmā-visaṇupurisa-pajāpatiādīsu kena kataṃ nimmitaṃ nibbattitanti kattabbamohaṃ nāma kātukāmo pucchati. Aghanti aghavatthu. Tenāha 『『dukkhapatiṭṭhānattā』』ti. Hetunirodhenāti taṇhāsaṅkhatassa hetuno anuppādanirodhena. Paccayavekallenāti tadavasiṭṭhakilesābhisaṅkhārādipaccayassa vekallabhāvena, apaccayabhāvūpagamanenāti attho.
Selāsuttavaṇṇanā niṭṭhitā.
- Vajirāsuttavaṇṇanā
171.Suddhasaṅkhārapuñjeti rūpārūpavibhāge kilesasaṅkhārasamūhe. Paramatthatoti sabhāvena. Yathā na hi sattasaññitasaṅkhārapuñjo nāma paramatthato upalabbhati, evaṃ tabbinimutto nāma koci na upalabbhati avijjamānattā. Vijjamānesūti yathāpaccayasampattiyā labbhamānesu. Tenākārenāti itthipurisādiākārena. Vavatthitesūti paccekaṃ paccayavisesasamuṭṭhitaṃ saṇṭhānavisesaṃ upādāya 『『puriso hatthī asso』』tiādinā abhisaṅgato pavattesu. Sammutīti sattoti vohāro. Tenāha 『『samaññāmattamevā』』ti. Pañcakkhandhadukkhanti pañcakkhandhasaññitaṃ dukkhaṃ. Vuttaṃ hetaṃ bhagavatā 『『saṃkhittena pañcupādānakkhandhā dukkhā』』ti (dī. ni. 2.387; ma. ni. 1.120; 3.373; vibha. 202) añño neva sambhoti yathāvuttadukkhato aññassa saṅkhatadhammassa abhāvato. Na nirujjhatīti tato aññaṃ na nirujjhati, uppādato hoti nirodhoti.
Vajirāsuttavaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Bhikkhunīsaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
-
Brahmasaṃyuttaṃ
-
Paṭhamavaggo
-
Brahmāyācanasuttavaṇṇanā
我來直譯這段巴利文: 169."似沙門"即是以持沙門相而似沙門,由於不喜任何外道、不行默然道故意思是我不見你的沙門性。"設陷阱"即是準備陷阱,意思是如此準備使眾生心陷於見陷阱中。如此他們成為扔在眾生心中故說"意思是在心中扔見陷阱"。"解脫陷阱"即是以法善法性從眾生心相續中拔除見陷阱。"因此"即是由於解脫陷阱故不稱為外道。"只在此外有外道"所說意義的結論。如此作已關於一切外道教說在小獅子吼經說"九十六種外道"。"沉陷"即是以種種方式沉陷於見泥輪迴泥中。 "勝過"即是以斷一切雜染而勝過超越。"不勝"即是不勝因為無勝。此中一切不善業和善業滅盡故為一切業滅,阿羅漢。於此依止正滅故為依止滅,涅槃。 尸須波遮羅經註釋終。 9. 世羅經註釋 170."此偶像由誰所作"即是此稱為自體偶像是由梵天、毗濕奴、神我、生主等中誰所作、所化、所生,欲作當作癡而問。"苦"即是苦事。故說"因為是苦住處"。"以因滅"即是以稱為愛的因不生滅。"以緣不具"即是以彼剩餘煩惱行等緣的不具足性,意思是達到無緣性。 世羅經註釋終。 10. 金剛經註釋 171."純行蘊"即是在色無色分別中煩惱行聚。"依勝義"即是依自性。如稱為有情的行蘊依勝義不可得,如是也無所謂離彼者可得因為不存在。"在存在"即是在如緣具足而可得。"以彼相"即是以男女等相。"安立"即是依各別緣差別所生形相差別而以"男人像馬"等執著而轉起。"施設"即是有情的言說。故說"僅是名稱"。"五蘊苦"即是稱為五蘊的苦。因為世尊說此:"略說五取蘊是苦"。"其他不生"因為無有如上所說苦之外的其他有為法。"不滅"即是此外其他不滅,從生而有滅。 金剛經註釋終。 顯示精要義的相應部註釋 比丘尼相應註釋的顯示深義終。 6. 梵天相應 1. 第一品 1. 梵天勸請經註釋
172.Parivitakkoudapādīti dhammagambhīratāpaccavekkhaṇahetuko dhammadesanāya appossukko uppajji. Ayaṃ parivitakko kasmā udapādi? Kattha ca udapādīti taṃ sabbaṃ vibhāvetuṃ 『『sabbabuddhāna』』ntiādi āraddhaṃ. Tattha āciṇṇasamāciṇṇoti ācarito ceva ācarantehi ca sammadeva ācaritoti attho. Etena ayaṃ parivitakko sabbabuddhānaṃ paṭhamābhisambodhiyaṃ uppajjatevāti ayamettha dhammatāti dasseti. Tattha aṭṭhame sattāheti idaṃ sattamasattāhato paraṃ sattāhabbhantare uppannattā vuttaṃ, na pana itaresaṃ viya aṭṭhamassa nāma sattāhassa pavattitassa sabbhāvā. Sapaccaggheti mahagghe. 『『Paccagghe』』ti vā pāṭho, abhinaveti attho. Selamayeti muggavaṇṇasilāmaye.
Paṭividdhoti sayambhuñāṇena 『『idaṃ dukkha』』ntiādinā paṭimukhaṃ nibbijjhanavasena patto, yāthāvato avabuddhoti attho. Dhammoti catusaccadhammo tabbinimuttassa paṭivijjhitabbadhammassa abhāvato. Gambhīroti mahāsamuddo viya makasatuṇḍasūciyā aññatra samupacitaparipakkañāṇasambhārehi aññesaṃ ñāṇena alabbhaneyyapatiṭṭho. Tenāha 『『uttānapaṭikkhepavacanameta』』nti. Yo alabbhaneyyapatiṭṭho, so ogāhituṃ asakkuṇeyyatāya sarūpato visesato ca passituṃ na sakkāti āha 『『gambhīrattāva duddaso』』ti. Dukkhena daṭṭhabboti kicchena kenaci kadācideva daṭṭhabbo. Yaṃ pana daṭṭhumeva na sakkā, tassa ogāhetvā anu anu bujjhanako kadāci natthīti āha 『『duddasattāva duranubodho』』ti. Dukkhena avabujjhitabbo avabodhassa dukkarabhāvato. Imasmiṃ ṭhāne 『『taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā』』ti (saṃ. ni.
我來直譯這段巴利文: 172."疑慮生起"即是因觀察法深性而生起對說法的不熱衷。這疑慮為何生起?在何處生起?為顯明這一切而開始說"一切佛"等。其中"慣行已慣行"即是已行且為正行者正行的意思。以此顯示這疑慮必定在一切佛初正覺時生起,這是此中法性。其中"第八七日"這是說在第七個七日之後的七日內生起,而不是如其他那樣有稱為第八的七日存在。"新鮮"即是大價值。或讀作"新",意思是全新。"石製"即是綠豆色石製。 "通達"即是以自覺智以"此是苦"等方式對向貫通而達到,意思是如實覺悟。"法"即是四聖諦法因為無有離此可通達之法。"深"即是如大海對蚊蟲口針一樣除了具備已積累成熟智資糧者外其他人的智慧不能得立足。故說"這是遮止淺薄語"。凡是不能得立足者,因為不能入深故不能見其自性和特性,故說"因深故難見"。"難見"即是困難地有時被某人所見。但不能見者,則無有時能深入隨隨覺悟者,故說"因難見故難隨覺"。"難隨覺"即是因覺悟困難故難以隨覺。在此處"比丘們,你們認為什麼,什麼是更難作或更難超越?"[以下未完]
5.1115) suttapadaṃ vattabbaṃ. Santārammaṇatāya vā santo. Nibbutasabbapariḷāhatāya nibbuto. Attano paccayehi padhānabhāvaṃ nītoti vā paṇīto. Atittikaraṇaṭṭhena atappako sādurasabhojanaṃ viya. Tattha ca nirodhasaccaṃ santaṃ ārammaṇanti santārammaṇaṃ, maggasaccaṃ santaṃ santārammaṇañcāti santārammaṇaṃ, anupasantasabhāvānaṃ kilesānaṃ saṅkhārānañca abhāvato santo. Nibbutasabbapariḷāhattā nibbuto. Santapaṇītabhāveneva tadatthāya asecanakatāya atappakatā daṭṭhabbā. Tenāha 『『idaṃ dvayaṃ lokuttarameva sandhāya vutta』』nti. Uttamañāṇassa visayattā na takkena avacaritabbo. Tato eva nipuṇañāṇagocaratāya saṇhasukhumasabhāvattā ca nipuṇo. Bālānaṃ avisayattā yathāvuttehi paṇḍitehi eva veditabboti paṇḍitavedanīyo. Ālīyanti abhiramitabbaṭṭhena sevīyantīti ālayā, pañca kāmaguṇā. Ālayanti allīyanti abhiramaṇavasena sevantīti ālayā, taṇhāvicaritāni. Ramantīti ratiṃ vindanti kīḷanti laḷanti. Ālayaratāti ālayaniratā.
Ṭhānaṃ sandhāyāti ṭhānasaddaṃ sandhāya, atthako pana ṭhānanti ca paṭiccasamuppādo eva adhippeto. Tiṭṭhati phalaṃ tadāyattavuttitāyāti hi ṭhānaṃ, saṅkhārādīnaṃ paccayabhūtā avijjādayo. Imesaṃ saṅkhārādīnaṃ paccayā idappaccayā, avijjādayo. Idappaccayā eva idappaccayatā yathā 『『devo eva devatā』』. Idappaccayānaṃ vā avijjādīnaṃ attano phalaṃ pati paccayabhāvo uppādanasamatthatā idappaccayatā. Tena paramatthapaccayalakkhaṇo paṭiccasamuppādo dassito hoti. Paṭicca samuppajjati phalaṃ etasmāti paṭiccasamuppādo. Padadvayenapi dhammānaṃ paccayaṭṭho eva vibhāvito. Tenāha 『『saṅkhārādipaccayānaṃ etaṃ adhivacana』』nti. Saṅkhārādīnaṃ paccayā saṅkhārādipaccayā, avijjādayo. Tesaṃ saṅkhārādipaccayānaṃ. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. mahāṭī.
我來直譯這段巴利文: [接上文]"經句"當說。或因寂靜所緣故為寂靜。因一切熱惱寂滅故為寂滅。或因被自己的諸緣引導至勝義故為勝妙。以不能滿足義故為無厭如美味食物。其中滅諦是寂靜所緣故為寂靜所緣,道諦是寂靜且有寂靜所緣故為寂靜所緣,因無不寂靜自性的煩惱和行故為寂靜。因一切熱惱寂滅故為寂滅。應當以寂靜勝妙性本身見為無需增益的無厭性。故說"此二者唯就出世間而說"。因為是最上智的境界故不可以思惟所行。因此由於是細密智的行境故且由於有細微微妙自性故為細密。因為非愚人的境界故唯為如上所說的智者所知故為智者所知。"所依"即是五欲功德,由於是可喜樂處故被依止。"所依"即是愛的行處,由以喜樂方式依止故為所依。"歡樂"即是得樂、遊戲、嬉戲。"樂著所依"即是所依喜樂。 "關於處"即是關於處字,但義是指緣起。因為果安立於依彼而轉義故為處,即是作為行等的緣的無明等。這些行等的緣是此緣,即是無明等。此緣即是此緣性如同"天即是天性"。或此緣的無明等對自果的緣性即是生起能力為此緣性。以此顯示緣起是勝義緣相。從此緣生起果故為緣起。以二語詞顯明諸法的緣義。故說"這是行等諸緣的同義語"。行等的諸緣為行等緣,即是無明等。彼等行等諸緣的。這是此中略說,詳說則在清凈道論註釋[以下未完]。
2.572-573) vuttanayena veditabbo. Sabbasaṅkhārasamathotiādi sabbanti sabbasaṅkhārasamathādiabhidheyyaṃ sabbaṃ atthato nibbānameva. Idāni assa nibbānabhāvaṃ dassetuṃ 『『yasmā hī』』tiādi vuttaṃ. Tanti nibbānaṃ. Āgammāti paṭicca ariyamaggassa ārammaṇapaccayahetu. Sammantīti paṭippassaddhivūpasamavasena sammanti. Tathā santā ca savisesaṃ upasantā nāma hontīti āha 『『vūpasammantī』』ti. Etena sabbe saṅkhārā sammanti etthāti sabbasaṅkhārasamatho, nibbānanti dasseti. Sabbasaṅkhāravisaṃyutte hi nibbāne sabbasaṅkhāravūpasamapariyāyo aṭṭhakathāyaṃ vutto eva. Sesapadesupi eseva nayo.
Upadhīyati ettha dukkhanti upadhi, khandhādayo. Paṭinissaṭṭhāti samucchedavasena pariccattā honti. Sabbā taṇhāti aṭṭhasatappabhedā sabbāpi taṇhā. Sabbe kilesarāgāti kāmarāgarūparāgādibhedā sabbepi kilesabhūtā rāgā, sabbepi vā kilesā idha 『『kilesarāgā』』ti adhippetā, na lobhavisesā eva cittassa pariḷāhabhāvāpādanato. Yathāha 『『rattampi cittaṃ vipariṇataṃ , duṭṭhampi cittaṃ vipariṇataṃ, mūḷhampi cittaṃ vipariṇata』』nti (pārā. 271). Virajjantīti palujjanti vikkhambhanato sabbaso tena visaṃyuttabhāvato. Sabbaṃ dukkhanti jarāmaraṇādibhedaṃ sabbaṃ vaṭṭadukkhaṃ. Bhavena bhavanti tena tena bhavena bhavantaraṃ bhavanikantibhāvena saṃsibbati. Phalena vā saddhiṃ kammaṃ sataṇhasseva āyatiṃ punabbhavabhāvato. Tato vānato nikkhantaṃ tattha tassa sabbaso abhāvato. Ciranisajjācirabhāsanehi piṭṭhiāgilāyanatālugalasosādivasena kāyakilamatho ceva kāyavihesā ca veditabbā. Sā ca kho desanāya atthamajānantānaṃ apaṭipajjantānañca vasena, jānantānaṃ pana paṭipajjantānañca desanāya kāyaparissamopi satthu aparissamoyeva. Tenāha bhagavā – 『『na ca maṃ dhammādhikaraṇaṃ vihesesī』』ti (udā. 10). Tenevāha – 『『yā ajānantānaṃ desanā nāma, so mama kilamatho assā』』ti. Ubhayanti cittakilamatho cittavihesā cāti ubhayampetaṃ buddhānaṃ natthi bodhimūle eva samucchinnattā. Anubrūhanaṃ sampiṇḍanaṃ. Soti apissūti nipāto. Vuddhippattā vā acchariyā anacchariyā, vuddhiatthopi hi -kāro hoti yathā 『『asekkhā dhammā』』ti. Kappānaṃ satasahassaṃ cattāri ca asaṅkhyeyyāni sadevakassa lokassa dhammasaṃvibhāgakaraṇatthameva pāramiyo pūretvā idāni samadhigatadhammarajjassa tattha appossukkatāpattidīpanatā gāthatthassa ca acchariyatā tassa vuddhippattīti veditabbaṃ. Atthadvārena hi gāthānaṃ anacchariyatā. Gocarā ahesunti upaṭṭhahiṃsu. Upaṭṭhānañca vitakketabbatāvāti āha 『『parivitakkayitabbataṃ pāpuṇiṃsū』』ti.
Yadi sukhāpaṭipadāva, kathaṃ kicchatāti āha 『『pāramīpūraṇakāle panā』』tiādi. Evamādīni duppariccajāni dentassa. Ha-iti vā byattanti etasmiṃ atthe nipāto. 『『Ekaṃsatthe』』ti keci. Ha byattaṃ, ekaṃsena vā alaṃ nippayojanaṃ evaṃ kicchena adhigatassa pakāsituṃ desitunti yojanā. Halanti vā alanti iminā samānatthapadaṃ 『『halanti vadāmī』』tiādīsu viya. Rāgadosaphuṭṭhehīti phuṭṭhavisena viya sappena rāgena dosena ca phuṭṭhehi abhibhūtehi. Rāgadosānugatehīti rāgadosehi anubandhehi.
我來直譯這段巴利文: "一切行止息"等中"一切"即是一切行止息等所詮義的一切在義上即是涅槃。現在為顯示它的涅槃性而說"因為"等。"彼"即是涅槃。"依止"即是緣于作為聖道的所緣緣因。"止息"即是以止息寂靜方式止息。如是止息且稱為特別寂靜故說"寂靜"。以此顯示一切行於此止息故為一切行止息,即是涅槃。因為在離一切行的涅槃中一切行止息的同義語在註釋中已說。在其餘語句中也是此理。 "依止"即是於此苦被依止故為依止,即是諸蘊等。"舍離"即是以斷絕方式捨棄。"一切愛"即是一百零八種分類的一切愛。"一切煩惱貪"即是欲貪色貪等分類的一切煩惱性貪,或一切煩惱在此稱為"煩惱貪",不僅是貪的差別因為導致心熱惱性。如說"貪心也變異,嗔心也變異,癡心也變異"。"離貪"即是因鎮伏而破壞故由於完全與彼相離。"一切苦"即是老死等分類的一切輪迴苦。以有被有即是以彼彼有而被愛好其他有而縫合。或與果一起的業因為唯有愛者才有未來再有性。從彼織出即是出離於彼因為彼于其中完全無有。應以久坐久說而導致背痛、上顎乾燥等方式知身疲勞和身傷害。而那是對於不知義和不行者說法方面,但對於知者和行者說法的身勞亦非世尊之勞。故世尊說:"法事不令我傷害"。因此說:"對不知者之說法,那會是我的疲勞"。"二者"即是心疲勞和心傷害這二者于諸佛無有因為已在菩提樹下斷絕。"增益"即是集積。"彼"即是api ssu助詞。或已達增長故為不希有,因為ka也有增長義如"無學法"。應知以十萬劫和四阿僧祇劫為天世間作法分享而圓滿波羅蜜,現在達到法王位而顯示于彼成就不熱衷,和偈義的希有性是其達到增長。因為以義門偈頌的不希有性。"變成境"即是現起。而現起即是可尋思性故說"達到可尋思性"。 若是樂行,如何困難性?說"但在圓滿波羅蜜時"等。給予如是等難捨者。ha即是顯明義的助詞。有些人說"在一向義"。ha顯明,或一向足夠無用處如是以困難證得的說示解釋。或halaṃ即是與alaṃ同義語如在"我說halaṃ"等中。"被貪嗔觸"即是如被毒蛇觸一樣被貪和嗔觸即是征服。"隨貪嗔"即是被貪嗔隨逐。
Niccādīnanti niccādīnaṃ catunnaṃ vipallāsānaṃ. Evaṃgatanti evaṃ aniccantiādinā ākārena pavattaṃ bujjhitabbaṃ. Kāmarāgarattā ca bhavarāgarattā ca nīvaraṇehi nivutacittatāya diṭṭhirāgarattā viparītābhinivesena na dakkhanti yāthāvato dhammaṃ na paṭivijjhissanti. Sabhāvenāti aviparītasabhāvena. Evaṃ gāhāpetunti aniccantiādinā sabhāvena yāthāvato dhammaṃ jānāpetuṃ. Rāgadosaparetatāpi nesaṃ sammūḷhabhāvenevāti āha 『『tamokhandhena āvuṭā』』ti.
Dhammadesanāya appossukkatāpattiyā kāraṇaṃ vibhāvetuṃ 『『kasmā panā』』tiādinā sayameva codanaṃ samuṭṭhāpeti. Aññātavesenāti imassa bhagavato sāvakabhāvūpagamanena aññātavesena. 『『Aññataratāpasavesenā』』ti keci, so panassa arahattādhigamaneneva vigaccheyya. Tividhaṃ kāraṇaṃ appossukkatāpattiyā paṭipakkhassa balavabhāvo, dhammassa gambhīratā, tattha ca bhagavato sātisayaṃ gāravanti taṃ dassetuṃ 『『tassa hī』』tiādi āraddhaṃ. Tattha paṭipakkhā nāma rāgādayo kilesā sammāpaṭipattiyā antarāyakarattā. Tesaṃ balavabhāvato ciraparibhāvanāya sattasantānato dubbisodhiyatāya te satte mattahatthino viya dubbalapurisaṃ adhibhavitvā ajjhottharitvā anayabyasanaṃ āpādentā anekasatayojanāyāmavitthāraṃ sunicitaṃ ghanasannivesaṃ kaṇṭakaduggampi adhisenti. Dūrapabhedaducchejjatāhi dubbisodhiyataṃ pana dassetuṃ 『『athassā』』tiādi vuttaṃ. Tattha ca anto amaṭṭhatāya kañjiyapuṇṇā lābu, cirapārivāsikatāya takkabharitā cāṭi, snehatintadubbalabhāvena vasāpītapilotikā, telamissitatāya añjanamakkhitahattho dubbisodhanīyā vuttā. Hīnūpamā cetā rūpapabandhabhāvato acirakālikattā ca malīnatāya, kilesasaṃkileso eva pana dubbisodhanīyataro anādikālikattā arūpanissitattā ca. Tenāha 『『atisaṃkiliṭṭhā』』ti.
Yathā ca dubbisodhanīyataratāya, evaṃ gambhīraduddasaduranubodhānampi vuttaupamā hīnūpamāva. Gambhīropi dhammo paṭipakkhavidhamanena ñāṇena visadabhāvaṃ āpannena supākaṭo bhaveyya, paṭipakkhavidhamanaṃ pana sammāpaṭipattipaṭibaddhaṃ, sā saddhammassavanādhīnā, taṃ satthari dhamme ca pasādāyattaṃ. So garuṭṭhāniyānaṃ ajjhesanahetukoti paṇālikāya sattānaṃ dhammasampaṭipattiyā brahmāyācanānimittanti taṃ dassento 『『apicā』』tiādimāha.
Upakkilesabhūtaṃ appaṃ rāgādirajaṃ etassāti apparajaṃ, apparajaṃ akkhi paññācakkhu yesaṃ te taṃsabhāvāti katvā apparajakkhajātikāti imamatthaṃ dassento 『『paññāmaye』』tiādimāha. Appaṃ rāgādirajaṃ yesaṃ taṃsabhāvā apparajakkhajātikāti evamettha attho veditabbo. Assavanatāti 『『sayaṃ abhiññā』』tiādīsu viya karaṇe paccattavacananti āha 『『assavanatāyā』』ti. Dasapuññakiriyavasenāti dānādidasavidhapuññakiriyavatthūnaṃ vasena. Tenāha 『『katādhikārā』』tiādi. Papañcasūdaniyaṃ (ma. ni. aṭṭha.
我來直譯這段巴利文: "常等"即是常等四種顛倒。"如是行"即是應了知如是以無常等行相轉起。因欲貪染著和有貪染著而以蓋所覆心性,因見貪染著而以顛倒執取故不會如實見法不會通達。"以自性"即是以不顛倒自性。"如是使取"即是以無常等自性使如實知法。他們的被貪嗔征服性也是以迷惑性故說"被暗蘊覆"。 為顯明對法說的不熱衷生起的原因而以"為何"等自生起問難。"以他相"即是以成為此世尊聲聞的方式而以他相。有些人說"以某苦行者相",但那由證得阿羅漢性而消失。三種原因是對立面的力強性、法的深性、及於此世尊的殊勝恭敬,為顯示此而開始說"彼"等。其中"對立面"即是貪等煩惱因為對正行作障礙。由於它們的力強性,因長時修習故從有情相續難以清凈,它們征服壓伏有情如狂醉象壓伏弱人而導致不利損害,超越有數百由旬長寬的緊密堅固的荊棘險處。為顯示由於深遠難斷故難以清凈而說"又此"等。其中因內部未凈故裝滿粥的葫蘆,因長時存放故裝滿醋的容器,因浸潤油而弱故浸油布,因混合油故涂墨手被說為難以清凈。這些是較低的譬喻因為色相連續性和非長久故污染性,但煩惱雜染更難清凈因為無始性和依無色故。故說"極雜染"。 如由於更難清凈性,如是對深難見難隨覺所說的譬喻也是較低譬喻。深法也由滅除對立面的智而達清凈性而成明顯,但滅除對立面系屬於正行,那依于正法聞,那依于對師和法的信。那因尊重處的請求而成為眾生法正行的傳統因緣故顯示此而說"又"等。 "少塵"即是有少貪等塵垢故為少塵,智眼少塵者以彼自性為少塵眼者,為顯示此義而說"在慧所成"等。應知此中義為有少貪等塵垢者以彼自性為少塵眼者。"不聞性"即是如在"自證知"等中的具格依主釋故說"由不聞性"。"以十福業"即是以佈施等十種福業事。故說"已行事"等。在《除障解脫》[以下未完]
1.282) pana 『『dvādasapuññakiriyavasenā』』ti vuttaṃ, taṃ dānādīsu saraṇagamana-parahitapariṇāmanādipakkhipanavasena vuttaṃ.
Rāgādimalena samalehi pūraṇādīhi chahi satthārehi satthupaṭiññehi kabbaracanāvasena cintākaviādibhāve ṭhatvā takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ cintito. Te kira buddhakolāhalānussavena sañjātakutūhalaṃ lokaṃ vañcentā kohaññe ṭhatvā sabbaññutaṃ paṭijānantā yaṃ kañci adhammameva 『『dhammo』』ti dīpesuṃ. Tenāha 『『te hi puretaraṃ uppajjitvā』』tiādi. Apāpuretanti etaṃ kassapassa bhagavato sāsanantaradhānato pabhuti pihitaṃ nibbānamahādvāraṃ ariyamaggaṃ saddhammadesanāhatthena apāpura vivara.
Selo pabbato ucco hoti thiro ca, na paṃsupabbato missakapabbato cāti āha 『『sele yathā pabbatamuddhanī』』ti. Dhammamayaṃ pāsādanti lokuttaradhammamāha. So hi sabbaso pasādāvaho, sabbadhamme atikkamma abbhuggataṭṭhena pāsādasadiso ca. Paññāpariyāyo vā idha dhamma-saddoti vuttaṃ 『『paññāmaya』』nti. Sā hi abbhuggataṭṭhena pāsādoti abhidhamme āgatā. Tathā cāha –
『『Paññāpāsādamāruyha, asoko sokiniṃ pajaṃ;
Pabbataṭṭhova bhūmaṭṭhe, dhīro bāle avekkhatī』』ti. (dha. pa. 28);
Yathā hītiādīsu yathā ca pabbate ṭhatvā andhakāre heṭṭhā olokentassa purisassa khettakedārapāḷikuṭikāyo tattha sayitamanussā ca na paññāyanti anujjalabhāvato, kuṭikāsu pana aggijālā paññāyati samujjalabhāvato, evaṃ dhammapāsādamāruyha sattalokaṃ olokayato bhagavato ñāṇassa āpāthaṃ nāgacchanti akatakalyāṇā sattā, ñāṇagginā anujjalabhāvato anuḷārabhāvato ca rattiṃ khittā sarā viya honti, katakalyāṇā pana bhabbapuggalā dūre ṭhitāpi bhagavato āpāthaṃ āgacchanti paripakkañāṇaggitāya samujjalabhāvato uḷārasantānatāya himavantapabbato viya cāti evaṃ yojanā veditabbā.
Garuṭṭhānīyaṃ payirupāsitvā garutaraṃ payojanaṃ uddissa abhipatthanā ajjhesanā, sāpi atthato yācanāva hotīti āha 『『ajjhesananti yācana』』nti. Padesavisayaṃ ñāṇadassanaṃ ahutvā buddhānaṃyeva āveṇikabhāvato idaṃ ñāṇadvayaṃ 『『buddhacakkhū』』ti vuccatīti āha 『『imesañhi dvinnaṃ ñāṇānaṃ 『buddhacakkhū』ti nāma』』nti. Tiṇṇaṃ magggañāṇānanti heṭṭhimānaṃ tiṇṇaṃ maggañāṇānaṃ 『『dhammacakkhū』』ti nāmaṃ catusaccadhammadassanamattabhāvato. Yato tāni ñāṇāni vijjūpamabhāvena vuttāni, aggamaggañāṇaṃ pana ñāṇakiccassa sikhāppattiyā dassanamattaṃ na hotīti 『『dhammacakkhū』』ti na vuccati, yato taṃ vajirūpamabhāvena vuttaṃ. Vuttanayenāti 『『apparajakkhajātikā』』ti ettha vuttanayena. Yasmā mandakilesā 『『apparajakkhā』』ti vuttā, tasmā bahalakilesā 『『mahārajakkhā』』ti veditabbā. Paṭipakkhavidhamanasamatthatāya tikkhāni sūrāni visadāni, vuttavipariyāyena mudūni. Saddhādayo ākārāti saddahanādippakāre vadati. Sundarāti kalyāṇā. Sammohavinodaniyaṃ pana 『『yesaṃ āsayādayo koṭṭhāsā sundarā, te svākārā』』ti vuttaṃ, taṃ imāya atthavaṇṇanāya aññadatthu saṃsandatīti daṭṭhabbaṃ. Kāraṇaṃ nāma paccayākāro, saccāni vā. Paralokanti samparāyaṃ. Taṃ dukkhāvahaṃ vajjaṃ viya bhayato passitabbanti vuttaṃ 『『paralokañceva vajjañca bhayato passantī』』ti. Sampattibhavato vā aññattā vipattibhavo paralokoti vuttaṃ 『『para…pe… passantī』』ti.
我來直譯這段巴利文: 但在《除障解脫》中說"以十二福業",那是說在佈施等中包含皈依、迴向於他人利益等方式。 以貪等垢而同垢的富蘭那等六師以師自稱,以詩歌創作方式住于思維詩人等性而以尋思所害、觀察所行的自己智慧而思維。據說他們因佛出世喧聞而生起好奇心,住于欺詐而欺騙世間,自稱一切知而顯示任何非法為"法"。故說"彼等先前生起"等。"開啟"即是從迦葉世尊教法滅沒以來關閉的涅槃大門聖道,以正法說手而開啟開顯。 山石高且堅固,不是沙山和混雜山故說"如在山石頂上"。"法所成高閣"說的是出世間法。因為彼完全導致凈信,以超越一切法而高立義故似高閣。或此處法字是慧的同義語故說"慧所成"。因為彼以高立義為高閣在阿毗達磨中說。如是說: "登上慧高閣,無憂見憂眾; 如立山頂者,俯視地上愚。" 在"如"等中如站在山上在黑暗中向下看的人不見田地畦地邊小屋和睡在那裡的人因為不明亮,但見小屋中的火焰因為明亮,如是登上法高閣觀察有情世間的世尊對智的現前不來未作善的有情因為不以智火明亮和不殊勝故如在夜晚射的箭,但已作善的賢能人雖遠立也來到世尊現前因為以成熟智火明亮和殊勝相續性如雪山,應知如是解釋。 親近尊重處為重大利益而期盼為請求,那也以義為請故說"請求即是請"。不成為區域性境智見而是諸佛所特有故此二智稱為"佛眼"故說"因為此二智名為'佛眼'"。"三道智"即是下面三道智名為"法眼"因為僅為見四諦法性。因為彼等智被說為如電性,但最上道智因智作用達頂點不僅是見故不稱為"法眼",因為彼被說為如金剛性。"如說方式"即是如在"少塵眼者"中所說方式。因為微煩惱被說為"少塵",故應知粗煩惱為"大塵"。因能滅對立面故為銳利、勇猛、清凈,相反則為柔弱。"行相"說的是信等行相。"善"即是妙。但在《遣除癡迷》中說"彼等行相者即是意樂等分善的",應當見那與此義釋完全一致。"因"即是緣起或諸諦。"他世"即是未來。那如罪過應從怖畏見故說"從怖畏見他世和罪過"。或從圓滿有外故說不圓滿有為他世故說"從...見"。
Ayaṃ panettha pāḷīti ettha 『『apparajakkhā』』ti padānaṃ atthavibhāvane ayaṃ tassa tathābhāvasādhanapāḷi. Saddhādīnañhi vimuttaparipācakadhammānaṃ balavabhāvo tappaṭipakkhānaṃ pāpadhammānaṃ dubbalabhāve sati hoti. Tesañca balavabhāvo saddhādīnaṃ dubbalabhāveti vimuttiparipācakadhammānaṃ savisesaṃ atthitānatthitāvasena apparajakkhā mahārajakkhātiādayo pāḷiyaṃ (paṭi. ma.
我來直譯這段巴利文: "此中這是聖典"即是在此"少塵"等詞的義解明中這是證明彼如是性的聖典。因為信等解脫成熟法的力強性在彼對立面的惡法力弱時有。彼等的力強性在信等力弱時即是依解脫成熟法的特殊有無性而在聖典中有少塵大塵等。
1.111) vibhajitvā dassitā 『『saddho puggalo apparajakkho』』tiādinā. Khandhādayo eva lujjanapalujjanaṭṭhena loko sampattibhavabhūto loko sampattibhavaloko, sugatisaṅkhāto upapattibhavo. Sampatti bhavati etenāti sampattisambhavaloko, sugatisaṃvattaniyo kammabhavo. Duggatisaṅkhātaupapattibhava-duggatisaṃvattaniyakammabhavā vipattibhavaloka-vipattisambhavalokā. Puna ekakadukādivasena lokaṃ vibhajitvā dassetuṃ 『『eko loko』』tiādi vuttaṃ. Āhārādayo viya hi āhāraṭṭhitikā saṅkhārā sabbe lujjanaṭṭhena lokoti. Tattha eko loko sabbe sattā āhāraṭṭhitikāti yāyaṃ puggalādhiṭṭhānāya kathāya sabbesaṃ saṅkhārānaṃ paccayāyattavuttitā vuttā, tāya sabbo saṅkhāraloko eko ekavidho pakārantarassa abhāvato. Dve lokātiādīsupi iminā nayena attho veditabbo. Nāmaggahaṇena cettha nibbānassa aggahaṇaṃ tassa alokasabhāvattā.
Nanu ca 『『āhāraṭṭhitikā』』ti ettha paccayāyattavuttitāya maggaphalānampi lokatā āpajjatīti? Nāpajjati, pariññeyyānaṃ dukkhasaccadhammānaṃ idha 『『loko』』ti adhippetattā. Atha vā na lujjati na palujjatīti yo gahito tathā na hoti, so lokoti taṃgahaṇarahitānaṃ lokuttarānaṃ natthi lokatā. Upādānānaṃ ārammaṇabhūtā khandhā upādānakkhandhā. Anurodhādivatthubhūtā lābhādayo aṭṭhalokadhammā. Dasāyatanānīti dasa rūpāyatanāni. Sesaṃ suviññeyyameva. Vivaṭṭajjhāsayassa adhippetattā tassa ca sabbaṃ tebhūmakakammaṃ garahitabbaṃ vajjitabbañca hutvā upaṭṭhātīti vuttaṃ 『『sabbe abhisaṅkhārā vajjā, sabbe bhavagāmikammā vajjā』』ti . Apparajakkhatādīsu pañcasu dukesu ekekasmiṃ dasa dasa katvā 『『paññāsāya ākārehi imāni pañcindriyāni jānātī』』ti vuttaṃ. Atha vā anvayato byatirekato ca saddhādīnaṃ indriyānaṃ paropariyattaṃ jānātīti katvā tathā vuttaṃ. Ettha ca apparajakkhādibhabbādivasena āvajjentassa bhagavato te sattā puñjapuñjāva hutvā upaṭṭhahanti, na ekekā.
Uppalāni ettha santīti uppalinī. Uppalagacchopi jalāsayopi ca. Idha pana jalāsayo adhippetoti āha 『『uppalavane』』ti. Yāni hi udakassa anto nimuggāneva hutvā pusanti vaḍḍhanti, tāni antonimuggaposīni. Dīpitānīti aṭṭhakathāyaṃ pakāsitāni, idheva vā 『『aññānipī』』tiādinā dassitāni. Ugghaṭitaññūti ugghaṭanaṃ nāma ñāṇugghaṭanaṃ, ñāṇena ugghaṭitamatteneva jānātīti attho. Vipañcitaṃ vitthāritameva atthaṃ jānātīti vipañcitaññū. Niddesādīhi dhammābhisamayāya netabboti neyyo. Pajjati attho etenāti padaṃ, pajjate ñāyateti vā padaṃ, tadattho. Padaṃ paramaṃ etassa, na saccābhisambodhoti padaparamo.
我來直譯這段巴利文: [在聖典]以"信者是少塵者"等方式分別顯示。諸蘊等以破壞毀壞義為世間,為圓滿有的世間為圓滿有世間,即是善趣所說的生有。以此有圓滿故為圓滿生世間,即是導向善趣的業有。惡趣所說的生有和導向惡趣的業有為不圓滿有世間和不圓滿生世間。為再以一法二法等方式分別顯示世間而說"一世間"等。因為如食等依食住的諸行以破壞義為世間。其中"一世間即是一切有情依食住"即以補特伽羅為依的說法說一切諸行依緣而轉,以此一切行世間為一為一種因為無有其他方式。在"二世間"等中也應以此理解義。此中以名的執取而不執取涅槃因為彼為非世間自性。 難道不是在"依食住"中因依緣而轉性而道果也成為世間性嗎?不成,因為此處"世間"意指應遍知的苦諦法。或者不破壞不毀壞故所執取的如是不成為,彼為世間故無執取的出世間無世間性。為執取的所緣的諸蘊為執取蘊。為隨順等事的利等八種世間法。"十處"即是十色處。余易了知。因為意向出離者意趣故且對彼一切三地業現為應呵責應捨棄故說"一切行為過,一切趣有業為過"。在少塵等五對中每一對各十成為"以五十行相知此五根"而說。或者因為以順及違方式知信等根的上下故如是說。此中且當世尊作意少塵等可能等方式時,彼等有情成為一堆一堆而現起,不是一一。 有蓮花於此故為蓮池。蓮叢和水池也是。此處意指水池故說"在蓮叢"。因為那些在水中完全沉沒而生長增長的,那些為內沉沒生長。"已顯示"即是在註釋中已顯明,或在此以"其他"等方式顯示。"速通達者"即是通達名為智通達,意思是僅以智通達即知。知已分別已詳說的義故為"廣解者"。應以義釋等導向法現觀故為"所導者"。以此通達義故為句,或以此被知故為句,彼義。句是彼的最上而非諦現覺故為"句為最上者"。
Udāhaṭavelāyāti udāhāre dhammassa uddese udāhaṭamatteyeva. Dhammābhisamayoti catusaccadhammassa ñāṇena saddhiṃ abhisamayo. Ayaṃ vuccatīti ayaṃ 『『cattāro satipaṭṭhānā』』tiādinā nayena saṃkhittena mātikāya ṭhapiyamānāya desanānusārena ñāṇaṃ pesetvā arahattaṃ gaṇhituṃ samattho puggalo 『『ugghaṭitaññū』』ti vuccati. Ayaṃ vuccatīti saṃkhittena mātikaṃ ṭhapetvā vitthārena atthe vibhajiyamāne arahattaṃ pāpuṇituṃ samattho puggalo 『『vipañcitaññū』』ti vuccati. Uddesatoti uddesahetu. Uddisantassa uddisāpentassa vāti attho. Paripucchatoti atthaṃ paripucchantassa. Anupubbena dhammābhisamayo hotīti anukkamena arahattappatti hoti. Na tāya jātiyā dhammābhisamayo hotīti tena attabhāvena maggaṃ vā phalaṃ vā antamaso jhānaṃ vā vipassanaṃ vā nibbattetuṃ na sakkoti. Ayaṃ vuccati padaparamoti ayaṃ puggalo chabbidhaṃ byañjanapadaṃ chabbidhaṃ atthapadanti idaṃ padameva paramaṃ assāti padaparamoti vuccatīti attho.
Vāsanāhotīti desanā phalavohārena vāsanā hotīti vuttā. Na hi kāci buddhānaṃ desanā niratthakā. Yeti ye duvidhe puggale. Vibhaṅge kammāvaraṇenāti pañcavidhena ānantariyakammena. Vipākāvaraṇenāti ahetukapaṭisandhiyā. Yasmā pana duhetukānampi ariyamaggapaṭivedho natthi, tasmā duhetukā paṭisandhipi vipākāvaraṇamevāti veditabbā. Kilesāvaraṇenāti niyatamicchādiṭṭhiyā. Assaddhāti buddhādīsu saddhārahitā. Acchandikāti kattukamyatāchandarahitā. Uttarakurukā manussā acchandikaṭṭhānaṃ paviṭṭhā. Duppaññāti bhavaṅgapaññāya parihīnā. Bhavaṅgapaññāya pana paripuṇṇāyapi yassa bhavaṅgacalanaṃ lokuttarassa paccayo na hoti, sopi duppañño eva nāma. Abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattaniyāmasaṅkhātaṃ maggaṃ okkamituṃ adhigantuṃ abhabbā. Na kammāvaraṇenātiādīni vuttavipariyāyena veditabbāni. Rāgacaritādiādīsu yaṃ vattabbaṃ, taṃ paramatthadīpaniyaṃ visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 1.43) vuttanayena veditabbaṃ.
Nibbānassa dvāraṃ pavisanamaggo vivaritvā ṭhapito mahākaruṇūpanissayena sayambhuñāṇena adhigatattā. Saddhaṃ pamuñcantūti attano saddhaṃ dhammasampaṭicchanayogyaṃ katvā vissajjentu, saddahanākārena naṃ upaṭṭhapentūti attho. Sukhena akicchena pavattanīyatāya suppavattitaṃ. Na bhāsiṃ na bhāsissāmīti cintesiṃ.
Satthu santikaṃ upagatānaṃ devānaṃ brahmānañca tassa purato antaradhānaṃ nāma atiṭṭhananti āha 『『sakaṭṭhānameva gato』』ti. Saddhindriyādi sammādiṭṭhiādiko dhammo eva vineyyasantāne pavattanaṭṭhena cakkanti dhammacakkaṃ. Atha vā cakkanti āṇā. Dhammanti desanā. Atha vā atthadhammato anapetattā dhammañca taṃ pavattanaṭṭhena cakkañcāti dhammacakkaṃ. Dhammena ñāyena cakkantipi dhammacakkaṃ. Yathāha 『『dhammañca pavatteti cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattetīti dhammacakkaṃ, dhammacariyāya pavattetīti dhammacakka』』ntiādi (paṭi. ma. 2.40-41). Pavattesīti paṭṭhapesi.
Brahmāyācanasuttavaṇṇanā niṭṭhitā.
- Gāravasuttavaṇṇanā
我來直譯這段巴利文: "在舉說時"即是在法的教說被舉說之時。"法現觀"即是四諦法與智一起現觀。"此稱為"即是當以"四念處"等方式略立綱要時,隨教說之序而送智而能取得阿羅漢的補特伽羅稱為"速通達者"。"此稱為"即是略立綱要后以詳說分別義時能達到阿羅漢的補特伽羅稱為"廣解者"。"從教說"即是因教說。意思是教說者或使教說者。"從遍問"即是遍問義者。"次第有法現觀"即是次第得阿羅漢。"不于彼生有法現觀"即是以彼自體不能生起道或果乃至禪那或觀。"此稱為句為最上者"即是此補特伽羅以六種字句六種義句這句為彼最上故稱為句為最上者的意思。 "成為熏習"即是說教為果的言說成為熏習。因為諸佛沒有任何無義的教說。"彼等"即是彼二種補特伽羅。"在分別中以業障"即是以五種無間業。"以異熟障"即是以無因結生。但因為二因者也無聖道通達,故應知二因結生也是異熟障。"以煩惱障"即是以決定邪見。"無信"即是于佛等無信。"無慾"即是無慾作欲。北俱盧洲人進入無慾處。"愚鈍"即是缺乏有分慧。但有分慧雖圓滿而其有分動不成為出世間的緣者,彼也稱為愚鈍。"不能入于善法中的正性"即是不能進入獲得在善法中稱為正性決定的道。"非由業障"等應以所說相反方式了知。在貪行等中應說的,應以《第一義光明》清凈道論註釋中所說方式了知。 涅槃之門入道已開啟安立因為依大悲而以自覺智證得。"應舍信"即是使自己的信適合領受法而放出,意思是以信受行相而令其現起。因為易於無困難而轉故為善轉。"我不說不將說"我如是思惟。 說來至師處的諸天梵天在彼前無所謂消失故說"去自處"。信根等正見等法以在所化相續中轉義故為輪即法輪。或者輪即是命令。法即是教說。或者因為不離義法故為法且以轉義故為輪即是法輪。以法以理而輪也是法輪。如說:"法且轉輪故為法輪,輪且轉法故為法輪,以法轉故為法輪,以法行轉故為法輪"等。"轉"即是建立。 梵天請求經註釋完畢。 2. 恭敬經註釋
173.Ayaṃvitakkoti ayaṃ 『『kintāhaṃ vihareyya』』nti evaṃ pavattitavitakko. Aññasminti parasmiṃ. Attā na hotīti hi añño, paro. So panettha na yo koci adhippeto, atha kho garuṭṭhānīyo. Tenāha 『『kañci garuṭṭhāne aṭṭhapetvā』』ti. Patissavati garuno 『『āmā』』ti sampaṭicchatīti patisso, na patissoti appatisso. Patissayarahito garupassayarahitoti attho.
Sadevaketi avayavena viggaho samudāyo samāsattho. Sadevakaggahaṇena pañcakāmāvacaradevaggahaṇaṃ pārisesañāyena itaresaṃ padantarehi saṅgahitattā, samārakaggahaṇena chaṭṭhakāmāvacaradevaggahaṇaṃ paccāsattiñāyena. Tattha hi māro jāto tannivāsī ca hoti. Sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ paccāsattiñāyeneva. 『『Sassamaṇabrāhmaṇiyā pajāyā』』ti sāsanassa paccatthikasamaṇabrāhmaṇaggahaṇaṃ. Nidassanamattañcetaṃ apaccatthikānaṃ asamitapāpānaṃ abāhitapāpānañca samaṇabrāhmaṇānaṃ teneva vacanena gahitattā. Kāmaṃ 『『sadevake』』tiādivisesanānaṃ vasena sattavisayo lokasaddoti viññāyati tulyayogavisayattā tesaṃ. 『『Salomako sapakkhako』』tiādīsu pana atulyayogepi ayaṃ samāso labbhatīti byabhicāradassanato pajāgahaṇanti pajāvacanena sattalokaggahaṇaṃ. Devabhāvasāmaññena mārabrahmesu gahitesupi itarehi tesaṃ labbhamānavisesadassanatthaṃ visuṃ gahaṇanti dassento 『『māro nāmā』』tiādimāha. Māro brahmānampi vicakkhukammāya pahotīti āha 『『sabbesa』』nti. Uparīti uparibhāve. Brahmāti dasasahassibrahmānaṃ sandhāyāha. Tathā cāha 『『dasahi aṅgulīhī』』tiādi. Idha dīghanikāyādayo viya bāhirakānampi ganthanikāyo labbhatīti āha 『『ekanikāyādivasenā』』ti.
Vatthuvijjādīti ādi-saddena vijjāṭṭhānāni saṅgahitāni. Yathāsakaṃ kammakilesehi pajātattā nibbattattā pajā, sattanikāyo. Tassā pajāya. Sadevamanussāyāti vā iminā sammutidevaggahaṇaṃ tadavasiṭṭhamanussalokaggahaṇañca daṭṭhabbaṃ. Evaṃ bhāgaso lokaṃ gahetvā yojanaṃ dassetvā idāni abhāgaso lokaṃ gahetvā yojanaṃ dassetuṃ 『『apicetthā』』tiādi vuttaṃ. Lokavasena vuttāni 『『lokīyanti ettha kammakammaphalānī』』ti katvā, pajāvasena 『『hetupaccayehi pajāyatī』』ti katvā. Sīlasampannataranti ettha paripuṇṇasampannatā adhippetā 『『sampannaṃ sālikedāra』』ntiādīsu (jā. 1.14.1) viya. Tenāha 『『adhikataranti attho』』ti. Paripuṇṇampi 『『adhikatara』』nti vattabbatamarahati. Sesesūti 『『samādhisampannatara』』ntiādīsu.
Kāraṇantiādīsu kāraṇanti yuttiṃ. Atthanti aviparītatthaṃ. Vuḍḍhinti abhivuḍḍhinimittaṃ.
Iminā vacanenāti imasmiṃ sutte anantaraṃ vuttavacanena. Na kevalaṃ imināva, suttantarampi ānetvā paṭibāhitabboti dassento 『『na me ācariyo atthī』』tiādimāha. Ettha yaṃ vattabbaṃ, taṃ sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya (dī. ni. aṭṭha. 3.162) vuttameva. Saranti karaṇe etaṃ paccattavacananti āha 『『sarantenā』』ti, saranti vā saraṇahetūti attho.
Gāravasuttavaṇṇanā niṭṭhitā.
- Brahmadevasuttavaṇṇanā
我來直譯這段巴利文: "此尋"即是此"我當如何而住"如是已轉起的尋。"於他"即是於他人。因為自己不是故為他,為他人。但此處不是意指任何人,而是應居尊重地位者。故說"不立任何人于尊重地位"。"有敬"即是對尊者以"是的"而領受,"無敬"即是無敬。意思是無敬重性無依止尊者性。 "有天的"即是以部分解釋整體為複合詞義。以"有天的"執取取五欲界天因為以剩餘法則其他已被其他詞所攝,以"有魔的"執取第六慾界天因為鄰近法則。因為魔生於彼且居住於彼。以"有梵的"語以鄰近法則執取梵眾等諸梵。"有沙門婆羅門的人眾"為執取教法的敵對沙門婆羅門。且此只是舉例因為非敵對的未止惡未除惡的沙門婆羅門以彼語已被執取。雖然以"有天的"等限定詞的力知道世間詞是有情境,因為彼等是等同聯繫境。但如"有毛有翅"等中即使非等同聯繫此複合詞也得到,故因見有不定故以"人眾"語執取有情世間。雖然以天性共同而執取魔梵,為顯示以其他得到彼等的特性故別別執取而說"名為魔"等。魔對梵天也能作令瞎故說"對一切"。"上"即是在上位。"梵天"說是關於一萬梵天。如是說"以十指"等。此處如長部等也得外道的典籍部故說"以一部等方式"。 "住處明等"即是以等字攝取明處。因為以各自業煩惱而生故已生故為人眾,為有情群。對彼人眾。或以"有天人的"應見此執取通稱天及餘人世間。如是部分取世間而顯示結合后,今為顯示不分部取世間而結合故說"且此中"等。以世間方式說因為"於此現業業果"故,以人眾方式因為"以因緣而生"故。"更具戒"此中意指圓滿具足如"圓滿稻田"等。故說"意思是更多"。圓滿也應說為"更多"。"在余"即是在"更具定"等中。 在"因"等中,"因"即是理由。"義"即是不顛倒義。"增長"即是增長因。 "以此語"即是在此經中緊接所說語。不僅以此,引用其他經也應遮遣故說"我無師"等。此中應說的已在《善吉祥光明》長部註釋中說。"念"此作格是主格語故說"以念",或意思是以念為因。 恭敬經註釋完畢。 3. 梵天子經註釋
174.Ekakoti vivekaṭṭhitatāya nissaṭo. Gaṇasaṅgaṇikābhāvo tassānena dīpito, kilesasaṅgaṇikābhāvo pana 『『appamatto』』tiādīhi pakāsito. Pesitattoti nibbānaṃ pati pesitacitto. Sammadevāti ñāyeneva. So pana yadi āgamanato paṭṭhāya labbhati, vattabbameva natthi, atha paṭipadārambhato paṭṭhāya labbhati, evampi vaṭṭatevāti dassetuṃ 『『yathā vā tathā vā』』tiādi vuttaṃ. Aggamaggādhigamena asammohapaṭivedhassa sikhāppattattā maggadhammesu viya phaladhammesupi sātisayo asammohoti 『『sayaṃ abhiññā』』ti vuttanti āha 『『sāmaṃ jānitvā』』ti. Yathā jānanā panassa sacchikaraṇaṃ attapaccakkhakiriyāti 『『sacchikatvā』』ti vuttanti āha 『『paccakkhaṃ katvā』』ti. Tathā sacchikiriyā cassa vipassanāpaṭilābhoti 『『upasampajjā』』ti vuttanti āha 『『paṭilabhitvā』』ti. Etenāti 『『khīṇā jātī』』tiādivacanena.
Jātikhīṇāti ettha jātisīsena tabbikāravanto khandhā vuttā. Pubbeva khīṇattāti maggādhigamanato pageva atītabhāveneva khīṇattā. Tattha anāgatesu. Vāyāmābhāvatoti avijjamānattā. Anāgatabhāvasāmaññaṃ gahetvā lesena vuttaṃ. Na paccuppannā vijjamānattāti saṃkiliṭṭhā ca maggabhāvanāti siyāti vacanaseso. Yathā ajātaphalataruṇarukkhamūle chinne āyatiuppajjanārahāni phalāni chedanapaccayā anuppajjamānāni naṭṭhāni nāma honti, evameva bhāvanāya asati uppajjanārahā kilesā tappaccayā jāti ca maggabhāvanāya sati na uppajjamānā pahīnāti vuccantīti imamatthaṃ dasseti 『『maggassa panā』』tiādinā. Anuppādadhammataṃ āpajjanena ñāṇena khīṇarāgavasena.
Soḷasakiccabhāvāyāti soḷasakiccatāya, soḷasavidhassa vā kiccassa bhāvāya uppādanāya. Pāḷiyaṃ sapadānanti sapadānacāro vutto bhāvanapuṃsakaniddesenāti āha 『『sapadānacāra』』nti. Anukkammāti anatikkamitvā. Āhutipiṇḍanti juhitabbapiṇḍaṃ, juhanavasena aggimhi pakkhipitabbapāyāsapiṇḍanti adhippāyo. Bhūtabalikammanti tathā pakkhipitvā balikammakaraṇaṃ. Haritupalittanti allagomayena kataparibhaṇḍaṃ. Vanamālaparikkhittanti manoharāhi vanapupphamālāhi parikkhittaṃ. Dhūmakaṭacchūti dhūmapānaṃ. Sīlagandhanti sīlaṃ paṭicca uppannakittigandhaṃ. Ghāyamānassāti upagataṃ gaṇhantassa.
Imamhāṭhānāti imasmā manussānaṃ vasanaṭṭhānā, mahāpathavitalatoti adhippāyo. Sabbaheṭṭhimoti brahmapārisajjānaṃ vāsabrahmalokamāha. Brahmapatho nāma cattāri kusalajjhānāni brahmalokamaggabhāvato. Jīvitapatho nāma jīvitapavattiupāyabhāvato. 『『Bhuñjatu bhavaṃ mahābrahmā』』ti vacanaṃ sandhāyāha 『『kiṃ jappasī』』tiādi. Tiṇabījānīti sālitaṇḍulādīni. Goyūsanti khīraṃ jigucchanto vadati. Ayampi attho 『『netādiso brahmabhakkho』』ti vadantena dīpitoti.
Atidevapattopi pañcakhandhūpadhīnaṃ atthitāya kilesūpadhiādīnaṃyeva virahitabhāvo gahito. Aññatra hi bhāvapaccayaṃ tadattho viññāyatīti āha 『『atidevabhāvaṃ patto』』ti. Yasmā brahmānopi devagatipariyāpannattā devā eva, tasmā vuttaṃ 『『atibrahmabhāvaṃ patto』』ti.
Attānaṃbhāvetvāti sīlādīhi guṇehi attānaṃ vaḍḍhetvā paribrūhitvā ṭhito.
我來直譯這段巴利文: "獨一"即是因住于遠離而離開。以此顯示他無群眾雜會,但無煩惱雜會以"不放逸"等顯明。"已送心"即是已送心於涅槃。"正確地"即是以正理。若由來時始而得,無需說,若由行道始而得,如是也可以,為顯示此故說"或如或如"等。因為以最上道證得而無癡通達達頂故,如在道法中在果法中也有殊勝無癡,故說"自通知"故說"自己知"。如他知即是作證是自親證作故說"證知"故說"親證"。如是他證知是得觀故說"具足"故說"得到"。"以此"即是以"生盡"等語。 "生已盡"此中以生為首說有彼變異的諸蘊。"已先盡故"即是在得道之前就已以過去性而盡故。其中在未來。"因無精進"即是因不存在。說在未來性共同取以小因。"非現在因存在"即是有污染和道修習,應加語詞。如未生果的幼樹根被斷,未來應生的諸果因斷不生而稱為滅,如是若無修習應生的煩惱及以彼為緣的生,若有道修習不生而稱為斷,顯示此義以"但道"等。以以成為不生法而智以滅貪方式。 "為成十六作用性"即是為十六作用性,或為生起十六種作用。在聖典中"次第"說次第行以中性詞結尾故說"次第行"。"順次"即是不越過。"祭祀團"即是應祭祀團,意指以祭祀方式應投入火中的食團。"作已生供養"即是如是投入而作供養。"涂以青草"即是以濕牛糞作外圍。"以林花環圍"即是以可愛林花環圍。"煙勺"即是飲煙。"戒香"即是依戒生起名聲之香。"嗅"即是來而取。 "從此處"即是從此人住處,意指從大地面。"最下"即是說梵輔眾的梵天界。"梵道"名為四善禪因為是梵界道性。"命道"名為因為是命存續方便性。關於"請大梵天食用"語而說"你念誦什麼"等。"草種"即是稻米等。"牛汁"厭惡而說牛乳。此義也以說"不是這樣的梵食"者顯示。 "已得超天"即是因五蘊依的存在而取只缺煩惱依等。因為在處格外義由彼而知故說"已得超天性"。因為諸梵天也是屬於天趣故是天,故說"已得超梵性"。 "培育自己"即是以戒等功德使自己增長充滿而住。
Puthujjanā tasā taṇhāmānadiṭṭhiparittāsavasena tāsanato. Khīṇāsavā thāvarā nāma sabbaso gatīsu sañcaraṇābhāvato. Tathā hi catunnaṃ saccānaṃ sabbaso adiṭṭhattā bhavadāyajjassa taṇhādāsabyassa bhāvato ekaccāsu gatīsu sañcaraṇasabhāvato sekkhā thāvarā na honti. Bhajamānāti bhajāpiyamānā. Thāvarapakkhameva bhajanti sabbaseṭṭhapakkhaṃ ekantapasaṭṭhaṃ bhajamānabhāvaṃ upādāya.
Pahīnakileso khīṇāsavo viseno. Sukhaṃ āyati sukhāyati, tassa kārakaṃ sukhāyatikaṃ.
Brahmadevasuttavaṇṇanā niṭṭhitā.
- Bakabrahmasuttavaṇṇanā
我來直譯這段巴利文: 凡夫因以貪愛慢見驚怖而怖畏故為怖者。漏盡者稱為安住因為完全無有趣中流轉。如是因為完全未見四諦,因為有取有為遺產的貪等奴役性,因為有在一些趣中流轉自性故有學非安住。"親近"即是被使親近。親近安住部分即是依止親近最上部分一向善妙。 已斷煩惱的漏盡者無毒。安樂來故為安樂,其作者為安樂者。 梵天子經註釋完畢。 4. 跋迦梵經註釋
- 『『Sassato attā ca loko cā』』ti evaṃ pavattā diṭṭhi sassatadiṭṭhi. Saha kāyenāti saha tena brahmattabhāvena. Brahmaṭṭhānanti attano brahmavatthuṃ. Aniccaṃ 『『nicca』』nti vadati aniccatāya attano apaññāyamānattā. Thiranti daḷhaṃ, vināsābhāvato sārabhūtanti attho. Uppādavipariṇāmābhāvato sadā vijjamānaṃ. Kevalanti paripuṇṇaṃ. Tenāha 『『akhaṇḍa』』nti. Kevalanti vā jātiādīhi asammissaṃ, virahitanti adhippāyo. Uppādādīnaṃ abhāvato eva acavanadhammaṃ. Koci jāyanako…pe… upapajjanako vā natthi niccabhāvato ṭhānena saddhiṃ tannivāsīnaṃ. Niccabhāvañhi so paṭijānāti. Tisso jhānabhūmiyoti dutiyatatiyacatutthajjhānabhūmiyo. Catutthajjhānabhūmivisesā hi asaññasuddhāvāsāruppabhavā. Nibbānanti vā ettha iti-saddo ādiattho, na parisamāpanattho, tasmā 『『sabba』』nti iminā 『『asañña…pe… bhavā』』ti vuttaṃ saṅgaṇhāti. Paṭibāhatīti santaṃyeva samānaṃ ajānantova 『『natthī』』ti paṭikkhipati. Eke uttaravihāravāsino.
Heṭṭhūpapattikoti heṭṭhā bhūmīsu uppannaupapattiko. Idāni tamatthaṃ vivarituṃ 『『anuppanne』』tiādi vuttaṃ. Heṭṭhupapattikaṃ katvāti yathāṭhitabhūmito heṭṭhā tatiyajjhānabhūmiyaṃ upapattijhānaṃ katvā, na uparijhānassa viya patthanāmattanti adhippāyo. Paṭhamakāleti tasmiṃ bhave paṭhamakāle. Aññāsi āsannabhāvato. Ubhayanti taṃ taṃ attanā katakammañceva nibbattaṭṭhānañcāti ubhayaṃ. Pamussitvā nibbattiṃ anupadhārento.
Avijjāya gatoti avijjāya saha pavatto. Sahayoge hi idaṃ karaṇavacanaṃ. Tenāha 『『samannāgato』』ti. Aññāṇīti avidvā. Paññācakkhuvirahato andhībhūto, andhabhāvaṃ āpannoti attho. Anāgate saddo hotāyaṃ 『『vakkhatī』』ti yatrasaddapayogena, attho pana vattamānakāliko. Tenāha 『『bhaṇatī』』ti. Tenāha 『『yatrā』』tiādi.
Maggacoroti maggaparibundhakacoro. Santajjiyamānoti 『『avijjāgato vata, bho, bako brahmā』』tiādinā santajjiyamāno. Satiṃ labhitvāti teneva santajjanena yoniso ummujjitvā purimajātivisayaṃ satiṃ labhitvā. Nippīḷitukāmoti ghaṃsetukāmo dosaṃ dassetukāmo 『『idaṃ passa yāvañca te aparaddha』』nti. Puññakammāti puññakārino. Vedehi ñāṇehi gatattā pavattattā. Antimā brahmupapattīti sabbapacchimā brahmabhāvappatti. Asmābhijappantīti asme abhijappanti. Āyuvaṇṇādivasena brūhitaguṇattā brahmā. Aññehi mahantā brahmā mahābrahmā. Abhibhūti taṃ brahmalokaṃ jeṭṭhakabhāvena abhibhavitvā ṭhito. Anabhibhūtoti aññehi na abhibhūto. Aññadatthūti ekaṃsavacanametaṃ. Dassanavasena daso, sabbaṃ passatīti adhippāyo. Vasavattīti sabbajanaṃ vase vatteti. Issaroti loke issaro. Kattā nimmātāti lokassa kattā nimmātā. Seṭṭho sajitāti ayaṃ lokassa uttamo saṃvibhajitā ca. Vasī pitā bhūtabhabyānanti āciṇṇavasittā vasī, ayaṃ pitā bhūtānaṃ nibbattānaṃ bhabyānaṃ sambhavesīnanti patthenti vikatthenti pihenti mānenti.
我來直譯這段巴利文: "我與世間是常"如是轉起的見為常見。"與身俱"即是與彼梵天身俱。"梵處"即是自己的梵事。無常說為"常"因為不了知自己的無常性。"堅固"即是牢固,意思是因無壞滅故為實質。因無生起變異故永遠存在。"圓滿"即是完整。故說"不破"。或"圓滿"即是不雜生等,意指遠離。因為無生起等故不退失法。無有任何生者...或...轉生者因為住處與彼住者常住性。因為他自稱常住性。"三禪地"即是第二第三第四禪地。因為第四禪地差別即是無想凈居與無色有。"涅槃"此處iti詞為等義,非結尾義,故以"一切"攝取所說"無想...等...有"。"抵抗"即是雖然實有而不知故"無"而拒絕。一些上精舍住者。 "下生"即是生在下地的生。今為開顯彼義而說"未生"等。"作下生"即是從所住地向下在第三禪地中作生起禪,意指非如上禪只是愿求。"初時"即是在彼有初時。知因為接近。"二者"即是彼彼自己所作業及生處為二者。忘失不觀察生起。 "已往于無明"即是與無明俱轉。因為此具格是俱義。故說"具足"。"無知"即是不智。因離慧眼故成為盲,意思是已得盲性。"將說"此是未來語由"yatrā"語使用,但義是現在時。故說"說"。故說"yatrā"等。 "道賊"即是妨礙道賊。"被恐嚇"即是被"無明已往,尊者跋迦梵天"等恐嚇。"得念"即是由彼恐嚇而如理浮出得前生境的念。"欲壓制"即是欲碰擊欲顯示過失"你看此且已錯多少"。"福業"即是作福者。因以智通達故轉起。"最後梵生"即是最後的梵天生。"讚揚我們"即是讚我們。因壽量容色等功德增長故為梵。比其他大故梵為大梵。"勝"即是勝過彼梵界而住為上首。"無勝"即是不被他勝。"必定"此是一向語。因見而見者,意指見一切。"輕轉"即是令一切人輕轉。"自在"即是世間自在。"作者化者"即是世間作者化者。"最勝分配者"此是世間最上且是分配者。"自在父親有情未有者"因習行自在故自在,此為父已生有情及當生者而愿求自誇渴求尊敬。
Etanti viparītasaññāvasena 『『idaṃ niccaṃ idaṃ dhuvaṃ idaṃ sassata』』ntiādinā vuttaṃ etaṃ appaṃ parittakanti taṃ bhagavā paricchinditvā dasseti. Taṃ pana 『『ekasmiṃ kosalake tilavāhe vassasate vassasate ekekatiluddhāre kayiramāne tilāni parikkhayaṃ gacchanti, na tveva abbude āyū』』ti evaṃ vutto abbudo, taṃvasena vīsatiguṇaṃ nirabbudo, tesaṃ nirabbudānaṃ vasena nirabbudasatasahassaṃ. Ayamettha saṅkhepo, vitthārato pana padume āyuno vassagaṇanā imasmiṃyeva saṃyutte parato āgamissati. Anantadassīti anantassa ñeyyassa anavasesato dassī. Vatasīlavattanti samādānavasena vatabhūtaṃ cārittasīlavasena samāciṇṇattā sīlavattaṃ. Taṃ pana ekamevāti āha 『『sīlamevā』』ti.
Apāyesīti ettha yadā so pipāsite manusse pānīyaṃ pāyesi, taṃ samudāgamato paṭṭhāya dassetuṃ 『『tatrā』』tiādi āraddhaṃ. Pubbeti purimajātiyaṃ. Esa brahmā 『『jarāmaraṇassa antaṃ karissāmī』』ti ajjhāsayavasena jhānaṃ nibbattetvā brahmaloke nibbatti, so tattha nibbānasaññī ahosi. Jhānaratiyā vītināmetīti tadā tassā kiriyāya avicchedato pavattiṃ upādāya vattamānapayogo. Rattandhakāre purato purato gacchantassa sakaṭassa anussaraṇavasena gacchantānaṃ sakaṭānaṃ nivattanaṃ hotīti 『『sabbasakaṭāni tatheva nivattitvā』』ti vuttaṃ.
Kammasajjāti yuddhasajjā. Vilopanti viluttabhaṇḍaṃ. Eṇikūlasminti ettha 『『panihatāya niccagaṅgāya nāma』』nti keci. 『『Eṇimigabahulatāya so gaṅgāya tīrappadeso eṇikūlanti vutta』』nti apare. Gaṅgeyyakoti gaṅgāsannivāsī.
Baddhacaroti paṭibaddhacariyo. Tenāha 『『antevāsiko』』ti. Yasmā buddho sabbaññū, tasmā aññāsi, idha mayhaṃ pamuṭṭhañca sabbaṃ jānāsīti adhippāyo. Sabbaṃ brahmalokaṃ obhāsayanto sabbampimaṃ brahmalokaṃ bhagavā obhāsaṃ abhibhavitvā anaññasādhāraṇaṃ attano obhāsaṃ obhāsento tiṭṭhati.
Bakabrahmasuttavaṇṇanā niṭṭhitā.
- Aññatarabrahmasuttavaṇṇanā
我來直譯這段巴利文: "此"即是以顛倒想力"此是常此是堅固此是恒常"等所說此是少是小,世尊劃定而顯示。但那以"在一個俱薩羅胡麻量中每百年取一粒胡麻,胡麻盡而非阿浮陀壽量"如是說的阿浮陀,以彼二十倍為尼羅浮陀,以彼等尼羅浮陀的一百千。這是此中略說,但詳細在蓮花中壽量的年數計算將在此相應部後面來。"見無邊"即是見無邊所知無餘。"禁戒行"即是以受持力成為禁,以行戒力習行故為戒行。但那只是一故說"只是戒"。 "使飲"此中當他使渴的人們飲水時,為顯示從其來源始故開始"於此"等。"前"即是前生。此梵天以"我將作老死的終結"意樂力而生起禪,生於梵界,他在彼成為涅槃想。"以禪喜度過"即是依彼行為不斷轉起而以現在用。如黑夜中向前前行的車,以憶念力而行的諸車有轉回,故說"一切車如是轉回"。 "作業準備"即是作戰準備。"劫掠"即是被掠奪的物。"在黑羚羊岸"此中一些說"名為常河的渡口"。其他說"因黑羚羊多故彼河岸處稱為黑羚羊岸"。"恒河住"即是住恒河。 "追隨者"即是回報追隨者。故說"內住者"。因為佛是一切知者,故知,意思是"你知我在此忘失的一切"。以光明照耀一切梵界,世尊以光明勝過也照耀此一切梵界,以不共他的自己光明而照耀而住。 跋迦梵經註釋完畢。 5. 某梵經註釋
176.Tejokasiṇaparikammaṃkatvāti 『『tejokasiṇaparikammajjhānaṃ samāpajjissāmī』』ti cittuppādo evettha tejokasiṇaparikammaṃ. Na hi buddhānaṃ aññesaṃ viya tattha jhānasamāpajjanena parikammapapañco atthi sabbattheva ciṇṇavasībhāvassa paramukkaṃsabhāvappattattā. Tassa kira brahmuno 『『yathāhaṃ evaṃ mahānubhāvo añño natthī』』ti laddhi, yaṃ sandhāya vuttaṃ – 『『natthi so samaṇo vā brāhmaṇo vā, yo idha āgaccheyyā』』ti. Bhagavā tassa taṃ laddhiṃ vissajjetuṃ tejodhātuṃ samāpajjitvā tassa upari ākāse nisīdi. Tena vuttaṃ 『『tejodhātuṃ…pe… tathāgataṃ disvā』』ti. Aṭṭhivedhaṃ viyaṃ vijjhitabbo aṭṭhivedhī, yathā aṭṭhiṃ vijjhitvā aṭṭhimiñjaṃ āhacca tiṭṭhati, evaṃ vijjhitabboti attho. Ayaṃ pana aṭṭhivedhī viya aṭṭhivedhī, yathā so laddhiṃ vissajjeti, evaṃ paṭipajjitabboti attho. Sesānanti mahākassapamahākappinaanuruddhattherānaṃ.
Aññabrahmasarīravimānālaṅkārādīnaṃ pabhāti brahmānaṃ sarīrappabhā vimānappabhā alaṅkāravatthādīnaṃ pabhāti imasmiṃ brahmaloke imā sabbā pabhā attano pabhassarabhāvena abhibhavantaṃ. Natthi me sāti idāni me sā diṭṭhi natthi, 『『natthi so samaṇo vā brāhmaṇo vā, yo idha āgaccheyyā』』ti ayaṃ laddhi natthi. Tenāha 『『tatrāssa…pe… pahīnā』』ti. Etthāti etasmiṃ samāgame. Yathā tassa brahmuno sabbaso diṭṭhigataṃ vimuccati dhammacakkhu uppajjati, evaṃ mahantaṃ dhammadesanaṃ desesi.
『『Ajjāpi te, āvuso』』tiādinā vuttena tattakeneva. Sarūpena vuttāti paṭhamena pādena catasso, dutiyena ekanti evaṃ pañca abhiññā sarūpena vuttā. Kasmā ettha dibbasotaṃ nāgatanti? Āha 『『tāsaṃ vasena āgatamevā』』ti. Yena imā lokuttarā abhiññā adhigatā, na tassa dibbasotasampādanaṃ bhāriyaṃ paṭipakkhavigamena sukheneva ijjhanato.
Aññatarabrahmasuttavaṇṇanā niṭṭhitā.
- Brahmalokasuttavaṇṇanā
177.Paccekaṃdvārabāhanti paccekaṃ dvārabāhaṃ. Pacceka-saddo cettha āvuttivasena veditabbo; 『『paccekaṃ pacceka』』nti āha 『『ekeko ekeka』』nti. Tesu hi eko paccekabrahmā gandhakuṭiyā ekadvārabāhaṃ nissāya ṭhito, aparo aññaṃ. Paccekabrahmāti ca ekacārī brahmā, na parisacārī brahmāti attho. Samiddhi nāma sagge sukhupakaraṇehi, brahmānañca jhānaṃ sukhupakaraṇanti jhānasukhena samiddhoti. Sampattiyā vepullappattatā brahmānañca abhiññāguṇehi vepullappattīti āha 『『phītoti abhiññāpupphehi supupphito』』ti. Asahantoti nasahanto narocento.
Satapadanti satasaddo. Rūpavasenāti rūpasaddavasena, rūpasaddena saddhinti attho. Tathā pantivasenāti etthāpi. Ekacceti eke migārī, tesaṃ byagghīnisārūpakānaṃ pañcasatānīti attho. 『『Kassa aññassa upaṭṭhānaṃ gamissāmī』』ti vimānasampattiyaṃ vimhayakkhiko ahaṅkāravasena vadati. Raṇanti nindanti etehīti raṇā, dosā. Virodhipaccayasannipāte vikāruppatti ruppanaṃ rūpassa pavedhananti āha 『『sītādīhi ca niccaṃ pavedhita』』nti. Sumedho sundarapañño so satthā rūpe na ramati, kiṃ pana mandapañño rūpe saraṇañca pavedhitañca apassanto ramasīti adhippāyo.
Brahmalokasuttavaṇṇanā niṭṭhitā.
- Kokālikasuttavaṇṇanā
我來直譯這段巴利文: "作火遍處作業"即是"我將入火遍處作業禪"的心生起即是此處的火遍處作業。非如其他佛入禪有作業繁複,因為一切處已習慣自在,達到最上性。蓋因彼梵天有"如我者即有如此大威力,無有其他"的執見,為此曾說"無有沙門或婆羅門能來此處"。世尊為破除彼執見,入火界,于其上空而坐。故說"入火界...世尊已見"。如骨穿透,應被穿透者為骨穿透,如穿骨髓而住,此即是意。此骨穿透猶如骨穿透,如彼破除執見,應如是行。餘者即是大迦葉、大劫賓、阿那律尊者。 其他梵天身宮殿裝飾等光,梵天身光、宮殿光、裝飾衣等光,在此梵界一切光以自身光明勝過。"無有我"即是今我此見無有,"無有沙門或婆羅門能來此處"此執見無有。故說"於此...已斷"。"於此"即在此集會。如彼梵天完全解脫見網,生起法眼,即為作大法說。 以"今日亦尊者"等所說。以相貌說即第一偈頌四,第二偈頌一,如是五神通以相貌說。為何此處不說天耳通?說"因彼等緣而來"。以此等出世間神通所得,非天耳通成就艱難,因為對治消滅容易成就。 某梵經註釋完畢。 6. 梵界經註釋 "各別門閂"即各別門閂。此"各別"詞應以轉折義了知;"各別各別"即"各個各個"。在此等中有一個各別梵天依止香室一門閂而住,另一個住別處。"各別梵天"即是獨行梵天,非眾會行梵天。成就名在天上以細妙資具,梵天之禪為細妙資具,以禪樂成就。因成就而廣大,梵天以神通功德廣大,故說"繁茂以神通花開敷"。"不能忍"即不能忍不稱讚。 "百足"即百數。"以色"即以色聲,以色聲故。"如是"亦復如是。"一些"即一些彌迦羅女,彼等虎女之類五百。"我將去侍奉誰"以宮殿成就,因驚異自負而說。"惱"即彼等所誹謗,過失。違情因緣聚集變異破壞色之顯現,故說"常以寒等而破壞"。善慧者善巧智者彼導師不喜色,何況劣慧者不見色之受樂與破壞而喜樂,此其意趣。 梵界經註釋完畢。 7. 拘迦梨經註釋
- Pamāṇakarānaṃ rāgādīnaṃ abhāvato khīṇāsavo rāgādivasena na sakkā imaṃ pamātunti appameyyo, appameyyāni vā cattāri ariyasaccāni vijjhitvā ṭhitattā pamitaṃ pameyyaṃ tassa kato parimeyyo natthi. Tenāha 『『khīṇāsavo…pe… dīpetī』』ti. Tanti khīṇāsavaṃ. Pametuṃ randhagavesī hutvā vajjato paricchindituṃ. Yathāsabhāvato tassa minane nihīnapaññatāya avakujjapaññaṃ.
Kokālikasuttavaṇṇanā niṭṭhitā.
-
Katamodakatissasuttavaṇṇanā
-
Kiṃ kusalagavesitāya 『『kiṃ kusalaṃ akusala』』ntiādinā kinti suṇāti etāyāti kissa vā vuccati paññā.
Katamodakatissasuttavaṇṇanā niṭṭhitā.
-
Turūbrahmasuttavaṇṇanā
-
Ābādho etassa atthīti ābādhiko. Anantarasutteti anāgatānantare sutte. Varākoti anuggahavacanameva, na nippariyāyena vuttavacanaṃ. Piyasīlāti iminā etasmiṃ atthe niruttinayena 『『pesalā』』ti padasiddhīti dasseti. Kabarakkhīnīti byādhibalena paribhinnavaṇṇatāya kabarabhūtāni akkhīni. Yattakanti yaṃ tvaṃ bhagavato vacanaṃ aññathā karosi, tattakaṃ tayā aparaddhaṃ, tassa pamāṇaṃ natthīti attho. Yasmā anāgāmino nāma kāmacchandabyāpādā pahīnā honti, tvañca diṭṭho kāmacchandabyāpādavasena idhāgato, tasmā yāva te idaṃ aparaddhanti ayamevettha attho daṭṭhabbo.
Adiṭṭhippattoti appattadiṭṭhinimitto. Gilaviso viya visaṃ gilitvā ṭhito viya. Kuṭhārisadisā mūlapacchindanaṭṭhena. Uttamattheti arahatte. Khīṇāsavoti vadati sunakkhatto viya acelaṃ korakkhattiyaṃ. Yo aggasāvako viya pasaṃsitabbo khīṇāsavo, taṃ 『『dussīlo aya』』nti yo vā vadati. Samakova vipākoti pasaṃsiyanindā vijjamānaguṇaparidhaṃsanavasena pavattā yāva mahāsāvajjatāya kaṭukataravipākā, tāva nindiyapasaṃsāpi mahāsāvajjatāya samavipākā tattha avijjamānaguṇasamāropanena attano paresaṃ micchāpaṭipattihetubhāvato pasaṃsiyena tassa samabhāvakaraṇato ca. Lokepi hi ayaṃ pure samaṇagārayho hoti, pageva duppaṭipannaduppaṭipannoti samaṃ karontīti.
Sakenāti attano sāpateyyena. Ayaṃ appamattako aparādho diṭṭhadhammikattā sappatikārattā ca tassa. Ayaṃ mahantataro kali katūpacitassa samparāyikattā appatikārattā ca.
『『Nirabbudo』』ti gaṇanāviseso ekoti āha 『『nirabbudagaṇanāyā』』ti, satasahassaṃ nirabbudānanti attho. Nirabbudaparigaṇanaṃ pana heṭṭhā vuttameva. Yamariyagarahī nirayaṃ upetīti ettha yathāvuttaṃ āyuppamāṇaṃ pākatikena ariyūpavādinā vuttanti veditabbaṃ. 『『Aggasāvakānaṃ pana guṇamahantatāya tatopi ativiya mahantatarā evā』』ti vadanti.
Turūbrahmasuttavaṇṇanā niṭṭhitā.
- Kokālikasuttavaṇṇanā
我來直譯這段巴利文: 因無作量的貪等故漏盡者不可以貪等而量,故不可量,或因已通達不可量的四聖諦故已量已可量者,彼已作量者無有。故說"漏盡者...顯示"。"彼"即漏盡者。尋過失而欲量,從過失而限定。如實對彼量度,因劣慧故倒慧。 拘迦梨經註釋完畢。 8. 加多目達迦帝沙經註釋 以"何善何不善"等何善尋求性,以彼如何聽聞,或為何說慧。 加多目達迦帝沙經註釋完畢。 9. 都樓梵經註釋 有病痛故為病者。在後續經即是未來緊接經中。"可憐者"只是同情語,非究竟說語。"善性"以此顯示在此義中以語源方法"可愛"詞成就。"混濁眼"即以病力變壞色故成為混濁的眼。"多少"即是你對世尊語另作解釋,你錯誤如此,其量無有,此為其義。因為名為不還者已斷欲貪嗔恚,你見以欲貪嗔恚力來此,故應見此義為"直到你此錯誤"。 "未得見"即未得見因。如吞毒,如已吞毒而住。如斧,因為斷根本性。"最上義"即阿羅漢。說漏盡者如孫那迦對裸行拘羅迦。或如最上弟子應被讚歎的漏盡者,說彼"此破戒"。"等報"即讚歎誹謗以現存功德破壞方式轉起,因為極大罪過故有更苦報,如是誹謗讚歎也因極大罪過故等報,因為于彼不存在功德增益,對自己他人邪行因性,因對應讚歎者作等同故。因為世間中此先為沙門所責難,何況惡行惡行而作等同。 "自己"即自己財物。此是小過失因為屬現世且可補救。此是更大過失因為已作積聚屬後世且不可補救。 "尼羅浮陀"即是數目一,故說"以尼羅浮陀數",意思是十萬尼羅浮陀。尼羅浮陀計數已如前說。"誹謗聖者入地獄"此中應知如前所說壽量是對一般誹謗聖者說。說"但對最上弟子因功德偉大故比彼更加偉大"。 都樓梵經註釋完畢。 10. 拘迦梨經註釋
- Dve kokālikanāmakā bhikkhū, tato idha adhippetaṃ niddhāretvā dassetuṃ – 『『ko ayaṃ kokāliko』』ti? Pucchā. Suttassa aṭṭhuppattiṃ dassetuṃ – 『『kasmā ca upasaṅkamī』』ti? Pucchā . Ayaṃ kirātiādi yathākkamaṃ tāsaṃ vissajjanaṃ. Vivekavāsaṃ vasitukāmattā appicchatāya ca mā kassaci…pe… vasiṃsu.
Pakkamissantīti āghātaṃ uppādesi attano icchāvighātanato. Therā bhikkhusaṅghassa niyyādayiṃsu payuttavācāya akatattā therehi ca adīpitattā. Pubbepi…pe… maññeti iminā therānaṃ kohaññe ṭhitabhāvaṃ āsaṅkati avaṇe vaṇaṃ passanto viya, suddhe ādāsatale lekhaṃ uṭṭhāpento viya ca.
Aparajjhitvāti bhagavato sammukhā 『『pāpabhikkhū jātā』』ti vatvā. Āha 『『saddhāya ākaro pasādāvaho』』ti. Pavattasaddhāyiko vāti atthoti āha 『『saddhātabbavacano』』ti.
Pīḷakā nāma bāhirato paṭṭhāya aṭṭhiṃ bhindati, imā pana paṭhamaṃyeva aṭṭhiṃ bhinditvā uggatā. Taruṇabeluvamattiyoti taruṇabillaphalamattiyo. Visagilitoti khittapaharaṇo. Tañca baḷisaṃ visasamaññā loke. 『『Ārakkhadevatānaṃ sutvā』』ti padaṃ ānetvā sambandho.
Magadharaṭṭhe saṃvohārato māgadhako patto, tena. Tilasakaṭaṃ tilavāhāeti vutto. Paccitabbaṭṭhānassāti nirayadukkhena paccitabbapadesassa. Etaṃ 『『abbudo』』ti nāmaṃ.
Vassagaṇanāti ekato paṭṭhāya dasaguṇitaṃ abbudaāyumhi, tato paraṃ vīsatiguṇaṃ nirabbudādīsu vassagaṇanā veditabbā. Sabbatthāti ababādīsu padumapariyosānesu sabbesu nirayesu. Eseva nayoti heṭṭhimato uparimassa uparimassa vīsatiguṇataṃ atidisati.
Kokālikasuttavaṇṇanā niṭṭhitā.
Paṭhamavaggavaṇṇanā niṭṭhitā.
-
Dutiyavaggo
-
Sanaṅkumārasuttavaṇṇanā
182.Porāṇakattāti nibbattitvā cirakālattā. Jātattā jano, taṃ ito janeto, tasmiṃ. Khattiyo seṭṭho lokamariyādaparipālanādinā sammāpaṭipattiyaṃ sattānaṃ niyojanena bahukārattā. So hi pare tathā paṭipādento sayampi tattha patiṭṭhitoyeva hotīti seṭṭho vutto. Paṭipakkhavijjhanaṭṭhena pubbenivāsādīnaṃ viditakaraṇaṭṭhena vijjāti. Saddhāhirottappabāhusaccavīriyasatipaññāti ime satta saddhammā. Caranti agatapubbaṃ disaṃ etehīti caraṇāni, sīlādayo pannarasa dhammā.
Sanaṅkumārasuttavaṇṇanā niṭṭhitā.
-
Devadattasuttavaṇṇanā
-
Appaññatte eva sikkhāpade chejjagāmikammassa katattā saliṅgeneva ca ṭhitattā 『『devadatto sāsanato pakkanto』』ti na vattabboti acirapakkanteti ettha 『『sāsanato pakkante』』ti avatvā 『『veḷuvanatogayāsīsaṃ gate』』ti vuttaṃ. Pakatatto hi bhikkhusaṅghaṃ bhindeyya, na apakatattoti. Vaḷavāyāti vaḷavāya kucchiyaṃ jātaṃ.
Devadattasuttavaṇṇanā niṭṭhitā.
- Andhakavindasuttavaṇṇanā
我來直譯這段巴利文: 有兩個名為拘迦梨的比丘,為顯示從中此處所指,問"此是何拘迦梨"?問"為何而來"為顯示經之緣起。"此"等是依次對彼等的回答。因欲住遠離住處及少欲故不對任何人...而住。 "將離去"因破壞自己意欲而生嗔恨。諸長老交付比丘僧團,因不作已準備語且未被諸長老顯示。"以前...思"以此疑惑諸長老住于欺詐性,如見無傷處為傷處,如在清凈鏡面上作文字。 "已錯"即是在世尊前說"成為惡比丘"。說"信仰之源生信者"。或說"可信語者"意為故說"應信語"。 名為瘡從外部開始破骨,但此等最初即破骨而生。"如年輕木蘋果"即如年輕木蘋果大。"吞毒者"即被射擊者。彼鉤在世間有毒之名。連線"聽聞守護諸天"語。 在摩揭陀國以通用稱為摩揭陀缽,以彼。胡麻車說為胡麻量。"應被煮處"即以地獄苦被煮之處。此名為"阿浮陀"。 "年數計算"即從一開始十倍阿浮陀壽量,從彼后二十倍尼羅浮陀等年數計算應知。"一切處"即在阿浮等乃至蓮花為終的一切地獄。"此即是方法"指示從下而上二十倍性。 拘迦梨經註釋完畢。 第一品註釋完畢。 2. 第二品 1. 常童形經註釋 因古老性即生已長久故。因生故為人,此從人故,在彼。剎帝利最勝因以世間規則護持等正行導使諸有情故有大利。因為他使他人如是行,自己也住立其中故說最勝。因刺破對敵性、因作宿住等明瞭性故為明。信、慚愧、多聞、精進、念、慧,此等為七正法。以此等行未曾去方故為行,戒等十五法。 常童形經註釋完畢。 2. 提婆達多經註釋 因未制學處時作應割斷罪及只以形相住故,"提婆達多離開教法"不應說,故在"未久離開"此中不說"離開教法",而說"從竹林去伽耶山頂"。因為正常者應破比丘僧,非非正常者。"母馬"即生於母馬腹中。 提婆達多經註釋完畢。 3. 安陀迦溫達經註釋;
184.Janatanti janānaṃ samūhaṃ, janasañcaraṇaṭṭhānanti attho. Manussānaṃ anupacāreti yattake kasanādikiccaṃ karontānaṃ sañcāro hoti, ettakaṃ atikkamitvā anupacāre. Saṃyojanavippamokkhāti saṃyojanavimokkhahetu. Vivekaratiṃ pavivekasukhajjhānaṃ alabhanto. Cittānurakkhaṇatthanti pubbe maṃ manussā 『『araññavāsena pavivitto asaṃsaṭṭho āraddhavīriyo』』ti maññiṃsu, idāni gāmante vasantaṃ disvā gaṇasaṅgaṇikāya nivuṭṭhoti appasādaṃ āpajjissanti. Yadipi me idha abhirati natthi, evaṃ santepi idheva vasissāmīti vikkhittacittena hutvā na vasitabbaṃ, ko attho cittavasaṃ gantvāti adhippāyo. Satipaṭṭhānaparāyaṇoti satipaṭṭhānabhāvanārato. Evaṃ hissa gaṇavāsopi pāsaṃso vivekavāsena vinā samaṇakiccassa asijjhanato.
Vaṭṭabhayato pamutto ajjhāsayavasenāti adhippāyo.
Nisīdi tattha bhikkhūti iminā sattūpaladdhiyā anissitattā yathāruciyā tesaṃ nisajjaṃ dasseti. Tenāha 『『iminā』』tiādi.
Iminā ca iminā ca ākārena jātanti na anussavadassanametaṃ, na anussavaggahaṇaṃ. Takkahetu nayahetu vā na vadāmīti yojanā. Piṭakaṃ gantho sampadīyati etassāti piṭakasampadānaṃ, ganthassa uggaṇhanato tena piṭakassa uggaṇhanakabhāvena, kenaci ganthānusārena evaṃ na vadāmīti attho. Brahmassa seṭṭhassa dhammassa cariyaṃ vācasikaṃ pavattatīti brahmacariyaṃ, dhammadesanā. Bhāvitena maraṇassa sabbaso bhāgena vippahānena maraṇapariccāgīnaṃ. Te ca khīṇajātikāti āha 『『khīṇāsavāna』』nti.
Dasadhādasāti dasakkhattuṃ dasa. Aññanti pañcasatādhikasahassato aññaṃ. Puññabhāginoti vivaṭṭanissitapuññassa bhāgino tassā desanāya ettakā sattā jātāti gaṇetuṃ ahaṃ na sakkomīti dasseti. Brahmadhammadesananti brahmunā vuttaṃ āha.
Andhakavindasuttavaṇṇanā niṭṭhitā.
- Aruṇavatīsuttavaṇṇanā
185.Abhibhū sambhavoti tesaṃ dvinnaṃ mahātherānaṃ nāmāni. Tesaṃ vibhāgaṃ dassetuṃ 『『tesū』』tiādi vuttaṃ. Ete dve tassa bhagavato aggasāvakāti dasseti. Avajjhāyantīti heṭṭhā katvā cintenti. Khiyyanti taṃ lāmakato cintetabbataṃ pāpenti pāpakataṃ karonti. Vitthārayantāti tameva lāmakato cintetabbataṃ vepullaṃ pāpentā. Sabbe pāsaṇḍā attano attano samaye siddhante sabbe devamanussā attano attano samaye paṭilābhe paṭiladdhaatthe purisakāraṃ vaṇṇayantīti yojanā.
Ārambhavīriyanti maccusenāsaṅkhātakilesadhunane ārambhavīriyaṃ, yā 『『ārambhadhātū』』ti vuccati . Nikkamavīriyanti kosajjapaṭipakkhabhūtaṃ vīriyaṃ, yā 『『nikkamadhātū』』ti vuccati. Payogaṃ karothāti paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ bhāvanābhiyogaṃ pavattethāti attho. Tenāha 『『parakkamathā』』ti. Kilesasenā nāma rāgādikilesasamūho, so maraṇapaccayabhāvato 『『maccuno senā』』ti vuccati. Tañhi sandhāya vuttaṃ 『『mahāsenena maccunā』』ti (ma. ni.
我來直譯這段巴利文: "人群"即眾人集合,意思是人們往來之處。"人們無行處"即凡耕作等作業者往來的,超過如此之遠的無行處。"結縛解脫"即為結縛解脫因。不得遠離樂禪的出離樂。"護心處"即前此人們認為我"以林住遠離不交往精進",今見住村邊而入群眾交往會不生信。雖然我於此無喜樂,即使如此也住於此,不應以散亂心而住,隨心所欲有何義,此為意趣。"念處究竟"即樂於念處修習。如是他的群住也應讚歎因無遠離住沙門事不成就。 意思是以意樂力從輪迴怖畏解脫。 "比丘坐于彼處"以此顯示因不依敵認識而隨意樂而坐。故說"以此"等。 以此及此行相生起,此非傳聞見,非傳聞所得。不以推理因不以理趨因說,此為連線。傳授論藏者即是對他傳授論藏,因學論藏,因他學論藏性,意思是非由某些論藏隨行而如是說。梵行即最勝法之行轉起于語,即法說。以修習死的一切分舍斷而舍死者。彼等已盡生故說"漏盡者"。 "十之十"即十次十。"其他"即比一千五百其他。"福分者"即解脫依止福的分者,顯示我不能計算以彼說法如此多有情生起。"梵法說"即梵天所說。 安陀迦溫達經註釋完畢。 4. 阿盧那瓦帝經註釋 阿毗浮三婆瓦是彼二大長老之名。為顯示彼等差別故說"在彼等中"等。顯示此二是彼世尊上首弟子。"輕視"即輕下而思。誹謗即使彼成為應輕下思,作為惡者。"廣說"即使彼應輕下思達廣大。一切外道在自自宗義,一切天人在自自所得獲得義中讚歎人功用,此為連線。 "發起精進"即在掃除死魔軍稱為煩惱的發起精進,稱為"發起界"。"出離精進"即對治懈怠的精進,稱為"出離界"。"作行"意思是因超越處處故比彼更強地轉起修習加行。故說"勤奮"。"煩惱軍"即貪等煩惱集合,因為是死因故稱為"死軍"。針對彼而說"以大軍死"。
3.272, 275, 276). Khandhānaṃ paṭhamābhinibbatti jāti, tadaññaṃ pana tesaṃ paṭipāṭi pavattaṃ saṃsāroti adhippāyenāha 『『jātiñca saṃsārañcā』』ti. Yasmā 『『ekampi jātiṃ dvepi jātiyo』』tiādīsu tasmiṃ tasmiṃ bhave ādānanikkhepaparicchinnakhandhappavatti 『『jātī』』ti vuccati, sā eva yāva parinibbānā aparāparaṃ pavattamāno saṃsāro 『『ito cito saṃsaraṇa』』nti katvā, tasmā āha 『『jātisaṅkhātaṃ vā saṃsāra』』nti. Paricchedanti pariyosānaṃ. Obhāsaṃ pharīti sambandho. Ālokaṭṭhāneti attanā kataālokaṭṭhāne. Ālokakiccaṃ natthīti andhakāraṭṭhāne ālokadassanaṃ viya ālokaṭṭhāne ālokadassanakiccaṃ natthi. Tasmā tesaṃ sattānaṃ 『『kiṃ āloko ayaṃ, kassa nu kho ayaṃ āloko』』ti? Vicinantānaṃ cintentānaṃ. Sabbeti sahassilokadhātuyaṃ sabbe devamanussā. Osaṭāya parisāyāti dhammassavanatthaṃ sabbosaṭāya paricitaparicchinnāya parisāya. Saddaṃ suṇiṃsūti na kevalaṃ saddameva suṇiṃsu, atha kho atthopīti yathādhippeto tesaṃ pakatisavanupacāre viya pākaṭo ahosi, tisahassilokadhātuṃ viññāpesīti.
Aruṇavatīsuttavaṇṇanā niṭṭhitā.
- Parinibbānasuttavaṇṇanā
我來直譯這段巴利文: 諸蘊的最初生起為生,而彼其他彼等相續轉起為輪迴,以此意趣說"生與輪迴"。因為在"一生二生"等中,在彼彼有中以取捨限定的蘊轉起稱為"生",彼即是直到般涅槃再再轉起的輪迴,因為"從此從彼輪迴"故,因此說"或名為生的輪迴"。"限定"即終結。"遍滿光明"為連線。"光明處"即自己作光明處。"無光明事"即如暗處見光明,光明處無見光明事。因此彼等有情"此是何光明,此是誰的光明"如是尋求思考。"一切"即在千世界中一切天人。"集聚眾"即為聽法而一切集聚已聚已限定的眾。"聞聲"不僅僅聞聲而已,而且義理也如在自然聽聞行處般明顯,遍告三千世界。 阿盧那瓦帝經註釋完畢。 5. 般涅槃經註釋
186.Evaṃ taṃ kusinārāya hotīti yathā anurodhapurassa thūpārāmo dakkhiṇapacchimadisāyaṃ, evaṃ taṃ uyyānaṃ kusinārāya dakkhiṇapacchimadisāyaṃ hoti. Tasmāti yasmā nagaraṃ pavisitukāmā uyyānato upecca vattanti gacchanti etenāti upavattananti vuccati, tasmā. Tanti sālapantibhāvena ṭhitaṃ sālavanaṃ. Antarenāti vemajjhe. Appamajjanaṃ appamādo, so pana atthato ñāṇūpasaṃhitā sati. Yasmā tattha satiyā byāpāro sātisayo, tasmā 『『satiavippavāsenā』』ti vuttaṃ. Appamādapadeyeva pakkhipitvā abhāsi atthato tassa sakalassa buddhavacanassa saṅgaṇhanato.
Jhānādīsu citte ca paramukkaṃsagatavasībhāvatāya 『『ettake kāle ettakā samāpattiyo samāpajjitvā parinibbāyissāmī』』ti kālaparicchedaṃ katvā samāpattisamāpajjanaṃ parinibbānaparikammanti adhippetaṃ. Theroti anuruddhatthero.
Ayampi cāti yathāvuttapañcasaṭṭhiyā jhānānaṃ samāpannakathāpi saṅkhepakathā eva. Kasmā? Yasmā bhagavā tadā devasikaṃ vaḷañjanasamāpattiyo sabbāpi aparihāpetvā samāpajji evāti dassento 『『nibbānapuraṃ pavisanto』』tiādimāha. Catuvīsati…pe… pavisitvāti ettha keci tāva āhu 『『bhagavā devasikaṃ dvādasakoṭisatasahassakkhattuṃ mahākaruṇāsamāpattiṃ samāpajjati, dvādasakoṭisatasahassakkhattumeva phalasamāpattiṃ samāpajjati, tasmā tadāpi catuvīsatikoṭisatasahassasaṅkhā samāpattiyo samāpajjati. Vuttañhetaṃ bhagavatā 『tathāgataṃ, bhikkhave, arahantaṃ sammāsambuddhaṃ dve vitakkā bahulaṃ samudācaranti khemo ca vitakko paviveko ca vitakko』ti (itivu. 38). Khemo hi vitakko bhagavato mahākaruṇāsamāpattiṃ pūretvā ṭhito, pavivekavitakko arahattaphalasamāpattiṃ. Buddhānaṃ hi bhavaṅgaparivāso lahuko matthakappatto samāpattīsu vasībhāvo, tasmā samāpajjanavuṭṭhānāni katipayacittakkhaṇeheva ijjhanti. Pañca rūpāvacarasamāpattiyo catasso arūpasamāpattiyo appamaññāsamāpattiyā saddhiṃ nirodhasamāpatti arahattaphalasamāpatti cāti dvādasetā samāpattiyo bhagavā paccekaṃ divase divase koṭisatasahassakkhattuṃ purebhattaṃ samāpajjati, tathā pacchābhattanti evaṃ catuvīsatikoṭisatasahassasaṅkhā devasikaṃ vaḷañjanakakasiṇasamāpattiyo』』ti.
Apare panāhu 『『yaṃ taṃ bhagavatā abhisambodhidivase pacchimayāme paṭiccasamuppādaṅgamukhena paṭilomanayena jarāmaraṇato paṭṭhāya ñāṇaṃ otāretvā anupadadhammavipassanaṃ ārabhantena yathā nāma puriso suviduggaṃ mahāgahanaṃ mahāvanaṃ chindanto antarantarā nisānasilāyaṃ pharasuṃ nisitaṃ karoti, evamevaṃ nisānasilāsadisiyo samāpattiyo antarantarā samāpajjitvā ñāṇassa tikkhavisadabhāvaṃ sampādetuṃ anulomapaṭilomato paccekaṃ paṭiccasamuppādaṅgesu lakkhakoṭisamāpattisamāpajjanavasena sammasanañāṇaṃ pavatteti, tadanusārena bhagavā buddhabhūtopi anulomapaṭilomato paṭiccasamuppādaṅgamukhena vipassanāvasena divase divase lakkhakoṭiphalasamāpattiyo samāpajjati, taṃ sandhāya vuttaṃ, 『catuvīsatikoṭisatasahassasaṅkhā samāpattiyo pavisitvā』』』ti.
我來直譯這段巴利文: "如是彼在拘尸那羅"即如阿努拉德城的塔園在南西方,如是彼園在拘尸那羅的南西方。"因此"即因為欲入城者從園到來轉向前進由此,故稱"趣向",因此。"彼"即以娑羅樹列而住的娑羅林。"中間"即中央。不放逸是不放逸,彼實是具智慧之念。因為其中唸的作用殊勝,故說"不離念"。將不放逸句放入而說,因實義含攝彼一切佛語。 因在禪等及心達到最上自在性故,"在如此時間入如此等定而般涅槃"作時限而入定為般涅槃準備,此為意趣。"長老"即阿那律長老。 "此亦"即如所說六十五禪入定說亦是略說。為何?因世尊彼時每日常用諸定一切不減少而入定,故顯示說"入涅槃城"等。"二十四...入"此中一些說:"世尊每日十二億百千次入大悲定,十二億百千次入果定,故彼時入二十四億百千數定。世尊說此'諸比丘,如來、應供、正等覺二尋常多轉起,即安穩尋、遠離尋'。安穩尋住於世尊圓滿大悲定,遠離尋于阿羅漢果定。諸佛有分住輕快達頂峰定自在,故入出以少心剎那而成就。五色界定、四無色定及無量定、滅盡定、阿羅漢果定,此十二定世尊于每一日上午各億百千次入定,下午亦然,如是二十四億百千數每日常用遍處定"。 其他則說:"世尊于證菩提日後夜從老死開始以緣起支門以逆方式下智,開始逐句觀法,如人砍甚難行大密林大林,中間于砥石磨利斧,如是中間入如砥石的諸定,令智銳利清凈,以順逆在各緣起支中以入十萬俱胝相定方式轉起思察智,隨順彼已成佛亦以順逆以緣起支門以觀方式于日日入十萬俱胝果定,針對彼說'入二十四億百千數定'"。
Imāni dvepi samanantarāneva paccavekkhaṇāyapi yebhuyyena nānantariyakatāya jhānapakkhikabhāvato. Yasmā sabbapacchimaṃ bhavaṅgacittaṃ tato tato cavanato 『『cutī』』ti vuccati , tasmā na kevalaṃ ayameva bhagavā, atha kho sabbepi sattā bhavaṅgacitteneva cavantīti dassetuṃ 『『ye hi kecī』』tiādi vuttaṃ. Dukkhasaccenāti dukkhasaccapariyāpannena cuticittena kālaṃ kālakiriyaṃ karonti pāpuṇanti, kālagamanato vā karonti peccāti.
Paṭibhāgapuggalavirahito sīlādiguṇehi asadisatāya sadisapuggalarahito. Saṅkhārā vūpasammanti etthāti vūpasamoti evaṃ saṅkhātaṃ ñātaṃ kathitaṃ nibbānameva sukhanti. Lomahaṃsanakoti lomānaṃ haṭṭhabhāvāpādano. Bhiṃsanakoti avītarāgānaṃ bhayajanako āsi ahosi. Sabbākāravaraguṇūpeteti sabbehi ākāravarehi uttamakāraṇehi sīlādiguṇehi samannāgate. Asaṅkuṭitenāti akuṭitena vipphārikābhāvato. Suvikasitenevāti pītisomanassayogato suṭṭhu vikasitena. Vedanaṃ adhivāsesi sabhāvasamudayādito suṭṭhu paññātattā. Anāvaraṇavimokkho sabbaso nibbidabhāvo. Tenāha 『『apaññattibhāvūpagamo』』ti. Pajjotanibbānasadisoti padīpassa nibbānasadiso tattha vilīyitvā avaṭṭhānābhāvato.
Parinibbānasuttavaṇṇanā niṭṭhitā.
Dutiyavaggavaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Brahmasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
-
Brāhmaṇasaṃyuttaṃ
-
Arahantavaggo
-
Dhanañjānīsuttavaṇṇanā
常童形經註釋完畢。 2. 提婆達多經註釋 因在未制學處時作應割斷罪業,且以自相而住,故不應說"提婆達多已離開教法"。因此在"剛離開"這裡,未說"離開教法",而說"從竹林去伽耶山頂"。因為正常比丘可破僧,非非正常比丘。"牝馬"即生於牝馬腹中。 提婆達多經註釋完畢。 3. 安陀迦溫達經註釋
187.Dhanañjānigottāti ettha pubbapurisato āgatassa kulavaṃsassa nāmābhidhānasaṅkhātaṃ gaṃ tāyatīti gottaṃ. (Kiṃ pana tanti? Aññakulaparamparāsādhāraṇaṃ tassa kulassa ādipurisasamudāgataṃ taṃkulapariyāpannasādhāraṇaṃ sāmaññarūpanti daṭṭhabbaṃ.) Dhanañjānigottaṃ etissanti dhanañjānigottā. Tassā udānassa kāraṇaṃ pucchitvā ādito paṭṭhāya vibhāvetuṃ 『『so kirā』』tiādi vuttaṃ. Nānārasabhojanaṃ detīti yojanā. Pañcagorasasampāditaṃ sālibhattaṃ sūpasākabyañjanaṃ nānārasaṃ brāhmaṇabhojanaṃ. Maṇḍalaggakhagganti maṇḍalaggasaṅkhātaṃ khaggaṃ. Duvidho hi khaggo maṇḍalaggo dīghaggoti. Tattha yassa aggo maṇḍalākārena ṭhito, so maṇḍalaggo. Yassa pana asiputtikā viya dīgho, so dīghaggo.
Sāsanāti anusāsanā. 『『Namo…pe… sambuddhassā』』ti evaṃ vuttā pañcapadikagāthā. Satthusāsane hi lokiyacchandaṃ anapekkhitvā esā pañcapadikagāthāti daṭṭhabbā. Okkāvaradharāti pubbapurisasaṅkhātaukkākavaṃsavaradhārikā. Sakkāti sakkuṇeyyaṃ.
Evanti 『『sace me aṅgamaṅgānī』』tiādinā iminā pakārena. 『『Pañca gāthāsatāni pana aṭṭhakathaṃ āruḷhāni, idha pana dve eva uddhaṭā』』ti vadanti. Paharituṃ vāti ekavārampi hatthena vā pādena vā paharitumpi parāmasitumpi asakkontoti attho. So hi tassā ariyasāvikāya ānubhāvena attano sāmatthiyena vase vattāpanatthaṃ santajjitvāpi tadanuvattanto nibbiso ahosi. Tenāha 『『bhotī』』tiādi.
Tassa brāhmaṇassāti attano sāmikabrāhmaṇassa. Upasaṃharantīti upanentī. Tasmiṃ samayeti tasmiṃ dukkhuppattikāle 『『sabbe saṅkhārā dukkhā』』ti bhagavato vacanaṃ anussaritvā 『『dasabalassa bhagavato』』tiādīsu yathāparicitaṃ guṇapadaṃ anussari. Tenāha 『『dasabalaṃ sarī』』ti.
Khantisoraccarahitatāya kujjhitvā. Bhijjitvāti saṃyatābhāvato tassa brāhmaṇassa antare mettibhedena bhijjitvā. Evamevāti yathā etarahi akāraṇena, evameva aññadāpi akāraṇenāti attho. Nikkāraṇatādīpane evaṃ-saddo, eva-saddo pana avadhāraṇattho. Nikkāraṇatā ca nāma niratthakatā, niratthakavippalāpabhāvenettha evaṃ-saddassa gahaṇe pavatti gavesitabbā. Garahattho vāyaṃ evaṃ-saddo anekatthattā nipātānaṃ. Garahatthatā cassa vasalisaddasannidhānato pākaṭā eva.
Gāmanigamaraṭṭhapūjitoti iminā gāmanigamaraṭṭhasāmikehi pūjitabhāvo dīpito gāmādīnaṃ tesaṃ vase vattanato. Asukassa nāma puggalassa. Sesanti abhikkantantiādi, yampi caññaṃ idhāgataṃ heṭṭhā vaṇṇitañca.
Dhanañjānīsuttavaṇṇanā niṭṭhitā.
- Akkosasuttavaṇṇanā
我來直譯這段巴利文: "栴阇尼族"此中從先人來的家族傳承名稱稱為族,因護彼故。(何為彼?應見為與他族相續共通,從彼族始祖傳來彼族所屬共通的普遍形式。)此有栴阇尼族故為栴阇尼族。問彼感嘆之因從始顯示故說"彼"等。給予種種味食為連線。以五乳製作的稻米飯、湯菜調味的種種味婆羅門食。"圓頂劍"即稱為圓頂的劍。因為劍有二種:圓頂與長頂。其中頂以圓形而住者為圓頂。而如劍子長者為長頂。 "教"即教導。"南無...正等覺"如是所說五句偈。因為在師教中不期待世間韻律,此應見為五句偈。"持優迦種"即持稱為始祖的優迦種勝傳承。"能"即可能。 "如是"即以"若我的肢體"等此種方式。說"五百偈入註釋,此中只舉二偈"。"或打"意思是一次也不能以手或足打或觸。因為他以彼聖女威力,雖恐嚇為使自己能力隨自在轉,但隨順彼而無毒。故說"尊"等。 "彼婆羅門"即自己的夫婆羅門。"引近"即帶近。"彼時"即彼苦生起時憶念世尊所說"一切行苦",于"十力世尊"等中憶念如所熟習的功德句。故說"憶念十力"。 因無忍柔和性而生嗔。"破"即因無自製故以對彼婆羅門內中的友破壞而破。"如是"意思是如今無因,如是他時也無因。"如是"詞表示無因性,"實"詞則有限定義。無因性即是無義性,應尋求此中"如是"詞取以無義戲論性而轉起。或此"如是"詞為呵責義,因為助詞多義。其呵責義性從"賤女"詞鄰近而明顯。 "為村城國所敬"以此顯示為村城國主所敬重性,因村等在彼等自在轉起。"某名"人。"余"即"勝妙"等,及其他此處所來及下已釋。 栴阇尼經註釋完畢。 2. 辱罵經註釋
188.Bhāradvājova soti bhāradvājo nāma eva so brāhmaṇo. Gottavasena hi tayidaṃ nāmaṃ, visesena panetaṃ jātanti dassetuṃ 『『pañcamattehī』』tiādi vuttaṃ. Jānikatāti ñātivaggahānikatā. Pakkho bhinnoti tato eva ñātipakkho naṭṭho. Yathā domanassito anattamanoti vattabbaṃ labhati, evaṃ kupitoti āha 『『domanassena cā』』ti. Dasahīti anavasesapariyādānavasena vuttaṃ pañcahi gāthāsatehi akkosanto tathā akkoseyyāti katvā. Tattha pana yena kenaci akkosantopi akkosatiyeva nāma. Karosi mama bhātikassa pabbajjaṃ.
Sambhuñjatīti sambhogaṃ karoti. Akkosādīhi ekato bhuñjati. Vītiharatīti byatihāraṃ karoti, akkosato paccakkosanādinā vinimayaṃ karotīti attho. Tenāha 『『katassa paṭikāraṃ karotī』』ti. Assa anussavavasena sutvā 『『sapati ma』』nti saññino bhayaṃ uppajjīti yojanā. Assāti brāhmaṇassa. Sutvāti padaṃ ubhayatthāpi yojetabbaṃ 『『tavevetaṃ brāhmaṇāti sutvā, anussavavasena sutvā』』ti ca. Kāmaṃ kisavacchādayo sapanaṃ nādaṃsu, devatānaṃyeva hi so attho, sattānaṃ pana tathā saññā uppannā, sopi tathāsaññī ahosi. Tenāha 『『anussavavasenā』』ti.
Dantassa sabbaso damathaṃ upagatattā. Nibbisevanassāti rāgadosādihetukavipphandanarahitassa. Tassevāti paṭikujjhantasseva puggalassa tena kodhena pāpaṃ hoti pāpassa santānantarasaṅkantiyā abhāvato. Keci pana 『『tassevāti tasseva paṭikujjhantapurisassa tena paṭikujjhanena. Pāpiyoti paṭikujjhantapuggalassa lāmakataro』』ti evamettha atthaṃ vadanti. Satiyā samannāgato hutvā paṭisaṅkhāne ṭhito adhivāseti, na saho mūḷho hutvāti adhippāyo. Ubhinnaṃ tikicchantanti ubhinnaṃ uppannakodhasaṅkhātaṃ kilesabyādhiṃ tikicchantaṃ vūpasamentaṃ taṃ puggalaṃ. Yo puggalotiādinā purimāsu gāthāsu pavattitāni padāni sambandhitvā dasseti. Pañcasu khandhesu yāthāvato vinītā ariyadhammassa kovidā nāma hontīti āha 『『dhammassāti pañcakkhandhadhammassā』』ti. Idāni tamatthaṃ paripuṇṇaṃ katvā dassento āha 『『catusaccadhammassa vā』』ti.
Akkosasuttavaṇṇanā niṭṭhitā.
- Asurindakasuttavaṇṇanā
189.Tenevāti bhātupabbajiteneva. Assevāti titikkhassa. 『『Taṃ jayaṃ hotī』』ti liṅgavipallāsavasena vuttanti āha 『『so jayo hotī』』ti, dujjayaṃ kodhaṃ titikkhāya jinantassāti adhippāyo. Yasmā titikkhādayo na kodhavasikaṃ dhuraṃ, taṃ pana bālānaṃ maññanāmattanti idha imamatthaṃ vibhāvetuṃ 『『katamassā』』tiādi vuttaṃ. Vijānatova jayo na avijānato titikkhāya abhāvato. Na hi avijānanto andhabālo kodhaṃ vijetuṃ sakkoti. Kevalaṃ jayaṃ maññati kilesehi parājito samānopīti adhippāyo.
Asurindakasuttavaṇṇanā niṭṭhitā.
- Bilaṅgikasuttavaṇṇanā
190.Suddhanti kevalaṃ sambhāravirahitaṃ. Sambhārayuttanti kaṭukabhaṇḍādisambhārasahitaṃ. Kañjito nibbattattā kañjikaṃ, āranālaṃ, bilaṅganti attho. Nāmaṃ gahitaṃ saṅgītikāle 『『bilaṅgikabhāradvājo』』ti visesanavasena. Tayoti dhanañjāniyā sāmiko bhāradvājo, akkosakabhāradvājo, asundarikabhāradvājoti ādito tīsu suttesu āgatā tayo. Meti mayhaṃ.
Bilaṅgikasuttavaṇṇanā niṭṭhitā.
- Ahiṃsakasuttavaṇṇanā
我來直譯這段巴利文: "即是婆羅豆婆阇"即彼婆羅門名為婆羅豆婆阇。因為此名依族,為顯示此特別生故說"五百"等。"親屬破壞"即親屬群損壞。"部分破"即由此親屬部分滅。如應說"不喜意不悅",如是"惱怒",故說"及以不喜"。"以十"以無餘遍盡義而說,因以五百偈辱罵而如是辱罵。其中以任何方式辱罵者即名為辱罵。"作我兄弟出家"。 "共食"即作共食。與辱罵等一起食。"交換"即作交換,意思是對辱罵者作還辱罵等交換。故說"作已作之報"。"彼聞傳聞而生起'咒我'想之怖"為連線。"彼"即婆羅門。"聞"字應兩處連線:"聞'婆羅門,此確是你的'及聞傳聞"。雖然吉沙瓦查等不受咒,因為彼義唯屬天神,但眾生生起如是想,他也如是想。故說"以傳聞"。 因調伏者達一切調伏故。"無毒"即無貪嗔等因動搖。"彼"即對惱怒者以彼嗔成為惡,因無惡相續間轉移故。有些說"'彼'即彼對惱怒人以彼對惱怒。'更惡'即比對惱怒者更劣"如是說此義。具念而住于觀察而忍受,非愚癡而忍受,此為意趣。"治療二者"即治療平息彼二人生起嗔稱為煩惱病的人。以"此人"等顯示連線前偈所轉起的句。於五蘊如實調伏者名為知聖法故說"法即五蘊法"。今為顯示彼義圓滿故說"或四諦法"。 辱罵經註釋完畢。 3. 阿修羅王經註釋 "以彼"即以兄弟出家。"彼"即忍辱者。"彼勝"以性別變化而說故說"彼勝",意思是以忍辱勝難勝的嗔。因忍辱等非嗔所制軛,而彼是愚者思量而已,為顯示此中此義故說"何為"等。了知者勝非不了知者,因無忍辱故。因為不了知的盲愚者不能勝嗔。雖被煩惱征服而只思勝,此為意趣。 阿修羅王經註釋完畢。 4. 毗蘭耆經註釋 "凈"即純粹無配料。"具配料"即有辛物等配料。因從酸湯生故為酸湯,即酸液,意思是毗蘭耆。取名于結集時以特性為"毗蘭耆婆羅豆婆阇"。"三"即栴阇尼的丈夫婆羅豆婆阇、辱罵婆羅豆婆阇、阿修羅王婆羅豆婆阇,在最初三經中所來三人。"我的"即我的。 毗蘭耆經註釋完畢。 5. 無害經註釋
191.Esāti brāhmaṇo. 『『Ahiṃsako aha』』nti tadatthaṃ sādhetuṃ icchāya kathesīti vuttaṃ 『『ahiṃsakapañhaṃ pucchī』』ti. Tathā ce assāti yathā te nāmassa attho, tathā cetaṃ bhaveyyāsi anvatthanāmako bhaveyyāsi ahiṃsako eva siyāti. Na dukkhāpeti dukkhamattampi na uppādeti, dukkhato apanetīti attho.
Ahiṃsakasuttavaṇṇanā niṭṭhitā.
- Jaṭāsuttavaṇṇanā
192.Jaṭāpañhassāti 『『antojaṭā bahijaṭā』』ti evaṃ jaṭāpariyāyassa pañhassa.
Jaṭāsuttavaṇṇanā niṭṭhitā.
- Suddhikasuttavaṇṇanā
193.Suddhikapañhassāti 『『nābrāhmaṇo sujjhatī』』ti evaṃ suddhasannissitassa pañhassa. Sīlasampannoti pañcavidhaniyamalakkhaṇena sīlena samannāgato. Tapokammanti anasanapañcātapatappanādiparibhedanatapokammaṃ karontopi. Vijjāti tayo vedāti vadanti 『『tāya idhalokatthaṃ paralokatthaṃ ñāyantī』』ti katvā. Gottacaraṇanti gottasaṅkhātaṃ caraṇaṃ. Brāhmaṇo sujjhati jeṭṭhajātikattā. Tathā hi so eva tapaṃ ācarituṃ labhati, na itaro. Aññā lāmikā pajāti itaravaṇṇaṃ vadati. Vacanasahassampīti gāthānekasahassampi. Anto kilesehi pūtiko sabhāvena pūtiko. Kiliṭṭhehi kāyakammādīhi kāyaduccaritādīhi.
Suddhikasuttavaṇṇanā niṭṭhitā.
- Aggikasuttavaṇṇanā
我來直譯這段巴利文: "此"即婆羅門。"我是無害者"說"問無害問"是因說欲成就彼義。"若如是"即如你名字的義理,如是你應成為,應成為名實相符者,應成為無害者。"不惱"即不生起絲毫苦,從苦移除,此為意趣。 無害經註釋完畢。 6. 結經註釋 "結問"即"內結外結"如是結的同義詞的問。 結經註釋完畢。 7. 清凈經註釋 "清凈問"即"婆羅門不清凈"如是依清凈的問。"具戒"即具足五種清凈相戒。"苦行業"即作斷食、五熱炙等種種苦行業。"明"說為三吠陀,因"由彼知現世義、後世義"故。"族行"即稱為族的行。婆羅門清凈因最上生故。如是唯他得行苦行,非他者。"其他低劣眾生"說其他種姓。"千言"即幾千偈。以內煩惱腐敗以自性腐敗。以污穢身業等以身惡行等。 清凈經註釋完畢。 8. 火經註釋
194.Aggiparicaraṇavasenāti aggihuttajuhanavasena. Sannihitoti missībhāvaṃ sampāpito. Tathābhūto ca so sappinā saddhiṃ yojito nāma hotīti āha 『『saṃyojito』』ti. Apāyamaggaṃ okkamati micchādiṭṭhimicchāsaṅkappādīnaṃ attano santāne samuppādanato. Tenāha 『『imaṃ laddhi』』ntiādi.
Jātiyāti sadosakiriyāparādhassa asambhavena parisuddhāya jātiyā. Nānappakāre aṭṭhārasavijjāṭṭhānasaññite ganthe. Sutavāti sutvā niṭṭhaṃ patto aggadakkhiṇeyyattāti adhippāyo.
Pubbenivāsañāṇenāti idaṃ loke sāsane ca niruḷhatāvasena vuttaṃ. Aññe hi pubbenivāsaṃ jānantā pubbenivāsañāṇeneva jānanti, bhagavā pana sabbaññutaññāṇenapi jānāti. Dibbena cakkhunāti etthāpi eseva nayo. Sabbaso jāti khīyati etenāti jātikkhayo, aggamaggo , tena pattabbattā āpannattā ca jātikkhayo arahattaṃ. Jānitvā vositavosānoti vijānitabbaṃ catusaccadhammaṃ maggañāṇena jānitvā soḷasannampi kiccānaṃ vositavosāno.
Uppattiṃ dīpetvāti pāyasadānassa āgamanaṃ pakāsetvā. Gāthāhi abhigītanti dvīhi gāthāhi mayā abhigītaṃ. Abhuñjitabbanti bhuñjituṃ na yuttaṃ. 『『Abhojaneyya』』nti kasmā vuttaṃ, nanu bhagavato ajjhāsayo accantameva suddhoti? Saccametaṃ, brāhmaṇo pana pubbe adātukāmo pacchā gāthā sutvā dhammadesanāya muduhadayo hutvā dātukāmo ahosi, tasmā taṃ bhikkhūnaṃ anāgate diṭṭhānugatiāpajjanatthaṃ paṭikkhipi. Tathā hi anantarasutte kasibhāradvājasutte ca evameva paṭipajji. Tenāha 『『tvaṃ brāhmaṇā』』tiādi. Kilañjamhi…pe… pakāsitāti etena gāthaṃ uddesaṭṭhāneva ṭhapetvā bhagavā brāhmaṇassa vitthārena dhammaṃ desesīti dasseti. Gāyanenāti gāyanakena, gānena vā. Atthañca dhammañcāti sadevakassa lokassa hitañceva tassa kāraṇañca. Sampassantānanti sammadeva passantānaṃ. Dhammoti paveṇiāgato cārittadhammo na hoti. Bhojanesu ukkaṃsagataṃ dassetuṃ 『『sudhābhojana』』nti āha. Dhamme satīti ariyānaṃ ācāradhamme sati taṃ ālambitvā jīvantānaṃ etadeva seṭṭhanti 『『somaṃ bhuñjeyya pāyasa』』nti taṃ ārabbha kathāya uppannattā.
Sallakkheti ayaṃ brāhmaṇo. Sesā paccayā niddosā te ārabbha kathāya appavattitattā. Kukkuccavūpasantanti aggiāhitapadassa viya saddasiddhi veditabbā. Annena pānenāti lakkhaṇavacanametaṃ yathā 『『kākehi sappi rakkhitabba』』nti. Tenāha 『『desanāmattameta』』nti. Bahusassaphaladāyakaṃ sukhettaṃ viya paṭiyattanti sammā kasanabījanaudakānayanāpanayanādinā susajjitaṃ khettaṃ viya sīlādiguṇavisesasampādanena paṭiyattaṃ puññakkhettaṃ etaṃ.
Aggikasuttavaṇṇanā niṭṭhitā.
- Sundarikasuttavaṇṇanā
我來直譯這段巴利文: "依事火"即依火供奉獻。"配合"即達到混合。如是成為者稱為與酥油結合,故說"相應"。入惡趣道,因在自相續中生起邪見、邪思惟等。故說"此見"等。 "以生"即因無過失作為之過而清凈的生。"種種"即稱為十八明處的書。"多聞"意思是聞已達究竟,因最上應供養故。 "以宿住智"此依世間和教中確立而說。因為其他知宿住者唯以宿住智而知,但世尊也以一切智智而知。"以天眼"此中也是此理。以此一切生滅盡故為生盡,即阿羅漢道,因由彼應證得且已得故生盡阿羅漢。"知已住于所住"即以道智知應知的四諦法,住於十六事的所住。 "顯示生起"即顯明乳粥佈施的來源。"以偈頌唱"即以二偈我頌唱。"不應食"即不適合食。"何故說不可食",豈非世尊意趣絕對清凈?此實如是,但婆羅門先前不欲施,后聞偈后因法說而心柔和欲施,故為比丘們將來不隨見而拒絕。如是在接下來的迦葉婆羅豆婆阇經中也如是行。故說"你婆羅門"等。"在席上...顯示"以此顯示世尊置偈于標示處后為婆羅門廣說法。"以詠"即以詠唱,或以歌。"義及法"即含天世間的利及其因。"正見"即正觀見。"法"非傳統來的慣行法。為顯示食中最勝故說"甘露食"。"法在"即聖者行為法在,依彼而活者此為最勝,因關於"彼應食乳粥"而生起談話故。 "觀察"即此婆羅門。余資具無過,因不轉起關於彼等的談話故。"止息疑悔"如火事字的語源應知。"以飯以水"此為相說,如"應以烏鴉護持酥油"。故說"此唯說法"。"如備妥多谷實果的良田"即如以正耕、播種、引水、排水等善備的田,以具足戒等功德特勝而備妥此福田。 火經註釋完畢。 9. 孫陀利迦經註釋
- Ānetvā hunitabbato āhuti. Sappimadhupāyasādīhi aggiṃ juhoti etthāti aggihuttaṃ, sādhiṭṭhānaṃ veditabbaṃ. Tenāha 『『agyāyatana』』ntiādi. Suvisodhito cassāti nihīnajātikānaṃ anena suṭṭhu visodhito ca bhaveyya. 『『Me』』ti padaṃ ānetvā sambandho.
Aphalaṃ karotīti ito paṭṭhāya yāva demīti padaṃ. Tāva anantarasuttavaṇṇanāya āgatasadisamevāti peyyālavasena ṭhapesi, na sappisaṅkhāraṭṭhapanaṃ. Himapātassa ca sītavātassa ca paṭibāhanatthanti akāraṇametanti taṃ anādiyitvā aññameva sukāraṇaṃ dassetuṃ 『『paṭibalovā』』tiādi vuttaṃ. Sañjānitvāti 『『nāyaṃ brāhmaṇo』』ti sañjānitvā.
Nīcakesantanti rassakesantaṃ. Brāhmaṇānaṃ suddhiatthā sikhāti āha 『『pavattamattampi, sikhaṃ adisvā』』ti, 『『paramahaṃsaparikkhādinā』』ti keci.
Akāraṇaṃ dakkhiṇeyyabhāvassa jāti adakkhiṇeyyabhāvahetūnaṃ pāpadhammānaṃ apaṭikkhepabhāvato. Etanti sīlādibhedaṃ caraṇaṃ. Dakkhiṇeyyabhāvassa kāraṇaṃ adakkhiṇeyyabhāvakārakapāpadhammānaṃ tadaṅgādivasena pajahanato. Assāti brāhmaṇassa. Tamatthanti taṃ dakkhiṇeyyabhāvassa kāraṇatāsaṅkhātamatthaṃ upamāya vibhāvento. Sālādikaṭṭhā jātovāti sālādivisuddhakaṭṭhāva jāto. Sāpānadoṇiādiavisuddhakaṭṭhā jāto aggikiccaṃ na ca na karoti. Evanti yathā aggi yato kutoci jātopi aggikiccaṃ karotiyeva, evaṃ caṇḍālakulādīsu jātopi dakkhiṇeyyo na na hoti guṇasampadāvasena ariyānaṃ vaṃse pajātattāti āha 『『guṇasampattiyā jātimā』』ti. Dhitiyā guṇasampattiyā pamukhabhāvaṃ dassetuṃ 『『so hī』』tiādi vuttaṃ. Tattha dhitiyāti vīriyena. Tañhi anuppannānaṃ kusaladhammānaṃ uppādanaparibrūhanehi te dhāreti. Hiriyā dose nisedheti, sammadeva pāpānaṃ jigucchane sati tesaṃ pavattiyā avasaro eva natthi. Monadhammena ñāṇasaṅkhātena ottappadhammena. Kāraṇākāraṇajānanakoti tesaṃ tesaṃ dhammānaṃ yathābhūtaṃ ṭhānaṃ, pāpadhammānaṃ vā vippakārasabhāvaṭṭhānaṃ jānanako.
Paramatthasaccena nibbānena ārammaṇapaccayabhūtena ariyamaggena danto. Indriyadamenāti tato eva ariyena indriyasaṃvarena upagato. Vidanti tehi saccānīti vedā. Maggavedānaṃ antanti ariyaphalaṃ. Kilesānaṃ antanti tesaṃ anuppādanirodhaṭṭhānaṃ. Yaññoti aggaphalaṃ. Niratthakanti aphalaṃ tesaṃ anāgamanato, āgatānampi aggadakkhiṇeyyābhāvato. Juhati deti.
Suyiṭṭhanti sudānaṃ aggadakkhiṇeyyalābhena. Suhutanti tasseva vevacanaṃ. Atha vā suyiṭṭhanti suṭṭhu sammadeva yiṭṭhaṃ sāre upanītaṃ mama idaṃ deyyavatthu. Suhutanti etthāpi eseva nayo.
我來直譯這段巴利文: 因帶來應獻故為獻。在此以酥油、蜜、乳粥等獻火故為火供,應知有依處。故說"火處"等。"且其善清凈"即對低生者由此善清凈。引來"我的"字而連線。 "使無果"即從此直到"我施"字。到此如前經註釋所來相同故以省略方式置,非置酥油行相。"為遮御雪落及冷風"此為無因,不取彼而顯示其他善因故說"或堪能"等。"了知"即了知"此非婆羅門"。 "低發端"即短髮端。因婆羅門髮髻為清凈故說"僅流動,不見髮髻",一些說"以最上鵝行等"。 生非應供性因,因不拒絕不應供因的惡法。"此"即戒等差別行。為應供因因以彼分等方式斷不應供性作者惡法故。"彼"即婆羅門。"彼義"即以譬喻顯示彼應供性因義。"或生於娑羅等木"即生於娑羅等清凈木。生於酒槽等不凈木亦作火事。"如是"即如火不論生於何處亦作火事,如是雖生於旃陀羅等族亦不非應供,因依功德圓滿生於聖者種故說"以功德圓滿有生"。為顯示堅固在功德圓滿首位故說"因彼"等。其中"堅固"即精進。因彼以生起、增長未生善法而持。以慚遮惡,因善厭惡罪故彼等轉起亦無機會。以牟尼法即智,以愧法。"知因非因"即如實知彼彼法的住處,或知惡法變異性的住處。 以第一義諦涅槃為所緣緣的聖道調伏。"以根調伏"即以由彼聖根律儀趨近。由彼等知諦故為吠陀。"吠陀的邊"即聖果。"煩惱的邊"即彼等不生滅處。"供"即最上果。"無義"即無果,因彼等不來,雖來亦無最上應供。獻舍。 "善獻"即善施因得最上應供。"善供"即彼同義語。或"善獻"即善好正獻我此應施物送至精要。"善供"此中亦是此理。;
Upahaṭamatteti brāhmaṇena 『『bhuñjatu bhava』』nti upanītamatte. Nibbattitojamevāti savatthukaṃ aggahetvā vatthuto vivecitaojameva. Tena taṃ sukhumattaṃ gatanti taṃ habyasesaṃ sabbaso sukhumabhāvaṃ gatanti ojāya anoḷārikatāya purimākāreneva paññāyamānataṃ sandhāya vuttaṃ, na pana ojāya eva kevalāya gahaṇaṃ sandhāya. Sā hi avinibbhogavuttitāya visuṃ gaṇhituṃ na sakkā, tasmā devatāhipi savatthukā gayhati. Manussānaṃ vatthūti karajakāyamāha. Oḷārikavatthutāya devānaṃ viya gahaṇī na tikkhāti dibbojasammissatāya sammā pariṇāmaṃ na gacchati. Sukhumāpi samānā dibbojā tena pāyasena missitā oḷārikasammissatāya sukhumavatthukānaṃ devānaṃ sukhadā na hotīti imamatthaṃ dasseti 『『goyūse panā』』tiādinā. Paribhogavatthuno oḷārikatāya vā devānaṃ dukkaraṃ sammā pariṇāmetuṃ, dibbojāya garutarabhāvena manussānaṃ. Tenāha bhagavā 『『na khvāha』』ntiādi. Samāpatticittasamuṭṭhitā tejodhātu jhānānubhāvasantejitā tikkhatarā hotīti vuttaṃ 『『aṭṭha…pe… pariṇāmeyyā』』ti. Bhagavato pana suddheneva pariṇamatīti vuttaṃ 『『pākatikenevā』』ti, jhānānubhāvappattena jhānena vinā sabhāvasiddheneva.
『『Appaharite』』ti ettha appa-saddo 『『appiccho』』tiādīsu viya abhāvatthoti āha 『『appahariteti aharite』』ti. Pātisatepi pāyase. Na āluḷatīti na āvilaṃ hoti. Anāgantāva gaccheyya 『『attanāpi na paribhuñji, aññesaṃ na dāpesi, kevalaṃ pāyasaṃ nāsesī』』ti domanassappatto.
Dārusamādahānoti dāruhariddi dārusmiṃ tassa dahanto. Yadītiādi dārujhāpanassa bahiddhabhāvasādhanaṃ asuddhahetūnaṃ paṭipakkhābhāvato tassa. Khandhādīsu kusalāti tesu sabhāvato samudayato atthaṅgamato assādato ādīnavato nissaraṇato jānanato chekā paṇḍitā. Ñāṇajotinti ñāṇamayaṃ jotiṃ. Jālemīti pajjalitaṃ karomi. Niccaṃ pajjalitaggi sabbatthakameva vigatasammohandhakāratāya ekobhāsabhāvato. Sabbaso vikkhepābhāvato niccasamāhitatto. Evaṃ vadatīti caritaṃ brahmacariyaṃ gahetvā carāmīti evaṃ vattamānaṃ viya vadati āsannataṃ hadaye ṭhapetvā.
Khāribhāroti khāribhārasadiso. Tenāha 『『yathā』』tiādi. Khandhena vayhamānoti kāje pakkhipitvā khandhena vayhamāno. Pathaviyā saddhiṃ phuseti bhārassa garukabhāvena kājassa pariṇamanena. Mānena attano jātiādīni paggaṇhato aññassa tāni na sahatīti āha – 『『tattha tattha issaṃ uppādento』』ti, tattha tattha jātiādimānavatthusmiṃ garutaraggahaṇena saṃsīdeyyāti adhippāyo. Kodho dhūmoti yathāpi bhāsuro aggi dhūmena upakkiliṭṭho, evaṃ kodhena upakkiliṭṭho. Ñāṇaggīti tassa kodho dhūmo. Musāvādova mosavajjaṃ. Yathā ñāṇe sati musāvādo natthi, evaṃ musāvāde sati ñāṇampīti tena taṃ nirodhitaṃ viya hotīti āha – 『『musāvādena paṭicchannaṃ ñāṇa』』nti. Yathā sujāya vinā brāhmaṇānaṃ yāgo na ijjhati, evaṃ pahūtajivhāya vinā satthu dhammayāgo na ijjhatīti jivhā sujāpariyāyā vuttā. Joti ṭhiyati etthāti jotiṭṭhānaṃ vedi, yaṃ aggikuṇḍaṃ. Sattānaṃ hadayaṃ jotiṭṭhānaṃ ñāṇaggino tattha samujjalanato. Attāti cittaṃ 『『āhito ahaṃ māno etthā』』ti katvā.
我來直譯這段巴利文: "僅被帶來"即婆羅門說"尊者請食"而帶來時。"僅生起味"即不取有事物而僅從事物分離之味。"因此彼達微細"即彼供物余完全達微細性,是就味的非粗重性仍以前相顯現而說,非僅關於單獨取味而說。因彼以不可分離方式轉起不能分別取,故天神也取有事物者。"人的事物"即說所生身。因粗重事物性,不如天神的攝取銳利,因混合天味故不正趨向消化。雖同爲微細天味,與彼乳粥混合,因粗重混合性對微細事物性的天神不成為樂,以"但在牛汁"等顯示此義。或因受用事物的粗重性天神難正消化,因天味重性人難消化。故世尊說"我實不"等。定心所生火界以禪那威力熾盛更銳利故說"八...能消化"。但對世尊以自然能消化故說"以平常",以無禪那威力得禪那而以自性成就。 此中"無青草"的無字如"少欲"等表無義故說"無青草即無草"。即百缽乳粥。"不攪"即不渾濁。不來而去因"自己不食,也不令他施,只是浪費乳粥"而生憂。 "點火木"即為木獻,在木點燃彼。"若"等為木燃燒的外在性成就,因無不凈因的對治故。"善巧于蘊等"即于彼等由自性、集起、滅沒、味、過患、出離善知故為聰明智者。"智光"即智所成光。"我燃"即我令燃燒。"常燃火"因去除迷癡暗故一切處一光性。因一切散亂無故常等持。"如是說"即如說"我持梵行而行"如是正說,置親近於心。 "擔子"即如擔子。故說"如"等。"以肩擔負"即置入擔籃以肩擔負。"觸地"因擔重性以擔籃彎曲。因慢舉自己的生等不容他彼等故說"于彼彼生起嫉",意趣是于彼彼生等慢事由重取而沉沒。"嗔為煙"如明亮火為煙垢染,如是為嗔垢染。"智火"彼嗔為煙。"妄語"即虛妄。如有智無妄語,如是有妄語無智,故以彼彼如被滅故說"以妄語覆智"。如無祭餅婆羅門供不成就,如是無廣舌師的法供不成就,故舌說為祭餅同義語。"火處"即置火處,即火坑。眾生心為火處,因智火于彼燃起故。"我"即心,因"置我慢於此"故。
Dhammo rahadoti assaddhiyādiālasiyābhāvato kilesamalapakkhālanato paramagginibbutāvahanato ariyamaggadhammo anāvilo rahado. Heṭṭhupariyavālukāti viparivattitavālukā hutvā. Āluḷāti ākulajātā. Paṇḍitānaṃ pasatthoti paṇḍitānaṃ purato seṭṭho. Seṭṭhabhāvena santo pāsaṃso hutvā kilese bhindati samucchindatīti sabbhīti vuccati. Tenāha 『『uttamaṭṭhenā』』ti. Tathā cāha bhagavā 『『maggānaṭṭhaṅgiko seṭṭho』』ti (dha. pa. 273).
Vacīsaccanti iminā 『『caturaṅgasamannāgatā vācā suparisuddhā hotī』』ti sammāvācaṃ dasseti. Saccasaṃyamapadehi dassitā maggadhammā idha 『『dhammo』』ti adhippetāti āha – 『『dhammoti iminā…pe… dassetī』』ti. Maggasaccaṃ gahitaṃ anantaragāthāya anekehi visesetvā vuttattā. Atthatoti pubbaṅgamattādiatthato. Tāya hi sakiccaṃ karontiyā itare sabbepi tadanuvattikā honti. Taggatikattāti sammādiṭṭhiyā upakārakabhāvena tāya samānagatikattā. Ārammaṇañhi vitakkenāhaṭaṃ paññā vicinituṃ sakkoti. Tathā hi so paññākkhandhena saṅgahaṃ gato. Dhammoti sabhāvato samādhi gahito, itare dve tadupakārattā. Tathā hi 『『evaṃdhammā te bhagavanto』』tiādīsu (dī. ni. 2.13; ma. ni. 3.197; saṃ. ni. 5.378) samādhi 『『dhammo』』ti vutto. Paramatthasaccaṃ gahitaṃ sabbesaṃ seṭṭhabhāvato. Yathāha – 『『yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī』』ti (itivu. 90; a. ni. 4.34). Atthatoti tato eva paramatthato, anantaraṃ vuccamānānaṃ vā maggadhammānaṃ ārammaṇabhāvato. Pañcaṅgāni gahitāni tāsaṃ maggabhāvato. Tīṇi aṅgāni. Brahmacariyaṃ nāmāti etaṃ nibbānagāmi uttamaṭṭhena maggabrahmacariyaṃ nāma. Majjhe sitāti līnuddhaccādiantadvayavivajjanena majjhe majjhimapaṭipadābhāvanaṃ nissitā. Sassatucchedaggahaṇaṃ hettha padhānatāya nidassanamattaṃ. Seṭṭhappattīti seṭṭhabhāvappatti. Ta-kāro padasandhikaroti 『『sa ujubhūtesū』』ti vattabbe majjhe ta-kāro padasandhikaro, 『『sa dujjubhūtesūti keci paṭhanti, tesaṃ da-kāro padasandhikaro. Sa-iti sundariko brāhmaṇo vuttoti katvā āha 『『sa tva』』nti, so tvanti attho. Dhammo sāriyo paridhānabhūtā alaṅkārā etassāti dhammasārī. Atha vā dhammehi sāritavāti dhammasārī, tehi sāretvā ṭhitavāti attho. Tenāha 『『kusaladhammehī』』tiādi.
Sundarikasuttavaṇṇanā niṭṭhitā.
- Bahudhītarasuttavaṇṇanā
我來直譯這段巴利文: "法為池"即因無不信等懈怠,因洗凈煩惱垢,因引導最上火寂滅,聖道法為無濁池。"下上沙"即成為翻轉的沙。"攪"即成混亂。"智者所贊"即在智者前最上。以最上性成為善者而破斷煩惱故稱為"善人"。故說"以最上義"。如是世尊說"八支道最上"。 "語真實"以此顯示"具足四支的語成為善清凈"的正語。以真實、調伏句所顯示的道法此處意為"法"故說"以此...顯示"。取道諦因在前偈中以多種差別說故。"從義"即從前導等義。因彼作自事時,其他一切隨順彼。"同趣"即以正見有助益性而與彼同趣。因所緣由尋帶來,慧能簡擇。如是彼攝入慧蘊。"法"從自性取定,其餘二以助彼故。如是在"彼諸世尊如是法"等中定說為"法"。取第一義諦因一切中最上故。如說:"諸比丘,所有法有為或無為,離貪說為其最上。""從義"即從彼第一義,或從所說道法的所緣性。取五支因彼等為道性。三支。"名梵行"即此趣向涅槃以最上義名為道梵行。"依中"即以遠離昏沉掉舉等二邊而依中即中道修習。此中取常斷是顯示主要性而已。"得最上"即得最上性。"他"字為句連線詞,應說"彼于正直者"而中間"他"字為句連線詞。一些讀"彼于惡直者",彼等的"惡"字為句連線詞。說"彼"即說孫陀利迦婆羅門故說"彼你",意思是"彼你"。以法為精髓裝飾成為其莊嚴故為"法精髓"。或由法引導故為"法精髓",意思是被彼等引導而住。故說"以善法"等。 孫陀利迦經註釋完畢。 10. 多女兒經註釋;
196.Samantatoti dakkhiṇavāmānaṃ vasena samantato. Ūrubaddhāsananti ūrūnaṃ bandhanavasena nisajjanaṃ. Dvinnaṃ ūrūnaṃ aññamaññabandhanavasena ābhujitākāraṃ sandhāyāha 『『ābhujitvāti bandhitvā』』ti. Heṭṭhimakāyassa anujukaṃ ṭhapanaṃ nisajjāvacaneneva bodhitanti 『『ujuṃ kāya』』nti ettha kāya-saddo uparimakāyavisayoti āha 『『uparimaṃ sarīraṃ ujukaṃ ṭhapetvā』』ti. Taṃ pana ujukaṭṭhapanaṃ sarūpato payojanato ca dassetuṃ 『『aṭṭhārasā』』tiādi vuttaṃ. Parimukhanti ettha pari-saddo abhisaddena samānatthoti āha 『『kammaṭṭhānābhimukha』』nti, bahiddhā puthuttārammaṇato nivāretvā kammaṭṭhānaṃyeva purekkhatoti attho. Pariggahaṭṭho 『『pariṇāyikā』』tiādīsu viya. Mukhanti niyyānaṭṭho 『『suññatavimokkhamukha』』ntiādīsu viya. Paṭipakkhato niggamanaṭṭho hi niyyānaṭṭho, tasmā pariggahitaniyyānanti sabbathā gahitasammosaṃ pariccattasammosaṃ satiṃ katvā paramaṃ satinepakkaṃ upaṭṭhapetvāti attho. Chabbaṇṇā…pe… nisīdi brāhmaṇassa pasādasañjānanatthaṃ. Aṭavimukhā caramānāti gocaraṃ gaṇhantā.
Ajjasaṭṭhinti ajja channaṃ pūraṇī saṭṭhī divasavutti, ajja ādiṃ katvā cha divaseti attho. Accantasaṃyoge cetaṃ upayogavacanaṃ. Ajja chadivasamattakāti ajjato chaṭṭhadivasamattakā. Lāmakāti nihīnā nipphalā. Tenāha 『『tilakhāṇukā』』tiādi.
Ussāhenāti uddhaṃ uddhaṃ pasārena abhibhavanena. Taṃ pana nesaṃ abhibhavanaṃ dassetuṃ 『『kaṇṇanaṅguṭṭhādīnī』』tiādimāha.
『『Uppāṭakapāṇakā』』ti tacaṃ uppāṭetvā viya khādakapāṇakā ūkāmaṅgulādayo.
Kaḷārapiṅgalāti nikkhantapiṅgalakkhikā, kaḷārapiṅgalāti vā rattagattā ca piṅgalacakkhukā ca. Tilakāhatāti āhatatilakā, tilappamāṇehi bindūhi samantato santhatasarīrā.
Paṭigāthāhi brāhmaṇassa dhammadesanaṃ vaḍḍhesīti pakatiyā tassa attanā kathetabbaṃ dhammadesanaṃ pabbajjāguṇakittanavasena sattahi vaḍḍhesi. Pabbajitvāti iṇāyikānaṃ attano palibodhaṃ tathā tathā jānāpetvā pabbajitvā.
Yathā ca tattha bhagavā paṭipajji, taṃ dassetuṃ 『『puna divase』』tiādi vuttaṃ.
Taṃ taṃ kulagharaṃ pesetvāti taṃ taṃ tassa brāhmaṇassa dhītaraṃ tassa tassānucchavikassa brāhmaṇassa dento taṃ taṃ kulagharaṃ pesetvā brāhmaṇadhamme garukaraṇābhāvato.
『『Naṭṭhe mate pabbajite, napuṃsakepi bhattari;
Itthiyā patiseṭṭhāya, na añño pati icchiyo』』ti. –
Ayañhi brāhmaṇadhammo. Ayyikaṭṭhāneti mātāmahiṭṭhāne ṭhapesi satthu cittārādhanavasenāti.
Bahudhītarasuttavaṇṇanā niṭṭhitā.
Paṭhamavaggavaṇṇanā niṭṭhitā.
-
Upāsakavaggo
-
Kasibhāradvājasuttavaṇṇanā
我來直譯這段巴利文: "四方"即依右左方位四方。"盤腿坐"即依兩腿縛綁而坐。關於兩腿相互縛綁彎屈相故說"彎曲即縛"。下身正直安置以坐字已說明故,在"正身"中身字屬上身範圍,故說"置上身正直"。為顯示彼正直安置的本質和目的故說"十八"等。"面前"此中"遍"字與"于"字同義故說"向業處",意思是從外部種種所緣遮止而唯以業處為前。遍取義如"遍導"等。"面"即出離義如"空解脫面"等。因從對治出離為出離義,故"遍取出離"意思是作一切所取念、已舍念,而現起最上念慧。"六色...坐"為生婆羅門信故。"面向森林行"即取食。 "今六十"即今完滿六日生活,意思是從今始六日。這是關係對像格。"從今六日量"即從今至第六日量。"劣"即低下無果。故說"芝麻樁"等。 "以發奮"即以上上努力征服。為顯示彼等征服故說"耳尾"等。 "啄食蟲"即如啄掉皮而食的蟲如虱子、臭蟲等。 "丑棕"即突出棕眼,或"丑棕"即紅身和棕眼。"有斑"即有斑點,全身佈滿芝麻量點。 "以偈增長婆羅門的法說"即對他自然應說的法說以出家功德稱讚方式增長七首。"出家"即對債主如是如是告知自己的繫縛而出家。 為顯示世尊如何于彼行故說"次日"等。 "送往各家"即將彼婆羅門的諸女兒給予彼彼適合的婆羅門而送往各家,因對婆羅門法無重視故。 "在喪亡、死、出家、不能男子等丈夫時, 對女人最上丈夫,不應求其他丈夫。" 此即婆羅門法。置於祖母位是依師心愛樂故。 多女兒經註釋完畢。 第一品註釋完畢。 2. 優婆塞品 1. 迦葉婆羅豆婆阇經註釋
197.Dakkhiṇāgirisminti dakkhiṇāgirijanapade, tasmiṃ dakkhiṇāgirijanapade dakkhiṇāgirivihāre. Khandhesu ṭhapetvā yuge yottehīti yottarajjūhi yuttāni payojitāni icceva attho.
Paṭhamadivaseti vapanadivasesu paṭhamadivase āraddhadivase. Pañcaṅgānipi paripuṇṇāni, pageva itaraṅgānīti dassetuṃ 『『paripuṇṇapañcaṅgā』』icceva vuttaṃ. Haritālamanosilāañjanehi uratthanādīsu ṭhapitattā ābhāya ujjalagattā. Avasesā balībaddā. Kilantagoṇaṃ mocetvā akilantassa yojanaṃ kilantaparivattanaṃ.
Sīhakuṇḍalānīti sīhamukhakuṇḍalāni. Brahmaveṭhananti brahmuno veṭhanasadisaṃ, assanakhaveṭhanasadisanti attho.
Buddhānaṃ kiccāni kālavasena vibhattāni pañca kiccāni bhavanti. Purebhattakiccanti bhattato pubbe buddhena kātabbakiccaṃ. Vītināmetvāti phalasamāpattiyā kālaṃ vītināmetvā. Kadāci ekotiādi tesaṃ tesaṃ vineyyānaṃ vinayanānurūpapaṭipattidassanaṃ. Pakatiyāti pakatibuddhavesena. Buddhānaṃ hi rūpakāyassa asītianubyañjanapaṭimaṇḍita-bāttiṃsamahāpurisa- lakkhaṇa-kāyappabhā-byāmappabhā-ketumālāvicittatā buddhaveso. Kadāci anekehi pāṭihāriyehi vattamānehīti iminā pāramīnaṃ nissandabhūtāni pāṭihāriyāni rucivaseneva pakāsanakāni bhavanti, na sabbadāti dasseti. Evañca katvā 『『indakhīlassa anto ṭhapitamatte dakkhiṇapāde』』tiādivacanaṃ samatthitaṃ hoti. Bhagavato kāye pītarasmīnaṃ yebhuyyatāya 『『suvaṇṇarasasiñcanāni viyā』』ti vatvā kāyamhi nīlādirasmīhi tahaṃ tahaṃ pītamissitaṃ sandhāya 『『vicitrapaṭaparikkhittāni viya cā』』ti vuttaṃ. Madhurenākārena saddaṃ karonti tuṭṭharavaravanato.
Tatthāti vihāre. Gandhamaṇḍalamāḷeti hatthena kataparibhaṇḍe samosaritagandhapupphadāme maṇḍalamāḷe.
Upaṭṭhāneti pamukhe. 『『Ovadatī』』ti vatvā tatthovādaṃ sāmaññato dassetuṃ, 『『bhikkhave』』tiādi vuttaṃ. Sampattīti cakkhādiindriyapāripūri ceva hatthādisampadā ca. Samassāsitakāyo kilamathavinodanena. 『『Tañca kho samāpajjanenā』』ti vadanti. Dutiyabhāgeti iminā aparabhāgaṃ tayo bhāge katvā tattha purimabhāgaṃ seyyanisajjāvasena samāpattīhi vītināmetīti dasseti. Lokanti rājagahādīsu yaṃ tadā upanissāya viharati, tattha aññattha vā bujjhanakaṃ vineyyasattalokaṃ buddhacakkhunā voloketi. Kālayuttanti tesaṃ indriyaparipākakālānurūpaṃ. Samayayuttanti tasseva vevacanaṃ. Samayayuttanti vā tehi ājānitabbavisesapaṭilābhānurūpaṃ.
Paṭisallīnoti kālaparicchedaṃ katvā samāpattiṃ samāpanno. Adhippāyaṃ sampādento taṃ avirādhento, ajjhāsayānurūpanti attho.
Sakala…pe… devatāyoti ettha lokadhātusākalyaṃ daṭṭhabbaṃ, na devatāsākalyaṃ. Na hi mahāsamaye viya sabbadā majjhimayāme dasasahassacakkavāḷe sabbattha sabbā devatā satthu samīpaṃ upagacchanti. Kilāsubhāvo kilamatho.
Vihāracīvaraparivattanavasenāti vihāre nivatthanivāsanaparivattanavasena. Ādiyitvāti pārupanavasena gahetvā. Tenāha 『『dhāretvā』』ti. Bhikkhācāranti bhikkhatthaṃ caritabbaṭṭhānaṃ.
我來直譯這段巴利文: "在南山"即在南山地區,在彼南山地區的南山精舍。"置於軛上以繩"即以繩索連繫使用,此為意趣。 "第一日"即在播種諸日中的第一日即開始日。"具足五支"即顯示五支都圓滿,何況其他支故如是說。因以黃土、硃砂、黑眉等置於胸等處故身體以光明熾盛。"其餘"即耕牛。解脫疲憊牛而系不疲者即疲憊替換。 "獅耳環"即獅面耳環。"梵纏"即如梵天纏,意思是如馬額纏。 諸佛的事業依時分別為五事業。"食前事業"即佛應作食前事業。"度過"即以果定度過時間。"有時一"等顯示對彼彼所化者調伏隨順而行。"自然"即自然佛裝。因諸佛色身以八十隨好、三十二大人相、身光、尋光、幢幡莊嚴為佛裝。"有時以多神變"由此顯示諸波羅蜜流出神變隨意顯示,非一切時。如是說"僅置右足於門限內"等語成立。因世尊身中黃光多故說"如傾注金汁",關於身中青等光處處混黃故說"如被彩布包圍"。以悅意相發聲因歡喜發美聲故。 "彼處"即精舍。"香壇殿"即手作圍欄集香花鬘的圓形殿。 "侍奉"即前面。說"教誡"后為總顯彼教誡故說"諸比丘"等。"成就"即眼等根圓滿及手等具足。身安息以除疲勞。"彼唯以入定"他們說。"第二分"由此顯示後分分為三分,其中前分以臥坐方式以定度過。"世間"即當時依止王舍城等或他處可覺悟的所化有情世間以佛眼觀察。"適時"即隨順彼等根成熟時。"適宜"即彼之異名。或"適宜"即隨順彼等應知殊勝獲得。 "獨處"即限定時間而入定。成就意趨不違背,意思是隨順意樂。 "一切...諸天"此中應知世界全部,非天全部。因非如大集會時一切時中夜十千世界一切處一切天神近諸師。疲倦性即疲勞。 "依精舍衣更換"即依精舍所著下衣更換。"取"即以披方式取。故說"持"。"乞處"即應行乞之處。
Atirocamānanti taṃ taṃ atikkamitvā samantato sabbadisāsu virocamānaṃ. Sarīrappabhanti attano sarīrappabhaṃ. Jaṅgamaṃ viya padumasaranti ratanamayakiñjakkhaṃ rajatamayakaṇṇikaṃ samantato samphullitakañcanapadumaṃ sañcārimasaraṃ viya. Gaganatalanti abbhamahikādiupakkilesavigamena suvisuddhaākāsatalaṃ viya. Tampi hi tārāgaṇakiraṇajālasamujjalatāya samantato virocati. Kanakasikharanti kanakagirisikharaṃ. Siriyā jalamānanti sabbaso anavajjāya sabbākārena paripuṇṇakāyatāya anaññasādhāraṇāya rūpakāyasiriyā samujjalaṃ, yassā rucirabhāvo viddhe vigatavalāhake puṇṇamāsiyaṃ paripuṇṇakalamanomamaṇḍalaṃ candamaṇḍalaṃ atirocati, pabhassarabhāvo sahassaraṃsikiraṇatejojālasamujjalaṃ sūriyamaṇḍalaṃ abhibhavati, hemasamujjalabhāvo tadubhaye abhibhuyya pavattamānaṃ ekakkhaṇe dasasahassilokadhātuvijjotanasamattha-mahābrahmuno pabhāsamudayaṃ abhivihacca bhāsati tapati virocati.
Samantapāsādiketi samantato pasādāvahe. Tañca kho sabbaso saritabbatāyāti āha 『『pasādanīye』』ti. Uttamadamathasamathamanuppatteti kāyavācāhi anuttaraṃ dantabhāvañceva anuttaraṃ cittavūpasamañca sampatte. Appasādenāti pasādābhāvena, pasādapaṭikkhepena vā assaddhiyena. Ubhayathāpi noti appasādo macchariyanti ubhayathāpi no eva, atha kho anattamanatāya upārambhādhippāyena apasādento, bhagavato mukhato kiñci desetukāmo vā evamāha. Tattha kāraṇaṃ dassento 『『bhagavato panā』』tiādimāha. Atittanti tittiṃ agacchantaṃ. Kammabhaṅganti kammahāniṃ.
Tikkhapañño esa brāhmaṇo, tathā hi na cirasseva arahattaṃ sacchikarissati. Kathāpavattanatthampi evamāha – 『『evaṃ ahaṃ imassa kañci dhammaṃ sotuṃ labhissāmī』』ti. Veneyyavasenāti attano kasanakāribhāvakittanamukhena vinetabbapuggalavasena.
Oḷārikānīti pākatikāni. 『『Esa uttamadakkhiṇeyyo』』ti sañjātabahumāno. Pāḷiyaṃ 『『yugaṃ vā naṅgalaṃ vā』』ti vā-saddo avuttavikappattho. Tena bījādiṃ saṅgaṇhāti, tasmā bījaṃ vā īsaṃ vā pariggahayottāni vāti ayamattho dassito hoti. Tathā hi bhagavā brāhmaṇassa paṭivacanaṃ dento 『『saddhā bīja』』ntiādimāha. Pubbadhammasabhāgatāyāti paṭhamaṃ gahitadhammasabhāgatāya. Yaṃ panettha vattabbaṃ, taṃ aṭṭhakathāruḷhameva gahetabbañca saddato atthāpattito vā idha daṭṭhabbaṃ. Buddhānaṃ ānubhāvo ayaṃ, yadidaṃ pasaṅgāgatadhammamukhena desanaṃ ārabhitvā veneyyavinayanaṃ.
Ananusandhikāti pucchānusandhivasena ananusandhikā. Evanti idāni vuccamānākārena. Etthāti etissā desanāya. Soti bhagavā. Tassāti brāhmaṇassa. Anukampāyāti asabbaññū hi satipi anukampāya pucchitamatte tiṭṭheyya, tathā jānantopi ananukampako, bhagavā pana ubhayadhammapāripūriyā 『『idaṃ apucchita』』nti aparihāpetvā katheti. Samūlantiādinā saṅkhepena vuttamatthaṃ vivaranto 『『tatthā』』tiādimāha. Tattha bījassa kasiyā mūlabhāvo nānantariyato tappamāṇavidhānato cāti āha 『『tasmiṃ…pe… kattabbato』』ti. Tena anvayato byatirekato ca bījassa kasiyā mūlabhāvaṃ vibhāveti. Kusalāti iminā akusalā tato aññathāpi karonti, taṃ pana appamāṇanti dasseti.
我來直譯這段巴利文: "超勝光耀"即超越彼彼而於一切方位光耀。"身光"即自身光明。"如移動蓮池"即如具寶珠蕊、銀臺、四周開敷金蓮的可移動之池。"天空"即如離雲霧等垢染的清凈虛空。因彼以星群光網熾盛故四周光耀。"金峰"即金山峰。"以光輝照耀"即以一切無過、一切相圓滿身性、無他共有的色身光輝熾盛,其光澤勝過無雲圓月十五日圓滿月輪的殊妙輪,光明勝過千光焰網熾盛的日輪,金光勝過彼二者而轉起,一剎那能照十千世界的大梵天光明聚集亦超越而照耀、燃燒、光耀。 "普皆妙好"即一切處生可意。因一切應憶念故說"可意"。"得最上調御寂止"即以身語得無上調伏性及無上心寂止。"不信"即無信,或拒絕信,以不信。"二者皆非"即不信與慳吝二者皆非,而是以不悅意以呵責意趣不信,或欲從世尊口聞某說法而如是說。顯示其中因由故說"但世尊"等。"不足"即不得滿足。"業壞"即業損。 此婆羅門利慧,如是不久當證阿羅漢。為轉起談話亦如是說:"如是我將得聞他某法。""依所化"即依以自耕作性稱讚為門的應調伏人。 "粗"即平常。"生多敬重"即"此為最上應供"。聖典中"軛或犁"的"或"字為未說選擇義。由此攝取種子等,故顯示種子或轅或把持繩之義。如是世尊對婆羅門答說"信為種"等。"前法同分"即先取法同分。此中應說者,應取已入註釋及從語言或推義此處應見。此是諸佛威力,即由附隨所得法門開始說法調伏所化。 "無關聯"即依問關聯方式無關聯。"如是"即如今所說相。"此中"即此說法。"彼"即世尊。"彼"即婆羅門。"悲愍"即非一切智者雖有悲愍也住于僅問,如是雖知亦非悲愍者,但世尊因二法圓滿不捨"此未問"而說。以"有根"等開顯略說義故說"其中"等。其中種子為耕作根本因無間故依彼量制定故說"于彼...應作"。由此以隨順及相違顯示種子為耕作根本。"善巧"由此顯示不善巧者亦以他方式作,但彼非準則。
Tassāti brāhmaṇassa bījaṭṭhāniyassa dhammassa ca upakārabhāvato. Dhammasambandhasamatthabhāvatoti tathā vuttadhammassa phalena sambandhituṃ yojetuṃ samatthabhāvato. Tapo vuṭṭhīti vuttavacanaṃ sandhāya vuttaṃ. Saṅkhepato vuttamatthaṃ pākaṭaṃ kātuṃ 『『ayaṃ hī』』tiādi vuttaṃ. Kassakassa upakārassa bījassa anantaraṃ vuṭṭhi vuccamānā aṭṭhāne vuttā nāma na hoti. Kasmā? Bījassa vappakāle anurūpāya vuṭṭhiyā icchitabbato, tasmā avasāne majjhe vā vuccamānāya dhammasambandhasamatthatā tassā vibhāvitā na siyā. Attano avisayeti jhānādiuttarimanussadhamme. Pacchāpīti kasisambhārakathanato pacchāpi. Vattabboti ekantena vattabbo. Tadanantaraṃyevāti bījānantaraṃyeva. Vuccamānā vuṭṭhi samatthā hoti, bījassa phalena sambandhane samatthāti dīpitā hoti anantaravacaneneva tassā āsannaupakārattadīpanato.
Sampasādalakkhaṇāti pasīditabbe vatthusmiṃ sammadeva pasīdanalakkhaṇā. Okappanalakkhaṇāti saddheyyavatthuno evametanti pakkhandanalakkhaṇā. Mūlabījantiādīsu mūlameva bījaṃ mūlabījaṃ. Esa nayo sesesupi bījagāmassa adhippetattā. Bhūtagāmo pana mūlaṃ bījaṃ etassāti mūlabījantiādinā veditabbo. Bījabījanti pañcamaṃ pana paccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato virūhanasamatthe sāraphale niruḷho bījasaddo tadatthasiddhiyā mūlādīsupi kesuci pavattatīti tato nivattanatthaṃ ekena bīja-saddena visesetvā vuttaṃ 『『bījabīja』』nti 『『dukkhadukkhaṃ rūparūpa』』nti ca yathā. Evampi iminā atthena imassapi nippariyāyova bījabhāvoti dassento āha 『『taṃ sabbampi…pe… gacchatī』』ti.
我來直譯這段巴利文: "彼"即對婆羅門及處於種子位的法有助益性故。"法相連能力性"即如是所說法能與果相連結合故。"苦行為雨"是關於所說語而說。為明顯略說義故說"因此"等。對農夫助益的種子之後說雨不名為非處說。為何?因種子播種時需適合雨故,因此若說在末後或中間,彼法相連能力性不應顯示。"自己非境"即禪那等上人法。"之後"即說耕作資具之後。"應說"即一定應說。"緊接彼之後"即緊接種子之後。所說雨成為能力,即顯示能與種子果相連,因以緊接說顯示彼近助益性故。 "凈相"即于應凈事善凈相。"勝解相"即于應信事如是行相躍入相。"根種"等中根即種為根種。其餘亦此理因意為種類故。但應知生類為"有根為種"等。"種之種"即第五因其他緣和合中同果生起之殊勝因性,于能發芽精果中安立種子名,因彼義成就於根等某些轉起故,為止息彼以一種子字差別說"種之種",如"苦之苦"、"色之色"。如是即使以此義顯示此亦為無譬喻種子性故說"彼一切...去"。
Idāni kathañci vattabbe saddhāya opammatte bīje saddhāya bījabhāvaṃ vibhāvetuṃ 『『tattha yathā』』tiādi āraddhaṃ. Kāmaṃ saddhūpanisaṃ sīlaṃ, tathāpi samādhissa viya sabbesampi anavajjadhammānaṃ ādimūlabhāvato saddhāyapi patiṭṭhā hotīti āha 『『heṭṭhā sīlamūlena patiṭṭhātī』』ti. Yasmā sabbasseva puggalassa saddhāvasena samathavipassanārambho, tasmā sā 『『upari samathavipassanaṅkuraṃ uṭṭhāpetī』』ti vuttā. Tanti dhaññabījaṃ. Pathavirasaṃ āporasanti sasambhārapathavīāpesu labbhamānaṃ rasaṃ. Gahetvāti paccayaparamparāya gahetvā. Dhaññaparipākagahaṇatthanti dhaññaparipākanibbattiatthaṃ. Rasanti saddhāsīlamūlahetusamathavipassanābhāvanārasaṃ ādiyitvā. Ariyamagganāḷenāti ariyamaggasotena ariyaphaladhaññaparipākagahaṇatthanti ariyaphalameva dhanāyitabbato dhaññaṃ tassa nibbattiatthaṃ. Dhaññanāḷaṃ nāma kaṇḍassa nissayabhūto pacchimadeso, kaṇḍo tabbhantaro taṃnissayoyeva daṇḍo. Pasavo nāma pupphaṃ. Vuddhinti avayavapāripūrivasena vuddhiṃ. Virūḷhinti mūlasantānadaḷhatāya viruḷhataṃ. Vepullanti pattanāḷādīhi vipulabhāvaṃ. Khīraṃ janetvāti taruṇasalāṭukabhāvappattiyā taṇḍulassa bījassa bījabhūtaṃ khīraṃ uppādetvā. Esāti saddhā. Patiṭṭhahitvāti kammapathākammapathasammādiṭṭhisahitena ādito pavattasīlamattena patiṭṭhahitvā. Vuddhintiādīsu suparisuddhāhi sīlacittavisuddhīhi vuddhiṃ, diṭṭhikaṅkhāvitaraṇavisuddhīhi virūḷhiṃ. Maggāmaggapaṭipadāñāṇadassanavisuddhīhi vepullaṃ patvā. Ñāṇadassanavisuddhikhīranti sādurasasuvisuddhibhāvato ñāṇadassanavisuddhisaṅkhātaṃ khīraṃ janetvā. Aneka…pe… phalanti anekapaṭisambhidā-anekābhiññāṇaparipuṇṇaṃ arahattaphalasīsaṃ nipphādeti.
Bījakiccakaraṇatoti bījakiccassa karaṇato. Yañhi taṃsadisassa visadisassa ca attano phalassa patiṭṭhāpanasambandhananipphādanasaṅkhātaṃ bījassa kiccaṃ, tassa karaṇato nibbattanato 『『evaṃ saddhā bījakicca』』nti vuttaṃ. Iminā anaññasādhāraṇaṃ saddhāya kusaladhammānaṃ bījabhāvaṃ dasseti. Sā cātiādinā tamevatthaṃ samattheti. Idāni tattha āgamaṃ dassento 『『saddhājāto』』tiādimāha. Tena yathā sappurisūpanissayassa saddhammassavanassa ca, evaṃ anavasesāya sammāpaṭipattiyā saddhā mūlakāraṇanti dasseti.
Indriyasaṃvaro vīriyañca akusaladhamme, dukkarakārikā dhutaṅgañca akusaladhamme ceva kāyañca tapati vibādhatīti tapoti vuccati. Indriyasaṃvaro adhippeto vīriyassa dhorayhabhāvena gayhamānattā, itaresaṃ vuṭṭhibhāvassa anuyuñjamānattā. Ādi-saddena kalalaṅgāravuṭṭhiādīnaṃ saṅgaho. Samanuggahitanti upagataṃ. Viruhanāmilāyananipphattivacanehi dhaññabījasantānassa viya tesaṃ vuddhiyā saddhābījasantānassa tapovuṭṭhiyā ādimajjhapariyosānesu upakārataṃ dasseti.
Purimapadesupīti api-saddena parapadesupīti attho daṭṭhabbo 『『hirī me īsā, mano me yotta』』nti icchitattā, 『『sati me』』ti ettha me-saddo ānetvā yojetabbo. Udakampi tāva dātabbaṃ hoti nadītaḷākādito ānetvā. Vīriyabalībadde catubbidhe yojetvā. Niccakālaṃ atthīti vacanaseso.
我來直譯這段巴利文: 現在為說明以信為譬喻種子中信的種子性故,開始說"此中如"等。雖然戒以信為近依,然而如定一樣,一切無過法以信為始根故,信亦有住立,故說"以下以戒根住立"。因一切補特伽羅依信開始止觀,故說彼"上生止觀芽"。"彼"即谷種。"地味水味"即在具資具地水中得味。"取"即以緣相續取。"為取谷成熟"即為生谷成熟。"味"即取信戒根因止觀修習味。"以聖道莖"即以聖道流為取聖果谷成熟,因聖果即當謂為谷故為彼生起。"谷莖"即莖的所依後分,莖是其內彼所依桿。"穗"即花。"增長"即依支分圓滿增長。"生長"即以根相續堅固生長性。"廣大"即以葉莖等廣大性。"生乳"即至幼芽狀態生谷種的種子性乳。"此"即信。"住立"即以業道非業道正見俱的始起戒量住立。"增長"等中,以善清凈戒心清凈增長,以見疑度脫清凈生長。達到道非道行智見清凈廣大。"生智見清凈乳"即因甘味善清凈性生名為智見清凈之乳。生"多...果"即生多無礙解、多神通圓滿的阿羅漢果頂。 "作種子作用"即作種子作用故。因彼對同類異類自果的住立、連結、生起稱為種子作用,因作彼生起故說"如是信種子作用"。由此顯示信對善法無他共有的種子性。以"彼及"等成立彼義。今顯示此中教證故說"生信"等。由此顯示如善士依、聞正法,如是對無餘正行信為根本因。 調伏諸根及精進焚燒惱害惡法,頭陀支焚燒惱害惡法及身故稱為苦行。意為調伏諸根,因取精進為馱負,其他修習為雨性故。以"等"字攝取泥碳雨等。"攝受"即得。以發芽、不萎、成就言顯示如谷種相續,如是以苦行雨對信種相續在初中后助益性。 "前分位"中"亦"字應知意為"後分位"義,因欲"慚為我轅,意為我繩",在"念為我"中應取配合"我"字。水亦應從河池等取來施。系四種精進牛。"常時有"為語余。
Saha vipassanāya maggapaññā adhippetā amatapphalāya kasiyā adhippetattā. Vipassanā paññācāti duvidhāpi paññā upanissayā hoti visiṭṭhabhāvato. Tenāha 『『yathā hī』』tiādi. Paññāti pakārehi jānātīti paññā. Paññavataṃ paññā purato hoti yonisomanasikārassa visesapaccayabhāvato, sahajātādhipatīsu ca ukkaṭṭhabhāvato. Sirīti sobhaggaṃ. Sataṃ dhammā saddhādayo, anvāyikāti anugāmino. Īsābaddhā hotīti hirisaṅkhātaīsāya baddhā hoti , paññāya kadāci appayogato manosīsena samādhi idha vuttoti āha 『『manosaṅkhātassa samādhiyottassā』』ti. Samaṃ upanetvā bandhitvā baddharajjukattā samādhiyottaṃ. Ekato gamananti līnaccāraddhasaṅkhātaṃ ekapassato gamanaṃ vāreti. Majjhimāya vipassanāvīthiyā paṭipādanato kāyādīsu subhasukhaniccattabhāvavigamane paññāya visesapaccayā satīti vuttaṃ – 『『satiyuttā paññā』』ti tassā sativippayogāsabbhāvato. Santatighanādīnaṃ ayaṃ viseso – purimapacchimānaṃ dhammānaṃ nirantaratāya ekībhūtānaṃ viya pavatti santatighanatā, ekasamūhavasena ekībhūtānamiva pavatti samūhaghanatā, dubbiññeyyakiccabhedavasena ekībhūtānamiva pavatti. Kiccaghanatā, ekārammaṇavasena ekībhūtānamiva pavatti ārammaṇaghanatā. Sabbesaṃ, sabbāni vā kilesānaṃ mūlasantānakāni sabba…pe… santānakāni. Anuppayogo hi attho. Padāletīti bhindati samucchindati. Sā ca kho 『『padāletī』』ti vuttā lokuttarāva paññā anusayappahānassa adhippetattā. Santatighanādibhedanā pana lokiyāpi hoti vipassanāvasena ghanavinibbhogassa nipphādanato. Tenāha 『『itarā pana lokikāpi siyā』』ti.
Hirīyatīti lajjati, jigucchatīti attho. Tasmā 『『pāpakehi dhammehī』』ti nissakkavacanaṃ daṭṭhabbaṃ, hetumhi vā karaṇavacanaṃ. Ottappampi gahitameva, na hi lajjanaṃ nibbhayaṃ pāpabhayaṃ vā alajjanaṃ atthīti. Rukkhalaṭṭhīti rukkhadaṇḍo. Tena padesena kasanato visesato naṅgalanti vuccatīti āha 『『īsā yuganaṅgalaṃ dhāretī』』ti. Kāmaṃ paññārahitā hirī atthi, hirirahitā pana paññā natthevāti āha 『『hiri…pe… abhāvato』』ti. Sandhiṭṭhāne kampanābhāvato acalaṃ. Thirabhāvena asithilaṃ. Hiripaṭibaddhapaññā paṭipakkhavasena ca asithilabhāvena ca acalā asithilāti āha 『『abbokiṇṇā ahirikenā』』ti. Nāḷiyā minamānapuriso viya ārammaṇaṃ munāti paricchedato jānātīti mano. Manosīsenāti manaso apadesena. Taṃsampayuttoti iminā kuntasahacaraṇato puriso kunto viya manasahacaraṇasamādhi 『『mano』』ti vuttoti dasseti. Sārathināti kassakena. So hi idha balībaddānaṃ sāraṇato pācanato 『『sārathī』』ti adhippeto. Ekābandhananti ekābaddhakaraṇaṃ. Sakakicceti sakakiccena yutte. Tena hi īsādīsu yathārahaṃ bandhitvā ekābaddhesu katesu naṅgalesu kiccaṃ ijjhati, no aññathāti taṃ 『『sakakicce paṭipādetī』』ti vuttaṃ. Avikkhepasabhāvenāti attano avikkhepasabhāvena . Bandhitvāti sahajātādipaccayabhāvena attanā sambandhitvā. Sakakicceti hirīādīhi yathāsakaṃ kattabbe kicce.
我來直譯這段巴利文: 與觀慧俱的道慧是所意,因是為不死果的耕作故。觀慧及慧,二種慧成為近依因殊勝性故。故說"因如"等。以諸相知故為慧。有慧者慧在前,因如理作意為殊勝緣,于俱生增上中為最上故。"吉祥"即妙好。"善人法"即信等,"隨行"即隨從。"系轅"即繫於名為慚的轅,因慧有時無用故以意為首說定在此,故說"名為意的定繩"。平等引導系綁故為定繩。"一起行"即阻止昏沉掉舉稱為一邊行。因引導中道觀道路,于身等離凈樂常我性,慧爲念的殊勝緣故說"與念相應慧",因彼不離念故。相續密、等密的差別是:前後法無間而如一性轉起為相續密,如以一聚而一性轉起為聚密,如以難知作用差別而一性轉起為作用密,如以一所緣而一性轉起為所緣密。一切或一切煩惱根相續為一切...相續。因無不用義。"穿破"即破斷滅。彼說"穿破"唯是出世間慧,因意為斷隨眠故。但相續密等分別亦是世間,因依觀達成密分別故。故說"其他亦可為世間"。 "慚"即羞恥,意思是厭惡。故"由惡法"應見離格,或為因的具格。已攝取愧,因無羞恥無畏或無惡畏之羞恥故。"木棒"即木桿。因以彼處耕作故特稱為犁,故說"轅軛犁持"。雖無慧有慚,但無慚無慧故說"慚...無故"。因連線處無動搖故不動。以堅固性不松。因慚系慧及對治性不松性故不動不松,故說"不雜以無慚"。如以升量者,如是以界限知所緣故為意。"以意為首"即以意為名。"與彼相應"由此顯示如與長矛俱行者說為長矛,如是與意俱行定說為"意"。"御者"即農夫。因彼於此處驅使牛故意為"御者"。"一系"即作一系。"于自作用"即繫於自作用。因於此以轅等適當繫縛作一系的犁中作用成就,不以其他故,彼說"令于自作用成就"。"以無散亂自性"即以自無散亂自性。"系"即以俱生等緣性與自相系。"于自作用"即于慚等各自應作作用。
Cirakatādimatthanti cirabhāsitampi atthaṃ. Sarati anussarati kāyādiṃ asubhādito nijjhāyati. Phāletīti padāleti. Pājenti gamentīti taṃ pājanaṃ. Idha imasmiṃ sutte 『『pācana』』nti vuttaṃ ja-kārassa ca-kāraṃ katvā. Phālapācananti imamatthaṃ dassetuṃ 『『yathā hi brāhmaṇa…pe… satī』』ti vuttaṃ. Idāni tamatthaṃ vitthārato dassento 『『tattha yathā』』tiādimāha. Naṅgalaṃ anurakkhati bhijjanaphālanato. Purato cassa gacchatīti assa naṅgalassa kassane bhūmiyā vilikhane purato gacchati pubbaṅgamā hoti. Gatiyoti pavattiyo. Samanvesamānāti saraṇavasena gavesamānā. Ārammaṇe vā kāyādike upaṭṭhāpayamānā asubhādivasena paññānaṅgalaṃ rakkhati. Sabhāvāsabhāvūpagame phālo viya naṅgalassa 『『ārakkhā』』ti vuttā 『『sabbānatthato sati rakkhatī』』ti katvā. Tathā hesā ārakkhapaccupaṭṭhānā. Cirakatacirabhāsitānaṃ asammussanavasena sati paññānaṅgalassa purato hotīti vatvā tassa puratobhāvaṃ dassetuṃ 『『sati…pe… no pamuṭṭhe』』ti āha. Satipariciteti satiyā paṭṭhāpite. 『『Upaṭṭhāpite』』tipi pāṭho, ayamevattho. Saṃsīdituṃ na detīti sakiccakiriyāya saṃsīdanaṃ kātuṃ na deti. Kosajjasaṅkhātaṃ saṃsīdanaṃ kosajjasaṃsīdanaṃ.
Pātimokkhasaṃvarasīlaṃ vuttaṃ kāyikavācasikasaṃyamassa kathitattā. Āhāre udare yatoti paribhuñjitabbaāhāre saṃyatabhāvadassanena paribhuñjitabbatāya catūsupi paccayesu saṃyatabhāvo dīpitoti āha 『『āhāramukhenā』』tiādi. Saṃyatabhāvo cettha paccayahetu anesanābhāvoti vuttaṃ 『『nirupakkilesoti attho』』ti. Bhojanasaddo āhāraparibhoge niruḷhoti katvā vuttaṃ 『『bhojane mattaññutāmukhenā』』ti. Paribhuñjanaṭṭhena pana bhojanasaddamukhenāti vutte adhippetattho labbhateva. Tenāti kāyaguttātiādivacanena. Na vilumpantīti 『『dīpetī』』ti padaṃ ānetvā sambandho.
Dvīhākārehīti adiṭṭhādīnaṃ adiṭṭhādivasena diṭṭhādīnañca diṭṭhādivasenāti evaṃ dvippakārehi. Avisaṃvādanaṃ avitathakathanaṃ. Chedanaṃ mūlappadese nikantanaṃ. Lunanaṃ yattha katthaci chedanaṃ. Uppāṭanaṃ ummūlanaṃ. Asitenāti dattena, lāyitenāti attho. Visaṃvādanasaṅkhātānaṃ tiṇānaṃ, aṭṭhannaṃ anariyavohārānanti attho. Yathābhūtañāṇanti nāma rūpaparicchedakañāṇaṃ. Saccanti veditabbaṃ aviparītavuttikattā 『『chedakaṃ』』 chindanakaṃ. Niddānanti niddāyakaṃ. Idameva saccaṃ moghamaññanti diṭṭhi 『『diṭṭhisacca』』nti vuccati. Dvīsu vikappesūti bhāvakattusādhanavasena dvīsu vikappesu. 『『Niddāna』』nti upayogavaseneva attho.
Sīlameva 『『soracca』』nti vuttaṃ 『『pāṇātipātādīhi suṭṭhu oratassa kamma』』nti katvā. Saṅkhāradukkhādīnaṃ abhāvato sundarabhāvato sundare nibbāne ārammaṇakaraṇavasena ratattā surato, arahā. Tassa bhāvo soraccaṃ, arahattaṃ. Appamocanameva accantāya pamocanaṃ na hoti.
我來直譯這段巴利文: "久作等義"即久說義。憶念、隨念、以不凈等觀察身等。"破"即穿破。"驅使行走"即彼驅使。此中此經說"策勵",以"ca"音代"ja"音。"犁頭策"為顯示此義故說"如婆羅門...念"。今為詳細顯示彼義故說"此中如"等。守護犁免於破壞。"在其前行"即于彼犁耕作劃地時在前行,為前導。"趣"即轉起。"尋求"即以憶念方式尋求。或於所緣身等以不凈等方式現起守護慧犁。如犁頭對犁,以趣入自性非自性說為"守護",因"念從一切非義守護"故。如是彼確實以守護為現前。以不忘久作久說故,念在慧犁前,為顯示彼在前性故說"念...非忘"。"念習"即以念建立。"建立"亦為讀法,此即其義。"不令沉沒"即不令于自作用作沉沒。懈怠稱為沉沒為懈怠沉沒。 說別解脫律儀戒因說身語防護故。"于食中腹節量"以顯示于應食用食中節量性故,顯示於四資具中節量性,故說"以食門"等。此中節量性即無資具因尋求過失故說"無染污意"。因食字成立於食受用故說"以飲食知量為門"。但依受用義說食字為門時亦得所意義。以"彼"即以身護等言。"不掠奪"即引"顯示"字連結。 "以二行相"即未見等依未見等及已見等依已見等如是二種行相。"不欺誑"即不說虛妄。"斷"即在根本處割。"刈"即在任何處割。"拔"即連根拔。"以刀"即以鐮,意為收割。"欺誑稱為草"即八非聖言。"如實智"即名色分別智。應知"諦"因無顛倒行故,"能斷"即能割。"令睡眠"即令睡眠。"唯此諦余虛妄"見稱為"見諦"。"於二分別"即依狀態、作者成就二分別。"令睡眠"唯依受格義。 說戒即"柔和",因由殺生等善遠離業故。因無行苦等故,因善美故,因以所緣方式樂於善美涅槃故為善樂者,阿羅漢。彼之狀態為柔和性,阿羅漢性。不解脫即不成為究竟解脫。
Yadaggena vipassanāya paññāya taṃsahagatavīriyassa ca naṅgaladhorayhatā, tathāpavattakusalabhāvanāya ca kasibhāvo ca, tadaggena tato puretaraṃ pavattapaññāvīriyapāramīnaṃ naṅgaladhorayhatā, tathāpavattakusalabhāvanāya ca kasibhāvo veditabboti dassento 『『yathā hī』』tiādimāha. Dhuraṃ vahatīti dhorayhaṃ. Yathāvuttaṃ ghananti asmimānādibhedaṃ ghanaṃ. Vahitabbā ādibhūtā dhurā etesaṃ atthīti dhurā, purimadhuravāhakā. Taṃmūlakā aparaṃ dhuraṃ vahantā dhorayhā. Dhurā ca dhorayhā ca dhuradhorayhaṃ ekattavasena. Vahantanti kasanena pavattantaṃ.
Kāmayogādīhi yogehi khemattā anupaddavattā. Taṃ nibbānaṃ adhikicca uddissa. Vāhīyati vipassanāya sahagataṃ. Abhimukhaṃ vāhīyati maggapariyāpannaṃ. Khettakoṭinti khettamariyādaṃ. Diṭṭhekaṭṭheti diṭṭhiyā sahajātekaṭṭhe pahānekaṭṭhe ca. Oḷāriketi uparimaggavajjhe upādāya vuttaṃ, aññathā dassanapahātabbāpi dutiyamaggavajjhehi oḷārikāti. Aṇusahagateti aṇubhūte. Idaṃ heṭṭhimamaggavajjhe upādāya vuttaṃ. Sabbakilese avasiṭṭhasabbakilese pajahantaṃ anivattantaṃ gacchati puna pahātabbatāya abhāvato. Anivattantanti na nivattantaṃ, yathā nivattanaṃ na hoti, evaṃ gacchatīti attho. Tenāha 『『nivattanarahita』』ntiādi. Etaṃ pana tava dhuradhorayhaṃ.
Evamesā kasīti yathāvuttassa paccāmasanaṃ. Tenāha 『『nigamanaṃ karonto』』ti. Vuttasseva hi atthassa puna vacanaṃ. Paññānaṅgalena satiphālaṃ ākoṭetvāti paññāsaṅkhātena naṅgalena saddhiṃ satiphālassa ekābaddhabhāvakaraṇena ākoṭetvā. Kaṭṭhāti ettha 『『kasī』』ti padaṃ ānetvā sambandhitabbaṃ 『『kaṭṭhā kasī』』ti. Kammapariyosānanti yathāvuttakasikammassa pariyosānabhūtaṃ. Yadipi pubbe 『『paññā me yuganaṅgala』』ntiādinā attuddesikavasenāyaṃ amatapphalā kasi dassitā, mahākāruṇikassa pana bhagavato desanā sabbassapi sattanikāyassa sādhāraṇā evāti dassento 『『sā kho panesā』』tiādimāha.
Divaseyevāti taṃdivase eva. Ādimāhāti ettha ādi-saddena kathāpariyosāne pāṭhapadeso gahitoti tadaññaṃ 『『evaṃ vutte』』tiādipāṭhaṃ sandhāya 『『tato parañcā』』ti āha.
Kasibhāradvājasuttavaṇṇanā niṭṭhitā.
- Udayasuttavaṇṇanā
我來直譯這段巴利文: 為顯示:因觀慧及與彼俱行精進為犛牛,如是轉起善修為耕作,如是應知在彼之前轉起的慧精進波羅蜜為犛牛,如是轉起善修為耕作故說"因如"等。"擔負重擔"為牛。"如所說密"即我慢等差別密。"有擔負最初重擔"為重擔者,即先前擔負重擔者。依彼為根擔負後重擔為牛。重擔及牛為重擔牛,以一性。"負擔"即以耕作轉起。 因離欲軛等諸軛故為安穩,無障難故。"彼"即涅槃,關於、爲了。"被運"即與觀俱行。"向前被運"即道攝。"田界"即田邊際。"見一處"即與見俱生一處及斷一處。"粗"即依上道所斷說,否則見所斷亦比第二道所斷粗故。"俱細"即成細。此依下道所斷說。"一切煩惱"即舍一切剩餘煩惱,不迴轉而去因無再應斷性故。"不迴轉"即不轉回,意思是如何不成迴轉如是而去。故說"離迴轉"等。此是汝重擔牛。 "如是此耕作"即所說的重述。故說"作結論"。因是已說義的再說。"以慧犁擊念犁頭"即以名為慧的犁與念犁頭作一系而擊。"難"此中應帶入"耕作"字相連為"難耕作"。"業終"即如所說耕作業的終點。雖然先前以"慧為我軛犁"等自指方式顯示此不死果耕作,但大悲世尊的說法是一切有情類共同故,為顯示此故說"但彼"等。 "即日"即彼日。"說始"此中以"始"字攝取談話終了經文部分,故關於其他"如是說"等經文說"其後"。 耕婆羅豆婆遮經註釋竟。 2. 優陀耶經註釋
198.Etaṃ vuttanti 『『odanena pūresī』』ti etaṃ vacanaṃ vuttaṃ. 『『Gahetuṃ samattho nāma nāhosīti bhagavato adhiṭṭhānabalenā』』ti vadanti. Taṃ brāhmaṇaṃ vinetukāmatāya kira bhagavā tathā akāsi.
Upārambhabhayenāti parūpavādabhayena. Avatvāva nivatto 『『abbhāgatopi pāsaṇḍo vācāmattenapi na pūjetabbo』』ti brāhmaṇadhamme vuttattā. Pakkantoti brāhmaṇassa dhammaṃ avatvā pakkanto brāhmaṇassa na tāva ñāṇaṃ paripakkanti. Etaṃ vacanaṃ…pe… magamāsi 『『punappunañceva vapanti bīja』』ntiādinā dhammaṃ kathetuṃ avassaṃ ākaṅkhanto. Pakārato kassatīti pakaṭṭhako, rasataṇhāya pakaṭṭhoti attho. Tenāha 『『rasagiddho』』ti.
『『Punappunañceva vapanti bīja』』nti imaṃ desanaṃ ārabhīti sambandho. Bījanti ca iti-saddo nidassanattho vā. Tena avayavena samudāyaṃ nidasseti. Osakkasīti saṅkocasi. Vuttanti vapanaṃ kataṃ. Tasmā vuttaṃ 『『alamettāvatā』』ti. 『『Vassitvā』』ti vuṭṭhiṃ pavattetvā.
Desanā…pe… dasseti brāhmaṇena vuttaṃ ayuttavacanaṃ parivaṭṭentopi divase divase bhikkhācariyā nāma bhikkhūnaṃ kāyagatā vuttīti. Khīraṃ hatthena nayantīti vā khīranikā. Kilamatīti taṃtaṃkiccakaraṇavasena khijjati. Phandatīti anatthasamāyogavasena vipphandati. Apunabbhavāyāti āyatiṃ anuppattiyā. Maggo nāmāti upāyo nāma nibbānaṃ, tasmiṃ laddhe punabbhavābhāvato. 『『Punappuna』』nti vacanaṃ upādāya bījavapanādayo punappunadhammā nāma jātāti āha 『『soḷasa punappunadhamme desentenā』』ti.
Udayasuttavaṇṇanā niṭṭhitā.
- Devahitasuttavaṇṇanā
我來直譯這段巴利文: "此說"即說"以飯填滿"此語。說"因世尊決意力故名為不能取"。據說世尊為調伏彼婆羅門故如是作。 "因呵責怖"即因他人誹謗怖。不說而離去,因婆羅門法中說"即使來者是外道也不應以語而供養"故。"離去"即不對婆羅門說法而離去因婆羅門智尚未成熟故。"此語...去"因必定期望以"再再播種"等說法。"殊勝耕作者"即殊勝耕作,意為對味貪殊勝故。故說"貪味者"。 與"再再播種"此說開始相連。"種"之"及"字為顯示義。以彼部分顯示全體。"退縮"即畏縮。"播"即作播種。故說"止於此"。"雨"即降雨。 "說法...顯示"因即使轉變婆羅門所說不當語,日日乞食即是比丘們身行活命故。"牛乳者"即以手引牛乳者。"疲勞"即依作彼彼事而疲憊。"動搖"即依會遇非義而擾動。"為不再有"即為未來不生。"名為道"即名為方便涅槃,因得彼故無再有。依"再再"語,種子播種等成為再再法故說"說十六再再法"。 優陀耶經註釋竟。 3. 天喜經註釋
199.Udaravātehīti vātakatavijjhanatodanādivasena aparāparaṃ vattamānehi udaravātehi, tassa vā vikārehi. Nibaddhupaṭṭhākakāle pana dhammabhaṇḍāgārikova. Araññanti bhagavato bhikkhūnañca vasanaṭṭhānabhūtaṃ tapovanaṃ. Taṃ niddhūmaṃ hoti udakatāpanassapi akaraṇato. Tasmāti yasmā tassa uṇhodakavikkiṇanacariyāya jīvikākappanaṃ hoti, tasmā.
Vattametaṃ tassa patikāratthaṃ parikathādīnampi kātuṃ labbhanato. Idāni tattha kāraṇampi savisayaṃ dassetuṃ 『『vaṇṇaṃ hī』』tiādi vuttaṃ. Bhagavā hi āyasmato upavāṇassa devahitabrāhmaṇassa taṃ sambhāvitaṃ bhavissati tikicchāpaṭiyattaṃ, tāya ca attano rogassa vūpasamanaṃ, tappasaṅgena ca devahitabrāhmaṇo mama santikaṃ āgantvā dhammassavanena saraṇesu sīlesu ca patiṭṭhahissatīti sabbamidaṃ ñatvā evaṃ 『『iṅgha me tvaṃ, upavāṇa, uṇhodakaṃ jānāhī』』ti avoca. Āgamanīyappaṭipadaṃ pubbabhāgappaṭipadaṃ pubbabhāgappaṭipattiṃ kathetuṃ vaṭṭati anuttarimanussadhammattā. Sadevakena lokenāti anavasesato lokassa gahaṇaṃ. Phalavisesākaṅkhāya pūjetabbāti pūjanīyā, te eva idha 『『pūjaneyyā』』ti vuttā. Tathā ādarena pūjetabbatāya sakkāriyā, ā-kārassa rassattaṃ, ri-saddassa ca re-ādesaṃ katvā 『『sakkareyyā』』ti vuttaṃ. 『『Apacayeyyā』』ti vattabbe ya-kāralopaṃ katvā 『『apaceyyā』』ti vuttaṃ. Tesanti sadevakena pūjaneyyādīnaṃ. Haritunti netuṃ.
Ettakenapīti upasaṅkamanādinā ettakena appamattakenapi katavattena ayaṃ kitti…pe… somanassajāto.
Yajamānassāti deyyadhammaṃ dentassa. Dakkhiṇāya ijjhanaṃ nāma vipulaphalabhāvoti āha 『『mahapphalo hotī』』ti. Viditanti paṭividdhapaccakkhakataṃ. Ājānātīti vutthabhavādiṃ pariyādāya jānāti paṭivijjhati. Jānitvāti cattāri saccāni maggapaṭipāṭiyā paṭivijjhitvā. Aggappattatāya katakiccataṃ patto. Brāhmaṇena attanā kato kāro ca bhagavato eva paccupaṭṭhātīti taṃ dassento 『『iminā khīṇāsave yajanākārena yajantassā』』ti vuttaṃ.
Devahitasuttavaṇṇanā niṭṭhitā.
- Mahāsālasuttavaṇṇanā
我來直譯這段巴利文: "腹風"即由風作刺痛壓迫等方式反覆轉起的腹風,或彼之變異。但在固定侍者時期是法藏師。"林"即成為世尊及比丘們住處的苦行林。彼無煙因不作熱水故。"因此"即因彼以賣熱水行為營生故。 此是義務因能為彼回報故得作暗示等。今為顯示此中有因及境界故說"實因"等。世尊知此一切:對具壽優波摩那,天喜婆羅門將有彼尊敬,醫療準備,以彼平息自己病,因此因緣天喜婆羅門來到我處,以聞法住立於歸依戒中,故如是說"來,優波摩那,你知道熱水"。應說來道、前分道、前分行,因非上人法故。"以天世間"即無餘攝取世間。因期待果殊勝故應供養為"應供",此中說為"應供"。如是因應以恭敬供養故為"應敬",作"ā"音短,以"re"代"ri"音說為"應敬"。應說"應尊敬"而省略"ya"音說為"應尊"。"彼等"即天世間應供等。"取"即引導。 "僅以此"即以親近等如是小量作義此讚歎...生喜。 "祭祀者"即施捨施物者。供養成就即是大果性故說"成大果"。"已知"即已證已現前。"了知"即超越已有等而知、通達。"已知"即依道次第通達四諦。因達最上故成就作應作。婆羅門自作事現前於世尊故,為顯示此說"以此祭祀漏盡者之祭祀行相"。 天喜經註釋竟。 4. 大富者經註釋;
- Yasmā tassa brāhmaṇassa anissayassa jiṇṇabhāvena visesato kāyo lūkho jāto, jiṇṇapilotikakhaṇḍehi saṅghaṭitaṃ pāvuraṇaṃ, tasmā 『『lūkhapāvuraṇo』』ti padassa 『『jiṇṇapāvuraṇo』』ti attho vutto. Pāṭiyekkanti puttesu ekameko ekamekāya vācāya visuṃ visuṃ.
Sampucchanaṃ nāma idha sammantananti āha 『『saddhiṃ mantayitvā』』ti. Nandissanti abhinandiṃ. Atītatthe hi idaṃ anāgatavacanaṃ. Tenāha 『『nandijāto…pe… ahosi』』nti. Bhussantāti nibbhussanavasena ravantā.
Vayogatanti pacchimavayaṃ upagataṃ. So pana yasmā purime dve vaye atikkamavasena gato. Pacchimaṃ ekadesato atikkamanavasena, tasmā vuttaṃ – 『『tayo vaye gataṃ atikkantaṃ pacchimavaye ṭhita』』nti.
Nipparibhogoti jiṇṇabhāvena javaparakkamahāniyā aparibhogo na bhuñjitabbo. Khādanā apanīyatīti yavasaṃ adadantā tato nīharanti nāma. Theroti vuḍḍho.
Anassavāti na vacanakarā. Appatissāti patissayarahitā. Avasavattinoti na mayhaṃ vasena vattanakā. Sundarataroti upatthambhakāribhāvena sundarataro.
Puratoti upatthambhakabhāvena purato katvā. Udake patiṭṭhaṃ labhati tattha patiṭṭhato thirapatiṭṭhabhāvato. Addhapatiṭṭho hi daṇḍo daṇḍadharapurisassa patiṭṭhaṃ labhāpeti.
Brāhmaṇiyoti attano brāhmaṇiyo. Pāṭiyekkanti 『『asukassa gehe asukassa gehe』』ti evaṃ uddesikaṃ katvā visuṃ visuṃ. Mā niyyādehi, amhākaṃ ruccanaṭṭhānamevāti tava puttānaṃ gehesu yaṃ amhākaṃ ruccanaṭṭhānaṃ. Tatthameva gamissāmāti sabbesampi etesaṃ anuggahaṃ kātukāmo bhagavā evamāha.
Tato paṭṭhāyāti sotāpattiphalapaṭilābhato paṭṭhāya. Yadatthaṃ mayaṃ imassa brāhmaṇassa mahāsampattidānādinā anuggaho kato, so cassa puttaparijanassapi attho siddhoti satthā na sabbakālaṃ tassa brāhmaṇassa puttānaṃ gehaṃ agamāsi, te eva pana kālena kālaṃ satthu santikaṃ gantvā yathāvibhavaṃ sakkārasammānaṃ akaṃsūti adhippāyo.
Mahāsālasuttavaṇṇanā niṭṭhitā.
- Mānatthaddhasuttavaṇṇanā
201.Mānenathaddhoti 『『ayaṃ kho』』tiādinā paggahitena mānena thaddho bajjhitacitto thaddhaayosalāko viya kassacipi anonato. Na kiñci jānāti loke paṭisanthāramattassapi ajānanato.
Abbhutavittajātāti sañjātaabbhutavittā. Vittaṃ vittīti ca tuṭṭhipariyāyā. Abhūtapubbāyāti yā tassā parisāya vitti tadā bhūtā, sā ito pubbe abhūtā. Tenāha 『『abhūta…pe… samannāgatā』』ti. Assa puggalassāti anena puggalena. Apacitāti paramanipaccena pūjanīyasāmaññato tattha attano pakkhipanaṃ idha desanākosallaṃ.
Mānatthaddhasuttavaṇṇanā niṭṭhitā.
- Paccanīkasuttavaṇṇanā
202.『『Sabbaṃ seta』』nti kenaci vutte tassa paccanīkaṃ karontasseva assa brāhmaṇassa. Vinetvāti vināsetvā. Suṇātīti atthoti 『『suṇātī』』ti kiriyāpadaṃ āharitvā gāthāya attho veditabbo 『『jaññā subhāsita』』nti vuttattā. Na hi asutvā desitaṃ jānituṃ sakkonti.
Paccanīkasuttavaṇṇanā niṭṭhitā.
- Vanakammikasuttavaṇṇanā
我來直譯這段巴利文: 因彼婆羅門無依靠,以老齡性身特別粗陋,以破舊布片縫製覆衣,故說"粗覆衣"字義為"破舊覆衣"。"個別"即對諸子一一以一一語分別分別。 此中協商稱為商議故說"共同商議"。"將歡喜"即已歡喜。此是過去義的未來語。故說"生喜...成"。"吠叫"即以吠叫方式吼叫。 "年齡到"即到後年。彼因超越前二齡以超越方式去,后齡以部分超越方式,故說"經過三齡,超越住於後齡"。 "無受用"即因老齡性失速力而無受用,不可受用。"從食中除去"即不給麥草,名為從彼驅出。"長老"即老者。 "不聽從"即不聽話。"不順從"即無順從。"不隨意"即不隨我意行事。"更好"即以扶持性更好。 "前"即以扶持性置於前。"得水立"因在彼立故得堅立。因半立故杖使持杖者得立。 "婆羅門妻"即自己婆羅門妻。"個別"即作"某某家某某家"如是指定分別分別。"勿分配,我們喜歡處"即你兒子家中我們喜歡處。"即往彼處"世尊欲對彼等一切作攝受故如是說。 "從彼起"即從得預流果起。我們對此婆羅門以施大財等作攝受,彼及兒子眷屬義已成就故,導師不常往彼婆羅門兒子家,但彼等時時來世尊處如力作恭敬尊重,此是意趣。 大富者經註釋竟。 5. 慢強經註釋 201.以"此確"等所生慢而強,心繫縛如強鐵棒不向任何人低頭。不知任何因於世不知簡單問候故。 "生未有喜"即生起不曾有喜。喜歡即喜之同義詞。"未曾有"即其眾喜今有,此前未有。故說"未曾...具足"。"此人"即由此人。"尊敬"即以最勝恭敬稱為應供,於此投入自己是此說善巧。 慢強經註釋竟。 6. 反對經註釋 202.當有人說"一切白"時,此婆羅門即作彼反對。"調伏"即滅除。"聽"為義,因說"應知善說"故應引入"聽"動詞了知偈義。因不聽聞不能知所說故。 反對經註釋竟。 7. 林作經註釋
- Vanakamme niyutto, kiriyamānena vanakammaṃ etassa atthīti vanakammiko. Imasmiṃ vanasaṇḍeti imasmiṃ evaṃmahante vanasaṇḍe. Na me vanasmiṃ karaṇīyamatthi yathā, 『『brāhmaṇa, tuyha』』nti adhippāyo. Itaraṃ pana yaṃ mahākilesavanaṃ, taṃ maggañāṇapharasunā samādhimayasilāyaṃ sunisitena sabbaso ucchinnamūlaṃ, tato eva nibbanatho nikkilesagahano. Vivekābhiratiyā ekako abhirato paṭipakkhavigamena. Tenāha 『『aratiṃ…pe… jahitvā』』ti.
Vanakammikasuttavaṇṇanā niṭṭhitā.
- Kaṭṭhahārasuttavaṇṇanā
204.Dhammantevāsikāti kiñcipi dhanaṃ adatvā kevalaṃ antevāsikā. Tenāha 『『veyyāvaccaṃ katvā sippuggaṇhanakā』』ti. Gambhīrasabhāveti samantato dūrato gahanasacchannavipulatararukkhagacchalatāya ca, tadā himapiṇḍasinnabhāvena mayūrayānehi patiṭṭhātuṃ asakkuṇeyyatāya ca gambhīrabhāve.
Bahubheraveti bahubhayānake. Aniñjamānenāti itthambhūtatthe karaṇavacanaṃ. Atisundaraṃ vatāti evaṃ sante nāma araññe evaṃ niccalakāyo nisinno jhāyanto ativiya sundarañca jhānaṃ jhāyasīti vadati.
Accherarūpanti acchariyabhāvaṃ. Seṭṭhappattiyāti seṭṭhabhāvappattiyā.
『『Lokādhipatisahabyataṃ ākaṅkhamāno』』ti iminā brāhmaṇo lokādhipatisahayogaṃ pucchati, 『『kasmā bhava』』ntiādinā pana tadaññavisesākaṅkhaṃ pucchatīti āha 『『aparenapi ākārena pucchatī』』ti.
Kaṅkhāti taṇhā abhikkhaṇavasena pavattā. Anekasabhāvesūti rūpādivasena ajjhattikādivasena evaṃ nānāsabhāvesu ārammaṇesu. Assādarāgo lobho abhijjhāti nānappakārā. Sesakilesā vā diṭṭhimānadosādayo. Niccakālaṃ avassitā sattānaṃ avassayabhāvattā. Pajappāpanavasenāti pakārehi taṇhāyanavasena. Nirantāti antarahitā niravasesā.
Anupagamanoti anupādāno. Sabbaññutaññāṇaṃ dīpeti, tassa hi vasena eva nānāsabhāvesu bhagavā samantacakkhunā passatīti 『『sabbe…pe… dassano』』ti vuccati. Arahattaṃ sandhāyāha, tañhi nippariyāyato 『『anuttara』』nti vuccati.
Kaṭṭhahārasuttavaṇṇanā niṭṭhitā.
- Mātuposakasuttavaṇṇanā
205.Itoti manussattabhāvato. Paṭigantvāti abhigantvā. Sagge hi nibbattanto kammaphalena dhammatāvasena paṭisandhikālato paṭṭhāya abhirativasena abhiramati eva nāmāti.
Mātuposakasuttavaṇṇanā niṭṭhitā.
-
Bhikkhakasuttavaṇṇanā
-
Virūpaṃ gandhaṃ pasavatīti visso, duggandho. Bāhitvāti attano santānato bahikatvā nīharitvā. Taṃ pana anavasesato pajahananti āha 『『aggamaggena jahitvā』』ti. Saṅkhāyati sammadeva paricchindati etāyāti saṅkhā, ñāṇanti āha 『『saṅkhāyāti ñāṇenā』』ti. Bhinnakilesattāti niruttinayena bhikkhusaddasiddhimāha.
Bhikkhakasuttavaṇṇanā niṭṭhitā.
- Saṅgāravasuttavaṇṇanā
我來直譯這段巴利文: 203."林作"即從事林作,有正在作的林作,故為林作者。"於此林叢"即於此如是大林叢。"我于林中無所作"意為"婆羅門,如你"。但其他大煩惱林,彼以于定所成石上善磨的道智斧完全斷根,因此即無林荊無煩惱叢。以獨處樂獨一歡喜因離對治。故說"捨棄...不樂"。 林作經註釋竟。 204."法學徒"即不給任何財僅為學徒。故說"作服務而學藝者"。"深邃性"即因四周遠處密覆龐大樹叢藤及當時雪塊濕潤性,孔雀不能立足故深邃性。 "多可怖"即多恐怖。"不動"為處格中的作格。"太美好啊"即說在如此林中如是身不動而坐禪定,你禪定甚為美好。 "稀有形"即稀有性。"達最勝"即達最勝性。 以"欲世間主同伴性"此,婆羅門問世間主同伴合,以"何故尊"等問其他殊勝欲,故說"以另一方式問"。 "疑"即貪因數數轉起。"種種性"即如色等,如內等如是種種性所緣。貪愛貪慾貪為種種。或余煩惱見慢瞋等。常時依止因為有情依止性。"以令渴望"即以種種貪愛方式。"無間"即斷無餘。 "不趣向"即不取著。顯示一切智智,因依彼力世尊以普眼見種種自性故說"一切...見者"。說關於阿羅漢果,彼無譬喻說為"無上"。 持薪經註釋竟。 9. 養母經註釋 205."從此"即從人身。"重來"即再來。因生天者依業果自性從結生時起以歡喜力必定歡喜故。 養母經註釋竟。 10. 乞者經註釋 206."生不好香"為"惡臭",惡臭。"除去"即從自相續外作除去。彼則無餘斷故說"以最上道斷"。"以思慮"即以此完全限定故為思慮,智,故說"以思慮即以智"。"破煩惱故"以語源法說比丘字成就。 乞者經註釋竟。 11. 僧伽羅婆經註釋
207.Paccetīti pattiyāyati saddahati. Tathābhūto ca tamatthaṃ nikāmento nāma hotīti vuttaṃ 『『icchati patthetī』』ti. Sādhu, bhanteti ettha sādhu-saddo āyācanattho, na abhinandanatthoti 『『āyācamāno āhā』』ti vatvā āyācane kāraṇaṃ dassento 『『therassa kirā』』tiādimāha. Udakasuddhiko na ekaṃsena apāyūpago, laddhiyā pana sāvajjakilesabhūtabhāvato āyācati. Aññaṃ kāraṇaṃ apadisanto 『『apicā』』tiādimāha. Phalabhūto attho etassāti atthavasaṃ, kāraṇanti āha 『『atthānisaṃsaṃ atthakāraṇa』』nti. Papañcasūdaniyaṃ pana phaleneva araṇīyato attho, kāraṇanti katvā 『『attho eva atthavaso, tasmā dve atthavaseti dve atthe dve kāraṇānī』』ti vuttaṃ.
Saṅgāravasuttavaṇṇanā niṭṭhitā.
-
Khomadussasuttavaṇṇanā
-
Evaṃladdhanāmaṃ piṇḍāya pāvisīti yojanā. Evamevanti kenaci animantitena sayameva upasaṅkamante. Aphāsukadhātukanti ayuttarūpaṃ. Sabhādhammanti sabhāya caritabbaṃ cārittadhammaṃ. Asañcāletvāti āsanato avuṭṭhāpetvā. Ujukameva āgacchati lokagganāyako bhagavā sabbasattuttamo attano uttaritarassa abhāvato lokassa apacitiṃ na dasseti. Ye sabbaso saṃkilese pajahanti, teva paṇḍite 『『santo』』ti dasseti 『『ete』』tiādinā.
Khomadussasuttavaṇṇanā niṭṭhitā.
Dutiyavaggavaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Brāhmaṇasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
-
Vaṅgīsasaṃyuttaṃ
-
Nikkhantasuttavaṇṇanā
209.Āḷaviyanti āḷavinagarasamīpe. Aggacetiyeti gotamakacetiyādīhi uttamacetiye. Taṃ kira bhūmirāmaṇeyyakabhāvena manuññatāya padhānayuttatādisampattiyā ca itaracetiyehi seṭṭhasammataṃ. Kappattherenāti 『『kappo』』ti gottato āgatanāmo thero, sahassapurāṇajaṭilānaṃ abbhantare ayaṃ mahāthero. Ohīnakoti theresu gāmaṃ piṇḍāya paviṭṭhesu vihāre eva avahīnako ṭhito. Tattha kāraṇamāha 『『vihārapālo』』tiādi. Samalaṅkaritvāti samaṃ alaṅkārena alaṅkaritvā. Kusalacittaṃ viddhaṃseti pavattituṃ appadānavasena. Etasminti etasmiṃ rāge uppanne. 『『Ekasmi』』nti vā pāṭho, ekasmiṃ visabhāgavatthuke rāge uppanne. Dhammo vāti mama citte uppajjanakato añño dhammo vā. Yena kāraṇena paro anabhiratiṃ vinodetvā idāneva abhiratiṃ uppādeyya, taṃ kāraṇaṃ kuto labbhāti yojanā, taṃ kāraṇaṃ natthīti attho, tassa abhāvakāraṇavacanaṃ.
Anagāriyanti agāravirahato anagāraṃ pabbajjā. Tattha niyuttattā anagāriyaṃ ka-kārassa ya-kāraṃ katvā, pabbajitanti attho. Ādhāvantīti hadayaṃ abhibhavitvā dhāvanti. Uggatānanti uḷārānaṃ puttā. Tenāha 『『mahesakkhā rājaññabhūtā』』ti. Uttamappamāṇanti sahassapalaṃ samantāti samantato. Parikireyyunti vijjheyyuṃ. Etasmā sahassāti yathāvuttā dhanuggahasahassato. Atirekatarā anekasahassā. Itthiyo olokanasitalapitaroditasare khipantiyo. Neva maṃ byādhayissanti neva maṃ nijjhāyissanti. 『『Byādhayissatī』』ti pāṭhoti vuttaṃ 『『cāletuṃ na sakkhissatīti attho』』ti. Dhamme samhīti sake santike patiṭṭhite sāsanadhamme. Tenāha 『『anabhiratiṃvinodetvā』』tiādi.
Magganti 『『maggo』』ti vattabbe liṅgavipallāsena vuttaṃ. Tenāha 『『so hi nibbānassa pubbabhāgamagggo』』ti.
Nikkhantasuttavaṇṇanā niṭṭhitā.
- Aratisuttavaṇṇanā
我來直譯這段巴利文: 207."信奉"即信任、相信。如是成為欲彼義故說"欲求期望"。"善哉,尊者"此中善哉字為祈請義,非隨喜義故說"祈請說",為顯示祈請因緣故說"長老確"等。水凈者非定趣惡趣,但因見解有過失煩惱性故祈請。說"又"等顯示其他因緣。"義利"即有義利果故為義利,因緣,故說"義利即義因"。但在《疑難度脫》中因以果而趣故為義,因緣,故說"義即義利,故二義利即二義二因"。 僧伽羅婆經註釋竟。 12. 裘摩經註釋 208.入已得此名的乞食,為連詞。"如是"即不被任何人邀請而自來。"不適界"即不適當。"集會法"即應行於集會的行法。"不動"即不從座起。正直而來世間最上導世尊一切有情最上因無比自己更上故不示世間恭敬。"彼等"等顯示完全斷諸染者為智者"寂靜"。 裘摩經註釋竟。 第二品註釋竟。 《顯揚真義》相應部註釋 婆羅門相應註釋隱義顯明竟。 8. 婆祇沙相應 1. 出離經註釋 209."阿羅毗"即于阿羅毗城(今Alvī)附近。"最勝支提"即較瞿曇支提等為最勝支提。據說彼因地之可愛性悅意,及具足適於精勤等故,為較其他支提公認最勝。"迦波長老"即姓氏來名為迦波的長老,此大長老在千舊螺發外道中。"留下"即諸長老入村乞食時,留在寺中。說"守寺"等為其中因緣。"嚴飾"即以裝飾平等裝飾。"壞善心"即以不令轉起方式。"於此"即於此貪生起。或讀"於一",於一異性事貪生起。"法或"即於我心生起的其他法。連詞為:因他除不樂現今生起樂的彼因從何得,意為彼因不存在,說彼不存在因。 "無家"即因離家故無家為出家。因專注于彼故無家,以"ya"音代"ka"音,意為出家者。"奔馳"即征服心而馳。"高貴"即高尚者子。故說"大威勢王族"。"最大量"即千重。"遍"即從一切方。"射中"即穿透。"從此千"即從所說千弓手。"更多"即多千。"女人"即投注視冷笑哭泣聲的女人們。"不能擾我"即不能思慮我。說"不能擾"讀法,故說"意為不能動搖"。"於法中"即于自處住立教法中。故說"除不樂"等。 "道"即應說"道"而以性變化說。故說"彼為涅槃之前分道"。 出離經註釋竟。 2. 不樂經註釋
210.Vihāragarukokiresa theroti etena thero attano saddhivihārikaṃ vaṅgīsaṃ ovadituṃ anavasaro. Tena antarantarā tassa cittaṃ rāgo anuddhaṃsetīti dasseti. Sāsane aratinti sīlaparipūraṇe samathavipassanābhāvanāya ca anabhiratiṃ. Kāmaguṇesu ca ratinti pañcasu kāmakoṭṭhāsesu assādaṃ. Pāpavitakkanti kāmasaṅkappaṃ. Sabbākārenāti sabbe tadaṅgavikkhambhanasamucchindanākārena. Yathā mahantaṃ araññaṃ vanathanti, evaṃ mahantaṃ kilesavanaṃ 『『vanatha』』nti vuttaṃ.
Pathaviñca vehāsanti bhummatthe paccattavacanaṃ, tasmā pathaviyaṃ ākāse cāti attho. Tenāha 『『pathaviṭṭhita』』ntiādi. Jagatīti ca pathaviyā vevacanaṃ. Tenāha 『『antopathaviya』』nti. Parijīratīti sabbbaso jaraṃ pāpuṇāti. Samāgantvāti ñāṇena samāgantvāti attho. Tenāha 『『mutattāti viññātattabhāvā』』ti.
Paṭighapadena gandharasā gahitā ghānajivhānaṃ paṭihananavasena pavattanato. Mutapadena phoṭṭhabbārammaṇaṃ gahitaṃ mutvā gahetabbato. Na lippatīti na makkhīyati.
Saṭṭhi-saddo cha-saddena samānatthoti 『『saṭṭhinissitā』』ti padassa 『『chaārammaṇanissitā』』ti attho vutto. Puthū adhammavitakkāti rūpavitakkādivasena bahū nānāvitakkā micchāsaṅkappā. Janatāya niviṭṭhāti mahājane patiṭṭhitā. Tesaṃ vasenāti tesampi micchāvitakkānaṃ vasena. Na katthaci ārammaṇe. Kilesavaggagatoti kilesasaṅgaṇikaṃ upagato na bhaveyya, kilesavitakkā na uppādetabbāti attho. Duṭṭhullavacanaṃ kāmapaṭisaṃyuttakathā.
Dabbajātikoti dabbarūpo. Nepakkenāti kosallena. Nibbānaṃ paṭiccāti asaṅkhatadhātuṃ ārammaṇavasena paṭicca. Parinibbānakālanti anupādisesanibbānakālaṃ.
Aratisuttavaṇṇanā niṭṭhitā.
- Pesalasuttavaṇṇanā
211.Etesanti etesaṃ mahallakānaṃ. Na pāḷi āgacchati appaguṇabhāvato. Na ca pāḷi upaṭṭhāti, ekāya pāḷiyā sati pāḷigatiyā tathā tathā upaṭṭhānampi nesaṃ natthīti vadati. Na aṭṭhakathāti etthāpi eseva nayo. Sithiladhanitāditaṃtaṃbyañjanabuddhiṃ ahāpetvā uccāraṇaṃ padabyañjanamadhuratā. Atikkamitvā maññati aññe bhikkhū. Hīḷanavasena abhibhavitvā paṭibhānasutena attānaṃ pasaṃsati sambhāveti. Mānassa pavattitāya sahajātanissayādipaccayadhammā taṃsahabhudhammā. Mānavasena vippaṭisārī ahuvā. Mā ahosīti yojanā. Vaṇṇabhaṇananti parehi kiriyamānaṃ guṇābhitthavaṃ. Akhiloti pañcacetokhilarahito. Nissesaṃ navavidhanti navavidhampi mānaṃ kassaci ekadesassapi asesato. Vijjāyāti aggamaggavijjāya. Accantameva samitatāya vūpasamitatāya samitāvī.
Pesalasuttavaṇṇanā niṭṭhitā.
- Ānandasuttavaṇṇanā
我來直譯這段巴利文: 210."此長老確實重視寺院"以此顯示長老無暇教誡自己的同住者婆祇沙。因此他的心間或被貪動搖。"于教法不樂"即于戒圓滿、止觀修習不歡喜。"于欲功德樂"即於五欲分部中享味。"惡尋"即欲尋。"以一切行相"即以一切暫斷、鎮伏、斷盡行相。如大林為"叢",如是大煩惱林說為"叢"。 "地及空"為處格主格語,故意為于地于空。故說"地立"等。"大地"為地之異名。故說"地內"。"衰老"即完全達老。"會合"即以智會合之義。故說"已感知即已知自體"。 以"對"字攝取香味,因依鼻舌相對而轉起故。以"觸"字攝取觸所緣,因應觸取故。"不染"即不污。 "六十"字與"六"字同義,故說"依六十"字義為"依六所緣"。"多非法尋"即依色尋等方式多種種尋為邪思惟。"人眾住"即住立於大眾。"依彼等"即依彼等邪尋。"于任何"所緣。"入煩惱群"即入煩惱群交,意為不應生起煩惱尋。"粗語"為關於欲的談論。 "賢性"即賢形。"以明智"即以善巧。"緣涅槃"即所緣無為界。"般涅槃時"即無餘依涅槃時。 不樂經註釋竟。 3. 可愛經註釋 211."彼等"即彼等長老。"經不來"因少功德故。"經不現",說即使有一經,依經之行相如是如是現前彼等也無。"無註釋"於此也是此理。不失聲軟硬等各各音理解而誦為句音悅意。"超越想"即其他比丘。以輕視方式征服,以辯才聞讚歎稱讚自己。因慢轉起,俱生依等緣法為同伴法。因慢而生悔。連詞為"勿生"。"說美"即他人所作功德讚歎。"無荒"即離五心荒。"九種無餘"即九種慢也不留任何一分。"以明"即以最上道明。因究竟寂靜故為寂靜者。 可愛經註釋竟。 4. 阿難經註釋
212.Rāgoti ettha āyasmato vaṅgīsassa rāgassa uppattiyā kāraṇaṃ vibhāvetuṃ 『『āyasmā ānando』』tiādi vuttaṃ. Tanti ānandattheraṃ. Ārammaṇaṃ pariggahetunti kāyavedanādibhedaṃ ārammaṇaṃ satigocaraṃ. Asubhadukkhādito, rūpādiekekameva vā chaḷārammaṇaṃ aniccadukkhādito pariggaṇhituṃ paricchijja jānituṃ. Itthirūpārammaṇeti itthisantāne rūpasabhāve ārammaṇe.
Nibbāpananti nibbāpayati etenāti nibbāpanaṃ. Vipallāsenāti asubhe 『『subha』』nti vipallāsabhāvahetu. Rāgaṭṭhāniyanti rāguppattihetu. Iṭṭhārammaṇanti subhārammaṇaṃ. Ettha ca iṭṭhārammaṇasīsena tattha iṭṭhākāraggahaṇaṃ vadati. Tañhi vajjanīyaṃ. Paratoti avasavattanatthena aññato. Saṅkhārā hi 『『mā bhijjantū』』ti icchitāpi bhijjanteva, tasmā te avasavattittā paro nāma, sā ca nesaṃ paratā aniccadassanena pākaṭā hotīti vuttaṃ 『『parato passāti aniccato passā』』ti. Kāmaṃ vipassanā saṅkhāranimittaṃ na pariccajati saṅkhāre ārabbha vattanato, yesaṃ pana nimittānaṃ aggahaṇena animittāti gahituṃ arahati, taṃ dassetuṃ 『『niccādīnaṃ nimittāna』』ntiādi vuttaṃ. Salakkhaṇa-sāmaññalakkhaṇa-dassanavasena mānassa dassanābhisamayo, vipassanāya pahānābhisamayo. 『『Maggenā』』ti vadanti, maggeneva pana asammohato pariññāpaṭivedhavasena dassanābhisamayo, pahānapaṭivedhavasena pahānābhisamayo. Rāgādisantatāyāti rāgādīnaṃ samucchedavasena paṭippassaddhivasena vūpasametabbato santabhāvena.
Ānandasuttavaṇṇanā niṭṭhitā.
- Subhāsitasuttavaṇṇanā
我來直譯這段巴利文: 212."貪"此中為顯示具壽婆祇沙生貪因緣故說"具壽阿難"等。"彼"即阿難長老。"攝取所緣"即身受等差別所緣爲念境域。從不凈苦等,或僅從色等六所緣一一從無常苦等攝取,限定了知。"于女色所緣"即于女身中色自性所緣。 "息滅"即以此息滅為息滅。"顛倒"即于不凈"凈"之顛倒性因。"貪處"即生貪因。"可意所緣"即凈妙所緣。此中以可意所緣為首說于彼取可意相。彼實應避。"他性"即以不自在義為他。諸行即使欲"勿壞"也必定壞,故彼等因不自在名為他,彼等之他性以無常觀顯著故說"見他即見無常"。雖然毗婆舍那不捨行相因緣於行轉起,但應以不取彼等相而可取為無相,為顯示此說"常等諸相"等。以自相共相見方式為見現觀,以毗婆舍那為斷現觀。說"以道",但唯以道由無癡遍知通達方式為見現觀,由斷通達方式為斷現觀。"貪等寂靜"即因應以貪等斷絕方式、止息方式寂滅故為寂靜性。 阿難經註釋竟。 5. 善說經註釋;
- Aṅgīyanti hetubhāvena āgamabhāvena avayavabhāvena vā ñāyantīti aṅgāni, kāraṇāni, avayavā vāti āha 『『aṅgehīti kāraṇehi, avayavehi vā』』ti. Viratiyo subhāsitavācāya pubbaṃ patiṭṭhitā hontīti musāvādāveramaṇiādayo tassā visesahetūti āha 『『musāvādā…pe… kāraṇānī』』ti. Yasmā ariyavohārā visesato cetanāsabhāvā, tasmā vacīsucaritasamudāyassa saccavācādayo aṅgabhūtāti āha 『『saccavacanādayo cattāro avayavā』』ti. Nissakkavacananti hetumhi nissakkavacanaṃ. Tenāha 『『samanuāgatā pavattā』』ti. Vācā hi tāya viratiyā sammā anurūpato āgatā pavattāti 『『samannāgatā』』ti vuccati. Karaṇavacananti sahayoge karaṇavacanaṃ. Tenāha 『『yuttā』』ti. Sahajātāpi hi cetanā yathāsamādinnāya viratiyā sammā anurūpato yuttāti vattuṃ arahati.
Samullapanavācāti saddavācā, sā vuccatīti vācā nāma. Viññatti pana vuccati etāyāti vācā nāma, tathā virati cetanāvācā. Na sā idha adhippetāti sā cetanāvācā viññattivācā viya idha imasmiṃ sutte na adhippetā 『『subhāsitā hotī』』ti vacanato. Tenāha 『『abhāsitabbato』』ti. Suṭṭhu bhāsitāti sammā ñāyena bhāsitā vacīsucaritabhāvato. Atthāvahatanti hitāvahakālaṃ pati āha. Kāraṇasuddhinti yonisomanasikārena kāraṇavisuddhiṃ. Dosābhāvanti agatigamanādidosābhāvaṃ. Rāgadosādivinimuttañhi taṃ bhāsato anurodhavirodhavivajjanato agatigamanaṃ dūrasamugghāṭitamevāti. Anuvādavimuttāti apavādavirahitā. Sabbākārasampattiṃ dīpeti, asati hi sabbākārasampatiyaṃ anuvajjatāpi.
Kiñcāpi pubbe dhammādhiṭṭhānā desanā āraddhā, puggalajjhāsayato pana puggalādhiṭṭhānāya…pe… vacanametaṃ. Kāmañcettha 『『aññataraniddosavacana』』nti avisesato vuttaṃ, 『『dhammaṃyeva bhāsatī』』tiādinā pana adhammadosādirahitāya vācāya vuccamānattā idhāpi subhāsitā vācā adhippetāti. 『『Subhāsitaṃyevā』』ti avadhāraṇena nivattitaṃ sarūpato dasseti 『『no dubbhāsita』』nti iminā. Tenāha 『『tasseva vācaṅgassa paṭipakkhabhāsananivāraṇa』』nti. Paṭiyogīnivattanattho hi eva-saddo, tena pisuṇavācāpaṭikkhepo dassito. 『『Subhāsita』』nti vā iminā catubbidhaṃ vacīsucaritaṃ gahitanti 『『no dubbhāsitanti iminā micchāvācappahānaṃ dīpetī』』ti vuttaṃ. Sabbavacīsucaritasādhāraṇavacanañhi subhāsitanti. Tena parabhedanādikaṃ asabbhādikañca bodhisattānaṃ vacanaṃ apisuṇādivisayanti daṭṭhabbaṃ. Bhāsitabbavacanalakkhaṇanti bhāsitabbassa vacanassa sabhāvalakkhaṇaṃ dīpetīti ānetvā sambandho. Yadi evaṃ nanu abhāsitabbaṃ paṭhamaṃ vatvā bhāsitabbaṃ pacchā vattabbaṃ yathā 『『vāmaṃ muñca, dakkhiṇaṃ gaṇhā』』ti āha 『『aṅgaparidīpanatthaṃ panā』』tiādi.
我來直譯這段巴利文: 213. 以因性、行性或支分性而知解為"支",即因或支分,故說"以諸支即以諸因或支分"。諸離既是善說語之前所住立,故離妄語等為彼特殊因,故說"離妄語等因"。因聖言語特別為思本性,故實語等為語善行聚之支分,故說"實語等四支分"。"由"為因格之"由"。故說"具足轉起"。語實以彼離正隨順而來轉起故說"具足"。"以"為伴隨格之"以"。故說"相應"。俱生思亦依所受持之離正隨順相應故應說。 "言說語"即聲語,彼說故名語。表示則由此說故名語,如是離思語。彼非此所要義,彼思語如表示語非此經所要義,因說"成善說"故。故說"因非應說"。"善說"即正依理說因語善行性。"引義"即對引利時說。"因清凈"即以如理作意因清凈。"無過"即無趣向等過。因離貪嗔等說彼者離好惡故遠離趣向。"離誹謗"即離誹謗。顯示一切行相圓滿,因若無一切行相圓滿亦有可誹謗性。 雖先以法為本開始說法,但從補特伽羅意樂故從補特伽羅為本說。雖此中"某無過語"不別說,但依"唯說法"等說無非法過等語故此中也要義善說語。以"唯善說"簡別之顯示自性,"非惡說"以此。故說"即遮止彼語支對立說"。因"唯"字義為遮止對立,以此顯示遮止離間語。或以"善說"攝取四種語善行,故說"以'非惡說'此顯示斷邪語"。因善說為一切語善行共同語。由此應知菩薩離間等語為非惡語等境。"應說語相"即顯示應說語自性相,引來相連。若如是,豈非應先說不應說后說應說如"舍左取右"?故說"但為顯示支分"等。
Paṭhamenāti 『『subhāsita』』nti padena. Dhammato anapetanti attano paresañca hitasukhāvahadhammato anapetaṃ. Mantāvacananti mantāya pavattetabbavacanaṃ. Paññavā avikiṇṇavāco hi na ca anatthāvahaṃ vācaṃ bhāsati. Itarehi dvīhīti tatiyacatutthapadehi. 『『Imehi khotiādīnīti karaṇe etaṃ upayogavacana』』nti keci. Taṃ vācanti yathāvuttaṃ caturaṅgikaṃ. Yañca vācaṃ maññantīti sambandho. Aññeti ito bāhirakā ñāyavādino akkharacintakā ca. 『『Paṭiññāhetuudāharaṇūpanayanigamanāni avayavā vākyassā』』ti vadanti. Nāmādīhīti nāmākhyātapadehi. Liṅgaṃ itthiliṅgādi vacanaṃ ekavacanādi. Paṭhamādi vibhatti atītādi kālaṃ. Kattā sampadānaṃ apādānaṃ karaṇaṃ adhikaraṇaṃ kammañca kārakaṃ. Sampattīhi samannāgatanti ete avayavādike sampādetvā vuttaṃ. Taṃ paṭisedhetīti taṃ yathāvuttavisesampi vācaṃ 『『imehi kho』』ti vadanto bhagavā paṭisedheti. Kho-saddo hettha avadhāraṇattho. Tenāha 『『avayavādī』』tiādi. Yā kāci asabhāvaniruttilakkhaṇā. Sā milakkhubhāsā. Sīhaḷakenevāti sīhaḷabhāsāya pariyāpannena vacanena. Arahattaṃ pāpuṇiṃsūti saṃsāre ativiya sañjātasaṃvegā tannissaraṇe ninnapoṇamānasā hutvā vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā arahattaṃ pāpuṇiṃsu.
Pātova phullitakokanadanti pātova saṃphullapadumaṃ. Bhijjiyateti nibbhijjiyati nibbhiggo jāyati. Manussattaṃ gatāti manussattabhāvaṃ upagatā.
Buddhantareti buddhuppādantare dvinnaṃ buddhuppādānaṃ antarā. Tadā hi paccekabuddhānaṃ sāsane, na buddhasāsane dippamāne.
Jarāya parimadditanti yathā hatthacaraṇādiaṅgāni sithilāni honti, cakkhādīni indriyāni savisayaggahaṇe asamatthāni honti, yobbanaṃ sabbaso vigataṃ, kāyabalaṃ apagataṃ, satimatidhitiādayo vippayuttā, pubbe attano ovādapaṭikarā puttadārādayopi apasādakā, parehi vuṭṭhāpanīyasaṃvesanīyatā punadeva bālabhāvappatti ca honti, evaṃ jarāya sabbaso vimadditaṃ. Etanti sarīraṃ vadati. Milātachavicammanissitanti jiṇṇabhāvena appamaṃsalohitattā milātehi gatayobbanehi dhammehi sannissitaṃ. Ghāsamāmisanti ghāsabhūtaṃ āmisaṃ maccunā gilitvā viya patiṭṭhapetabbato. Kesalomādinānākuṇapapūritaṃ. Tato eva asucibhājanaṃ etaṃ. Sabbathāpi nissāratāya kadalikkhandhasamaṃ.
Anucchavikāhīti sammāsambuddhassa anurūpāhi. Na tāpeyyāti cittañca kāyañca na tāpeyya. Tāpanā cettha sampati āyati ca visādanā. Na bādheyyāti 『『nābhibhaveyyā』』ti padassa atthadassanaṃ. Apisuṇavācāvasenāti sabbaso pahīnapisuṇavācatāvasena. Pāpānīti lāmakāni nikiṭṭhakāni. Tenāha 『『appiyānī』』tiādi. Anādāyāti aggahetvā.
Sādhubhāvenāti niddosamadhurabhāvena. Amatasadisāti sadise tabbohāroti, kāraṇe vāyaṃ kāriyavohāroti āha 『『nibbānāmatapaccayattā vā』』ti. Paccayavasena hi sā tadā dassanappavatti. Cariyāti cārittaṃ. Porāṇā nāma paṭhamakappikā, buddhādayo vā ariyā.
Patiṭṭhitāti niccalabhāvena aṭṭhiṃ katvā paccayāyattabhāvato avisaṃvādanakā. Ubhayathā paṭipattiṃ āha 『『attano ca paresañca atthe patiṭṭhitā』』ti. Atthe diṭṭhadhammikasamparāyikādihite patiṭṭhitattā eva dhamme avihiṃsādidhamme patiṭṭhitā. Anuparodhakaranti etena hitapariyāyoyaṃ attha-saddoti dasseti. Dhammikanti dhammato anapetaṃ, atthadhammūpasaṃhitaṃ vā.
我來直譯這段巴利文: "初"即"善說"字。"不離法"即不離於自他引生利樂之法。"思慮語"即應以思慮發起之語。實智者語不散亂且不說引生無義之語。"以其他二"即以第三第四句。"以此等"為對格,有人說此為作格。"彼語"即如所說四支。連詞為"及以何語為"。"其他"即此外教理論者及文字思維者。說"命題、因、實例、結合、結論為語之支分"。"名等"即名動詞詞。性為陰性等,數為單數等。格為第一格等,時為過去等。作者、與事、離事、具作、處所、作業為作用。"具足諸圓滿"即完成彼等支分等而說。"遮止彼"即世尊說"以此等"遮止如是說的特殊語。此中"確"字義為限定。故說"支分等"。凡任何非自性語相,彼為蠻族語。"唯以僧伽羅"即以僧伽羅語所攝語。"證阿羅漢果"即于輪迴極生厭離,心向傾趣出離,精進于毗婆舍那,依道次第證阿羅漢果。 "晨開紅蓮"即晨開蓮花。"裂"即分裂生起。"得人身"即得人身體。 "佛間隙"即佛出世間隙,於二佛出世之間。當時實于辟支佛教,非佛教光輝時。 "老所壓碎"即如手足等支分鬆弛,眼等諸根不能取自境,青春全離,身力退失,念慧定等分離,先前順從教誡的子妻等也成謗誹者,被他人左右起臥,覆成如嬰兒狀,如是被老全面壓碎。"此"說身體。"住萎皮肉"即因老齡少肉血而住于萎失青春之法。"食物"即如被死亡吞下而安置之食物。滿種種發毛等不凈。因此即此為不凈器。一切方面無實質故如芭蕉干。 "相應"即與正等覺相應。"不惱"即不惱心身。此中惱為現在及未來憂惱。"不害"即顯示"不勝"字義。"以無離間語"即以完全斷離間語。"惡"即劣下劣。故說"不愛"等。"不取"即不執。 "以善性"即以無過甜美性。"如甘露"即類似說法,或於因說果,故說"或因為涅槃甘露緣"。因彼時見轉依緣故。"行"即行為。"古人"即初劫人或佛等聖者。 "安住"即以不動性作為骨,因依緣性故不虛妄。說兩種修習"安住自他義"。因安住現世後世等利故,即安住于無害等法。"無障礙"以此顯示此義字為利的同義語。"如法"即不離法或攝義法。
Nibbānappattiyāti nibbānappattiyatthaṃ. Dukkhassa antakiriyāya antakaraṇatthaṃ. Yasmā buddho khemāya bhāsati, tasmā khemuppattihetuyā khemā, tasmā sā sabbavācānaṃ uttamāti evampettha attho daṭṭhabbo. Mantāvacanavasenāti sabbadosarahitavasena.
Subhāsitasuttavaṇṇanā niṭṭhitā.
-
Sāriputtasuttavaṇṇanā
-
Vākkaraṇacāturiyato vacanaguṇahetūnaṃ pūriyā pūre bhavāti porī, tāya poriyā. Tenāha 『『akkharādiparipuṇṇāyā』』ti. Avibaddhāyāti pittādīhi na vibaddhāya anupaddutāya. Tenāha 『『apalibuddhāyā』』tiādi. Niddosāyāti atthato byañjanato vigatadosāya. Akkhalitapadabyañjanāyāti agalitapadabyañjanāya, atthassa viññāpaniyāti diṭṭhadhammikādiatthassa bodhane pariyattāya. Bhikkhunanti gāthāsukhatthaṃ rassaṃ katvā vuttaṃ.
『『Saṃkhittenapi deseti, vitthārenapi bhāsatī』』ti nayidaṃ paṭhamaṃ uddisitvā tassa atthassa kittanavasena pavattitaṃ vacanaṃ sandhāya vuttaṃ. Sā hi vitthāradesanā eva hoti. Yā pana desanā kadāci dhammapaṭiggāhakānaṃ ajjhāsayavasena saṃkhitteneva dassetvā nikkhipati, yā ca kadāci vitthārena, tadubhayaṃ sandhāya vuttaṃ. Tenāha 『『cattārimānī』』tiādi. Sabhāvamadhuro paccayavasena madhurataro hotīti dassetuṃ 『『yathā』』tiādi vuttaṃ. Vividhākāraṃ katvā dhammaṃ kathetuṃ paṭibhātīti paṭibhānaṃ, desanāpakārañāṇaṃ. Tenāha 『『samuddato』』tiādi. Odahantīti avajānanavasena gamenti.
Sāriputtasuttavaṇṇanā niṭṭhitā.
- Pavāraṇāsuttavaṇṇanā
我來直譯這段巴利文: "為證涅槃"即為證涅槃目的。為苦邊作為作邊目的。因佛說為安穩,故為安穩生起因的安穩,故彼為一切語中最上,如是此中義應見。"以思慮語"即以離一切過失。 善說經註釋竟。 6. 舍利弗經註釋 214. 因語作巧妙、語德因圓滿故在前為"城",以彼城。故說"字等圓滿"。"無阻礙"即不被膽汁等阻礙無障礙。故說"無障礙"等。"無過"即義及文離過。"詞句不缺"即詞句不漏,于義可知即于現世等義能覺悟。"諸比丘"為偈頌方便作短說。 "略說亦說,廣說亦說"此非先舉已后以顯其義方式轉起之語。彼實為廣說。但有時依受法者意樂僅以略示而止,有時以廣,說關此二者。故說"此四"等。為顯示自性甜更依緣甜故說"如"等。以種種行相說法令顯為辯才,即說法差別智。故說"從海"等。"置"即以輕視方式令去。 舍利弗經註釋竟。 7. 自恣經註釋
215.Tasmiṃ ahūti tasmiṃ ahanīti āha 『『tasmiṃ divase』』ti. Anasanenāti sabbaso āhārassa abhuñjanena. Sāsanikasīlena bāhirakaanasanena vā upetā hutvāti yojanā. Vā-saddena khīrapānamadhusāyanādīnipi saṅgaṇhāti. Pakārehi diṭṭhādīhi vāreti kāyakammādike sarāpeti gārayhe karoti etāyāti pavāraṇā, paṭipattivisodhanāya attano attano vajjasodhanāya okāsadānaṃ. Yasmā yebhuyyena vassaṃvuṭṭhehi kātabbā esā visuddhidesanā, tasmā vuttaṃ 『『vassaṃvuṭṭhapavāraṇāya. Visuddhipavāraṇātipi etissāva nāma』』nti. Tadā tassa bhikkhusaṅghassa tuṇhībhāvassa anavasesatāyapi vaṇṇaṃ dassetuṃ pāḷiyaṃ 『『tuṇhībhūta』』nti vuttanti āha 『『yato yato…pe…natthī』』ti. Hatthassa kukkuccatā asaṃyamo asampajaññakiriyā hatthakukkuccaṃ. Tathā pādakukkuccaṃ veditabbaṃ, vā-saddo avuttavikappattho, tena tadaññesamabhāvo vibhāvitoti daṭṭhabbaṃ.
Pañcapasādehīti pañcavaṇṇehi pasādehi. Vossaggattho yathāruci kiriyāya vossajjanaṃ. Pucchanattheti paṭikkhepamukheneva pucchanatthe nakāro, me kiñci kiriyaṃ vā vācasikaṃ vā na garahatha, kiṃ nu garahatha kāyavācāhīti attho. Keci 『『dvārānevā』』ti dvārasīsena dvārappavattacariyaṃ vadanti. Visuddhipavāraṇāya adhippetattā yena pavāritaṃ, teneva visuddhīti ñāyati, yena na pavāritaṃ. Kiṃ nu taṃ avisuddhanti siyā kassaci puthujjanassa āsaṅkā? Tannivāraṇatthamāha 『『no aparisuddhattā』』ti. Manodvāraṃparisuddhaṃ asucikārakaupakkilesānaṃ dūrīkatattā. Idāni etarahi buddhakāle. Etthāti manodvāraparisuddhiyaṃ.
Kāyavacīsamācāraparisuddhiyā paveditāya manosamācāraparisuddhi atthato paveditāva hotīti 『『kāyikaṃ vā vācasikaṃ vā』』iccevāha. Tathā hi vuttaṃ 『『kāyikaṃ vā vācasikaṃ vāti idaṃ catunnaṃ arakkhiyataṃ sandhāya thero āhā』』ti. 『『Bhikkhave, pavāremi vo』』ti bhikkhusaṅghavisayattā pavāraṇāya tattha bhikkhusaṅghena vattabbaṃ paṭivacanaṃ dento dhammasenāpati 『『bhikkhusaṅghassa bhāraṃ vahanto』』ti vutto. Tenāha 『『na kho mayaṃ, bhante』』tiādi. Arakkhiyānīti parānuvādato na bhāyitabbāni suparisuddhabhāvato.
『『Anuppannassā』』ti idaṃ adhippāyikavacananti tadadhippāyaṃ vivaranto 『『kassapasammāsambuddhato paṭṭhāyā』』tiādimāha. Kassapasammāsambuddhatoti vibhatte nissakkaṃ, tasmā kassapasammāsambuddhato oranti atthoti. Aññenāti ito bhagavato aññena. Anuppāditapubbassāti parasantāne na uppāditapubbassa. Sasantāne pana paccekabuddhānaṃ vasena na uppāditoti na sakkā vattuṃ. Samanuāgatāti sammā anu upagatā. Bhagavato sīlādayo guṇāti buddhabhūtassa guṇā adhippetāti āha 『『arahattamaggameva nissāya āgatā』』ti. Sabbaguṇāti dasabalañāṇādayo sabbe buddhaguṇā. Bhanteti ettha itisaddo ādiattho. Tena 『『imesaṃ pana…pe… vācasikaṃ vā』』ti yāvāyaṃ pāḷipadeso, taṃ sabbaṃ gaṇhāti. Tenāha 『『idaṃ thero…pe… pavārento āhā』』ti.
我來直譯這段巴利文: 215."于彼有"即于彼日故說"于彼日"。"以不食"即完全不食食物。連詞為"具有沙門戒或外道不食"。"或"字亦攝取飲乳、食蜜等。以見等方式遮止、使憶念、作為可責的身業等為自恣,為清凈修行,為自己過失清凈而給與機會。因多由雨安居已住者應作此清凈說示,故說"雨安居已住自恣。清凈自恣亦為此名"。為顯示當時彼比丘眾寂默的無餘性,經中說"寂默"故說"從何處等無"。手之惡作為不律儀、不正知行為手惡作。如是應知足惡作,"或"字義為未說擇取,以此應見顯示無其他。 "以五凈"即以五色凈。舍義為如意行為捨棄。"于問義"即以遮遣門問義之"否",勿責我任何身業或語業,豈責身語之義。有人說"唯諸門"以門為首說門轉起行。因意為清凈自恣,由已自恣者即知清凈,由未自恣者。"豈彼不清凈耶"應有某凡夫疑惑?為除彼故說"非不清凈故"。意門清凈因遠離不凈作者污垢。"今"即現在佛時。"此"即于意門清凈。 因顯示身語行清凈,意行清凈即已顯示義故僅說"身或語"。如是說"身或語此長老依四不守護說"。世尊說"諸比丘,我自恣於你們",因自恣為比丘眾境域,法將給與彼中比丘眾應說對答,說為"負比丘眾擔"。故說"尊者,我等不"等。"不守護"即不應怖於他誹謗因極清凈。 "未生"此為意趣語,故開顯彼意趣說"從迦葉正等覺"等。"從迦葉正等覺"為從格分別,故義為從迦葉正等覺以下。"由他"即由此世尊以外他。"先未生"即於他相續未生。但于自相續不能說依辟支佛未生。"具足"即正隨具足。意為佛戒等功德故說"依阿羅漢道而來"。"一切功德"即十力智等一切佛功德。"尊者"此中"如是"字為初義。以此攝取直至此"但此等身或語"經文段。故說"此長老自恣時說"。
Yaṃ attano puññānubhāvasiddhaṃ cakkaratanaṃ nippariyāyato tena pavattitaṃ nāma, na itaranti paṭhamanayo vutto. Yasmā pavattitasseva anupavattanaṃ, paṭhamanayo ca taṃsadise tabbohāravasena vuttoti taṃ anādiyitvā dutiyanayo vutto. Dasavidhanti antojanasmiṃ, balakāye rakkhāvaraṇaguttiyā saṃvidhānaṃ, khattiyesu anuyuttesu, brāhmaṇagahapatikesu, negamajānapadesu, samaṇabrāhmaṇesu, migapakkhīsu adhammacārapaṭikkhepo, adhanānaṃ dhanānuppadānaṃ, samaṇabrāhmaṇe upasaṅkamitvā pañhapucchananti evaṃ dasavidhaṃ. Tattha gahapatike pakkhijāte ca visuṃ katvā gahaṇavasena dvādasavidhaṃ. Cakkavattivattanti cakkavattibhāvāvahaṃ vattaṃ. Yasmā yāthāvato pavattitaṃ, tadanurūpakaṃ pana ñāyena yuttakena pavattitaṃ nāma hotīti āha 『『sammā nayena hetunā kāraṇenā』』ti. Ubhatobhāgavimuttāti ubhayabhāgehi ubhayabhāgato vimuttāti ayamettha atthoti dasseti 『『dvīhi bhāgehi vimuttā, arūpā…pe… nāmakāyato』』ti iminā. Tevijjādibhāvanti tevijjachaḷabhiññacatuppaṭisambhidabhāvaṃ. Paññāvimuttā hi taṃ tividhaṃ appattā kevalaṃ paññāya eva vimuttā.
Visuddhatthāyāti visuddhipavāraṇatthāya. Saṃyojanaṭṭhena saṃyojanasaṅkhāte ceva bandhanaṭṭhena bandhanasaṅkhāte ca. Vijitasaṅgāmanti yathā rāgādayo puna na sīsaṃ ukkhipanti, evaṃ ariyamaggasenāya vasena vijitasaṅgāmaṃ. Tenāha 『『vijitarāgadosamohasaṅgāma』』nti. Mārabalassāti mārasenāya, mārassa vā sāmatthiyassa. Veneyyasatthanti vinetabbajanasamūhaṃ. Sakaṭādisatthasabhāgato vineyyova satthoti taṃ veneyyasatthaṃ. Sīlasārādiabhāvato antotuccho.
Pavāraṇāsuttavaṇṇanā niṭṭhitā.
-
Parosahassasuttavaṇṇanā
-
Sahassato paraṃ aḍḍhateyyabhikkhusataṃ tadā bhagavantaṃ payirupāsatīti āha 『『parosahassanti atirekasahassa』』nti. Nibbāne kutoci bhayaṃ natthīti kutocipi kāraṇato nibbāne bhayaṃ natthi asaṅkhatabhāvena sabbaso khemattā. Tenāha bhagavā – 『『khemañca vo, bhikkhave, dhammaṃ desessāmi khemagāminiñca paṭipada』』ntiādi (saṃ. ni.
我來直譯這段巴利文: "以自己福德威力成就的輪寶無譬喻由彼轉起名,非其他"說第一理。因唯對已轉起隨轉,第一理依彼相似以彼言說方式說,故不取彼說第二理。"十種"即于內眾、軍隊作保護防衛守護安排,于剎帝利隨從,于婆羅門居士,于城邑國人,于沙門婆羅門,于禽獸遮止非法行,于無財者給與財,往詣沙門婆羅門問問,如是十種。其中分別攝取居士及鳥類故十二種。"轉輪王行"即引生轉輪王性之行。因如實轉起,但隨順彼如理相應轉起名故說"正依理由因"。"俱分解脫"即由兩分從兩分解脫此義,以"由二分解脫,從無色至名身"此顯示。"三明等性"即三明六通四無礙解性。慧解脫實未得彼三種,唯由慧解脫。 "為清凈"即為清凈自恣。以結縛義于名為結及以束縛義于名為縛。"已勝戰"即如貪等不能再抬頭,如是依聖道軍已勝戰。故說"已勝貪嗔癡戰"。"魔軍"即魔軍或魔之能力。"所化眾"即應調伏人群。所化如車隊等眾故彼為所化眾。因無戒等實故內空。 自恣經註釋竟。 8. 過千經註釋 216."過千"即超過千,當時二百五十比丘親近世尊故說"過千即過於千"。"涅槃無任何怖畏"即從任何因涅槃無怖畏,因無為性故一切方面安穩。故世尊說"諸比丘,我為你們說安穩法及趣安穩道"等。
4.379-408). Na kutoci bhayaṃ etasmiṃ adhigateti akutobhayaṃ, nibbānaṃ. Tenāha 『『nibbānappattassā』』tiādi. Vipassito paṭṭhāyāti amhākaṃ bhagavato nāmavasena isīnaṃ sattamabhāvadassanatthaṃ vuttaṃ. Te hi tattha tattha sutte bahuso kittitā. Isīnanti vā paccekabuddhasāvakabāhirakaisīnaṃ sattamo uttaro seṭṭhoti attho.
Aṭṭhuppattivasenāti kāraṇasamuṭṭhānavasena. Tadassa aṭṭhuppattiṃ vibhāvetuṃ 『『saṅghamajjhe』』tiādi vuttaṃ. Paṭibhānasampannavācāya aññe īsati abhibhavatīti vaṅgīso. Tenāha 『『paṭibhānasampatti』』ntiādi.
Kilesummujjanasatānīti rāgādikilesānaṃ rajjanadussanādinayehi savisaye ayoniso uṭṭhānāni. Yadi anekāni satāni, atha kasmā 『『ummaggapatha』』nti? Vuttanti āha 『『vaṭṭapathattā pana patha』』nti. Rāgadosamohamānadiṭṭhivasena rāgakhilādīni pañcakhilāni. Vibhajantanti vibhajanavasena kathentaṃ. Vibhajitvāti ñāṇena vivecetvā.
Amateakkhāteti amatāvahe dhamme desite. Dhammassa passitāro saccasampaṭivedhena. Asaṃhīrā diṭṭhivātehi.
Ativijjhitvāti paṭivijjhitvā. Atikkamabhūtanti atikkamanaṭṭhena bhūtaṃ. Dasaddhānanti dasannaṃ upaḍḍhānaṃ. Tenāha 『『pañcanna』』nti. Jānantenāti dhammassa sudullabhataṃ jānantena.
Parosahassasuttavaṇṇanā niṭṭhitā.
- Koṇḍaññasuttavaṇṇanā
我來直譯這段巴利文: 4.379-408。"無有怖畏於此證得"為無怖,即涅槃。故說"證涅槃者"等。"從毗婆尸起"為顯示依我們世尊名的仙人第七性而說。彼等實在彼彼經中多被稱頌。"仙人"即辟支佛聲聞外道仙人中第七最上最勝義。 "依緣起"即依因緣生起。為顯示彼之緣起說"于僧中"等。以具足辯才語勝過其他故為婆耆沙。故說"具足辯才"等。 "煩惱浮現百"即貪等煩惱以染瞋等方式于自境非理生起。若有多百,何故說"邪道"?說故說"因輪迴道故道"。依貪、嗔、癡、慢、見故貪荒等五荒。"分別"即依分別方式說。"已分別"即以智分離。 "甘露已說"即說引甘露法。法的見者以諦通達。不為見風所動。 "通達"即通達。"超越性"即以超越義之性。"十半"即十之半。故說"五"。"知"即知法極難得。 過千經註釋竟。 9. 憍陳如經註釋
217.Evaṃgahitanāmoti 『『aññāsi vata, bho, koṇḍañño』』ti satthu vacanaṃ nissāya bhikkhūhi aññehi koṇḍaññanāmakehi visesanatthaṃ evaṃgahitanāmo. Dvādasannaṃ saṃvaccharānaṃ vasena cirassaṃ. Chaddantabhavaneti chaddantanāgarājabhavanaṭṭhāne. Paññavā mahāsāvako rattaññutāya. 『『Dasasahassacakkavāḷe devamanussānanti dasasahassacakkavāḷe devānaṃ, imasmiṃ cakkavāḷe devamanussānañcāti evaṃ dasasahassacakkavāḷe devamanussāna』』nti vadanti. Aggantiādito. Tatthāti mandākinitīre.
Vassaggenāti vassapaṭipāṭiyā. Tanti aññāsikoṇḍaññattheraṃ. Mahābrahmānaṃ viya lokiyamanussā harāyanti. Pāmokkhabhūto āyasmā thero antarantarā tattha tattha janapade vasitvā tadanukkamena mandākinitīraṃ upagato, tasmā vuttaṃ – 『『icchāmahaṃ, bhante, janapade vasitu』』nti.
Ānubhāvasampannā dibbāyukā te hatthināgāti vuttaṃ 『『pubbe paccekabuddhānaṃ pāricariyāya kataparicayā』』ti. Therassa sañcaraṇaṭṭhāne āvaraṇasākhā haritvā apanetvā. Mukhodakañceva dantakaṭṭhañca ṭhapetīti saḷaladevadārukaṭṭhādīni aññamaññaṃ ghaṃsitvā aggiṃ nibbattetvā jāletvā tattha pāsāṇakhaṇḍāni tāpetvā tāni daṇḍakehi vaṭṭetvā taḷākāsu udakasoṇḍīsu khipitvā udakassa tattabhāvaṃ ñatvā nāgalatādantakaṭṭhaṃ upanento mukhodakañca ṭhapeti. Vattaṃ karotīti antokuṭiyā bahi ca pamukhepi aṅgaṇepi sākhābhaṅgehi sammajjanto vakkhamānanayena āhāraṃ upanento vattaṃ karoti.
Patiṭṭhappamāṇeti kaṭippamāṇe, ayameva vā pāṭho tāva mahantamevāti yāva mahantaṃ setapadumavanaṃ , tāva mahantameva. Eseva nayo rattakumudavanādīsu. Khādantā manussā. Pakkapayoghanikā viyāti supakkapayoghanaṃ viya. Ghanabhāvena pana pakkhittakhuddamadhu viya hoti. Tenāha 『『etaṃ pokkharamadhu nāmā』』ti. Muḷālanti setapadumānaṃ mūlaṃ. Bhisanti tesaṃyeva kandaṃ. Ekasmiṃ pabbeti ekekasmiṃ pabbantare. Pādaghaṭakanti doṇassa catubhāgo saṇṭhānato khuddako, tasmā pādaghaṭakappamāṇanti tumbamattaṃ. Soṇḍiāvāṭeti khuddakasoṇḍiyo ceva khuddakaāvāṭe ca.
Etaṃ bhojananti yathāvuttaṃ nirudakapāyasabhojanaṃ. Keci sañjānanti ye therā vuḍḍhatarā. Keci na sañjānanti ye navā acirapabbajitā.
Buddhānubuddhoti buddhassa anubuddho. Bāḷhavīriyoti catunnaṃ sammappadhānānaṃ vasena ciranicitavīriyo. Tiṇṇaṃ vivekānanti kāyacittaupadhivivekānaṃ lābhīti yojanā. Catasso vadati vaṅgīsatthero sayaṃpaṭibhānaṃ, na sesābhiññānaṃ abhāvatoti āha 『『itarā』』tiādi. Parisā sannisīdi nissaddabhāvena tuṇhī ahosīti attho. Anujānāpesīti paṭhamaṃ attanā ñātaṃ upaṭṭhitaṃ attano parinibbānakālaṃ anu pacchā satthāraṃ jānāpesīti evaṃ ettha attho daṭṭhabbo.
Tanti āsāḷhipuṇṇamāya isipatane yaṃ dassanaṃ, yaṃ vā dukkaracariyāyaṃ tumhākaṃ upaṭṭhānaṃ ādito dassanaṃ, taṃ, bhante, paṭhamadassanaṃ. Onatavinatāti heṭṭhā upari ca onatā vinatā. Kampetvāti thokaṃ cāletvā dassanatthaṃ ekaninnādo tesaṃ hatthināgānañceva nāgayakkhakumbhaṇḍānaṃ devatānañca saddena. Brahmāno devānaṃ adaṃsūti sambandho.
Sajjhāyamakaṃsu pasādanīyesu pasādavasena sannipatitaparisāya pasādajananatthaṃ bhagavati nikkhamitvāti bhagavati gandhakuṭito nikkhamitvā. Dharatiyevāti aduṭṭhataṃ patvā tiṭṭhateva.
Koṇḍaññasuttavaṇṇanā niṭṭhitā.
我來直譯這段巴利文: 217."如是得名"即依師說"須覺悟,憍陳如"故,比丘為區別其他憍陳如名者如是得名。以十二年故"久"。"六牙住處"即六牙龍王住處。大聲聞以久修故有慧。"十千世界天人"說"十千世界天及此世界天人如是十千世界天人"。"最初"即從初。"彼處"即于曼陀基尼岸。 "以戒臘"即以安居次第。"彼"即阿若憍陳如長老。世俗人如對大梵天慚愧。首領長老間或住于彼彼地方,次第到達曼陀基尼岸,故說"尊者,我欲住于地方"。 彼等象具威力有天壽故說"先前因侍奉辟支佛有習"。于長老遊行處移除遮障樹枝。"置漱口水及楊枝"即以沙羅天木等相互摩擦生火燃燒,于彼熱焙石塊以木棒轉動投入池塘水洞,知水熱度而獻上象藤枝及置漱口水。"作侍奉"即掃內室外廊院以樹枝,如所說方式獻上食物作侍奉。 "立足量"即腰量,或此即讀法量大。"如是大"即如此大白蓮園,如此大。如是紅睡蓮等園亦然。食用人。"如熟牛乳糜"即如熟牛乳糜。因濃厚如投入小蜜。故說"此名蓮蜜"。"蓮莖"即白蓮根。"莖"即彼等莖。"一節"即每一節間。"四分瓢"即瓢之四份量小,故四分瓢量即瓢量。"水洞"即小水洞及小坑。 "此食"即如所說無水乳粥食。某些知即較資深長老。某些不知即新出家者。 "佛隨覺"即佛之隨覺。"勤勇"即依四正勤長時積集勇。"三離"即連詞為具足身心依離。四為婆耆沙長老自辯,非無餘通故說"其他"等。眾坐即以無聲性寂默義。"使知"即如是此處義應見為先自知已起自己般涅槃時後使師知。 "彼"即于仙人墮阿娑羅月圓你等所見,或於難行處你等侍奉最初所見,尊者,彼為初見。"上下傾"即下上傾。"動"即稍動為見,因彼等象及龍夜叉蓽荼等天一聲。連詞為梵天給與諸天。 "誦"即為引生集會眾信心對世尊生信心故,世尊從香室出。"住"即得無壞而住。 憍陳如經註釋竟。
- Moggallānasuttavaṇṇanā
218.Paccavekkhatīti tesaṃ ariyānaṃ cittaṃ attano ñāṇacakkhunā pati avekkhati paccavekkhati. Pabbatassāti isigilipabbatassa. Dukkhapāraṃ gatanti vaṭṭadukkhassa pāraṃ pariyantaṃ gataṃ . Sabbaguṇasampannanti sabbehi buddhaguṇehi ca sāvakaguṇehi ca paripuṇṇaṃ. Anekākārasampannanti rūpaghosalūkhadhammappamāṇikānaṃ sattānaṃ tehi tehi ākārehi sabbesañca anekehi anantāparimeyyehi pasīditabbākārehi samannāgataṃ. Te pana ākārā yasmā anaññasādhāraṇā buddhaguṇā eva, tasmā āha 『『anekehi guṇehi samannāgata』』nti.
Moggallānasuttavaṇṇanā niṭṭhitā.
- Gaggarāsuttavaṇṇanā
219.Teti te devamanusse. 『『Sarīravaṇṇenāti sarīre chavivaṇṇenā』』ti vadanti. Sarīravaṇṇenāti vā dhammarūpakāyaguṇena. 『『Yasasā』』tipi pāṭho, so evattho. Vigatamaloti abbhāmahikādīhi vigatūpakkileso . Bhāṇu vuccati pabhā, sātisayo bhāṇu etassa atthīti bhāṇumā. Sūriyoti āha 『『ādicco viyā』』ti.
Gaggarāsuttavaṇṇanā niṭṭhitā.
-
Vaṅgīsasuttavaṇṇanā
-
So kira vicaratīti sambandho. 『『Yathāyaṃ dīpo jambudīpoti jambunā paññāto, evāhampi tena jambunā paññāyissa』』nti jambusākhaṃ pariharitvā. Vādaṃ katvāti 『『imasmiṃ vāde sace te parājayo hoti, tvaṃ me dāso hohi. Sace me parājayo, ahaṃ te bhariyā』』ti evaṃ katikaṃ katvā. Vāde jayaparājayānubhāvenāti tathāpavattite vāde paribbājakassa jayānubhāvena ceva attano parājayena ca. Vayaṃ āgammāti sippuggahaṇavayaṃ āgamma. Vijjanti mantaṃ.
Nibbattagativibhāvanavasena chavasīsabhāvaṃ dūseti vināsetīti chavadūsakaṃ sippaṃ, tathāpavattaṃ mantapadaṃ. Attano ānubhāvenāti niraye nibbattasattassa sīsaṃ yattha katthaci ṭhitaṃ buddhānubhāvena ānetvā dassetvā. Khīṇāsavassa sīsanti paramappicchatāya kañcipi ajānāpetvā araññaṃ pavisitvā parinibbutassa khīṇāsavassa chaḍḍitaṃ sīsakaṭāhaṃ. Dassesīti attano ānubhāvena ānetvā dassesi.
『『Tumhe, bho gotama, jānāthā』』ti kāmaṃ vaṅgīso nibbattaṭṭhānaṃ sandhāya pucchati, bhagavā pana anupādisesanibbānaṃ sandhāya 『『āma, vaṅgīsa…pe… gatiṃ jānāmī』』ti āha. Vuttañhetaṃ 『『nibbānaṃ arahato gatī』』ti. Vaṅgīso sayaṃ mantabalena gatipariyāpannassa gatiṃ jānanto bhagavantampi 『『ayampi tathā』』ti maññamāno 『『mantena jānāsi, bho gotamā』』ti āha. Bhagavā attano buddhañāṇameva mantaṃ katvā dīpento 『『āma, vaṅgīsa, ekena manteneva jānāmī』』ti āha. Mudhā eva dātabbanti amūliko. Anantarahitāya bhūmiyā sayanaṃ thaṇḍilaseyyā. Ādi-saddena sāyatatiyaṃ udakorohaṇabhūmiharaṇādiṃ saṅgaṇhāti. So taṃ…pe… arahattaṃ pāpuṇīti iminā vaṅgīsatthero pabbajitvā na cirasseva sukhāya paṭipadāya arahattaṃ patto viya dissati, na kho panetaṃ evaṃ daṭṭhabbaṃ, āyatiṃ thero pabbajitvā samathavipassanāsu kammaṃ ārabhitvāpi dukkhāya paṭipadāya tādisaṃ kālaṃ vītināmetvā arahattaṃ pāpuṇi. Tenāha –
『『Nikkhantaṃ vata maṃ santaṃ, agārasmānagāriyaṃ;
Vitakkā upadhāvanti, pagabbhā kaṇhato ime』』. (saṃ. ni.
我來直譯這段巴利文: 10. 目犍連經註釋 218."觀察"即以自己智慧眼對彼等聖者之心觀看觀察。"山"即仙人掉山。"到達苦彼岸"即到達輪迴苦的彼岸邊際。"具足一切功德"即圓滿一切佛功德及聲聞功德。"具足種種相"即對於以色聲粗法為量的眾生,以彼彼相及一切種種無量應凈信相具足。彼等相因為非共他的唯佛功德,故說"具足種種功德"。 目犍連經註釋竟。 11. 伽伽羅經註釋 219."彼等"即彼等天人。說"以身色即以身膚色"。或"以身色"即以法色身功德。亦讀為"以名稱",彼義同。"離垢"即離雲霧等污垢。"光"說光明,此有勝光故為有光。"日"故說"如太陽"。 伽伽羅經註釋竟。 12. 婆耆沙經註釋 220.連詞為"彼如是遊行"。"如此洲名閻浮提因閻浮樹而知,如是我也因彼閻浮樹而知"而攜帶閻浮樹枝。"作論辯"即如是約定"若你在此論辯失敗,你當爲我奴。若我失敗,我當爲你妻"。"依論辯勝負威力"即如是轉起論辯中依外道勝力及自己敗。"到達年齡"即到達學藝年齡。"明"即咒。 依生趣顯示損害屍首頭性故為損尸咒,如是轉起咒句。"以自威力"即以佛威力取來顯示生於地獄眾生頭在任何處所。"漏盡者頭"即以最極少欲不令任何人知入林般涅槃的漏盡者捨棄頭骨。"顯示"即以自威力取來顯示。 "尊瞿曇,你知"雖然婆耆沙問及生處,但世尊依無餘涅槃說"是的,婆耆沙,我知趣"。故說"涅槃是阿羅漢趣"。婆耆沙自己以咒力知趣所攝趣,認為世尊"此也如是"故說"尊瞿曇,你以咒知"。世尊顯示自己佛智即咒故說"是的,婆耆沙,僅以一咒知"。"應平白給與"即無價。地上無障礙臥為土臥。"等"字攝入晚中沐水取土等。"彼彼證阿羅漢"以此顯婆耆沙長老出家不久即以樂道證阿羅漢似,此實不應如是見,未來長老出家已開始止觀業,以苦道度如是時證阿羅漢。故說: "實我已出離,從家至無家; 尋思來追逐,粗惡從黑來。"
1.209; theragā. 1218);
Āyasmato vaṅgīsassa anabhirati uppannā hoti, rāgo cittaṃ anuddhaṃseti, 『『kāmarāgena ḍayhāmi, cittaṃ me pariḍayhatī』』tiādi (theragā. 1232).
Vimuttisukhanti sabbaso kilesavimuttiyaṃ nibbāne ca uppannaṃ sampatiarahattaphalasukhaṃ paṭisaṃvedentoti yathāparicchinnaṃ kālaṃ pati sammadeva vedento anubhavanto. Kavinā kataṃ, tato vā āgataṃ, tassa vā idanti kāveyaṃ, tadevettha 『『kāveyya』』nti vuttaṃ. Ye niyāmagataddasāti ye bhikkhū ariyā buddhānaṃ sāvakā phalaṭṭhabhāvena niyāmagatā ceva maggaṭṭhabhāvena niyāmadasā ca. Niyāmoti hi sammattaniyāmo adhippeto. Suāgamananti mama imassa satthuno santike āgamanaṃ upagamanaṃ, imasmiñca dhammavinaye āgamanaṃ pabbajanaṃ upasampadā sundaraṃ āgamanaṃ. Tattha kāraṇamāha 『『tisso vijjā』』tiādi. Avuttampi gāthāya atthato gahitameva therassa chaḷabhiññabhāvato.
Vaṅgīsasuttavaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Vaṅgīsasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
-
Vanasaṃyuttaṃ
-
Vivekasuttavaṇṇanā
221.Saṃvejetukāmāti atthato saṃvegaṃ uppādetukāmā. Tathābhūtā naṃ kilesasaṅgaṇikādito vivecetukāmā nāma hotīti vuttaṃ 『『vivekaṃ paṭipajjāpetukāmā』』ti. Bāhiresūti gocarajjhattato bahibhūtesu. Puthuttārammaṇesūti rūpādinānārammaṇesu. Caratīti pavattati. Tvaṃ janoti tvaṃ attano kilesehi jananato visuṃ jāto tādise eva aññasmiṃ jane imaṃ ayonisomanasikāravasena pavattamānaṃ chandarāgaṃ vinayassu vinodehi. Sataṃ taṃ sārayāmaseti niyyānikasāsane pabbajitvā satthu santike kammaṭṭhānaṃ gahetvā araññavāsena ca satimantaṃ paṇḍitaṃ taṃ mayampi yathāuppannaṃ vitakkaṃ vinodanāya sārayāma, sataṃ vā sappurisānaṃ kilesavigamanadhammaṃ paṭipajjitvā vasantaṃ taṃ sārayāma vaṭṭadukkhaṃ. Pātālanti mohapātālaṃ kilesarajo, tadeva 『『pātāla』』nti vuttaṃ. Mā avaharīti heṭṭhā duggatisotaṃ mā upanesi. Sitanti sambandhaṃ. Tenāha 『『sarīralagga』』nti. Vivekamāpannoti kilesavivekaṃ samathavipassanābhāvanamāpanno. Uttamavīriyanti ussoḷhilakkhaṇappattaṃ vīriyaṃ, catubbidhaṃ samappadhānavīriyaṃ vā sampattaṃ. Paggayhāti āropetvā. Paramavivekanti paramaṃ samucchedavivekaṃ.
Vivekasuttavaṇṇanā niṭṭhitā.
- Upaṭṭhānasuttavaṇṇanā
我來直譯這段巴利文: 1.209;長老偈1218); 尊者婆耆沙生不樂,貪染擾動其心,"我被欲貪燒灼,我心極燒"等(長老偈1232)。 "解脫樂"即於一切煩惱解脫及涅槃生起現證阿羅漢果樂,如限定時正受用體驗。詩人所作,從彼所來,或彼之此為詩,此處即說為"詩"。"見道達者"即彼等比丘聖者佛聲聞以果位性道達及以道位性見道。此處"道"即意指正性道。"善來"即我於此師處來臨趣近,及於此法律來出家受具足戒為善來。於此說其因"三明"等。雖未說于偈亦義攝因長老具六通。 婆耆沙經註釋竟。 顯揚真義勝者相應部註釋 婆耆沙相應註釋隱義顯明竟。 9. 林相應 1. 遠離經註釋 221."欲令激勵"即義為欲令生起激勵。如是有為欲令遠離煩惱聚集等故說"欲令實踐遠離"。"于外"即於行處內之外。"種種所緣"即色等種種所緣。"轉"即轉起。"你人"即你因自煩惱生故別成為如是其他人,此依非如理作意轉起的欲貪調伏驅除。"我等令憶百"即于出離教出家已於師處取業處及依林住而有念智者你,我等也令憶除如所生尋,或令你憶百善人離煩惱法而住輪迴苦。"深淵"即癡深淵煩惱塵,彼即說"深淵"。"勿牽引"即勿引至下惡趣流。"繫著"即連結。故說"著身"。"趣遠離"即趣向煩惱遠離修止觀。"最上精進"即得奮發相精進,或得四正勤精進。"策勵"即提升。"最上遠離"即最上斷遠離。 遠離經註釋竟。 2. 近住經註釋
222.Kāyadaratho hotiyeva niyamena, na cittadaratho tassa maggeneva samugghāṭitattā.
Jarāturoti jarābhibhavanena āturoyeva. Padadvayepi eseva nayo. Upariṭṭhatāya parito dīghaputhulatāya ativiya vijjhatīti sattisallaggahaṇaṃ. Evaṃ hissa taṇhāsallassa sadisatā. Avijjāya pana sammohāpādanena dukkhāpādanena ca visasadisatā. Ruppatoti vikāraṃ āpādiyamānassa pīḷiyamānassāti atthoti āha 『『ghaṭṭiyamānassā』』ti.
Pabbajitanti sasantānato pabbajitaṃ vā rāgādimalato pabbajitaṃ vā. Tasmāti yasmā therassevetaṃ vacanaṃ, tasmā ayaṃ idāni vuccamāno ettha gāthāya attho. Devatāya hītiādi vuttasseva atthassa pākaṭakaraṇaṃ. Etthāti sesagāthāsu. Atthassa vuttanayattā 『『anuttānapadavaṇṇanā』』ti āha. Vinayāti hetumhi nissakkavacananti tassa hetumhi karaṇavacanena atthamāha 『『vinayenā』』ti. Tathā 『『samatikkamā』』ti etthāpi. Paramaparisuddhaṃ saṃkilesasamucchindanato. Āraddhavīriyanti sambhāvitavīriyaṃ. Sambhāvanañcassa paggaṇhanaṃ paripūraṇañcāti āha 『『paggahitavīriyaṃ paripuṇṇavīriya』』nti.
Upaṭṭhānasuttavaṇṇanā niṭṭhitā.
- Kassapagottasuttavaṇṇanā
223.Chetanti migānaṃ jīvitaṃ chetaṃ. Tenāha 『『migaluddaka』』nti. Rohitamiganti lohitavaṇṇaṃ khuddakamigaṃ, 『『mahārohitamiga』』nti keci. Satthu santike kammaṭṭhānaṃ gahetvā tassa janapadassa sulabhabhikkhatāya tattha gantvā viharatīti imamatthaṃ sandhāya 『『paṭhamasutte vuttanayenevā』』ti vuttaṃ. Ayaṃ pana thero pañcābhiñño vipassanākammiko. Ṭhatvāti padānubandhanavasena gamanaṃ upacchinditvā therassa āsannaṭṭhāne ṭhatvā. Tassa vacanaṃ sotuṃ āraddho. Aṅguṭṭhakaṃ jālāpesīti adhiṭṭhānabalena daṇḍadīpikaṃ viya attano aṅguṭṭhakaṃ jālāpesi. Akkhīhipi passati aṅguṭṭhakaṃ jālamānaṃ. Kaṇṇehipi suṇāti tena vuccamānaṃ dhammaṃ ekadesena. Cittaṃ panassa dhāvatīti sambandho. Etassapīti luddakassapi.
Appapaññanti ettha appa-saddo 『『appaharite』』tiādīsu viya abhāvatthoti āha 『『nippañña』』nti. Kāraṇajānanasamatthenāti iminā kāraṇena sattānaṃ sukhaṃ, iminā dukkhanti evaṃ samācaramānena kāraṇaṃ jānituṃ samatthena kammassakatañāṇasampayuttacittenāti attho. Suṇātīti kevalaṃ savanamattavasena suṇāti, na tadatthavasena. Tenāha 『『atthamassa na jānātī』』ti. Kāraṇarūpānīti sabhāvakāraṇāni. Kiṃ me imināti? 『『Idaṃ papañca』』nti pahāya. Vīriyaṃ paggayhāti catubbidhaṃ sammappadhānaṃ vīriyaṃ paggaṇhitvā.
Kassapagottasuttavaṇṇanā niṭṭhitā.
- Sambahulasuttavaṇṇanā
224.Sambahulāti suttantanayena sambahulā. Suttante sajjhāyiṃsūti suttantikā. Vinayaṃ dhārentīti vinayadharā. Yuñjantīti vāsadhure yogaṃ karonti. Ghaṭentīti tattha vāyāmaṃ karonti. Karontānaṃyeva aruṇo uggacchatīti sambandho.
Kometi kiṃ ime? Tenāha 『『kahaṃ ime』』ti? Vajjibhūmiṃ vajjiraṭṭhaṃ gatāti vajjibhūmiyā. Tenāha 『『vajjiraṭṭhābhimukhā gatā』』ti. Natthi etesaṃ nikebhaṃ nibaddhanivāsaṭṭhānanti aniketā tenāha 『『agehā』』ti. Utu eva sappāyaṃ, utuvasena vā kāyacittānaṃ kallattā sappāyaṃ. Esa nayo sesesupi.
Sambahulasuttavaṇṇanā niṭṭhitā.
- Ānandasuttavaṇṇanā
我來直譯這段巴利文: 222.身疲必定有,心疲則無,因已被道斷除。 "老病"即為老所壓制而病。於二句皆此理。因上位性及周遍長廣性極為刺穿故取"劍矢"。如是彼與愛箭相似。但無明以引生愚癡及苦故如毒。"被損"即義為被引至變異被壓迫故說"被擊"。 "已出家"即從自相續出家或從貪等垢出家。"因此"即因此是長老語,因此此是今當說此偈義。"因天"等為顯明已說義。"此"即余偈。因義已說理故說"不明句釋"。"調伏"為因由格詞故以具格說其義為"以調伏"。如是于"超越"亦然。最極清凈因斷除染污。"精進"即已成就精進。成就即策勵及圓滿故說"已策勵精進已圓滿精進"。 近住經註釋竟。 3. 迦葉氏經註釋 223."切"即切鹿命。故說"殺鹿者"。"赤鹿"即赤色小鹿,某些說"大赤鹿"。于師處取業處,因彼地方易得食故往住彼,依此義說"如第一經所說理"。但此長老五通觀行者。"立"即依隨足跡行斷已於長老近處立。開始聽彼語。"使拇指燃"即以決意力如杖燈使自拇指燃起。以眼見拇指燃燒。以耳聽彼所說法一分。但其心連詞為馳散。"此也"即獵人也。 "少慧"此中"少"字如"少青"等為無義故說"無慧"。"能知因"即以此因眾生樂,以此苦,如是行者能知因具業自性智相應心義。"聽"即僅依聽聞而聽,非依彼義。故說"不知其義"。"因相"即自性因。"此於我何"即以"此戲論"舍。"策勵精進"即策勵四正勤精進。 迦葉氏經註釋竟。 4. 眾多經註釋 224."眾多"即依經方式眾多。"誦經"為經師。"持律"為持律者。"專注"即于住處作專注。"努力"即于彼作精勤。連詞為正作時明相升起。 "此為何"即此為何?故說"此在何"?去瓦吉地瓦吉國故為瓦吉地。故說"去向瓦吉國"。"無住所"即無此等固定住處。故說"無家"。季節適宜,或依季節身心適宜為適宜。余亦此理。 眾多經註釋竟。 5. 阿難經註釋
225.Ativelanti atibahukālaṃ. Bhikkhunā nāma upagatānaṃ upanisinnakathāmattaṃ vatvā ganthadhurehi vāsadhurehi vā yuttapayuttacittena bhavitabbaṃ, nātivelaṃ tesaṃ saññattibahulena. Thero pana tadā kenaci kāraṇena bahuvelaṃ gihisaññattibahulo ahosi, taṃ sandhāya vuttaṃ 『『ativela』』ntiādi. Idāni tamatthaṃ vibhāvetuṃ 『『bhagavatī』』tiādi vuttaṃ. Tanti taṃ tādisaṃ saññāpanaṃ sandhāya etaṃ 『『ativelaṃ gihisaññattibahulo』』ti vacanaṃ vuttaṃ. Bhikkhusaṅghassa kathaṃ sutvāti saṅghassa majjhe nisīditvā therena kathitattā vuttaṃ. Satthusāsananti piṭakattayaṃ vadati.
Pasakkiyāti upasakkitvā gantvā. Taṃ pana tattha ajjhogāhanaṃ hotīti āha 『『pavisitvā』』ti. Saṅkhāradukkhato nibbinnahadayassa sabbasaṅkhāravinissaṭaṃ nibbānaṃ yāthāvato paccavekkhantassa sammadeva samassāsakaraṃ hutvā upaṭṭhahantaṃ taṃ upari adhigamāya ussukkaṃ karonto nibbānaṃ hadaye nikkhipati nāmāti āha – 『『nibbānaṃ…pe… opeti nāmā』』ti. Nibbānaṃ…pe… ārammaṇato opeti nāmāti ānetvā sambandho. Atthavirahitā 『『biḷibiḷī』』ti pavattakiriyā biḷikā, ayaṃ pana gihisaññattikathā therassa attano sāmaññatthaasādhanato devatāya biḷikā viyāti biḷibiḷikāti vuttā.
Ānandasuttavaṇṇanā niṭṭhitā.
- Anuruddhasuttavaṇṇanā
我來直譯這段巴利文: 225."過久"即過多時間。名為比丘對來者近坐者只說話已應以經務住處務專注心,不應過久多作開導他們。但長老當時因某因緣多時多作在家人開導,依此說"過久"等。今為顯此義說"世尊"等。"彼"即依彼如是開導而說此"過久多作在家人開導"語。"聽比丘僧話"因在僧中坐而長老說故說。"師教"說三藏。 "近行"即近行已去。但彼于彼處為深入故說"入"。對厭離行苦心者如實省察出離一切行的涅槃,成為正慰藉而現起,為上證得而努力名為將涅槃置於心故說"涅槃等置名"。連詞為"名為從目標置涅槃"。無義"哩哩"轉起動作為哩,但此在家人開導話因不成就長老自沙門義故天以為如哩而說哩哩。 阿難經註釋竟。 6. 阿那律經註釋;
226.Anantareattabhāveti atītānantare devattabhāve. Thero hi tāvatiṃsadevalokā cavitvā idhūpapanno. Aggamahesīti kāci paricārikā devadhītā cittapaṇidhānamattena idānipi devakāye bhavissati upacitakusaladhammattāti maññamānā tasmiṃ vattamānaṃ viya kathentī 『『sobhasī』』ti āha. Evaṃ atītampissa dibbasotaṃ paccuppannaṃ viya maññeyya nāticirakālattāti dassento 『『pubbepi sobhasī』』ti āha. Sugatinirayādiduggatiyā vasena duggatā etarahīti adhippāyo. Paṭipattiduggatiyā kāmesu sammucchitabhāvato.
Patiṭṭhahantoti nivisanto. Aṭṭhahi kāraṇehīti cirakālaparibhāvanāya viruḷhamūlehi ayonisomanasikārādipaccayamūlakehi vuccamānehi aṭṭhahi kāraṇehi. Ratto rāgavasenāti sabhāvato saṅkappato ca yathāsamīhite iṭṭhākāre sakkāye sañjātarāgavasā ratto giddho gadhito. Patiṭṭhātīti oruyha tiṭṭhati. Duṭṭho dosavasenāti sabhāvato saṅkappato ca yathāsamīhite aniṭṭhākāre sakkāye sañjātadosavasena duṭṭho rupitacitto. Mūḷho mohavasenāti asamapekkhanena mūḷho muyhanavasena. Vinibaddhoti ahaṃkārena visesato nibandhanato mānavatthusmiṃ bandhito. Mānavasenāti tena tena maññanākārena. Parāmaṭṭhoti dhammasabhāvaṃ niccādivasena parato āmaṭṭho. Diṭṭhivasenāti micchādassanavasena. Thāmagatoti rāgādikilesavasena thāmaṃ thirabhāvaṃ upagato. Anusayavasenāti maggena appahīnatāya anu anu santāne sayanavasena. Appahīnaṭṭho hi tesaṃ anusayaṭṭho. Aniṭṭhaṅgatoti saṃsayito. Vikkhepagatoti vikkhittabhāvaṃ upagato. Uddhaccavasenāti cittassa uddhatabhāvavasena. Tāpīti tāpi devakaññāyo. Evaṃ patiṭṭhitāvāti yathāvuttanayena rattabhāvādinā sakkāyasmiṃ patiṭṭhitā eva. Naradevānanti purisabhūtadevānaṃ.
Paṭigantunti apekkhāvasena tato apagantuṃ apekkhaṃ vissajjetuṃ. Dussantanti dasantaṃ, 『『vattha』』nti keci. Sūciṃ yojetvāti sibbanasuttena sūciṃ yojetvā pāse ca pavesetvā. Manāpakāye devanikāye jātā manāpakāyikā. Tesaṃ pabhāvaṃ dassetuṃ 『『manasā』』tiādi vuttaṃ. Samajjanti saṃhitaṃ. Gamanabhāvanti gamanajjhāsayaṃ. Vikkhīṇoti vicchindanavasena khīṇo. Devatānaṃ uttarimanussadhammārocane doso natthīti tāsaṃ puna anāgamanatthaṃ arahattaṃ byākāsi.
Anuruddhasuttavaṇṇanā niṭṭhitā.
- Nāgadattasuttavaṇṇanā
227.Atikālenāti ativiya pubbaṇhakālena, kālassevāti attho. Koṭisammuñjaniyāti sammuñjanikoṭiyā, sammuñjaniyā ekadesenevāti attho. Iminā sammajjane amanāpakāritaṃ dasseti. Majjhanhike vītivatteti gihisaṃsaggavasena kālaṃ vītināmento majjhanhe bahuvītivatte. Aññehi bhikkhūhīti nātikālaṃ paviṭṭhehi. Nissakkavacanañcetaṃ. Bhāyāmi nāgadattanti tassa paṭipattiṃ bhāyitabbaṃ katvā devatā vadantī paṭipattiyaṃ niyojeti. Suppagabbhanti kāyapāgabbiyādīhi ativiya samannāgataṃ.
Nāgadattasuttavaṇṇanā niṭṭhitā.
- Kulagharaṇīsuttavaṇṇanā
我來直譯這段巴利文: 226."直前身"即過去直前天身。因長老從忉利天死來生此處。"第一后妃"即某侍女天女以為僅以心願今也將在天身因已積集善法,如在現在般說"你光耀"。如是說"先前也光耀"表示其過去天耳如現在般因時不太遠。意為"惡趣"今由善趣地獄等惡趣。由行惡趣于欲貪著故。 "住立"即安住。"以八因"即以長時修習生根的非如理作意等因緣根本所說八因。"染著以貪"即依自性思維于所欲好相自身生貪力染著貪求執著。"住立"即沉入而住。"瞋恚以嗔"即依自性思維于所欲不好相自身生嗔力瞋恚惱心。"愚癡以癡"即以不正觀愚癡以迷惑力。"繫縛"即以我執特別繫縛于慢事而縛。"以慢"即以彼彼認為相。"執取"即以常等方式執取法性。"以見"即以邪見力。"得堅"即以貪等煩惱力得堅牢性。"以隨眠"即以道未斷故隨續潛伏力。因未斷為彼等隨眠義。"未去"即懷疑。"得散亂"即得散亂性。"以掉舉"即以心掉舉性力。"彼等也"即彼等天女也。"如是住立"即如所說方式以染著等於自身住立。"人天"即成為人的天。 "回"即依期待從彼去舍期待。"織"即織,"衣"某些說。"穿針"即以縫線穿針及入孔。生於可意身天眾為可意身。為顯彼等威力說"以意"等。"集"即和合。"去性"即去意樂。"滅盡"即以斷方式滅盡。天無宣說上人法過故為令彼等不再來說阿羅漢。 阿那律經註釋竟。 7. 那伽達多經註釋 227."太早"即太早晨時,即早義。"以掃尾"即以掃帚尾,即以掃帚一分義。以此顯示掃不可意性。"中午過"即以在家人交際力度過時間于多過中午。"其他比丘"即不太早入者。此為從格。"我怕那伽達多"天說恐怖彼行引導於行。"極粗魯"即極具身粗魯等。 那伽達多經註釋竟。 8. 居士婦經註釋;
228.Ogāhappattoti vissāsavasena anuppavesaṃ patto. Aññataraṃ kulanti tasmiṃ kule jāyampatiṃ sandhāya vadati. 『『Bahūpakāraṃ me etaṃ kulaṃ ciraṃ sappāyāhāradānādinā; tasmā idhāhaṃ aggadakkhiṇeyyo jāto; imesaṃyeva deyyadhammapaṭiggaṇhanena puññaṃ vaḍḍhessāmī』』ti cintesi. Tenāha 『『aññattha gantvā kiṃ karissāmī』』tiādi. Sāti devatā. Ubhopeteti taṃ bhikkhuñca gharaṇiñca sandhāya vadati. Paṭigādhappattāti paṭigādhaṃ pattā aññamaññasmiṃ patiṭṭhitavissāsena.
Vissamappattivasena santiṭṭhanti etthāti saṇṭhānaṃ, vissamanaṭṭhānaṃ. Samāgantvāti sannipatitvā. Paṭiññūdāharaṇehi mantayatīti mantanaṃ, ñāpakaṃ kāraṇaṃ. Paṭilomasaddāti paṭilomabhāvena patitattā asaccavibhāvanā paṭikūlasaddā. Tena kāraṇenāti tena kāraṇapaṭirūpakena micchāvacanena. Na maṅkuhotabbaṃ akārakabhāvato. Saddena paritassatīti parehi attani payuttamicchāsaddamattena paritassanasīlo. Vataṃ na sampajjatīti yathāsamādinnavataṃ lahucittatāya na pāripūriṃ gacchati. Sampannavatoti paripuṇṇasīlādivataguṇo
Kulagharaṇīsuttavaṇṇanā niṭṭhitā.
- Vajjiputtasuttavaṇṇanā
229.Vajjiraṭṭhe rājaputtoti vajjiraṭṭhe jātasaṃvaddho vajjirājaputto. Sabbaratticāroti chaṇasampattiyā ito cito carantehi anubhavitabbanakkhattamaho. Tenāha 『『kattikanakkhattaṃ ghosetvā』』 tiādi. Ekābaddhaṃ hotīti yasmā cātumahārājikadevā tasmiṃ divase nakkhattaṃ ghosetvā attano puññānubhāvasiddhāya dibbasampattiyā mahantaṃ nakkhattakīḷāsukhaṃ anubhavanti, tasmā taṃ tehi ekābaddhaṃ viya hoti. Bheriāditūriyānanti bherimudiṅgasaṅkhapaṇavavīṇāditūriyānaṃ. Tāḷitānanti āraddhalayānurūpaṃ pahaṭānaṃ. Vīṇādīnanti vīṇāveṇugomukhīādīnaṃ. Vāditānanti yathāraddhamucchanānurūpaṃ saṅghaṭṭitānaṃ. Abhāsīti tena saddena ākaḍḍhiyamānahadayo ayoniso ummujjitvā 『『mahatī vata me jānī』』ti anutthunanto abhāsi. Chaḍḍitadārukaṃ viyāti vane chaḍḍitaniratthakakaḷiṅgaraṃ viya. Lāmakataroti nihīnataro. Devatā paṭhamappitaṃ āṇiṃ paṭāṇiyā nīharantī viya tena bhikkhunā vuttamatthaṃ apanentī 『『tassa te bahukā pihayantī』』ti avocāti vuttanti dassento 『『thero』』tiādimāha. Saggaṃ gacchantānaṃ yathā nerayikā pihayanti, evaṃ sammāpaṭipannassa tuyhaṃ bahū pihayanti, tasmā tvaṃ 『『pāpiyo』』ti attānaṃ mā maññitthāti adhippāyo.
Vajjiputtasuttavaṇṇanā niṭṭhitā.
- Sajjhāyasuttavaṇṇanā
我來直譯這段巴利文: 228."得深入"即依親密力得進入。"某家"即依彼家夫婦說。想"此家對我多所助益長時以適宜食等施;故我在此成為最上應供;僅受彼等施物而增長福"。故說"往他處何所作"等。"彼"即天。"兩者"即依彼比丘及居士婦說。"得深固"即得深固以互相建立親密。 於此依休息得立故為住處,即休息處。"集會"即聚集。"談論"即以承諾說明談論,即能知因。"逆語"即因以逆性墮落故不顯真實違逆語。"以彼因"即以彼因相似邪語。不應羞恥因非作者。"聲音怖畏"即對他人于自加諸邪聲音量而有怖畏性。"戒不成就"即如所受持戒以輕心性不至圓滿。"具戒"即圓滿戒等戒德。 居士婦經註釋竟。 9. 跋耆子經註釋 229.跋耆國王子即生長於跋耆國(今印度比哈爾邦)的跋耆王子。"通宵游"即節慶時於此彼遊行應享受的星宿節。故說"宣佈羯底迦星宿"等。"一體"即因四大王天于彼日宣佈星宿以自福威力成就天成就享大星宿遊戲樂,故彼與彼等如一體。"鼓等樂器"即鼓、泥鼓、螺、小鼓、琵琶等樂器。"擊"即隨所起節奏打擊。"琵琶等"即琵琶、笛、牛面等。"奏"即隨所起調音相應撥絃。"說"即以彼聲音牽引心非理浮現說"我實大損失"而嘆息。"如棄木"即如林中棄無義廢材。"更劣"即更下賤。顯示天如拔最初打入釘以反釘般除彼比丘所說義而說"多人羨慕你"說"長老"等。意為如地獄眾羨慕往天界者,如是多人羨慕你正行者,故你勿認為"我劣"。 跋耆子經註釋竟。 10. 誦經經註釋;<.Assistant>
230.Nissaraṇapariyattivasenāti addhā imaṃ pariyattiṃ nissāya vaṭṭadukkhato nissarituṃ labbhāti evaṃ nissaraṇapariyattivasena. Sajjhāyanatoti vimuttāyatanasīse ṭhatvā sajjhāyanato. Idāni tassa nissaraṇapariyattivasena sajjhāyanakaraṇaṃ, paṭipattivasena vattapaṭivattakaraṇaṃ, vipassanābhāvanañca dassetuṃ 『『so kirā』』tiādi vuttaṃ. Arahattaṃ pattadivase paṭipattikittanāya purimadivasesupi tathā paṭipajji, vipassanaṃ pana ussukkāpetuṃ nāsakkhīti dasseti. Kālaṃ ativattetīti idaṃ 『『saṅkasāyatī』』ti padassa atthavacanaṃ. Therassāti sajjhāyakattherassa.
Dhammapadānīti sīlādidhammakkhandhadīpakāni padāni. Tenāha 『『sabbampi buddhavacanaṃ adhippeta』』nti. Na gaṇhāsi uddesanti adhippāyo. Pāḷiyaṃ 『『bhikkhūhi saṃvasanto』』ti iminā tesaṃ dhammassavanatthāyapi dhammo pariyāpuṇitabboti dasseti. Virajjati etenāti virāgo, ariyamaggo. Jānitvāti pariññābhisamayavasena diṭṭhasutādiṃ yāthāvato jānitvā paṭivijjhitvā. Vissajjananti pahānaṃ. Na buddhavacanassa vissajjanaṃ. Bhaṇḍāgārikapariyattiyāpi anuññātattā pageva nissaraṇatthāya, tattha pana mattā jānitabbāti dassento 『『ettāvatā』』tiādimāha.
Sajjhāyasuttavaṇṇanā niṭṭhitā.
- Akusalavitakkasuttavaṇṇanā
231.Akusalevitakketi akosallasambhūtaṭṭhena akusale micchāvitakke. Yoni vuccati upāyo, tasmā asubhādike subhādivasena manasikāro ayonisomanasikāroti āha 『『anupāyamanasikārenā』』ti. Pāsādikakammaṭṭhānanti pasādāvahaṃ buddhānussatiādikammaṭṭhānaṃ. Balavapītiñca sukhañcāti nīvaraṇavikkhambhanato balavantaṃ upacārajjhānasahagataṃ pītiñca sukhañca.
Akusalavitakkasuttavaṇṇanā niṭṭhitā.
- Majjhanhikasuttavaṇṇanā
232.Nandanavaggeti nandanavaggavaṇṇanāyaṃ tattha idhāpi gāthāya visesābhāvato. Yadi evaṃ kasmā tattha saṅgītaṃ idha gahitanti? Devatāpaṭisaṃyuttataṃ upādāya devatāsaṃyutte saṅgahitampi aṭṭhuppattiyā paṭisaṃyuttattā idha gahitaṃ.
Majjhanhikasuttavaṇṇanā niṭṭhitā.
-
Pākatindriyasuttavaṇṇanā
-
Terasame yaṃ vattabbaṃ, taṃ vitthāritamevāti yojanā. Jantudevaputtasutteti jantudevaputtasuttasaṃvaṇṇanāya. 『『Tattha saṅgītaṃ idhāpī』』tiādi anantarasuttavaṇṇanāyaṃ vuttanayameva.
Pākatindriyasuttavaṇṇanā niṭṭhitā.
- Gandhatthenasuttavaṇṇanā
我來直譯這段巴利文: 230."依出離學"即必定依此學可從輪迴苦出離,如是依出離學。"從誦"即立於解脫處頭從誦。今為顯示彼依出離學作誦、依行作行儀,及觀修說"彼如是"等。以證阿羅漢日說行表示前日也如是行,但不能努力觀。"度時"即此為"欲"字義說。"長老"即誦經長老。 "法句"即顯示戒等法蘊句。故說"意指一切佛語"。意為不取誦。經中"與比丘共住"以此顯示為聽法故也應學法。"以此離染"即離染,即聖道。"知"即依遍知現觀力如實知見聞等。"舍"即斷。非舍佛語。因許藏持學更何況為出離,但于彼應知量故說"如是"等。 誦經經註釋竟。 11. 不善尋經註釋 231."不善尋"即依生不善巧義不善邪尋。源說為方便,故於不凈等以凈等方式作意為非理作意故說"以非方便作意"。"寂靜業處"即引生寂靜佛隨念等業處。"強力喜及樂"即因鎮伏蓋故強力近行定相應喜及樂。 不善尋經註釋竟。 12. 中午經註釋 232."歡喜品"即于歡喜品註釋因此處也偈無差別故。若如是何故彼處結集此處取?依天相應攝於天相應雖攝也因事緣相應於此取。 中午經註釋竟。 13. 平常根經註釋 233.第十三應說彼已廣說即結合。"生天子經"即于生天子經注。"彼處結集此處也"等如前經注所說理。 平常根經註釋竟。 14. 香賊經註釋
234.Gandhārammaṇaṃupanijjhāyatīti gandhasaṅkhātaṃ ārammaṇaṃ upecca nijjhāyati, rūpārammaṇena viya viññāṇena rūpaṃ, gandhārammaṇena taṃ upecca nijjhāyati paccakkhato, yāthāvato sabhāvato paṭivijjhatīti attho. Upasiṅghissatīti taṇhāvasena upagantvā siṅghissati.
Ekaṅgametaṃtheyyānanti ārammaṇavasena theyyavatthūsu vibhajiyamānesu ekamaṅgametaṃ gandhārammaṇanti āha 『『thenitabbāna』』ntiādi. Ojāpekkhāya theyyāya pavattamānāya dhammārammaṇatāpi tassā siyā, sā pana na madhurā theyyakatā cāti 『『pañcakoṭṭhāsāna』』nti vuttaṃ. Kāmañca taṃ gandhārammaṇaṃ kenaci pariggahitaṃ na hotīti ādiyituṃ sakkā, satthārā pana ananuññātattā na yutto tassa paribhogo. Yaṃ pana tena bhikkhunā vuttaṃ 『『na harāmi na bhañjāmī』』ti, tassapi ayameva parihāro. Vaṇṇīyati phalaṃ etenāti vaṇṇaṃ, kāraṇanti vuttaṃ 『『vaṇṇenāti kāraṇenā』』ti.
Tasminti tasmiṃ bhikkhusmiṃ. Ākiṇṇakammantoti taṇhādiṭṭhiādivasena akusalakammanto diṭṭhimohataṇhādivasena ādito paṭṭhāya kusalakammānaṃ paṭikkhepanato. Diṭṭhivasena ca kathinakakkhaḷakharigatattā 『『akhīṇakammanto kakkhaḷakammanto』』ti vuttaṃ.
Ākiṇṇaluddoti ākiṇṇo hutvā kakkhaḷo. Tenāha 『『bahupāpo』』tiādi. Makkhitoti litto. Tanti devatācodanaṃ. Tasmāti atikkamma ṭhitattā『『tvañcārahāmi vattave』』ti evamāha.
Gavesantassa attano santāne uppādanavasena pariyesantassa. Anekayojanāyāmavitthāraṃ gaganatalaṃ byāpetvā uppannavalāhakakūṭappamāṇaṃ viya. Suddhoti sīlena parisuddho ayanti jānāsi. Sugatinti sundaranibbattiṃ. Tena nibbānassapi saṅgaho siddho.
Gandhatthenasuttavaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Vanasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
-
Yakkhasaṃyuttaṃ
-
Indakasuttavaṇṇanā
我來直譯這段巴利文: 234."觀察香所緣"即近於名為香之所緣而觀察,如以色所緣識於色,以香所緣近彼而觀察現前,如實通達自性義。"將嗅"即以愛力近往將嗅。 "此為諸盜一分"即依所緣分別盜事時此香所緣為一分故說"應偷"等。尋求養分的盜行轉起時也可能是法所緣,但彼非美味且作盜故說"五部分"。雖然彼香所緣非為任何所攝而可取,但因師未許可故不適宜受用。但彼比丘所說"我不取不破"對此也此即解釋。"以因"即以因由故說"以因即因由"。 "于彼"即于彼比丘。"雜惡業"即依貪見等不善業,因依見癡愛等從始拒絕善業。又依見硬粗重故說"未盡業粗重業"。 "雜惡暴"即成為雜濁粗暴。故說"多惡"等。"涂"即染。"彼"即天勸勉。"因此"即因超越住故說"我應告你"。 以在自相續生起方式尋求。如遍滿多由旬長廣虛空生起如雲峰量。"凈"即知此以戒清凈。"善趣"即善生。由此涅槃攝亦成就。 香賊經註釋竟。 顯揚真義勝者相應部註釋 林相應註釋隱義顯明竟。 10. 夜叉相應 1. 因陀迦經註釋;
- Attano pariṇāyakattena indo nāma mahesakkho, indoti samaññā assāti katvā 『『indako』』tipi vuccati, tassa indakassa. Indakūṭe pabbate nivasatīti indakūṭanivāsī, tassa indakūṭanivāsino. Balikammehi yajitabbato pūjitabbato yakkho, tassa yakkhassa. Indassa nivāsaṭṭhānabhūtaṃ kūṭaṃ indakūṭanti yakkhato kūṭena nāmaṃ laddhaṃ. Indakūṭo indo uttarapadalopena yathā 『『kelāsakūṭo kelāso』』ti. Indo yakkhoti kūṭato yakkhena nāmaṃ laddhaṃ. Na cettha itarītaranissayadoso aññamaññūpalakkhaṇabhāvato yathā taṃ 『『kāyakammaṭṭhāna』』nti. Rūpanti sakalaṃ rūpakkhandhamāha, na rūpāyatananti. Imaṃ sarīraṃ pecca ayaṃ kinti paṭilabhatīti codeti.
Kuto āgacchatīti parādhārarūpe jīve attani mātukucchimokkante rūpassa sambhavoti kuto nāma ṭhānato āgacchati. Tenāha 『『imāni ca aṭṭhīni imā ca maṃsapesiyo』』tiādi. Kathaṃ nvayanti ayaṃ kucchisaṅkhāte gabbhare kathaṃ sajjatīti pucchati. 『『Sīhānaṃva nadantānaṃ, dāṭhīnaṃ girigabbhare』』tiādinā (theragā. nidānagāthā) gabbharo ca kucchivācako āgato. Tenāha 『『gabbharasminti mātukucchismi』』nti. Puggalavādīti attavādupādāno. Yathā hi macchamaṃsaṃ bhuttaṃ pheṇaṃ viya hutvā vilīyati, na ca paññāyati sattabhāvena appavattanato, evamevaṃ yadi mātukucchismiṃ gabbhabhāvena uppannaṃ rūpaṃ satto na bhaveyya no vaḍḍheyya, vilīyitvā gaccheyya, paññāyati ca taṃ rūpaṃ, tasmā jīvoti imāya laddhiyā. Evamāhāti 『『rūpaṃ…pe… gabbharasmi』』nti evamavoca. Paṭhamanti etesaṃ pañcannaṃ paṭhamaṃ. Tenāha 『『paṭhamena paṭisandhiviññāṇena saddhi』』nti. 『『Jātiuṇṇaṃsūhīti jātieḷakāya uṇṇaṃsūhī』』ti vadanti. 『『Gabbhaṃ phāletvā gahitauṇṇā jātiuṇṇā. Tassā aṃsūhi tīhi katasuttagge』』ti saṃyuttabhāṇakānaṃ adhippāyo.
Anāviloti accho, suppasannoti attho. Evaṃvaṇṇappaṭibhāganti vuttappamāṇasaṇṭhānasamparicchinnaṃ. Kalalaṃ sampavuccatīti attabhāvo bhūtupādārūpasaṅkhāto santānavasena pavattamāno kalalaṃ nāmāti kathīyati.
Kalalāti yathāvuttakalalarūpahetu taṃ nissāya paccayaṃ katvā. Maṃsadhovanaudakavaṇṇanti vaṇṇato maṃsadhovanaudakavaṇṇaṃ, saṇṭhānato pana vilīnatipusadisaṃ.
Paripakkanti paripākakalalabhāvato paripākaṃ gataṃ suparipākaṃ gataṃ. Samūhatanti samūhabhūtaṃ saṅgataṃ. Vivaṭṭamānanti pariṇamantaṃ. Tabbhāvanti karaṇe etaṃ upayogavacanaṃ, tabbhāvena pariṇamantanti attho. Nissakke vā upayogavacanaṃ, tabbhāvato kalalabhāvato kalalaṃ vipariṇamantaṃ. Abbudaṃ nāma jāyati, abbudaṃ nāma sampajjatīti attho.
Vilīnatipusadisā saṇṭhānavasena, vaṇṇavasena pana sitā arattāva hotīti vadanti. Maṇḍanti dārikānaṃ tathā pīḷanato nibbattamaricapakkassa sārabhūtaṃ rasaṃ. Sabbabhāgehi muccatīti so maṇḍo kapāle alaggo hutvā tassa sabbabhāgehi mucchitvā piṇḍito hutvā tiṭṭhati. Evarūpā pesi hotīti sā pesi gabbhāsaye katthaci alaggā yathāvuttamaṇḍo viya piṇḍito hutvā tiṭṭhati. Tenāha 『『vilīnatipusadisā』』ti.
Pesi nibbattatīti ettha pesīti nissakke paccattavacananti āha 『『tato pesito』』ti.
Ghanassa saṇṭhānaṃ. Nibbattaṃ kammapaccayāti taṃsaṇṭhānaṃ rūpadhammanibbattiyā jāyati. 『『Jarāmaraṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppanna』』nti (saṃ. ni.
我來直譯這段巴利文: 235.以自為引導者名為因陀大威力,因陀為其通稱故亦名"因陀迦",彼因陀迦的。住在因陀峰山故為因陀峰住者,彼因陀峰住者的。以供養事應供養應尊敬故為夜叉,彼夜叉的。為因陀住處之峰名因陀峰,即從夜叉得峰名。因陀峰因陀略去後分如"吉利沙峰吉利沙"。因陀夜叉即從峰得夜叉名。此中無互相依止過失因互相標識性如"身業處"。"色"即說全色蘊,非色處。問"此身死後此如何得?"。 "從何來?"即依止他身色命我入母胎時色生即從何處而來。故說"此等骨及此等肉片"等。"如何此"即問如何在名為腹的窟內安置。如"如獅子等吼,牙獸在山窟"等來的窟亦說腹。故說"于窟即母腹中"。"人我論者"即我見取。如食魚肉成如泡沫而融化,因不行為有情性故不顯,如是若於母腹中以胎狀生色非有情則不增長,將融化而去,而彼色顯現,故依此見解。"如是說"即"色...于窟"如是說。"第一"即此等五中第一。故說"與第一結生識俱"。說"生毛端即生羊毛端"。"破胎取羊毛為生毛。以彼三端作線端"為相應誦說者意趣。 "無濁"即清澈,意為極凈。"如是色相似"即限定如說量相。"說為羯邏藍"即說自體名為羯邏藍,以界所生色相續轉起。 "從羯邏藍"即如說羯邏藍色因依彼作緣。"肉洗水色"即就色如肉洗水色,就形狀則如融化的錫。 "遍熟"即從遍熟羯邏藍性至遍熟至善遍熟。"聚集"即成為聚集合集。"轉變"即變化。"彼性"即此作格對格,意為以彼性變化。或離格對格,從彼性從羯邏藍性羯邏藍轉變。"生阿部陀"即成阿部陀義。 說形狀如融化錫,就色則白而不赤。"精"即如是壓逼女生熟辣椒之精華。"從一切分脫"即彼精不著鍋而從其一切分離而成團而住。"如是成肉團"即彼肉團于胎處不著如說精一樣成團而住。故說"如融化錫"。 "肉團生"此中"肉團"為離格主格故說"從彼肉團"。 顯示硬的形狀。"業緣生"即彼形狀依色法生。"老死無常有為緣起"。
2.20) hi vuttaṃ.
Pīḷakāti pīḷakasadisā maṃsapiṇḍā jāyanti.
Sattamādīnīti ādi-saddena aṭṭhamasattāhato paṭṭhāya yāva ekacattālīsā catuttiṃsa sattāhāni saṅgaṇhāti. Pariṇatakālanti gabbhassa pariṇatakālaṃ. Navamāsato bahi paripakko nāma hoti kesalomādinibbattito. Tenāha 『『dvācattālīse sattāhe etāni jāyantī』』ti.
Tassāti gabbhaseyyakasattassa. Mātuudarapaṭalena ekābaddho hoti yato mātarā paribhuttaāhāro āmāsaye patiṭṭhite gabbhassa nābhināḷānusārena gabbhagatassa sarīraṃ sampatvā āhārakiccaṃ karoti. Āhārasamuṭṭhānarūpaṃ samuṭṭhāpetīti gabbhagatassa kāye ojāya paccayo hoti. Sā ca taṃ paccayaṃ labhitvā ojaṭṭhamakaṃ rūpaṃ samuṭṭhāpeti. Evaṃ mātarā paribhuttaāhārapaccayena gabbhagato dasa māse yāpeti attano nābhināḷānusāragateneva tena yāva āhārasamuṭṭhānasattāho, tato paṭṭhāya āharaṇato. Keci pana 『『mātarā paribhuttaāhāro bāhiravaggo viya tassa kāyaṃ abhisanneti parisanneti, tena so yāpetī』』ti vadanti. Kucchigataṃ udarapaṭalena tirohitattā bahi ṭhitanti vattabbataṃ na arahatīti 『『kucchiyā abbhantaragato』』ti āha. Mātukucchigato naroti mātu tirokucchigato. Evaṃ khoti iminā yathāvuttākārena ayaṃ satto…pe… nibbattati, tasmā rūpaṃ na jīvo. Na hi diṭṭhigatassa sattāhakkamena vuḍḍhippatto icchito aniccatāpattito.
Indakasuttavaṇṇanā niṭṭhitā.
- Sakkanāmasuttavaṇṇanā
236.Sakkanāmakoti baliputto viya sakkassa vasena gahitanāmo. 『『Eso kirā』』ti pāṭho. 『『Eko kirā』』tipi likhanti. Mārassa pakkhe gato mārapakkhiko. Yadaññanti ettha yanti kiriyāparāmasanaṃ, tasmā yaṃ aññassa anusāsanaṃ, taṃ samaṇassa na sādhūti yojanā. Kāraṇenāti kāraṇamattena saṃvāso jāyati. Yena kenaci gahaṭṭhena vā pabbajitena vā. Taṃ kāraṇantaraṃ samāgataṃ purisaṃ sappañño sambuddho anukampituṃ nārahati visesādhigamābhāvā, sati pana tasmiṃ savisesaṃ pasādo hotīti. Manasā ce…pe… na tena hoti saṃyutto sinehavasena anukampā anuddayā tassā asaṃkiliṭṭhasabhāvattā.
Sakkanāmasuttavaṇṇanā niṭṭhitā.
- Sūcilomasuttavaṇṇanā
我來直譯這段巴利文: 2.20)已說。 "皰"即生如皰之肉團。 "第七等"即等字攝從第八週至四十一的三十四周。"變熟時"即胎變熟時。從九月外成熟名為發毛等生起。故說"于第四十二週生此等"。 "彼"即胎生有情。以母腹膜結合一處因此母所食食物住于胃時沿胎臍管至胎身作食物事。"生起食生色"即于胎身中滋養為緣。彼得此緣生起滋養八法色。如是以母所食食物緣胎兒十月存活以自臍管隨順直至食生周,從此以取。有些說"母所食食物如外糊遍潤其身,以此存活"。住胎以腹膜覆故不應說如住外,故說"住于腹內"。"胎人"即母中住胎。"如是"即以此如說方式此有情生起,故色非命。因非所見有情以七日次第增長所欲得無常性。 因陀迦經註釋竟。 2. 帝釋名經註釋 236."名帝釋"即如供子以帝釋力取名。"此據說"即讀文。亦寫"一據說"。往魔之黨為魔黨。"何他"此中"何"為行參照,故結合爲何他之教導,此于沙門非善。"以因"即以因緣生共住。以任何在家或出家。此因緣會合之人,智者正覺不應悲憫因無勝證,但有此則有殊勝信。若意...不與彼相應,以愛力悲憫憐愍因彼無染污性。 帝釋名經註釋竟。 3. 針毛經註釋
- Gayāya avidūre bhavo gāmo 『『gayā』』ti vuttoti āha 『『gayāya』』nti, tenāha 『『gayāya avidūre niviṭṭhagāmaṃ upanisāyāti attho』』ti. Gocaragāmanidassanaṃ hetaṃ. Idaṃ upari idaṃ heṭṭhāti natthi uppaṭipāṭiyo mañcapādānaṃ dvīsu passesu dīghabhāvena. Balikammatthāya kataṃ devatādhiṭṭhānanti adhippāyena devaṭṭhāne ṭhapenti. Aṭṭhapādamañcasadiso kira so heṭṭhupariparivattetabbato. Kathinasibbanasūci kathinasūci. Apaccattharitvāti kiñci saṅghikasenāsanassa upari paṭicchadanaṃ apaccattharitvā. Gavacchivijjhitaṃ viyāti tehi sūcilomehi gavacchijālaṃ viya gataṃ sabbaso samohataṃ.
Idhāpi 『『kharasarīro』』ti vatvā kharasarīraṃ kathinasūcisadisatāya lomassāti tassa tathābhāvassa kāraṇaṃ dassento 『『so kirā』』tiādimāha. Attano hatthehīti saṅghikatelasammakkhitehi attano sarīraṃ makkhesi. Itīti vuttākārena.
Samāgamaṭṭhānanti yakkhasannipātaṭṭhānaṃ. Soti sūcilomo yakkho. Manti ca tameva vadati.
Uṭṭhāpetvāti uddhaggā katvā. Apanāmesīti yathā so attano kāyaṃ upanetuṃ na sakkoti, tathā karonto thokaṃ apanāmesi. Amanuññoti pharusatikkhatāya na manuñño. Cittaṃ vā te khipissāmīti mayhaṃ ānubhāvena tava cittavikkhepaṃ vā karissāmi. Yathā pana so cittavikkhepaṃ kareyya, taṃ dassetuṃ 『『yesañhī』』tiādi vuttaṃ. Bheravaṃ vāti vuttākārena aññathā vā bhayānakaṃ dassanamatteneva sattānaṃ bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetuṃ samatthaṃ. 『『Kathentānaṃyevā』』ti vā pāṭho. Taṃ dvīsu pādesu gahetvā pāraṃ gaṅgāya khipissāmīti yojanā.
Kutonidānāti kasmā kāraṇā? Aṭṭhakathāyaṃ pana samāsapadametaṃ, vibhattialopena niddesoti dassetuṃ 『『kiṃnidānā kiṃpaccayā』』ti? Attho vutto. Cittaṃ ossajantīti kusalacittaṃ pavattituṃ appadānavasena purato khipanti. Kuto samuṭṭhāyāti micchāvitakkānaṃ samuṭṭhānaṃ pucchati?
Kāmarāgādayo subhanimittādīsu ayonisomanasikārahetū. Kāmo pana ayonisomanasikāro ca niyakajjhattapariyāpannoti āha 『『ayaṃ attabhāvo nidānaṃ etesanti itonidānā』』tiādi. Evamevāti aṭṭhakathāyaṃ kīḷāpasutakumārakā viya micchāvitakkā daṭṭhabbā, tesaṃ uppattiṭṭhānabhūto loko viya ayaṃ attabhāvaloko. Tehi ossajiyamānaṃ dhaṅkaṃ viya cittaṃ, tassa pāde baddhadīghasuttakaṃ viya taṃ dūrānubandhaṃ saṃyojananti evaṃ upamāya saṃsandanaṃ daṭṭhabbaṃ.
Pāpavitakkānaṃ taṃsampayuttakilesānañca taṇhā visesapaccayo tadabhāvena tesaṃ abhāvatoti āha 『『taṇhāsinehato jātā』』ti. Attabhāvapariyāpannattā 『『attani sambhūtā』』ti vuttaṃ. Tena nesaṃ anaññahetukataṃ dasseti, nigrodhasseva khandhajātīti iminā pana puthubhāvañca, visattātiādinā dubbinissaṭatañca. Vatthukāmesu rūpārammaṇādīsu puthūsu. Puthū kilesakāmā kāmarūpataṇhādayo. Tehi kilesakāmehi karaṇabhūtehi. Attabhāvaṃ khandhapañcakaṃ. Ye vipassanāya yuttapayuttā yāthāvato jānanti.
我來直譯這段巴利文: 237."伽耶"即說"在伽耶(今印度比哈爾邦)不遠處生起的村"故說"伽耶",故說"依近伽耶不遠處住村義"。此為化緣村顯示。"此上此下"即無倒置因床腳兩邊長性。為供養事作天住處以此意趣于天處置。據說彼如八足床因可上下翻轉。迦絺那縫針為迦絺那針。"不覆"即不以任何覆蓋于僧團臥具上。"如牛窗穿透"即以彼等針毛如牛窗網般遍及一切。 此中也說"粗身"后為顯示因針毛如迦絺那針故粗身的彼如是性因說"彼據說"等。"以自手"即以涂僧團油涂自身。"如是"即如說方式。 "集會處"即夜叉集會處。"彼"即針毛夜叉。"我"即說彼。 "豎起"即作向上。"移"即作令彼不能近己身如是少許移。"不可意"即以粗猛利故不可意。"或擾亂你心"即以我威力作你心散亂。為顯示如何彼作心散亂說"因彼等"等。"或可怖"即如說方式或其他,僅以見可怕能生有情怖畏戰慄身毛豎。或讀作"正說時"。結合爲取彼兩足擲過恒河。 "何因"即何因緣?但註釋中此複合詞,以除格說明為顯示"何因何緣"義說。"舍心"即不與善心轉起前舍。"從何生起"即問邪思惟生起。 貪慾等於凈相等非理作意因。但欲及非理作意攝於自身故說"此身為彼等因故從此因"等。"如是"即註釋中應見如同遊戲專注童子的邪思惟,如彼等生起處的世間為此身世間。如彼等舍之烏為心,如系其足長繩為彼遠隨繫縛,如是應見譬喻配合。 說"從愛潤生"因惡思惟及彼相應煩惱的愛為特別因緣,以無彼故彼等無。說"生於自"因攝於身。以此顯示彼等非他因性,以"如尼拘律樹幹生"顯示多性,以"遍著"等顯示難脫性。于所欲事色所緣等諸多。多欲染即欲色愛等。以彼等欲染為具。身即五蘊。以觀相應如實知。
Yatoti paccatte nissakkavacananti āha 『『yaṃ nidānamassā』』ti. 『『Vinodentī』』ti kattuniddesena yena na vinodenti, taṃ kāraṇaṃ bādhitamevāti āha 『『maggasaccena vinodentī』』ti. Vinodanañcettha santānato nīharaṇaṃ bahikaraṇaṃ sabbaso pahānaṃ, pahīne ca tasmiṃ kilese oghaṃ tarantīti dassento 『『duttara』』ntiādimāha. Etasmiṃ adhigate na puna bhavoti apunabbhavo, nibbānanti āha 『『apunabbhavasaṅkhātassā』』tiādi. Yasmā ettha 『『ye naṃ pajānanti, yatonidāna』』nti padadvayena dukkhasamudayasaccāni, vinodanaggahaṇena maggasaccaṃ, apunabbhavaggahaṇena nirodhasaccaṃ pakāsitaṃ, tasmā vuttaṃ 『『cattāri saccāni pakāsento』』ti.
Tasmiṃyevāti yattha ṭhito 『『rāgo ca doso cā』』tiādinā pañhaṃ pucchi, tasmiṃyeva padese ṭhito. Desanānusārenāti satthu sāmukkaṃsikadhammadesanāya anussaraṇena. Ñāṇaṃ pesetvāti vipassanāpaṭipāṭiyā nibbānaṃ pati anubodhañāṇaṃ pesetvā pavattetvā. Sotāpattiphale patiṭṭhitoti sahassanayapaṭimaṇḍitassa paṭhamamaggassa adhigamena paṭhamaphale patiṭṭhito paṭilabhatīti yojanā. Na kiliṭṭhattabhāve tiṭṭhanti mahānubhāvattā ariyadhammassa. Setakaṇḍupīḷakasūciyoti setabhāvaṃ patvā kaṇḍupīḷakā lomasūciyo sabbā anavasesā patitā paribhaṭṭhā apagatā. Bhummadevatāparihāranti bhummadevattabhāvanti.
Sūcilomasuttavaṇṇanā niṭṭhitā.
- Maṇibhaddasuttavaṇṇanā
238.Sukhaṃ paṭilabhatīti diṭṭhadhammikādibhedaṃ sukhaṃ adhigacchati. Niccameva seyyo satimato āyatiṃ hitacaraṇato. Maṇibhaddo 『『satimāpuggalo satokārī sampati veraṃ nappasavatī』』ti adhippāyena 『『verā ca parimuccatī』』ti āha. Bhagavā pana satimantatāsiddhiyā veraparimuccanaṃ na accantikaṃ, nāpi ekantikaṃ paṭipakkhena parato ca appahīnattāti taṃ nisedhento 『『verā ca na parimuccatī』』ti vatvā, yaṃ accantikaṃ ekantikañca parassa vasena veraparimuccanaṃ, taṃ dassento 『『yassā』』ti gāthamāha. Karuṇāyāti appanāppattāya karuṇāya. Karuṇāpubbabhāgeti karuṇābhāvanāya vasena uppāditapaṭhamajjhānūpacāre. Soti karuṇābhāvanaṃ bhāvento puggalo. Mettaṃsoti mettacittaṃ aṃso eko kusalakoṭṭhāso etassāti mettaṃso. Tassa kenacīti tassa arahato karuṇāya mettābhāvanāya ca sātisayattā tadabhāvena kenaci puggalena saddhiṃ verappasaṅgo nāma natthi. Iminā khīṇāsavepi mettākaruṇābhāvanārahite koci attano cittadosena veraṃ kareyya, na pana tasmiṃ mettākaruṇācetovimuttisamannāgate koci veraṃ kareyya. Evaṃ mahiddhikā brahmavihārabhāvanāti dasseti.
Maṇibhaddasuttavaṇṇanā niṭṭhitā.
- Sānusuttavaṇṇanā
239.Yakkhenagahito hotīti yakkhena anupaviṭṭho hoti. Tassa yakkhagahaṇassa kāraṇaṃ mūlato pabhuti vitthārato dassetuṃ 『『so』』tiādimāha. Tassa antimabhavikattā ādito paṭṭhāya adhisīlasikkhāya sakkaccaṃ pūraṇanti dasseti 『『so pabbajitakālato』』tiādinā. Paccāhāranti paṭikkhepaṃ. Imasmiṃ sarabhaññeti imasmiṃ mama dhammabhaṇane. Pattinti pattidānaṃ. Piyā honti, tenāha bhagavā 『『ākaṅkheyya ce, bhikkhave, bhikkhu 『sabrahmacārīnaṃ piyo ca assaṃ manāpo ca garu ca bhāvanīyo cā』ti, sīlesvevassa paripūrakārī』』ti (ma. ni.
我來直譯這段巴利文: "從何"即主格出格詞故說"此何因"。說"除去"以作者說明因何不除去,彼因被道諦遮故說"以道諦除去"。此中除去即從相續出除外作一切斷,斷彼煩惱后渡瀑流故說"難渡"等。證得此不再有故無再有,涅槃故說"所謂無再有"等。因此中"彼等知此,從何因"二句顯示苦集二諦,以除去攝道諦,以無再有攝滅諦,故說"顯示四諦"。 "即彼"即住於何處問"貪與嗔"等問,即住彼處。"隨教"即隨佛自讚法教憶念。"送智"即以觀次第對涅槃送隨覺智運轉。結合爲住于初果以證得莊嚴千種理趣初道。不住染污身因聖法大威力。"白癢皰針"即成白癢皰毛針一切無餘落下脫去。"地神護持"即地神身。 針毛經註釋竟。 4. 摩尼跋陀經註釋 238.獲得樂即證得現法等差別樂。具念者常勝因未來利行。摩尼跋陀以"具念人作具念現在不生怨"意趣說"脫諸怨"。但世尊因具念性成就脫怨非究竟亦非決定因對治后未斷故遮彼說"不脫諸怨",為顯示依他究竟決定脫怨說"若"偈。"悲"即得安止悲。"悲前分"即依悲修生起初禪近行。"彼"即修習悲的人。"具慈"即慈心為分一善分者為具慈。"彼以任何"即彼阿羅漢因殊勝悲慈修故以無彼故不與任何人有怨系。以此顯示雖漏盡者若無悲慈修,某人以自心過作怨,而於彼具悲慈心解脫者某人不作怨。如是顯示梵住修有大神力。 摩尼跋陀經註釋竟。 5. 沙努經註釋 239."為夜叉所執"即為夜叉所入。為顯示彼夜叉執持因從根本廣說"彼"等。顯示因彼最後有故從始圓滿增上戒學說"彼從出家時"等。"拒絕"即否定。"此詠誦中"即此我說法中。"得分"即得分施捨。可愛故世尊說:"諸比丘,若比丘愿'愿我于梵行者可愛可意可重可敬',應于戒中作圓滿者"。
1.65). Tathā cāha 『『tasmiṃ sāmaṇere』』tiādi.
Vuḍḍhimanvāyāti yobbanappattiyā aṅgapaccaṅgānaṃ parivuḍḍhimāgamma. Kāmasambhogasamatthatāvasena paripakkindriyo. Anuyojetvāvāti vissajjetvāva, gihibhāve vā anuyojetvāva. 『『Pubbe tuyhaṃ putto sīlavā kalyāṇadhammo lajjī kukkuccako sikkhākāmoti sambhāvito, idāni tato aññathā jāto』』ti ghosanāvasena devatānaṃ antare māheva me lajjaṃ uppādeyya.
Pāṭihāriyapakkhañcāti cātuddasīpañcadasīaṭṭhamīnaṃ yathākkamaṃ ādito antato ādiantato ca pavesananikkhamanavasena uposathasīlassa paṭi paṭi abhimukhaṃ paccāvahitabbapakkhañca. Terasiyāpīti paraṃ sattamīnavamīsupīti attho. Pavesabhūtañhi uposathasīlassa sattamīsu samādinnaṃ sīlaṃ paṭipadaṃ, navamīsu nikkhamabhūtanti ācariyā. Porāṇaṭṭhakathāyaṃ pana paccuggamanānugamanapariyāyena vuttanti āha 『『manussā』』tiādi. Aḍḍhamāsanti sakalakālapakkhaṃ . Evañhi vassavāsassa anugamanaṃ gataṃ hoti. Suṭṭhu samāgatanti suparisuddhaṃ sampannaṃ katvā attano santānaṃ āgataṃ. Taṃ pana attano cittena samaṃ pakārehi yuttaṃ hotīti āha 『『sampayutta』』nti. Arahantānaṃ anukaraṇena seṭṭhacariyaṃ. 『『Na te hi yakkhā kīḷantī』』ti attano puttassa kāye adhimuccanaṃ attano kīḷanaṃ viya hotīti katvā āha.
Upāsikā yathāvuttauposathasīlena sīlavatī, sāmaṇero pana attano sāmaṇerasīlena sīlavā. Uppatitvāti ākāse uppatitvā. Mokkho natthi dukkhāvahassa kammassa katūpacitattā.
Duvidhepi kāmeti vatthukāmakilesakāme. Kilesakāmaṃ pariccajanto eva hi vatthukāme pariccajati nāma. Vibbhamanavasena āgacchati bhikkhāya āhiṇḍanādipabbajitakiccato. Uppabbajitvā vigatasīlassa jīvato ānāpānamattena jīvantopi so matakova. Vuttañhetaṃ 『『maraṇañhetaṃ, sunakkhatta, ariyassa vinaye, yo sikkhaṃ paccakkhāya hīnāyāvattatī』』ti (ma. ni. 3.45).
Uṇhaṭṭhenāti sapariḷāhaṭṭhena. Abhidhāvathāti abhidhāvatīti imasmiṃ abhidhāvanakicce bhaddaṃ te hotūti vatvā gihibhāvāya abhidhāvatha. Nīharitvāti nikkhāmetvā. Ekādasahi aggīhi ādittattā mahāḍāhasadise. Sallakkhetvāti gihibhāve ādīnavaṃ, pabbajjāya ānisaṃsañca sallakkhetvā. Hirottappaṃ paṭilabhitvā 『『mama uppabbajitukāmataṃ sabrahmacārino jānissantī』』ti. Catunnaṃ parisānaṃ cittasaṅkhobhavasena sakalajambudīpaṃ khobhetvā.
Sānusuttavaṇṇanā niṭṭhitā.
- Piyaṅkarasuttavaṇṇanā
我來直譯這段巴利文: 1.65)。如是說"于彼沙彌"等。 "隨增長"即隨青年期到來肢節增長。依能享受欲故根成熟。"勸"即舍,或勸于居家。"前你兒有戒具善法有慚有愧樂學為所尊重,今變異於彼"以宣告力勿令諸天中生我慚。 "神變月分"即十四十五八日依序從始從末從始末入出依次對嚮往返月分。"於十三"即于第七第九義。阿阇黎說依入為布薩戒者于第七所受戒為入道,于第九為出。但古注于迎送義說故說"人"等。"半月"即全黑分。如是隨順雨安居已去。"善來"即清凈具足來於自相續。彼與自心同等相應故說"相應"。以效仿阿羅漢為最勝行。說"夜叉不遊戲"因於自子身自在如自遊戲故說。 優婆夷以如說布薩戒持戒,但沙彌以自沙彌戒持戒。"飛起"即于虛空飛起。無解脫因已作積集引苦業。 "二種欲"即事欲煩惱欲。舍煩惱欲時即名舍事欲。以還俗方式從乞食等出家事來。離戒為活命者雖僅以出入息活命彼亦如死。說此"須那剎多,于聖律舍學還俗此為死"。 "熱義"即有熱惱義。"趣向"即於此趣向事說"愿你吉祥"后趣向居家。"拖出"即牽出。因十一火燃燒如大火聚。"觀察"即觀察居家過患及出家功德。獲得慚愧"我欲還俗梵行者將知"。以動搖四眾心故動搖整個閻浮提。 沙努經註釋竟。 6. 毗央迦羅經註釋
240.Paccanteti pariyante. Pāṭiyekkanti saṅgītikāle visuṃ. Yamakavaggādikā brāhmaṇavaggapariyosānā chabbīsati vaggā etissāti chabbīsativaggā, tantīti pāḷi. Uccārapassāvādi evarūpaṃ dubbhojanaṃ, 『『asucijegucchabhāvena duṭṭhu bhojana』』nti katvā, dubbhojanaggahaṇena vā vantagabbhamalādīni atidisati. Chaviādīni chetvāti chaviādīni ativijjha ativiya pavisitvā. Aṭṭhimiñjaṃ āhacca aṭṭhāsi pītisamuṭṭhānauḷāroḷārarūpappavattiyā. Tenāha 『『hadayaṅgamanīyo hutvā』』ti.
Dhammatāyasamādiṇṇanti kassaci santike aggahetvā sayameva tasmiṃ khaṇe saṃyatā homāti yathāsaṃyatā. Tatiyapadenāti 『『sikkhema susīlya』』nti iminā padena. Sesāti vuttāvasesā. Tisso adinnādānamicchācārasurāpānaviratiyo. Gahitā gobalībaddañāyena. Chātakaṃ dubbhikkhañca etthāti chātakadubbhikkhā, jighacchādubbhikkhābahulāyāti attho. Pisācayakkhayoniyāti pettivisayasadisayakkhayoniyā api nāma muccemāti yojanā.
Piyaṅkarasuttavaṇṇanā niṭṭhitā.
-
Punabbasusuttavaṇṇanā
-
Vasanaṭṭhānaggahaṇena rattiṭṭhānadivāṭṭhānādayo saṅgaṇhāti. Dvādasahatthamattameva gaṇhāti pakatisañcaraṇūpacāramattabyāpanato. Yathāparisanti parisānurūpaṃ, yattha yattha parisā tiṭṭhati, taṃ taṃ ṭhānaṃ gacchati parisapariyantikattā. Satthu mukhavikārābhāvato pavesānuññaṃ sallakkhentī 『『nūna ayaṃ katādhikārā bhavissatī』』ti anumānasiddhaṃ upanissayaṃ disvā. Ekībhāvagamanenāti hatthapāsūpagamanena parisāya missībhāvappattiyā. Puttakāti puttaputtiyo. Anukampāyañhi ka-saddo.
Nibbānārammaṇena ariyamaggena muñciyamānā ganthā 『『nibbānaṃ āgamma pamuccantī』』ti vuttā. Velātikkantāti pamāṇato paricchindituṃ na sakkāti āha 『『pamāṇātikkantā』』ti. Piyāyanāti āsīsanā. Āsīsanaṃ pemavasena pemavatthuno esanā patthanāva hotīti āha 『『magganā patthanā』』ti. Tatoti piyaputtādito. Pāṇīnanti sāmiatthe puthuvacanaṃ dukkhasaddāpekkhaṃ. Ke mocetīti mocanakiriyāya kammaṃ pucchati? Ibharo pana atthavasena vibhattivipariṇāmoti 『『pāṇineti āharitvā vattabba』』nti āha. Abhisambudhanti abhisambudhanto. Tenāha 『『abhisambuddho』』ti. Saddhammassāti upayogatthe sāmivacananti āha 『『saddhammameva ajānitvā』』ti.
Puttassa anumodanaṃ karontīti puttassa paṭipattianumodanaṃ karontī. Uggatāti ettha kalale vaṭṭadukkhe nimujjamānā tato sīsaṃ ukkhipituṃ asakkonti ajja buddhānubhāvena paññāsīsaṃ ukkhipitā uggatā. Puna vinipātābhāvato sammadeva uggatattā samuggatā. Tathābhūtā sāsanepi uggatā samuggatā jātā. Catusaccapaṭivedhabhāvanti catusaccapaṭivedhassa atthibhāvaṃ. Kaṇḍukacchuādīti ādi-saddena jegucchaasātādiṃ saṅgaṇhāti. Dibbasampattiṃ paṭilabhati pavattiyaṃ sampattidāyino kammassa katokāsattā. Tuṇhī uttarike hohīti mātu-vacanaṃ sampaṭicchitvā tassa visesādhigamassa avibandhakaraṇasammāpayogena yathāladdhavisesāya mātuyā vasena yasmā dhītā diṭṭhadhammikasampattilābhī, tasmā vuttaṃ 『『mātu ānubhāvenevā』』ti.
Punabbasusuttavaṇṇanā niṭṭhitā.
- Sudattasuttavaṇṇanā
我來直譯這段巴利文: 240."邊際"即邊際。"別"即結集時分別。"二十六品"即從雙品等至婆羅門品終二十六品的經。大小便等如是粗食,因不凈厭惡義為粗食,或以粗食攝嘔吐胎中污穢等。"切斷皮等"即穿透皮等極度深入。止於骨髓因喜生起勝妙色轉起。故說"成為悅意"。 "法性所受"即不從任何處取而自於彼時成為如是制御。"第三句"即以"我等學善戒"此句。"余"即所說余。三即不與取、邪淫、飲酒離。以牛群牧者理所攝。"饑饉"即飢餓,義為多飢餓匱乏。結合爲愿從如餓鬼界的夜叉界解脫。 毗央迦羅經註釋竟。 7. 布那婆珠經註釋 241.以住處攝夜住日住等。取十二手量因僅遍通常行處量。"隨眾"即隨眾適宜,于眾所住處往彼處因遍於眾。因師無面變化見入許可思惟"此必定是已作修習"見推知證得依止。"成一"即以近臂進入混入眾中。"子"即兒女。ka音于憐憫。 以涅槃為所緣聖道所解的結"緣涅槃而解脫"。"超時"即不能以量限定故說"超量"。"愛"即希求。希求依愛力尋求愛事即為愿求故說"尋求愿求"。"從彼"即從愛子等。"有情"即主格複數對苦音。問"誰解脫"即解脫作用的對象。但由義變格故說"應引說有情"。"現覺"即正現覺。故說"已現覺"。"正法"即賓格主格故說"不知正法"。 "為子隨喜"即為子修習隨喜。"出離"此中於輪迴苦泥沉淪不能舉頭今以佛力舉慧頭而出。因無再墮故善出即善出離。如是于教法亦出離善出離。"四諦通達性"即四諦通達的存在。"疥癩等"等字攝不凈不悅等。獲得天成就因造作令得成就業機會。"女兒靜默"即同意母言以不障礙證殊勝正加行而如所得殊勝因母力故女兒得現法成就故說"以母威力"。 布那婆珠經註釋竟。 8. 須達多經註釋
242.Karaṇīyenāti ettha karaṇīyanti vāṇijjakammaṃ adhippetanti taṃ vivaranto 『『anāthapiṇḍiko cā』』tiādimāha. Vikkīyatīti vikkayaṃ gacchati. Tatheva karotīti yathā rājagahaseṭṭhinā sāvatthiṃ gantvā kataṃ, tatheva rājagahaṃ gantvā karoti. Svāyanti anāthapiṇḍiko.
Taṃ divasanti yaṃ divasaṃ anāthapiṇḍiko, gahapati, rājagahasamīpaṃ upagato, taṃ divasaṃ. Paṇṇanti sāsanaṃ. Na suṇīti asuṇanto 『『paṇṇaṃ na suṇī』』ti vutto. Dhammagāravena hi so seṭṭhi aññaṃ kiccaṃ tiṇāyapi na maññi. Tenāha 『『dhammassavanatthāyā』』tiādi. Dārakarūpānanti dārakānaṃ. Anatthantarakaro hi rūpa-saddo yathā 『『gorūpāna』』nti. Pañcavaṇṇanti khuddikādibhedaṃ pañcappakāraṃ pītiṃ paṭilabhi. Anukkamena hi tā etassa sambhavanti. 『『Sīsena uṭṭhāya…pe… gacchatī』』ti padaṃ pītisamuṭṭhānarūpavasena lakkhetvā vuttaṃ.
Sivathikāya vasatīti sivathikāya samīpe vasati. Susānassāsannaṭṭhāne hi so vihāro. Athassāti athassa anāthapiṇḍikassa 『『akālo…pe… upasaṅkamissāmī』』ti etaṃ ahosi. Buddhagatāya satiyāti aññaṃ kiñci acintetvā buddhagatāya eva satiyā sayanavaragato nipajji. Tena vuttaṃ 『『taṃ divasa』』ntiādi.
Balavappasādoti buddhārammaṇā balavatī saddhā. Pītiālokoti purimabuddhesu cirakālaṃ paricayaṃ gatassa balavato pasādassa vasena 『『buddho』』ti nāmaṃ savanamattena uppannāya uḷārāya pītiyā samuṭṭhāpito vipassanobhāsasadiso sātisayo āloko hoti cittapaccayautusamuṭṭhāno. Tenāha 『『sabbatamaṃ vigacchī』』tiādi. 『『Devatā hi katā』』tipi vadanti, purimo evettha yutto.
Amanussāti adhigatavisesā devatā. Tā hi seṭṭhissa sampattiṃ paccakkhato passiṃsu. Tenāha 『『ayaṃ mahāseṭṭhī』』tiādi. Allasarīranti tāvadeva chaḍḍitaṃ acchinnaṃ vā kaḷevaraṃ. Aparampīti mataṃ kuthitakuṇapaṃ. Parikiriṃsūti samantato osaritā ahesuṃ. Āloko antaradhāyipītivegassa mandabhāvena taṃsamuṭṭhānarūpānaṃ dubbalabhāvato.
Imināvāti adhikārena sahassapadena eva sambandhitabbāni. Padaṃ vītiharati etthāti padavītihāro, padavītihāraṭṭhānaṃ. Samagamaneti dutavilambitaṃ akatvā samagamane. Tatoti tesu soḷasabhāgesu. Eko koṭṭhāsoti yathāvuttaṃ padavītihārapadesaṃ soḷasadhā bhinnassa eko bhāgo. Pavattacetanāti yathāvuttakalāsaṅkhātassa padesassa laṅghanadhāvanapavattacetanā. Padaṃ vā vītiharati etenāti padavītihāro, tathāpavattā kusalacetanā. 『『Tassā phalaṃ soḷasadhā katvā』』ti vadanti. Patiṭṭhahantassa vasena gahitanti yojanā. Vivaṭṭanissitāya eva ratanattayapūjāya dhammassavanassa sikkhāpadasamādānassa saraṇagamanassa ca atthāya gacchatopi vasena vaṭṭati. Paṭhamaṃ vuttagamanaṃ lokuttaravisesādhigamassa ekantikaṃ, dutiyaṃ anekantikanti 『『vaṭṭatiyevā』』ti sāsaṅkavacanaṃ.
Soti anāthapiṇḍiko seṭṭhi. Anuyuttāti anugāmino sahāyā. Teva sandhāya vadati. 『『Sivako amanusso』』ti apare. Na kevalaṃ 『『anuyuttāpi me atthi, kasmā bhāyāmī』』ti evaṃ sūro ahosi? Atha kho buddhagatāya tikkhavisadasabhāvena sabbaṃ parissayaṃ madditvāpi agamāsīti dassetuṃ 『『apicā』』tiādi vuttaṃ. Pakkhandanalakkhaṇā hi saddhā, tāya yuttako sappurisopi saddhammaguṇavasena sabbaṃ parissayaṃ madditvā pakkhandatīti daṭṭhabbaṃ.
我來直譯這段巴利文: 242."應作"此中"應作"意指商業,為開顯此說"給孤獨"等。"賣"即去賣。"如是作"即如王舍城長者往舍衛城所作,如是往王舍城作。"彼"即給孤獨。 "彼日"即給孤獨居士近王舍城之日。"書"即信。"不聞"即不聞說"不聞書"。因法恭敬彼長者他事如草不視。故說"為聞法"等。"童子等"即童子。rūpa音無別義如"牛等"。"五種"即得從小等差別五種喜。因次第彼等於此生。"頭起...去"句依喜生色力標記說。 "住尸陀林"即住尸陀林近處。因彼精舍近墓地。"此彼"即此給孤獨"非時...我將近"此生。"唸佛"即不思其他唯唸佛臥勝床。故說"彼日"等。 "強信"即緣佛強信。"喜光"即於前佛久習行強信力僅聞"佛"名而生殊勝喜所起如觀智光的殊勝光是心緣時生。故說"一切暗消失"等。亦說"實為天作",此中前者適宜。 "非人"即證得殊勝天。彼等親見長者成就。故說"此大長者"等。"濕身"即剛舍或未斷屍體。"他"即死臭尸。"圍繞"即遍集。光消失因喜力弱彼生色弱。 "以此"即以此千句應結合。"於此邁足"即邁足處,邁足之處。"等行"即不快不慢等行。"從彼"即從彼十六分。"一分"即如說邁足處分十六分中一分。"轉起思"即如說量處跳跑轉起思。或"以此邁足"為邁足,如是轉起善思。說"彼果分十六"。結合爲依住立取。依趣解脫唯為供養三寶聞法受學處歸依去亦可。前說去為出世殊勝證得決定,后為不決定故說"亦可"有猶豫語。 "彼"即給孤獨長者。"隨從"即隨從伴侶。即依彼說。他說"非人尸婆迦"。不僅"我有隨從,何故怖?"如是勇敢?且為顯示以唸佛銳利清凈性壓碎一切危險而去說"又"等。因信相為投入,應見具信善士以正法功德力壓碎一切危險而投入。
Sabbakāmasamiddhatā pariccāgasīlatā uḷārajjhāsayatā paradukkhāpanayakāmatā paresaṃ hitesitā parasampattipamodanāti evamādīnaṃ mahāguṇānaṃ vasena niccakālaṃ anāthānaṃ piṇḍadāyakattā 『『anāthapiṇḍiko』』ti evaṃ uppannaṃ nāmaṃ. Evamāhāti 『『ehi sudattā』』ti evaṃ āha.
Kilesaparinibbānenāti sabbaso rāgādikilesavūpasamena. Kilesavūpasamanti sabbaso sabbesaṃ kilesānaṃ vūpasamaṃ aggamaggena patvā. Anupubbikathanti dānādikathaṃ. Sā hi anupubbena kathetabbattā 『『anupubbikathā』』ti vuccati. Taṃ sandhāya vuttaṃ – 『『atha kho bhagavā anupubbiṃ kathaṃ kathesi. Seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesī』』ti (cūḷava. 305). Matthaketi anupubbikathāya upari parato. Cattāri saccāni pakāsesīti yathā mahāseṭṭhi sahassanayapaṭimaṇḍite sotāpattiphale patiṭṭhāti, evaṃ pavattinivattiyo saha hetunā vibhajanto cattāri ariyasaccāni pakāsesīti.
Sudattasuttavaṇṇanā niṭṭhitā.
- Paṭhamasukkāsuttavaṇṇanā
243.Rathikanti racchaṃ. Gahetvāti gantvā. Siṅghāṭakanti aññattha tikoṇā racchā vuccati. Idha pana 『『catukka』』nti vuttaṃ. 『『Madhupīkā』』ti ettha madhu-saddena madhuviseso vuccatīti āha 『『gandhamadhupānaṃ pītā viyā』』ti. Sāmaññajotanā hi visese tiṭṭhatīti gandhamadhūti ca ativiya madhuro madaniyo eko madhuviseso. Tenāha 『『asaññī hutvā sayatevā』』ti.
Na paṭivānīyaṃ na apanetabbanti appaṭivānīyaṃ. Tenāha 『『bāhirakañhī』』tiādi. Yaṃ kiñci santapaṇītabhāvāvahaṃ na secananti asecanakaṃ. Tato eva anāsittakaṃ. Ojavantanti bahusammataojavantasadisatāya ojavantaṃ. Tenāha 『『yathā hī』』tiādi. Dhammatāyāti attano sabhāveneva. Madhuro iṭṭho. Pivantī viyāti sukkāya bhikkhuniyā upanīyamānaṃ saddhammāmatarasaṃ attano sotañjaliṃ pūretvā odahantīva. Valāhakato āgataṃ valāhakaṃ.
Paṭhamasukkāsuttavaṇṇanā niṭṭhitā.
- Dutiyasukkāsuttavaṇṇanā
244.Bahuṃ vata puññaṃ pasavati sabbaganthavimuttiyā sīlasamannāgatena aggadakkhiṇeyyāya sukkāya theriyā bhojanassa dinnattā.
Dutiyasukkāsuttavaṇṇanā niṭṭhitā.
- Cīrāsuttavaṇṇanā
245.Ekādasamaṃ uttānameva dasamena sadisattā. Tattha hi bhojanaṃ upāsakassa ābhataṃ, idha cīvaradānanti ayameva viseso.
Cīrāsuttavaṇṇanā niṭṭhitā.
- Āḷavakasuttavaṇṇanā
我來直譯這段巴利文: 一切欲具足、舍離性、殊勝志向、欲除他苦、求他利、喜他成就等大功德力常時施食于無依者故生"給孤獨"如是名。"如是說"即如是說"來蘇達多"。 "煩惱般涅槃"即一切貪等煩惱寂滅。"煩惱寂滅"即以道證得一切煩惱寂滅。"次第說"即佈施等說。彼因應次第說故說"次第說"。依此說:"世尊次第說法。即是:說佈施說、戒說、天說、欲過患、墮落、染污、出離功德。""頂"即次第說之上后。"顯四諦"即如大長者住立千種理莊嚴預流果,如是分別轉還連同因而顯四聖諦。 須達多經註釋竟。 9. 第一素迦經註釋 243."街"即路。"取"即去。"四衢"於他處說三角路。此中說"四路"。"飲蜜"此中以蜜音說蜜種故說"如飲香蜜"。因共相光顯住于別相故香蜜即極甜醉一蜜種。故說"如無想而臥"。 不應除即不可除。故說"外道"等。任何寂靜勝性不灌即不灌。由此即未灌。"有精"即如多認可有精相似故有精。故說"如"等。"法性"即以自性。甜可意。"如飲"即如向素迦比丘尼引正法甘露味充自耳掌而投。從云來為云。 第一素迦經註釋竟。 10. 第二素迦經註釋 244.實生多福因具一切結解脫戒施食與第一應供素迦長老尼。 第二素迦經註釋竟。 11. 支羅經註釋 245.第十一易了因與第十相似。彼中食優婆塞持來,此中衣施為唯一差別。 支羅經註釋竟。 12. 阿拉瓦迦經註釋
246.Āḷaviyanti itthiliṅgavasena taṃ raṭṭhampi nagarampi vuccati. Raṭṭhe adhippetepi na ettha bahuvacanaṃ tathāruḷhiyā abhāvato. Tañca bhavananti tañca āḷavakassa yakkhassa bhavanaṃ. Tatthāti āḷavakassa bhavane. 『『Atha kho āḷavako yakkho yena bhagavā tenupasaṅkamī』』ti ettha tasmiṃ pāṭhapadese. Ayamanupubbikathāti ayaṃ idāni vuccamānā anupubbato āgatā kathā. Āḷaviyā issaroti āḷavo, āḷavakoti ca rājā vutto. Kadāci corapaṭibāhanatthaṃ, kadāci ussāhasattivibhāvanavasena paṭirājanisedhanatthaṃ, kadāci lakkhayogyaviniyogavasena byāyāmakaraṇatthañca. Migānaṃ vananato vasanato vānato vā 『『migavā』』ti laddhasamaññaṃ migavaṃ. Tassevāti rañño eva. Migoti eko eṇimigo. Tiyojananti accantasaṃyoge upayogavacanaṃ. Udakaṃ viya pavisitvā ṭhitanti yathā parissamappatto udakaṃ pavisitvā ṭhito nirassāso hoti, evaṃ viya ṭhitaṃ. Mūlanti samīpaṃ. Yakkhaṃ disvāva rañño bhayaṃ chambhitattaṃ ūrutthambhaṃ ahosi, tasmā rājā palāyituṃ nāsakkhi. Tena vuttaṃ 『『khādituṃ upagato』』ti. Atha rājā dvidhā chinnaṃ migaṃ datvā attānaṃ mocetukāmo ahosi. Yakkho 『『nanu mama hatthagatakālato paṭṭhāya migopi mama santako, tattha kinnāma te kerāṭiyamidaṃ datvā attano mocana』』nti rājānaṃ na muñci. Atha rājā tassa tādisaṃ paṭiññātaṃ akāsi. Tena vuttaṃ 『『rājā tena saddhi』』ntiādi. Bhavanaṃ anupagatanti idaṃ mama bhavanaṃ anupagataṃ. Ananuññātanti upagatena sāmibhūtena ananuññātañca. Etena upagataṃ taṃ, idāni tādisena anuññātañca khādituṃ labhāmīti dasseti.
Maccupatheti maccugocare. Āsannamaraṇatāya evamāhaṃsu.
Taṃ āḷavakakumāraṃ ādāya pakkamiṃsūti yojanā. Tassa rañño mahesī āḷavakakumārassa mātāti vuttā. Devisahassānaṃ vippalapantīnanti vacanaṃ pariṇāmetabbaṃ.
Desanāpariyosāneti yakkhaṃ dametvā paccāgantvā nagaradvārasamīpe rukkhamūle nisinnena bhagavatā sarājikāya mahatiyā parisāya desitadesanāya pariyosāne. Soti bhagavā. Bhavane evāti vimāne eva. Bhagavāpi passati pakaticakkhunāva nigrodhassa upari nibbattattā.
Tatrāti tasmiṃ 『『rosetukāmatāyā』』ti vacane. Tesanti sātāgirihemavatānaṃ. Kāladīpadesakulajanettiāyuppamāṇavisayaṃ pañcamahāvilokitaṃ. 『『Sītaṃ byapagataṃ hoti, uṇhañca upasammatī』』tiādinā (bu. vaṃ.
我來直譯這段巴利文: 246."阿拉維"以陰性詞形說彼國及城。雖意指國也無此複數因無如是習慣。"彼住處"即彼阿拉瓦迦夜叉住處。"彼處"即阿拉瓦迦住處。"爾時阿拉瓦迦夜叉往詣世尊"此中於彼經文處。"此次第說"即此今當說次第而來之說。"阿拉維主"即阿拉瓦,阿拉瓦迦王所說。有時為遮盜,有時以顯勇力義為遮敵王,有時以適合射箭運用為作運動。"狩獵"即因獸住住林或木而得名狩獵。"即彼"即即王。"鹿"即一羚鹿。"三由旬"即極度結合賓格。"如入水住"即如疲倦入水住無氣息,如是而住。"根"即近。見夜叉即王生怖畏戰慄髀硬,故王不能逃。故說"近啖"。爾時王欲給斷成兩分鹿解自己。夜叉:"豈非從入我手時起鹿也是我所有,此中何為你詐給解自己"不放王。爾時王對彼如是許諾。故說"王與彼"等。"未近住處"即未近此我住處。"未許"即近者為主未許。以此顯示近彼,今得啖如是許者。 "死道"即死境。因近死故如是說。 結合爲"取彼阿拉瓦迦童子而去"。說彼王大后為阿拉瓦迦童子母。應變說"千后悲嘆"語。 "說終"即調服夜叉后返來坐城門近樹下世尊對王及大眾說法終。"彼"即世尊。"即住處"即即宮殿。世尊亦以常眼見因生榕樹上。 "彼中"即彼"欲怒"語。"彼等"即娑多耆利訶摩婆多。時、地、處、種族、領袖、壽量、境五大觀。"寒去除,熱寂滅"等。
2.83) āgatāni dvattiṃsa pubbanimittāni. Kaṭippadesavatthikosakaṇṇato tidhā. Saddoti āḷavakassa ugghositasaddo.
Iminā pasaṅgena sakalajambudīpaṃ byāpetvā pavatte aparepi tayo sadde yathā ete, evaṃ āḷavakassa ugghositasaddopīti dassetuṃ 『『cattāro』』tiādi vuttaṃ. Osakkanteti parihāyamāne.
Cuṇṇentāti cuṇṇetuṃ samatthataṃ sandhāya vuttaṃ, na pana cuṇṇanavasena vuttaṃ. Tenāha 『『mā kassacī』』tiādi. Ussāvabindumattampīti ussāvapatanamattampi. Khurappaṃ sallaṃ.
Seṭṭhānīti ajeyyena appaṭihatabhāvena uttamāni. Dussāvudhanti āvudhakiccakaraṃ uttariyaṃ dussaṃ. Imāni kira sakkādīnaṃ puññānubhāvena nibbattāni appaṭihatappabhāvāni paṭipakkhavidhamanayuttāni avajjhāni āvudhāni. Tenāha 『『yadi hī』』tiādi.
Asanivicakkaṃ viyāti asanimaṇḍalaṃ viya.
Pittanti alagaddapittaṃ. Bhindeyyāti āsiñceyya. Sukhanti sukaraṃ. Mudubhūtacittavavatthānakaraṇatthanti mudubhūtaṃ attano citte vavatthānassa karaṇatthaṃ.
Evaṃ vutteti 『『na khvāha』』nti evaṃ vutte. Bhagavato sāsane ṭhite payirupāsitvā uggahitaṃ bhagavantaṃ payirūpāsitvā uggahitameva nāmāti āha 『『kassapaṃ…pe... uggahesu』』nti. Puṭṭhapañhāti sammāsambuddhena puṭṭhapañhā. Yasmā buddhavisaye puṭṭhapañhā, tasmā buddhavisayāva honti.
Paṭisedhetvāti vācāya asakkuṇeyyabhāveneva paṭisedhetvā. 『『Yadākaṅkhasī』』ti padasandhivasena niddesoti āha 『『yadi ākaṅkhasī』』ti. Tena tuyhaṃ pucchaṃ tāva sutvā vissajjessanti dasseti. Tenāha 『『na me』』tiādi. Dutiyavikappe da-kāro padasandhikaroti āha 『『yaṃ ākaṅkhasī』』ti. 『『Puccha, āvuso, sutvā jānissāmī』』ti avatvā sabbaññubuddhassa aniyametvā vacanaṃ sabbavisayaṃ hotīti āha 『『sabbaṃ te』』tiādi.
Kiṃsūti ettha kinti pucchāyaṃ, sūti saṃsaye, kiṃ nūti attho? Idhāti imasmiṃ loke. Tasmā vittanti yasmā vittikaraṇato vittaṃ. Sukatanti suṭṭhu sakkaccaṃ kataṃ. Sukhanti iṭṭhaphalaṃ. Tattha yaṃ padhānaṃ, taṃ dassetuṃ 『『kāyikacetasikaṃ sāta』』ntiādi vuttaṃ. Nissandaphalañhi taggahaṇena gahitameva hoti. Appetīti pāpeti. Atisayatthajotano tara-saddoti āha 『『atisayena sādū』』ti. Rasasaññitāya iṭṭhānaṃ rāgādidhammānaṃ. Kena pakārenāti kathaṃ-saddassa atthamāha. Kathaṃjīvinti yadi samāsapadametaṃ, 『『katha』』nti sānunāsikā katāti āha 『『gāthābandhasukhattha』』ntiādi.
Saddhīdha vittanti ekadesena samudāyadassanaṃ samuddapabbatanidassanaṃ viya. Iti-saddo ādiattho daṭṭhabbo. 『『Vittikaraṇato vitta』』nti vuttamatthaṃ sandhāya hetūpamāhi yojetvā dassetuṃ 『『yathā hī』』tiādi vuttaṃ. Tena sukhāvahanato, dukkhapaṭibāhanato, dāliddiyūpasamanato, ratanapaṭilābhahetuto, lokasantatiāvahanato ca saddhā vittaṃ yathā taṃ hiraññasuvaṇṇādīni. Tenāha 『『eva』』ntiādi. Nanu cetanā sammādiṭṭhiādayo ca sātisayaṃ vipākasukhaṃ āvahanti, taṃ kathaṃ saddhā āvahatīti? Saddhādhurabhāvasabhāvato. Tenāha 『『saddhādhurena paṭipannāna』』nti. Tassa ca sesapadesupi yojetabbaṃ.
我來直譯這段巴利文: 2.83)而來三十二種前兆。從腰處裙藏耳三處。"聲"即阿拉瓦迦高聲。 以此機會遍覆整個閻浮提所起其他三聲如此等,如是阿拉瓦迦高聲為顯示故說"四"等。"退"即衰退。 "粉碎"即說能粉碎能力,非說以粉碎。故說"勿任何"等。"如尿滴量"即如尿落量。"箭"即利箭。 "最勝"即以不可勝不可障礙義為最上。"難兵器"即作兵器事穿衣。此實由帝釋等福力生不可障礙力適合破敵不可害兵器。故說"若"等。 "如雷輪"即如雷圈。 "膽"即毒蛇膽。"破"即注入。"樂"即易作。"為心柔軟決定"即為己柔軟心作決定。 "如是說"即如是說"我非"。於世尊教住親近學即名親近世尊所學故說"迦葉...學"。"所問"即正等正覺所問。因佛境界所問,故唯是佛境界。 "遮止"即以語不可能義遮止。"隨欲"以語聯繫處說故說"若欲"。以此顯示且聞你問而答。故說"我非"等。第二選擇da音作語聯繫故說"隨欲"。不說"友,聞已當知"不限定一切知佛語成一切境界故說"一切你"等。 "何為"此中"何"為問,"為"為疑,"何耶"義。"此"即此世。"故財"即因作喜故為財。"善作"即善恭敬作。"樂"即可意果。其中顯示主要故說"身心悅"等。等流果以彼攝已攝。"至"即達。超勝義輝耀tara音故說"極甜"。具味名可意貪等法。"何種相"說如何音義。"如何活"若此複合詞,"如"作帶鼻音故說"為詩偈易"等。 "此信財"如以一分顯全體如海山喻。iti音應見為等義。為顯示所說"因作喜故財"義以因喻結合故說"如"等。以此如黃金等由生樂、遮苦、止貧、得寶因、導世續故信為財。故說"如是"等。難道思及正見等不殊勝引生異熟樂,如何信引?因信為首性質。故說"以信為首行"。彼亦應結合余句。
Idāni yaṃ hiraññasuvaṇṇādi saddhāvittassa opammaṃ, taṃ hīnaṃ, saddhāvittameva uttamanti pāḷiyaṃ seṭṭhaggahaṇaṃ katanti dassetuṃ 『『yasmā panā』』tiādi vuttaṃ. Paralokaṃ gataṃ anugacchatīti anugāmikaṃ. Aññehi na sādhāraṇanti anaññasādhāraṇaṃ. Sabbasampattihetūti sabbāsaṃ sīlasampadādīnaṃ lokiyalokuttarānaṃ sampattīnaṃ hetu. Anatthāya hoti anupāyapaṭipattito. Tasmā anugāmikattā. Anaññasādhāraṇattā sabbasampattihetubhāvato hiraññādivittanidānattā ca saddhāvittameva seṭṭhaṃ. Ukkaṭṭhaparicchedadesanā yathā 『『satthā devamanussāna』』nti.
『『Dasakusaladhammo』』ti iminā ekaccānaṃyeva dānādidhammānaṃ saṅgaho, na sabbesanti asaṅgahitasaṅgaṇhanatthaṃ 『『dānasīlabhāvanādhammo vā』』ti vuttaṃ. 『『Sukha』』nti tividhassapi sukhassa sādhāraṇaggahaṇametanti taṃ savisesaladdhaṃ puggalavasena dassento 『『soṇaseṭṭhi…pe… āvahatī』』ti āha. Yo so padumavatiyā deviyā putto mahāpadumo nāma rājā dibbasukhasadisaṃ rajjasukhamanubhavitvā pacchā paccekabuddho hutvā nibbānasukhamanubhavi, taṃ nidassanabhāvena gahetvā āha 『『mahāpadumādīnaṃ viya nibbānasukhañca āvahatī』』ti.
Atthuddhāranayena saccasaddaṃ saṃvaṇṇento 『『anekesu atthesu dissatī』』ti āha. Vācāsacce dissati saccasaddo 『『bhaṇe』』ti vuttattāti adhippāyo. Viratisacce dissati. Veramaṇīsu hi patiṭṭhitā samaṇabrāhmaṇā 『『sacce ṭhitā』』ti vuccanti. Attākārampi vatthuṃ idameva saccaṃ moghamaññanti pavattiyākāraṃ upādāya diṭṭhi eva saccanti diṭṭhisaccaṃ, tasmiṃ diṭṭhisacce dissatīti yojanā. Brāhmaṇasaccānīti paramatthabrahmānaṃ saccāni, yāni 『『sabbe pāṇā avajjhā, sabbe kāmā aniccā, sabbe bhavā aniccā, nāhaṃ kvacani kassaci kiñcanatasmi』』ntiādinā (a. ni.
我來直譯這段巴利文: 今為顯示黃金等譬喻信財為低劣,唯信財為最勝,經中作最勝取故說"然因"等。隨往他世故為隨行。不與他共故為不共他。"一切成就因"即一切戒成就等世出世成就之因。不善方便行故成無義。故由隨行、不共他、為一切成就因及黃金等財因故唯信財最勝。最勝限定說如"天人師"。 以"十善法"此攝取一類佈施等法,非一切,為攝未攝故說"或佈施戒修法"。"樂"為三種樂共攝此,為顯示以殊勝獲得人故說"輸那長者...引生"。彼蓮花天后子名大蓮花王享受如天樂之王樂后成獨覺佛享涅槃樂,取彼為例說"如大蓮花等引生涅槃樂"。 以義出方法註釋真諦音說"見於多義"。于語真諦見真諦音因說"說"義意。于離真諦見。因住離戒沙門婆羅門說"住真諦"。取自相事及此唯真虛妄他之行相故見唯是邪見為見真諦,結合于彼見真諦見。"婆羅門真諦"即勝義梵真諦,即"一切有情不可害、一切欲無常、一切有無常、我於何處於何人無所有"等。
4.185) catukkanipāte āgatāni. Paramatthabhūtaṃ saccaṃ nibbānaṃ. Abbhantaraṃ katvāti antogadhameva katvā, tehi saddhinti attho paramatthasaccānampi sādutarattā. Yassānubhāvenāti yassa vācāsaccassa ānubhāvena.
Udakamhi dhāvatīti udakapiṭṭhiyaṃ abhijjamānāyaṃ pathaviyā viya dhāvati gacchati mahākappinarājā viya. Visampi saccena hananti paṇḍitāti kaṇhadīpāyanādayo viya. Saccenāti macchajātake bodhisattassa viya saccena devo thanayaṃ pavassati. Sacce ṭhitāti viratisacce vācāsacce ca ṭhitā tayopi bodhisattā. Nibbutinti nibbānaṃ patthayanti. Sādutaranti sātataraṃ iṭṭhataravipākadānato.
Rasānanti niddhāraṇatthe sāmivacanaṃ. Niddhāraṇañca koci kutoci kenaci imanti kassaci vacanaṃ na sādhetīti dassento 『『ye ime』』tiādimāha. Tena hi nibbānaṃ rasasamudāyato sādutaratāvisesena niddhārīyati. Tattha ye ime vuccantīti yojanā. Sāyanīyadhammāti jivhāya sāyitabbā dhammā. Rasāyatanaṃ rasoti āha 『『mūlaraso khandharaso』』tiādi. Phalarasanti phalassa rasaṃ, phalaṃ pīḷetvā tāpetvā gahetabbarasanti attho. Arasarūpoti ācārarahitasabhāvo. Rūpassa assādanavasena uppajjanakasukhadhammā rūparasā. Esa nayo saddarasādīsu. Saddarasoti byañjanasambhūto raso. Vimuttirasoti vimuttisampattiko raso. Attharasoti atthassa paṭivijjhanavasena uppajjanakasukhaṃ attharaso, tathā dhammaraso veditabbo. Rūpācārātiādīsu rasaggahaṇena phalarasaṃ vadati. So hi phalassa rūpo ca, rasitabbato āsādetabbato raso cāti 『『rūparaso』』ti vuccati. Ācāro pana sāmaggīrasahetutāya 『『raso』』ti vutto. Saccaṃ haveti ettha haveti ekaṃsatthe nipāto, ekaṃsattho ca avadhāraṇamevāti āha 『『saccameva sādutara』』ntiādi. Sarīramupabrūhenti, na cittaṃ. Nanu ca sukhuppattipayojanattā cittampi upabrūhentīti? Na, sukhassa sarīrabrūhanaṃ paṭicca uppannattā. Viratisaccavācāti saccavisesena sampajjanaṃ vadati. Cittamupabrūheti padālikāya virativācāya saccarase sati samathavipassanādīhi cittaparibrūhanassa sambhavato maggaphalānisaṃsaṃ gaṇhāti. Asaṃkilesikañca sukhamāvahati vivaṭṭasannissitattā. Vimuttirasoti phalasukhaṃ vadati nibbānasukhampi vā. Paramatthasaccaraso nāma nibbānaraso. Tathā hi taṃ 『『accutirasaṃ assāsakaraṇarasa』』ntipi vuccati. Tena paribhāvitattāti vimuttirasassa sādutarabhāvadassanatthaṃ. Evaṃ santepi 『『vimuttirasaparibhāvitattā』』ti etena kāmaṃ vimuttiraso vā paramatthasaccaraso vā sādutararasāti dasseti. Tadadhigamūpāyabhūtanti tassa paramatthasaccassa adhigamūpāyabhūtaṃ. Atthañca dhammañcāti phalañca kāraṇañca nissāya pavattito attharasā dhammarasā ca sādū, tatopi paramatthasaccameva sādurasanti adhippāyo.
Lokuttaraṃ lokiyañca atthaṃ ajānanto andho, lokiyatthameva jānanto ekacakkhu, ubhayaṃ jānanto dvicakkhu. Parahitaṃ attahitañca ajānanto andho, attahitameva jānanto ekacakkhu, ubhayatthaṃ jānanto dvicakkhu. So dvicakkhupuggalo paññājīvī. Taṃ pana gahaṭṭhapabbajitavasena vibhajitvā dassetuṃ 『『gahaṭṭho vā』』tiādi vuttaṃ. Gahaṭṭhapaṭipadaṃ ārādhetvā cāti yojanā. Ārādhetvāti ca sādhetvāti attho.
我來直譯這段巴利文: 4.185)四集中來。勝義真諦為涅槃。"作內"即作內攝,與彼等義為因勝義諦亦極甜。"以何威力"即以何語真諦威力。 "水中行"即如在未破水面上如地行走如大劫賓那王。"賢者以諦除不平"如黑提帕亞那等。"以諦"即如本生經菩薩以諦天空雷鳴降雨。"住諦"即住離真諦及語真諦三菩薩。"涅槃"即愿涅槃。"更甜"即更可意因施更可意果報。 "諸味"為分別屬格。分別即顯示某從某由某此為某語不成就故說"此等"等。以此從味集以極甜殊勝分別涅槃。其中結合爲"此等說"。"可嘗法"即應以舌嘗法。味處為味故說"根味莖味"等。"果味"即果之味,義為壓煮取味。"無味相"即無行相。依色受用生樂法為色味。如是聲味等法。"聲味"即字生味。"解脫味"即解脫具味。"義味"即依通達義生樂為義味,如是應知法味。色行等中以味取說果味。彼為果之色及應嘗應受用為味故說"色味"。行以和合味因性說為"味"。"諦實"此中"實"為決定義不變詞,決定義即限定故說"唯諦更甜"等。增長身非心。難道不因生樂目的增長心耶?不,因依身增長生樂。"離諦語"即說以諦殊勝成就。增長心因有離戒語諦味時由止觀等心增長攝取道果利益。引生無染樂因依出離。"解脫味"即說果樂或涅槃樂。"勝義諦味"即涅槃味。如是彼亦說"不死味安慰味"。"以彼遍修"為顯示解脫味極甜性。如是雖然以"解脫味遍修"此顯示解脫味或勝義諦味為極甜味。"彼證得方便"即彼勝義諦證得方便。"義及法"即由果及因轉義味法味甜,較彼勝義諦更甜味義。 不知出世世間義為盲,唯知世間義為一眼,知二者為二眼。不知利他自利為盲,唯知自利為一眼,知二義為二眼。彼二眼人為慧活。為分別顯示在家出家故說"或在家"等。結合爲"成就在家行"。"成就"義為成辦。
Purimanayenevāti kassapasammāsambuddhavissajjitanayeneva. Kiñcāpīti anujānanasandassanatthe nipāto. Kiṃ anujānātīti? Gāthāya catūhi padehi vuttesu atthesu ekassa atthassa siddhiyaṃ itaresampi siddhiṃ anujānāti. Tenāha 『『yo catubbidhamoghaṃ…pe… parisujjhatī』』ti. Kiṃ sandassetīti? Yesaṃ pāpadhammānaṃ balavabhāvena oghataraṇādi na sijjhati, tesaṃ paṭipakkhānaṃ nissandehavasena sandassanaṃ. Tenāha 『『evaṃ santepī』』tiādi. Oghataraṇanti oghataraṇapaṭipattiṃ. Asaddahantoti evaṃ paṭipajjanto imāya paṭipattiyā oghaṃ taratīti na saddahanto. Na pakkhandatīti pakkhandanalakkhaṇāya saddhāya na ugghāṭīyatīti na otarati. Cittavossaggenāti yathākāmācāravasena cittassa vossajjanena. Pamatto pamādaṃ āpanno. Tatthevāti kāmesu eva. Visattattā laggattā. Vokiṇṇoti visevito. Tasmāti vuttassa catubbidhassapi atthassa hetubhāvena paccāmasanaṃ. Tappaṭipakkhanti assaddhiyādīnaṃ paṭipakkhaṃ saddhādīnaṃ okāsattā.
Etāyāti gāthāyaṃ iminā padenāti sambandho. Sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro dhammānudhammapaṭipattīti imesaṃ sotāpattimaggādhigamassa aṅgānaṃ āsannakāraṇaṃ saddhindriyanti āha 『『sotāpattiyaṅgapadaṭṭhānaṃ saddhindriya』』nti. Vuttañhetaṃ – 『『saddhājāto upasaṅkamati , upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇātī』』tiādi (ma. ni.
我來直譯這段巴利文: "即前法"即如迦葉正等覺回答法。"雖然"為許可顯示不變詞。許可什麼?于偈頌四句所說義中一義成就時許可其他義成就。故說"誰四種瀑流...清凈"。顯示什麼?由惡法力故不成就渡瀑流等,顯示彼等對治無疑。故說"如是雖然"等。"渡瀑流"即渡瀑流行。"不信"即如是行者不信以此行渡瀑流。"不投"即不以投入相信故不入。"心舍"即隨欲行舍心。放逸即陷放逸。"即彼"即即欲。因著故住著。"雜"即染。"故"即攝受所說四種義為因。"彼對治"即不信等對治信等機會。 "此"即偈中此句結合。親近善士、聽聞正法、如理作意、法隨法行此等預流道證得支近因為信根故說"預流支近住信根"。如是說:"生信而近,近而親奉,親奉而傾耳,傾耳而聞法"等。
2.183, 432). Diṭṭhoghaṃ tarati etenāti diṭṭhoghataraṇaṃ, diṭṭhoghassa taraṇaṃ. Kāmañcettha 『『tarati ogha』』nti vuttaṃ, vattamānasamīpepi pana vattamānaṃ viya voharaṇaṃ yuttaṃ diṭṭhoghassa tiṇṇabhāvassa ekantikattāti 『『sotāpannañca pakāsetī』』ti vuttaṃ. Esa nayo sesesupi. Diṭṭhivicikicchādipaṭipattantarāyakarānaṃ pāpadhammānaṃ samucchinnattā sotāpanno…pe… appamādena samannāgato. 『『Sotāpatti…pe… taratī』』ti ettake vutte sakideva imassa lokassa āgamanampi gahitaṃ siyāti tannivattanatthaṃ 『『ārādhetvā…pe… avasesa』』nti vuttaṃ. Nanu 『『avasesa』』nti vuttattā sotāpattimaggena atiṇṇaṃ anavasesaṃ bhavoghavatthu gahitameva siyāti? Na, upari dvīhi maggehi taritabbānaṃ tesaṃ parato dvinnaṃ pahānavasena vuccamānattā. Apavādavisayampi pariharati – 『『evaṃ esā codanā attano visaye na patiṭṭhātī』』ti. Anādikālabhāvattā kāmasaññāya kāmoghataraṇaṃ mahatā eva vīriyena sādhetabbanti āha 『『vīriyenā』』ti. Tatiyaṃ maggaṃ ārādhetvā. Kāmoghassa vatthu kāmoghavatthu, kāmaguṇehi saddhiṃ sabbo kāmabhavo. Kāmoghasaññitanti kāmoghasaṅkhātaṃ. Kāmanaṭṭhena kāmo ca so dukkho cāti kāmadukkhaṃ. Assādanaṭṭhena kāmo eva saññāti kāmasaññā, sabbaso samucchinnattā vigatā kāmasaññā etissāti vigatakāmasaññā. Sabbesaṃ rāgādimalānaṃ mūlabhūtattā sattasantānassa visesato malīnasabhāvāpādanato paramaṃ ukkaṃsagataṃ malanti paramamalaṃ, avijjā. Tenāha bhagavā – 『『avijjāparamaṃ mala』』nti (dha. pa. 243).
Paññāpadaṃ gahetvāti yathāvuttaṃ paññāpadaṃ hadaye ṭhapetvā. Tappasaṅgena attano paṭibhānena sabbehi viya uggahitaniyāmena. Sabbatthevāti pañcasupi ṭhānesu. Atthayuttipucchāti paññādiatthasamadhigamassa yuttiyā kāraṇassa pucchā. Tenāha 『『ayaṃ hī』』tiādi. Paññādiatthaṃ ñatvāti paññādhana-kitti-mitta-abhisamparāyasaṅkhātaṃ atthaṃ sarūpato saccapaṭivedhanipphādanena ñāṇena jānitvā. Nanu esa lokuttaraṃ sotāpattimaggaphalapaññaṃ tadadhigamūpāyaṃ lokiyapaññañca abhibhavitvā ṭhito, so kasmā tattha atthayuttiṃ pucchatīti? Saccametaṃ, upari pana samādhissa yuttiṃ pucchitukāmo paññāya seṭṭhabhāvato, tassa ca ekadeseneva adhigatattā tameva ādiṃ katvā pucchati. 『『Kāya yuttiyā』』tiādi atthavaṇṇanaṃ atidissati 『『esa nayo dhanādīsū』』ti. Tatthāpi atthayuttipucchābhāvo pana 『『sabbatthevā』』ti iminā vibhāvitoti.
Saddhāsussūsāappamādauṭṭhānasaṅkhātehi catūhi kāraṇehi. Kāyasucaritādibhedena ājīvaṭṭhamakasīlabhūtena. Samathavipassanābhūtena nippariyāyena bodhipakkhiye eva gaṇhanto 『『aparabhāge』』ti āha. Pariyāyabodhipakkhiyā pana visesato vuṭṭhānagāminivipassanākālepi labbhanti. Pubbabhāgeti vā taruṇavipassanākālaṃ. Tato pubbasādhanañca sandhāya 『『aparabhāge』』ti punāha, tato paranti attho. Dhammanti paṭipattidhammaṃ. Na saddhāmattakeneva paññaṃ labhatīti yojanā. Yadi evaṃ kasmā 『『saddahāno』』ti vuttanti āha 『『yasmā panā』』tiādi. Kiṃ vuttaṃ hotītiādinā vuttameva atthaṃ vivarati. Na kevalaṃ sussūsāmattena paññāpaṭilābho, atha kho appamādena paññaṃ labhatīti dassetuṃ pāḷiyaṃ 『『appamatto vicakkhaṇo』』ti vuttanti tadatthaṃ dassento 『『eva』』ntiādimāha.
我來直譯這段巴利文: 2.183, 432)."見瀑流渡"即以此渡見瀑流,見瀑流之渡。雖此中說"渡瀑流",但于現在近亦如現在說適宜因見瀑流已渡性定故說"顯預流"。如是余亦。因斷見疑等為行障礙惡法故預流...具不放逸。說"預流...渡"如此時或攝一次來此世,為遮彼故說"成就...余"。難道說"余"故以預流道未渡無餘有瀑流事已攝耶?不,因上二道應渡彼等后說二斷。亦避誹謗處:"如是此詰難不住自境"。因欲想無始故以大精進應成就渡欲瀑流故說"以精進"。成就第三道。欲瀑流事為欲瀑流事,與欲功德一切欲有。"名欲瀑流"即稱欲瀑流。以欲義欲及彼苦為欲苦。以受用義唯欲為想為欲想,因一切斷離欲想此為離欲想。因一切貪等垢根本性特使有情性成垢性故最上至極垢為最上垢,無明。故世尊說:"無明最上垢"。 "取慧句"即如說慧句置心中。以彼機會以己辯才如一切所學規則。"一切處"即於五處。"義理問"即慧等義證得理因問。故說"此"等。"知慧等義"即以證真諦成就智知慧財名友後世名義自相。難道彼超勝出世預流道果慧及彼證得方便世間慧而住,彼何故問彼處義理?此實,但因慧最勝性慾問上定理,及因彼僅分證故以彼為始問。"以何理"等義註釋超越"如是于財等"。其中亦無義理問以"一切處"此顯示。 以信、欲聞、不放逸、奮起名四因。以身善行等差別活命八戒性。以止觀性無譬喻取菩提分故說"後分"。譬喻菩提分特別于出世間觀時亦得。"前分"或幼觀時。攝彼前成就及故說"後分",彼后義。"法"即行法。結合爲"非唯以信得慧"。若如是何故說"信者"故說"然因"等。以"何說"等開顯已說義。非唯欲聞得慧,而以不放逸得慧為顯示故經說"不放逸明慧"故顯彼義說"如是"等。
Idāni saddhādīnaṃ paññāpaṭilābhassa taṃtaṃvisesapaccayāni nīharitvā dassetuṃ 『『eva』』nti vuttaṃ. Sussūsāyāti sotukāmatāya. Sā atthato upasaṅkamanādi. Paññādhigamūpāyanti pariyattidhammamāha. Tenāha 『『suṇātī』』ti. Gahitaṃ na pamussati, satiavippavāsalakkhaṇo hi appamādoti. Na kevalaṃ yāthāvato gahaṇakosallameva vicakkhaṇatā, atha kho yāthāvato paññāsampavedhanañcāti āha 『『vitthārikaṃ karotī』』ti. Idāni paññāpaṭilābhahetuṃ matthakaṃ pāpetvā dassetuṃ 『『sussūsāya vā』』tiādi vuttaṃ. Atthamupaparikkhatīti sutakatānaṃ dhammānaṃ pāḷiatthūpaparikkhāpubbakaṃ rūpārūpavibhāgaṃ paramatthaṃ salakkhaṇato sāmaññalakkhaṇato ca upaparikkhati vīmaṃsati. Anupubbenāti evaṃ ñātapariññaṃ patvā tīraṇapariññāya tato anukkamena tīraṇapariññaṃ pahānapariññañca matthakaṃ pāpento maggappaṭipāṭiyā paramatthasaccabhūtaṃ nibbānaṃ sacchikaroti.
Imāni saddhādīni cattāri kāraṇāni matthakaṃ pāpetvā dassento āha 『『desakālādīni ahāpetvā』』ti. Yasmiṃ dese yasmiṃ kāle ye ca sahāyake nissāya yaṃ kiccaṃ tiretabbaṃ, tāni desakālādīni anatikkamitvā attano abhivuḍḍhiṃ icchantena 『『ayaṃ nāma deso, yatthāhaṃ etarahi vasāmi, ayaṃ kālo, ime mittā, ime amittā, ime āyavayā, ahañca ediso jāti-kula-padesa-balabhoga-parivārādīhi, taṃ kiccaṃ idāni āraddhabbaṃ, idāni nāraddhabba』』nti sabbaṃ upaparikkhitvā paṭipajjitabbaṃ. Evaṃ paṭipajjanto hi lokiyassa dhanassa paṭirūpādhigamūpāyaṃ karoti nāma. Lokuttarassa pana sīlavisodhanādivasena veditabbaṃ. Vahitabbabhāvena dhuro viyāti dhuro, bhāro. Idha pana dhurasampaggaho uttarapadalopena dhuro, vīriyaṃ. So sātisayo etassa atthīti dhuravā. 『『Uṭṭhātā』』ti padena kāyikavīriyassa vakkhamānattā 『『cetasikavīriyavasenā』』ti visesitaṃ. Anikkhittadhuro dhorayhabhāvato. Tiṇā bhiyyo na maññatīti tiṇaṃ viya paribhavanto atibhuyya vattatīti attho. Ādinā nayenāti ettha ādi-saddena –
『『Karaṃ purisakiccāni, so sukhā na vihāyati; (Dī. ni. 3.253);
『『Na divā soppasīlena, rattimuṭṭhānadessinā;
Niccaṃ mattena soṇḍena, sakkā āvasituṃ ghara』』nti ca. (dī. ni. 3.253); –
Evamādīnaṃ saṅgaho. Asithilaparakkamo analasabhāvato. Ekamūsikāyāti ekāya matamūsikāya. Nacirassevāti catumāsabbhantareyeva. Catusatasahassasaṅkhaṃ cūḷantevāsī viyāti kākaṇikaḍḍhakahāpaṇa-soḷasa-kahāpaṇa-catuvīsati-kahāpaṇa-sataharaṇakkamena dve satasahassāni, cūḷakamahāseṭṭhino dhītulābhavasena dve satasahassānīti evaṃ catusatasahassasaṅkhaṃ dhanaṃ ekamūlena yathā cūḷantevāsī vindi, evaṃ aññopi patirūpakārī dhuravā uṭṭhātā vindate dhanaṃ. Ayañca attho cūḷakaseṭṭhijātakena dīpetabbo. Vuttañhetaṃ –
『『Appakenapi medhāvī, pābhatena vicakkhaṇo;
Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama』』nti. (jā. 1.
我來直譯這段巴利文: 今為顯示信等慧得彼彼殊勝因故說"如是"。"欲聞"即欲聽。彼實為近等。"慧證得方便"即說教法。故說"聞"。取不忘,因不放逸相爲念不離。非唯如實取善巧為明慧,而如實慧通達故說"作廣"。今為顯示慧得因至頂故說"或以欲聞"等。"觀察義"即聞作法依觀察經義前分別色非色究竟以自相共相觀察思維。"次第"即如是至知遍知后至判遍知由此次第使判遍知斷遍知至頂以道次第證勝義諦涅槃。 顯示此信等四因至頂故說"不捨處時等"。於何處何時依何友決何事,彼等處時等不超越欲自增長者應觀察"此名處我今住,此時,此友,此非友,此收支,我如是生族居力財眷屬等,彼事今應始,今不應始"一切后應行。如是行者名作世財適當得方便。出世則應知依清凈戒等。以應負義如重擔為重擔,負。此中重擔取即省略后句為重擔,精進。彼殊勝此有故具重擔。因將說"奮起"詞為身精進故別說"依心精進"。不捨重擔因堪負性。"勝於草"義為如輕草超勝而行。"等方法"此中等詞攝: "作人事,彼不離樂。" "不晝眠習,夜厭起, 常醉貪酒,不能居家。"等。 不懈怠勇因無懶性。"一鼠"即一死鼠。"不久"即即四月內。"如得四十萬小弟子"即以一錢半錢十六錢二十四錢百收取次第二十萬,由得小大長者女二十萬如是四十萬財一本如小弟子得,如是其他適當作具重擔奮起者得財。此義應以小長者本生顯示。如是說: "智者以少資,明慧以始物, 令自得興起,如吹小火聚。"
1.4);
Vattaṃ katvāti adhiṭṭhānavattaṃ katvā. 『『Saccavādī bhūtavādī』』ti kittiṃ pappotīti yojanā. Icchitapatthitanti yehi mittaṃ icchati, tehi itaraṃ patthitaṃ. Mittāni ganthatīti mittabhāvaṃ ghaṭeti. Dānassa piyabhāvakaraṇato 『『dadaṃ piyo hotī』』ti vuttaṃ. Yaṃ dānaṃ ekantato mittabhāvāvahaṃ, taṃ dassento 『『duddadaṃ vā dadaṃ taṃ ganthatī』』ti āha. Dadanti ca lakkhaṇavacanametanti āha 『『dānamukhena vā』』tiādi.
Āḷavakassa ajjhāsayānurūpaṃ gahaṭṭhavasena vissajjento. Saddhā etassa atthīti saddho, tassa saddhassa. Gharamesinoti gharāvāsasaṅkhātaṃ gharaṃ esantassa. Gharāvāsasannissitattā 『『ghara』』nti kāmaguṇā vuccantīti āha 『『pañca kāmaguṇe』』ti. 『『Ete caturo dhammā』』tiādinā gahitā anantaragāthāya vuttadhammā evāti dassento 『『vuttappakāraṃ sacca』』ntiādimāha. Tattha 『『ime kusalā, ime akusalā』』tiādinā te atthe yāthāvato dhāraṇato upadhāraṇato dhammo. Saññā cittacetasikānaṃ dhāraṇaṃ, avicchedato sandhāraṇato kusalasantānaṃ dhāretīti dhiti, vīriyaṃ. Cajati etenāti cāgo, dānaṃ. Paccayavekallato phaluppādanasamatthatāvasena santi.
Aññepīti ito yathāvuttadhammasamudāyato aññepi dhammā yadi santi, te dhamme pucchassūti. Kilese, kāyavācādike vā dametīti damo, paññā. Uṭṭhahati ussahati etenāti uṭṭhānaṃ, vīriyaṃ. Etthāti etissā pucchāya. Saddhinti saṅkhepato bhāvatthapadānaṃ bandhanena saha. Ekamekaṃ padanti paññādikamekekaṃ padaṃ. 『『Paññā imasmiṃ ṭhāne paññāti dhammoti ca āgatā』』tiādinā paññādiatthassa uddharaṇaṃ atthuddhāro. Tassa tassa atthassa 『『paññā pajānanā』』tiādinā (dha. sa. 16) vevacanapadānaṃ uddharaṇaṃ paduddhāro. Pajānātīti paññā, dhāretīti dhammo, dametīti damoti evaṃ padassa kathanaṃ padavaṇṇanā.
Ajjāti vā etarahi. Yathāvuttena pakārenāti 『『saddahāno arahata』』ntiādinā vuttappakārena. Saccasampaṭivedhāvagahaṇaṃ vā yathāvuttena pakārena diṭṭhasaccatāya idhalokaparalokatthaṃ yāthāvato jānanto. Evañca yakkho satthu desanānubhāvasiddhaṃ pañhaṃ pucchanena attano paṭilābhasampattiṃ vibhāvento 『『kathaṃsu labhate pañña』』ntiādimāhāti ācariyā. Samparāyikoti ettha ca-saddo luttaniddiṭṭho, tena 『『diṭṭhadhammiko cā』』ti ayamattho vutto evāti dassento 『『yo attho…pe… dassetī』』ti āha. Arīyati phalaṃ etasmāti attho, kāraṇaṃ. Vicakkhaṇe sapayojanatāya.
Tassa ñāṇassāti tassa atthassa āvibhāvanassa ñāṇassa. Guṇavisesehi ca sadisassapi aññassa abhāvato aggadakkhiṇeyyo buddho bhagavā. Tenāha –
『『Nayimasmiṃ loke parasmiṃ vā pana,
Buddhena seṭṭhova samova vijjati;
Āhuneyyānaṃ paramāhutiṃ gato,
Puññatthikānaṃ vipulaphalesina』』nti. (vi. va. 1047);
Sahitapaṭipattinti paññāsaṅgāhikaṃ attano paṭipattiṃ. Sundarā bodhi subodhi, buddhassa subodhi buddhasubodhi, sā eva buddhasubodhitā. Dhammassavanatthaṃ sannipatitadevatāhi saṅghuṭṭhasādhukārasadduṭṭhānañca.
我來直譯這段巴利文: 1.4)"作輪"即作決意輪。結合爲"說真語實語得名"。"所欲所求"即由彼等欲友,彼等他求。"結友"即結友性。因施作可愛性故說"施者成可愛"。顯示何施定導友性,說"或施難施結彼"。施亦為相說故說"或以施門"等。 依阿羅婆迦意樂隨順在家解答。有信此為信者,彼信者。"求家"即求名家居。因依止家居故說"家"為欲功德故說"五欲功德"。以"此四法"等顯示所取前偈所說法。其中以"此善,此不善"等如是持彼等義故法。想為心心所持,因不斷持故持善相續故持,精進。以此舍為舍,施。因緣不足由生果能力義存在。 "其他"即此如說法聚外其他法若有,問彼等法。調伏煩惱或身語等為調,慧。以此奮勵勤為奮起,精進。"此中"即此問。"一起"即略說義詞結合一起。"一一詞"即慧等一一詞。"慧此處來為慧及法"等引出慧等義為義引出。引出彼彼義"慧爲了知"等同義詞為詞引出。"慧爲了知,法為持,調為調"如是說詞為詞釋。 "今"即或現在。"如說方式"即以"信阿羅漢"等所說方式。或如說方式真諦通達領會由見諦性如實知此世他世義。如是阿阇梨說夜叉由師說力成就問以現己得成就問"如何得慧"等。"後世"此中省略詞,由此即顯示說"顯示...彼義"。"義"即由此果為義,因。于明慧有作用性。 "彼智"即彼義顯明智。以功德殊勝及同等亦無他故佛世尊為最上應供。故說: "此世或他世中, 無勝等於佛陀; 應供中至上供, 為求福者求大果。" "合行"即攝慧自行。善覺為善覺,佛善覺為佛善覺,即彼為佛善覺性。為聞法集天及遍響善哉音升起。
Satapuññalakkhaṇanti satasahassakappe puññasambhārassa katattā tesaṃ puññānaṃ vasena satapuññalakkhaṇaṃ anekapuññanibbattalakkhaṇaṃ. Abhinandiyatāya sabbehi aṅgehi samupetaṃ samannāgataṃ. Katapuññabhāvaṃ byañjentīti byañjanāni , aṅgapaccaṅgāni. Tesaṃ paripuṇṇattā paripuṇṇabyañjanaṃ. Taṃ yakkho…pe… pūresīti gāthāpūraṇatthameva hi bhagavā tathārūpāni akāsi. Abyādhitāti arogā. 『『Abyathitā』』ti keci paṭhanti, sayasantāsarahitāti attho.
『『Hatthayo』』ti vattabbe 『『hatthako』』ti vuttaṃ. Āḷavinagaranti āḷavinagaravāsino vadati. Bhavati hi tatraṭṭhatāya taṃ-saddo yathā 『『gāmo āgato, mañcā ukkuṭṭhiṃ karontī』』ti. Ekakolāhalena vattamānena.
Sampiṇḍitvāti sannipatitvā. Kāmaṃ sambhāro tena katoti natthi, yuddhatthaṃ pana bahuso ussāhassa katattā 『『yuddhamādiṃ katvā』』ti vuttaṃ. Tameva āḷavakasuttaṃ kathesi tassā eva desanāya sannipatitaparisāya sappāyattā. Tenāha 『『kathāpari…pe… ahosī』』ti. Catūhi vatthūhīti catūhi saṅgahavatthūhi. Parisanti attano parisaṃ. 『『Itarañcā』』tipi vadanti.
Āḷavakasuttavaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Yakkhasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
-
Sakkasaṃyuttaṃ
-
Paṭhamavaggo
-
Suvīrasuttavaṇṇanā
247.Abhiyaṃsūti yuddhasajjābhimukhā hutvā gacchiṃsu. Tatrāti tasmiṃ asurānaṃ abhiyāne ayaṃ dāni vuccamānā anupubbato kathā. Tettiṃsa purise gahetvāti tettiṃsa purise puññakiriyāya sahāyabhūte gahetvā. 『『Yāvajīvaṃ mātāpitubharo assa』』ntiādinā samādinnāni satta vatapadāni pūretvā. Adhigaṇhantaṃ abhibhavantaṃ. Puttahatāyāti hataputtāya. Sā surā na hoti, na suraṃ pivimhāti adhippāyo. Tato paṭṭhāyāti 『『na surā』』ti vuttakālato paṭṭhāya. 『『Na suranti na dibbantīti asurā』』ti keci. Heṭṭhimatale antobhūmiyaṃ āyāmato dasayojanasahassaṃ.
Uragādisahacaritāni ṭhānāni uragādīnīti āha 『『uragādīsu pañcasu ṭhānesū』』ti. Paṭhamālindeti paṭhame paribhaṇḍe. Pañcayojanasahassavitthāraputhubahalāhi sinerussa catūsupi passesu cattāro paribhaṇḍā. Sinerussa hi tasmiṃ tasmiṃ passe yugandharādīsu pañcasataparittadīpaparivāre mahādīpe ca labhitabbassa mahato atthassa vasena mahatthā. Kupitāvilacittāti kupitena kopena ākulacittā. Yuddhesīti yuddhesino. Sesesūti sesesu paribhaṇḍesu. Sesāti supaṇṇādayo.
Vammikamakkhikāti sapakkhikaupacikā. Osakkitvāti piṭṭhibhāgena nivattitvā.
Pamādaṃ āpādesīti sakkassa āṇāya pamādaṃ āpajji. Saṭṭhiyojanaṃ vitthārena. Suvaṇṇamahāvīthinti suvaṇṇamayabhūmijagativīthiṃ.
Anuṭṭhahantoti uṭṭhānaṃ kāyikavīriyaṃ akaronto. Avāyamantoti vāyāmaṃ cetasikavīriyaṃ akaronto. Kiñci kiccanti kasivāṇijjādibhedaṃ aññataraṃ kiccaṃ kattabbakammaṃ. Varanti pavaraṃ. Tenāha 『『uttama』』nti. Tañca kho kasitabbaṭṭhānaṃ adhippetanti āha 『『okāsa』』nti. Kammaṃ akatvāti kiñcipi jīvitahetubhūtaṃ kammaṃ akatvā. Jīvitaṭṭhānaṃ nāmāti tassa jīvitassa hetu nāma. Nibbānassa maggoti nibbānassa adhigamupāyabhūto maggo.
Suvīrasuttavaṇṇanā niṭṭhitā.
- Susīmasuttavaṇṇanā
248.Antareti abbhantare. Evaṃnāmakanti 『『susīmo』』ti evaṃnāmakaṃ. Ekaṃ puttameva aññataraṃ attano puttameva.
Susīmasuttavaṇṇanā niṭṭhitā.
我來直譯這段巴利文: "百福相"即因十萬劫積集福德,依彼等福德故百福相多福所生相。以可喜故一切支具足成就。顯示作福性為莊嚴,肢分。因彼等圓滿故圓滿莊嚴。彼夜叉...圓滿為唯偈頌圓滿故世尊如是作。"無病"即無病。一些讀作"無動",義為離自驚怖。 應說"象"說"小象"。"阿拉維城"說阿拉維城住人。因彼住故有其語如"村來,座發聲"。以一喧鬧而轉。 "集合"即會合。雖無彼作準備,但因多作戰鬥勤故說"以戰鬥為始"。說彼阿拉維經因對彼說集會眾適宜。故說"語...有"。"以四事"即以四攝事。"眾"即己眾。亦說"及他"。 阿拉維經註釋竟。 光明義顯發勝義之相應部註釋 夜叉相應註釋隱義顯發竟。 11.帝釋相應 1.第一品 1.須毗羅經註釋 247."進擊"即備戰向前而行。"彼處"即彼阿修羅進擊今當說次第語。"取三十三人"即取三十三人為福業同伴。"盡壽養父母"等滿七戒句。征服即勝。"子死"即死子。彼非酒,義為我們不飲酒。"從彼"即從說"非酒"時。一些說"非酒即不光故阿修羅"。下層地內縱十千由旬。 與龍等相隨處為龍等故說"于龍等五處"。"第一圍"即第一圍墻。須彌四方各四圍墻五千由旬廣厚闊。因須彌彼彼方瑜健陀羅等得五百小洲圍大洲大義故大義。"惱亂心"即以惱惱亂心。"戰"即戰者。"余"即余圍墻。"余"即金翅等。 "蟻蜂"即有翅白蟻。"退"即背面退。 "入放逸"即違帝釋令入放逸。六十由旬廣。"金大道"即金地臺道。 "不奮起"即不作奮起身精進。"不勤"即不作勤心精進。"某事"即農商等差別某事應作業。"勝"即最勝。故說"最上"。彼實意指應耕處故說"處"。"不作業"即不作任何活命業。"活命處"即彼活命因。"涅槃道"即涅槃證得方便道。 須毗羅經註釋竟。 2.須師摩經註釋 248."中"即內。"如是名"即如是名"須師摩"。"一子"即唯一某己子。 須師摩經註釋竟。
- Dhajaggasuttavaṇṇanā
249.Samupabyūḷhoti ubhinnaṃ saha eva samāgamo, bhusaṃ vā byūḷhoti attho. Bhusā panassa byūḷhatā dvinnaṃ senānaṃ samāgantvā sampiṇḍitabhāvenāti āha 『『sampiṇḍito rāsibhūto』』ti. Pacchimantoti rathapañjarassa paranto pacchimanto pacchimakoṭṭhāso. Rathasandhitoti rathapañjarassa kubbarena saddhiṃ sambandhanaṭṭhānato. Tadeva pamāṇanti tadeva 『『diyaḍḍhayojanasatāyāmo』』ti vuttappamāṇameva. Diguṇaṃ katvāti 『『pacchimanto satayojano』』tiādinā diguṇaṃ katvā. Candamaṇḍalasūriyamaṇḍalakiṅkiṇikajālādibhedassa sesālaṅkārassa. Passantānaṃ devānaṃ. Rājā noti amhākaṃ rājā devaseṭṭho. Dutiyaṃ āsanaṃ labhatīti sakke nisinne tassa anantaraṃ dutiyaṃ āsanaṃ labhati. Tasmā devaseṭṭhatāya sakko viya gāravaṭṭhāniyo, yato sakko 『『tassa dhajaggaṃ ullokeyyāthā』』ti āha. Esa nayo sesesupi. Asurehi parājitoti asurehi parājayaṃ āpādito. Rajadhajaṃ disvāti parasenāya upagacchantiyā uṭṭhitarajamattampi disvā ṭhitopi taṃ rajadhajaṃ disvā bhīrubhāvena palāyanadhammo.
Yassa dhajaggaparittassa. Ānubhāvo vattati asammukhībhūtāhipi devatāhi sirasā sampaṭicchitabbato. Corabhayādīhīti ādi-saddena rogabhayādīnañceva vaṭṭadukkhassa ca saṅgaho daṭṭhabbo vidhinā bhāvite parittassa atthe upacārajjhānādīnampi ijjhanato.
Dīghavāpīnāmake gāme cetiyaṃ dīghavāpicetiyaṃ. Muddhavedikā nāma hammiyaṃ parikkhipitvā katavedikā. Buddhagataṃ satiṃ upaṭṭhapetvā parittarakkhaguttiṃ āha. Parittassa ānubhāvena dve iṭṭhakā…pe… aṭṭhaṃsu. Tathā hi tasmiṃ nisseṇiyaṃ ṭhite…pe… aṭṭhaṃsūti.
Dhajaggasuttavaṇṇanā niṭṭhitā.
- Vepacittisuttavaṇṇanā
我來直譯這段巴利文: 3.幢頂經註釋 249."密集" 即兩軍同時集合,或義為極密集。其極密集性由兩軍會合結合性故說"結合成堆"。"後端"即車箱後端後分。"車接合"即車箱與車軸結合處。"彼量"即彼"一百五十由旬長"所說量。"作二倍"即以"後端百由旬"等作二倍。月輪日輪鈴網等差別余莊嚴。能見諸天。"我等王"即我等王天主。"得第二座"即帝釋坐時得其次第二座。故如帝釋為尊重處,因此帝釋說"應仰視彼幢頂"。余亦如是。"被阿修羅擊敗"即被阿修羅令敗。"見塵幢"即見敵軍來時升起塵土即見彼塵幢因怯性逃走法。 彼幢頂護咒。威力轉因非對面天亦應以頭接受。"盜賊怖等"即等字應攝病怖等及輪迴苦,因依法修護咒義成就近行定等。 長池名村塔為長池塔。"頂欄"即環樓所作欄。立佛念說護咒防護。以護咒威力二磚...住。如是彼立梯...住。 幢頂經註釋竟。 4.毗波質底經註釋
- 『『Mahānubhāvatāya asurānaṃ cittavepanena vepacittī』』ti vadanti. Isīhi pana abhayaṃ yācite 『『bhayameva dadāmī』』ti vatvā tehi 『『akkhayaṃ hotu te bhaya』』nti abhisapavasena vuttakālato paṭṭhāya vepanacittatāya 『『vepacittī』』ti vuccati, yaṃ lokiyā 『『pulomo』』ti ca vadanti. Nipātapadānipi kānici atthavisesajotakāni hontīti āha 『『nipātamatta』』nti hetuatthādīnamettha asambhavato. Tanti sakkaṃ devānamindaṃ. Kaṇṭhe pañcamehīti kaṇṭhabandhanapañcamehi, vibhattialopena niddeso. Cittenevāti 『『imaṃ bandhāmi, ayaṃ bajjhatū』』ti uppannacitteneva. Bajjhati baddho hoti, ayaṃ devānubhāvo. Muccatīti etthāpi eseva nayo. Dasahīti 『『corosī』』tiādinā idha vuttehi dasahi. Tenāha 『『imehī』』ti. Nibbattitvā cirakālataṃ upādāya khuṃsanavasena vadati 『『jarasakkā』』ti. Na taṃ akkosaṃ manasi karoti dīgharattaṃ khantisoraccesu niruḷhaajjhāsayattā. Mahāpaṭiggahaṇanti mahantaṃ upasamabyañjanaṃ. Assāti vepacittassa.
Paṭisaṃyujeti paṭisattu hutvā saṃyuddhaṃ kareyya. Tenāha 『『paṭipphareyyā』』ti. Upasamaṃ…pe… maññe upasameneva paccatthikassa nāyakabhūtassa kodhassa paṭisedhanato. Tādise hi kodho paṭikiriyaṃ alabhanto anupādāno viya jātavedo vūpasammati. Yadā-saddo hetuattho, na kālatthoti āha 『『yasmā taṃ maññatī』』ti. Tāvadeva dve gāvo yujjhanteti tasmiṃyeva khaṇe dvīsu goṇesu yujjhantesu.
Khantito uttaritaro añño attho na vijjati anantareva assa virodhaṃ anatthaṃ paṭibāhitvā diṭṭhadhammikassa ceva samparāyikassa ca saṃvidhānato. Taṃ khantiṃ paramaṃ āhu seṭṭhabalaṃ virodhapaccayaṃ abhibhuyya pavattanato. Bālayogato bālo, tassa balaṃ bālabalaṃ, aññāṇanti āha 『『bālabalaṃ nāma aññāṇabala』』nti. Taṃ yassa balanti taṃ aññāṇabalaṃ yassa puggalassa balaṃ, abalameva taṃ paññābalena viddhaṃsetabbato. Paṭivattā na vijjatīti dhammaṭṭhaṃ paṭippharitvā abhibhavitvā pavattā natthi. Paṭivacanamattaṃ pana koci vadeyyāpi, taṃ akāraṇanti dassento 『『paṭippharitvā vā』』tiādimāha. Bālabalanti 『『paṭippharitvā』』ti vacanassa kāraṇavacanaṃ. Tasseva puggalassa paṭikujjhanakassa. Nānattāvitakkanato ubhinnaṃ atthaṃ. Tikicchantanti anatthapaṭibāhanamukhena paṇḍitakiccakaraṇena paṭisedhentaṃ. 『『Bālo aya』』nti evaṃ paññapetuṃ hetuphalānaṃ anavabodhato catusaccadhamme achekāti.
Vepacittisuttavaṇṇanā niṭṭhitā.
- Subhāsitajayasuttavaṇṇanā
我來直譯這段巴利文: 說"大威力故阿修羅心動故毗波質底"。然仙人求無畏時說"我只給畏"后彼等詛咒說"愿汝怖無盡"時起心動性故稱"毗波質底",世人亦稱"布羅摩"。一些不變詞亦表特殊義故說"僅不變詞"因此處無因義等。"彼"即帝釋天主。"以頸五"即以頸縛五,省略格詞說。"唯以心"即以"我縛此,此被縛"所生心。"被縛"即成被縛,此天威力。"解"此中亦此理。"以十"即以此處說"汝賊"等十。故說"以此"。因生長久依輕蔑說"老帝釋"。不作意彼罵因長久住忍調性故。"大容受"即大寂靜相。"彼"即毗波質底。 "對抗"即成對敵鬥戰。故說"反抗"。"寂靜...思"因以寂靜遮敵首怒。如是怒不得反應如無燃料火滅。"當"詞為因義非時義故說"因彼思"。"即時二牛斗"即彼剎那二牛斗時。 忍無超越他義因即刻遮其違害利現法及後世安排故。說彼忍最上勝力因超越違害緣而轉故。因愚結合爲愚,彼力為愚力,無智故說"愚力即無智力"。"彼誰力"即彼無智力誰人力,即無力因應以慧力破壞。"無反抗"即無正直反抗勝轉。但有說反語,顯示彼無因故說"反抗"等。"愚力"為"反抗"語之因語。唯彼反瞋人。不思議故二利。"治療"即以遮害門作智者事而制止。因不了知因果無巧於四諦法故如是成立"彼愚"。 毗波質底經註釋竟。 5.善說勝經註釋
251.『『Chekatāyā』』ti vatvā tassa vattuṃ chekabhāvaṃ dassetuṃ 『『evaṃ kirassā』』tiādimāha. Gāhanti laddhiṃ. Mocetvāti yassa puna 『『coro』』ti uttari vattuṃ na sakkoti, evaṃ vimocetvāti paṭhamaṃ vattuṃ na sakkā. Garūti bhāriyaṃ, dukkaranti attho. Pacchāti 『『parassā』』ti vutto so kiñci paṭhamaṃ vadanto attano adhippāyaṃ pavedeti nāma, taṃ yathāsatti viditamano tassa uttari vattuṃ sakkoti. Tenāha 『『parassa vacanaṃ anugantvā pana pacchā sukhaṃ vattu』』nti. Api ca asurindena 『『hotu, devānaminda, subhāsitena jayo』』ti paṭhamaṃ vuttaṃ, viseso ca pubbaṃ upanentaṃ anuvattati. Vacasi kusalo sakko devarājā taṃ visesaṃ teneva pubbaṃ upanayāpento upalāpanavasena 『『tumhe khvetthā』』tiādimāha. Pubbadevāti sakkapamukhāya devaparisāya loke pubbeva uppannattā 『『pubbadevā』』ti pasaṃsavacanaṃ. Vepacittiṃ sandhāya 『『tumhe』』ti 『『pubbadevā』』ti ca vuttattā 『『tumhākaṃ tāva paveṇiāgataṃ bhaṇathā』』ti vuttaṃ. Gāravaṭṭhāniyattā vepacittino bahuvacanapayogo. Daṇḍena avacāro avacaraṇaṃ daṇḍāvacaro, natthi ettha vutto daṇḍāvacaroti adaṇḍāvacarā, sakkena vuttā gāthāyo.
Subhāsitajayasuttavaṇṇanā niṭṭhitā.
- Kulāvakasuttavaṇṇanā
252.Rathasaddoti rathālaṅkārabhūtānaṃ kiṅkiṇikajālādīnaṃ saddo. Tathā dhajasaddo. Ājānīyasaddoti ājānīyānaṃ hasitasaddo ca. Karuṇāsamāvajjitahadayoti pāṇānaṃ anuparodhena paṇāmitacitto. Īsāmukhenāti rathakapparamukhena. Puññapaccayanibbattoti uḷāraṃ suvipulaṃ puññaṃ paccayaṃ katvā nibbatto. Na sajjati katthaci appaṭighaṭṭanena gacchanto. Simbalivanenāti simbalivanamajjhena . Vibhaggaṃ nimmathitanti ito cito vibhaggañceva niravasesato mathitañca hoti.
Kulāvakasuttavaṇṇanā niṭṭhitā.
- Nadubbhiyasuttavaṇṇanā
253.Supaccatthikoti suṭṭhu ativiya paccatthiko paṭisattu. Gahitosīti devapāsena bandhitvā gahito asi. Baddhova ahosi sakkassa puññānubhāvena. Cetiyarājā kira imasmiṃ kappe tato pubbe kenaci avuttapubbaṃ kharamusāvādaṃ abhāsi, tāvadeva virajjhitvā mahāpathaviyā vivare dine nipatitvā avīciaggijālānamindanamahosi. Taṃ sandhāya vuttaṃ 『『cetiyarañño pāpaṃ sandhāyā』』ti. Mahāpāpānīti mahantāni garutarāni pāpāni. Tathā hi vepacittino sapathakaraṇe nidassanabhāvena etāni aṭṭhakathāyaṃ āgatānīti.
Nadubbhiyasuttavaṇṇanā niṭṭhitā.
- Verocanaasurindasuttavaṇṇanā
254.Dvārapālarūpakāniviyāti dvārapālākārena katapaṭimāyo viya. Vāyametheva, na antarā saṃkocaṃ āpajjeyyāti adhippāyo. Nipphannasobhanesūti nipphannabhāvena sundaresu. Sabbe hi anipphannā atthā na sobhanti. Kiccajātāti vippakatabhāvena sañjātakiccā. Akiccajātoti asañjātakicco kiccarahito nāma natthi gamanaṭṭhitasayananisajjādivasena uppajjanakadukkhavinodanabhāvato. Saṃyogaparamātveva sambhogāti imesaṃ sattānaṃ saṃbhuñjitabbavatthūni nāma pakatiyā virodhasīlānipi asaṃyogena vā asundarānipi, tāni abhisaṅkharaṇapacanasaṃyojanaparamāni veditabbāni tathā sati sambhogārahabhāvūpagamanato. Tenāha 『『pārivāsikaodanādīnī』』tiādi. Uṇhāpetvā paribhuñjitabbayutte paribhajjitvāti adhippāyo.
Verocanaasurindasuttavaṇṇanā niṭṭhitā.
- Araññāyatanaisisuttavaṇṇanā
我來直譯這段巴利文: 251. 說"巧性"后為顯其說巧性說"如是彼"等。"執"即見。"解脫"即令彼不能再說"賊"等而解脫,如是不能首先說。"重"即重大,義為難作。"后"即所說"他"彼先說某時顯自意,知彼意力后能更說。故說"隨他語后易說"。又阿修羅王先說"愿天主以善說勝",特勝隨先引者。善語天王帝釋以彼特勝依先引順說"汝等此"等。"古天"即因帝釋為首天眾先世已生故"古天"為讚語。因對毗波質底說"汝等"及"古天"故說"且說汝等傳承來"。因毗波質底為尊重處用複數。杖行即以杖行動,此中所說無杖行為無杖行,帝釋所說偈。 善說勝經註釋竟。 6. 鳥巢經註釋 252. "車聲"即車莊嚴鈴網等聲。如是幢聲。"良馬聲"即良馬歡聲。"入悲心"即以不害生命而轉心。"軛頭"即車箱頭。"福緣生"即作殊勝廣大福為緣而生。"不著"即無礙而行。"木棉林"即木棉林中。"破碎磨毀"即此彼破碎及完全磨毀。 鳥巢經註釋竟。 7. 不害經註釋 253. "善敵"即極敵對敵。"被捕"即以天網縛被捕。依帝釋福威力即被縛。據說支提王於此劫前說前所未說粗妄語,即時錯誤于大地裂日墮成阿鼻火焰薪。對此說"對支提王惡"。"大惡"即大重惡。如是因毗波質底誓言作例此等入註釋。 不害經註釋竟。 8. 毗盧遮那阿修羅王經註釋 254. "如門衛像"即如作門衛狀像。應精進,不應中道退縮是意。"成就妙"即以成就性美。一切未成就義不美。"有事"即未辦而生事。"無事"即無生事無事者,因行住臥坐等令生苦消除性。"和合為最樂"即此等眾生所受用物雖本性相違或不和合或不美,應知彼等以調理煮和合為最,如是得受用適合性。故說"陳飯等"。加熱后應受用適合是意。 毗盧遮那阿修羅王經註釋竟。 9. 林居修仙經註釋
- Jāmātikā vuccati dhītupati, sasuro bhariyāya pitā, tasmā ime antaravattino dve janā sakkavepacittino sujāya vasena jāmātikasasurā. 『『Ciradikkhitāna』』nti dikkhitvā pabbajitvā cirakālānaṃ vatasamādānavasena ito bāhirakānaṃ pabbajitānanti āha 『『cirasamādinnavatāna』』nti. Ito paṭikkamāti ito yathāṭhitaṭṭhānato apehi apakkama. Na paṭikkūlasaññino guṇe gāravayogato. Devā hi yebhuyyena 『『mayaṃ pubbe guṇavante payirupāsitvā tesaṃ ovāde ṭhatvā puññāni upacinitvā idhūpapannā』』ti guṇavantesu ādarabhāvaṃ upaṭṭhapenti.
Araññāyatanaisisuttavaṇṇanā niṭṭhitā.
- Samuddakasuttavaṇṇanā
256.Cakkavāḷamahāsamuddapiṭṭhiyanti cakkavāḷapabbatapādasamantā mahāsamuddatīrapiṭṭhiyaṃ. Yatheva sinerusamīpe mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro, evaṃ yebhuyyena cakkavāḷapādasamīpepi. Tenāha 『『rajatapaṭṭavaṇṇe vālukapuline』』ti. Vuttappakārāsūti anantarasutte vuttappakārāsu. Assamapadenāti assamapadavemajjhena. Evaṃ cintayiṃsūti 『『yaṃ nūna maya』』ntiādinā yathā pāḷiyaṃ āgataṃ, evaṃ mantayiṃsu.
Icchitakaroti yadicchitakaraṇaṃ. Duṭṭhānanti durāsayānaṃ. Te pana duṭṭhajjhāsayā viruddhā hontīti āha 『『duṭṭhānaṃ viruddhāna』』nti. Pavuttanti bījaṃ sandhāya vapitaṃ. Tenāha 『『khette patiṭṭhāpita』』nti.
Sāyamāsabhattanti sāyaṃ asitabbabhojanaṃ. Yathāvāraṃ bhakkhitametaṃ devānaṃ viya sukhumaṃ guruvāsañca na hotīti 『『bhatta』』nti vuttaṃ. Gelaññajātanti sañjātagelaññaṃ. Vepatīti kampati pavedhati.
Samuddakasuttavaṇṇanā niṭṭhitā.
Paṭhamavaggavaṇṇanā niṭṭhitā.
-
Dutiyavaggo
-
Vatapadasuttavaṇṇanā
-
Samādātabbato vatāni, aññamaññaṃ asaṅkarasabhāvena pabbajitabbato padāni, tato eva asaṃkiṇṇabhāgāti katvā 『『vatakoṭṭhāsānī』』ti vuttaṃ. Samattānīti puññavisesatāya pujjabhavaphalanibbattanena kittisaññānena ca samaṃ attāni samattāni. Paripuṇṇānīti akhaṇḍādibhāvena sabbaso puṇṇāni. Samādinnānīti tattha sakkaccakāritāya sammā ādinnāni. Mātulānīti pitubhaginī, na yā kāci mātulassa bhariyā kulajeṭṭhakānaṃ adhippetattā, bhariyāpi vā mātulasambandhato gahetabbā, tathā sati mahāpitubhariyādīnampi saṅgaho daṭṭhabbo.
Ādi-saddena jeṭṭhabhaginīnaṃ saṅgaho. Apacitikārakoti tesaṃ paccuṭṭhānakaro. Yo koci dadantopi sāpekkho deti, so muttacāgo na hoti, ayaṃ pana na evanti 『『muttacāgo hotī』』ti vuttaṃ. Vissaṭṭhacāgoti nirapekkhapariccāgoti attho. Yathā pāṇātipātabahulo 『『lohitapāṇī』』ti vuccati, tathā dānabahulo 『『payatapāṇī』』ti vuttoti āha 『『deyyadhammadānatthāya sadā dhotahattho』』ti. Vossaggaratoti deyyadhammassa pariccajane abhirato. Parehi yācitabbārahoti parehi yācituṃ yutto icchitassa atthassa tāvadeva vissajjanato. Dāneneva yuttoti sabbakālaṃ dāneneva yutto abhiṇhaṃ pavattamahādānattā. Dāne ca saṃvibhāge cāti parassa sampuṇṇaṃ katvā pariccajanasaṅkhāte dāne ca attanā paribhuñjitabbato saṃvibhajanasaṅkhāte saṃvibhāge ca rato abhirato.
Vatapadasuttavaṇṇanā niṭṭhitā.
- Sakkanāmasuttavaṇṇanā
我來直譯這段巴利文: 255. "女婿"即稱女兒夫,岳父為妻父,故此二中間人帝釋毗波質底因蘇阇故為女婿岳父。"長久出家"即出家長久依受戒故此外出家者故說"長久受戒"。"此退"即此所住處走離去。不厭想因於功德敬重故。天多"我等前親近功德者依彼教立積福生此"故於功德者起敬重。 林居修仙經註釋竟。 256. "輪圍大海面"即輪圍山腳周遍大海岸面。如須彌山近大海次第低次第斜次第傾,如是多分輪圍山腳近亦然。故說"銀板色沙洲"。"如說"即前經所說。"仙處"即仙處中央。"如是思"即如經來"我等今"等如是議。 "隨欲作"即作隨所欲。"惡"即惡意。彼等惡意相違故說"惡相違"。"種"即種子依種。故說"立田"。 "晚食飯"即晚應食食。如次食此非如天細重味故說"飯"。"生病"即已生病。"動"即震顫搖。 海經註釋竟。 第一品註釋竟。 2. 第二品 1. 戒分經註釋 257. 應受持故戒,不互相混雜性應出家故分,因此無混雜分故說"戒分"。"等"即功德殊勝得可讚果生及名譽認知故等自為等。"圓滿"即無缺等故一切滿。"受持"即彼敬重作故正受持。"姨母"即父姊妹,非任何叔伯妻因長輩意故,或妻因叔伯關係應取,如是應見大父妻等攝。 等詞攝長姊妹。"敬行"即對彼等起立者。任一施者亦懷期望施,彼非脫施,此非如是故說"成脫施"。"舍施"義為無期望舍。如殺生多稱"血手",如是施多稱"凈手"故說"為施物施常洗手"。"喜舍"即喜樂施物舍。"應他乞"即宜他乞因即時舍所欲事。"唯合施"即一切時唯合施因常行大施。"樂施及分享"即對他圓滿舍為施及從應受用分與為分享中樂喜樂。 戒分經註釋竟。 2. 帝釋名經註釋
258.Manussabhūtoti manussesu bhūto, manussattaṃ vā patto. Āvasathanti nivāsaṭṭhānaṃ kāretvā adāsi, tasmā vāsaṃ adāsīti vāsavo. Attha-saddo idha kāraṇapariyāyoti āha 『『sahassampi kāraṇāna』』nti. Svāyamattho heṭṭhā vibhāvitova. Vinicchinati, tasmā sahassaṃ paññāakkhīni etassāti sahassakkho. Maghaṃ vuccati dhanaṃ, taṃ pana saddhāsaṅkhātaṃ maghaṃ assa atthīti maghavā. Pure dānaṃ dadātīti purindado anunāsikalopaṃ akatvā. Puññāni kātuṃ sakkotīti sakko.
Sakkanāmasuttavaṇṇanā niṭṭhitā.
- Mahālisuttavaṇṇanā
259.Soti sakko devarājā. Bahuvacane vattabbe ekavacanaṃ vuttaṃ. Vuccatīti vacanaṃ, attho. Tasmā bahuvacaneti bahumhi attheti attho . Yathā paṭipajjanto anukkamena te dhamme samādiyitvā sakko sakkattaṃ ajjhagā, taṃ paṭipattiṃ dassetuṃ 『『sakko kirā』』tiādi vuttaṃ. Anantareti sakkabhāvassa atītānantare attabhāve. Taṃ sabbanti sakkassa maghamāṇavakāle sammāpaṭipattiṃ, tāya sakkabhāvūpagamanañcāti taṃ sabbaṃ. Vutto, tasmā tattha vuttanayeneva veditabboti adhippāyo.
Mahālisuttavaṇṇanā niṭṭhitā.
- Daliddasuttavaṇṇanā
260.Manussadaliddoti manussesu duggato. Manussakāruññatanti manussesu paramanihīnataṃ. Manussakapaṇoti manussesu vā paramanihīno. Tasmiṃ ṭhāneti tassa devaputtassa tasmiṃ uppajjanaṭṭhāne. Lāmakato cintentīti tassa purimavatthuṃ nissāya hīnato cintenti. Kathentīti tameva paresaṃ kathenti. Vitthārentīti vuttamatthaṃ vitthārikaṃ karonti. Sabbadā paricchijja parivārasampanno hutvā aḍḍhaṭṭharatane hatthikkhandhe mahaccarājānubhāvena nisinnattā janakāyena samullokiyamāno. Avalambantīti olambanti. Vandanamattaṃ vā nāhosi, aññadatthu paccekabuddhato attano samānādarakiriyaṃ paccāsīsati. Tena vuttaṃ 『『so』』tiādi. Kvāyanti ko ayanti byāpannavasena vadati. Kāḷarattehi suttehi sibbitattā vaṇṇavikāraṃ disvā 『『kuṭṭhicīvarāni pāruto』』ti āha. Mahāniraye nibbattitvā mahādukkhaṃ paccanubhoti. Tadanurūpapāpakammassa vipākāvasesena laddhokāsena rājagahe…pe… paṭisandhiṃ gaṇhi. Kāmañca ettha paṭisandhiggahaṇaṃ kusalakammeneva, tassa pana akusalakammassa vipākino balavabhāvato vuttaṃ 『『vipākāvasesenā』』ti. Tenāha 『『gahitakālato…pe… nikkhanto』』ti. Bhikkhāya carituṃ samatthakālato paṭṭhāya rogassa balavatāya maṃsāni…pe… patanti. Ñāṇaṃ pesetvāti vipassanāpaṭipāṭiyā bhāvanāñāṇaṃ nibbānaṃ paṭipesetvā pavattetvā. Indriyānaṃ paripakkattā satthu desanāvilāsena sotāpattiphale patiṭṭhito. Cumbaṭanti pādacumbaṭaṃ. Kuṭṭhino hi sakalapādatalaṃ mā rujīti cumbaṭaṃ katvā taṃ pādatale bandhitvā gacchanti, mattikapātiṃ bhinditvā viya tathā nihīnamanussattabhāvato cavitvā suvaṇṇapātiṃ paṭilabhanto viya devattabhāvaṃ gaṇhanto cuticittato dutiyacittavāre ādānacittakkhaṇe devaloke nibbatto.
Maggenāgatāti maggādhigamanena āgatā uppannā. Ariyakantasīlanti ariyānaṃ kantaṃ manāpaṃ manoramaṃ sīladhammaṃ. Ariyānaṃ adhicittaadhipaññāsikkhā viya adhisīlasikkhāpi sabbā ativiya kantā evāti āha 『『kiñcāpī』』tiādi. Imasmiṃ panattheti imasmiṃ sotāpannassa bhavasaṅkhāte atthe niddhāretvā vuccamāne. Pañcasīlampi yasmā diṭṭhi viya bhavantarepi appahīnaṃ.
Daliddasuttavaṇṇanā niṭṭhitā.
我來直譯這段巴利文: 258. "為人"即生於人中,或得人性。"住所"即作住處給,故給住為瓦薩瓦。"義"字此處為因義故說"千因"。此義已於下顯示。裁決,故有千慧眼為千眼。馬伽稱為財,彼即信稱馬伽彼有故馬迦瓦。先施施故不省鼻音為布林達達。能作福故薩迦。 帝釋名經註釋竟。 3. 摩訶利經註釋 259."彼"即帝釋天王。應說複數說單數。"說"即說,義。故"多說"即多義義。如修習次第受持彼等法帝釋證帝釋位,為顯彼行說"帝釋"等。"前"即帝釋位過去前身。"彼一切"即帝釋為摩迦青年時正行,由彼至帝釋位等彼一切。已說,故應知如彼處說理是意。 摩訶利經註釋竟。 4. 貧人經註釋 260. "人貧"即人中貧。"人悲"即人中最下。"人窮"即或人中最下。"彼處"即彼天子彼生處。"劣思"即依彼前事下劣思。"說"即說彼予他。"詳述"即作所說義廣。一切時區分具眷屬坐八肘半象背以大王威于眾人仰觀。"垂"即下垂。無僅禮,反而從辟支佛望自等敬作。故說"彼"等。"此誰"即嗔恚語"此誰"。因縫黑色線見色異故說"著癩衣"。生大地獄受大苦。隨順彼惡業余熟得機會於王舍城...取結生。雖此結生唯善業,因彼不善業果強故說"余熟"。故說"從取時...出"。從能行乞時起病強故肉...落。"送智"即以觀行次第送修慧向涅槃轉。根熟故依師說相證預流果。"墊"即足墊。癩者恐傷全足底作墊縛足底行,如破泥缽如是從如是下劣人身死得天身,死心次二心取心剎那生天界。 "道來"即由道證來生。"聖愛戒"即聖者愛好適意可意戒法。如聖者增上心增上慧學,增上戒學一切極可愛故說"雖"等。"此義中"即此預流果有義中詳說。五戒亦如邪見即使他生亦未斷。 貧人經註釋竟。
-
Rāmaṇeyyakasuttavaṇṇanā
-
Āramanti ettha sattāti ārāmā, manoramā upavanādayo. Te eva cetenti ettha saddhāya attano pītisomanassaṃ sandhahantīti cetiyāti ca vuccanti. Manussaramaṇīyabhāvassāti manussānaṃ āramaṇīyabhāvassa. Tassa pana sīlādiguṇavasena acinteyyāparimeyyānubhāvatāpi hotīti bhagavā 『『nāgghanti soḷasi』』nti avoca. Acetanāya bhūmiyā ramaṇīyatā nāma guṇavisiṭṭhānaṃ ariyānaṃ sevanavasena veditabbāti vuttaṃ 『『idāni…pe… gāme vātiādimāhā』』ti.
Rāmaṇeyyakasuttavaṇṇanā niṭṭhitā.
- Yajamānasuttavaṇṇanā
262.Yajantānanti dakkhiṇeyyaṃ uddissa dentānaṃ. Aṭṭhuppattiko suttanikkhepoti dassetvā atthavaṇṇanaṃ kātuṃ 『『tadā kirā』』tiādi vuttaṃ. Agganti seṭṭhaṃ. Tehi tehi vā yathāladdhasappiādayo mā nassantu, aggabhāvena gahitāni sappiādīni kevalaṃ aggimhi jhāpanena, devā manussā micchāgāhena mā nassantu. Takkenāti takkamattena. 『『Kathemā』』ti amhe maññatha, idāni passatha, paccakkhato ayaṃ vo…pe… āgacchatīti āhaṃsūti yojanā.
Upadhivipākanti upadhīsu vā vipaccati, upadhayo vā vipākā etassāti upadhivipākaṃ. Vipphāravantaṃ hoti vipulapakkhatāya. Bhikkhusaṅghassa adaṃsu 『『sammāsambuddhena mahābrahmunā ca evaṃ ovādo dinno』』ti.
Yajamānasuttavaṇṇanā niṭṭhitā.
- Buddhavandanāsuttavaṇṇanā
263.Uṭṭhahāti uṭṭhānaṃ kāyikavīriyaṃ karohi. Tenāha 『『vicara, loke』』ti. Cetasikavīriyaṃ pana bhagavatā matthakaṃ pāpitameva. Tenāha 『『vijitasaṅgāmā』』ti. Dvādasayojanikassa uccabhāvena. Vitthārato pana āyāmato ca anekayojanasatasahassaparimāṇacakkavāḷaṃ atibyāpetvā ṭhitassa. Pannabhārāti pātitabhāra. Nikkhepitabbato bhārāti āha 『『oropitakhandhā』』tiādi. Te hi taṃsamaṅgino puggalassa sampātanaṭṭhena bhārā nāma. Vuttañhetaṃ 『『bhārā have pañcakkhandhā』』ti (saṃ. ni. 3.22). Tadekadesā ca kilesābhisaṅkhārā. Pannarasāya puṇṇamāya rattinti yathā pannarasapuṇṇamāya rattiyaṃ paripuṇṇakāle upakkilesavimutto cando sobhati, evaṃ tava cittaṃ sabbaso upakkilesavimuttaṃ sobhatīti adhippāyo.
Buddhavandanāsuttavaṇṇanā niṭṭhitā.
- Gahaṭṭhavandanāsuttavaṇṇanā
264.Puthuddisāti bahudisā. Kā pana tāti āha 『『catasso disā catasso anudisā cā』』ti. Anudisāgahaṇena cettha uddhaṃ adhopi gayhatīti ca dasseti. Bhūmivāsinoti bhūmipaṭibaddhavuttino. Etena rukkhapabbatanivāsinopi gahitā honti. Cirarattasamāhitacitteti upacārappanājhānāni uppādetvā aparihīnajjhānatāya cirakālaṃ samāhitacitte. Āpāṇakoṭikanti jīvitapariyantaṃ yāvajīvaṃ. Evamādīti ādi-saddena avasesapuññakiriyavatthūni saṅgaṇhāti. Niccasīlavasena pañcahi, niyamasīlavasena dasahi. Pi-saddena tato katipayehi uposathasīlavasena aṭṭhahipīti dasseti. Dhammikehīti dhammato anapetehi. Pamukhoti pamokkho.
Gahaṭṭhavandanāsuttavaṇṇanā niṭṭhitā.
- Satthāravandanāsuttavaṇṇanā
我來直譯這段巴利文: 5. 可愛經註釋 261. "眾生樂此"為園,意可喜樂林等。彼等於此以信集自喜樂故稱支提。"人可愛性"即人可樂性。彼依戒等功德不可思議無量威力故世尊說"不值十六分"。無情地可愛性應知依功德殊勝聖者親近故說"今...或村"等。 可愛經註釋竟。 6. 供祭經註釋 262. "祭者"即嚮應供而施者。顯示緣起經集后為作義注說"爾時"等。"最上"即最勝。或彼彼所得酥等勿失,取為最上酥等僅火燒,天人以邪執勿失。"思"即僅思。"我等說"即思我等,今見,現見此汝...來說為句合。 "依處果"即依處中熟,或依處為果彼為依處果。有廣大勢力因廣大生。施比丘僧"如來大梵天如是教導"。 供祭經註釋竟。 7. 禮佛經註釋 263. "起"即作起身精進。故說"行,世間"。心精進已為世尊成頂。故說"勝戰"。以十二由旬高。廣及長無數百千由旬量輪圍超越住。"降負"即舍負。應舍故負故說"舍蘊"等。彼等對具彼人以墮義為負。如說"五蘊實為負"。彼一分為煩惱行。"十五滿月夜"即如十五滿月夜圓滿時離垢月光耀,如是汝心一切離垢光耀是意。 禮佛經註釋竟。 8. 禮居士經註釋 264. "多方"即多方。何方說"四方四中方"。中方攝此中上下亦顯。"地居"即住地縛。此攝樹山住者。"長久定心"即生近行安止定不失定故長時定心。"至命終"即生命邊際盡壽。"如是等"即等詞攝余福業事。常戒依五,定戒依十。以字顯示布薩戒依八。"如法"即不離法。"首"即最勝。 禮居士經註釋竟。 9. 禮師經註釋
265.Brahmajāṇukoti dakkhiṇajāṇumaṇḍalaṃ pathaviyaṃ ṭhapetvā vandamāno brahmajāṇuko nāma tathābhūto hutvā. Yajitabbato yakkho, pūjanīyo. Evaṃ pūjāvisesayogato sakkoti āha 『『so yakkhoti so sakko』』ti. Sakkassa namakkārabhājanabhūtañhi pucchanto mātali 『『ko nāma so yakkho』』ti āha. Guṇanemittakehīti guṇahetukehi anantāni hi buddhānaṃ nāmāni, tāni ca kho sabbānipi guṇanemittakāneva. Anantaguṇattā. Vuttañhetaṃ –
『『Asaṅkhyeyyāni nāmāni, saguṇena mahesino;
Guṇena nāmamuddheyyaṃ, api nāmasahassato』』ti. –
Tasmā anomanāmanti paripuṇṇaguṇanāmanti attho. Samatikkamenāti sammā samucchindanavasena atikkamanena. Kilesārīnaṃ apetacayoti apacayo, so āramitabbaṭṭhena ārāmo etesanti apacayārāmā. Tenāha 『『vaṭṭaviddhaṃsane ratā』』ti.
Satthāravandanāsuttavaṇṇanā niṭṭhitā.
- Saṅghavandanāsuttavaṇṇanā
266.Pūtimhi dehe mātu sarīre sayanato, attano eva vā pūtidehaṃ sarīraṃ tasmiṃ ṭhitatāya avattharitvā sayanato pūtidehasayāti yojanā. Kuṇapamheteti ete manussā asuciduggandhajegucchapaṭikkūle mātukucchisaṅkhāte kuṇapasmiṃ dasa māse nimuggā. Tesaṃ kinnāma tvaṃ pihayasīti yojanā. Etesaṃ etaṃ vihayāmīti etesaṃ isīnaṃ etaṃ sammāpaṭipattiṃ vihayāmi. Idāni taṃ paṭipattiṃ dassetuṃ 『『na te saṃ koṭṭhe opentī』』ti vuttaṃ. Dhaññaṃ koṭṭhe na pakkhipanti pakkhipitabbassa ca abhāvato. Tenāha 『『na hi etesaṃ dhañña』』nti. Paresaṃ niṭṭhitanti paresaṃ gahitaṃ santakaṃ tesaṃ pākāya niṭṭhitaṃ. Bhikkhācāravattenāti piṇḍācariyāya. Esamānā pariyesantā. Evaṃ pariyiṭṭhena. Yāpenti, na esanti anesanaṃ. Susamādinnasundaravatāti suṭṭhu samādinnasobhanavatā.
Evaṃ subhāsitabhāsinoti ganthadhuravipassanādhurānaṃ vasena guṇaparimāṇasubhāsitasseva bhāsanasīlā . Ariyena tuṇhībhūtena tuṇhībhūtā. Tato eva manassa sātisayaṃ samañcarā. Gahitadaṇḍesu parāmāsādipayuttesu daṇḍādānādihetu uppajjanakakilesapariḷāhābhāvato nibbutā. Tenāha 『『vissaṭṭhadaṇḍā』』ti. Sādānesūti sabhavādānesu. Anādānāti tabbirahitā. Tenāha 『『bhavayonī』』tiādi.
Saṅghavandanāsuttavaṇṇanā niṭṭhitā.
Dutiyavaggavaṇṇanā niṭṭhitā.
-
Tatiyavaggo
-
Chetvāsuttavaṇṇanā
267.Vuttatthameva heṭṭhā devaputtasaṃyuttavaṇṇanāyaṃ.
Chetvāsuttavaṇṇanā niṭṭhitā.
- Dubbaṇṇiyasuttavaṇṇanā
我來直譯這段巴利文: 265. "梵膝"即置右膝輪于地禮拜者稱梵膝為如是。應祭故夜叉,應供。如是由供養殊勝相應故薩迦故說"彼夜叉即彼薩迦"。問薩迦應禮對象的摩多利說"彼夜叉何名"。"功德因"即功德因,佛無量名,彼一切唯功德因。因無量功德。如說: "大仙功德名,無數; 應取功德名,勝千名。" 故"無劣名"即圓滿功德名義。"超越"即由正斷超越。煩惱敵離集為無集,彼可樂義為彼等樂故無集樂。故說"樂輪迴破壞"。 禮師經註釋竟。 10. 禮僧經註釋 266. "臭身臥"即臥母身臭身,或自臭身身住彼覆臥為句合。"死屍"即此等人沉浸不凈臭惡可厭母胎稱死屍中十月。彼汝何羨為句合。"我羨彼等此"即我羨彼等仙人此正行。今為顯彼行說"彼等不入倉"。谷不入倉因無應入。故說"彼等無谷"。"他完"即他取所有彼等煮完。"乞食行"即行乞。"尋"即尋求。如是所尋。"活命,非求"即不非求。"善受善戒"即善受持美戒。 "如是善語者"即依經分觀分功德量善語習。聖默然而默然。由此心極等行。持杖觸等杖取等因生煩惱熱惱無故寂滅。故說"舍杖"。"有取"即有生取。"無取"即離彼。故說"有生"等。 禮僧經註釋竟。 第二品註釋竟。 3. 第三品 1. 斷經註釋 267. 已說義於前天子相應註釋。 斷經註釋竟。 3. 丑色經註釋;
268.Dubbaṇṇo duddasiko virūpavaṇṇo. Okoṭimakoti rassabhāvena avarakoṭimako. Sakkena gahitanāmamevetaṃ, na pana so tathārūpo koci yakkho. Tenāha 『『eko rūpāvacarabrahmā』』ti. Yadi evaṃ kasmā so tathārūpo hutvā āgatoti āha 『『sakko kirā』』ti. Kathaṃ panettha ñāyati 『『so eko rūpāvacarabrahmā, na paneso avaruddhakayakkho』』ti yuttiṃ dassento 『『avaruddhakayakkhā panā』』tiādimāha. Devānaṃ vacanaṃ sutvā. Pharusenāti pharusasamācārena. 『『Ko nāma mayhaṃ āsane sannisinno』』ti akkhantiṃ anuppādento khantiyaṃ ṭhatvā. Balavacittīkāranti garutaraṃ sakkārabahumānaṃ. Nīcavuttiyāti paramanipaccakāre suvūpasamane ca dassiyamāne. Sakkassa tāya eva ācārasampattiyā sakkāsane ṭhātuṃ, attano ca āvikātuṃ asakkonto antaradhāyi. Upahatacittomhīti khantimettānuddayāsabbhāvato parasmiṃ upahatacittomhīti sakko attano sabhāvaṃ vadati. Kodhavase vattetunti kodhena attano vase nibbattetuṃ na sukaromhi, atha kho kodhaṃ mayhaṃ vase na vattemīti adhippāyo. Ciraṃ na kujjhāmīti yadi me kadāci kodho uppajjeyya, taṃ kodhaṃ anuvattento cirakālaṃ na kujjhāmi . Na upanayhāmīti anto sace me kodho uppajjeyya, khippameva ca naṃ paṭivineyyanti taṃ me pubbeva vataṃ paripūritaṃ.
Dubbaṇṇiyasuttavaṇṇanā niṭṭhitā.
- Sambarimāyāsuttavaṇṇanā
269.Ābādhikoti ābādho assa atthīti ābādhiko. Vācesīti sikkhāpesi. Sambaro nāma asuramāyāya ādipuriso purātano asurindo. Taṃ sandhāyāha 『『yathā sambaro』』tiādi. Evaṃ paccati aññopi māyāvī māyaṃ payojetvā. Upavādantarāyo nāma khamāpane sati vigacchati, pākatikameva hotīti āha 『『evamassa phāsubhaveyyā』』ti. Tenāti vepacittinā sambaravijjāya adānena vañcitattā. Tathā akatvāti isīnaṃ santikaṃ netvā khamāpanavasena kātabbaṃ akatvā.
Sambarimāyāsuttavaṇṇanā niṭṭhitā.
- Accayasuttavaṇṇanā
270.Sampayojesunti aññamaññaṃ vācasikaṃ pharusaṃ payojesuṃ. Tenāha 『『kalahaṃ akaṃsū』』ti, vivādaṃ akaṃsūti attho. Atikkammavacananti vacīsaṃvaraṃ atikkamitvā vacanaṃ. Yasmā accaye desiyamāne taṃ khīṇayati aññamaññassa khamamānassa khamanaṃ paṭiggaṇhato, tasmā vuttaṃ 『『nappaṭigaṇhātīti na khamatī』』ti. Tumhākaṃ vase vattatu, visevitaṃ akatvā yathākāmakaraṇīyo hotu. Mittadhammo idha uttarapadalopena 『『mitto』』ti vuttoti āha 『『mittadhamme』』ti. Karaṇavacananti 『『mittehī』』ti karaṇavacanaṃ bhummatthe. Tenāha 『『mittesū』』ti. Yathā nibbattasabhāvassa bhāvato aññathattaṃ jarā, evaṃ mittabhāvato vuttavipariyāyo amittadhammo jarāpariyāyena vutto. Agārayhaṃ anavajjaṃ sabbaso pahīnakilesaṃ. Tenāha 『『khīṇāsavapuggala』』nti.
Accayasuttavaṇṇanā niṭṭhitā.
- Akkodhasuttavaṇṇanā
我來直譯這段巴利文: 268. "丑色"即不好看醜陋色。"最下"即因矮小為最下邊。此是帝釋所取名,非如是相夜叉。故說"一色界梵"。若如是何故彼如是相來故說"帝釋"。此中如何知"彼一色界梵,非此被阻夜叉"為顯正理說"被阻夜叉"等。聞天語。"粗暴"即粗暴行。"誰名坐我座"不生不忍住忍。"強思"即重敬重。"低姿"即示極謙遜善寂滅。由帝釋彼戒圓滿不能住帝釋座,自不能顯故隱沒。"受損心"即帝釋說自性因缺忍慈悲善故對他受損心。"轉瞋力"即不易以瞋使在自力,然我不使瞋在力是意。"長不瞋"即若我有時生瞋,不隨彼瞋長時不瞋。"不結怨"即內若我生瞋,速即調伏故我先已滿此戒。 丑色經註釋竟。 3. 三婆羅幻經註釋 269. "有病"即有病為有病。"教"即學。三婆羅名阿修羅幻始祖古阿修羅王。依此說"如三婆羅"等。如是熟其他幻者行幻。"誹謗障"名求忍時去,成本性故說"如是彼應安"。"彼"即因毗波質底不給三婆羅明被欺。"不如是作"即不作應帶仙人處求忍。 三婆羅幻經註釋竟。 4. 過錯經註釋 270. "相應"即互相語粗暴。故說"作諍",義為作諍。"越語"即越語防語。因過錯懺時彼消相互忍受忍故說"不受即不忍"。汝等轉力,不作離隨欲作。此友法略后句說"友"故說"友法"。"作語"即"友"作語處格。故說"友中"。如生性性從異性為老,如是從友性說相反非友法以老同義。無過無罪一切斷煩惱。故說"漏盡人"。 過錯經註釋竟。 5. 不瞋經註釋;
271.Kodho tumhe mā abhibhavīti ettha kodhena anabhibhavanīyattaṃ khantimettākaruṇāditappaṭipakkhadhammaparibrūhanena . Tathā hi taṃsamaṅgino kodho abhibhuyyatīti āha 『『tumheva kodhaṃ abhibhavatha. Kujjhantānaṃ mā paṭikujjhitthā』』ti. Paṭipadāti esā paṭipatti. Mettāti appanāppattā mettā. Tadupacāro mettāpubbabhāgo. Na vihiṃsati kiñci etāyāti avihiṃsā. Karuṇāti appanāppattakaruṇā veditabbā. Tadupacāro karuṇāpubbabhāgo. Lāmakajananti khantiādīsu yonisomanasikārābhāvena gārayhasamācārasamāyogena ca nihīnaṃ janaṃ. Paccayaparisuddhiyā kodho abhimaddamāno puggalaṃ abhimaddati, tassa so paṭisaṅkhānabhāvanābalehi sammadeva pahātabboti.
Akkodhasuttavaṇṇanā niṭṭhitā.
Tatiyavaggavaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Sakkasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
Niṭṭhitā ca sāratthappakāsiniyā
Saṃyuttanikāya-aṭṭhakathāya sagāthāvaggavaṇṇanā.
Paṭhamo bhāgo niṭṭhito.
Namo tassa bhagavato arahato sammāsambuddhassa
Saṃyuttanikāye
Nidānavaggaṭīkā
-
Nidānasaṃyuttaṃ
-
Buddhavaggo
-
Paṭiccasamuppādasuttavaṇṇanā
-
Dutiyasuttādīnipi paṭiccasamuppādavaseneva desitānīti āha 『『paṭhamaṃ paṭiccasamuppādasutta』』nti. Tatrāti padaṃ ye desakālā idha viharaṇakiriyāya visesanabhāvena vuttā, tesaṃ paridīpananti dassento 『『yaṃ samayaṃ…pe… dīpetī』』ti āha. Taṃ-saddo hi vuttassa atthassa paṭiniddeso, tasmā idha desassa kālassa vā paṭiniddeso bhavituṃ arahati, na aññassa. Ayaṃ tāva tatrasaddassa paṭiniddesabhāve atthavibhāvanā. Yasmā pana īdisesu ṭhānesu tatrasaddo dhammadesanāvisiṭṭhaṃ desaṃ kālañca vibhāveti, tasmā vuttaṃ 『『bhāsitabbayutte vā desakāle』』ti . Tena tatrāti yattha bhagavā dhammadesanatthaṃ bhikkhū ālapi abhāsi, tādise dese, kāle vāti attho. Na hītiādinā tamevatthaṃ samattheti.
Nanu ca yattha ṭhito bhagavā 『『akālo kho tāvā』』tiādinā bāhiyassa dhammadesanaṃ paṭikkhipi, tattheva antaravīthiyaṃ ṭhitova tassa dhammaṃ desesīti? Saccametaṃ. Adesetabbakāle adesanāya hi idaṃ udāharaṇaṃ. Tenāha 『『akālo kho tāvā』』ti. Yaṃ pana tattha vuttaṃ 『『antaragharaṃ paviṭṭhamhā』』ti, tampi tassa akālabhāvasseva pariyāyena dassanatthaṃ vuttaṃ. Tassa hi tadā addhānaparissamena rūpakāye akammaññatā ahosi, balavapītivegena nāmakāye. Tadubhayassa vūpasamaṃ āgamento papañcaparihāratthaṃ bhagavā 『『akālo kho』』ti pariyāyena paṭikkhipi. Adesetabbadese adesanāya pana udāharaṇaṃ 『『atha kho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle nisīdi, vihārato nikkhamitvā vihārapacchāyāyaṃ paññatte āsane nisīdī』』ti evamādikaṃ idha ādisaddena saṅgahitaṃ. 『『Sa kho so bhikkhave bālo idha pāpāni kammāni karitvā』』ti evamādīsu (ma. ni. 3.248) padapūraṇamatte kho-saddo, 『『dukkhaṃ kho agāravo viharati appatisso』』tiādīsu (a. ni. 4.21) avadhāraṇe, 『『kittāvatā nu kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī』』tiādīsu (ma. ni.
我來直譯這段巴利文: 271. "瞋莫勝汝"此中由瞋不可勝性修習忍慈悲等對治法。如是具彼者勝瞋故說"汝勝瞋。瞋者莫反瞋"。"道"即此行。"慈"即得安止慈。彼近行為慈前分。此不害任何為無害。"悲"應知得安止悲。彼近行為悲前分。"下人"即因缺忍等如理作意及相應可責行故下劣人。依緣清凈瞋壓迫壓迫人,彼應由思擇修習力正斷。 不瞋經註釋竟。 第三品註釋竟。 顯義光明相應註釋 帝釋相應註釋隱義顯示竟。 顯義光明 相應註釋有偈品註釋竟。 第一分竟。 禮彼世尊應供正等覺。 相應 因緣品疏 1. 因緣相應 1. 佛品 1. 緣起經註釋 1. 第二經等亦依緣起說故說"第一緣起經"。"彼"字即顯示此住行別相說處時為"何時...等顯示"。彼字即說義反顯,故此應為處時反顯,非他。此先為彼字反顯義分別。因如是處彼字顯示法說別處時故說"應說適處時"。由此彼即世尊為法說呼告說比丘,如是處時義。"非"等以證彼義。 然世尊住處以"尚非時"等拒婆醯耶說法,即彼路中住為彼說法耶?此實。因此為不應說時不說之例。故說"尚非時"。彼中說"入村間",彼亦為顯非時義方便說。因彼時由道勞身不堪任,由強喜力名不堪任。待此二寂靜世尊為除延誤方便拒以"非時"。不應說處不說之例為"時世尊離道至一樹下坐,從精舍出坐精舍後設座"等此以等字攝。如"彼愚人於此作惡業已"等中固為句滿足,如"苦實無恭敬無順從住"等中為決定,如"幾何,友,師獨住弟子不隨學遠離"等中(中部
1.31) ādikālatthe, vākyārambheti attho. Tattha padapūraṇena vacanālaṅkāramattaṃ kataṃ hoti, ādikālatthena vākyassa upaññāsamattaṃ, avadhāraṇatthena pana niyamadassanaṃ. 『『Tasmā āmantesi evā』』ti āmantane niyamo dassito hotīti.
『『Bhagavāti lokagarudīpana』』nti kasmā vuttaṃ, nanu pubbe 『『bhagavā』』ti padaṃ vuttanti? Yadipi pubbe vuttaṃ, taṃ pana yathāvuttaṭṭhāne viharaṇakiriyāya kattuvisesadassanaparaṃ, na āmantanakiriyāya, idha pana āmantanakiriyāya, tasmā tadatthaṃ puna bhagavāti pāḷiyaṃ vuttanti. Tassatthaṃ dassetuṃ 『『bhagavāti lokagarudīpana』』nti āha. Kathāsavanayuttapuggalavacananti vakkhamānāya paṭiccasamuppādadesanāya savanayogyapuggalavacanaṃ. Catūsupi parisāsu bhikkhū eva edisānaṃ desanānaṃ visesena bhājanabhūtāti sātisayena sāsanasampaṭiggāhakabhāvadassanatthaṃ idha bhikkhugahaṇanti dassetvā idāni saddatthaṃ dassetuṃ 『『apicā』』ti āha. Tattha bhikkhakoti bhikkhūti bhikkhanasīlattā bhikkhanadhammattā bhikkhūti attho. Bhikkhācariyaṃ ajjhupagatoti buddhādīhipi ajjhupagataṃ bhikkhācariyaṃ uñchācariyaṃ ajjhupagatattā anuṭṭhitattā bhikkhu. Yo hi koci appaṃ vā mahantaṃ vā bhogakkhandhaṃ pahāya agārasmā anagāriyaṃ pabbajito, so kasigorakkhādīhi jīvikakappanaṃ hitvā liṅgasampaṭicchaneneva bhikkhācariyaṃ ajjhupagatattā bhikkhu. Parapaṭibaddhajīvikattā vā vihāramajjhe kājabhattaṃ bhuñjamānopi bhikkhācariyaṃ ajjhupagatoti bhikkhu piṇḍiyālopabhojanaṃ nissāya pabbajjāya ussāhajātattā vā bhikkhācariyaṃ ajjhupagatoti bhikkhūti evamettha attho daṭṭhabbo.
Ādinā nayenāti 『『bhinnapaṭadharoti bhikkhu, bhindati pāpake akusale dhammeti bhikkhu, bhinnattā pāpakānaṃ akusalānaṃ dhammānaṃ bhikkhū』』tiādinā vibhaṅge (vibha. 509) āgatanayena. Ñāpaneti avabodhane, paṭivedaneti attho. Bhikkhanasīlatā, na kasivāṇijjādīhi jīvanasīlatā. Bhikkhanadhammatā 『『uddissa ariyā tiṭṭhantī』』ti (jā. 1.
我來直譯這段巴利文: 1.31) 初時義,句開始義。其中以句滿足作言語裝飾,以初時義作句引入,以決定義顯定義。"故如是呼告"即顯呼告決定。 "世尊即顯世間尊重"為何說,豈非前已說"世尊"字?雖前已說,彼于所說處為顯住行作者別相,非呼告行,此中為呼告行,故為彼義經再說世尊。為顯彼義說"世尊即顯世間尊重"。"應聞法語人語"即應聞所說緣起說適人語。四眾中比丘為如是說特器故為顯特勝受教者此取比丘,今為顯義說"復"。其中"乞者"即比丘義為有乞性有乞法故比丘義。"受乞活"即因受佛等受之乞活求食故行故比丘。任何舍少或大財聚從家出家,彼舍農牧等活命,僅受相故受乞活為比丘。或因依他活命,于寺中食擔飯亦受乞活為比丘,或因依團食出家生勤故受乞活為比丘,如是此中應見義。 "等理"即"持破衣為比丘,破惡不善法為比丘,因破惡不善法為比丘"等分別論來理。"令知"即令覺,義為令證。乞性,非農商等活性。乞法"聖者依立"(本生1.
7.59) evaṃ vuttabhikkhanasabhāvatā, na yācanākohaññasabhāvatā. Bhikkhane sādhukāritā 『『uttiṭṭhe nappamajjeyyā』』ti (dha. pa. 168) vacanaṃ anussaritvā tattha appamajjatā. Atha vā sīlaṃ nāma pakatisabhāvo. Idha pana tathādhiṭṭhānaṃ. Dhammoti vataṃ. Apare pana 『『sīlaṃ nāma vatavasena samādānaṃ. Dhammo nāma paveṇi-āgataṃ cārittaṃ. Sādhukāritā sakkaccakāritā ādarakiriyā』』ti vaṇṇenti.
Hīnādhikajanasevitavuttinti ye bhikkhubhāve ṭhitāpi jātimadādivasena uddhatā unnaḷā, ye ca gihibhāve paresu atthikabhāvampi anupagatatāya bhikkhācariyaṃ paramakāpaññaṃ maññanti, tesaṃ ubhayesampi yathākkamaṃ 『『bhikkhavo』』ti vacanena hīnajanehi daliddehi paramakāpaññataṃ pattehi parakulesu bhikkhācariyāya jīvikaṃ kappentehi sevitaṃ vuttiṃ pakāsento uddhatabhāvaniggahaṃ karoti, adhikajanehi uḷārabhogakhattiyakulādito pabbajitehi buddhādīhi ājīvasodhanatthaṃ sevitaṃ vuttiṃ pakāsento dīnabhāvaniggahaṃ karotīti yojetabbaṃ. Yasmā 『『bhikkhavo』』ti vacanaṃ āmantanabhāvato abhimukhīkaraṇaṃ, pakaraṇato sāmatthiyato ca sussūsājananaṃ, sakkaccasavanamanasikāraniyojanañca hoti, tasmā tamatthaṃ dassento 『『bhikkhavoti iminā』』tiādimāha.
Tattha sādhukaṃ manasikārepīti sādhukaṃ savane sādhukaṃ manasikāre ca. Kathaṃ pavattitā savanādayo sādhukaṃ pavattitā hontīti? 『『Addhā imāya paṭipattiyā sakalasāsanasampatti hatthagatā bhavissatī』』ti ādaragāravayogena kathādīsu aparibhavādinā ca. Vuttañhi 『『pañcahi, bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi? Na kathaṃ paribhoti, na kathikaṃ paribhoti, na attānaṃ paribhoti , avikkhittacitto dhammaṃ suṇāti ekaggacitto, yoniso ca manasi karoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammatta』』nti (a. ni.
我來直譯這段巴利文: 7.59) 如是說乞性,非乞討虛假性。乞善作憶念"起莫放逸"(法句168)于彼不放逸。或戒名本性。此中為如是決意。法名誓。他說"戒名依誓受持。法名傳統來行。善作名恭敬作意敬作"。 "卑勝人行活"即于比丘位由生慢等高慢,于居家位不至於他求故思乞活最貧賤,彼二者次第以"比丘"語顯示與卑人貧者達最貧賤於他家乞活命所行,制伏高慢,顯示勝人從勝富剎帝利等出家佛等為凈活命所行,制伏卑下應配。因"比丘"語由呼告性為對面作,由文脈能力生欲聞,令恭敬聞作意,故顯彼義說"以比丘"等。 其中"善作意"即善聞善作意。何故行聞等為善行?"此行必得全教成就"由敬重瑜伽于說等無輕等。說:"諸比丘,具五法聞正法能入決定於善法正性。何五?不輕說,不輕說者,不輕自,不散心聞法一心,如理作意。諸比丘,具此五法聞正法能入決定於善法正性"(增支
5.151). Tenāha 『『sādhukaṃ manasikārāyattā hi sāsanasampattī』』ti. Sāsanasampatti nāma sīlādinipphatti. Paṭhamaṃ uppannattā adhigamavasena. Satthucariyānuvidhāyakattā sīlādiguṇānuṭṭhānena. Tiṇṇaṃ yānānaṃ vasena anudhammapaṭipattisambhavato sakalasāsanapaṭiggāhakattā.
Santikattāti samīpabhāvato. Santikāvacarattāti sabbakālaṃ saṃvuttibhāvato. Yathānusiṭṭhanti anusāsaniyānurūpaṃ, anusāsaniṃ anavasesato paṭiggahetvāti attho. Ekacce bhikkhūti ye paṭiccasamuppādadhamme desanāpasutā, te. Pubbe 『『sabbaparisasādhāraṇā hi bhagavato dhammadesanā』』tiādinā bhikkhūnaṃ eva āmantanakāraṇaṃ dassetvā idāni bhikkhū āmantetvā dhammadesanāya payojanaṃ dassetuṃ kimatthaṃ pana bhagavāti codanaṃ samuṭṭhāpeti. Tattha aññaṃ cintentāti aññavihitā. Vikkhittacittāti asamāhitacittā. Dhammaṃ paccavekkhantāti hiyyo tato paradivasesu vā sutadhammaṃ pati manasā avekkhantā. Bhikkhū āmantetvā dhamme desiyamāne ādito paṭṭhāya desanaṃ sallakkhetuṃ sakkotīti imamevatthaṃ byatirekamukhena dassetuṃ 『『te anāmantetvā』』tiādi vuttaṃ.
Bhikkhavoti ca sandhivasena i-kāralopo daṭṭhabbo 『『bhikkhavo itī』』ti, ayañhi itisaddo hetuparisamāpanādipadatthavipariyāyapakārāvadhāraṇanidassanādianekatthapabhedo. Tathā hesa 『『ruppatīti kho, bhikkhave, tasmā 『rūpa』nti vuccatī』』tiādīsu (saṃ. ni. 3.79) hetumhi dissati, 『『tasmātiha me, bhikkhave, dhammadāyādā bhavatha, mā āmisadāyādā』』tiādīsu (ma. ni. 1.29) parisamāpane, 『『iti vā evarūpā visūkadassanā paṭivirato』』tiādīsu (dī. ni. 1.13) ādiatthe 『『māgaṇḍiyoti tassa brāhmaṇassa saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo』』tiādīsu (mahāni. 73, 75) padatthavipariyāye, 『『iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito. Saupaddavo bālo, anupaddavo paṇḍito』』tiādīsu (ma. ni. 3.124) pakāre, 『『atthi idappaccayā jarāmaraṇanti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. Kiṃ paccayā jarāmaraṇanti iti ce vadeyya, jātipaccayā jarāmaraṇanti iccassa vacanīya』』ntiādīsu (dī. ni. 2.96) avadhāraṇe, 『『sabbamatthīti kho, kaccāna, ayameko anto, sabbaṃ natthīti ayaṃ dutiyo anto』』tiādīsu (saṃ. ni. 2.15;
我來直譯這段巴利文: 5.151)。故說"善作意依教成就"。教成就名戒等成就。由先生故依證得。由隨行師行以戒等功德行。由三乘力生隨法行故攝受全教。 "親近"即近性。"親近行"即一切時親近性。"如教"即隨教導,義為無餘受教導。"某些比丘"即于緣起法趣說彼等。前以"世尊說法一切眾普遍"等顯比丘呼告因,今為顯呼告比丘說法義起"何義世尊"問。其中"思他"即他作。"散心"即不定心。"觀法"即昨日或前日所聞法返觀思維。比丘呼告說法從始能察說,為顯此義以相反說"不呼告彼等"等。 "諸比丘"應見連聲省略i音"諸比丘如是",此如是字多義為因圓滿等義字轉義種決定示等。如是彼"壞故,諸比丘,故說'色'"等中見因,"故此,諸比丘,汝等為法子,勿為財子"等中圓滿,"如是如是離觀戲"等中初義,"摩犍提為彼婆羅門稱呼約定言語名命名安立詞表示"等中義字轉義,"如是,諸比丘,愚者有怖,智者無怖。愚者有難,智者無難"等中種,"有此緣老死如是問,阿難,應說有。何緣老死如是若說,生緣老死如是應說"等中決定,"一切有,迦旃延,此一邊,一切無此第二邊"等中(相應2.15)
3.90) nidassane . Idhāpi nidassane eva daṭṭhabbo. Bhikkhavoti āmantanākāro tamesa iti-saddo nidasseti 『『bhikkhavoti āmantesī』』ti. Iminā nayena bhaddantetiādīsupi yathārahaṃ itisaddassa attho veditabbo.
Pubbe 『『bhagavā āmantesī』』ti vuttattā bhagavato paccassosunti idha bhagavatoti sāmivacanaṃ āmantanameva sambandhīantaraṃ apekkhatīti iminā adhippāyena 『『bhagavato āmantanaṃ paṭiassosu』』nti vuttaṃ. Bhagavatoti idaṃ pana paṭissavasambandhena sampadānavacanaṃ. Ettāvatā yaṃ kāladesadesakaparisāpadesapaṭimaṇḍitaṃ nidānaṃ bhāsitanti sambandho. Etthāha – kimatthaṃ pana dhammavinayasaṅgahe kariyamāne nidānavacanaṃ, nanu bhagavatā bhāsitavacanasseva saṅgaho kātabboti? Vuccate – desanāya ṭhitiasammosasaddheyyabhāvasampādanatthaṃ. Kāladesadesakanimittaparisāpadesehi upanibandhitvā ṭhapitā hi desanā ciraṭṭhitikā hoti asammosadhammā saddheyyā ca, desakālakattusotunimittehi upanibandho viya vohāravinicchayo. Teneva cāyasmatā mahākassapena 『『paṭiccasamuppādasuttaṃ, āvuso ānanda, kattha bhāsita』』ntiādinā desādipucchāsu katāsu tāsaṃ vissajjanaṃ karontena dhammabhaṇḍāgārikena 『『evaṃ me suta』』nti āyasmatā ānandena imassa suttassa nidānaṃ bhāsitaṃ.
Apica satthu sampattipakāsanatthaṃ nidānavacanaṃ. Tathāgatassa hi bhagavato pubbaracanānumānāgamatakkābhāvato sammāsambuddhabhāvasiddhi. Na hi sammāsambuddhassa pubbaracanādīhi attho atthi, sabbattha appaṭihatañāṇacāratāya ekappamāṇattā ca ñeyyadhammesu. Tathā ācariyamuṭṭhidhammamacchariyasatthusāvakānurodhābhāvato khīṇāsavattasiddhi. Na hi sabbaso khīṇāsavassa te sambhavantīti suvisuddhā cassa parānuggahappavatti, evaṃ desakasaṃkilesabhūtānaṃ diṭṭhisīlasampadādūsakānaṃ avijjātaṇhānaṃ accantābhāvasaṃsūcakehi ñāṇasampadāpahānasampadābhibyañjanakehi ca saṃbuddhavisuddhabhāvehi purimavesārajjadvayasiddhi, tato eva ca antarāyikaniyyānikadhammesu sammohābhāvasiddhito pacchimavesārajjadvayasiddhīti bhagavato catuvesārajjasamannāgamo attahitaparahitapaṭipatti ca nidānavacanena pakāsitā hoti, tattha tattha sampattaparisāya ajjhāsayānurūpaṃ ṭhānuppattikapaṭibhānena dhammadesanādīpanato, idha pana mūladvayavasena antadvayarahitassa tisandhikālabandhassa catubbidhanayasaṅkhepagambhīrabhāvayuttassa paṭiccasamuppādassa bodhiyā nidassanato cāti yojetabbaṃ. Tena vuttaṃ 『『satthu sampattipakāsanatthaṃ nidānavacana』』nti.
Tathā sāsanasampattipakāsanatthaṃ nidānavacanaṃ. Ñāṇakaruṇāpariggahitasabbakiriyassa hi bhagavato natthi niratthikā pavatti, attahitatthā vā, tasmā paresaṃ eva atthāya pavattasabbakiriyassa sammāsambuddhassa sakalampi kāyavacīmanokammaṃ yathāpavattaṃ vuccamānaṃ diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ sattānaṃ anusāsanaṭṭhena sāsanaṃ, na kabbaracanā. Tayidaṃ satthucaritaṃ kāladesadesakaparisāpadesehi saddhiṃ tattha tattha nidānavacanehi yathārahaṃ pakāsīyati, idha pana dvādasapadikapaccayākāravibhāvanena tena. Tena vuttaṃ 『『sāsanasampattipakāsanatthaṃ nidānavacana』』nti.
我來直譯這段巴利文: 3.90) 示。此中亦應見示。"諸比丘"呼告此如是字示"呼告諸比丘"。此理于"尊者"等應如理知如是字義。 前說"世尊呼告"故"彼等應世尊"此中世尊屬格呼告唯待連詞,此意說"應世尊呼告"。"世尊"此為應答連與與格。至此與說時處說者眾標明之序分連。此問 - 何義作法律結集說序分,豈非應結集世尊所說語?答 - 為成說住不忘可信。以時處說者因眾系立說成久住不忘可信,如以處時作者聽者因系立言語決定。故長老摩訶迦葉問"友阿難,緣起經何處說"等處等問時,答彼法藏師長老阿難說此經序分"如是我聞"。 復為顯師圓滿說序分。如來世尊無前造推度傳統思故成正等覺。正等覺不須前造等,於一切無礙智行故於所知法一量故。如是無師拳法慳順弟子故成漏盡。漏盡一切不生故極清凈利他行,如是由顯示說者垢惡見戒圓滿染無明愛永無暗示智圓滿斷圓滿正覺清凈性成前二無畏,由此于障出世法無迷惑成后二無畏,序分顯世尊具四無畏自利利他行,顯各處會眾隨意樂處起辯說法等,此中由顯示根二無邊際三時系四略甚深相應緣起覺應配。故說"為顯師圓滿說序分"。 如是為顯教圓滿說序分。世尊智悲攝一切行無無義行或自利行,故正等覺一切身語意業如實說以現法後世第一義如理教導眾生為教,非詩造。彼師行以時處說者眾標明隨處序分如理顯,此中以顯示十二支緣相。故說"為顯教圓滿說序分"。
Apica satthu pamāṇabhāvappakāsanena sāsanassa pamāṇabhāvadassanatthaṃ nidānavacanaṃ, tañcassa pamāṇabhāvadassanaṃ heṭṭhā vuttanayānusārena 『『bhagavā』』ti ca iminā padena vibhāvitanti veditabbaṃ. 『『Bhagavā』』ti ca iminā tathāgatassa rāgadosamohādi-sabbasaṃkilesamaladuccaritādidosappahānadīpanena vacanena anaññasādhāraṇasuparisuddhañāṇakaruṇādiguṇavisesayogaparidīpanena tato eva sabbasattuttamabhāvadīpanena ayamattho sabbathā pakāsito hotīti. Idamettha nidānavacane payojananidassanaṃ.
Nikkhittassāti desitassa. Desanāpi hi desetabbassa sīlādiatthassa vineyyasantānesu nikkhipanato 『『nikkhepo』』ti vuccatīti 『『suttanikkhepaṃ tāva vicāretvā vuccamānā pākaṭā hotī』』ti sāmaññato bhagavato desanāya samuṭṭhānassa vibhāgaṃ dassetvā 『『etthāyaṃ desanā evaṃsamuṭṭhānā』』ti desanāya samuṭṭhāne dassite suttassa sammadeva nidānaparijānanena vaṇṇanāya suviññeyyattā vuttaṃ. Tato heṭṭhā 『『kasmā bhagavatā paṭiccasamuppādavaseneva desanā āraddhā』』ti kenaci codanāya katāya 『『parajjhāsayoyaṃ suttanikkhepo』』ti parihāro sukathito hoti. Tattha yathā anekasataanekasahassabhedānipi suttantāni saṃkilesabhāgiyādipadhānanayena soḷasavidhataṃ nātivattanti, evaṃ attajjhāsayādisuttanikkhepavasena catubbidhabhāvanti āha 『『cattāro hi suttanikkhepā』』ti. Ettha ca yathā attajjhāsayassa aṭṭhuppattiyā ca parajjhāsayapucchāhi saddhiṃ saṃsaggabhedo sambhavati 『『attajjhāsayo ca parajjhāsayo ca, attajjhāsayo ca pucchāvasiko ca, attajjhāsayo ca parajjhāsayo ca pucchāvasiko ca, aṭṭhuppattiko ca parajjhāsayo ca, aṭṭhuppattiko ca pucchāvasiko ca, aṭṭhuppattiko ca parajjhāsayo ca pucchāvasiko cā』』ti ajjhāsayapucchānusandhisambhavato, evaṃ yadipi aṭṭhuppattiyā ajjhāsayenapi saṃsaggabhedo sambhavati, attajjhāsayādīhi pana purato ṭhitehi aṭṭhuppattiyā saṃsaggo natthīti. Nayidha niravaseso vitthāranayo sambhavatīti 『『cattāro hi suttanikkhepā』』ti vuttaṃ. Tadantogadhattā vā sambhavantānaṃ sesanikkhepānaṃ mūlanikkhepavasena cattārova dassitā, tathādassanañcettha ayaṃ saṃsaggabhedo gahetabboti.
Tatrāyaṃ vacanattho – nikkhipīyatīti nikkhepo, suttaṃ eva nikkhepo suttanikkhepo. Atha vā nikkhipanaṃ nikkhepo, suttassa nikkhepo suttanikkhepo, suttadesanāti attho. Attano ajjhāsayo attajjhāsayo, so assa atthi kāraṇabhūtoti attajjhāsayo. Attano ajjhāsayo etassāti vā attajjhāsayo. Parajjhāsayepi eseva nayo. Pucchāya vasena pavattadhammo etassa atthīti, pucchāvasiko. Suttadesanāya vatthubhūtassa atthassa uppatti atthuppatti, atthuppattiyeva aṭṭhuppatti, sā etassa atthīti aṭṭhuppattiko. Atha vā nikkhipīyati suttaṃ etenāti suttanikkhepo, attajjhāsayādi eva. Etasmiṃ pana atthavikappe attano ajjhāsayo attajjhāsayo. Paresaṃ ajjhāsayo parajjhāsayo. Pucchīyatīti pucchā, pucchitvā ñātabbo attho. Tassa pucchāvasena pavattaṃ dhammapaṭiggāhakānaṃ vacanaṃ pucchāvasikaṃ, tadeva nikkhepasaddāpekkhāya pulliṅgavasena 『『pucchāvasiko』』ti vuttaṃ. Tathā aṭṭhuppatti eva aṭṭhuppattikoti evampettha attho veditabbo.
我來直譯這段巴利文: 復為顯師量性顯教量性說序分,彼量性顯示隨前說理以"世尊"此字應知顯示。以"世尊"此顯如來斷貪嗔癡等一切垢惡行等過說,顯不共極清凈智悲等功德別相,由此顯一切眾生最上性,此義一切顯示。此為序分說義示。 "置"即說。說亦因置所說戒等義于所化相續說"置"故說"先思擇說置顯"。一般顯示世尊說生分已,"此說如是生"顯說生已,由正知經序分註釋易解故說。由此下"何故世尊依緣起始說"有人問時,"此依他意樂經置"答易說。其中如數百數千種經不出十六種雜染分等主理,如是依自意樂等經置四種故說"四經置"。此中如自意樂事起與他意樂問有混合"自意樂及他意樂,自意樂及問,自意樂及他意樂及問,事起及他意樂,事起及問,事起及他意樂及問"由有意樂問相續,如是雖事起與意樂有混合,然事起與前立自意樂等無混合。此不攝余廣理故說"四經置"。或由攝余所生置以根置示四,此示此應取此混合。 此中此義 - 置為置,經即置為經置。或置為置,經之置為經置,義為經說。自意樂為自意樂,彼有此為因為自意樂。或自意樂此為自意樂。他意樂亦此理。依問行法此有為問。經說事義生為義生,義生即事生,彼有此為事生。或以此置經為經置,即自意樂等。此義分別中自意樂為自意樂。他意樂為他意樂。問為問,應問知義。彼依問行受法人語為問,彼依置字望男性故說"問"。如是事生即事生,如是此中應知義。
Apicettha paresaṃ indriyaparipākādikāraṇanirapekkhattā attajjhāsayassa visuṃ suttanikkhepabhāvo yutto kevalaṃ attano ajjhāsayeneva dhammatantiṭhapanatthaṃ pavattitadesanattā. Parajjhāsayapucchāvasikānaṃ pana paresaṃ ajjhāsayapucchānaṃ desanāpavattihetubhūtānaṃ uppattiyaṃ pavattitānaṃ kathaṃ aṭṭhuppattiyaṃ anavarodho, pucchāvasikaaṭṭhuppattikānaṃ vā parajjhāsayānurodhena pavattitānaṃ kathaṃ parajjhāsaye anavarodhoti? Na codetabbametaṃ. Paresañhi abhinīhāraparipucchādivinimuttasseva suttadesanākāraṇuppādassa aṭṭhuppattibhāvena gahitattā parajjhāsayapucchāvasikānaṃ visuṃ gahaṇaṃ. Tathā hi brahmajāladhammadāyādasuttādīnaṃ vaṇṇāvaṇṇaāmisuppādādidesanānimittaṃ 『『aṭṭhuppattī』』ti vuccati. Paresaṃ pucchaṃ vinā ajjhāsayaṃ eva nimittaṃ katvā desito parajjhāsayo, pucchāvasena eva desito pucchāvasikoti pākaṭovāyamatthoti. Attano ajjhāsayeneva katheti dhammatantiṭhapanatthanti daṭṭhabbaṃ. Dasabalasuttantahārakoti dasabalavagge anupubbena nikkhittānaṃ suttānaṃ āvali, tathā candopamahārakādayo.
Vimuttiparipācanīyā dhammā saddhindriyādayo. Ajjhāsayanti adhimuttiṃ. Khantinti diṭṭhinijjhānakkhantiṃ. Mananti cittaṃ. Abhinīhāranti paṇidhānaṃ. Bujjhanabhāvanti bujjhanasabhāvaṃ, paṭivijjhanākāraṃ vā.
Ugghaṭitaññūti ugghaṭanaṃ nāma ñāṇugghaṭanaṃ, ñāṇena ugghaṭitamatte eva dhammaṃ jānātīti attho. Vipañcitaṃ vitthāritameva atthaṃ jānātīti vipañcitaññū. Uddesādīhi netabboti neyyo. Byañjanapadaṃ paramaṃ assāti padaparamo. Saha udāhaṭavelāyāti udāhāradhammassa uddese udāhaṭamatte eva. Dhammābhisamayoti catusaccadhammassa ñāṇena saddhiṃ abhisamāyogo. Ayaṃ vuccatīti ayaṃ 『『cattāro satipaṭṭhānā』』tiādinā nayena saṃkhittena mātikāya ṭhapiyamānāya desanānusārena ñāṇaṃ pesetvā arahattaṃ gaṇhituṃ samattho puggalo 『『ugghaṭitaññū』』ti vuccati. Ayaṃ vuccatīti ayaṃ saṃkhittena mātikaṃ ṭhapetvā vitthārena atthe vibhajiyamāne arahattaṃ pāpuṇituṃ samattho puggalo 『『vipañcitaññū』』ti vuccati. Uddesatoti uddesahetu, uddisantassa uddisāpentassa vāti attho, 『『uddisato』』tipi pāṭho, ayamevattho. Paripucchatoti paripucchantassa. Anupubbena dhammābhisamayo hotīti anukkamena arahattappatti hoti. Na tāya jātiyā dhammābhisamayo hotīti tena attabhāvena maggaṃ vā phalaṃ vā antamaso jhānaṃ vā vipassanaṃ vā nibbattetuṃ na sakkoti. Ayaṃ vuccatīti ayaṃ puggalo byañjanapadameva paramaṃ katvā ṭhitattā 『『padaparamo』』ti vuccati.
Ekacarāti vivekābhiratiyā ekavihārino. Dvicarāti dve ekajjhāsayā hutvā ñāṇacariyādivasena vicarantā. Esa nayo sesesu. Sattasuññatāpakāsanena suññataṃ. Tato eva saṇhaṃ sukhumaṃ. 『『Paresaṃ ajjhāsayavasena bhagavā idaṃ suttaṃ ārabhī』』ti vatvā te pana 『『pare』』ti vuttapuggalā aparikammikā suparisodhitapubbabhāgapaṭipadā cāti duvidhā, tadubhayesu satthu paṭipattiṃ upamāmukhena pakāsento yathā hītiādimāha. Rūpaṃ na samuṭṭhāpeti likhanavasena na uppādeti. Akatābhinivesanti vipassanābhāvanāya akatānuyogaṃ. Sīla…pe… sampadāyāti asamādinnasīlaṃ sīlasampadāya, suparisuddhasīlaṃ samādhisampadāya, anujukatadiṭṭhijukammaṃ diṭṭhisampadāya yojentoti yojanā.
我來直譯這段巴利文: 此中復由不待他根成熟等因,自意樂為別經置應理,因唯依自意樂為立法傳統行說故。他意樂問如何不攝於事生,於他意樂問為說行因生起,或問事生依他意樂行如何不攝於他意樂?此不應難。因取離他勝解遍問等說因生為事生,故別取他意樂問。如是梵網、法嗣經等贊毀利生等說因說"事生"。不由他問唯依意樂為因說為他意樂,唯依問說為問,此義顯然。應見依自意樂說為立法傳統。十力經續為十力品次第置經列,如是月喻續等。 解脫成熟法為信根等。意樂為勝解。忍為見忍。意為心。勝解為愿。覺性為覺自性,或通達相。 上智者為上智名智上,以智唯上即知法義。知廣說義為廣智者。應以說等引為所引。句究竟為究竟句。即說時與即說法說時。法現覺為四諦法與智相應。此說為此依"四念處"等理略立綱要隨說送智慧取阿羅漢補特伽羅說"上智者"。此說為此略立綱要廣分別義能得阿羅漢補特伽羅說"廣智者"。由說為由說因,說者令說者義,亦讀"由說",此義。由遍問為遍問者。次第有法現覺為漸得阿羅漢。彼生不得法現覺為彼身不能生道果乃至禪觀。此說為此補特伽羅以句文究竟住故說"究竟句"。 獨行為樂遠離獨住。雙行為二同意樂依智行等行。余亦此理。以七空顯示空。由此柔軟微細。說"依他意樂世尊始此經"已,彼"他"說人為無加行及清凈前分行二種,於二者顯師行以喻說"如"等。不生色為不依寫生。未作勝解為未修觀。戒等圓滿為未受戒于戒圓滿,極清凈戒于定圓滿,未正見正業于見圓滿應配。
Yanti yaṃ pubbabhāgapaṭipadaṃ sandhāya. Sīlanti catupārisuddhisīlaṃ. Diṭṭhi cāti kammassakatādiṭṭhi ceva kammapathasammādiṭṭhi ca. Tividhenāti ajjhattaṃ bahiddhā ajjhattabahiddhāti evaṃ visayabhāvato tippakārena. Yathāvuttadiṭṭhivisuddhiyā visesapaccayaṃ sīlaṃyeva bhāvanāya adhiṭṭhānanti vuttaṃ 『『sīlaṃ nissāya sīle patiṭṭhāyā』』ti.
Sudhantasuvaṇṇaṃ apagatasabbakāḷakaṃ. Caturassādidhoto suparimajjitamaṇikkhandho. Paccayadhammānaṃ avijjādīnaṃ tassa tassa paccayuppannassa hetupaccayādibhāvo paccayākāro. So pana atthato avijjā evāti āha 『『paṭiccasamuppādanti paccayākāra』』nti. Tenāha 『『paccayākāro hī』』tiādi.
Kāmaṃ vo-saddo padaparaṭṭhito paṭiyogīatthavisesavācako, nāmaparabhūto pana taṃ taṃ kattukammakaraṇādisādhanavisiṭṭhameva pabodheti, hi-nipātaparabhūto pana vacanālaṅkāramattamevāti āha 『『voti…pe… dissatī』』ti. Taṃdesananti tassa paṭiccasamuppādassa desanaṃ. Sā hi idha ta-saddena paccāmasīyati. 『『Suṇāthā』』ti sotaviññeyyatāvacanato na kevalaṃ paṭiccasamuppādo.
Ekatthametaṃ padaṃ ka-saddena padavaḍḍhanamattassa katattā, tasmā sādhusaddassa kato atthuddhāro sādhukasaddassapi kato eva hotīti adhippāyo. Sādhu bhanteti yācāmahaṃ bhanteti ayamettha atthoti āha 『『āyācane』』ti. Puna sādhu bhanteti evaṃ bhanteti ayamettha atthoti āha 『『sampaṭicchane』』ti. Sādhu sādhūti aho ahoti ayamettha atthoti vuttaṃ 『『sampahaṃsane』』ti. Sādhu dhammarucīti puññakāmo sundaroti attho. Paññāṇavāti paññavā. Addubbhoti adūsako. Daḷhīkammeti thirīkaraṇe sakkaccakiriyāyaṃ. Āṇattiyanti āṇāpane. 『『Suṇātha sādhukaṃ manasi karothā』』ti hi vutte sādhukasaddena savanamanasikārānaṃ sakkaccakiriyā viya tadāṇāpanampi vuttaṃ hoti. Āyācanatthatā viya cassa āṇāpanatthatā veditabbā.
Idānettha evaṃ yojanā veditabbāti sambandho. Sotindriyavikkhepanivāraṇaṃ savane niyojanavasena kiriyantarapaṭisedhanabhāvato, sotaṃ odahathāti hi attho. Manindriyavikkhepanivāraṇaṃ aññacintāpaṭisedhanato. Purimanti 『『suṇāthā』』ti padaṃ. Etthāti 『『suṇātha, manasi karothā』』ti padadvaye, etasmiṃ vā adhikāre. Byañjanavipallāsaggāhanivāraṇaṃ sotadvāre vikkhepapaṭibāhakattā. Na hi yāthāvato suṇantassa saddato vipallāsaggāho hoti. Atthavipallāsaggāhanivāraṇaṃ manindriyavikkhepapaṭibāhakattā. Na hi sakkaccaṃ dhammaṃ upadhārentassa atthavipallāsaggāho hoti. Dhammassavane niyojeti 『『suṇāthā』』ti vidahanato. Dhāraṇūpaparikkhāsūti ettha upaparikkhaggahaṇeneva tulanatīraṇādike diṭṭhiyā ca suppaṭivedhaṃ saṅgaṇhāti. Sabyañjanoti ettha yathādhippetamatthaṃ byañjayatīti byañjanaṃ, sabhāvanirutti. Saha byañjanehīti sabyañjano, byañjanasampannoti attho. Araṇīyato upagantabbato attho, catupārisuddhisīlādiko. Saha atthenāti sāttho, atthasampannoti attho. Dhammagambhīrotiādīsu dhammo nāma tanti. Desanā nāma tassā manasā vavatthapitāya tantiyā desanā kathanaṃ. Attho nāma tantiyā attho. Paṭivedho nāma tantiyā tantiatthassa ca yathābhūtāvabodho. Yasmā cete dhammadesanāatthapaṭivedhā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāḷhā alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Tena vuttaṃ 『『yasmā ayaṃ dhammo…pe… sādhukaṃ manasi karothā』』ti.
我來直譯這段巴利文: 所說彼為指前分行。戒為四遍凈戒。見為業自性見及業道正見。三種為內外內外如是境性三種。如說見清凈殊勝因即戒為修依處故說"依戒住戒"。 凈金為離一切黑。四角等凈極凈摩尼聚。緣法無明等彼彼緣生為因緣等性為緣相。彼義即無明故說"緣起為緣相"。故說"緣相"等。 雖vo字在句后說相反義差別,在名后然顯彼彼作業具等,在hi語后然唯語莊嚴故說"vo...見"。彼說為彼緣起說。彼此以ta字取。由"聽"說耳識性故非唯緣起。 此一義字由ka字唯增字故,故善字義釋亦善ka字義釋故意。善尊為我請尊為此義故說"請"。復善尊為如是尊為此義故說"許"。善善為啊啊為此義故說"贊"。善法欲為福欲善為義。慧者為有慧。不害為不惱。堅作為作堅作意。命令為令。說"聽善作意"時以善ka字說聞作意恭敬作如是說令。如請義亦應知彼令義。 今此中如是配應知為關係。制耳根散亂由令聞遮余作性故,聞義故。制意根散亂由遮余想故。前為"聽"字。此為"聽作意"二字,或此分。遮文倒錯取由制耳門散亂故。實不如實聞由聲倒錯取故。遮義倒錯取由制意根散亂故。實不恭敬思法由義倒錯取故。令法聞由命"聽"故。持遍觀為此遍觀攝量思等見善通達。有文為此如所欲義文顯為文,自性語。與文為有文,具文義。應至義由應至為義,四遍凈戒等。與義為有義,具義義。法深等中法名傳。說名意定傳說說。義名傳義。通達名如實覺傳傳義。由此法說義通達如獸海難凡智入難得底故深。故說"由此法...善作意"。
Ettha ca paṭivedhassa dukkarabhāvato dhammatthānaṃ desanāñāṇassa dukkarabhāvato desanāya dukkhogāhatā, paṭivedhassa pana uppādetuṃ asakkuṇeyyattā tabbisayañāṇuppattiyā ca dukkarabhāvato dukkhogāhatā veditabbā. Desanaṃ nāma uddisanaṃ saṅkhepadassanasadisaṃ. Tathā hi vibhaṅgasutte 『『desessāmī』』ti vatvā puna 『『bhāsissāmī』』ti vuttaṃ. Tassa niddisanaṃ bhāsananti idhādhippetanti āha 『『vitthāratopi naṃ bhāsissāmīti vuttaṃ hotī』』ti. Paribyattaṃ kathanaṃ vā bhāsanaṃ.
Sāḷikāyiva nigghosoti sāḷikāya ālāpo viya madhuro kaṇṇasukho pemanīyo. Paṭibhānaṃ saddo. Udīrayīti uccārīyati, vuccatīti attho. Evaṃ vutte ussāhajātāti evaṃ 『『suṇātha sādhukaṃ manasi karotha, bhāsissāmī』』ti vutte 『『na kira satthā saṅkhepeneva desessati, vitthārenapi bhāsissatī』』ti sañjātussāhā haṭṭhatuṭṭhā hutvā.
Katamoti tassa padassa sāmaññato pucchābhāvo ñāyati, na visesatoti tassa pucchāvisesabhāvaṃ kathento 『『kathetukamyatāpucchā』』ti vatvā teneva pasaṅgena mahāniddese āgatā sabbāpi pucchā atthuddhāranayena dasseti 『『pañcavidhā hi pucchā』』tiādinā. Tattha adiṭṭhaṃ joteti etāyāti adiṭṭhajotanā. Diṭṭhaṃ saṃsandīyati etāyāti diṭṭhasaṃsandanā. Saṃsandanañcettha sākacchāvasena vinicchayakaraṇaṃ. Vimatiṃ chindati etāyāti vimaticchedanā. Anumatiyā pucchanaṃ anumatipucchā. 『『Taṃ kiṃ maññatha bhikkhave』』tiādipucchāya hi 『『kā tumhākaṃ anumatī』』ti anumati pucchitā hoti. Kathetukamyatā kathetukamyatāya.
Lakkhaṇanti ñātuṃ pucchito yo koci sabhāvo. Aññātanti yena kenaci ñāṇena aññātabhāvamāha. Adiṭṭhanti dassanabhūtena ñāṇena cakkhunā viya na diṭṭhataṃ. Atulitanti 『『ettakaṃ ida』』nti tulanabhūtena ñāṇena na tulitataṃ. Atīritanti tīraṇabhūtena ñāṇena akatañāṇakiriyāsamāpanataṃ. Avibhūtanti ñāṇassa apākaṭabhāvaṃ. Avibhāvitanti ñāṇena apākaṭīkatabhāvaṃ.
Pañcasu pucchāsu yā buddhānaṃ sabbato na santi, tā dassetvā idhādhippetapucchaṃ nigametuṃ 『『tatthā』』tiādi vuttaṃ. Taṃ suviññeyyameva. Yadi paṭiccasamuppādo paccayākāro, atha kasmā bhagavatā paṭiccasamuppādadesanāya saṅkhārādayo paccayuppannā kathitāti āha 『『ettha cā』』tiādi. Paccayuppannampi katheti paccayuppannadassanena paccayadhammānaṃ paccayabhāvassa kathitabhāvato. Āhāravaggassātiādi 『『paccayākāro paṭiccasamuppādo』』ti dassanatthaṃ vuttaṃ. 『『Sambhavantī』』ti pāḷiyaṃ parato vuttaṃ kiriyāpadaṃ ānetvā yojeti, aññathā saṅkhārā kiṃ katāti vā karontīti vā na ñāyeyya. Pavattiyā anulomato 『『avijjāpaccayā』』tiādikā anulomapaṭiccasamuppādakathā.
『『Avijjāya tvevā』』tiādikā pana tassa vilomato paṭilomakathā. Accantameva saṅkhāre virajjati etenāti virāgo, maggo. Asesanirodhāti asesetvā nirodhā samucchindanā. Evaṃ nirodhānanti evaṃ anuppādanirodhena niruddhānaṃ saṅkhārānaṃ nirodhā. Iti avijjādīnaṃ nirodhavacanena arahattaṃ vadati. Sakalassāti anavasesassa. Sattavirahitassāti paraparikappitajīvarahitassa. Vinivattetvāti anuppādanirodhadassanavasena viparivattetvā.
我來直譯這段巴利文: 此中由通達難作故法義,由說智難作故說難入,由通達不能生故及彼境智生難作故難入應知。說名說如略示。如是分別經說"我將說"已復說"我將語"。彼釋為語此意故說"將廣說彼為說"。或明瞭說為語。 如雌八哥聲為如雌八哥語如是悅耳樂可愛。辯才聲。發為出,義為說。如是說生勤為如是"聽善作意,我將語"說"師不唯略說,亦將廣語"生勤喜悅。 何為彼字一般知問,非別故說彼問別性"欲說問"已即此便示大義釋中來一切問以義釋理說"五種問"等。其中未見顯示為此為未見顯示。見會合為此為見會合。會合此中以論議作決定。斷疑為此為斷疑。隨意問為隨意問。"汝等思何比丘"等問為問"何汝等隨意"為隨意。欲說為欲說。 相為所問任何自性。未知說任何智未知性。未見為見智如眼未見性。未量為量智"此量"未量性。未思為思智未作智作完成性。不明為智不顯性。未明為智未顯作性。 五問中諸佛一切無彼,顯已為結歸此所欲問說"其中"等。彼易解。若緣起為緣相,然何故世尊于緣起說說行等緣生說"此中"等。說緣生為由顯緣生說諸緣法緣性。食品等說為顯"緣相緣起"。引"生"疏后說動詞配,否則不知行何作或作。順轉依"無明緣"等為順緣起說。 "唯無明"等為彼逆為逆說。極離行為此為離,道。無餘滅為無餘滅斷。如是滅為如是不生滅已滅滅行。如是以無明等滅語說阿羅漢。一切為無餘。離有情為離他計我。轉為以不生滅見力轉。
Attamanāti pītisomanassena gahitacittā. Tathābhūtā ca haṭṭhacittā nāma hontīti āha 『『tuṭṭhacittā』』ti. 『『Tassa vacanaṃ abhinanditabba』』nti ettha abhinandanasaddo anumodanattho. 『『Abhinanditvā』』ti ettha sampaṭicchanattho. Idha pana ubhayatthopi vaṭṭatīti āha 『『anumodiṃsu ceva sampaṭicchiṃsu cā』』ti.
Paṭiccasamuppādasuttavaṇṇanā niṭṭhitā.
- Vibhaṅgasuttavaṇṇanā
我來直譯這段巴利文: 悅意為以喜悅攝心。如是成為喜心故說"悅心"。"彼語應喜"此中喜語為隨喜義。"喜已"此中為許義。此中然二義皆可故說"隨喜及許"。 緣起經註釋終。 2. 分別經註釋
2.Dutiyepīti dutiyasuttepi. Pi-saddena tadaññesu suttesupīti attho. 『『Visuddhimagge vuttā evā』』ti vatvāpi tadekadesaṃ idha viniyogakkhamaṃ dassetuṃ 『『yathā hī』』tiādi vuttaṃ. Tanti mūlaṃ. Vitthāradesananti 『『vibhajissāmī』』ti padassa atthassa dassanavasena pavattaṃ vibhaṅgadesanaṃ. Uddesadesanā paṭhamasutte anulomadesanāsadisāva. Puna vaṭṭavivaṭṭaṃ dassentoti 『『iti kho, bhikkhave』』tiādinā pavattiṃ nivattiñca dassento. Paṭhamaṃ uddesavasena vibhajanavasena vivaṭṭaṃ dassitaṃ, tato eva byatirekanayena vivaṭṭampi dassitameva hotīti punaggahaṇaṃ.
Tesaṃtesaṃ sattānanti idaṃ kiñci pakārato anāmasitvā sabbepi satte sāmaññato byāpetvā gahaṇanti āha 『『saṅkhepato…pe… niddeso』』ti. Gatijātivasenāti pañcagativasena, tatthāpi ekekāya gatiyā khattiyādibhummadevādihatthiādijātivasena ca. 『『Cittaṃ mano』』tiādīsu viya kiccavisesaṃ, 『『mānasa』』ntiādīsu viya samāne atthe saddavisesaṃ, 『『paṇḍara』』ntiādīsu viya guṇavisesaṃ, 『『cetasikaṃ hadaya』』ntiādīsu viya nissayavisesaṃ, 『『cittassa ṭhitī』』tiādīsu viya aññassa avatthābhāvavisesaṃ, 『『alubbhanā』』tiādīsu viya aññassa kiriyābhāvavisesaṃ, 『『alubbhitatta』』ntiādīsu viya aññassa abhāvatāvisesanti evamādikaṃ anapekkhitvā dhammamattaṃ vā dīpanā sabhāvaniddeso. Jiṇṇassa jīraṇavasena pavattanākāro jīraṇatāti āha 『『ākāraniddeso』』ti.
Kālātikkame kiccaniddesāti kalalakālato pabhuti purimarūpānaṃ jarāpattakkhaṇe uppajjamānāni pacchimarūpāni paripakkarūpānurūpāni pariṇatapariṇatāni uppajjantīti anukkamena supariṇatarūpānaṃ paripākakāle uppajjamānāni khaṇḍiccādisabhāvāni uppajjantīti 『『khaṇḍicca』』ntiādayo kālātikkame jarāya kiccaniddesā. Pakatiniddesāti phalavipaccanapakatiyā niddesā, jarāya vā pāpuṇitabbaphalameva pakati, tassā niddesā, na ca khaṇḍiccādīneva jarāti udakādigatamaggesu tiṇarukkhasaṃbhaggatādayo viya paripākagatamaggasaṅkhātesu paripuṇṇarūpesu labbhamānā khaṇḍiccādayo jarāya gatamaggāicceva veditabbā, na jarāti.
Yasmā jaraṃ pattassa āyu hāyati, indriyāni jajjarāni hontīti āyuhānādayo pakatiniddesā, tasmā vuttaṃ 『『pacchimā dve pakatiniddesā』』ti. Tenāha 『『imehi panā』』tiādi.
Aviññāyamānantarattā avīcijarā maṇiādīsu mandadasakādīsu ekekadasakesu ca khaṇe khaṇe jiṇṇavikārādīnaṃ duviññeyyattā. Tato aññesūti maṇiādito aññesu ahicchattakādīsu, pāṇīnaṃ ekabhavapariyāpanne sakalaāyusmiṃ gahitataruṇayuvājarākālesu, ekadvittidivasātikkamesu pupphādīsu vāti attho. Tattha hi jarāvisesassa suviññeyyattā savīcijarā nāma.
我來直譯這段巴利文: 2."第二"為第二經。以pi字為余經義。說"如清凈道說"已為示彼一分此中適用說"如"等。彼為根。廣說為"我將分別"字義示行分別說。略說如初經順說。復示輪迴出離為以"如是比丘"等示轉離。初以略以分別示出離,由此即以相反理示出離為復取。 "彼彼眾生"此不觸及某方便遍攝一切眾生一般故說"略...釋"。以趣生為以五趣,彼中一一趣剎帝利等地天等象等生。如"心意"等業差別,"意"等同義語差別,"白"等功德差別,"心所心"等依差別,"心住"等他狀態差別,"無貪"等他作用差別,"無貪性"等他非有差別,不待如是等唯顯法為自性釋。老者老行相為老性故說"相釋"。 時過業釋為從羯羅羅時始前色至老時生后色隨熟色生熟熟生,次第極熟色熟時生缺齒等性生故"缺齒"等為時過老業釋。性釋為果熟性釋,或老應得果即性,彼釋,非唯缺齒等為老,如水等道草樹斷等如於熟道名圓滿色得缺齒等為老道應知,非老。 由至老壽減根衰故壽減等為性釋,故說"后二性釋"。故說"此"等。 不可知間故無間老,如摩尼等軟十等一一十一一剎那老變等難知故。彼余為摩尼等余如菌等,眾生一生攝全壽取少壯老時,一二三日過花等義。彼中老差別易知故有間老。
Cavanakavasenāti cavanakānaṃ khandhānaṃ vasena. Ekacatupañcakkhandhāya cutiyā cavanameva cavanatāti āha 『『bhāvavacanena lakkhaṇanidassana』』nti, pāḷiyaṃ 『『cutī』』ti vuttassa maraṇassa sabhāvadassananti attho. Bhaṅguppatti bhijjamānatā. Tena 『『bhedo』』ti iminā khandhānaṃ bhijjamānatā bhedasamaṅgitā vuttāti dasseti. Ṭhānābhāvaparidīpananti kenacipi ākārena avaṭṭhānābhāvadīpanaṃ. Ghaṭassevāti hi visadisūdāharaṇaṃ. Yathā ghaṭe bhinne kapālādiavayavaseso labbhati, na evaṃ cutikkhandhesu bhaṅgesu, na koci viseso tiṭṭhatīti dassetuṃ 『『antaradhāna』』nti vuttaṃ. Maccusaṅkhātaṃ maraṇanti maccusaññitaṃ maraṇaṃ. 『『Kālamaraṇa』』nti vadanti. Santānassa accantasamucchedabhūtaṃ khīṇāsavānaṃ maraṇaṃ samucchedamaraṇaṃ. Ādi-saddena khaṇikamaraṇaṃ saṅgaṇhāti. Tassa kiriyāti antakassa kiriyā, yā loke vuccati 『『maccū』』ti, maraṇanti attho. Cavanakālo eva vā anatikkamanīyattā visesena kāloti vuttoti tassa kiriyā atthato cutikkhandhānaṃ bhedapavattiyeva. 『『Maccu maraṇa』』nti vā ettha samāsaṃ akatvā yo 『『maccū』』ti vuccati bhedo, tameva maraṇaṃ 『『pāṇacāgo』』ti evamettha attho daṭṭhabbo.
Catuvokāravasenāti catuvokārabhavavasena. Tattha hi rūpakāyasaññito kaḷevaro natthi, yaṃ nikkhipeyya. Kiñcāpi ekavokārabhavepi kaḷevaranikkhepo natthi, rūpakāyassa pana tattha atthitāmattaṃ gahetvā 『『ekavokāravasena kaḷevarassa nikkhepo』』ti vutto. Catuvokāravasena cāti ca-saddena 『『sesadvayavasena khandhānaṃ bhedo』』ti imamatthaṃ dasseti sabbattheva khandhabhedasabbhāvato. Sesadvayavasenāti sesabhavadvayavaseneva kaḷevarassa nikkhepo. Yadipi ekavokārabhave rūpakāyo vijjati, kaḷevaranikkhepo pana natthīti 『『kaḷevarassa sabbhāvato』』icceva vuttaṃ. Yasmā manussādīsu kaḷevaranikkhepo atthi, tasmā manussādīsu kaḷevarassa nikkhepoti yojanā. Kaḷevaraṃ nikkhipīyati etenāti maraṇaṃ kaḷevarassa nikkhepo. Ekato katvāti ekajjhaṃ katvā, ekajjhaṃ gahaṇamattena.
Jāyanaṭṭhenātiādi āyatanavasena yonivasena ca dvīhi padehi sabbasatte pariyādiyitvā pariyādiyitvā jātiṃ dassetuṃ vuttaṃ. Keci pana 『『kattubhāvavasena padadvayaṃ vutta』』nti vadanti. 『『Tesaṃ tesaṃ sattānaṃ jāti sañjātī』』ti pana kattari sāminiddesassa katattā ubhayatthāpi bhāvaniddeso. Sampuṇṇā jāti sañjāti. Pākaṭā nibbatti abhinibbatti. Tesaṃ tesaṃ sattānaṃ…pe… abhinibbattīti sattavasena pavattattā vohāradesanā.
Tatra tatrāti ekacatuvokārabhavesu dvinnaṃ sesarūpadhātuyaṃ paṭisandhikkhaṇe uppajjamānānaṃ pañcannaṃ, kāmadhātuyaṃ vikalāvikalindriyānaṃ vasena sattannaṃ navannaṃ dasannaṃ puna dasannaṃ ekādasannañca āyatanānaṃ vasena saṅgaho veditabbo. Santatiyanti yena kammunā khandhānaṃ pātubhāvo, tena abhisaṅkhatasantatiyaṃ. Tañca kho paṭisandhikkhaṇavasena veditabbaṃ.
Kammaṃyeva kammabhavo 『『bhavati etasmā upapattibhavo』』ti katvā. Kammena niyyāditaattabhāvupapattivasena bhavatīti bhavo, tathā tathā nibbattavipāko kaṭattārūpañca. Aṭṭhakathāyaṃ pana 『『bhavatīti katvā bhavo』』ti upapattibhavassa vakkhamānattā 『『kammaṃ phalavohārena bhavoti vutta』』nti kathitaṃ.
我來直譯這段巴利文: 以死時為以死蘊。一四五蘊死唯死為死性故說"以性語顯相",經中說"死"為死之自性顯示義。壞生為壞性。以此"壞"此說蘊壞性具壞示。顯無住為顯任何相無住。如瓦為不同喻。如瓦碎得片等余分,非如是死蘊壞,無何余分住故說"消失"。名死死為名死死。說"時死"。相續極斷為漏盡死為斷死。以等字攝剎那死。彼作為終作,世間說"死",義為死。或死時由不可越故特為時故彼作義即死蘊壞行。或"死死"此不作複合,說"死"為壞,即彼死"捨命"如是此義應見。 以四蘊為以四蘊有。彼中無色身名身,可舍。雖一蘊有亦無身舍,然取彼有色身有性故說"依一蘊身舍"。以四蘊為以及字示"依餘二蘊壞"此義由一切有蘊壞有故。依餘二為依餘二有身舍。雖一蘊有有色身,然無身舍故說"由有身"。由人等有身舍,故人等身舍為配。以此捨身為死為身舍。合一為為一,唯一取。 以生義等為依處依胎二字遍攝一切眾生示生說。有說"依作者性說二字"。然"彼彼眾生生生"作者所有釋已二皆性釋。圓滿生為生。顯生為生起。彼彼眾生...生起為依眾生行故世說。 彼彼為一四蘊有二餘色界結生剎那生五,欲界不圓圓根依七九十復十十一處依攝應知。相續為彼業蘊生,彼相續已造。彼唯依結生剎那應知。 業即業有由"從此生有"故。由業付與己體生有為有,如是生異熟及所作色。注中然"有為有"說生有故說"業以果言說有"已說。
Upādiyanti sattā daḷhaggāhaṃ gaṇhanti etena kilesakāmena. Na kevalaṃ idha karaṇasādhanameva, atha kho kattusādhanampi labbhatīti vuttaṃ 『『sayaṃ vā』』ti. Tanti vatthukāmaṃ. Kāmo ca so kāmanaṭṭhena, upādānañca bhusamādānaṭṭhenāti kāmupādānaṃ. Etanti kāmupādānapadaṃ. Puna etanti kāmupādānasaṅkhātaṃ.
Sassatoattāti idaṃ purimadiṭṭhiṃ upādiyamānaṃ uttaradiṭṭhiṃ dassetuṃ vuttaṃ. Yathā esā diṭṭhi daḷhīkaraṇavasena purimaṃ uttarā upādiyati, evaṃ 『『natthi dinna』』ntiādikāpīti. Attaggahaṇaṃ pana 『『attavādupādāna』』nti idaṃ na diṭṭhupādānadassananti daṭṭhabbaṃ. Loko cāti attaggahaṇavinimuttaggahaṇaṃ diṭṭhupādānabhūtaṃ idha purimadiṭṭhiuttaradiṭṭhivacanehi vuttanti daṭṭhabbaṃ.
Yena micchābhinivesena gosīlagovatādiṃ samādiyati ceva anutiṭṭhati ca, so gosīlagovatādīnīti adhippetāni. Tenāha 『『gosīla…pe… sayameva upādānānī』』ti. Abhinivesatoti abhinivesanato.
Attavādupādānanti 『『attā』』ti vādassa paññāpanassa gahaṇassa kāraṇabhūtā diṭṭhīti attho. Attavādamattamevāti attassa abhāvā 『『attā』』ti idaṃ vacanamattameva. Upādiyanti daḷhaṃ gaṇhanti.
Cakkhudvārādīsu pavattāyāti idaṃ taṇhāya rūpataṇhādibhāvassa kāraṇavacanaṃ chadvārārammaṇikadhammānaṃ paṭiniyatārammaṇattā. Javanavīthiyā pavattāyāti idaṃ tassā pavattiṭṭhānadassanaṃ. Sabhāveneva uṭṭhātuṃ asakkontassa veḷu viya nissayo ahutvā olumbhakabhāvena bhāvo upādānassa paccayabhāvato ārammaṇampi taṃsadisaṃ vuttaṃ. Rūpeti visaye bhummaṃ. Sā tividhā hotīti sambandho. Kāmataṇhā kāmassādabhāvena pavattiyā. Evaṃ assādentīti sassatadiṭṭhiyā sahajātanissayasampayuttaatthiavigatādipaccayabhūtāya saṃsaṭṭhattā niccadhuvasassatābhinivesamukhena assādentī. Bhavasahagatā taṇhā bhavataṇhā. Bhavati tiṭṭhati sabbakālanti hi bhavadiṭṭhi bhavo uttarapadalopena, bhavassādavasena pavattiyā ca. Iminā nayena vibhavataṇhāti ettha attho veditabbo. Vibhavati ucchijjati vinassatīti evaṃ pavattā diṭṭhi vibhavo uttarapadalopena. Evaṃ tāni aṭṭhārasāti yā cha kāmataṇhā, cha bhavataṇhā, cha vibhavataṇhā vuttā, etāni aṭṭhārasa taṇhāvicaritāni taṇhāpaccayo. Ajjhattanti sakasantatiyaṃ. Bahiddhāti tato bahiddhā. Atītārammaṇāni vā hontu itarārammaṇāni vā, sayaṃ pana atītāni chattiṃsa taṇhāvicaritāni. Sesapadadvayepi eseva nayo. 『『Aṭṭhasataṃ taṇhāvicaritānī』』tiādinā sambandho. Idāni aparenapi pakārena aṭṭhasataṃ taṇhāvicaritāni dassetuṃ 『『ajjhattikassā』』tiādimāha. Tattha ajjhattikassāti ajjhattikakhandhapañcakaṃ. Upayogatthe hi idaṃ sāmivacanaṃ. Upādāyāti gahetvā. Asmīti hotīti yadetaṃ ajjhattikaṃ khandhapañcakaṃ upādāya taṇhāmānadiṭṭhivasena samudāyaggāhato asmīti gāho hoti, tasmiṃ satīti attho. Idha pana rūpādiārammaṇavasena attho veditabbo. Itthamasmīti hotīti khattiyādīsu 『『idaṃpakāro aha』』nti evaṃ taṇhāmānadiṭṭhivasena hotīti attho. Idaṃ tāva anupanidhāya gahaṇaṃ.
我來直譯這段巴利文: 眾生以此煩惱欲堅執取。非唯此處作具格,亦得作格故說"或自"。彼為事欲。欲以欲義,取以強取義為欲取。此為欲取字。復此為名欲取。 "常我"此為示取前見后見說。如此見以堅固行取前為后,如是"無佈施"等。然取我為"我論取"此非見取應知。世間為離取我取為見取此應知以前見后見語說。 以何邪執受持行牛戒牛禁等,彼即牛戒牛禁等義。故說"牛戒...自取"。由執為由執。 我論取為"我"論施設取因見義。唯我論為無我故"我"此唯語。取為堅執。 行於眼門等為此貪色貪等性因說六門所緣法定所緣故。行於速行路為此示彼行處。如竹自不能起無為依唯下垂性,由取緣性所緣亦說如彼。色為處位格。彼三種為系。欲貪以欲味行。如是味為與常見俱生依相應有不離等緣同類故由常恒常執門味。有俱貪為有貪。為有住一切時為有見有略後分,以有味行。此理應知斷貪此義。斷為斷滅為如是行見為斷略後分。如是彼十八為說六慾貪,六有貪,六斷貪,此十八貪行貪緣。內為自相續。外為彼外。或所緣過去或余所緣,然自過去三十六貪行。餘二句亦此理。"百零八貪行"等為系。今復一行示百零八貪行說"內"等。彼中內為內五蘊。對格此所有格。取為取。有我為此內五蘊取由貪慢見行總執我執有,彼有義。此中然應知依色等所緣義。如是我有為剎帝利等"如是相我"如是由貪慢見行有義。此為不對比取。
Evamādīnīti ādi-saddena 『『evamasmi, aññathāsmi, ahaṃ bhavissaṃ, itthaṃ bhavissaṃ, evaṃ bhavissaṃ, aññathā bhavissaṃ, asasmi, satasmi, ahaṃ siyaṃ, itthaṃ siyaṃ, evaṃ siyaṃ, aññathā siyaṃ, apāhaṃ siyaṃ, apāhaṃ itthaṃ siyaṃ, apāhaṃ evaṃ siyaṃ, apāhaṃ aññathā siya』』nti etesaṃ saṅgaho. Upanidhāya gahaṇampi duvidhaṃ samato asamato vāti taṃ dassetuṃ 『『evamasmi, aññathāsmī』』ti ca vuttaṃ. Tattha evamasmīti idaṃ samato upanidhāya gahaṇaṃ, yathā ayaṃ khattiyo, evaṃ ahamasmīti attho. Aññathāsmīti idaṃ pana asamato gahaṇaṃ, yathāyaṃ khattiyo tato aññathā ahaṃ hīno vā adhiko vāti attho. Imāni tāva paccuppannavasena cattāri taṇhāvicaritāni. Bhavissantiādīni pana cattāri anāgatavasena vuttāni, tesaṃ purimacatukke vuttanayeneva attho veditabbo. Asasmīti sassato asmi, niccassetaṃ adhivacanaṃ. Satasmīti asassato asmi, aniccassetaṃ adhivacanaṃ. Iti imāni dve sassatucchedavasena vuttāni. Ito parāni siyantiādīni cattāri saṃsayaparivitakkavasena vuttāni, tāni purimacatukke vuttanayena atthato veditabbāni. Apāhaṃ siyantiādīni pana cattāri 『『api nāmāhaṃ bhaveyya』』nti evaṃ patthanākappanavasena vuttāni, tānipi purimacatukke vuttanayeneva veditabbāni. Evametesu –
Dve diṭṭhisīsā cattāro, suddhasīsā sīsamūlakā;
Tayo tayoti etāni, aṭṭhārasa vibhāvaye.
Ete hi sassatucchedavasena vuttā dve diṭṭhisīsā nāma, 『『asmi, bhavissaṃ siyaṃ, apāhaṃ siya』』nti ete cattāro suddhasīsā nāma, 『『itthamasmī』』tiādayo tayo tayoti dvādasa sīsamūlakā nāmāti veditabbaṃ. Idha pāḷiyaṃ rūpārammaṇādivasena taṇhā āgatāti āha 『『ajjhattikarūpādinissitānī』』ti. Aṭṭhārasa taṇhāvicaritānīti ānetvā sambandho. Iminā asmīti iminā abhisekasenāpaccādinā 『『khattiyo aha』』nti mūlabhāvato 『『asmī』』ti hoti. Sesaṃ pubbe vuttanayeneva veditabbaṃ. Saṅgaheti taṇhāya yathāvuttavibhāgassa saṃkhipanavasena saṅgaṇhane kariyamāne. 『『Chayime, bhikkhave, taṇhākāyā』』tiādi niddeso. 『『Rūpe taṇhā rūpataṇhā』』tiādi niddesattho. 『『Kāmarāgabhāvenā』』tiādiko, 『『ajjhattikassupādāyā』』tiādiko ca niddesavitthāro. 『『Rūpādīsu ārammaṇesu chaḷevā』』tiādiko saṅgaho.
Yasmā cakkhudvārādīsu ekekasmiṃ dvāre uppajjanakaviññāṇāni viya anekā eva vedanā, tasmā tā rāsivasena ekajjhaṃ gahetvā 『『cha vedanākāyā』』ti vuttanti āha 『『vedanāsamūhā』』ti. Nissayabhāvena uppattidvārabhāvena nānāpaccayā honti cakkhudhātuādayo, tā kucchinā dhārentiyo viya posentiyo viya ca hontīti tāsaṃ mātusadisatā vuttā. Cakkhusamphassahetūti nissayādicakkhusamphassapaccayā. Ayanti ayaṃ vedanā 『『cakkhusamphassajā vedanā』』tiādinā sādhāraṇato vuttā. Etthāti etasmiṃ vedanāpade. Sabbasaṅgāhikāti kusalākusalavipākakiriyānaṃ vasena sabbasaṅgāhikā. Evaṃ vibhaṅge āgatanayena sādhāraṇato vatvāpi idhādhippetavedanameva dassetuṃ 『『vipākavasena panā』』tiādimāha. Cakkhumhi samphassoti cakkhumhi nissayabhūte uppannaphasso. Esa nayo sesesu. Yasmā cakkhādīni visuddhimagge khandhaniddese lakkhaṇādivibhāgato, āyatananiddese visesato, sāmaññato ca saddatthadassanādivasena vibhāvitāni, tasmā 『『yaṃ vattabbaṃ…pe… vuttamevā』』ti āha.
我來直譯這段巴利文: 如是等為以等字攝"如是我,異我,我將有,如是將有,如是將有,異將有,常我,無常我,我應,如是應,如是應,異應,豈我應,豈我如是應,豈我如是應,豈我異應"。對比取亦二種或等或不等故示彼說"如是我,異我"。彼中如是我為此等對比取,如此剎帝利,如是我義。異我為此不等取,如此剎帝利彼異我劣或勝義。此先現在四貪行。將有等四說未來,彼應知如前四說義。常我為常我,此常名。無常我為無常我,此無常名。如是此二說常斷。此後應等四說疑思惟,彼應知如前四義。豈我應等四說"愿我有"如是愿思,彼亦應如前四知。如是此中- 二見首四,純首首根; 三三如是,應知十八。 此說常斷二為見首,常我,將有應,豈我應為四純首,"如是我"等三三為十二首根應知。此經依色所緣等貪來故說"依內色等"。引合"十八貪行"。以此我為以此灌頂將軍等"我剎帝利"由根性"我"有。余應知如前說。攝為貪如說分別收攝作。"六此貪身比丘"等釋。"色貪色貪"等釋義。"欲貪性"等,"依內"等釋廣。"色等所緣六"等攝。 由眼門等一一門生識如是多受,故取彼聚一處說"六受身"故說"受聚"。依性生門性種種緣為眼界等,彼如胎持如養故說彼如母。眼觸因為依等眼觸緣。此為此受說"眼觸生受"等共。此為此受句。攝一切為善不善異熟作攝一切。如是分別來共說已為示此所欲受說"然依異熟"等。眼觸為眼依生觸。余亦此理。由眼等清凈道蘊釋相等,處釋別共聲義見等明故說"應說...已說"。
Namanalakkhaṇanti ārammaṇābhimukhaṃ hutvā namanasabhāvaṃ tena vinā appavattanato. Ruppanalakkhaṇaṃ heṭṭhā vuttameva. Vedanākkhandho pana ekāva vedanā. Sabbadubbalacittāni nāma pañcaviññāṇāni . Nanu tattha jīvitacittaṭṭhitiyo ca santīti? Saccaṃ, tāsaṃ pana kiccaṃ na tathā pākaṭaṃ, yathā cetanādīnanti te evettha pāḷiyaṃ uddhaṭā. Yena mahantapātubhāvādinā kāraṇena. Etthāti etasmiṃ mahābhūtaniddese. Añño vinicchayanayoti 『『vacanatthato kalāpato』』tiādinā lakkhaṇādinicchayato añño vinicchayanayo. Nanu so catudhātuvavatthāne vutto, na rūpakkhandhaniddeseti? Tattha vuttepi 『『catudhātuvavatthāne vuttānī』』ti atidesavasena vuttattā 『『rūpakkhandhaniddese vutto』』ti vuttaṃ. Upādāyāti paṭicca. Bhūtāni hi paṭicca uppajjamānaṃ upādārūpaṃ 『『tāni gahetvā』』ti vuttaṃ avissajjanato. Nissāyātipi eke tesaṃ nissayapaccayabhāvato. Pubbakālakiriyā nāma ekaṃsato aparakālakiriyāpekkhāti pāṭhasesena atthaṃ vadati. Vibhattivipallāsena vinā eva atthaṃ dassetuṃ 『『samūhatthe vā』』tiādi vuttaṃ. Samūhasambandhe sāminiddesena samūhattho dīpitoti taṃ dassento āha 『『samūhaṃ upādāyā』』ti. Dhammasaṅgaṇiyaṃ (dha. sa. 584) āgatanayena 『『tevīsatividha』』nti vuttaṃ. Tattha hi hadayavatthu na niddiṭṭhaṃ, 『『yaṃ rūpaṃ nissāyā』』ti vā paṭṭhāne (paṭṭhāna. 1.
我來為您翻譯這段巴利文: 命名相是指朝向所緣而轉的傾向性質,離開它就不能運作。色法相在前面已經說過。受蘊則是單一的受。一切最弱的心識即是五識。難道其中沒有命根和心住嗎?確實有,但是它們的作用不像思等那樣明顯,所以在聖典中只列舉了這些。由於顯現等重大的原因。這裡是指在這個大種的解釋中。另一種判別方法即是"從語義、聚集"等通過相等來判斷的不同方法。難道這不是在四界差別觀中說的,而不是在色蘊的解釋中嗎?雖然在那裡說過,但因為以"在四界差別觀中所說的"這樣引用的方式說過,所以說"在色蘊的解釋中說過"。所依即是緣于。因為所造色依靠大種而生起,所以說"取彼等"是因為不能捨離。有些人說"依止"是因為它們是依止緣。前時的動作必定要期待后時的動作,所以用省略的方式來說明其義。爲了不用詞形變化來顯示意義,所以說"或在集合義"等。以所有格表示集合關係來顯示集合義,爲了顯示這點而說"緣于集合"。根據《法集論》所說的方式而說"二十三種"。因為在那裡沒有說到心所依處,或者在《發趣論》中說"依止何色"。 這是一段關於佛教教理的解釋性文字,主要討論了命名、色法、受蘊等概念以及它們之間的關係。我已經儘可能直譯原文,保持了原文的術語和句式結構。如果您需要對某些專有名詞或者概念作進一步解釋,我很樂意為您說明。
1.8) āgatattā hadayavatthumpi gahetvā jātirūpabhāvena upacayasantatiyo ekato katvā 『『tevīsatividha』』nti vuttaṃ.
Cakkhussa viññāṇanti vā cakkhuviññāṇaṃ. Asādhāraṇakāraṇena cāyaṃ niddeso. 『『Saṅkhārapaccayā viññāṇa』』nti ettha sabbalokiyavipākaviññāṇassa gahetabbattā 『『tebhūmakavipākacittassetaṃ adhivacana』』nti vuttaṃ.
Abhisaṅkharaṇalakkhaṇoti āyūhanasabhāvo. Copanavasenāti viññattisaṃcopanavasena, kāyaviññattiyā samuṭṭhāpanavasenāti attho. Vacanabhedavasenāti vacībheduppādavasena, vacīviññattiyā samuṭṭhāpanavasenāti attho. Evaṃ copanaṃ na bhaveyyāti dassetuṃ 『『raho nisīditvā cintentassā』』ti vuttaṃ. Ekūnatiṃsāti ettha abhiññācetanāvinimuttā eva ekūnatiṃsa cetanā veditabbā tassā vipākaviññāṇassa paccayattābhāvato.
Dukkheti ekampi idaṃ bhummavacanaṃ saṃsilesananissayavisayabyāpanavasena attānaṃ bhinditvā viniyogaṃ gacchatīti 『『catūhi kāraṇehī』』tiādi vuttaṃ. Ekopi hi vibhattiniddeso anekadhā viniyogaṃ gacchati yathā taddhitatthe uttarapadasamāhāreti. Tanti aññāṇaṃ. Dukkhasaccanti hadayavatthulakkhaṇaṃ dukkhasaccaṃ. Assāti aññāṇassa. Nissayapaccayabhāvenāti purejātanissayabhāvena. Sahajātanissayapaccayabhāvena pana taṃsahajātā phassādayo vattabbā. Ārammaṇapaccayabhāvena dukkhasaccaṃ assa ārammaṇanti yojanā. Dukkhasaccanti upayogaekavacanaṃ . Etanti aññāṇaṃ. Tassāti dukkhasaccassa. 『『Paṭicchādetī』』ti ettha vuttaṃ paṭicchādanākāraṃ dassetuṃ 『『yāthāvā』』tiādi vuttaṃ. Ñāṇavippayuttacittenapi ekadesena yāthāvato lakkhaṇapaṭivedho hotiyevāti 『『yāthāvalakkhaṇapaṭivedhanivāraṇenā』』ti vatvā 『『ñāṇapavattiyā cettha appadānenā』』ti vuttanti vadanti. Purimaṃ pana paṭivedhañāṇuppattiyā nisedhakathādassanaṃ, pacchimaṃ anubodhañāṇuppattiyā. Evamettha attho veditabbo. Etthāti dukkhasacce.
Sahajātassa aññāṇassa samudayasaccaṃ vatthu hoti nissayapaccayabhāvatoti vuttaṃ 『『vatthuto』』ti. Ārammaṇatoti ārammaṇapaccayabhāvena. Yasmā samudayasaccaṃ aññāṇassa ārammaṇaṃ hoti, tasmā 『『dukkhasamudaye aññāṇa』』nti vuttanti attho. Paṭicchādanaṃ dukkhasacce vuttanayameva ekeneva kāraṇena itaresaṃ tiṇṇaṃ asambhavato, kiṃ pana etaṃ ekaṃ kāraṇanti āha 『『paṭicchādanato』』ti. Idaṃ vitthārato vibhāvetuṃ 『『nirodhapaṭipadānaṃ hī』』tiādi vuttaṃ. Tadārabbhāti taṃ ārabbha taṃ ārammaṇaṃ katvā. Pacchimañhi saccadvayanti nirodho maggo. Tañhi nayagambhīrattā. Duddasanti saṇhasukhumadhammattā sabhāveneva gambhīratāya duddasaṃ duviññeyyaṃ duravaggāhaṃ. Tatthāti purime saccadvaye. Andhabhūtanti andhakārabhūtaṃ. Na pavattati ārammaṇaṃ kātuṃ na visahati. Vacanīyattenāti vācakabhāvena tathā upaṭṭhānato. Sabhāvalakkhaṇassa duddasattāti pīḷanādiāyūhanādivasena 『『idaṃ dukkhaṃ, ayaṃ samudayo』』ti (ma. ni. 484;
我來為您直譯這段巴利文: 由於已經這樣來到,包含了心所依處,以生色的方式將積集和相續合為一體,所以說是"二十三種"。 眼之識即是眼識。這是以不共因的解釋。在"緣於行而有識"中,由於應該包含一切世間果報識,所以說"這是三界果報心的同義語"。 造作相是努力的自性。以動搖的方式即是以表識的搖動方式,意思是以身表的生起方式。以語言區別的方式即是以語言差別的生起方式,意思是以語表的生起方式。爲了顯示這樣的動搖不會發生,所以說"獨自坐著思維的人"。二十九即是在這裡應當了知除去神通思之外的二十九種思,因為它不是果報識的緣。 在苦中,這一處格詞因為聯結、依止、範圍、遍滿等方式而分開自身的運用,所以說"以四種原因"等。因為即使是一個語尾變化的說明也會有多種運用,就像在從屬複合詞的意義中那樣。那即是無知。苦諦即是以心所依處為相的苦諦。它的即是無知的。以依止緣的方式即是以前生依止的方式。但是以俱生依止緣的方式則應說與它俱生的觸等。以所緣緣的方式,苦諦是它的所緣,這是結構。苦諦是賓格單數。這即是無知。它的即是苦諦的。爲了顯示在"覆藏"中所說的覆藏方式,所以說"如實"等。即使是離開智的心也能部分地如實通達相,所以說"以遮止如實相的通達"之後又說"這裡是以不給予智的生起"。但是前者是顯示遮止證悟智的生起的說明,後者是顯示隨覺智的生起。這樣應當了知這裡的意義。這裡即是在苦諦中。 由於俱生的無知對於集諦成為所依而有依止緣的關係,所以說"從所依"。從所緣即是以所緣緣的方式。因為集諦成為無知的所緣,所以說"對於苦之集的無知",這是意思。覆藏是如在苦諦中所說的方式,因為其他三種原因不可能只由一個原因,那麼這一個原因是什麼呢?爲了回答這點而說"從覆藏"。爲了詳細解釋這點而說"因為對於滅和道"等。緣於它即是緣於它而作為所緣。后二諦即是滅和道。因為它以道理深奧。難見即是因為法性微細精妙而本性即是深奧,所以難見難知難以領悟。在那裡即是在前二諦中。成為盲暗即是成為黑暗。不生起即是不能作為所緣。以可說性即是以能說的狀態而如此顯現。因為自性相難見即是以逼迫等、努力等的方式"這是苦,這是集"。
3.104) yāthāvato sabhāvalakkhaṇassa duddasattā duviññeyyattā purimadvayaṃ gambhīraṃ. Tatthāti purimasmiṃ saccadvaye. Vipallāsaggāhavasena pavattatīti subhādiviparītaggāhānaṃ paccayabhāvavasena aññāṇaṃ pavattati.
Idāni 『『dukkhe aññāṇa』』ntiādīsu pakārantarenapi atthaṃ dassetuṃ 『『apicā』』tiādi vuttaṃ. Tattha dukkheti ettāvatāti 『『aññāṇanti vuccamānāya avijjāya dukkhe』』ti ettakena. Saṅgahatoti samodhānato. Kiccatoti asampaṭivedhakiccato. Aññāṇamivāti visayasabhāvaṃ yāthāvato paṭivijjhituṃ appadānakiccamiva. 『『Dukkhe』』tiādinā tattha avijjā pavattati, visesato niddiṭṭhaṃ hotīti katvā sabbattheva tathā avisiṭṭhasabhāvadassanaṃ idanti dassetuṃ 『『avisesato panā』』tiādi vuttaṃ.
Khaṇikanirodhassa idha anadhippetattā ayujjamānattā virāgaggahaṇato ca avijjādīnaṃ paṭipakkhavasena paṭibāhanaṃ idha 『『nirodho』』ti adhippeto, so ca nesaṃ sabbaso anuppajjanamevāti āha 『『nirodho hotīti anuppādo hotī』』ti. 『『Avijjā nirujjhati etthāti avijjānirodho, saṅkhārā nirujjhanti etthāti saṅkhāranirodho』』ti evaṃ sabbehi etehi nirodhapadehi nibbānassa desitattā daṭṭhabbā. Tenāha 『『nibbānaṃ hī』』tiādi. Vaṭṭavivaṭṭanti vaṭṭañca vivaṭṭañca. 『『Dvādasahī』』ti idaṃ paccekaṃ yojetabbaṃ 『『anulomato dvādasahi padehi vaṭṭaṃ, paṭilomato dvādasahi vivaṭṭaṃ idha dassita』』nti.
Vibhaṅgasuttavaṇṇanā niṭṭhitā.
- Paṭipadāsuttavaṇṇanā
我來為您直譯這段巴利文: 由於如實的自性相難見難知,所以前二諦是深奧的。在那裡即是在前二諦中。以顛倒執取的方式運作即是無知以凈等顛倒執取的緣的方式而運作。 現在爲了以其他方式來顯示"對苦的無知"等的意義,所以說"又"等。其中"在苦中"到此為止即是"被稱為無明的對苦的無知"到此為止。從攝集即是從統合。從作用即是從不通達的作用。如無知即是如同不能給予如實通達境界自性的作用。因為以"在苦"等而無明在那裡運作,成為特別地指出,所以爲了顯示在一切處都如此看見無差別的自性,而說"但是無差別地"等。 由於這裡不意指剎那滅,因為不合理,也因為取"離貪"的說法,所以這裡意指以對治方式遮止無明等的"滅",而它即是使它們完全不生起,因此說"滅即是不生起"。"無明滅於此處為無明滅,諸行滅於此處為諸行滅",應當如此看見由這一切滅句所顯示的涅槃。因此說"因為涅槃"等。輪迴與解脫即是輪迴和解脫。"以十二"這應當各別結合爲"以順序的十二句顯示輪迴,以逆序的十二句顯示解脫"。 分別經註釋結束。 3. 道跡經註釋
- Micchā paṭipajjati etāyāti micchāpaṭipadā, vaṭṭagāmimaggo dukkhāvahattā. Taṃ micchāpaṭipadaṃ. Tenāha 『『aniyyānikapaṭipadā』』ti. So puññābhisaṅkhāro kathaṃ micchāpaṭipadā hotīti? Sampattibhave sukhāvahova hotīti adhippāyo. Vaṭṭasīsattāti vaṭṭapakkhiyānaṃ uttamaṅgabhāvato. Antamasoti ukkaṃsapariyantaṃ sandhāya vadati avakaṃsapariyantato. 『『Idaṃ me puññaṃ nibbānādhigamāya paccayo hotū』』ti evaṃ nibbānaṃ patthetvā pavattitaṃ. Paṇṇamuṭṭhidānamattanti sākapaṇṇamuṭṭhidānamattaṃ. Appatvāti antogadhahetu esa niddeso, apāpetvāti attho. Yadaggena vā paṭipajjanato arahattaṃ pattoti vuccati, tadaggena tadāvahā paṭipadāpi pattāti vuccatīti 『『appatvā』』ti vuttaṃ. Anulomavasenāti anulomapaṭiccasamuppādavasena. Paṭilomavasenāti etthāpi eseva nayo. Paṭipadā pucchitāti etena paṭipadā desetuṃ āraddhāti ayampi attho saṅgahito yathāraddhassa atthassa kathetukamyatāpucchāya idhāgatattā. Anulomapaṭiccasamuppādadesanāyampettha byatirekamukhena avijjādinirodhā pana vijjāya sati hoti saṅkhārānaṃ asambhavoti vuttaṃ 『『nibbānaṃ bhājita』』nti. Sarūpena pana tāya vaṭṭameva pakāsitaṃ. Vakkhati hi pariyosāne 『『vaṭṭavivaṭṭameva kathita』』nti. Niyyātaneti nigamane. Phalenāti pattabbaphalena paṭipadāya sampāpakahetuno dassitattā. Yathā hi tividho hetu ñāpako, nibbattako, sampāpakoti, evaṃ tividhaṃ phalaṃ ñāpetabbaṃ, nibbattetabbaṃ, sampāpetabbanti. Tasmā pattabbaphalena nibbānena taṃsampāpakahetubhūtāya paṭipadāya dassitattāti attho. Tenāha 『『phalena hetthā』』tiādi. Ayaṃ vuccatīti evaṃ nibbānaphalā ayaṃ 『『sammāpaṭipadā』』ti vuccati. Asesavirāgā asesanirodhāti samucchedappahānavasena avijjāya asesavirajjanato asesanirujjhanato ca. Padadvayenapi anuppādanirodhameva vadati. Tañhi nibbānaṃ. Dutiyavikappe ayaṃ ettha adhippāyo – yena maggena karaṇabhūtena asesanirodho hoti, avijjāya asesanirodho yaṃ āgamma hoti, taṃ maggaṃ dassetunti. Evañhi satīti evaṃ padabhājanassa nibbānassa padatthe sati. Sānubhāvā paṭipadā vibhattā hotīti avijjāya asesanirodhahetupaṭipadā tattha sātisayasāmatthiyasamāyogato sānubhāvā vibhattā hoti. Micchāpaṭipadāgahaṇenettha vaṭṭassapi vibhattattā vuttaṃ 『『vaṭṭavivaṭṭameva kathita』』nti.
Paṭipadāsuttavaṇṇanā niṭṭhitā.
- Vipassīsuttavaṇṇanā
我來為您直譯這段巴利文: 以此邪行為邪道,輪迴之道因為帶來苦。那邪道。因此說"非出離道"。那功德行如何成為邪道呢?意思是隻在有福的生存中帶來樂。因為是輪迴的首要即是因為是輪迴分的最上部分。最極即是就最上限而說,區別于最下限。"愿我這功德成為證得涅槃的因緣",如此希求涅槃而行持。僅施一把葉即是僅施一把蔬菜葉。未達即是這是包含因的說明,意思是未使達到。或者就如說從開始修行而達阿羅漢,如是說從開始修行引生那個的道也是達到,所以說"未達"。以順序即是以順序緣起的方式。以逆序在這裡也是同樣的道理。問道即是由此也包含了開始宣說道的意思,因為這裡出現了想要說明所開始的義的詢問。在順序緣起的教說中,也是通過相違的方式說明無明等滅時,有明則諸行不生起,所以說"分配涅槃"。但是以自相則由此顯示輪迴。因為將在結尾說"只說輪迴與解脫"。在歸結即是在總結。以果即是因為顯示以應證得之果作為道的引導因。就像因有三種:能知因、能生因、能引導因,如是果也有三種:應知果、應生果、應達果。所以意思是因為以應達果涅槃顯示作為引導因的道。因此說"以下以果"等。這被稱為即是這樣以涅槃為果的被稱為"正道"。由於完全離貪、完全滅盡即是因為以斷除斷的方式完全離貪于無明、完全滅盡無明。以這兩個詞都是說不再生起的滅,那即是涅槃。在第二種解釋中,這裡的意思是 - 顯示以什麼道為工具而有完全滅盡,以什麼道而有無明的完全滅盡。因為如此即是當詞的解釋是涅槃的詞義時。具有效力的道被分別即是無明完全滅盡的因道,因為在那裡具有殊勝的能力的結合,所以成為具有效力的被分別。這裡因為以說邪道而也分別了輪迴,所以說"只說輪迴與解脫"。 道跡經註釋結束。 4. 毗婆尸經註釋
4.Vipphandantīti nimisanavasena. Animisehīti vigatanimisehi ummīlanteheva. Tena vuttaṃ mahāpadāne. Etthāti etasmiṃ 『『vipassī』』ti pade, etasmiṃ vā 『『animisehī』』tiādike yathāgate suttante.
Mahāpurisassa animisalocanato 『『vipassī』』ti samaññāpaṭilābhassa kāraṇaṃ vuttaṃ, taṃ akāraṇaṃ aññesampi mahāsattānaṃ carimabhave animisalocanattāti codanaṃ sandhāya 『『ettha cā』』tiādiṃ vatvā tato pana aññameva kāraṇaṃ dassetuṃ 『『apicā』』tiādi vuttaṃ. Palāḷayamānassāti tosentassa. Anādare cetaṃ sāmivacanaṃ. Aṭṭassāti atthassa.
Puññussayasaṅkhāto bhago assa atisayena atthīti bhagavāti 『『bhāgyasampannassā』』ti vuttaṃ. Sammāti sammadeva yāthāvato, ñāyena kāraṇenāti vuttaṃ hotīti āha 『『nayena hetunā』』ti. Saṃ-saddo 『『sāma』』nti iminā samānatthoti āha 『『sāmaṃ paccattapurisakārenā』』ti, sayambhuñāṇenāti attho. Sammā, sāmaṃ bujjhi etenāti sambodho vuccati maggañāṇaṃ, 『『bujjhati etenā』』ti katvā idha sabbaññutaññāṇassapi saṅgaho. Bodhimā satto bodhisatto, purimapade uttarapadalopo yathā 『『sākapatthavo』』ti. Bujjhanakasattoti ettha mahābodhiyānapaṭipadāya bujjhatīti bodhi ca so sattavisesayogato satto cāti bodhisatto. Patthayamāno pavattatīti 『『kudāssu nāma mahantaṃ bodhiṃ pāpuṇissāmī』』ti sañjātacchando paṭipajjati. Dukkhanti jātiādimūlakaṃ dukkhaṃ. Kāmaṃ cutupapātāpi maraṇajātiyo, 『『jāyati mīyatī』』ti pana vatvā 『『cavati upapajjatī』』ti vacanaṃ na ekabhavapariyāpannānaṃ tesaṃ gahaṇaṃ, atha kho nānābhavapariyāpannānaṃ ekajjhaṃ gahaṇanti dassento āha 『『idaṃ…pe… vutta』』nti. Tassa nissaraṇanti tassa jarāmaraṇassa nissaraṇanti vuccati. Yasmā mahāsatto jiṇṇabyādhimate disvā pabbajito, tasmāssa jarāmaraṇameva ādito upaṭṭhāsi.
Upāyamanasikārenāti upāyena vidhinā ñāyena manasikārena pathena manasikārassa pavattanato. Samāyogo ahosīti yāthāvato paṭivijjhanavasena samāgamo ahosi. Yoniso manasikārāti hetumhi nissakkavacananti tassa 『『yoniso manasikārenā』』ti hetumhi karaṇavacanena āha. Jātiyā kho sati jarāmaraṇanti 『『kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃ paccayā jarāmaraṇa』』nti jarāmaraṇe kāraṇaṃ pariggaṇhantassa bodhisattassa 『『yasmiṃ sati yaṃ hoti, asati ca na hoti, taṃ tassa kāraṇa』』nti evaṃ abyabhicārajātikāraṇapariggaṇhanena 『『jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa』』nti yā jarāmaraṇassa kāraṇapariggāhikā paññā uppajji, tāya uppajjantiyā cassa abhisamayo paṭivedho ahosīti attho.
我來為您直譯這段巴利文: 閃動即是以眨眼的方式。不眨即是遠離眨動而只是睜開。因此在大本經中這樣說。這裡即是在這個"毗婆尸"詞中,或者在這個已經出現的"不眨"等經文中。 說明了大人不眨眼而得"毗婆尸"這個名稱的原因,針對"這不是原因,因為其他大士在最後生也有不眨眼"這樣的質疑,所以說"在這裡"等,之後爲了顯示另一個原因而說"又"等。令歡喜即是使滿意。這是表示不注意的所有格。義即是意義。 因為他特別具有稱為福德積集的祥瑞,所以稱為世尊,因此說"具足祥瑞"。正確即是完全如實,意思是說以道理因緣,所以說"以理由因緣"。sam-音與"自己"同義,所以說"以自己個人的作為",意思是以自覺智。以此正確地、自己覺悟,所以稱為正覺,說的是道智,因為說"以此覺悟",這裡也包含一切智。覺悟的有情為菩薩,前詞后詞省略如"釋迦族"。將覺悟的有情,這裡以大菩提道而覺悟為覺,他因為與特殊有情相應為有情,所以是菩薩。希求而行即是生起"何時才能達到大覺悟"的意願而修行。苦即是以生等為根本的苦。雖然死生也是死亡和出生,但是說了"生死"之後又說"死生",並不是取同一生有中的它們,而是顯示取不同生有中的它們合在一起,所以說"這...等...說"。它的出離即是說那個老死的出離。因為大士看見衰老病患者而出家,所以老死首先現起於他。 以方便作意即是因為以方便、方法、道理而作意以道路而運作。有會遇即是以如實通達的方式而有相會。從如理作意即是說從因的離格,以"以如理作意"的因的具格來說。有生則有老死即是"什麼存在時有老死,以什麼為緣有老死",當菩薩觀察老死的原因時,以"當什麼存在時什麼存在,不存在時不存在,那是它的原因"這樣觀察不相違的生的原因,"有生則有老死,緣生有老死",生起了觀察老死原因的智慧,當它生起時他有了現觀通達,這是意思。
Itīti vuttappakāraparāmasanaṃ. Hīti nipātamattaṃ. Idanti yathāvuttassa vaṭṭassa paccakkhato gahaṇaṃ. Tenāha 『『evamida』』nti. Idha avijjāya samudayassa āgatattā 『『ekādasasu ṭhānesū』』ti vuttaṃ. Samudayaṃ sampiṇḍetvāti saṅkhārādīnaṃ samudayaṃ ekajjhaṃ gahetvā. Anekavārañhi samudayadassanavasena ñāṇassa pavattattā 『『samudayo samudayo』』ti āmeḍitavacanaṃ. Atha vā 『『evaṃ samudayo hotī』』ti idaṃ na kevalaṃ nibbattidassanaparaṃ, atha kho paṭiccasamuppādasaddo viya paṭiccasamuppādamukhena idha samudayasaddo nibbattimukhena paccayattaṃ vadati. Viññāṇādayo ca yāvanto idha paccayadhammā niddiṭṭhā, te sāmaññarūpena byāpanicchāvasena gaṇhanto 『『samudayo samudayo』』ti avoca. Tenāha 『『avijjāpaccayā saṅkhārānaṃ samudayo hotī』』ti. Dassanaṭṭhena cakkhūti samudayassa paccakkhato dassanabhāvo cakkhu. Ñātaṭṭhenāti ñātabhāvena. Pajānanaṭṭhenāti 『『avijjāsaṅkhārāditaṃtaṃpaccayadhammapavattiyā etassa dukkhakkhandhassa samudayo』』ti pakārato vā jānanaṭṭhena. Paṭivedhanaṭṭhenāti 『『ayaṃ avijjādi paccayadhammo imassa saṅkhārādikassa paccayabhāvato samudayo』』ti paṭivijjhanaṭṭhena. Obhāsanaṭṭhenāti samudayabhāvapaṭicchādakassa mohandhakārassa kilesandhakārassa vidhamanavasena avabhāsanavasena. Taṃ panetaṃ 『『cakkhu』』ntiādinā vuttaṃ ñāṇaṃ. Nirodhavāreti paṭilomavāre. So hi 『『kissa nirodhā jarāmaraṇanirodho』』ti nirodhakittanavasena āgato.
Vipassīsuttavaṇṇanā niṭṭhitā.
5-10. Sikhīsuttādivaṇṇanā
5-10.Naevaṃ yojetvāti 『『sikhissapī』』tiādinā samuccayavasena evaṃ na yojetvā. Kasmātiādinā tattha kāraṇaṃ vadati. Ekāsane adesitattāti vuttamevatthaṃ pākaṭaṃ kātuṃ 『『nānāṭhānesu hī』』tiādi vuttaṃ. Yadipi tāni visuṃ visuṃ vuttabhāvena desitāni, atthavaṇṇanā pana ekasadisā tadatthassa abhinnattā. 『『Buddhā jātā』』ti na añño ācikkhatīti yojanā. Na hi mahābodhisattānaṃ pacchimabhave paropadesena payojanaṃ atthi. Gatamaggenevāti paṭipattigamanena gatamaggeneva pacchimamahābodhisattā gacchanti, ayamettha dhammatā. Gacchantīti catūsu satipaṭṭhānesu patiṭṭhitacittā satta bojjhaṅge yāthāvato bhāvetvā sammāsambodhiyā abhisambujjhanavasena pavattantīti attho. Yathā pana tesaṃ paṭhamavipassanābhiniveso hoti, taṃ dassetuṃ 『『sabbabodhisattā hī』』tiādi vuttaṃ. Buddhabhāvānaṃ vipassanā, buddhatthāya vā vipassanā buddhavipassanā.
Sikhīsuttādivaṇṇanā niṭṭhitā.
Buddhavaggavaṇṇanā niṭṭhitā.
-
Āhāravaggo
-
Āhārasuttavaṇṇanā
我來為您直譯這段巴利文: 如是即是指前面所說的方式。所以即是助詞而已。這即是親自把握前面所說的輪迴。因此說"如是這"。因為這裡出現了無明的集,所以說"在十一處"。攝集集即是把行等的集合在一起。因為智多次以見集的方式運作,所以重複說"集、集"。或者"如是有集"這不僅僅是顯示生起,而且就像緣起詞通過緣起一樣,這裡集詞通過生起說明緣的狀態。識等以及這裡所說的一切緣法,以共相的方式想要遍滿而取,所以說"集、集"。因此說"緣無明有行的集"。以見的意義為眼即是親見集的狀態為眼。以已知的意義即是以已知的狀態。以了知的意義即是以"由無明、行等各各緣法的運作而有這苦蘊的集"這樣的方式了知的意義,或者以了知的意義。以通達的意義即是以"這無明等緣法因為是行等的緣的狀態而為集"這樣通達的意義。以照明的意義即是以破除遮蔽集的狀態的癡暗、煩惱暗的方式而照明的方式。而這是以"眼"等所說的智。在滅品即是在逆序品。因為它以"什麼滅則老死滅"這樣宣說滅的方式而來。 毗婆尸經註釋結束。 5-10. 尸棄經等註釋 5-10. 不如此結合即是不以"尸棄也"等的集合方式如此結合。以"為什麼"等說明那裡的原因。爲了使已說的義明顯而說"因為在不同處"等。雖然那些以各自分別說的方式而說,但是義釋相同因為那義無差別。"佛已出生",不是別人告知,這是結構。因為大菩薩們在最後生中不需要他人的教導。只是走在已走過的道路上即是後來的大菩薩們以修行的進行而走在已走過的道路上,這是這裡的法性。行即是意思是安住心於四念處,如實修習七覺支,以證正等覺的方式而行。爲了顯示他們如何開始觀察,所以說"因為一切菩薩"等。佛的觀或者爲了成佛的觀為佛觀。 尸棄經等註釋結束。 佛品註釋結束。 2. 食品 1. 食經註釋
11.Āharantīti ānenti uppādenti, upatthambhentīti attho. Nibbattāti pasutā. Bhūtā nāma yasmā tato paṭṭhāya loke jātavohāro paṭisandhiggahaṇato pana paṭṭhāya yāva mātukucchito nikkhanto, tāva sambhavesino, esa tāva gabbhaseyyakesu bhūtasambhavesivibhāgo, itaresu pana paṭhamacittādivasena vutto. Sambhava-saddo cettha gabbhaseyyakānaṃ vasena pasūtipariyāyo, itaresaṃ vasena uppattipariyāyo. Paṭhamacittapaṭhamairiyāpathakkhaṇesu hi te sambhavaṃ uppattiṃ esanti upagacchanti nāma, na tāva bhūtā upapattiyā na suppatiṭṭhitattā, bhūtā eva sabbaso bhavesanāya samucchinnattā. Na puna bhavissantīti avadhāraṇena nivattitamatthaṃ dasseti. Yo ca 『『kālaghaso bhūto』』tiādīsu bhūta-saddassa khīṇāsavavācitā daṭṭhabbā. Vā-saddo cettha sampiṇḍanattho 『『agginā vā udakena vā』』tiādīsu viya.
Yathāsakaṃ paccayabhāvena attabhāvassa paṭhapanamevettha āhārehi kātabbaanuggaho hotīti adhippāyenāha 『『vacanabhedo…pe… eko yevā』』ti. Sattassa uppannadhammānanti sattassa santāne uppannadhammānaṃ. Yathā 『『vassasataṃ tiṭṭhatī』』ti vutte anuppabandhavasena pavattatīti vuttaṃ hoti, evaṃ ṭhitiyāti anuppabandhavasena pavattiyāti attho, sā pana avicchedoti āha 『『avicchedāyā』』ti. Anuppabandhadhammuppattiyā sattasantāno anuggahito nāma hotīti āha 『『anuppannānaṃ uppādāyā』』ti. Etānīti ṭhitianuggahapadāni. Ubhayattha daṭṭhabbāni na yathāsambandhato.
Vatthugatā ojā vatthu viya tena saddhiṃ ajjhoharitabbataṃ gacchatīti vuttaṃ 『『ajjhoharitabbako āhāro』』ti, nibbattitaojaṃ pana sandhāya 『『kabaḷīkāro āhāro ojaṭṭhamakarūpāni āharatī』』ti vakkhati. Oḷārikatā appojatāya na vatthuno thūlatāya kathinatāya vā, tasmā yasmiṃ vatthusmiṃ parittā ojā hoti, taṃ oḷārikaṃ. Sappādayo dukkhuppādakatāya oḷārikā veditabbā. Visāṇādīnaṃ tivassachaḍḍitānaṃ pūtibhūtattā mudukatāti vadanti. Taracchakheḷatemitatāya pana tathābhūtānaṃ tesaṃ mudukatā. Dhammasabhāvo hesa. Sasānaṃ āhāro sukhumo taruṇatiṇasassakhādanato. Sakuṇānaṃ āhāro sukhumo tiṇabījādikhādanato. Paccantavāsīnaṃ āhāro sukhumo māsamuggakurādibhojanattā. Tesanti paranimmitavasavattīnaṃ. Sukhumotvevāti na kiñci upādāya, atha kho sukhumoicceva niṭṭhaṃ patto tato paramasukhumassa abhāvato.
Vatthuvasena panettha āhārassa oḷārikasukhumatā vuttā, sā cassa appojamahojatāhi veditabbāti dassetuṃ 『『ettha cā』』tiādimāha. Parissayanti khudāvasena uppannaṃ vihiṃsaṃ sarīradarathaṃ. Vinodetīti vatthu tassa vinodanamattaṃ karoti. Na pana sakkoti pāletunti sarīraṃ yāpetuṃ nappahoti nirojattā. Na sakkoti parissayaṃ vinodetuṃ āmāsayassa apūraṇato.
我來為您直譯這段巴利文: 運來即是帶來生起,意思是支援。已生即是已產生。所謂已生是因為從那時起在世間有生的習慣說法,但從結生開始直到從母胎出來之前,都是求生者,這是胎生者中已生和求生者的區分,而其他的則是根據初心等來說的。而這裡生字對於胎生者是生產的同義詞,對其他的則是生起的同義詞。因為在初心初威儀的剎那,他們尋求生起即是趨向,還未成為已生因為投生尚未善立,已完全斷除求有所以成為已生。不再有即是以決定而顯示已遮遣的義。應當看見如"已成為時間所吞噬"等中已生詞表示漏盡者。這裡或字是總括義,如"以火或以水"等中一樣。 以各自緣的狀態建立自體,這裡即是由食所作的輔助,帶著這個意思而說"語言差別...等...只是一個"。已生法的有情即是在有情相續中已生的諸法。就像說"住立百年"是說以相續的方式運作,如是住立即是意思是以相續的方式運作,而那是不斷,所以說"為不斷"。以相續法生起而有情相續被輔助,所以說"為未生者生起"。這些即是住立和輔助詞。在兩處都應當看見而不是根據關聯。 物質中的滋養如同物質一樣應當被嚥下,所以說"應嚥下的食",但是關於已生的滋養將說"段食帶來八種滋養色"。粗是因為少滋養而不是因為物質的粗大或堅硬,所以在任何物質中滋養少的,那就是粗。酥等應當理解因為引生苦而粗。說被棄置三年的角等因為腐爛而柔軟。但是因為被豺狗唾液浸潤而成為如此的它們柔軟。這是法的自性。兔子的食細因為吃嫩草。鳥的食細因為吃草種等。邊地居民的食細因為吃豆子綠豆等食物。他們的即是他化自在天的。只是細即是不是相對什麼,而是隻是達到細的決定,因為沒有比那更細的。 但是這裡是根據物質而說食的粗細,應當理解那是以少滋養多滋養來說,爲了顯示這點而說"這裡"等。危難即是因飢餓而生起的傷害身體的熱惱。除去即是物質只作除去它。但不能保護即是因為無滋養而不能維持身體。不能除去危難因為不能填滿胃。
Chabbidhopīti iminā kassaci phassassa anavasesitabbatamāha. Desanakkamenevettha phassādīnaṃ dutiyāditā, na aññena kāraṇenāti āha 『『desanānayo eva cesā』』tiādi. Manaso sañcetanā na sattassāti dassanatthaṃ manogahaṇaṃ yathā 『『cittassa ṭhiti, cetovimutti cā』』ti āha 『『manosañcetanāti cetanāvā』』ti. Cittanti yaṃ kiñci cittameva. Ekarāsiṃ katvāti ekajjhaṃ gahetvā vibhāgaṃ akatvā, sāmaññena gahitāti attho. Tattha labbhamānaṃ upādiṇṇakādivibhāgaṃ dassetuṃ 『『kabaḷīkāro āhāro』』tiādi vuttaṃ. Āhāratthaṃ na sādhentīti tādisassa āhārassa anāharaṇato. Tadāpīti bhijjitvā vigatakālepi. Upādiṇṇakāhāroti vuccantīti keci. Idaṃ pana ācariyānaṃ na ruccati tadā upādiṇṇakarūpasseva abhāvato. Paṭisandhicitteneva sahajātāti lakkhaṇavacanametaṃ, sabbāyapi kammajarūpapariyāpannāya ojāya atthibhāvassa avicchedappavattisambhavadassanattho. Sattamāti uppannadivasato paṭṭhāya yāva sattamadivasāpi. Rūpasantatiṃ pāleti paveṇighaṭanavasena. Ayamevāti kammajaojā. Kammajaojaṃ pana paṭicca uppannaojā akammajattā anupādiṇṇaāhārotveva veditabbo. Anupādiṇṇakā phassādayo veditabbāti ānetvā sambandho. Lokuttarā phassādayo kathanti āha 『『lokuttarā pana ruḷhīvasena kathitā』』ti. Yasmā tesaṃ kusalānaṃ upetapariyāyo natthi, tasmā vipākānaṃ upādiṇṇapariyāyo natthevāti anupādiṇṇapariyāyopi ruḷhīvasena vuttoti veditabbo.
Pubbe 『『āhārāti paccayā』』ti vuttattā yadi paccayaṭṭho āhāraṭṭhotiādinā codeti, atha kasmā ime eva cattāro vuttāti atha kasmā cattārova vuttā. Ime eva ca vuttāti yojanā. Visesappaccayattāti etena yathā aññe paccayadhammā attano paccayuppannassa paccayāva honti, ime pana tathā ca hoti aññathā cāti samānepi paccayatte atirekapaccayā honti, tasmā 『『āhārāti vuttā』』ti imamatthaṃ dasseti. Idāni taṃ atirekapaccayataṃ dassetuṃ 『『visesapaccayo hī』』tiādi vuttaṃ. Visesappaccayo rūpakāyassa kabaḷīkāro āhāro upathambhakabhāvato. Tenāha aṭṭhakathāyaṃ 『『rūpārūpānaṃ upathambhakattena upakārakā cattāro āhārā āhārapaccayo』』ti (visuddhi. 2.608; paṭṭhā. aṭṭha. paccayuddesavaṇṇanā). Upathambhakattañhi satīpi janakatte arūpīnaṃ āhārānaṃ āhārajarūpasamuṭṭhānakarūpāhārassa ca hoti, asati pana upathambhakatte āhārānaṃ janakattaṃ natthīti upathambhakattaṃ padhānaṃ. Janayamānopi hi āhāro avicchedavasena upathambhayamāno eva janetīti upathambhakabhāvo eva āhārabhāvo. Vedanāya phasso visesapaccayo. 『『Phassapaccayā vedanā』』ti hi vuttaṃ. 『『Saṅkhārapaccayā viññāṇa』』nti vacanato viññāṇassa manosañcetanā. 『『Cetanā tividhaṃ bhavaṃ janetī』』ti hi vuttaṃ. 『『Viññāṇapaccayā nāmarūpa』』nti pana vacanato nāmarūpassa viññāṇaṃ visesapaccayo. Na hi okkantaviññāṇābhāve nāmarūpassa atthi sambhavo. Yathāha 『『viññāṇañca hi, ānanda, mātukucchismiṃ na okkamissatha, api nu kho nāmarūpaṃ mātukucchismiṃ samuccissathā』』tiādi (dī. ni.
我來為您直譯這段巴利文: 六種也即是以此說明任何觸都不應遺漏。這裡觸等的第二等只是根據教說的順序,不是由其他原因,所以說"這只是教說的方式"等。爲了顯示是意的思,不是有情的,所以取意字,如"心的住立和心解脫",所以說"意思即是思"。心即是任何心。合為一堆即是一起取而不分別,意思是以共相而取。爲了顯示在那裡所得的所執取等區分,所以說"段食"等。不成就食的作用即是因為不帶來那樣的食。那時也即是在破壞消失時也。某些人說稱為所執取食。但這不是阿阇黎們所贊同的,因為那時完全沒有所執取色。與結生心俱生即是這是相的說明,是爲了顯示一切業生色所含的滋養都有存在和不斷運作的可能。七天即是從生起的日子開始直到第七天。維持色相續以相續連線的方式。這即是業生滋養。但是緣于業生滋養而生起的滋養因為非業生而應當理解只是非所執取食。應當理解為非所執取的觸等,這是連線。出世間的觸等如何說呢?說"出世間則是根據習用而說的"。因為那些善法沒有已得的同義詞,所以果報沒有所執取的同義詞,應當理解非所執取的同義詞也是根據習用而說的。 因為前面說"食即是緣",如果以"緣義是食義"等質疑,那麼為什麼只說這四種呢?為什麼只說四種,而且只說這些?這是結構。因為是特殊緣即是以此顯示這個意思:"就像其他緣法只是它們的緣生法的緣,而這些既如此也不如此",雖然緣的狀態相同但是成為額外的緣,所以說"稱為食"。現在爲了顯示那額外的緣性而說"因為特殊緣"等。段食是色身的特殊緣因為是支援的狀態。因此在註釋中說"四種食以支援色和非色而成為食緣"。因為支援的狀態即使在生起的狀態也屬於非色食和生滋養色的段食,但是沒有支援的狀態則食不會有生起的狀態,所以支援的狀態是主要的。因為即使是生起的食也是以不斷的方式支援而生起,所以支援的狀態就是食的狀態。觸是受的特殊緣。因為說"緣觸有受"。因為說"緣行有識",所以意思是識的。因為說"思生起三有"。但是因為說"緣識有名色",所以識是名色的特殊緣。因為沒有入胎識就不可能有名色的生起。如說"阿難,如果識不入母胎,名色會在母胎中結集嗎?"等。
2.115). Vuttamevatthaṃ suttena sādhetuṃ 『『yathāhā』』tiādi vuttaṃ.
Evaṃ yadipi paccayattho āhārattho, visesapaccayattā pana imeva āhārāti vuttāti taṃ nesaṃ visesapaccayataṃ avibhāgato dassetvā idāni vibhāgato dassetuṃ 『『ko panetthā』』tiādi āraddhaṃ. Mukhe ṭhapitamatto eva asaṅkhādito, tattakenāpi abbhantarassa āhārassa paccayo hoti eva. Tenāha 『『aṭṭha rūpāni samuṭṭhāpetī』』ti. Sukhavedanāya hito sukhavedanīyo. Sabbathāpīti cakkhusamphassādivasena. Yattakā phassassa pakārabhedā, tesaṃ vasena sabbappakāropi phassāhāro yathārahaṃ tisso vedanā āharati, anāhārako natthi.
Sabbathāpīti idhāpi phassāhāre vuttanayānusārena attho veditabbo. Tisantativasenāti kāyadasakaṃ bhāvadasakaṃ vatthudasakanti tividhasantativasena. Sahajātādipaccayanayenāti sahajātādipaccayavidhinā. Paṭisandhiviññāṇañhi attanā sahajātanāmassa sahajātaaññamaññavipākindriyasampayuttaatthiavigatapaccayehi paccayo hontoyeva āhārapaccayatāya taṃ āhāreti vuttaṃ, sahajātarūpesu pana vatthuno sampayuttapaccayaṃ ṭhapetvā vippayuttapaccayena, sesarūpānaṃ aññamaññapaccayañca ṭhapetvā itaresaṃ paccayānaṃ vasena yojanā kātabbā. Tānīti napuṃsakaniddeso anapuṃsakānampi napuṃsakehi saha vacanato. Sāsavakusalākusalacetanāva vuttā visesapaccayabhāvadassanaṃ hetanti, tenāha 『『avisesena panā』』tiādi. Paṭisandhiviññāṇameva vuttanti etthāpi eseva nayo. Yathā tassa tassa phalassa visesato paccayatāya etesaṃ āhārattho, evaṃ avisesatopīti dassetuṃ 『『avisesenā』』tiādi vuttaṃ. Tattha taṃsampayuttataṃsamuṭṭhānadhammānanti tehi phassādīhi sampayuttadhammānañceva taṃsamuṭṭhānarūpadhammānañca. Tattha sampayuttaggahaṇaṃ yathārahato daṭṭhabbaṃ, samuṭṭhānaggahaṇaṃ pana avisesato.
Upatthambhento āhārakiccaṃ sādhetīti upatthambhento eva rūpaṃ samuṭṭhāpeti, ojaṭṭhamakasamuṭṭhāpaneneva panassa upathambhanakiccasiddhi. Phusantoyevāti phusanakiccaṃ karonto eva. Āyūhamānāvāti cetayamānā eva abhisandahantī eva. Vijānantamevāti upapattiparikappanavasena vijānantameva āhārakiccaṃ sādhetīti yojanā. Sabbattha āhārakiccasādhanañca tesaṃ vedanādiuppattihetutāya attabhāvassa pavattanameva. Kāyaṭṭhapanenāti kasmā vuttaṃ, nanu kammajādirūpaṃ kammādināva pavattatīti codanaṃ sandhāyāha 『『kammajanitopī』』tiādi.
我來為您直譯這段巴利文: 爲了以經證實已說的義而說"如說"等。 如是雖然緣義是食義,但是因為是特殊緣所以說只有這些是食,這樣顯示了它們無區分的特殊緣性之後,現在爲了顯示有區分的,所以開始說"但是這裡什麼"等。僅僅放在口中未咀嚼等,即使只有那麼多也一定是內部食物的緣。因此說"引生八種色"。適合樂受的是樂受。一切方式即是以眼觸等的方式。觸食有多少種差別,根據它們的一切種類的觸食都適當地帶來三受,沒有不帶來的。 一切方式即是這裡也應當根據觸食所說的方式來理解義。以三相續的方式即是以身十法、性十法、所依十法這三種相續的方式。以俱生等緣的方式即是以俱生等緣的規則。因為結生識以俱生、相互、異熟、根、相應、有、不離去等緣作為緣,而且以食緣的方式帶來它,這樣說,但是在俱生色中對所依除去相應緣而以不相應緣,對其他色除去相互緣而依其他諸緣來結合。它們即是使用中性詞因為非中性的也與中性一起說。只說有漏善不善思是爲了顯示特殊緣的狀態,所以說"但是無差別"等。只說結生識,這裡也是同樣的道理。爲了顯示就像它們因為是各各果的特殊緣而有食義,同樣也無差別,所以說"無差別"等。其中與它們相應和由它們所生的諸法即是與那些觸等相應的諸法和由它們所生的色法。其中相應的理解應當根據適當,但是所生的理解則是無差別。 支援而成就食的作用即是支援而生起色,而它以生起八種滋養而成就支援的作用。只是觸即是隻是作觸的作用。只是思即是隻是思考只是結合。只是了知即是以投生構思的方式只是了知而成就食的作用,這是結構。在一切處成就食的作用即是因為它們是受等生起的因而只是維持自體的運作。為什麼說"以建立身",難道不是業生等色由業等而運作嗎?針對這個質疑而說"雖然由業所生"等。
Upādiṇṇarūpasantatiyā upatthambhaneneva utucittajarūpasantatīnampi upatthambhanasiddhi hotīti 『『dvinnaṃ rūpasantatīna』』nti vuttaṃ. Upatthambhanameva sandhāya 『『anupālako hutvā』』ti ca vuttaṃ. Rūpakāyassa ṭhitihetutā hi yāpanā anupālanā. Sukhādivatthubhūtanti sukhādīnaṃ pavattiṭṭhānabhūtaṃ. Ārammaṇampi hi vasati ettha ārammaṇakaraṇavasena tadārammaṇā dhammāti vatthūti vuccati. Phusantoyevāti idaṃ phassassa phusanasabhāvattā vuttaṃ. Na hi dhammānaṃ sabhāvena vinā pavatti atthi, vedanāpavattiyā vinā sattānaṃ sandhāvanatā natthīti āha 『『sukhādi…pe… hotī』』ti. Na cettha saññībhavakathāyaṃ asaññībhavo dassetabbo, tassāpi vā kāraṇabhūtavedanāpavattivaseneva ṭhitiyā hetuno abyāpitattā, tathā hi 『『manosañcetanā…pe… bhavamūlanipphādanato sattānaṃ ṭhitiyā hotī』』ti vuttā. Tato eva viññāṇaṃ vijānantamevāti upapattiparikappanavasena vijānantamevāti vuttovāyamattho.
Cattāri bhayāni daṭṭhabbāni ādīnavavibhāvanato. Nikantīti nikāmanā, rasataṇhaṃ sandhāya vadati. Sā hi kabaḷīkāre āhāre balavatī, tenevettha avadhāraṇaṃ kataṃ. Bhāyati etasmāti bhayaṃ, nikantiyevabhayaṃ mahānatthahetuto. Upagamanaṃ visayindriyaviññāṇesu visayaviññāṇesu ca saṅgativasena pavatti, taṃ vedanādiuppattihetutāya 『『bhaya』』nti vuttaṃ. Avadhāraṇe payojanaṃ vuttanayameva. Sesadvayepi eseva nayo. Āyūhanaṃ abhisandahanaṃ, saṃvidhānantipi vadanti. Taṃ bhavūpapattihetutāya 『『bhaya』』nti vuttaṃ. Abhinipāto tattha tattha bhave paṭisandhiggahaṇavasena viññāṇassa nibbatti. So bhavūpapattihetukānaṃ sabbesaṃ anatthānaṃ mūlakāraṇatāya 『『bhaya』』nti vuttaṃ. Idāni nikantiādīnaṃ sappaṭibhayataṃ vitthārato dassetuṃ 『『kiṃ kāraṇā』』tiādi āraddhaṃ. Tattha nikantiṃ katvāti ālayaṃ janetvā, taṇhaṃ uppādetvāti attho. Sītādīnaṃ purakkhatāti sītādīnaṃ purato ṭhitā, sītādīhi bādhiyamānāti attho.
Phassaṃ upagacchantāti cakkhusamphassādibhedaṃ phassaṃ pavattentā. Phassassādinoti kāyasamphassavasena phoṭṭhabbasaṅkhātassa assādanasīlā. Kāyasamphassavasena hi sattānaṃ phoṭṭhabbataṇhā pavattatīti dassetuṃ phassāhārādīnavadassane phoṭṭhabbārammaṇaṃ uddhaṭaṃ 『『paresaṃ rakkhitagopitesū』』tiādinā. Phassassādinoti vā phassāhārassādinoti attho. Sati hi phassāhāre sattānaṃ phassārammaṇe assādo, nāsati, tenāha 『『phassassādamūlaka』』ntiādi.
Jātinimittassa bhayassa abhinipātasabhāvena gahitattā 『『tammūlaka』』nti vuttaṃ. Kammāyūhananimittanti attho. Bhayaṃ sabbanti pañcavīsati, tividhamahābhayaṃ, aññañca sabbabhayaṃ āgatameva hoti bhayādhiṭṭhānassa attabhāvassa nipphādanato.
Abhinipatatīti abhinibbattati. Paṭhamābhinibbatti hi sattānaṃ tattha tattha aṅgārakāsusadise bhave abhinipātasadisī. Tammūlakattāti nāmarūpanibbattimūlakattā. Sabbabhayānaṃ abhinipātoyeva bhayaṃ bhāyati etasmāti katvā.
Appeti viyāti phalassa attalābhahetubhāvato kāraṇaṃ, taṃ niyyādeti viya. Tanti phalaṃ. Tatoti kāraṇato. Etesanti āhārānaṃ . Yathāvuttenāti 『『phalaṃ nidetī』』tiādinā vuttappakārena atthena. Sabbapadesūti 『『vedanānirodhenā』』tiādīsu sabbesu padesu.
我來為您直譯這段巴利文: 因為只有通過支援所執取色相續才能成就支援溫度和心生色相續,所以說"兩種色相續"。只是關於支援而說"成為維持"。因為是色身住立的因即是維持和保護。作為樂等的所依即是作為樂等運作的處所。所緣也住在這裡,因為以作所緣的方式而那些所緣法被稱為所依。只是觸即是因為觸的自性是觸而說。因為沒有離開法的自性而有運作,沒有離開受的運作而有有情的輪迴,所以說"樂等...等...有"。這裡在說有想有的論述中不應顯示無想有,或者也因為作為它的因的受的運作方式的住立因不遍滿,如是說"意思...等...因為完成有的根本而成為有情住立的因"。正是由此而說識只是了知即是以投生構思的方式只是了知這個義。 應當看見四種怖畏因為顯示過患。欲求即是愛求,是說關於味愛。因為它在段食中強烈,所以在這裡作決定。從此怖畏即是怖畏,欲求就是怖畏因為是大損害的因。趣向即是在境根識和境識中以結合的方式運作,它因為是受等生起的因而說"怖畏"。決定的目的如前所說。在其餘二種中也是同樣的道理。勵力即是結合,也說是安排。它因為是有和投生的因而說"怖畏"。落入即是在各各有中以結生的方式識的生起。它因為是有和投生的因的一切損害的根本原因而說"怖畏"。現在爲了詳細顯示欲求等的可怖性而開始說"什麼原因"等。其中作欲求即是生起執著,意思是生起渴愛。以寒等為首即是站在寒等的前面,意思是被寒等所惱。 趣向觸即是運作眼觸等差別的觸。享受觸即是以身觸的方式享受所謂觸的習性。因為以身觸的方式有情的觸愛運作,所以在顯示觸食過患時舉出觸境,以"他人所守護"等。或者享受觸即是意思是享受觸食。因為有觸食時有情有觸所緣的享受,沒有則沒有,所以說"以觸享受為根本"等。 因為以落入的自性取生的相的怖畏,所以說"以它為根本"。意思是業勵力的相。一切怖畏即是二十五種、三種大怖畏和其他一切怖畏都已來,因為完成以怖畏為立足點的自體。 落入即是生起。因為有情在各各如火坑般的有中的初次生起如同落入。因為以它為根本即是因為以名色生起為根本。落入本身就是怖畏,因為從此而怖畏。 好像到達即是因為是果獲得自體的因,好像交付它。它即是果。從它即是從因。它們的即是諸食的。如所說即是以"顯示果"等所說的方式的義。在一切句中即是在"以受滅"等一切句中。
Paṭisandhiṃ ādiṃ katvāti paṭisandhikkhaṇaṃ ādiṃ katvā. Upādiṇṇakaāhāre sandhāya 『『attabhāvasaṅkhātānaṃ āhārāna』』nti vuttaṃ. Te hi nippariyāyato taṇhānidānā. Paripuṇṇāyatanānaṃ sattānaṃ sattasantativasenāti paripuṇṇāyatanānaṃ sabhāvakānaṃ cakkhu sotaṃ ghānaṃ jivhā kāyo bhāvo vatthūti imesaṃ sattannaṃ santatīnaṃ vasena. Sesānaṃ aparipuṇṇāyatanānaṃ andhabadhiraabhāvakānaṃ. Ūnaūnasantativasenāti cakkhunā, sotena, tadubhayena, bhāvena ca ūnaūnasantativasena. Paṭisandhiyaṃ jātā paṭisandhikā. Paṭhamabhavaṅgacittakkhaṇādīti ādi-saddena tadārammaṇacittassa saṅgaho daṭṭhabbo.
Taṇhāyapi nidānaṃ jānātīti yojanā. Taṇhānidānantipi pāṭho. Vaṭṭaṃ dassetvāti sarūpato nayato ca sakalameva vaṭṭaṃ dassetvā. Idāni tamatthaṃ vitthārato vibhāvetuṃ 『『imasmiñca pana ṭhāne』』tiādimāha. Atītābhimukhaṃ desanaṃ katvāti paccuppannabhavato paṭṭhāya atītadhammābhimukhaṃ tabbisayaṃ desanaṃ katvā tathākāraṇena. Atītena vaṭṭaṃ dassetīti atītabhavena kammakilesavipākavaṭṭaṃ dasseti. Attabhāvoti paccuppanno attabhāvo. Yadi evaṃ kasmā 『『atītena vaṭṭaṃ dassetī』』ti vuttanti? Nāyaṃ doso 『『atītenevā』』ti anavadhāraṇato, evañca katvā atītābhimukhaggahaṇaṃ janakakammaṃ gahitaṃ, taṇhāsīsena nānantariyabhāvato. Na hi kammunā vinā taṇhā bhavanetti yujjati.
Taṃ kammanti taṇhāsīsena vuttakammaṃ. Dassetunti taṃ atītaṃ attabhāvaṃ dassetuṃ. Tassattabhāvassa janakaṃ kammanti tassa yathāvuttassa attabhāvassa janakaṃ. Tato parampi attabhāvaṃ āyūhitaṃ kammaṃ dassetuṃ vuttaṃ. Avijjā ca nāma taṇhā viya kammattāti kammasseva gahaṇaṃ. Dvīsu ṭhānesūti āhāraggahaṇena vedanādiggahaṇenāti dvīsu ṭhānesu. Attabhāvoti paccuppannakāliko atītakāliko ca attabhāvo. Puna dvīsūti taṇhāggahaṇe avijjāsaṅkhāraggahaṇeti dvīsu ṭhānesu. Tassa janakanti paccuppannassa ceva atītassa ca attabhāvassa janakaṃ kammaṃ vuttanti yojanā . Kammaggahaṇena cettha yattha taṃ kammaṃ āyūhitaṃ, sā atītā jāti atthato dassitā hoti. Tena saṃsāravaṭṭassa anamataggataṃ dīpeti. Saṅkhepenāti saṅkhepena hetupañcakaphalapañcakaggahaṇampi hi saṅkhepo eva hetuphalabhāvena saṅgahetabbadhammānaṃ anekavidhattā.
Yadi atītena vaṭṭaṃ dassitaṃ, evaṃ sati sappadesā paṭiccasamuppādadhammadesanā hotīti dassento 『『tatrāya』』ntiādimāha. Tena hi yadipi sarūpato anāgatena vaṭṭaṃ idha na dassitaṃ, nayato pana tassapi dassitattā nippadesā eva paṭiccasamuppādadesanāti dasseti. Idāni tamatthaṃ upamāya vibhāvetuṃ 『『yathā hī』』tiādi vuttaṃ. Udakapiṭṭhe nipannanti udakaṃ pariplavavasena nipannaṃ. Parabhāganti parauttamaṅgabhāgaṃ. Oratoti tato aparabhāgato olokento. Aparipuṇṇoti vikalāvayavo. Evaṃsampadantiādi upamāya saṃsandanaṃ.
我來為您直譯這段巴利文: 以結生為始即是以結生剎那為始。關於所執取食而說"名為自體的諸食"。因為它們無比喻地以渴愛為因。對於具足處的諸有情以七相續的方式即是對於具足處的有自性的眼、耳、鼻、舌、身、性、所依這七種相續的方式。其餘的不具足處的盲、聾、無性的。以種種不足相續的方式即是以眼、耳、二者、性等不足不足的相續的方式。在結生時生的是結生的。從第一有分心剎那等即是以等字應當理解包含彼所緣心。 知道渴愛的因,這是結構。渴愛的因也是一種讀法。顯示輪迴即是以自性和方式顯示完整的輪迴。現在爲了詳細顯示那個義而說"在這個處所"等。作向過去的說法即是從現在有開始以那樣的方式作向過去法的、以它為境的說法。以過去顯示輪迴即是以過去有顯示業、煩惱、異熟輪迴。自體即是現在自體。如果這樣為什麼說"以過去顯示輪迴"?這不是過失因為不決定"只是以過去",這樣取向過去是取能生業,以渴愛為首因為無間性。因為沒有業渴愛不適合作為有的引導。 那業即是以渴愛為首所說的業。顯示即是顯示那過去自體。那個自體的能生業即是那個如所說的自體的能生。爲了顯示從彼之後勵力自體的業而說。所謂無明像渴愛一樣是業性,所以只取業。在兩處即是以取食和以取受等這兩處。自體即是現在的和過去的自體。再次兩處即是在取渴愛和取無明行這兩處。說它的能生即是說現在和過去自體的能生業,這是結構。這裡以取業也以意義顯示那業被勵力的過去生。由此顯示輪迴的無始。略說即是略說,因為即使取五因五果也是略說,因為應當以因果性攝取的諸法是多種。 如果以過去顯示輪迴,這樣說法就成為有餘分的緣起法說法,顯示這個而說"在這裡這個"等。因為雖然以自性不顯示未來輪迴,但是以方式也顯示它,所以是無餘分的緣起說法,這樣顯示。現在爲了以譬喻顯示那個義而說"譬如"等。躺在水面即是水以漂流的方式躺著。彼分即是彼上分。這邊即是從那彼分看。不完整即是缺少支分。如是成就等是譬喻的配合。
Yathā hi gīvā sarīrasandhārakakaṇḍarānaṃ mūlaṭṭhānabhūtā, evaṃ attabhāvasandhārakānaṃ saṅkhārānaṃ mūlabhūtā taṇhāti vuttaṃ 『『gīvāya diṭṭhakālo』』ti. Yathā vedanādianekāvayavasamudāyabhūto attabhāvo, evaṃ phāsukapiṭṭhikaṇḍakādianekāvayavasamudāyabhūtā piṭṭhīti 『『piṭṭhiyā…pe… tassa diṭṭhakālo』』ti vuttaṃ. Taṇhāsaṅkhātanti taṇhāya kathitaṃ. Idha desanāya paccayā avijjāsaṅkhārā veditabbāti 『『naṅguṭṭhamūlassa diṭṭhakālo viyā』』ti vuttaṃ. Tathā hi pariyosāne 『『naṅguṭṭhamūlaṃ passeyyā』』ti upamādassanaṃ kataṃ. Nayato paripuṇṇabhāvaggahaṇaṃ veditabbaṃ. Pāḷiyaṃ anāgatassāpi paccayavaṭṭassa hetuvasena phalavasena vā paripuṇṇabhāvassa mukhamattadassanīyattā ādito phalahetusandhi, majjhe hetuphalasandhi, antepi phalahetusandhīti evaṃ tisandhikattā catusaṅkhepameva vaṭṭaṃ dassitanti.
Āhārasuttavaṇṇanā niṭṭhitā.
- Moḷiyaphaggunasuttavaṇṇanā
我來為您直譯這段巴利文: 因為就像頸是維持身體筋腱的根本處所,如是渴愛是維持自體諸行的根本,所以說"看見頸的時候"。就像自體是受等多種支分的集合,如是脊是肋骨脊骨等多種支分的集合,所以說"脊...等...看見它的時候"。所謂渴愛即是以渴愛所說。這裡在說法中應當理解緣是無明和行,所以說"如同看見尾根的時候"。如是在結尾作"應當看見尾根"的譬喻顯示。應當理解以方式取完整性。在聖典中雖然未來的緣輪迴以因的方式或果的方式顯示完整性只是門面所見,從開始是果因結合,中間是因果結合,最後也是果因結合,如是因為有三種結合而顯示只有四總括的輪迴。 食經註釋結束。 2. 莫利亞帕古那經註釋
12.Imasmiṃyeva ṭhāneti 『『cattārome bhikkhu…pe… āhārā』』ti evaṃ cattāro āhāre sarūpato dassetvā 『『ime kho bhikkhave…pe… anuggahāyā』』ti nigamanavasena dassite imasmiṃyeva ṭhāne. Desanaṃ niṭṭhāpesi catuāhāravibhāgadīpakaṃ desanaṃ uddesavaseneva niṭṭhāpesi, upari āvajjetvā tuṇhī nisīdi. Diṭṭhigatikoti attadiṭṭhivasena diṭṭhigatiko. Varagandhavāsitanti sabhāvasiddhena candanagandhena ceva tadaññanānāgandhena ca paribhāvitattā varagandhavāsitaṃ . Ratanacaṅkoṭavarenāti ratanamayena uttamacaṅkoṭakena. Desanānusandhiṃ ghaṭentoti yathādesitāya desanāya anusandhiṃ ghaṭento, yathā uparidesanā vaddheyya, evaṃ ussāhaṃ karonto. Viññāṇāhāraṃ āhāretīti tassa āhāraṇakiriyāya vuttapucchāya taṃ diṭṭhigataṃ uppāṭento 『『yo etaṃ…pe… bhuñjati vā』』ti āha.
Viññāṇāhāre nāma icchite tassa upabhuñjakenapi bhavitabbaṃ, so 『『ko nu kho』』ti ayaṃ pucchāya adhippāyo. Utusamayeti gabbhavuṭṭhānasamaye. So hi utusamayassa mattakasamayattā tathā vutto. 『『Udakena aṇḍāni mā nassantū』』ti mahāsamuddato nikkhamitvā. Gijjhapotakā viya āhārasañcetanāya tāni kacchapaṇḍāni manosañcetanāhārena yāpentīti ayaṃ tassa therassa laddhi. Kiñcāpi ayaṃ laddhīti phassamanosañcetanāhāresu kiñcāpi therassa yuttā ayuttā vā ayaṃ laddhi. Imaṃ pañhanti 『『ko nu kho, bhante, viññāṇāhāraṃ āhāretī』』ti imaṃ pañhaṃ etāya yathāvuttāya laddhiyā na pana pucchati, atha kho sattupaladdhiyā pucchatīti adhippāyo. Soti diṭṭhigatiko. Na niggahetabbo ummattakasadisattā adhippāyaṃ ajānitvā pucchāya katattā. Tenāha 『『āhāretīti nāhaṃ vadāmī』』tiādi.
Tasmiṃ mayā evaṃ vutteti tasmiṃ vacane mayā 『『āhāretī』』ti evaṃ vutte sati. Ayaṃ pañhoti 『『ko nu kho, bhante, viññāṇāhāraṃ āhāretī』』ti ayaṃ pañho yutto bhaveyya. Evaṃ pucchite pañheti sattupaladdhiṃ anādāya 『『katamassa dhammassa paccayo』』ti evaṃ dhammapavattavaseneva pañhe pucchite. Teneva viññāṇenāti teneva paṭisandhiviññāṇena saha uppannaṃ nāmañca rūpañca atītabhave diṭṭhigatikassa vasena āyatiṃ punabbhavābhinibbattīti idhādhippetaṃ. Nāmarūpe jāte satīti nāmarūpe nibbatte tappaccayabhūtaṃ bhinditvā saḷāyatanaṃ hoti.
我來為您直譯這段巴利文: 在這個處所即是在"比丘們,這四...等...食"這樣以自性顯示四食之後,"比丘們,這些...等...輔助"以總結的方式顯示的這個處所。結束說法即是隻以概說的方式結束顯示四食分別的說法,上面思考後默然而坐。持見者即是以我見方式持見者。香薰即是因為被自性成就的檀香以及其他種種香所熏習而香薰。以寶貴箱即是以寶製成的最上箱子。結合說法相續即是結合如所說的說法的相續,使上面的說法增長,如是作精進。取識食即是在說那取的作用的問題中拔除那見而說"誰這個...等...或食用"。 在名為識食時應當有它的受用者,這"是誰呢"這個問題的意趣。在季節時即是在出胎的時候。因為那是季節的適當時候所以這樣說。"愿水不毀壞卵"而從大海出來。他的見解是像禿鷲雛鳥一樣那些龜卵以意思食維持。雖然這個見解即是在觸和意思食中雖然長老的這個見解是適當或不適當。這個問題即是"尊者,是誰取識食?"這個問題不是以那如所說的見解而問,而是以有情的執取而問的意思。他即是持見者。不應呵斥因為像狂人一樣不知意趣而作問題。因此說"我不說取"等。 當我這樣說那個時即是在那個話語中當我這樣說"取"時。這個問題即是"尊者,是誰取識食?"這個問題應當適當。如是問的問題中即是不取有情的執取而以"是什麼法的緣"這樣只是以法的運作方式在問題被問時。以那識即是這裡意思是以那結生識俱生的名和色,根據持見者在過去有而在未來再有的生起。當名色生時即是當名色生起時以它為緣而分別有六處。
Tatrāyaṃ paccayavibhāgo – nāmanti vedanādikhandhattayaṃ idhādhippetaṃ, rūpaṃ pana sattasantatipariyāpannaṃ, niyamato cattāri bhūtāni cha vatthūni jīvitindriyaṃ āhāro ca. Tattha vipākanāmaṃ paṭisandhikkhaṇe hadayavatthuno sahāyo hutvā chaṭṭhassa manāyatanassa sahajātaaññamaññanissayasampayuttavipākaatthiavigatapaccayehi sattadhā paccayo hoti. Kiñci panettha hetupaccayena kiñci āhārapaccayenāti evaṃ ukkaṃsāvakaṃso veditabbo. Itaresaṃ pana pañcāyatanānaṃ catunnaṃ mahābhūtānaṃ sahāyo hutvā sahajātanissayavipākavippayuttaatthiavigatavasena chadhā paccayo hoti. Kiñci panettha hetupaccayena kiñci āhārapaccayenāti sabbaṃ purimasadisaṃ. Pavatte vipākanāmaṃ vipākassa chaṭṭhāyatanassa vuttanayena sattadhā paccayo hoti, avipākaṃ pana avipākassa chaṭṭhassa tato vipākapaccayaṃ apanetvā paccayo hoti. Cakkhāyatanādīnaṃ pana paccuppannaṃ cakkhupasādādivatthukampi itarampi vipākanāmaṃ pacchājātavippayuttaatthiavigatapaccayehi catudhā paccayo hoti, tathā avipākampi veditabbaṃ. Rūpato pana vatthurūpaṃ paṭisandhiyaṃ chaṭṭhassa sahajātaaññamaññanissayavippayuttaatthiavigatapaccayehi chadhā paccayo hoti. Cattāri pana bhūtāni cakkhāyatanādīnaṃ pañcannaṃ sahajātanissayaatthiavigatapaccayehi catudhā paccayo hoti. Rūpajīvitaṃ atthiavigatindriyavasena tidhā paccayo hotīti ayañhettha saṅkhepo, vitthāro pana visuddhimaggato (visuddhi. 2.594) gahetabbo.
Pañhassa okāsaṃ dentoti 『『ko nu kho, bhante, phusatī』』ti imassa diṭṭhigatikapañhassa okāsaṃ dento. Tato vivecetukāmoti adhippāyo. Sabbapadesūti diṭṭhigatikena bhagavatā ca vuttapadesu. Sattoti attā. So pana ucchedavādinopi yāva na ucchijjati, tāva atthevāti laddhi, pageva sassatavādino. Bhūtoti vijjamāno. Nipphattoti nipphanno. Na tassa dāni nipphādetabbaṃ kiñci atthīti laddhi. Idappaccayā idanti imasmā viññāṇāhārapaccayā idaṃ nāmarūpaṃ. Puna idappaccayā idanti imasmā nāmarūpapaccayā idaṃ saḷāyatananti evaṃ bahūsu ṭhānesu bhagavatā kathitattā yathā paccayato nibbattaṃ saṅkhāramattamidanti saññattiṃ upagato. Tenāpīti saññattupagatenāpi. Ekābaddhaṃ katvāti yathā pucchāya avasaro na hoti, tathā ekābaddhaṃ katvā. Desanāruḷhanti yato saḷāyatanapadato paṭṭhāya 『『saḷāyatanapaccayā phasso』』tiādinā desanā paṭiccasamuppādavīthiṃ āruḷhameva. Tamevāti saḷāyatanapadameva gahetvā. Vivajjentoti vivaṭṭento. Evamāhāti 『『channaṃtvevā』』tiādiākārena evaṃ desite, 『『vineyyajano paṭivijjhatī』』ti evamāha. Viññāṇāhāro āyatiṃ punabbhavābhinibbattiyāti evaṃ purimabhavato āyatibhavassa paccayavasena mūlakāraṇavasena ca desitattā 『『viññāṇanāmarūpānaṃ antare eko sandhī』』ti vuttaṃ. Tadaminā viññāṇaggahaṇena abhisaṅkhāraviññāṇassāpi gahaṇaṃ katanti daṭṭhabbaṃ.
Moḷiyaphaggunasuttavaṇṇanā niṭṭhitā.
- Samaṇabrāhmaṇasuttavaṇṇanā
我來為您直譯這段巴利文: 這裡這是緣的分別 - 名即是這裡意思是受等三蘊,而色則包含在七相續中,決定是四大種、六所依、命根和食。其中異熟名在結生剎那作為心所依的助伴,對第六意處以俱生、相互、依止、相應、異熟、有、不離去七種方式作緣。而這裡某些以因緣某些以食緣,如是應當知道增減。但對其他五處四大種作為助伴,以俱生、依止、異熟、不相應、有、不離去六種方式作緣。而這裡某些以因緣某些以食緣,一切如前相似。在轉起時異熟名對異熟第六處以所說方式七種作緣,但非異熟對非異熟第六除去異熟緣而作緣。但對眼處等,不論是現在的眼凈等所依還是其他,異熟名以後生、不相應、有、不離去四種方式作緣,非異熟也應當如是理解。而從色,所依色在結生時對第六以俱生、相互、依止、不相應、有、不離去六種方式作緣。四大種對眼處等五以俱生、依止、有、不離去四種方式作緣。色命以有、不離去、根三種方式作緣,這裡這是略說,詳細則應當從清凈道論取。 給予問題的機會即是給予"尊者,是誰觸?"這個持見者問題的機會。想要從那裡分離是意思。在一切句中即是在持見者和世尊所說的句子中。有情即是我。而那即使對斷見論者在未斷之前也有的見解,更不用說常見論者。有即是存在。已生即是已產生。現在對他沒有什麼應當產生的是見解。此緣此即是從這識食緣這名色。再次此緣此即是從這名色緣這六處,如是因為在許多處被世尊說所以瞭解這只是從緣生起的諸行而已。即使以那即是即使以瞭解。作為一體即是使問題沒有機會而作為一體。上升說法即是從六處句開始"緣六處有觸"等的說法已經上升到緣起的道路。那即是即是取那六處句。避開即是轉離。如是說即是以"但六"等方式如是被說時"所化眾了悟"而如是說。識食是未來再有的生起即是因為從前有到未來有以緣的方式和根本因的方式而說,所以說"在識和名色之間一個結合"。應當看見以這識的取也取了行識。 莫利亞帕古那經註釋結束。 3. 沙門婆羅門經註釋
- Ye paccayasamavāye tenattabhāvena saccāni paṭivijjhituṃ samatthā, te bāhirakaliṅge ṭhitāpi teneva tattha samatthatāyogena bhāvinaṃ samitabāhitapāpataṃ apekkhitvā samaṇasammatāyeva brāhmaṇasammatāyevāti te nivattetuṃ 『『saccāni paṭivijjhituṃ asamatthā』』ti vuttaṃ. Dukkhasaccavasenāti dukkhaariyasaccavasena. Aññathā kathaṃ bāhirakāpi jarāmaraṇaṃ dukkhanti na jānanti. Saccadesanābhāvato 『『saha taṇhāyā』』ti vuttanti keci. Taṃ na suṭṭhu. Yasmā tattha tattha bhave paṭhamābhinibbatti, idha jātīti adhippetā, sā ca taṇhā eva santānena, taṇheva sā jāti. Jarāmaraṇañcettha pākaṭameva adhippetaṃ, na khaṇikaṃ, tasmā sataṇhā eva jātijarāmaraṇassa samudayoti bhūtakathanametaṃ daṭṭhabbaṃ. Samudayasaccavasena na jānantīti yojanā. Esa nayo sesapadesupi. Sabbapadesūti yattha taṇhā visesanabhāvena vattabbā, tesu sabbapadesu. Yena samannāgatattā puggalo paramatthato samaṇo brāhmaṇoti vuccati, taṃ sāmaññaṃ brahmaññañcāti āha 『『ariya…pe… brahmaññañcā』』ti. Yena hi pavattinimittena samaṇa-saddo brāhmaṇa-saddo ca sake atthe niruḷho, tassa vasena abhinnopi veneyyajjhāsayato dvidhā katvā vattuṃ arahatīti vuttaṃ 『『ubhayatthāpī』』ti. Ekādasasu ṭhānesu cattāri saccāni kathesi avijjāsamudayassa anuddhaṭattā.
Samaṇabrāhmaṇasuttavaṇṇanā niṭṭhitā.
- Dutiyasamaṇabrāhmaṇasuttavaṇṇanā
14.Imedhamme katame dhammeti ca ettha iti-saddo ādiattho. Tena 『『imesaṃ dhammānaṃ katamesaṃ dhammāna』』nti imesaṃ padānaṃ saṅgaho. Etāni hi padāni jarāmaraṇādīnaṃ sādhāraṇabhāvena vuttāni imissā desanāya papañcabhūtānīti āha 『『ettakaṃ papañcaṃ katvā kathitaṃ, desanaṃ…pe… ajjhāsayenā』』ti. Iminā tāneva jarāmaraṇādīni gahetvā puggalajjhāsayavasena ādito 『『ime dhamme』』tiādinā sabbapadasādhāraṇato desanā āraddhā. Yathānulomasāsanañhi suttantadesanā, na yathādhammasāsananti.
Dutiyasamaṇabrāhmaṇasuttavaṇṇanā niṭṭhitā.
- Kaccānagottasuttavaṇṇanā
我來為您直譯這段巴利文: 13. 那些在緣和合時能以那個自體通達諸諦的人,他們雖然住在外道相中,也因為以那個在那裡能力的結合,考慮到未來的寂靜和遠離惡而就被認為是沙門和婆羅門,爲了避免他們而說"不能通達諸諦"。以苦諦的方式即是以苦聖諦的方式。否則外道們怎麼不知道老死是苦。因為沒有諦的說法所以說"與渴愛一起",某些人這樣說。那不是很好。因為在各各有中的初次生起,這裡意思是生,它確實以相續就是渴愛,那就是那個生。這裡老死意思是明顯的,不是剎那的,所以說與渴愛一起的生老死的集是應當看見這是說真實。不知道以集諦的方式,這是結構。這個方法在其餘句子中也是一樣。在一切句中即是在渴愛應當說為特性的一切句中。因為具備它而說補特伽羅在勝義上是沙門婆羅門,那是沙門性和婆羅門性,所以說"聖...等...婆羅門性"。因為以那個運作相而沙門字和婆羅門字安立在自己的義上,所以雖然無差別但因所化的意樂而分為二說,因此說"在兩處也"。在十一處說四諦因為無明集未被拔除。 沙門婆羅門經註釋結束。 4. 第二沙門婆羅門經註釋 14. 這些法是什麼法和在這裡"這樣"字是開始的意思。以它包含"這些法的什麼法"這些句子。因為這些句子以老死等的共同性而說成為這個說法的戲論,所以說"作這麼多戲論而說,以...等...意樂說法"。以此取那些老死等,以補特伽羅意樂的方式從開始以"這些法"等以一切句子共同的方式開始說法。因為經的說法是隨順教導,不是如法教導。 第二沙門婆羅門經註釋結束。 5. 迦旃延經註釋
- Yasmā idha jānantāpi 『『sammādiṭṭhī』』ti vadanti ajānantāpi bāhirakāpi sāsanikāpi anussavādivasenapi attapaccakkhenapi, tasmā taṃ bahūnaṃ vacanaṃ upādāya āmeḍitavasena 『『sammādiṭṭhi sammādiṭṭhīti, bhante, vuccatī』』ti āha. Tathāniddiṭṭhatādassanatthaṃ hissa ayaṃ āmeḍitapayogo. Ayañhettha adhippāyo – 『『aparehipi sammādiṭṭhīti vuccati, sā panāyaṃ evaṃ vuccamānā atthañca lakkhaṇañca upādāya kittāvatā nu kho, bhante, sammādiṭṭhi hotī』』ti. Aṭṭhakathāyaṃ pana 『『sammādiṭṭhī』』ti vacane yasmā viññū eva pamāṇaṃ, na aviññū, tasmā 『『yaṃ paṇḍitā』』tiādi vuttaṃ. Dve avayavā assāti dvayaṃ, duvidhaṃ diṭṭhigāhavatthu, dvayaṃ diṭṭhigāhavasena nissito apassitoti dvayanissito. Tenāha 『『dve koṭṭhāse nissito』』ti. Yāya diṭṭhiyā 『『sabboyaṃ loko atthi vijjati sabbakālaṃ upalabbhatī』』ti diṭṭhigatiko gaṇhāti, sā diṭṭhi atthitā, sā eva sadā sabbakālaṃ loko atthīti pavattagāhatāya sassato, taṃ sassataṃ. Yāya diṭṭhiyā 『『sabboyaṃ loko natthi na hoti ucchijjatī』』ti diṭṭhigatiko gaṇhāti, sā diṭṭhi natthitā, sā eva ucchijjatīti uppannagāhatāya ucchedo, taṃ ucchedaṃ. Loko nāma saṅkhāraloko tamhi gahetabbato. Sammappaññāyāti aviparītapaññāya yathābhūtapaññāya. Tenāha 『『savipassanā maggapaññā』』ti. Nibbattesu dhammesūti yathā paccayuppannesu rūpārūpadhammesu. Paññāyante svevāti santānanibandhanavasena paññāyamānesu eva. Yā natthīti yā ucchedadiṭṭhi tattha tattheva sattānaṃ ucchijjanato vinassanato koci ṭhito nāma satto dhammo vā natthīti saṅkhāraloke uppajjeyya. 『『Natthi sattā opapātikā』』ti pavattamānāpi micchādiṭṭhi tathāpavattasaṅkhārārammaṇāva. Sā na hotīti kammāvijjātaṇhādibhedaṃ paccayaṃ paṭicca saṅkhāralokassa samudayanibbattiṃ sammappaññāya passato, sā ucchedadiṭṭhi, na hoti, nappavattati avicchedena saṅkhārānaṃ nibbattidassanato. Lokanirodhanti saṅkhāralokassa khaṇikanirodhaṃ. Tenāha 『『saṅkhārānaṃ bhaṅga』』nti. Yā atthīti hetuphalasambandhena pavattamānassa santānānupacchedassa ekattaggahaṇena saṅkhāraloke yā sassatadiṭṭhi sabbakālaṃ loko atthīti uppajjeyya. Sā na hotīti uppannuppannānaṃ nirodhassa navanavānañca uppādassa dassanato, sā sassatadiṭṭhi na hoti.
Loko samudeti etasmāti lokasamudayoti āha 『『anulomapaccayākāra』』nti. Paccayadhammānañhi attano phalassa paccayabhāvo anulomapaccayākāro. Paṭilomaṃ paccayākāranti ānetvā sambandho. Taṃtaṃhetunirodhato taṃtaṃphalanirodho hi paṭilomapaccayākāro. Yo hi avijjādīnaṃ paccayadhammānaṃ hetuādipaccayabhāvo, so nippariyāyato lokasamudayo. Paccayuppannassa saṅkhārādikassa. Anucchedaṃ passatoti anucchedadassanassa hetu. Ayampīti na kevalaṃ khaṇato udayavayanīharaṇanayo, atha kho paccayato udayavayanīharaṇanayopi.
我來為您直譯這段巴利文: 15. 因為這裡知道的人也說"正見",不知道的人也說,外道也說,佛教徒也說,以傳聞等的方式也說,以自己親證也說,所以取那許多人的話以重複的方式說"尊者,說正見正見"。這個重複的用法是爲了顯示如是被指示。這裡這是意思 - "其他人也說正見,但這個這樣被說時,尊者,取義和相,到什麼程度是正見呢?"但在註釋中因為在"正見"這個詞中只有智者是標準,不是非智者,所以說"那些智者"等。有兩個部分為它即是二,二種見的取著處,依止二即是依止以二種見取的方式而見,所以說"依止兩分"。以那個見持見者取"這一切世間存在存續在一切時都可得",那個見是有性,它就是因為常時一切時世間存在的執取運作而為常,那個常。以那個見持見者取"這一切世間不存在不有斷滅",那個見是無性,它就是因為斷滅的生起執取而為斷,那個斷。名為世間即是行世間因為在那裡應當取。以正慧即是以不顛倒慧以如實慧。所以說"有觀慧道慧"。在生起的諸法中即是在如緣生起的色無色法中。只在被了知即是隻在以相續結合的方式被了知。那不存在即是那個斷見因為在那裡那裡有情斷滅消失而沒有什麼住立的名為有情或法而在行世間生起。即使運作"沒有化生有情"的邪見也只以如是運作的諸行為所緣。它不存在即是以正慧見到緣業無明愛等差別的緣而行世間的集生起的人,那個斷見不存在不運作因為見到諸行無間斷地生起。世間滅即是行世間的剎那滅。所以說"諸行的壞"。那存在即是因為見取以因果關聯而運作的相續不斷的一性而在行世間那個常見一切時世間存在而生起。它不存在即是因為見到已生已生的滅和新新的生起,那個常見不存在。 世間從此集起為世間集,所以說"順緣起"。因為緣法對它的果的緣性是順緣起。逆緣起帶來結合。因為從那那因的滅而那那果的滅是逆緣起。因為無明等緣法的因等緣性,它無比喻地是世間集。緣生起的行等的。見不斷即是不斷見的因。這個也即是不僅是從剎那引導生滅的方法,而且也是從緣引導生滅的方法。;
Upagamanaṭṭhena taṇhāva upayo. Tathā diṭṭhupayo. Eseva nayoti iminā upayehi upādānādīnaṃ anatthantarataṃ atidisati. Tathā ca pana tesu duvidhatā upādīyati. Nanu ca cattāri upādānāni aññattha vuttānīti? Saccaṃ vuttāni, tāni ca kho atthato dve evāti idha evaṃ vuttaṃ. Kāmaṃ 『『ahaṃ mama』』nti ayathānukkamena vuttaṃ, yathānukkamaṃyeva pana attho veditabbo. Ādi-saddena paroparassa subhaṃ asubhantiādīnañca saṅgaho veditabbo. Te dhammeti tebhūmakadhamme. Vinivisantīti virūpaṃ nivisanti, abhinivisantīti attho. Tāhīti taṇhādiṭṭhīhi. Vinibaddhoti virūpaṃ vimuccituṃ vā appadānavasena niyametvā baddho.
『『Abhiniveso』』ti upayupādānānaṃ pavattiākāraviseso vuttoti āha 『『tañcāyanti tañca upayupādāna』』nti. Cittassāti akusalacittassa. Patiṭṭhānabhūtanti ādhārabhūtaṃ. Dosamohavasenapi akusalacittappavatti taṇhādiṭṭhābhinivesūpanissayā evāti taṇhādiṭṭhiyo akusalassa cittassa adhiṭṭhānanti vuttā. Tasminti akusalacitte. Abhinivisantīti 『『etaṃ mama, eso me attā』』tiādinā abhinivesanaṃ pavattenti. Anusentīti thāmagatā hutvā appahānabhāvena anusenti. Tadubhayanti taṇhādiṭṭhidvayaṃ. Na upagacchatīti 『『etaṃ mamā』』tiādinā taṇhādiṭṭhigatiyā na upasaṅkamati na allīyati. Na upādiyatīti na daḷhaggāhaṃ gaṇhāti. Na adhiṭṭhātīti na taṇhādiṭṭhigāhena adhiṭṭhāya pavattati. Attaniyagāho nāma sati attagāhe hotīti vuttaṃ 『『attā me』』ti. Idaṃ dukkhaggahaṇaṃ upādānakkhandhāpassayaṃ tabbinimuttassa dukkhassa abhāvāti vuttaṃ 『『dukkhamevāti pañcupādānakkhandhamattamevā』』ti. 『『Saṃkhittena pañcupādānakkhandhā dukkhā』』ti (dī. ni. 2.387; ma. ni. 1.120; 3.373; vibha. 190) hi vuttaṃ. Kaṅkhaṃ na karotīti saṃsayaṃ na uppādeti sabbaso vicikicchāya samucchindanato.
Na parappaccayenāti parassa asaddahanena. Missakasammādiṭṭhiṃ āhāti nāmarūpaparicchedato paṭṭhāya sammādiṭṭhiyā vuttattā lokiyalokuttaramissakaṃ sammādiṭṭhiṃ avoca. Nikūṭantoti nihīnanto. Nihīnapariyāyo hi ayaṃ nikūṭa-saddo. Tenāha 『『lāmakanto』』ti. Paṭhamakanti ca garahāyaṃ ka-saddo. Sabbaṃ natthīti yathāsaṅkhataṃ bhaṅguppattiyā natthi eva, sabbaṃ natthi ucchijjati vinassatīti adhippāyo. Sabbamatthīti ca yathā asaṅkhataṃ atthi vijjati, sabbakālaṃ upalabbhatīti adhippāyo. Sabbanti cettha sakkāyasabbaṃ veditabbaṃ 『『sabbadhammamūlapariyāya』』ntiādīsu (ma. ni. 1.1) viya. Tañhi pariññāñāṇānaṃ paccayabhūtaṃ. Iti-saddo nidassane. Kiṃ nidasseti? Atthi-saddena vuttaṃ. 『『Atthita』』nti niccataṃ. Sassataggāho hi idha paṭhamo antoti adhippeto. Ucchedaggāho dutiyoti tadubhayavinimuttā ca idappaccayatā. Ettha ca uppannanirodhakathanato sassatataṃ, nirujjhantānaṃ asati nibbānappattiyaṃ yathāpaccayaṃ punūpagamanakathanato ucchedatañca anupagamma majjhimena bhagavā dhammaṃ deseti idappaccayatānayena. Tena vuttaṃ 『『ete…pe… ante』』tiādi.
Kaccānagottasuttavaṇṇanā niṭṭhitā.
- Dhammakathikasuttavaṇṇanā
我來為您直譯這段巴利文: 以趣向的意思渴愛即是趣向。如是見趣向。這就是方法即是以此指示以諸趣向對諸取等的非異義性。如是而在它們中二種性被取。難道不是在其他處說四取嗎?確實說了,但它們以義只是二,所以這裡這樣說。雖然"我我的"不按次序說,但應當按次序理解義。以等字應當理解包含前後的凈不凈等。那些法即是三界諸法。安住即是不正地安住,意思是執著。以它們即是以渴愛和見。束縛即是不正地或以不給予的方式限定而束縛。 "執著"說是趣向和取的運作方式的特殊,所以說"那個趣向和取"。心即是不善心。成為住立即是成為所依。即使以嗔癡的方式不善心的運作也是以渴愛見執著為依,所以說渴愛見是不善心的住立。在那即是在不善心。執著即是以"這是我的,這是我的我"等運作執著。隨眠即是成為有力而以不斷的方式隨眠。那兩者即是渴愛見二者。不趣向即是不以"這是我的"等渴愛見的方式趨近不執著。不取即是不堅固執取。不住立即是不以渴愛見執取而住立運作。所謂我所執取在有我執取時有,所以說"我的"。這個苦的執取依于取蘊,因為沒有離開它的苦,所以說"只是苦即是隻是五取蘊"。因為說"略說五取蘊是苦"。不作疑即是不生起疑惑因為完全斷除疑。 不以他緣即是不以信他。說雜合正見即是因為從名色區別開始說正見而說世間出世間雜合的正見。末後即是最低。因為這個末後字是低劣的同義語。所以說"最劣"。第一即是在責備中的一字。一切不存在即是如所造作的以壞滅的獲得而完全不存在,意思是一切不存在斷滅消失。一切存在即是如非所造作的存在存續,意思是一切時都可得。這裡一切應當理解是有身的一切如在"一切法根本法"等中。因為那是遍知智的緣。這樣字在顯示。顯示什麼?以存在字所說。"有性"即是常性。因為常執在這裡意思是第一邊。斷執是第二,離開那兩者的此緣性。這裡因為說已生的滅而不趣向常性,因為說滅者在沒有獲得涅槃時隨緣再趣向而不趣向斷性,世尊以中間方式以此緣性的方法說法。因此說"這些...等...邊"等。 迦旃延經註釋結束。 6. 說法者經註釋
16.Nibbindanatthāyāti nibbidānupassanāpaṭilābhāya. Sā hi jarāmaraṇasīsena vuttesu saṅkhatadhammesu nibbindanākārena pavattati. Virajjanatthāyāti virāgānupassanāpaṭilābhāya. Sīlato paṭṭhāyāti vivaṭṭasannissitasīlasamādānato paṭṭhāya. Sotāpattiyaṅgehi samannāgato vivaṭṭasannissitasīle patiṭṭhito upāsakopi pageva catupārisuddhisīle patiṭṭhito bhikkhu sammāpaṭipanno nāma. Tenāha 『『yāva arahattamaggā paṭipannoti veditabbo』』ti. Nibbānadhammassāti nibbānāvahassa ariyassa maggassa. Anurūpasabhāvabhūtanti nibbānādhigamassa anucchavikasabhāvabhūtaṃ. Nibbidāti iminā vuṭṭhānagāminipariyosānaṃ vipassanaṃ vadati. Virāgā nirodhāti padadvayena ariyamaggaṃ, itarena phalaṃ. Etthāti imasmiṃ sutte. Ekena nayenāti paṭhamena nayena. Tattha hi bhagavā tena bhikkhunā dhammakathikalakkhaṇaṃ pucchito taṃ matthakaṃ pāpetvā vissajjesi. Yo hi vipassanaṃ maggaṃ anupādāvimuttiṃ pāpetvā kathetuṃ sakkoti, so ekantadhammakathiko. Tenāha 『『dhammakathikassa pucchā kathitā』』ti. Dvīhīti dutiyatatiyanayehi. Tanti pucchaṃ. Visesetvāti visiṭṭhaṃ katvā. Yathāpucchitamattameva akathetvā apucchitampi atthaṃ dassento dhammānudhammapaṭipattiṃ anupādāya vimuttisaṅkhātaṃ visesaṃ pāpetvā. Bhagavā hi appaṃ yācito bahuṃ dento uḷārapuriso viya dhammakathikalakkhaṇaṃ pucchito paṭiccasamuppādamukhena tañceva tato ca uttariṃ dhammānudhammapaṭipattiṃ anupādāvimuttañca vissajjesi. Tattha 『『nibbidāya…pe… dhammaṃ desetī』』ti iminā dhammadesanaṃ vāsanābhāgiyaṃ katvā dassesi. 『『Nirodhāya paṭipanno hotī』』ti iminā nibbedhabhāgiyaṃ, 『『anupādāvimutto hotī』』ti iminā desanaṃ asekkhabhāgiyaṃ katvā dassesi. Tenāha 『『sekkhāsekkhabhūmiyo niddiṭṭhā』』ti.
Dhammakathikasuttavaṇṇanā niṭṭhitā.
- Acelakassapasuttavaṇṇanā
我來為您直譯這段巴利文: 16. 爲了厭離即是爲了獲得厭離隨觀。因為它在以老死為首所說的諸有為法中以厭離的行相而運作。爲了離染即是爲了獲得離染隨觀。從戒開始即是從受持依向出離的戒開始。具足入流支而住立在依向出離的戒中的優婆塞,更不用說住立在四遍凈戒中的比丘,名為正行道者。所以說"應當理解為直到阿羅漢道都是行道"。涅槃法即是引導涅槃的聖道。成為相應自性即是成為與證得涅槃相稱的自性。厭離即是以此說達到出起的究竟觀。離染滅即是以兩個句子說聖道,以其他說果。在這裡即是在這部經中。以一種方法即是以第一種方法。因為在那裡世尊被那個比丘問說法者的特相而使它達到頂點而解答。因為誰能夠說到觀道無取解脫,他是確定的說法者。所以說"說法者的問題被說"。以二即是以第二第三方法。那即是問題。使特殊即是使殊勝。不僅說如所問的而已,顯示未問的義而使法隨法行到達無取所說的特殊。因為世尊像殊勝人被請求少而給予多一樣,被問說法者的特相而以緣起門解答那個和比那更上的法隨法行以及無取解脫。在那裡以"爲了厭離...等...說法"以此顯示說法作為習氣分。以"為滅而行道"以此顯示通達分。以"成為無取解脫"以此顯示說法作為無學分。所以說"有學無學地被指示"。 說法者經註釋結束。 7. 阿支羅迦葉經註釋
17.Liṅgenaacelakoti pabbajitaliṅgena acelako. Tena acelakacaraṇena acelo, na niccelatāmattenāti dasseti. Nāmenāti gottanāmena kassapoti. Deseti pavedeti saṃsayavigamanaṃ etenāti deso, nicchayahetūti āha 『『kiñcideva desa』』ntiādi. So hi saṃsayavigamanaṃ karotīti kāraṇaṃ. Okāsanti avasaṃsandanapadesaṃ. Tenāha 『『khaṇaṃ kāla』』nti. Antaragharaṃ antonivesanaṃ. Antare gharāni etassāti antaragharaṃ, antogāmo. Yadākaṅkhasīti yaṃ ākaṅkhasi. Iti bhagavā sabbaññupavāraṇāya pavāreti. Tenāha 『『yaṃ icchasī』』ti. Yadākaṅkhasīti yaṃ ākaṅkhasi, kassapa, tikkhattuṃ paṭikkhipantopi pucchasi, yaṃ ākaṅkhasi, tameva pucchāti attho.
『『Yāvatatiyaṃ paṭikkhipī』』ti vuttattā 『『tatiyampi kho』』tiādinā pāṭhena bhavitabbaṃ. So pana nayavasena saṃkhittoti daṭṭhabbo. Yena kāraṇena bhagavā acelakassa tikkhattuṃ yācāpetvā cassa pañhaṃ kathesi, taṃ dassetuṃ 『『kasmā panā』』tiādimāha. Gāravajananatthaṃ yāvatatiyaṃ paṭikkhipi tañca dhammassa sussūsāya. Dhammagarukā hi buddhā bhagavanto. Sattānaṃ ñāṇaparipākaṃ āgamayamāno yāvatatiyaṃ yācāpetīti vibhattivipariṇāmavasena sādhāraṇato padaṃ yojetvā puna 『『ettakena kālenā』』ti kassapassa vasena yojetabbaṃ.
我來為您直譯這段巴利文: 17. 以相為裸行者即是以出家相為裸行者。以那個裸行的行為而裸,不僅僅是常裸而顯示。以名即是以姓名為迦葉。以此去除疑惑而說示宣說為論據,決定的因,所以說"任何論據"等。因為它作疑惑的去除為因。機會即是流向的處所。所以說"剎那時間"。內宅即是內住處。在其中有諸宅為內宅,村內。你何時欲即是你欲什麼。如是世尊以一切知的邀請而邀請。所以說"你欲什麼"。你何時欲即是你欲什麼,迦葉,雖然三次拒絕也問,你欲什麼,即是問那個義。 因為說"到第三次拒絕"所以應當有"第三次"等的文句。但它應當看作以方法而略說。爲了顯示以什麼因世尊使裸行者請求三次而對他說問題,所以說"為什麼"等。爲了生起尊重而到第三次拒絕,那也是爲了渴聞法。因為諸佛世尊是以法為重。等待眾生智的成熟而使請求到第三次,以變化語尾的方式結合共通的句子,再以"這麼多時間"而應當以迦葉的方式結合。
Māti paṭisedhe nipāto. Bhaṇīti punavacanavasena kiriyāpadaṃ vadati. Mā evaṃ bhaṇi, kathesīti attho. 『『Iti bhagavā avocā』』ti pana saṅgītikāravacanaṃ. Sayaṃkataṃ dukkhanti purisassa uppajjamānadukkhaṃ, tena kataṃ nāma tassa kāraṇassa pubbe teneva kammassa upacitattāti ayaṃ nayo anavajjo. Diṭṭhigatiko pana pañcakkhandhavinimuttaṃ niccaṃ kārakavedakalakkhaṇaṃ attānaṃ parikappetvā tassa vasena 『『sayaṃkataṃ dukkha』』nti pucchatīti bhagavā 『『mā heva』』nti avoca, tenāha 『『sayaṃkataṃ dukkhanti vattuṃ na vaṭṭatī』』tiādi. Ettha ca yadi bāhirakehi parikappito attā nāma koci atthi, so ca nicco, tassa nibbikāratāya, purimarūpāvijahanato kassaci visesādhānassa kātuṃ asakkuṇeyyatāya ahitato nivattanatthaṃ, hite ca vattanatthaṃ upadeso ca nippayojano siyā attavādino. Kathaṃ vā so upadeso pavattīyati? Vikārābhāvato. Evañca attano ajaṭākāsassa viya dānādikiriyā hiṃsādikiriyā ca na sambhavati, tathā sukhassa dukkhassa ca anubhavanabandho eva attavādino na yujjati kammabandhābhāvato. Jātiādīnañca asambhavato kuto vimokkho. Atha pana 『『dhammamattaṃ tassa uppajjati ceva vinassati ca. Yassa vasenāyaṃ kiriyāvohāro』』ti vadeyya, evampi purimarūpāvijahanena avaṭṭhitassa attano dhammamattanti na sakkā sambhāvetuṃ. Te vā panassa dhammā avatthābhūtā, tato aññe vā siyuṃ anaññe vā. Yadi aññe, na tāhi tassa uppannāhipi koci viseso atthi. Yo hi karoti paṭisaṃvedeti cavati upapajjati cāti icchitaṃ, tasmā tadattho eva yathāvuttadoso. Kiñca dhammakappanāpi niratthikā siyā. Atha anaññe, uppādavināsavantīhi avatthāhi anaññassa attano tāsaṃ viya uppādavināsasambhavato kuto niccatāvakāso. Tāsampi vā attano viya niccatāpattīti bandhavimokkhānaṃ asambhavo evāti na yujjatevāyaṃ attavādo. Tenāha 『『attā nāma koci dukkhassa kārako natthīti dīpetī』』ti. Paratoti 『『paraṃkataṃ dukkha』』ntiādike parasmiṃ tividhepi naye. Adhiccasamuppannanti adhicca yadicchāya kiñci kāraṇaṃ kassaci vā pubbaṃ vinā samuppannaṃ. Tenāha 『『akāraṇena yadicchāya uppanna』』nti. Kasmā evamāhāti evaṃ vakkhamānoti adhippāyo. Assāti acelassa. Ayanti bhagavantaṃ sandhāya vadati. Sodhentoti sayaṃ visuddhaṃ katvā pucchitamatthaṃ eva attano pucchāya suddhiṃ dassento. Laddhiyā 『『sayaṃkataṃ dukkha』』nti micchāgahaṇassa paṭisedhanatthāya.
我來為您直譯這段巴利文: 否定詞"勿"是不變詞。說即是以重說的方式說動詞。勿如此說,即是說的義。但"世尊如是說"是結集者的話。自作苦即是人生起的苦,以那個作為名,因為那個因在之前由他積集業,這個方法無過。但見執者想像離開五蘊的常的作者受者相的我,以它的方式問"自作苦",所以世尊說"勿如是",因此說"自作苦不應說"等。這裡如果外道所想像的所謂我存在,它是常,因為它無變異,因為不捨棄前色,因為不能造作任何特殊,爲了從不利轉離,爲了住于利,教導對說我者也成為無用。或者那個教導如何運作?因為無變異。如是對說我者如虛空無結構一樣,佈施等行為和傷害等行為不可能,如是樂和苦的感受束縛也不相應因為無業束縛。因為生等不可能,從何有解脫。如果說"只是法對它生起及滅去,以它的方式這個行為言說",如是也不能設想以不捨前色而住立的我只是法。或者那些法是它的狀態,是異於它或非異。如果異,即使它們生起也無任何特殊。因爲所欲爲作者、感受者、死者、生者,所以正是爲了它如所說的過失。而且法的設想也成為無義。如果非異,因為具有生滅的諸狀態與非異的我如它們一樣有生滅的可能,常性從何有機會。或者它們也如我一樣成為常性,則束縛解脫完全不可能,所以這個說我論完全不相應。因此說"顯示無某個我為苦的作者"。從他即是在"他作苦"等三種方法中關於他。無因生即是無因隨欲無某個因或無前而生起。所以說"無因隨欲生起"。為什麼如此說即是意思是將如此說。他的即是裸行者的。這個即是說關於世尊。清凈即是使自己清凈而顯示所問的義正是自己的問題的清凈。爲了否定以見"自作苦"的邪執。<.Assistant>
So karotīti so kammaṃ karoti. So paṭisaṃvedayatīti kārakavedakānaṃ anaññattadassanaparaṃ etaṃ, na pana kammakiriyāphalānaṃ paṭisaṃvedanānaṃ samānakālatādassanaparaṃ. Itīti nidassanatthe nipāto. Khoti avadhāraṇe. 『『So evā』』ti dassito. Aniyatādesā hi ete nipātā. Āditoti bhummatthe nissakkavacananti āha 『『ādimhiyevā』』ti. 『『Sayaṃkataṃ dukkha』』nti laddhiyā pageva 『『so karoti, so paṭisaṃvedayatī』』ti saññācittavipallāsā bhavanti. Saññāvipallāsato hi cittavipallāso, cittavipallāsato diṭṭhivipallāso, tenāha 『『evaṃ sati pacchā sayaṃkataṃ dukkhanti ayaṃ laddhi hotī』』ti. Evaṃ sati saññācittavipallāsānaṃ brūhito micchābhiniveso, yadidaṃ 『『sayaṃkataṃ dukkha』』nti laddhi. Tasmā paṭinissajjetuṃ pāpakaṃ diṭṭhigatanti dasseti. Tenāha bhagavā 『『sayaṃkataṃ…pe… etaṃ paretī』』ti. Vaṭṭadukkhaṃ adhippetaṃ avisesato atthīti ca vuttattā. Sassataṃ sassatagāhaṃ dīpeti paresaṃ pakāseti, tathābhūto ca sassataṃ daḷhaggāhaṃ gaṇhātīti. Tassāti diṭṭhigatikassa. Taṃ 『『sayaṃkataṃ dukkha』』nti evaṃ pavattaṃ viparītadassanaṃ. Etaṃ sassataggahaṇaṃ. Pareti upeti. Tenāha 『『kārakañca…pe… attho』』ti. Ekameva gaṇhantanti satipi vatthubhede ayoniso uppajjanena ekameva katvā gaṇhantaṃ.
Idha 『『ādimhiyevā』』ti pade. 『『Paraṃkataṃ dukkha』』nti laddhiyā pagevātiādinā hettha vuttanayānusārena attho veditabbo. Ayañhettha yojanā – 『『paraṃkataṃ dukkha』』nti laddhiyā pageva añño karoti, añño paṭisaṃvedayatīti saññācittavipallāsā bhavantīti sabbaṃ heṭṭhā vuttanayeneva yojetabbaṃ. Evaṃ satīti evaṃ muduke ucchedavipallāse paṭhamuppanne sati pacchā 『『paraṃkataṃ dukkha』』nti ayaṃ laddhi hotīti sambandho. Kārakoti kammassa kārako. Tena katanti kammakārakena kataṃ. Kammunā hi phalassa vohāro abhedopacārakattā. Evanti diṭṭhisahagatā vedanā sātasabhāvā kilesapariḷāhādinā saparissayā saupāyāsā, evaṃ. 『『Pageva itare』』ti vuttavedanāya abhitunnassa viddhassa. 『『Vuttanayena yojetabba』』nti vatvā taṃ yojanaṃ dassento 『『tatrāya』』ntiādimāha. Ucchedanti sato sattassa ucchedaṃ vināsaṃ, vibhavanti attho. Asato hi vināsāsambhavato atthibhāvanibandhano ucchedo. Yathā hetuphalabhāvena pavattamānānaṃ sabhāvadhammānaṃ satipi ekasantānapariyāpannānaṃ bhinnasantatipatitehi visese hetuphalānaṃ paramatthato avinābhāvattā bhinnasantānapatitānaṃ viya accantabhedasanniṭṭhānena nānattanayassa micchāgahaṇaṃ ucchedābhinivesassa kāraṇaṃ. Evaṃ hetuphalabhūtānaṃ dhammānaṃ vijjamānepi sabhāvabhede ekasantatipariyāpannatāya ekattanayena accantābhedagahaṇampi kāraṇamevāti dassetuṃ 『『sattassā』』ti vuttaṃ pāḷiyaṃ. Santānavasena hi vattamānesu khandhesu ghanavinibbhogābhāvena ekattagahaṇanibandhano sattaggāho, sattassa ca atthibhāvaggāhanibandhano ucchedaggāho, yāvāyaṃ attā na ucchijjati, tāvāyaṃ vijjatiyevāti gahaṇato nirudayavināso idha ucchedoti adhippetoti 『『uccheda』』nti vuttaṃ. Visesena nāso vināso, abhāvo. So pana maṃsacakkhupaññācakkhūnaṃ dassanapathātikkamoyeva hotīti vuttaṃ 『『adassana』』nti. Adassane hi nāsasaddo loke niruḷhoti. Sabhāvavigamo sabhāvāpagamo vibhavo. Yo hi nirudayavināsena ucchijjati, na so attano sabhāvena tiṭṭhati.
我來為您直譯這段巴利文: 他作即是他作業。他感受即是這個是顯示作者受者的非異性,而不是顯示業作業果和諸感受的同時性。這樣即是顯示義的不變詞。確實即是確定。"正是他"被顯示。因為這些不變詞是不定指示。從始即是依格的離格詞,所以說"正從開始"。以"自作苦"的見,首先"他作,他感受"的想心顛倒存在。因為從想顛倒而心顛倒,從心顛倒而見顛倒,所以說"如是時後來這個自作苦的見存在"。如是時想心顛倒的增長邪執著,即是這個"自作苦"的見。所以顯示應當舍離惡見。因此世尊說"自作...等...這趣向"。輪迴苦被意指因為無差別說存在。顯示常,對他人顯示常執,如是的也執取常堅固執。他的即是見執者的。那個如是運作的顛倒見。這個常執取。趣向即是趨近。所以說"作者...等...義"。一個執取即是雖然有事物的差別但以不如理生起而執取為一個。 這裡"正從開始"詞。應當以"以'他作苦'的見,首先"等以下所說的方法隨順理解義。因為這裡這是結構 - 以"他作苦"的見,首先"他人作,他人感受"的想心顛倒存在,一切應當以下面所說的方法結合。如是時即是如是柔軟的斷滅顛倒最初生起時後來"他作苦"這個見存在的結合。作者即是業的作者。由他作即是由業作者作。因為以業對果的言說是不分施設故。如是即是見相應的受是樂性以煩惱熱惱等有危險有惱害,如是。"首先其他"說被受刺穿傷害。說"以所說方法應當結合"而顯示那個結合所以說"這裡這個"等。斷滅即是有情的斷滅消滅,意思是無有。因為無的消滅不可能所以斷滅依于有性。如以因果性運作的自性法雖然是一相續所攝而與異相續所落的差別因為因果在勝義上不相離故,如異相續所落一樣以極端差別的決定以差別方法的邪執為斷滅執著的因。如是雖然有因果性諸法的自性差別而以一相續所攝性以一性方法而極端無差別執取也是因,所以在聖典中說"有情的"。因為以相續方式運作的諸蘊中因為無聚合分解而依一性執取的有情執取,對有情的有性執取依斷滅執取,只要這個我不斷滅,這個就永遠存在的執取,所以無生滅的消滅這裡意指為斷滅而說"斷滅"。特別的滅為消滅,無有。但它是超過肉眼慧眼的見道,所以說"不見"。因為在世間滅字安立於不見。自性離去自性遠離為無有。因為誰以無生滅的消滅而斷滅,他不以自己的自性住立。
Ete teti vā ye ime tayā 『『sayaṃkataṃ dukkha』』nti ca puṭṭhena mayā 『『so karoti, so paṭisaṃvedayatī』』tiādinā, 『『añño karoti, añño paṭisaṃvedayatī』』tiādinā ca paṭikkhittā sassatucchedasaṅkhātā antā, te ubho anteti yojanā. Atha vā ete teti yattha puthū aññatitthiyā anupacitañāṇasambhāratāya paramagambhīraṃ saṇhaṃ sukhumaṃ suññataṃ appajānantā sassatucchede nimuggā sīsaṃ ukkhipituṃ na visahanti, ete te ubho ante anupagammāti yojanā. Desetīti paṭhamaṃ tāva anaññasādhāraṇe paṭipattidhamme ñāṇānubhāvena majjhimāya paṭipadāya ṭhito, karuṇānubhāvena desanādhamme majjhimāya paṭipadāya ṭhito dhammaṃ deseti. Ettha hīti hi-saddo hetuattho. Yasmā kāraṇato…pe… niddiṭṭho, tasmā majjhimāya paṭipadāya ṭhito dhammaṃ desetīti yojanā. Kāraṇato phalaṃ dīpitanti yojanā, abhidheyyānurūpañhi liṅgavacanāni honti. Assāti phalassa. Na koci kārako vā vedako vā niddiṭṭho, aññadatthu paṭikkhitto hetuphalamattatādassanato kevalaṃ dukkhakkhandhagahaṇatoti. Ettāvatāti 『『ete te, kassapa…pe… dukkhakkhandhassa nirodho hotī』』ti ettakena tāva padena. Sesapañhāti 『『sayaṃkatañca paraṃkatañca dukkha』』ntiādikā sesā cattāro pañhā. Aṭṭhakathāyaṃ pana 『『kiṃ nu kho, bho gotama, natthi dukkha』』nti pañho pāḷiyaṃ sarūpeneva paṭikkhittoti na uddhato. Paṭisedhitā hontīti tatiyapañho, tāva paṭhamadutiyapañhapaṭikkhepeneva paṭikkhitto, so hi pañho visuṃ visuṃ paṭikkhepena ekajjhaṃ paṭikkhepena ca. Tenāha 『『ubho…pe… paṭikkhitto』』ti. Ettha ca yassa attā kārako vedako vā icchito, tena vipariṇāmadhammo attā anuññāto hoti. Tathā ca sati anupubbadhammappavattiyā rūpādidhammānaṃ viya , sukhādidhammānaṃ viya cassa paccayāyattavuttitāya uppādavantatā āpajjati. Uppāde ca sati avassaṃbhāvī nirodhoti anavakāsā niccatāti. Tassa 『『sayaṃkata』』nti paṭhamapañhapaṭikkhepo pacchā ce attano niruḷhassa samudayo hotīti pubbe viya anena bhavitabbaṃ, pubbe viya vā pacchāpi. Sesapañhāti tatiyapañhādayo. Tatiyapañho paṭikkhittoti evañca tatiyapañho paṭikkhitto veditabbo – 『『avijjāpaccayā saṅkhārā』』tiādinā satataṃ samitaṃ paccayāyattassa dīpanena dukkhassa adhiccasamuppannatā paṭikkhittā, tato eva tassa ajānanañca paṭikkhittaṃ. Tenāha bhagavā 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti (ma. ni. 3.126; saṃ. ni. 2.39-40; mahāva. 1; udā. 1).
Yaṃ parivāsaṃ samādiyitvā parivasatīti yojanā. Vacanasiliṭṭhatāvasenāti 『『bhagavato santike pabbajjaṃ labheyyaṃ upasampada』』nti yācantena tena vuttavacanasiliṭṭhatāvasena. Gāmappavesanādīnīti ādi-saddena nātidivāpaṭikkamanaṃ, navesiyādigocaratā, sabrahmacārīnaṃ kiccesu dakkhatādi, uddesādīsu tibbacchandatā, titthiyānaṃ avaṇṇabhaṇane attamanatā, buddhādīnaṃ avaṇṇabhaṇane anattamanatā, titthiyānaṃ vaṇṇabhaṇane anattamanatā, buddhādīnaṃ vaṇṇabhaṇane attamanatāti (mahāva. 87) imesaṃ saṅgaho. Aṭṭha vattānīti imāni aṭṭha titthiyavattāni pūrentena. Ettha ca nātikālena gāmappavesanā tattha visuddhakāyavacīsamācārena piṇḍāya caritvā nātidivāpaṭikkamananti idamekaṃ vattaṃ.
Ayamettha pāṭhoti etasmiṃ kassapasutte ayaṃ pāṭho. Aññatthāti sīhanādasuttādīsu (dī. ni.
我來為您直譯這段巴利文: 這些那些即是這些被你問"自作苦"而被我以"他作,他感受"等,以"他人作,他人感受"等而否定的所說常斷兩邊,那兩個邊的結合。或者這些那些即是在那裡眾多外道因為未積集智資糧而不知最極深細微空性而沉沒于常斷不能抬頭,這些那些兩邊不趣近的結合。說即是首先以智力住于不共的行法的中道,以悲力住于說法的中道而說法。這裡即是因義。因為從因...等...被指示,所以住于中道而說法的結合。從因顯示果的結合,因為性數隨順所詮。它的即是果的。無任何作者或受者被指示,相反被否定因為顯示只是因果性而只取苦蘊。這麼多即是"這些那些,迦葉...等...苦蘊的滅"這麼多句。其餘問題即是"自作和他作苦"等其餘四個問題。但在義釋中"尊者喬答摩,無苦嗎"的問題在聖典中以自相被否定而不舉出。被否定即是第三問題,首先以第一第二問題的否定而被否定,因為那個問題以個別否定和一起否定。所以說"兩者...等...被否定"。這裡誰欲求我為作者或受者,他承認我是變異法。如是時如色等諸法的次第法運作一樣,如樂等諸法一樣,因為依緣而轉所以成為有生。而在生時必有滅所以常性無機會。他的"自作"的第一問題的否定如果後來自己安立的有生起則應當如前面一樣,或者如前面一樣後來也。其餘問題即是第三問題等。第三問題被否定即是如是第三問題應當知被否定 - 以"無明緣行"等顯示常恒依緣,苦的無因生性被否定,由此它的不知也被否定。所以世尊說"如是這個純苦蘊的集生起"。 受持別住而別住的結合。以語言圓滿的方式即是以他說"愿在世尊處得出家得具足戒"的語言圓滿的方式。入村等即是以等字包含不過遲迴,不以淫女等為行處,在同梵行者的事中熟練等,在誦等中有強欲,在說外道的壞時歡喜,在說佛等的壞時不歡喜,在說外道的好時不歡喜,在說佛等的好時歡喜這些。八行即是圓滿這八外道行。這裡不過時入村在那裡以清凈身語行為而行乞不過遲迴,這是一個行。 這裡這個讀誦即是在這個迦葉經中這個讀誦。其他即是在獅子吼經等
1.402-403). Ghaṃsitvā koṭṭetvāti yathā suvaṇṇaṃ nighaṃsitvā adhikaraṇiyā koṭṭetvā niddosameva gayhati, evaṃ parivāsavattacaraṇena ghaṃsitvā suddhabhāvavīmaṃsanena koṭṭetvā suddho eva aññatitthiyapubbo idha gayhati. Tibbacchandatanti sāsanaṃ anupavisitvā brahmacariyavāse tibbacchandataṃ daḷhatarābhirucitaṃ. Aññataraṃ bhikkhuṃ āmantesīti nāmagottena apākaṭaṃ ekaṃ bhikkhuṃ āṇāpesi ehibhikkhuupasampadāya upanissayābhāvato. Gaṇe nisīditvāti bhikkhū attano santike pattāsanavasena gaṇe nisīditvā.
Acelakassapasuttavaṇṇanā niṭṭhitā.
-
Timbarukasuttavaṇṇanā
-
Yasmā timbaruko 『『vedanā attā. Attāva vedayatī』』ti evaṃladdhiko, tasmā tāya laddhiyā 『『sayaṃkataṃ sukhadukkha』』nti vadati, taṃ paṭisaṃharituṃ bhagavā 『『sā vedanā』』tiādiṃ avoca. Tenāha 『『sā vedanātiādi sayaṃkataṃ sukhadukkhanti laddhiyā nisedhanatthaṃ vutta』』nti. Etthāpīti imasmimpi sutte. Tatrāti yaṃ vuttaṃ 『『sā vedanā…pe… sukhadukkha』』nti, tasmiṃ pāṭhe. Ādimhiyevāti ettha bhummavacanena 『『ādito』』ti to-saddo na nissakkavacane. Eva-kārena kho-saddo avadhāraṇeti dasseti. Yaṃ panettha vattabbaṃ, taṃ anantarasutte vuttameva. Tattha pana 『『vedanāto añño attā, vedanāya kārako』』ti laddhikassa diṭṭhigatikassa vādo paṭikkhitto, idha 『『vedanā attā』』ti evaṃladdhikassāti ayameva viseso. Tenāha 『『evañhi sati vedanāya eva vedanā katā hotī』』tiādi. Imissāti yāya vedanāya sukhadukkhaṃ kataṃ, imissā. Pubbepīti sassatākārato pubbepi. Purimañhi atthanti anantarasutte vuttaṃ atthaṃ. Aṭṭhakathāyanti porāṇaṭṭhakathāyaṃ. Tanti purimasutte vuttamatthaṃ. Assāti imassa suttassa. Yasmā timbaruko 『『vedanāva attā』』ti gaṇhāti, tasmā vuttaṃ 『『ahaṃ sā vedanā…pe… na vadāmī』』ti.
Aññā vedanātiādīsupi yaṃ vattabbaṃ, taṃ anantarasutte vuttanayameva. Kārakavedanāti kattubhūtavedanā. Vedanāsukhadukkhanti vedanābhūtasukhadukkhaṃ kathitaṃ, na vaṭṭasukhadukkhaṃ. 『『Vipākasukhadukkhameva vaṭṭatī』』ti vuttaṃ 『『sayaṃkataṃ sukhaṃ dukkha』』ntiādivacanato.
Timbarukasuttavaṇṇanā niṭṭhitā.
-
Bālapaṇḍitasuttavaṇṇanā
-
Avijjā nīvaraṇā bhavādi-ādīnavassa nivāritapaṭicchādikā etassāti avijjānīvaraṇo, avijjāya nivutoti āha 『『avijjāya nivāritassā』』ti. Ayaṃ kāyoti bālassa appahīnakilesassa paccuppannaṃ attabhāvaṃ rakkhaṃ katvā avijjāya paṭicchāditādīnave ayāthāvadassanavasena taṇhāya paṭiladdhacittassa taṃtaṃbhavūpagā saṅkhārā saṅkharīyanti. Tehi ca attabhāvassa abhinibbatti, tasmā ayañca avijjāya kāyo nibbattoti. Assāti bālassa. Ayaṃ atthoti 『『ayaṃ kāyo nāmarūpanti ca vutto』』ti attho dīpetabbo upādānakkhandhasaḷāyatanasaṅgahato tesaṃ dhammānaṃ. Evametaṃ dvayanti evaṃ avijjāya nivāritattā, taṇhāya ca saṃyuttattā evaṃ saparasantānagatasaviññāṇakakāyasaṅkhātaṃ dvayaṃ hoti. Aññatthāti suttantaresu. 『『Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso』』tiādinā (ma. ni. 1.204, 400; 3.421, 425-426; saṃ. ni. 2.43-45;
我來為您直譯這段巴利文: 1.402-403。磨打即是如黃金被磨在磨盤上打而取無過,如是以別住行的實行而磨,以清凈性的觀察而打,只取清凈的前外道在這裡。強欲即是進入教法后在梵行住處的強欲堅固愛好。告某比丘即是命令一個以名姓不著名的比丘,因為無來比丘具足戒的近依。在眾中坐即是比丘們在自己附近以得座位的方式在眾中坐。 阿支羅迦葉經註釋結束。 8. 亭跋盧經註釋 18. 因為亭跋盧有"受是我,我感受"這樣的見,所以以那個見說"自作樂苦",爲了收回那個世尊說"那個受"等。所以說"那個受等為否定'自作樂苦'的見而說"。這裡也即是在這部經中。在那裡即是說"那個受...等...樂苦",在那個讀誦中。正從開始即是這裡依格中的"從"字不是離格。以正字顯示確實字是確定。這裡應當說的,那個在前經已說。但在那裡否定"異於受的我,受的作者"的見執者的說,這裡否定"受是我"這樣見的,這是唯一差別。所以說"如是時受的受被作"等。這個即是以那個受樂苦被作,這個。以前也即是從常性以前也。前義即是在前經所說的義。在義釋即是在古義釋中。那個即是在前經所說的義。它的即是這部經的。因為亭跋盧執取"受即是我",所以說"我不說那個受...等"。 在其他受等中應當說的,那個正是前經所說的方法。作者受即是成為作者的受。受樂苦即是說成為受的樂苦,不是輪迴樂苦。"只是異熟樂苦適合"說因為從"自作樂苦"等的話。 亭跋盧經註釋結束。 9. 愚智經註釋 19. 無明蓋即是以無明為蓋遮蔽覆蓋有等過患的他,以無明遮蔽,所以說"被無明遮蔽的"。這個身即是愚者未斷煩惱者以保護現在的自體而以無明遮蔽過患以非如實見的方式以渴愛獲得心的趣向彼彼有的諸行被造作。以它們而自體的生起,所以這個以無明的身生起。他的即是愚者的。這個義即是"這個身說是名色"的義應當顯示因為包攝取蘊六處的那些法。如是這個二即是如是因為被無明遮蔽,和被渴愛繫縛,如是成為所說的在自他相續的有識身的二。在其他即是在其他經中。"緣眼和色生起眼識,三者的和合是觸"等。
4.60-61; kathā. 465, 467) ajjhattikabāhirāyatanāni bhinditvā cakkhurūpādidvayāni paṭicca cakkhusamphassādayo vuttā, idha pana abhinditvā cha ajjhattikabāhirāyatanāni paṭicca cakkhusamphassādayo vuttā 『『dvayaṃ paṭicca phasso』』ti, tasmā mahādvayaṃ nāma kiretaṃ anavasesato ajjhattikabāhirāyatanānaṃ gahitattā. Ajjhattikabāhirāni āyatanānīti etthāpi hi saḷāyatanāni saṅgahitāneva. Phassakāraṇānīti phassapavattiyā paccayāni. Yehīti hetudassanamattanti āha 『『yehi kāraṇabhūtehī』』ti. Phasso eva phusanakicco, na phassāyatanānīti vuttaṃ 『『phassena phuṭṭho』』ti. Paripuṇṇavasenāti avekallavasena. Aparipuṇṇāyatanānaṃ hīnāni phassassa kāraṇāni honti, tesaṃ viyāti 『『etesaṃ vā aññatarenā』』ti vuttaṃ. Kāyanibbattanādimhīti saviññāṇakassa kāyassa nibbattanaṃ kāyanibbattanaṃ, kāyo vā nibbattati etenāti kāyanibbattanaṃ, kilesābhisaṅkhārā. Ādisaddena phassasaḷāyatanādisaṅgaho. Adhikaṃ payasati payuñjati etenāti adhippayāso, visesakāraṇanti āha 『『adhikapayogo』』ti.
Bhagavā amhākaṃ uppādakabhāvena mūlabhāvena bhagavaṃmūlakā. Ime dhammāti ime kāraṇadhammā. Yehi mayaṃ bālapaṇḍitānaṃ samānepi kāyanibbattanādimhi visesaṃ jāneyyāma, tenāha 『『pubbe kassapasammāsambuddhena uppāditā』』tiādi. Ājānāmāti abhimukhaṃ paccakkhato jānāma. Paṭivijjhāmāti tasseva vevacanaṃ, adhigacchāmāti attho. Netāti amhākaṃ santāne pāpetā. Vinetāti yathā alamariyañāṇadassanaviseso hoti, evaṃ visesato netā, tadaṅgavinayādivasena vā vinetā. Anunetāti anurūpaṃ netā. Antarantarā yathādhammapaññattiyā paññāpitānaṃ dhammānaṃ anurūpato dassanaṃ hotīti āha 『『yathāsabhāvato…pe… dassetā』』ti. Āpāthaṃ upagacchantānaṃ bhagavā paṭisaraṇaṃ samosaraṇaṭṭhānanti bhagavaṃpaṭisaraṇā dhammā. Tenāha 『『catubhūmakadhammā』』tiādi. Paṭisarati paṭivijjhatīti paṭisaraṇaṃ, tasmā paṭivijjhanavasena bhagavā paṭisaraṇaṃ etesanti bhagavaṃpaṭisaraṇā. Tenāha 『『api cā』』tiādi. Phasso āgacchatīti paṭivijjhanakavasena phasso ñāṇassa āpāthaṃ āgacchati, āpāthaṃ āgacchantoyeva so atthato 『『ahaṃ kinnāmo』』ti nāmaṃ pucchanto viya, bhagavā cassa nāmaṃ karonto viya hotīti vuttaṃ 『『ahaṃ bhagavā』』tiādi. Upaṭṭhātūti ñāṇassa paccupaṭṭhātu. Bhagavantaṃyeva paṭibhātūti bhagavato eva bhāgo hotu, bhagavāva naṃ attano bhāgaṃ katvā vissajjetūti attho, bhagavato bhāgo yadidaṃ dhammassa akkhānaṃ, amhākaṃ pana savanaṃ bhāgoti ayamettha adhippāyo. Evañhi saddalakkhaṇena sameti. Keci pana paṭibhātūti atthaṃ vadanti ñāṇena dissatu desīyatūti vā attho. Tenāha 『『tumheyeva no kathetvā dethāti attho』』ti.
我來為您直譯這段巴利文: 4.60-61;論467說分別內外處而說緣眼色等二生起眼觸等,但這裡不分別而說緣六內外處生起眼觸等"緣二而觸",所以這確實名為大二因為無餘取內外處。因為在"內外處"這裡也包攝六處。觸的因即是觸生起的緣。以彼等即是隻是顯示因,所以說"以作為因的彼等"。正是觸有觸的作用,不是觸處,所以說"被觸觸"。以圓滿的方式即是以無缺的方式。因為不圓滿處是觸的劣因,如它們,所以說"或以它們的任一"。在身生起等即是有識身的生起為身生起,或以此身生起為身生起,煩惱行。以等字包攝觸六處等。以此殊勝運作為殊勝運作,特殊因,所以說"殊勝加行"。 世尊因為生起者性為根本性而為世尊為根本。這些法即是這些因法。以彼等我們雖然在愚智的身生起等相同而知差別,所以說"前迦葉正等覺生起"等。了知即是對面親證而知。通達即是它的同義語,意思是證得。引導者即是引導至我們的相續。調伏者即是如成就適合聖知見的殊勝而特別引導,或以彼分調伏等的方式調伏。隨引導者即是適當引導。中間中間如法施設的諸法適當顯示,所以說"如自性...等...顯示者"。諸法來到範圍世尊為依止歸趣處為依世尊。所以說"四地法"等。以依止通達為依止,所以以通達的方式世尊為它們的依止為依世尊。所以說"又"等。觸來即是以通達的方式觸來到智的範圍,正來到範圍時它實際上像問"我名什麼",世尊像為它作名一樣,所以說"我世尊"等。現起即是對智現起。對世尊顯現即是隻成為世尊的分,意思是世尊使它成為自己的分而解答,這裡的意思是說法是世尊的分,而聽聞是我們的分。如是與語法相符。有些人則說顯現的義是以智見或說被說。所以說"意思是你們為我們說給"。
Bālassa paṇḍitassa ca kāyassa nibbattiyā paccayabhūtā avijjā ca taṇhā ca. Tenāha 『『kammaṃ…pe… niruddhā』』ti. Javāpetvāti gahitajavanaṃ katvā, yathā paṭisandhiṃ ākaḍḍhituṃ samatthaṃ hoti, evaṃ katvā. Yadi niruddhā, kathaṃ appahīnāti vuttanti āha 『『yathā panā』』tiādi. Bhavati hi taṃsadisepi tabbohāro yathā 『『sā eva tittirī, tāneva osadhāni, tasseva kammassa vipākāvasesenā』』ti ca. Dukkhakkhayāyāti tadatthavisesanatthanti āha 『『khayatthāyā』』ti. Paṭisandhikāyanti paṭisandhigahaṇapubbakaṃ kāyaṃ. Pāḷiyaṃ 『『bālenā』』ti karaṇavacanaṃ nissakketi āha 『『bālato』』ti. Bhāvinā saha paṭisandhinā sappaṭisandhiko. Yo pana ekantato tenattabhāvena arahattaṃ pattuṃ bhabbo, so bhāvinā paṭisandhinā 『『appaṭisandhiko』』ti, tato visesanatthaṃ 『『sappaṭisandhiko』』ti vuttaṃ. Kiñcāpi vuttaṃ, so ca yāva ariyabhūmiṃ na okkamati, tāva bāladhammasamaṅgī evāti katvā 『『sabbopi puthujjano bālo』』ti vuttaṃ. Tathā hi 『『appaṭisandhiko khīṇāsavo paṇḍito』』ti khīṇāsava-saddena appaṭisandhiko visesito. Yadi evaṃ sekkhā kathanti āha 『『sotāpannā』』tiādi. Te hi sikhāpattapaṇḍiccabhāvalakkhaṇābhāvato paṇḍitāti na vattabbā khīṇāsavā viya, balavatarānaṃ pana bāladhammānaṃ pahīnattā bālātipi na vattabbā puthujjanā viya. Bhajiyamānā pana catusaccasampaṭivedhaṃ upādāya paṇḍitapakkhaṃ bhajanti, na bālapakkhaṃ vuttakāraṇenāti.
Bālapaṇḍitasuttavaṇṇanā niṭṭhitā.
- Paccayasuttavaṇṇanā
我來為您直譯這段巴利文: 愚者和智者的身生起的作為緣的無明和渴愛。所以說"業...等...滅"。使速行即是使成為已取速行,如能引生結生,如是作。如果已滅,如何說未斷而說"如何"等。因為在相似的也有它的言說,如"正是那隻鷓鴣,正是那些藥,以正是那個業的異熟余"。為苦盡即是為那個目的的特殊,所以說"為盡"。結生身即是以取結生為先的身。在聖典中"以愚者"的具格是離格,所以說"從愚者"。與未來結生一起為有結生。但誰一定能以那個自體證得阿羅漢,他以未來結生為"無結生",爲了與它區別所以說"有結生"。雖然說,他只要未進入聖地,直到那時具足愚法,所以說"一切凡夫是愚者"。如是"無結生的漏盡者是智者"以漏盡詞區別無結生。如果如是預流者等如何?所以說"預流者"等。因為他們因為無到達頂點的智性相而不可說如漏盡者為智者,但因為已斷較強的愚法而不可說如凡夫為愚者。但分別時因為證悟四諦而歸入智者分,不歸入愚者分因為所說的因。 愚智經註釋結束。 緣經註釋
- Sabbampi saṅkhataṃ appaṭicca uppannaṃ nāma natthīti paccayadhammopi attano paccayadhammaṃ upādāya paccayuppanno, tathā paccayuppannadhammopi attano paccayuppannaṃ upādāya paccayadhammoti yathārahaṃ dhammānaṃ paccayapaccayuppannatā. Yesaṃ vineyyānaṃ paṭiccasamuppādadesanāyeva subodhato upaṭṭhāti, tesaṃ vasena suṭṭhu vibhāgaṃ katvā paṭiccasamuppādo desito. Yesaṃ pana vineyyānaṃ tadubhayasmiṃ vibhajja sute eva dhammābhisamayo hoti, te sandhāya bhagavā tadubhayaṃ vibhajja dassento 『『paṭiccasamuppādañca vo, bhikkhave, desessāmi paṭiccasamuppanne ca dhamme』』ti imaṃ desanaṃ ārabhīti imamatthaṃ vibhāvento 『『satthā imasmiṃ sutte』』tiādimāha. Paccayassa bhāvo paccayattaṃ, paccayanibbattatā. Asabhāvadhamme na labbhatīti 『『sabhāvadhamme』』ti vuttaṃ. Nanu ca jāti jarā maraṇañca sabhāvadhammo na hoti, yesaṃ pana khandhānaṃ jāti jarā maraṇañca, te eva sabhāvadhammā, atha kasmā desanāya te gahitāti? Nāyaṃ doso, jāti jarā maraṇañhi paccayanibbattānaṃ sabhāvadhammānaṃ vikāramattaṃ, naññesaṃ, tasmā te gahitāti. Uppādā vā tathāgatānanti na vineyyapuggalānaṃ maggaphaluppatti viya jātipaccayā jarāmaraṇuppatti tathāgatuppādāyattā, atha kho sā tathāgatānaṃ uppādepi anuppādepi hotiyeva. Tasmā sā kāmaṃ asaṅkhatā viya dhātu na niccā, tathāpi 『『sabbakālikā』』ti etena jātipaccayato jarāmaraṇuppattīti dasseti. Tenāha 『『jātiyeva jarāmaraṇassa paccayo』』ti. Jātipaccayāti ca jātisaṅkhātapaccayā. Hetumhi nissakkavacanaṃ. Ṭhitāva sā dhātu, yāyaṃ idappaccayatā jātiyā jarāmaraṇassa paccayatā tassa byabhicārābhāvato. Idāni na kadāci jāti jarāmaraṇassa paccayo na hoti hotiyevāti jarāmaraṇassa paccayabhāve niyameti. Ubhayenapi yathāvuttassa paccayabhāvo yattha hoti, tattha avassaṃbhāvitaṃ dasseti. Tenāha bhagavā 『『ṭhitāva sā dhātū』』ti. Dvīhi padehi. Tiṭṭhantīti yassa vasena dhammānaṃ ṭhiti, sā idappaccayatā dhammaṭṭhitatā. Dhammeti paccayuppanne dhamme. Niyameti viseseti. Hetugatavisesasamāyogo hi hetuphalassa evaṃ dhammatāniyāmo evāti.
我來為您直譯這段巴利文: 20. 一切有為也無不緣而生起名,所以緣法也依自己的緣法而成為緣生,如是緣生法也依自己的緣生而成為緣法,如是諸法隨宜成為緣和緣生。對那些所調伏者只是緣起教說容易明白顯現,以他們的方式善作分別而說緣起。但對那些所調伏者在那兩者分別聽聞時正法現觀生起,針對他們世尊顯示分別那兩者而開始這個教說"諸比丘,我將為你們說緣起和緣生諸法",顯明這個義而說"大師在這部經"等。緣的存在為緣性,緣的生起性。在非自性法不得,所以說"自性法"。但不是生老死成為自性法,但對那些蘊的生老死,它們正是自性法,那麼為什麼在教說中取它們?這不是過失,因為生老死只是緣生的自性法的變化,不是其他的,所以取它們。或從如來生起即是不像所調伏補特伽羅的道果生起依如來生起,如是從生緣生老死,而是它在如來生起和不生起都有。所以它雖然如無為界不是常,但以"一切時"這個顯示從生緣而老死生起。所以說"生正是老死的緣"。生緣即是所說生的緣。在因上離格語。那個界住立,即是這個此緣性生對老死的緣性因為它無變異。現在生從不是老死的緣而必有在老死的緣性中決定。以兩者也顯示所說的緣性在哪裡,在那裡必定有。所以世尊說"那個界住立"。以兩句。住立即是以它的力量諸法的住立,那個此緣性為法住性。諸法即是緣生諸法。決定區別。因為因的特殊結合正是因果如是法性的決定。
Aparo nayo – ṭhitāva sā dhātūti yāyaṃ jarāmaraṇassa idappaccayatā 『『jātipaccayā jarāmaraṇa』』nti, esā dhātu esa sabhāvo. Tathāgatānaṃ uppādato pubbe uddhañca appaṭivijjhiyamāno, majjhe ca paṭivijjhiyamāno na tathāgatehi uppādito, atha kho sambhavantassa jarāmaraṇassa sabbakālaṃ jātipaccayato sambhavoti ṭhitāva sā dhātu, kevalaṃ pana sayambhuñāṇena abhisambujjhanato 『『ayaṃ dhammo tathāgatena abhisambuddho』』ti pavedanato ca tathāgato 『『dhammasāmī』』ti vuccati, na apubbassa uppādanato. Tena vuttaṃ 『『ṭhitāva sā dhātū』』ti. Sā eva 『『jātipaccayā jarāmaraṇa』』nti ettha vipallāsābhāvato evaṃ avabujjhamānassa etassa sabhāvassa, hetuno vā tatheva bhāvato ṭhitatāti dhammaṭṭhitatā, jāti vā jarāmaraṇassa uppādaṭṭhiti pavattaāyūhana-saṃyoga-palibodha-samudaya-hetupaccayaṭṭhitīti taduppādādibhāvenassā ṭhitatā 『『dhammaṭṭhitatā』』ti phalaṃ pati sāmatthiyato hetumeva vadati. Dhārīyati paccayehīti vā dhammo, tiṭṭhati tattha tadāyattavuttitāya phalanti ṭhiti, dhammassa ṭhiti dhammaṭṭhiti. Dhammoti vā kāraṇaṃ paccayabhāvena phalassa dhāraṇato, tassa ṭhiti sabhāvo, dhammato ca añño sabhāvo natthīti dhammaṭṭhiti, paccayo. Tenāha 『『paccayapariggahe paññā dhammaṭṭhitiñāṇa』』nti (paṭi. ma. mātikā 4). Dhammaṭṭhiti eva dhammaṭṭhitatā. Sā eva dhātu 『『jātipaccayā jarāmaraṇa』』nti imassa sabhāvassa, hetuno vā aññathattābhāvato, 『『na jātipaccayā jarāmaraṇa』』nti viññāyamānassa ca tabbhāvābhāvato niyāmatā vavatthitabhāvoti dhammaniyāmatā. Phalassa vā jarāmaraṇassa jātiyā sati sambhavo dhamme hetumhi ṭhitatāti dhammaṭṭhitatā, asati asambhavo dhammaniyāmatāti evaṃ phalena hetuṃ vibhāveti, taṃ 『『ṭhitāva sā dhātū』』tiādinā vuttaṃ. Imesaṃ jarāmaraṇādīnaṃ paccayatāsaṅkhātaṃ idappaccayataṃ abhisambujjhati paccakkhakaraṇena abhimukhaṃ bujjhati yāthāvato paṭivijjhati, tato eva abhisameti abhimukhaṃ samāgacchati, ādito kathento ācikkhati, uddisatīti attho. Tameva uddesaṃ pariyosāpento deseti. Yathāuddiṭṭhamattaṃ niddisanavasena pakārehi ñāpento paññāpeti. Pakārehi eva patiṭṭhapento paṭṭhapeti. Yathāniddiṭṭhaṃ paṭiniddesavasena vivarati vibhajati. Vivaṭañhi vibhattañca atthaṃ hetūdāharaṇadassanehi pākaṭaṃ karonto uttānīkaroti. Uttānīkaronto tathā paccakkhabhūtaṃ katvā nigamanavasena passathāti cāha.
我來為您直譯這段巴利文: 另一方法 - "那個界住立"即是這個老死的此緣性"緣生而老死",這個界這個自性。在如來生起之前之後未通達,中間通達而不是被如來生起,而是生起的老死一切時從生緣而生起,所以那個界住立,但只是以自覺智證悟而宣說"這個法被如來證悟"所以如來稱為"法主",不是因為生起無前的。所以說"那個界住立"。正是它在"緣生而老死"這裡因為無顛倒對如是了知的這個自性,或因為因如是存在而住立為法住性,或生對老死的生住、轉起、加行、結合、障礙、集、因緣住,所以以它的生起等性而住立為"法住性"對果從能力而只說因。或以諸緣而持為法,住立在那裡因為依它而轉起為果為住立,法的住立為法住立。或法為因因為以緣性而持果,它的住立為自性,而無異於法的自性為法住立,為緣。所以說"攝受緣的慧為法住智"。法住即是法住性。正是那個界"緣生而老死"這個自性,或因為因無異性,和因為被了知為"不緣生而老死"無彼性,決定為確定性為法決定性。或果老死有生而生起,在法因中住立為法住性,無則不生起為法決定性,如是以果顯明因,它以"那個界住立"等說。證悟這些老死等的緣性所說的此緣性以現證而對面覺悟如實通達,由此而現觀對面會遇,從開始說而告知顯示,意思是開示。完成那個開示而說示。以顯示所開示的方式以諸方式令知而施設。以諸方式建立而安立。以返復說的方式開顯所顯示而分別。因為以因譬喻顯示而明顯開顯分別的義。開顯而如是作成現證以結論方式而說"你們看"。
Jātipaccayā jarāmaraṇantiādīsūti jātiādīnaṃ jarāmaraṇapaccayabhāvesu. Tehi tehi paccayehīti yāvatakehi paccayehi yaṃ phalaṃ uppajjamānārahaṃ, avikalehi teheva tassa uppatti, na ūnādhikehīti. Tenāha 『『anūnādhikehevā』』ti. Yathā taṃ cakkhurūpālokamanasikārehi cakkhuviññāṇassa sambhavoti. Tena taṃtaṃphalanipphādane tassā paccayasāmaggiyā tappakāratā tathatāti vuttāti dasseti. Sāmagginti samodhānaṃ, samavāyanti attho. Asambhavābhāvatoti anuppajjanassa abhāvato. Tathāvidhapaccayasāmaggiyañhi satipi phalassa anuppajjane tassāvitathatā siyā. Aññadhammapaccayehīti aññassa phaladhammassa paccayehi. Aññadhammānuppattitoti tato aññassa phaladhammassa anuppajjanato. Na hi kadāci cakkhurūpālokamanasikārehi sotaviññāṇassa sambhavo atthi. Yadi siyā, tassā sāmaggiyā aññathatā nāma siyā, na cetaṃ atthīti 『『anaññathatā』』ti vuttaṃ. Paccayatoti paccayabhāvato. Paccayasamūhatoti etthāpi eseva nayo. Idappaccayā eva idappaccayatāti tā-saddena padaṃ vaḍḍhitaṃ yathā 『『devoyeva devatā』』ti, idappaccayānaṃ samūho idappaccayatāti samūhattho tāsaddo yathā 『『janānaṃ samūho janatā』』ti imamatthaṃ sandhāyāha 『『lakkhaṇaṃ panettha saddasatthato veditabba』』nti.
Na niccaṃ sassatanti aniccaṃ. Jarāmaraṇaṃ na aniccaṃ saṅkhārānaṃ vikārabhāvato anipphannattā, tathāpi 『『anicca』』nti pariyāyena vuttaṃ. Esa nayo saṅkhatādīsupi. Samāgantvā kataṃ sahiteheva paccayehi nibbattetabbato yathāsabhāvaṃ samecca sambhuyya paccayehi katanti saṅkhataṃ. Paccayārahaṃ paccayaṃ paṭicca na vinā tena sahitasametameva uppannanti paṭiccasamuppannaṃ. Tenāha 『『paccaye nissāya uppanna』』nti. Khayasabhāvanti bhijjanasabhāvaṃ. Vigacchanakasabhāvanti sakabhāvato apagacchanakasabhāvaṃ. Virajjanakasabhāvanti palujjanakasabhāvaṃ. Nirujjhanakasabhāvanti khaṇabhaṅgavasena pabhaṅgusabhāvaṃ. Vuttanayenāti jarāya vuttanayena. Janakappaccayānaṃ kammādīnaṃ. Kiccānubhāvakkhaṇeti ettha kiccānubhāvo nāma yathā pavattamāne paccaye tassa phalaṃ uppajjati, tathā pavatti, evaṃ santassa pavattanakkhaṇe. Idaṃ vuttaṃ hoti – yasmiṃ khaṇe paccayo attano phaluppādanaṃ pati byāvaṭo nāma hoti, imasmiṃ khaṇe ye dhammā rūpādayo upalabbhanti tato pubbe, pacchā ca anupalabbhamānā, tesaṃ tato uppatti niddhārīyati, evaṃ jātiyāpi sā niddhāretabbā taṃkhaṇūpaladdhatoti. Yadi evaṃ nippariyāyatova jātiyā kutoci uppatti siddhi, atha kasmā 『『ekena pariyāyenā』』ti vuttanti? Jāyamānadhammānaṃ vikārabhāvena upaladdhabbattā. Yadi nipphannadhammā viya jāti upalabbheyya, nippariyāyatova tassā kutoci uppatti siyā, na cevaṃ upalabbhati, atha kho anipphannattā vikārabhāvena upalabbhati. Tasmā 『『ekena pariyāyenettha aniccātiādīni yujjantī』』ti vuttaṃ. Na pana jarāmaraṇe, janakappaccayānaṃ kiccānubhāvakkhaṇe tassa alabbhanato. Teneva 『『ettha ca aniccanti…pe… aniccaṃ nāma jāta』』nti vuttaṃ.
我來為您直譯這段巴利文: 在"緣生而老死"等中即是生等的老死緣性中。以那些那些諸緣即是以多少緣果生起應當,以不增不減的它們而它生起,不是減或增。所以說"只是不減不增"。如以眼、色、光明、作意而眼識生起。由此顯示以那個那個果的完成而那個緣和合的那個狀態為如是性。和合即是會合,意思是聚合。因為無不生起即是因為無不生起。因為在如是種類緣和合有時果不生起則它的不如是性會有。其他法緣即是其他果法的諸緣。不生起其他法即是從它不生起其他果法。因為從不以眼、色、光明、作意而有耳識的生起。如果有,那個和合的異性名會有,而這個不存在,所以說"無異性"。從緣即是從緣性。從緣聚在這裡也是這個方法。此緣正是此緣性,以tā聲而詞增長如"天正是天性",此緣的聚合為此緣性,tā聲為聚合義如"眾人的聚合為群眾性",關於這個義而說"但在這裡相從聲論應知"。 不常恒為無常。老死不是無常因為是諸行的變化性而無成就性,但如是以方便說"無常"。這個方法在有為等中也是。會合而作因為應以和合的諸緣而生起,如自性會合聚合以諸緣而作為有為。應緣依緣不離它和合會合而生起為緣生。所以說"依諸緣而生起"。滅性即是破壞性。離去性即是從自性離去性。變壞性即是破壞性。滅盡性即是以剎那壞的力量而破壞性。以所說方法即是以老所說方法。產生諸緣的業等。在作用力量剎那即是在這裡作用力量名為如在轉起緣時它的果生起,如是轉起,如是存在的轉起剎那。這個是所說 - 在緣對自己的果生起忙碌名為的剎那,在這個剎那得到色等諸法在它之前之後不得到,決定它們從它生起,如是生也應以它在那個剎那得到而決定。如果如是從無方便而生的從某處生起成就,那麼為什麼說"以一個方便"?因為應以變化性而得諸生起法。如果像成就諸法一樣得到生,從無方便而它從某處生起會有,而不如是得到,但因為無成就性以變化性而得到。所以說"在這裡以一個方便而無常等相應"。但不在老死,因為在產生諸緣的作用力量剎那不得到它。正是由此而說"在這裡無常即是生"。
Savipassanāyāti ettha saha-saddo appadhānabhāvadīpano 『『samakkhikaṃ, samakasa』』ntiādīsu viya. Appadhānabhūtā hi vipassanā, yathābhūtadassanamaggapaññā pajānāti. 『『Purimaṃ anta』』nti vuccamāne paccuppannabhāvassapi gahaṇaṃ siyāti 『『purimaṃ antaṃ atīta』』nti vuttaṃ. Vijjamānatañca avijjamānatañcāti sassatāsaṅkaṃ nissāya 『『ahosiṃ nu kho ahamatītamaddhāna』』nti atīte attano vijjamānataṃ, adhiccasamuppattiāsaṅkaṃ nissāya 『『yato pabhuti ahaṃ, tato pubbe na nu kho ahosi』』nti atīte attano avijjamānatañca kaṅkhati. Kasmā? Vicikicchāya ākāradvayāvalambanato. Tassā pana atītavatthutāya gahitattā sassatādhiccasamuppattiākāranissitatā dassitā eva. Āsappanaparisappanapavattikaṃ katthacipi appaṭivattihetubhūtaṃ vicikicchaṃ kasmā uppādetīti na vicāretabbametanti dassento āha 『『kiṃkāraṇanti na vattabba』』nti . Kāraṇaṃ vā vicikicchāya ayonisomanasikāro, tassa andhabālaputhujjanabhāvo, ariyānaṃ adassāvitā cāti daṭṭhabbaṃ. Jātiliṅgupapattiyoti khattiyabrāhmaṇādijātiṃ, gahaṭṭhapabbajitādiliṅgaṃ, devamanussādiupapattiñca. Nissāyāti upādāya. Tasmiṃ kāle yaṃ santānaṃ majjhimaṃ pamāṇaṃ, tena yutto pamāṇiko, tadabhāvato adhikabhāvato vā 『『appamāṇiko』』ti veditabbo. Kecīti sārasamāsācariyā. Te hi 『『kathaṃ nu kho』』ti issarena vā brahmunā vā pubbakatena vā ahetuto vā nibbattoti cintetīti vadanti. Ahetuto nibbattikaṅkhāpi hi hetuparāmasanamevāti. Paramparanti pubbāparappavattiṃ. Addhānanti kālādhivacanaṃ, tañca bhummatthe upayogavacanaṃ daṭṭhabbaṃ. Vijjamānatañca avijjamānatañcāti sassatāsaṅkaṃ nissāya 『『bhavissāmi nu kho ahaṃ anāgatamaddhāna』』nti anāgate attano vijjamānataṃ, ucchedāsaṅkaṃ nissāya 『『yasmiñca attabhāve ucchedanakaṅkhā, tato paraṃ nu kho bhavissāmī』』ti anāgate attano avijjamānatañca kaṅkhatīti heṭṭhā vuttanayena yojetabbaṃ.
Paccuppannaṃ addhānanti addhāpaccuppannassa idhādhippetattā 『『paṭisandhimādiṃ katvā』』tiādi vuttaṃ. 『『Idaṃ kathaṃ, idaṃ katha』』nti pavattanato kathaṃkathā, vicikicchā, sā assa atthīti kathaṃkathī. Tenāha 『『vicikicchī』』ti. Kā ettha cintā? Ummattako viya bālaputhujjanoti paṭikacceva vuttanti adhippāyo. Taṃ mahāmātāya puttaṃ. Muṇḍesunti muṇḍena anicchantaṃ jāgaraṇakāle na sakkāti suttaṃ muṇḍesuṃ kuladhammavasena yathā ekacce kulatāpasā. Rājabhayenāti ca vadanti. Sītibhūtanti idaṃ madhurakabhāvappattiyā kāraṇavacanaṃ. 『『Setabhūta』』ntipi pāṭho, udake ciraṭṭhānena setabhāvaṃ pattanti attho.
我來為您直譯這段巴利文: "與觀"在這裡saha聲表示非主要性,如在"有蠅的、有蚊子的"等中。因為觀是非主要的,如實見道慧了知。當說"前際"時也會取現在性,所以說"前際過去"。存在性和不存在性即是依常見疑惑而"我在過去世是否存在"而疑惑過去自己的存在性,依無因生起疑惑而"從我開始,在它之前是否不存在"而疑惑過去自己的不存在性。為什麼?因為疑惑緣取二種行相。但因為取它的過去事性而顯示依常見和無因生起行相。為什麼生起不應在任何處返回因的疑惑以希求遍求而轉起?顯示不應尋求而說"不應說什麼因"。或疑惑的因為不如理作意,它的盲愚凡夫性,和不見諸聖者性應知。生、相、趣即是剎帝利、婆羅門等生,在家、出家等相,天、人等趣。依即是取。在那個時以中量相續相應為有量,因為無它或過多而應知"無量"。某些即是精要略集諸阿阇黎。因為他們說"怎麼呢"而思考由自在天或梵天或宿作或無因而生起。因為無因生起疑惑也是遍求因。相續即是前後轉起。世即是時的同義語,它應見為賓格的處格義。存在性和不存在性即是依常見疑惑而"我將在未來世存在嗎"而疑惑未來自己的存在性,依斷見疑惑而"在那個自體疑惑斷滅,在它之後將存在嗎"而疑惑未來自己的不存在性,應以下面所說方法結合。 現在世即是因為這裡意圖世間現在所以說"以結生為開始"等。因為以"這個怎樣,這個怎樣"而轉起為疑問,疑惑,它有它為有疑問者。所以說"有疑惑者"。在這裡有什麼思考?如狂者一樣愚凡夫的意思是已預先說。它是大母親的兒子。剃在這裡即是不願意以剃者在醒時不能所以在睡時剃如某些族系苦行者以族法。也說以王怖。清涼即是這個是得甜美性的因說。也讀作"白性",意思是因為在水中久住而得白性。
Attano khattiyabhāvaṃ kaṅkhati kaṇṇo viya sūtaputtasaññī, sūtaputtasaññīti sūriyadevaputtassa puttasaññī. Jātiyā vibhāviyamānāya 『『aha』』nti tassa attano parāmasanaṃ sandhāyāha 『『evampi siyā kaṅkhā』』ti. Manussāpi ca rājāno viyāti manussāpi ca keci ekacce rājāno viyāti adhippāyo. Vuttanayameva 『『saṇṭhānākāraṃ nissāyā』』tiādinā. Etthāti 『『kathaṃ nu khosmī』』ti pade. Abbhantare jīvoti paraparikappitaṃ antarattānaṃ vadati. Soḷasaṃsādīnanti ādi-saddena sarīraparimāṇaaṅguṭṭha-yavaparamāṇuparimāṇatādike saṅgaṇhāti. Sattapaññatti jīvavisayāti diṭṭhigatikānaṃ matimattaṃ, paramatthato pana sā attabhāvavisayāvāti āha 『『attabhāvassa āgatigatiṭṭhāna』』nti. Yatāyaṃ āgato, yattha ca gamissati, taṃ ṭhānanti attho. Sotāpanno adhippeto vicikicchāpahānassa diṭṭhattā. Itarepi tayoti sakadāgāmīādayo avāritā eva. 『『Ayañca…pe… sudiṭṭhā』』ti nippadesato saccasaṃpaṭivedhassa jotitattā.
Paccayasuttavaṇṇanā niṭṭhitā.
Āhāravaggavaṇṇanā niṭṭhitā.
-
Dasabalavaggo
-
Dasabalasuttavaṇṇanā
21.Paṭhamaṃdutiyasseva saṅkhepo paṭhamasutte saṅkhepavuttassa atthassa vitthāravasena dutiyasuttassa desitattā, tañca pana bhagavā paṭhamasuttaṃ saṅkhepato desesi, dutiyaṃ tato vitthārato. Paṭhamaṃ vā saṃkhittarucīnaṃ puggalānaṃ ajjhāsayena saṅkhepato desesi, dutiyaṃ pana attano ruciyā tato vitthārato. Sīhasamānavuttikā hi buddhā bhagavanto, te attano ruciyā kathentā attano thāmaṃ dassentāva kathenti, tasmā dutiyasuttavasena cettha atthavaṇṇanaṃ karissāma, tasmiṃ saṃvaṇṇite paṭhamaṃ saṃvaṇṇitameva hotīti adhippāyo.
Dasabalasuttavaṇṇanā niṭṭhitā.
- Dutiyadasabalasuttavaṇṇanā
我來為您直譯這段巴利文: 疑惑自己的剎帝利性如迦那懷疑是御者子,御者子即是太陽天子的子想。關於以生而顯明的"我"的他自己的遍求而說"如是也會有疑惑"。人也如諸王即是意思是人也某些如諸王。以"依止姿態行相"等只是所說方法。在這裡即是在"我怎麼呢"句中。內在命即是說他人遍計的內我。十六分等即是以等字攝取身量、指量、麥量等。有情施設為命境只是持見者的想法,但從勝義則它只是自體境,所以說"自體的來去處"。意思是從哪裡來,將去哪裡,那處。預流者意圖因為見疑惑斷。其他三即是一來等也未遮止。因為以"這個...等...善見"無遺漏地顯示諦現觀。 緣經註釋結束。 食品品註釋結束。 十力品 十力經註釋 21. 第一是第二的略說因為在第一經略說的義以廣說方式而說第二經,而且世尊略說第一經,從它廣說第二經。或第一以略說愛好者諸補特伽羅的意樂而略說,但第二以自己的愛好從它廣說。因為諸佛世尊有如獅子相等的行跡,他們以自己的愛好說時顯示自己的力而說,所以這裡將以第二經方式作義註釋,在它註釋時第一也成為已註釋的意思。 十力經註釋結束。 第二十力經註釋
22.Tatthāti dutiyasutte. Dasahi balehīti dasahi anaññasādhāraṇehi ñāṇabalehi, tāni tathāgatasseva balānīti tathāgatabalānīti vuccanti. Kāmañca tāni ekaccānaṃ sāvakānampi uppajjanti, yādisāni pana buddhānaṃ ṭhānāṭṭhānañāṇādīni uppajjanti, na tādisāni tadaññesaṃ kadācipi uppajjantīti. Hatthikulānusārenāti vakkhamānahatthikulānusārena. Kāḷāvakanti kulasaddāpekkhāya napuṃsakaniddeso. Esa nayo sesesupi. Pakatihatthikulanti giricaranadicaravanacarādippabhedā gocariyakāḷāvakanāmā sabbāpi balena pākatikā hatthijāti. Dasannaṃ purisānanti thāmamajjhimānaṃ dasannaṃ purisānaṃ. Ekassa tathāgatassa kāyabalanti ānetvā sambandho. Ekassāti ca tathā heṭṭhākathāyaṃ āgatattā desanāsotena vuttaṃ. Nārāyanasaṅghātabalanti ettha nārā vuccanti rasmiyo, tā bahū nānāvidhā ito uppajjantīti nārāyanaṃ, vajiraṃ, tasmā nārāyanasaṅghātabalanti vajirasaṅghātabalanti attho. Tathāgatassa kāyabalanti tathāgatassa pākatikakāyabalaṃ. Saṅgahaṃ na gacchati attano balābhāvato, tato evassa bāhirakatā lāmakatā ca. Tadubhayaṃ panassa kāraṇena dassetuṃ 『『etañhi nissāyā』』tiādi vuttaṃ. Aññanti kāyabalato aññaṃ tato visuṃyeva. Dasasu ṭhānesu dasasu ñātabbaṭṭhānesu. Yāthāvapaṭivedhato sayañca akampayaṃ, puggalañca taṃsamaṅgiṃ neyyesu adhibalaṃ karotīti āha 『『akampanaṭṭhena upatthambhanaṭṭhena cā』』ti.
我來為您直譯這段巴利文: 22. 在那裡即是在第二經。以十力即是以十不共的智力,它們只是如來的力所以稱為如來力。雖然它們也生起于某些聲聞,但如諸佛生起的處非處智等,如是不會在任何時生起于其他的。隨象族即是隨將說的象族。迦羅婆迦因期待族字而中性語。這個方法在其餘中也是。普通象族即是山行、河行、林行等差別的普通迦羅婆迦名的一切象種以力。十人即是中等力量的十人。一如來的身力即是引來結合。一即是如是在下面註釋中來故以教說流而說。那羅延集力即是在這裡那羅稱為光,它們多種從這裡生起為那羅延,金剛,所以那羅延集力即是金剛集力的意思。如來的身力即是如來的普通身力。不攝取因為無自己的力,正從它而外在性低劣性。但爲了以因顯示它的兩者而說"因為依這個"等。其他即是從身力其他從它別的。在十處即是在十應知處。因為如實通達而自己不動搖,和使具足它的補特伽羅在所導中有勝力,所以說"以不動搖義和支援義"。
Ṭhānañcaṭhānatoti kāraṇañca kāraṇato. Kāraṇañhi yasmā phalaṃ tiṭṭhati tadāyattavuttitāya uppajjati ceva pavattati ca, tasmā 『『ṭhāna』』nti vuccati. Vipariyāyena aṭṭhānanti akāraṇaṃ veditabbaṃ. Tadubhayaṃ bhagavā yena ñāṇena ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānaṃ, ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya, taṃ taṃ aṭṭhānanti pajānāti. Taṃ sandhāyāha 『『ṭhānañca…pe… jānanaṃ eka』』nti. Kammasamādānānanti kammaṃ samādiyitvā katānaṃ kusalākusalakammānaṃ, kammaññeva vā kammasamādānaṃ. Ṭhānaso hetusoti paccayato ca hetuto ca. Tattha gatiupadhikālapayogā vipākassa ṭhānaṃ, kammaṃ hetu. Sabbatthagāminīpaṭipadājānananti sabbagatigāminiyā agatigāminiyā ca paṭipadāya maggassa jānanaṃ, bahūsupi manussesu ekameva pāṇaṃ hanantesu 『『imassa cetanā nirayagāminī bhavissati, imassa tiracchānayonigāminī』』ti iminā nayena ekavatthusmimpi kusalākusalacetanāsaṅkhātānaṃ paṭipattīnaṃ aviparītato sabhāvajānanaṃ . Anekadhātunānādhātulokajānananti cakkhudhātuādīhi kāmadhātuādīhi vā bahudhātuno, tāsaṃyeva dhātūnaṃ viparītatāya nānappakāradhātuno khandhāyatanadhātulokassa jānanaṃ. Parasattānanti paresaṃ sattānaṃ. Nānādhimuttikatājānananti hīnādīhi adhimuttīhi nānādhimuttikabhāvassa jānanaṃ. Tesaṃyevāti parasattānaṃyeva. Indriyaparopariyattajānananti saddhādīnaṃ indriyānaṃ parabhāvassa aparabhāvassa vuddhiyā ceva hāniyā ca jānanaṃ. Jhānavimokkhasamādhisamāpattīnanti paṭhamādīnaṃ catunnaṃ jhānānaṃ, 『『rūpī rūpāni passatī』』tiādīnaṃ aṭṭhannaṃ vimokkhānaṃ, savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ, paṭhamajjhānasamāpattiādīnañca navannaṃ anupubbasamāpattīnaṃ. Saṃkilesavodānavuṭṭhānajānananti hānabhāgiyassa, visesabhāgiyassa 『『vodānampi vuṭṭhānaṃ, tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna』』nti (vibha. 828) evaṃ vuttapaguṇajjhānassa ceva bhavaṅgaphalasamāpattīnañca jānanaṃ. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti, tasmā vodānampi 『『vuṭṭhāna』』nti vuccati. Bhavaṅgena pana sabbajhānehi vuṭṭhānaṃ hoti. Phalasamāpattiyā nirodhasamāpattito vuṭṭhānameva sandhāya 『『tamhā tamhā samādhimhā vuṭṭhāna』』nti vuttaṃ. Pubbenivāsajānananti pubbenivāsānussatiñāṇena nivuṭṭhakkhandhānaṃ jānanaṃ. Cutūpapātajānananti sattānaṃ cutiyā upapattiyā ca yāthāvato jānanaṃ. Ayamettha saṅkhepo, vitthāro pana visuddhimagge vuttanayeneva veditabbo. Āsavakkhayajānanaṃ āsavakkhayañāṇaṃ, maggañāṇanti attho. Yattha panetāni vitthārato āgatāni saṃvaṇṇitāni, tāni dassento 『『abhidhamme panā』』tiādimāha.
我來為您直譯這段巴利文: 處和非處即是因和從因。因為因是果住立因為依它而轉起而生起和轉起,所以稱為"處"。相反為非處應知為非因。世尊以那個智兩者,哪些法對哪些法是因緣生起,那個那個是處,哪些法對哪些法不是因不是緣生起,那個那個是非處而了知。關於它說"處等...了知一"。業受持即是受持而作的善不善諸業,或業正是業受持。從處從因即是從緣和從因。在那裡趣、依、時、加行是果的處,業是因。遍趣道了知即是了知一切趣道和非趣道,在許多人只殺一個生命時"這個思將成為地獄趣,這個成為畜生趣"以這個方法在一事上也如是名為善不善思的諸行為無顛倒自性了知。種種界不同界世間了知即是以眼界等或欲界等多界,以那些界的差別種種種類界的蘊處界世間的了知。他有情即是其他諸有情。種種勝解了知即是了知以劣等勝解的種種勝解性。正是那些即是正是他有情。根上下了知即是了知信等諸根的上性下性增和減。諸禪解脫定等至即是初等四禪,"有色見諸色"等八解脫,有尋有伺等三定,和初禪等至等九次第等至。染凈出起了知即是了知退分、勝分"清凈也是出起,從那個那個定出起也是出起"如是所說熟練禪和有分果等至。因為下下熟練禪成為上上的足處,所以清凈也稱為"出起"。但以有分從一切禪出起。關於果等至從滅盡定出起而說"從那個那個定出起"。宿住了知即是以宿住隨念智了知已住諸蘊。死生了知即是如實了知諸有情的死和生。這裡這是略說,但廣說應以清凈道論所說方法知。漏盡了知為漏盡智,意思是道智。但在哪裡它們廣說和註釋,顯示它們而說"但在阿毗達摩"等。
Byāmohabhayavasena saraṇapariyesanaṃ sārajjanaṃ sārado, byāmohabhayaṃ. Vigato sārado etassāti visārado, tassa bhāvo vesārajjaṃ. Taṃ pana ñāṇasampadaṃ pahānasampadaṃ desanāvisesasampadaṃ khemaṃ nissāya pavattaṃ catubbidhaṃ paccavekkhaṇāñāṇaṃ. Tenāha 『『catūsu ṭhānesū』』tiādi. Catūsūti paraparikappitesu vatthūsu. Paraparikappitesu vā vatthumattesu codanākāraṇesu. Sammāsambuddhassa te paṭijānatoti 『『ahaṃ sammāsambuddho』』ti evaṃ paṭijānantena tayā. Ime dhammāti 『『idaṃ pañcamaṃ ariyasaccaṃ, ayaṃ chaṭṭho upādānakkhandho, idaṃ terasamaṃ āyatana』』nti veditabbā ime dhammā. Anabhisambuddhā appaṭividdhattāti.
Tatrāti tasmiṃ anabhisambuddhadhammasaṅkhāte codanāvatthusmiṃ. Kocīti samaṇādīhi añño vā yo koci. Saha dhammenāti saha hetunā. 『『Dhammapaṭisambhidā』』tiādīsu viya hetupariyāyo idha dhamma-saddo. Hetūti ca uppattisādhanahetu veditabbo, na kārako sampāpako vā. Nimittanti kāraṇaṃ, taṃ panettha codanāvatthumeva. Na samanupassāmi sammāsambuddhabhāvato. Khemappattoti akhemappattarūpāya codanāya anupaddavaṃ patto niccalabhāvappatto. Vesārajjappattoti visāradabhāvappatto. Sesesupi eseva nayo. Ayaṃ pana viseso – ime āsavāti kāmāsavādīsu ime nāma āsavā na parikkhīṇāti āsavakkhayavacanenettha sabbakilesappahānaṃ vuttaṃ. Na hi so kileso atthi, yo sabbaso āsavesu khīṇesu nappahīyeyya. Antarāyikāti antarāyakarā, saggavimokkhādhigamassa antarāyakarāti attho. Dhammo hi yo saṃkilesato niyyāti, so 『『niyyāniko』』ti vutto. Dhamme niyyante taṃsamaṅgīpuggalo niyyānikoti voharito hotīti tassa paṭikkhipanto 『『so na niyyātī』』ti āha. Kathaṃ pana desanādhammo niyyātīti vuccati? Niyyānatthasamādhānato, so abhedopacārena 『『niyyātī』』ti vutto. Atha vā 『『dhammo desito』』ti ariyadhammassa adhippetattā na koci virodho.
Usabhassa idanti āsabhaṃ, asantasanaṭṭhena āsabhaṃ viyāti āsabhaṃ, seṭṭhaṭṭhānaṃ sabbaññutaṃ. Āsabhaṭṭhānaṭṭhāyitāya āsabhā nāma pubbabuddhā. Sabbaññutapaṭijānanavasena abhimukhaṃ gacchanti, catasso vā parisā upasaṅkamantīti āsabhā. Catassopi hi parisā buddhābhimukhā evaṃ tiṭṭhanti, na tiṭṭhanti parammukhā. Idampīti 『『usabho』』ti idampi padaṃ. Tassāti nisabhassa. Yesaṃ baluppādāvaṭṭhānānaṃ vasena usabhassa āsabhaṇṭhānaṃ icchitaṃ, tato sātisayānaṃ eva tesaṃ vasena āsabhaṇṭhānaṃ hotīti daṭṭhabbaṃ. Yaṃ kiñci loke upamaṃ nāma buddhaguṇānaṃ nidassanabhāvena vuccati, sabbaṃ taṃ nihīnameva. Tiṭṭhamāno cāti atiṭṭhantopi tiṭṭhamāno eva paṭijānāti nāma. Upagacchatīti anujānāti.
我來為您直譯這段巴利文: 以迷惑怖畏力而尋求庇護為怖畏,迷惑怖畏。離怖畏為他為無畏,它的狀態為無畏。但它依智圓滿、斷圓滿、說法特殊圓滿、安穩而轉起的四種觀察智。所以說"在四處"等。四即是在他人遍計的事。或在他人遍計的僅事的詰責因。你自稱正等覺即是如是自稱"我是正等覺"的你。這些法即是應知"這是第五聖諦,這是第六取蘊,這是第十三處"這些法。未正覺因為未通達。 在那裡即是在那個未正覺法名的詰責事中。任何即是沙門等其他或任何。以法即是以因。法聲在這裡如在"法無礙解"等中為因的同義語。因即是應知生起成就因,不是作者或達者。相即是因,但它在這裡正是詰責事。我不見因為從正等覺性。得安穩即是得無怖畏形的詰責的無災無動性。得無畏即是得無畏性。在其餘中也是這個方法。但這個差別 - 這些漏即是在欲漏等中這些名為漏未盡,以漏盡說在這裡說一切煩惱斷。因為不存在那個煩惱,在諸漏完全盡時不斷。障礙即是作障礙,意思是作證得天界解脫的障礙。因為法從染污出離,它說為"出離"。在法出離時具足它的補特伽羅稱為出離,否定它而說"它不出離"。但如何說教法出離?因為成就出離義,它以無差別假說說為"出離"。或因為意圖"說法"為聖法而無任何相違。 牛王的這個為牛王的,以無畏義如牛王為牛王的,最上處一切知性。因為住牛王處為牛王名為前佛。以一切知自稱而對面去,或四眾近前為牛王。因為四眾都面向佛而住,不背向住。這個也即是"牛王"這個詞也。它的即是牛王的。應見以那些力生起住立的力而希求牛王的牛王處,從它以超勝的它們的力而成為牛王處。在世間任何名為譬喻說為顯示佛功德,它們一切都是低劣。而住立即是雖然不住立而住立名為自稱。前往即是允許。;
Aṭṭhakho imāti idaṃ vesārajjañāṇassa baladassanaṃ. Yathā hi byattaṃ parisaṃ ajjhogāhetvā viññūnaṃ cittaṃ ārādhanasamatthāya kathāya dhammakathikassa chekabhāvo paññāyati, evaṃ imā aṭṭha parisā patvā satthu vesārajjañāṇassa balaṃ pākaṭaṃ hoti. Tena vuttaṃ 『『parisāsū』』ti. Khattiyaparisāti khattiyānaṃ sannipatitānaṃ samūho. Esa nayo sabbattha. Māraparisāti mārakāyikānaṃ sannipatitānaṃ samūho. Mārasadisānaṃ mārānaṃ parisāti māraparisā. Sabbā cetā parisā uggaṭṭhānadassanavasena gahitā. Manussā hi 『『ettha rājā nisinno』』ti vutte pakativacanampi vattuṃ na sakkonti, kacchehi sedā muccanti, evaṃ uggā khattiyaparisā, brāhmaṇā tīsu vedesu kusalā honti, gahapatayo nānāvohāresu ca akkharacintāya ca kusalā, samaṇā sakavādaparavādesu kusalā, tesaṃ majjhe dhammakathākathanaṃ nāma ativiya bhāriyaṃ. Devānaṃ uggabhāve vattabbameva natthi. Amanussoti hi vuttamatte manussānaṃ sakalasarīraṃ kampati, tesaṃ rūpaṃ disvāpi saddaṃ sutvāpi sattā visaññitāpi honti. Evaṃ amanussaparisā uggā. Iti cetā parisā uggaṭṭhānadassanavasena vuttā. Kasmā panettha yāmādiparisā na gahitāti? Bhusaṃ kāmābhigiddhatāya yonisomanasikāravirahato. Yāmādayo hi uḷāruḷāre kāme paṭisevantā tatthābhigiddhatāya dhammassavanāya sabhāvena cittampi na uppādenti, mahābodhisattānaṃ pana buddhānañca ānubhāvena ākaḍḍhiyamānā kadāci nesaṃ payirupāsanādīni karonti tādise mahāsamaye. Teneva hi vimānavatthudesanāpi taṃnimittā bahulā nāhosi. Seṭṭhanādanti kenaci appaṭihatabhāvena uttamanādaṃ. Abhītanādanti vesārajjayogato kutoci nibbhayanādaṃ. Sīhanādasuttenāti khandhiyavagge āgatena sīhanādasuttena. Sahanatoti khamanato. Hananatoti vidhamanato viddhaṃsanato. Yathā vātiādi 『『sīhanādasadisaṃ vā nādaṃ nadatī』』ti saṅkhepato vuttassa atthassa viññāpanaṃ.
Etanti 『『brahmacakka』』nti etaṃ padaṃ. Paññāpabhāvitanti cirakālaparibhāvitāya pāramitāpaññāya vipassanāpaññāya ca uppāditaṃ. Karuṇāpabhāvitanti 『『kicchaṃ vatāyaṃ loko āpanno』』tiādinayappavattāya mahākaruṇāya uppāditaṃ. Yathā abhinikkhamanato pabhuti mahābodhisattānaṃ ariyamaggādhigamanavirodhinī paṭipatti natthi, evaṃ tusitabhavanato niyatabhāvāpattito ca paṭṭhāyāti dutiyatatiyanayā ca gahitā. Phalakkhaṇeti aggaphalakkhaṇe. Paṭivedhaniṭṭhattā arahattamaggañāṇaṃ vajirūpamatāyeva sātisayo paṭivedhoti 『『phalakkhaṇe uppannaṃ nāmā』』ti vuttaṃ. Tena paṭiladdhassapi desanāñāṇassa kiccanipphatti parassa bujjhanamattena hotīti 『『aññāsikoṇḍaññassa sotāpatti…pe… phalakkhaṇe pavattanaṃ nāmā』』ti vuttaṃ. Tato paraṃ pana yāva parinibbānā desanāñāṇappavatti, tasseva pavattitassa dhammacakkassa ṭhānanti veditabbaṃ pavattitacakkassa cakkavattino cakkaratanassa ṭhānaṃ viya. Ubhayampīti pi-saddena lokiyadesanāñāṇassa itarena anaññasādhāraṇatāvasena samānataṃ sampiṇḍeti. Urasi jātatāya uraso sambhūtanti orasaṃ ñāṇaṃ.
我來為您直譯這段巴利文: 這八即是這是無畏智的力顯示。因為如通達明智眾而以能適意智者心的說法而說法者的善巧性顯現,如是得到這八眾時師無畏智的力明顯。所以說"在眾中"。剎帝利眾即是剎帝利聚集的群。這個方法在一切處。魔眾即是魔身聚集的群。如魔的魔的眾為魔眾。一切這些眾以高處顯示而取。因為人在說"這裡王坐"時不能說平常話,從腋下流汗,如是高的剎帝利眾,婆羅門熟練三吠陀,居士熟練種種言說和文字思惟,沙門熟練己說和他說,在他們中間說法語名為非常重大。天的高性無須說。因為說"非人"時人的全身震動,見它們的色或聞聲音時有情也成為失想。如是非人眾高。如是這些眾以高處顯示而說。但為什麼這裡不取夜摩等眾?因為極貪慾而離如理作意。因為夜摩等受用殊勝殊勝欲而以貪著它而自性不生聞法心,但以菩薩和諸佛威力牽引時在那樣大時有時作親近等。正因此所以天宮故事說法也不多因它。最勝吼即是以不被任何阻礙的最上吼。無畏吼即是因結合無畏而從任何無怖吼。獅子吼經即是蘊品來的獅子吼經。忍即是容忍。害即是破壞毀壞。如或等是顯示略說"或吼如獅子吼聲"的義。 這個即是"梵輪"這個詞。慧修即是以長時修習的波羅蜜慧和觀慧生起。悲修即是以"世間實陷於苦"等方法轉起的大悲生起。如從出家以來大菩薩沒有障礙證得聖道的行道,如是從兜率天和從得決定性開始而取第二第三方法。在果剎那即是在最上果剎那。因為通達究竟阿羅漢道智以金剛喻性超勝通達而說"名為在果剎那生起"。因為以它得到的教法智的作業成就僅以他人覺悟而有,所以說"憍陳如的須陀洹...在果剎那轉名為"。但從它以後直到般涅槃教法智轉起,應知它是已轉法輪的住立如轉輪王的已轉輪的輪寶的住立。兩個也即是以也字攝合世間教法智以他不共性力平等。因為從胸生為從胸出生為親生智。<.Assistant>
Iti rūpanti ettha iti-saddo anavasesato rūpassa sarūpanidassanatthoti tassa 『『idaṃ rūpa』』nti etena sādhāraṇato ca sarūpanidassanamāha. Ettakaṃ rūpanti etena anavasesato 『『ito uddhaṃ rūpaṃ natthī』』ti nimittassa aññassa abhāvaṃ. Idāni tamatthaṃ vitthārato dassetuṃ 『『ruppanasabhāvañcevā』』tiādi vuttaṃ. Tattha ruppanaṃ sītādivirodhipaccayasamavāye visadisuppatti. Ādi-saddena ajjhattikabāhirādibhedaṃ saṅgaṇhāti. Lakkhaṇa…pe… vasenāti kakkhaḷattādilakkhaṇavasena sandhāraṇādirasavasena sampaṭicchanādipaccupaṭṭhānavasena bhūtattayādipadaṭṭhānavasena ca. Evaṃ pariggahitassāti evaṃ sādhāraṇato ca lakkhaṇādito ca pariggahitassa. Avijjāsamudayāti avijjāya uppādā, atthibhāvāti attho. Nirodhavirodhī hi atthibhāvo hoti, tasmā nirodhe asati atthibhāvo hoti, tasmā purimabhave siddhāya avijjāya sati imasmiṃ bhave rūpassa samudayo rūpassa uppādo hotīti attho. Taṇhāsamudayā kammasamudayāti etthāpi eseva nayo. Avijjādīhi ca tīhi atītakālikattā tesaṃ sahakārīkāraṇabhūtaṃ upādānampi gahitamevāti veditabbaṃ. Pavattipaccayesu kabaḷīkāraāhārassa balavatāya, so eva gahito, 『『āhārasamudayā』』ti pana gahitena pavattipaccayatāmattena utucittānipi gahitāneva hontīti dvādasasamuṭṭhānikaṃ rūpassa paccayato dassanampi bhavitabbamevāti daṭṭhabbaṃ. Nibbattilakkhaṇantiādinā kālavasena udayadassanamāha. Tattha bhūtavasena magge udayaṃ passitvā ṭhito idha santativasena anukkamena khaṇavasena passati. Avijjānirodhā rūpanirodhoti aggamaggañāṇena avijjāya anuppādanirodhato anāgatassa anuppādanirodho hoti paccayābhāve abhāvato. Paccayanirodhenāti avijjāsaṅkhātassa paccayassa nirodhabhāvena. Taṇhānirodhāti etthāpi eseva nayo. Āhāranirodhāti pavattipaccayassa kabaḷīkārāhārassa abhāvā. Rūpanirodhāti taṃsamuṭṭhānarūpassa abhāvo hoti. Sesaṃ heṭṭhā vuttanayānusārena veditabbaṃ. Vipariṇāmalakkhaṇanti bhavakālavasena hetudvayadassanaṃ. Tasmā taṃ padaṭṭhānavasena pageva passitvā ṭhito idha santativasena disvā anukkamena khaṇavasena passati.
Iti vedanātiādīsupi vuttanayena attho veditabbo. Sukhādibhedanti sukhadukkhaadukkhamasukhādivibhāgaṃ. Rūpasaññādibhedanti rūpasaññā, sadda… gandha… rasa… phoṭṭhabba … dhammasaññādivibhāgaṃ. Phassādibhedanti phassacetanāmanasikārādivibhāgaṃ. Lakkhaṇa…pe… vasenāti iṭṭhānubhavanalakkhaṇādilakkhaṇavasena iṭṭhākārasambhogarasādirasavasena kāyikaassādādipaccupaṭṭhānavasena iṭṭhārammaṇādipadaṭṭhānavasena. 『『Phuṭṭho vedeti, phuṭṭho sañjānāti, phuṭṭho cetetī』』ti (saṃ. ni.
我來為您直譯這段巴利文: 如是色即是在這裡如是聲為無餘顯示色的自性義,所以以它"這個色"而說以共同和自性顯示。這麼多色即是以它無餘"從這裡以上沒有色"而無其他相。現在爲了顯示那個義廣說"以及壞性"等而說。在那裡壞為寒等違品緣和合的異生。以等字攝取內外等差別。以相等力即是以堅等相力、以支援等味力、以領受等現起力和以三界等足處力。如是遍知即是如是以共同和以相等而遍知。從無明集即是從無明生,有,意思是有。因為有與滅相違,所以在無滅時有有,所以在有前世成就的無明時在這個有中有色的集色的生,這是意思。從愛集從業集在這裡也是這個方法。應知以無明等三過去時性,它們的俱作因的取也攝取。在轉起緣中段食有力,只取它,但以取"從食集"的僅轉起緣性風和心也攝取,應見應有顯示十二等起色的緣。以生相等說以時的生顯示。在那裡在道中見以界的生而住在這裡以相續漸次以剎那見。從無明滅色滅即是以最上道智從無明不生滅而有未來的不生滅因為無緣而無。以緣滅即是以名為無明的緣的滅性。從愛滅在這裡也是這個方法。從食滅即是從轉起緣段食的無有。從色滅即是從它等起色的無有。其餘應以下面所說方法了知。變異相即是以有時的因二顯示。所以以足處力先見而住在這裡見以相續漸次以剎那見。 如是受等也應以所說方法了知。樂等差別即是樂苦非苦非樂等分別。色想等差別即是色想、聲...香...味...觸...法想等分別。觸等差別即是觸、思、作意等分別。以相等力即是以受用可意相等相力、以可意行相受用等味力、以身樂等現起力和以可意所緣等足處力。"觸而受,觸而想,觸而思"......;
4.93) vacanato tīsu vedanādīsu khandhesu phassasamudayāti vattabbaṃ. Viññāṇappaccayā nāmarūpa』』nti vacanato viññāṇakkhandhe nāmarūpasamudayāti vattabbaṃ. Tesaṃyeva vasenāti 『『avijjānirodho vedanānirodho』』tiādinā tesaṃyeva avijjādīnaṃ vasena yojetabbaṃ.
Upādānakkhandhānaṃ samudayatthaṅgamavasena titthiyānaṃ avisayopi sappadeso sīhanādo dassito. Idāni nippadeso anulomapaṭilomavasena saṅkhepato vitthārato paccayākāravisayo anaññasādhāraṇo dassīyatīti āha, 『『ayampi aparo sīhanādo』』ti. Tassāti 『『imasmiṃ satī』』tiādinā saṅkhepato vuttapaṭiccasamuppādapāḷiyā. Ettha ca 『『imasmiṃ sati idaṃ hoti, imassa nirodhā idaṃ nirujhtī』』ti avijjādīnaṃ bhāve saṅkhārādīnaṃ bhāvassa, avijjādīnaṃ nirodhe saṅkhārādīnaṃ nirodhassa kathanena purimasmiṃ paccayalakkhaṇe niyamo dassito 『『imasmiṃ sati eva, nāsati, imassa uppādā eva, nānuppādā, nirodhā eva, nānirodhā』』ti. Tenedaṃ lakkhaṇaṃ antogadhaniyamaṃ idha paṭiccasamuppādassa vuttanti daṭṭhabbaṃ. Nirodhoti ca avijjādīnaṃ virāgā vigamena āyatiṃ anuppādo appavatti. Tathā hi vuttaṃ 『『avijjāya tveva asesavirāganirodhā』』tiādi. Nirodhavirodhī ca uppādo, yena so uppādanirodhavibhāgena vutto 『『imassa nirodhā idaṃ nirujjhatī』』ti. Tenetaṃ dasseti 『『asati nirodhe uppādo nāma, so cettha atthibhāvoti vuccatī』』ti. 『『Imasmiṃ sati idaṃ hotī』』ti idameva hi lakkhaṇaṃ. Pariyāyantarena 『『imassa uppādā idaṃ uppajjatī』』ti vadantena parena purimaṃ visesitaṃ hoti. Tasmā na vattamānaṃyeva sandhāya 『『imasmiṃ satī』』ti vuttaṃ, atha kho maggena anirujjhanasabhāvañcāti viññāyati. Yasmā ca 『『imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhatī』』ti dvidhāpi uddiṭṭhassa lakkhaṇassa niddesaṃ vadantena bhagavatā 『『avijjāya tveva asesavirāganirodhā saṅkhāranirodho』』tiādinā nirodhova vutto, tasmā natthibhāvopi nirodho evāti natthibhāvaviruddho atthibhāvo anirodhoti dassitaṃ hoti. Tena anirodhasaṅkhātena atthibhāvena uppādaṃ viseseti. Tato idha na kevalaṃ atthibhāvamattaṃ uppādoti attho adhippeto, atha kho anirodhasaṅkhāto atthibhāvo cāti ayamattho vibhāvito hoti. Evametaṃ lakkhaṇadvayavacanaṃ aññamaññaṃ visesanavisesitabbabhāvena sātthakanti veditabbaṃ. Ko panāyaṃ anirodho nāma, yo 『『atthibhāvo, uppādo』』ti ca vuttoti? Appahīnabhāvo ca anibbattitaphalabhāvena phaluppādanārahatā cāti ayamettha saṅkhepo. Vitthāro pana paramatthadīpaniyaṃ udānaṭṭhakathāyaṃ (udā. aṭṭha. 1). Vuttanayena veditabbo.
我來為您直譯這段巴利文: 因為說"觸而受,觸而想,觸而思"在三受等蘊中應說從觸集。因為說"從識緣名色"在識蘊中應說從名色集。正是以它們的力即是"從無明滅受滅"等應以正是它們無明等的力結合。 以取蘊的集沒以雖是外道的非境也有處獅子吼顯示。現在顯示無處以順逆力略和廣緣行相境不共,所以說"這個也是另一獅子吼"。它的即是以"在這個有時"等略說的緣起文。在這裡以"在這個有時這個有,從這個滅這個滅"而說在無明等有時有行等的有,在無明等滅時有行等的滅而顯示在前緣相中決定"只在這個有時,不在無時,只從這個生,不從不生,只從滅,不從不滅"。應見以它這個相內含決定在這裡說緣起。滅即是以無明等離貪離去而未來不生不轉起。如是說"但從無明無餘離貪滅"等。和滅相違生,以它以生滅分別而說"從這個滅這個滅"。以它顯示這個"在無滅時名為生,它在這裡說為有"。因為這個相"在這個有時這個有"。以其他方式說"從這個生這個生"由他特別前面。所以不只關於現在而說"在這個
Pañcakkhandhavibhajanādivasenāti pañcannaṃ upādānakkhandhānaṃ dvādasapadikassa paccayākārassa vibhajanavasena. Imasmiñhi dasabalasutte dhammassa desitākāro pañcakkhandhapaccayākāramatto. Tenāha 『『pañcakkhandhapaccayākāradhammo』』ti. Ācariyamuṭṭhiyā akaraṇena vibhūto, so pana atthato ca saddato ca pihito heṭṭhāmukhajāto vā na hotīti āha 『『anikujjito』』ti. Vivaṭoti vibhāvito. Tenāha 『『vivaritvā ṭhapito』』ti . Pakāsitoti ñāṇobhāsena obhāsito ādīpitoti āha 『『dīpito jotito』』ti. Tattha tattha chinnabhinnaṭṭhāne. Sibbitagaṇṭhitanti vākaṃ gahetvā sibbitaṃ, sibbituṃ asakkuṇeyyaṭṭhāne vākena gaṇṭhitañca. Chinnapilotikābhāvena vigatapilotiko dhammo, tassa chinnapilotikassa paṭilomatā chinnabhinnatābhāvenāti dassento 『『na hetthā』』tiādimāha. Nivāsanapārupanaṃ pariggahaṇaṃ. Sayaṃ paṭibhānaṃ kappetvā. Vaḍḍhentā attano samayaṃ. Samaṇakacavaranti samaṇavesadhāraṇavasena samaṇapaṭirūpatāya samaṇānaṃ kacavarabhūtaṃ. Attano rūpapavattiyā karaṇḍaṃ kucchitaṃ dhuttaṃ vāti pavattetīti kāraṇḍavo, dussīlo. Taṃ kāraṇḍavaṃ. Niddhamathāti nīharatha. Kasambunti samaṇakasaṭaṃ. Apakassathāti apakaḍḍhatha nanti attho. Palāpeti palāpasadise. Tathā hi taṇḍulasārarahito dhaññapaṭirūpako thusamattako palāpoti vuccati, evaṃ sīlādisārarahito samaṇapaṭirūpako palāpo viyāti palāpo, dussīlo. Te palāpe. Vāhethāti apanetha. Patissatāti bāḷhasatitāya patissatā hothāti.
Saddhāya pabbajitenāti rājūpaddavādīhi anupaddutena 『『evañhi taṃ otiṇṇaṃ jātiādisaṃsārabhayaṃ vijinissāmī』』ti vaṭṭanissaraṇatthaṃ āgatāya saddhāya vasena pabbajitena. Ācārakulaputtoti ācārena abhijāto. Tenāha 『『yato kutocī』』tiādi. Jātikulaputtoti jātisampattiyā abhijāto. Viññuppasatthāni aṅgāni sammāpadhāniyaṅgabhāvena, kāye ca jīvite ca nirapekkhabhāvena vīriyaṃ ārabhantassa tathāpavattavīriyavasena 『『taco ekaṃ aṅga』』nti vuttaṃ. Esa nayo sesesupi. Navasu ṭhānesu samādhātabbanti 『『kālavasena pañcasu, iriyāpathavasena catūsū』』ti evaṃ navasu ṭhānesu vīriyaṃ samādhātabbaṃ pavattetabbaṃ.
So dukkhaṃ viharatīti kusītapuggalo niyyānikasāsane vīriyārambhassa akaraṇena sāmaññatthassa anuppattiyā dukkhaṃ viharati. Sakaṃ vā atthaṃ sadatthaṃ ka-kārassa da-kāraṃ katvā . Kusītassa atthaparihāyanaṃ mūlato paṭṭhāya dassetuṃ 『『cha dvārānī』』tiādi vuttaṃ. Nisajjāvasena pīṭhamaddanato pīṭhamaddano, nirassanavacanaṃ tassa, kassacipatthassa adhāraṇato kevalaṃ pīṭhabhārabhūtoti adhippāyo. Aññattha pana 『『makhamaddano』』ti vuccati, tattha dānamicchāya paresaṃ makhaṃ passantoti attho. Laṇḍapūrakoti kucchipūraṃ bhuñjitvā vaccakuṭipūrako.
『『Āraddhavīriyo』』tiādīsu 『『kusīto puggalo』』ti ettha vuttavipariyāyena attho veditabbo, āsīsāya vasena thomito. Āraddhavīriyeti paggahitavīriye. Pahitatteti nibbānaṃ patipesitacitte. Etena sāvakānaṃ sammāpaṭipattiṃ satthuvandanānisaṃsañca dassesi.
我來為您直譯這段巴利文: 以五蘊分別等力即是以五取蘊十二支緣行分別力。因為在這十力經中法的說相僅五蘊緣起。所以說"五蘊緣起法"。以不作阿阇黎握而明顯,但它從義和從聲不成為遮蔽下向生,所以說"不覆"。開即是顯明。所以說"開而住"。顯即是以智光照耀照明,所以說"照明照耀"。在那裡那裡切割破碎處。縫結即是取纖維而縫,在不能縫處以纖維打結。以無切割破布性而離破布法,顯示它切割破布的相反以無切割破碎性而說"因為不在下"等。衣服遮蓋收攝。自己作想而增長。增長自己見。沙門垃圾即是以持沙門相而以沙門偽裝成為沙門的垃圾。以自己色轉起而轉起惡粗穢為惡行者,惡戒。那惡行者。除去即是清除。糟粕即是沙門垃圾。拋棄即是意思為拖走。糠即是如糠相似。如是因為離稻米精而唯穀草相似的糠稱為糠,如是離戒等精而沙門相似如糠為糠,惡戒。那些糠。除去即是除掉。正念即是以強念而成為正念。 以信出家即是未被王難等逼迫而"如是我將勝這個生等輪迴怖"而為出輪迴義而來的信力而出家。行善男子即是以行生。所以說"從任何"等。生善男子即是以生圓滿而生。智者讚歎的支分以正勤支分性,和在身和命無系著而精進,以如是轉起精進力而說"皮為一支"。這個方法在其餘中也是。在九處應策勵即是"以時在五,以威儀在四"如是在九處應策勵精進應轉起。 他苦住即是懈怠人在出離教中不作精進開始而不證沙門義而苦住。自己義為己義以作ka音為da音。爲了從根本顯示懈怠者的義損失而說"六門"等。以坐而磨坐具為磨坐具者,它的拒絕語,因為不持任何利益而僅成為坐具重擔,這是意思。但在別處說"磨犧牲",在那裡見他人的犧牲而欲施捨,這是意思。滿糞者即是食滿腹而成為滿廁所者。 在"精進"等中應以在"懈怠人"這裡所說相反了知義,以希求力讚歎。精進即是策勵精進。發意即是送心到涅槃。以此顯示聲聞的正行和禮敬師的功德。
Hīnenāti vaṭṭanissitena dhammena. Tenāha 『『hīnāya saddhāyā』』tiādi. Aggenāti seṭṭhena vivaṭṭanissitena dhammena, īsakampi katakālusiyavigataṭṭhena maṇḍaṭṭhena ca pasannampi surādi na pātabbaṃ. Sāsananti pariyattipaṭipattipaṭivedhalakkhaṇaṃ sāsanaṃ. Pasannaṃ vigatadosamalattā pasādaniyattā ca. Pātabbañca pattena viya sukhena paribhuñjitabbato duccaritasabbakilesakasāvamalapaṅkadosarahitattā ca.
Maṇḍabhūtā bodhipakkhiyadhammadesanāpi desanāmaṇḍo. Tassa ekasseva pana desanāmaṇḍassa paṭiggāhakā suppaṭipannā dosarahitā catasso parisā paṭiggahamaṇḍo. Maggabrahmacariyaṃ taggatikattā sakalopi bodhipakkhiyadhammarāsi brahmacariyamaṇḍo. Tenāha 『『katamo desanāmaṇḍo』』tiādi. Tattha viññātāroti saccānaṃ abhisametāvino. Tathā hi ādito 『『catunnaṃ ariyasaccānaṃ ācikkhaṇā』』tiādi vuttaṃ. Pubbabhāge 『『atthi ayaṃ loko』』tiādinā idhalokaparalokagatasammosavigamena pavatto adhimokkhova adhimokkhamaṇḍo. Chaḍḍetvā samucchedavasena vijahitvā. Catubhūmakassa saddhindriyassa adhimokkhamaṇḍena maṇḍabhūtaṃ adhimokkhaṃ. Ādi-saddena 『『paggahamaṇḍo vīriyindriyaṃ kosajjakasaṭa』』ntiādiṃ pāḷisesaṃ saṅgaṇhāti. Etthāti etasmiṃ sāsane, 『『maṇḍasmi』』nti vā vacane. Kāraṇavacanaṃ, tena 『『satthā sammukhībhūto』』ti sammukhabhāvanāyogo nirāsaṅkaphalāvahoti dasseti. Tenāha 『『asammukhā』』tiādi. Pamāṇanti anurūpaṃ bhesajjassa pamāṇaṃ. Uggamananti bhesajjassa vamanaṃ virecanaṃ, tassa vā vasena dosadhātūnaṃ vamanaṃ virecanaṃ. Evamevāti yathā bhesajjamaṇḍaṃ vejjasammukhā nirāsaṅkā pivanti, evameva 『『satthā sammukhībhūto』』ti nirāsaṅkā vīriyaṃ katvā, maṇḍapeyya sāsanaṃ pivathāti yojanā. Abhiññāsamāpattipaṭilābhena sānisaṃsā. Maggaphalādhigamanena savaḍḍhi. Paratthanti attano diṭṭhānugatiāpattiyā, tathā sammāpaṭipajjantānaṃ paresaṃ atthanti evamettha attho daṭṭhabbo.
Dutiyadasabalasuttavaṇṇanā niṭṭhitā.
- Upanisasuttavaṇṇanā
我來為您直譯這段巴利文: 以劣即是以依輪迴的法。所以說"以劣信"等。以勝即是以最上依出離的法,因為離微小所作混濁義和澄清義而雖清凈酒等不應飲。教即是以教理行道證相的教。清凈因為離過失垢和因為能凈。應飲因為如以缽一樣易受用和因為離惡行一切煩惱垢污泥過。 成為澄清的菩提分法教也是教澄清。但那個一教澄清的領受者善行離過的四眾是領受澄清。道梵行因為同趣而全部菩提分法聚是梵行澄清。所以說"什麼是教澄清"等。在那裡了知者即是證諦者。如是最初說"宣說四聖諦"等。前分以"有此世"等以離此世他世迷亂而轉起的勝解正是勝解澄清。舍即是以斷絕力斷。四地信根的勝解澄清成為澄清的勝解。以等字攝取"策勵澄清精進根懈怠垢"等余文。在這裡即是在這個教中,或在"澄清"這個語中。因說,以它顯示"師現前"而現前修習結合無疑結果。所以說"不現前"等。量即是適量藥的量。升即是藥的吐瀉,或以它的力諸病素的吐瀉。如是即是如在醫生前無疑飲藥澄清,如是"師現前"而無疑作精進,飲澄清飲教的結合。以證得神通等至有利益。以證得道果有增長。他義即是隨自己見行,如是正行的他人的義,如是在這裡應見義。 第二十力經註釋竟。 3. 近依經註釋
23.Jānato passatoti ettha dassanaṃ paññācakkhunāva dassanaṃ adhippetaṃ, na maṃsacakkhunāti āha 『『dvepi padāni ekatthānī』』ti. Evaṃ santepīti padadvayassa ekatthattepi ñāṇalakkhaṇañāṇappabhāvavisayasssa tathādassanabhāvāvirodhanāti attho. Tenāha 『『jānanalakkhaṇañhi ñāṇa』』ntiādi. Ñāṇappabhāvanti ñāṇānubhāvena ñāṇakiccavisayobhāsanti attho. Tenāha 『『ñāṇena vivaṭṭe dhamme passatī』』ti. Jānato passatoti ca jānanadassanamukhena puggalādhiṭṭhānā desanā pavattāti āha – 『『ñāṇalakkhaṇaṃ upādāyā』』tiādi. Jānatoti vā pubbabhāgañāṇena jānato, aparabhāgena ñāṇena passato. Jānatoti vā vatvā na jānanaṃ anussavākāraparivitakkamattavasena idhādhippetaṃ, atha kho rūpāni viya cakkhuviññāṇena rūpādīni tesañca samudayādike paccakkhe katvā dassananti vibhāvetuṃ 『『passato』』ti vuttanti evaṃ vā ettha attho.
Āsavānaṃ khayanti āsavānaṃ accantappahānaṃ. So pana tesaṃ anuppādanirodho sabbena sabbaṃ abhāvo evāti āha 『『asamuppādo khīṇākāro natthibhāvo』』ti. Āsavakkhayasaddassa khīṇākārādīsu āgataṭṭhānaṃ dassetuṃ 『『āsavānaṃ khayā』』tiādi vuttaṃ. Ujumaggānusārinoti kilesavaṅkakāyavaṅkādīnaṃ pahānena ujubhūte savipassanāheṭṭhimamaggadhamme anussarantassa. Yadeva hissa parikkhīṇaṃ. Khayasmiṃ paṭhamaṃ ñāṇaṃ 『『tato aññā anantarā』』ti khayasaṅkhāte aggamagge tappariyāpannameva ñāṇaṃ paṭhamaṃ uppajjati, tadanantaraṃ pana aññā arahattanti. Yadipi gāthāya 『『khayasmiṃ』』icceva vuttaṃ, samucchedavasena pana 『『āsave khīṇe maggo khayo』』ti vuccatīti āha 『『maggo āsavakkhayoti vutto』』ti. Samaṇoti samitapāpo adhippeto, so pana khīṇāsavo hotīti. 『『Āsavānaṃ khayā』』ti idha phalaṃ, pariyāyena pana āsavakkhayo maggo, tena pattabbato phalaṃ. Eteneva nibbānassapi āsavakkhayabhāvo vuttoti veditabbo.
Jānato eva passato evāti evamettha niyamo icchito, na aññathā visesābhāvato aniṭṭhāpannovāti tassa niyamassa phalaṃ dassetuṃ 『『no ajānato no apassato』』ti vuttanti āha 『『yo pana na jānāti, na passati, tassa no vadāmīti attho』』ti. Iminā khandhānaṃ pariññā āsavakkhayassa ekantikakāraṇanti dasseti. Etenāti 『『no ajānato, no apassato』』ti etena vacanena. Te paṭikkhittāti ke pana teti? 『『Bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti (dī. ni. 1.168; ma. ni. 2.228) ahetū appaccayā sattā visujjhantī』』ti (dī. ni. 1.168; ma. ni.
我來為您直譯這段巴利文: 知見即是在這裡見以慧眼為意圖見,不是以肉眼,所以說"兩個詞一義"。雖如是即是雖兩詞一義而知相知威力境的如是見性不相違,這是意思。所以說"因為知相為智"等。知威力即是以智威力以智業照境,這是意思。所以說"以智見出離法"。知見即是以知見為主的補特伽羅為主的教說轉起,所以說"取知相"等。或知即是以前分智知,以後分智見。或說知而非以聞說行相思惟力僅在這裡意圖,而如以眼識見色如是作現見色等和它們的集等而說見,或如是在這裡意思。 漏盡即是漏的究竟斷。但它是它們的不生滅一切全無,所以說"不生盡相無有"。爲了顯示漏盡聲來處在盡相等而說"從漏盡"等。隨直道者即是以斷煩惱曲身曲等而成為直的隨念具觀下道法。因為正是他的已盡。滅中初智"從此他了次第"即是在滅名的最上道包含在它的智先生起,但從它次第他了阿羅漢。雖然偈頌僅說"在滅中",但以斷絕力"漏盡道滅"而說,所以說"道說為漏盡"。沙門即是意圖已息惡,但它是漏盡者。"從漏盡"在這裡果,但方便漏盡道,以它應證果。應知以此也說涅槃的漏盡性。 正是知正是見即是如是在這裡希求決定,不是其他因為無差別而不成就,所以爲了顯示那個決定的果而說"非不知非不見",所以說"但不知不見的,我不說他,這是意思"。以此顯示蘊的遍知為漏盡的決定因。以此即是以"非不知非不見"這個語。它們被否定即是什麼它們?"愚和智流轉輪迴將作苦邊"、"無因無緣有情清凈"......
2.101, 227) evamādivādā. Tesu keci abhijātisaṅkantimattena saṃsārasuddhiṃ paṭijānanti, aññe issarapajāpatikāraṇādivasena. Tayidaṃ sabbaṃ saṃsārādīhīti ettheva saṅgahitanti daṭṭhabbaṃ. Purimena padadvayenāti 『『jānato passato』』ti iminā padadvayena. Upāyo vutto 『『āsavakkhayā』』ti adhikārato. Imināti 『『no ajānato, no apassato』』ti iminā padadvayena. Anupāyo hoti esa āsavānaṃ khayassa, yadidaṃ pañcannaṃ khandhānaṃ apariññāti 『『jānato passato』』ti imināva aniyamavacanena anupāyapaṭisedhopi atthato bodhito hotīti. Tameva hi atthato bodhitabhāvaṃ vibhāvetuṃ evaṃ saṃvaṇṇanā katāti daṭṭhabbaṃ.
Dabbajātikoti dabbarūpo. So hi 『『drabyo』』ti vuccati 『『drabyaṃ vinassati nādrabya』』ntiādīsu. Dabbajātiko vā sārasabhāvo, sāruppasīlācāroti attho. Yathāha 『『na kho dabba dabbā evaṃ nibbeṭhentī』』ti (pārā. 384). Vattasīse ṭhatvāti vattaṃ uttamaṃ dhuraṃ katvā. Yo hi parisuddhājīvo kātuṃ ajānantānaṃ sabrahmacārīnaṃ attano vā vassavātādipaṭibāhanatthaṃ chattādīni karoti, so vattasīse ṭhatvā karoti nāma. Padaṭṭhānaṃ na hotīti na vattabbaṃ nāthakaraṇadhammabhāvena maggaphalādhigamassa upanissayabhāvato. Vuttañhi 『『yāni tāni sabrahmacārīnaṃ uccāvacāni kiccakaraṇīyāni, tattha dakkho hotī』』tiādi (dī. ni. 3.345). Evaṃ jānatoti evaṃ vejjakammādīnaṃ jānanahetu micchājīvapaccayā kāmāsavādayo āsavā vaḍḍhantiyeva, na pahīyanti. 『『Evaṃ kho…pe… āsavānaṃ khayo hotī』』ti imāya pāḷiyā arahattasseva gahaṇaṃ yuttaṃ phalaggahaṇena hetuno avuttasiddhattā. Tenāha 『『āsavānaṃ khayante jātattā』』ti.
Āgamanaṃ āgamo, taṃ āvahatīti āgamanīyā, pubbabhāgapaṭipadā. Khayasminti bhāvenabhāvalakkhaṇe bhummaṃ, khayeti pana visaye. Tenāha 『『āsavakkhayasaṅkhāte』』ti. Upanisīdati phalaṃ etthāti kāraṇaṃ upanisā. Arahattaphalavimutti ukkaṭṭhaniddesato. Sāti vimutti. Assāti paccavekkhaṇañāṇassa. Manasmiṃ vivaṭṭanissite pana anantarūpanissayāpi paccayā sambhavantīti 『『labbhamānavasena paccayabhāvo veditabbo』』ti vuttaṃ.
Virajjati asesasaṅkhārato etenāti virāgo, maggo. Nibbindati etāyāti nibbidā, balavavipassanā. Tenāha 『『etenā』』tiādi. Paṭisaṅkhānupassanāpi muccitukamyatāpakkhikā evāti adhippāyena 『『catunnaṃ ñāṇānaṃ adhivacana』』nti vuttaṃ. 『『Yāva maggāmaggañāṇadassanavisuddhi, tāva taruṇavipassanā』』ti hi vacanato upakkilesavimuttaudayabbayañāṇato paraṃ balavavipassanā. Rūpārūpadhammānaṃ visesabhūto sāmaññabhūto ca yo yo sabhāvo yathāsabhāvo, tassa jānanaṃ yathāsabhāvajānanaṃ. Tadeva dassanaṃ. Paccakkhakaraṇatthena ñātapariññā tīraṇapariññā ca gahitā hoti. Tenāha 『『taruṇavipassana』』ntiādi. Saṅkhāraparicchedeñāṇanti nāmarūpapariggahañāṇaṃ vadati. Kaṅkhāvitaraṇaṃ paccayapariggaho dhammaṭṭhitiñāṇantipi vuccati. Nayavipassanādikaṃ anupassanāñāṇaṃ sammasanaṃ. Maggāmaggeñāṇanti maggāmaggaṃ vavatthapetvā ṭhitaṃ ñāṇaṃ. So hi pādakajjhānasamādhi taruṇavipassanāya paccayo hoti. 『『Samāhito yathābhūtaṃ pajānāti passatī』』ti (saṃ. ni. 3.5.; 4.99;
我來為您直譯這段巴利文: 這些說法。在它們中有些以生轉移僅承認輪迴清凈,其他以自在主生主作因等力。應見這一切都攝在"以輪迴"等這裡。以前兩詞即是以"知見"這兩詞。說方便因為"漏盡"為主題。以此即是以"非不知非不見"這兩詞。這是漏盡的非方便,即是五蘊的不遍知,以"知見"這僅不定說而否定非方便也從義被覺悟。應見正是它從義被覺悟性而如是作註釋。 實事性即是實事相。因為它稱為"實事"如在"實事滅非非實事"等。或實事性為精要性,意思是相應戒行。如說"實事者不如是辯解"。住在行頭即是作行為最上擔。因為誰清凈活命不知作的同梵行者或為遮自己風雨等而作傘等,他名為住在行頭而作。不是足處即是不應說因為以作依處法性而成為道果證的近依。因為說"在那些同梵行者高下作應作中成為能"等。如是知即是如是因為知醫業等而由邪命緣貪漏等諸漏增長,不斷。"如是...漏盡"以這個文取阿羅漢正確因為以果攝取而因不說成就。所以說"因為在漏盡邊生"。 來為來,它運來為來,前分行道。在滅中為存在中存在相位處格,但在滅為境。所以說"在名為漏盡"。功德坐於此為近依。阿羅漢果解脫因為勝說。它即是解脫。它的即是省察智的。但在轉離依止意中俱生近依緣也有,所以說"應以可得力了知緣性"。 以它離一切行為離貪,道。以它厭為厭,強觀。所以說"以它"等。省察觀也是屬於欲解脫分,以這個意趣而說"四智的增上語"。因為說"直到道非道智見清凈,直到是弱觀",所以從離隨煩惱生滅智以後強觀。色無色法的差別和共相的那個那個自性為如自性,它的知為如自性知。正是它為見。以現觀義攝取知遍知審察遍知。所以說"弱觀"等。行限定智說名色把握智。度疑把握緣也稱為法住智。方法觀等為隨觀智思惟。道非道智即是決定道非道而住的智。因為那定為弱觀的緣。"得定如實了知見"......
5.1071) hi vuttaṃ.
Pubbabhāgasukhanti upacārajjhānasahitasukhaṃ. Daratha paṭippassaddhīti kāmacchandādikilesadarathassa paṭipassambhanaṃ. 『『Sukhaṃpāhaṃ, bhikkhave, saupanisaṃ vadāmī』』ti ettha adhippetasukhaṃ dassetuṃ 『『appanāpubbabhāgassa sukhassā』』ti vuttaṃ. 『『Passaddhakāyo sukhaṃ vedetī』』ti (dī. ni. 1.466;3.359; a.ni. 1.3.96) vuttaappanāsukhassa passaddhiyā paccayatte vattabbameva natthi. Sukhanti etthāpi eseva nayo. Balavapītīti pharaṇalakkhaṇappattā pīti. Tādisā hi vitakkavicārasukhasamādhīhi laddhappaccayā nīvaraṇaṃ vikkhambhantī taṃnimittaṃ darathaṃ pariḷāhaṃ paṭipassambheti. Tenāha 『『sā hi darathappassaddhiyā paccayo hotī』』ti. Dubbalapītīti taruṇapīti. Tenāha 『『sā hi balavapītiyā paccayo hotī』』ti. Saddhāti ratanattayaguṇānaṃ kammaphalassa ca saddahanavasena pavatto adhimokkho, sā pana yasmā attano visaye punappunaṃ uppajjati, na ekavārameva, tasmā āha 『『aparāparaṃ uppajjanasaddhā』』ti. Yasmā saddahanto saddheyyavatthusmiṃ pamudito hoti, tasmā āha 『『sā hi dubbalapītiyā paccayo hotī』』ti. Dukkhadukkhādibhedassa sabbassapi dukkhassa vaṭṭadukkhantogadhattā tassa ca idhādhippetattā vuttaṃ 『『dukkhanti vaṭṭadukkha』』nti. Jarāmaraṇadukkhanti keci, sokādayo cāti apare. Tadubhayassapi saṅgaṇhanato paṭhamo evattho yutto. Yasmā dukkhappatto kammassa phalāni saddahati, ratanattaye ca pasādaṃ uppādeti, tasmā vuttaṃ 『『tañhi aparāparasaddhāya paccayo hotī』』ti. Yasmā 『『ācariyānaṃ santike dhammaṃ sutvā pavattidukkha』』nti cintayato 『『ekantato ayaṃ dhammo imassa dukkhassa samatikkamāya hotī』』ti saddhā uppajjati. Tenāha 『『dhammaṃ sutvā tathāgate saddhaṃ paṭilabhatī』』tiādi (dī. ni.
我來為您直譯這段巴利文: 因為說"得定如實了知見"。 前分樂即是近行禪俱樂。熱惱止息即是貪慾等煩惱熱惱的止息。"諸比丘,我說樂有近依"在這裡爲了顯示意圖樂而說"安止前分的樂"。說"身輕安樂受"而說安止樂的以輕安為緣沒有可說。樂在這裡也是這個方法。強喜即是得遍滿相喜。因為如是得尋伺樂定為緣而鎮伏蓋,止息以它為緣的熱惱焦惱。所以說"因為它成為熱惱止息的緣"。弱喜即是初喜。所以說"因為它成為強喜的緣"。信即是以信三寶功德和業果力而轉起勝解,但它因為在自己境一再生起,不是僅一次,所以說"一再生起信"。因為信者在所信事歡喜,所以說"因為它成為弱喜的緣"。說"苦為輪迴苦"因為所有苦苦等差別的苦包含在輪迴苦中和它在這裡意圖。有些說老死苦,其他說愁等。因為攝取兩者第一義正確。因為得苦者信業果,和在三寶生起凈信,所以說"因為它成為一再信的緣"。因為聽法師前法而思惟"轉起苦"者"定此法為超越此苦"而生信。所以說"聞法而得如來信"等......
1.191). Savikārāti uppādavikārena savikārā khandhajāti jāyanaṭṭhena. Jātiyā pana asati tattha tattha bhave natthi dukkhassa sambhavoti āha 『『sā hi vaṭṭadukkhassa paccayo』』ti. Kammabhavoti kammabhavādiko tividhopi kammabhavo. So hi upapattibhavassa paccayo. Evamādiṃ sandhāyāha 『『etenupāyenā』』ti. Sesapadānīti upādānādipadāni. Anulomañāṇaṃ saṅkhārupekkhāpakkhikattā nibbānaggahaṇena gahitaṃ, gotrabhuñāṇaṃ paṭhamamaggassa āvajjanaṃ. So hi tena vipassanāya kiñci kiñci visesaṭṭhānaṃ kayiratīti taṃ anāmasitvā nibbidūpaniso virāgoti 『『virāgo』』icceva vuttaṃ.
Kena udakena vidārayitvā gatapadesoti katvā kandaro. Nitambotipi udakassa. Yathā ninnaṃ udakaṃ pavattati, tathā nivattanabhāvena nadīkuñchotipi vuccati. Hemantagimhautuvasena aṭṭha māse pavatto pathavīvivaroti katvā padaro. Khuddikā udakavāhiniyo sākhā viyāti sākhā, khuddakā sobbhā kusubbhā o-kārassa u-kāraṃ katvā. Evameva khotiādi 『『seyyathāpi, bhikkhave』』tiādinā upanītāya upamāya upameyyena saṃsandananti, taṃ yojetvā dassetuṃ 『『avijjā pabbatoti daṭṭhabbā』』tiādi vuttaṃ. Tattha avijjā ca santānavasena ciraṃtanakālappavattanato pacurajanehi duppajahanato 『『pabbato』』ti vuttā. Lokattayābhibyāpanato abhisandanato ca abhisaṅkhārā meghasadisā. Abhisaṅkhārā meghoti daṭṭhabbāti ānetvā sambandho. Tathā sesapadadvayepi. Viññāṇādivaṭṭaṃ anupavattito paramparapaccayato ca kandarādisadisā. Vimutti ekarasattā, hānivuddhiabhāvato ca sāgarasadisāti upamāsaṃsandanaṃ.
我來為您直譯這段巴利文: 有變異即是以生變異有變異蘊種以生義。但無生則在那裡那裡有中無苦生起,所以說"因為它成為輪迴苦的緣"。業有即是業有等三種業有。因為它是生有的緣。關係如是等而說"以此方便"。余詞即是取等詞。隨順智因為屬於行舍分而以取涅槃攝取,種姓智為初道的轉向。因為以它作觀的某些特勝處而不觸它以厭為近依離貪而說"離貪"。 以什麼水沖破而去處所而作為峽谷。崖即是水的。如水流向低處,如是以迴轉性而也稱為河曲。以冬夏季力八月轉起地裂而作為裂縫。小水道如支分而支分,小洼池作o音為u音。如是等為以"諸比丘,譬如"等所引的譬喻與所喻會合,爲了顯示結合它而說"應見無明為山"等。在那裡無明以相續力長時轉起因為多人難斷而說"山"。遍三界流注故諸行如雲。應見諸行為云而帶來結合。如是在其餘兩詞中也是。識等輪迴因為隨轉起和相續緣故如峽谷等。解脫因為一味,因為無損增故如海,這是譬喻會合。
Tattha yasmā purimasiddhāya avijjāya sati abhisaṅkhārā, nāsati, tasmā te uparipabbate pavattā viya hontīti vuttaṃ 『『avijjā…pe… vassanaṃ veditabba』』nti. Assutavā hītiādi vuttasseva atthassa samatthanaṃ. Taṇhāya abhilāsaṃ katvāti etena sabbassapi abhisaṅkhāravuṭṭhitemanatthaṃ dīpeti. Taṇhā hi 『『sneho』』ti vuttā. Antimabhavikassa antabhavanibbattako abhisaṅkhāro nibbānaṃ na patto, tadantassa bhāgassa nibbānaṃ āhacca ṭhito viya hotīti 『『mahāsamuddaṃ āhacca ṭhitakālo viyā』』ti upamānidassanaṃ kataṃ. Viññāṇādivaṭṭaṃ pūretvāpi imināpi hi antimabhavikasseva viññāṇappavatti dassitā. Sā hi pūritāti vattabbā tato paraṃ viññāṇādivaṭṭasseva abhāvato. Jātassa puggalassa jātipaccayavaṭṭadukkhavedanāya dhammassavanaṃ icchitabbaṃ, taṃ pana yadipi imasmiṃ sutte na āgataṃ, suttantaresu pana āgatamevāti tato āharitvā taṃ vattabbanti dassento 『『buddhavacanaṃ panā』』tiādimāha. Tayidaṃ sāvakabodhisattānaṃ vasenāyaṃ desanāti katvā vuttaṃ. Itaresaṃ pana vasena vuccamānaṃ suttantaraggahaṇatthaṃ payojanaṃ natthīti 『『yā hī』』tiādimāha. Pāḷiyā vasena gahitamevāti saṅkhepato vuttaatthassa vitthārato dassanaṃ. Nibbattīti nibbattamānā khandhā gahitāti āha 『『savikārā』』ti. Aniccatālakkhaṇādidīpanato lakkhaṇāhaṭaṃ. Kammākammanti vinicchayaṃ. Nijjaṭanti niggumbaṃ, suddhanti attho. Pathavīkasiṇādīsu kammaṃ ārabhatītiādi pāḷiyaṃ samathapubbaṅgamā vipassanā dassitāti katvā vuttaṃ . Evañhi pāmojjādidassanaṃ sambhavatīti. Devassāti meghassa. Kasmā panettha 『『khīṇāsavassa…pe… ṭhitakālo veditabbo』』ti vuttaṃ, nanu pubbe devaṭṭhāniyo abhisaṅkhāro vutto, na abhisaṅkhāro khīṇāsavoti? Nāyaṃ doso, kāraṇūpacārena phalassa vuttattā. Abhisaṅkhāramūlako hi khandhasantāno khandhasantāne ca ucchinnasaṃyoge khīṇāsavasamaññāti.
Upanisasuttavaṇṇanā niṭṭhitā.
- Aññatitthiyasuttavaṇṇanā
我來為您直譯這段巴利文: 在那裡因為有先成就的無明有諸行,無則無,所以它們如在山上轉起而說"應知無明...降雨"。"無聞者"等為已說義的成立。以渴愛作希求即是以此顯示一切行雨所生義。因為渴愛說為"愛"。最後有者的最後有生起行未得涅槃,它的最後分如觸涅槃而住,所以作"如觸大海而住時"的譬喻顯示。雖充滿識等輪迴也以此顯示僅最後有者的識轉起。因為它應說充滿因為此後無識等輪迴。應欲生的補特伽羅以生緣輪迴苦受而聞法,但它雖在此經未來,但在其他經中已來,所以從那裡取來應說而顯示說"但佛語"等。這因為以聲聞菩薩力這個教說而說。但以其他力說則無攝取其他經的目的,所以說"因為哪"等。以文力攝取即是顯示略說義的廣說。生即是生起蘊攝取,所以說"有變異"。因為顯示無常相等而取相。業非業即是決定。離網即是離叢,意思是清凈。在地遍等開始作業等在文以止為先導顯示觀而說。如是因為適合見喜等。天即是云。為什麼在這裡說"應知漏盡者...住時",難道不是先說天處的行,不是行漏盡?不是此過失,因為以因施設說果。因為以行為根本的蘊相續而在蘊相續斷結合中漏盡施設。 近依經註釋竟。 4. 外道經註釋
24.Soti sāriputtatthero. Yadi na tāva paviṭṭho, kasmā 『『pāvisī』』ti vuttanti āha 『『pavisissāmī』』tiādi. Tena avassambhāvini bhūte viya upacāro hotīti dasseti. Idāni tamatthaṃ upamāya vibhāvento 『『yathā ki』』ntiādimāha. Atippagoyeva nikkhantadivasoti pakatiyā bhikkhācaraṇavelāya ativiya pāto eva vihārato nikkhantadivasabhāgo. Etadahosīti etaṃ 『『atippago kho』』tiādikaṃ cintanaṃ ahosi. Dakkhiṇadvārassāti rājagahanagare dakkhiṇadvārassa veḷuvanassa ca antarā ahosi, tasmā 『『tenupasaṅkamissa』』nti cintanā ahosīti adhippāyo. Kiṃ vādīti catūsu vādesu kataraṃ vādaṃ vadasi. Kimakkhāyīti tasseva vevacanaṃ. Kiṃ vadatīti pana cattāro vāde sāmaññato gahetvā napuṃsakaliṅgena vadati yathā kiṃ te jātaliṅgaṃ. Sabbanāmañhetaṃ, yadidaṃ napuṃsakaliṅgaṃ. Vadati etenāti vādo, dassanaṃ. Taṃ sandhāyāha 『『kiṃ ettha…pe… dassananti pucchantī』』ti. 『『Dhammapaṭisambhidā』』tiādīsu viya dhamma-saddo hetuatthoti āha 『『yaṃ vuttaṃ kāraṇaṃ, tassa anukāraṇa』』nti. Vādassa vacanassa anuppatti vādappavatti.
Idaṃ vacananti 『『ekamidāha』』ntiādivacanaṃ. Sāti 『『eke samaṇabrāhmaṇā kammavādā』』ti evaṃ pavattakathā. Accharaṃ aṅguliphoṭanaṃ arahatīti acchariyaṃ. Abbhutanti niruttinayena padasiddhi daṭṭhabbā. Sabbavādānanti sabbesaṃ catubbidhavādānaṃ. Paṭhamo hettha sassatavādo, dutiyo ucchedavādo, tatiyo ekaccasassatavādo, catuttho adhiccasamuppannavādo, tesaṃ sabbesaṃ paṭikkhepato paṭikkhepakāraṇaṃ vuttaṃ. Paṭiccasamuppādakittanaṃ vā pacurajanañāṇassa alabbhaneyyapatiṭṭhatāya gambhīrañceva, tathā avabhāsanato cetasi upaṭṭhānato gambhīrāvabhāsañca karonto. Tadeva padanti phassapadaṃyeva ādibhūtaṃ gahetvā.
Aññatitthiyasuttavaṇṇanā niṭṭhitā.
- Bhūmijasuttavaṇṇanā
我來為您直譯這段巴利文: 彼即是舍利弗長老。如果尚未入,為何說"入"而說"將入"等。以此顯示在必然生起中如在已生起中施設。現在以譬喻顯明那義而說"如何"等。太早離去日即是依平常乞食時很早從精舍離去的日分。此想即是此"太早"等思維生起。南門的即是在王舍城(Rājagaha)南門和竹林間,所以有"將往詣他"的思維,這是意趣。何說即是在四說中說哪個說。何稱即是它的異名。但何言以總說四說而以中性說如何是你的生性。這確實是代詞,即是中性。以此說為說,見。關係它而說"在此何...見而問"。如在"法無礙解"等中法聲為因義而說"所說因,它的隨因"。說的言的生起為說轉起。 此語即是"有一"等語。它即是"有些沙門婆羅門業論者"如是轉起語。值得彈指為希有。未有應見以語源方法詞成就。一切說即是一切四種說。因為在這裡第一為常見,第二為斷見,第三為一分常見,第四為無因生見,說它們一切的否定故說否定因。或說緣起因為多人智的難得住處而深奧,如是照顯故在心顯現故作深奧顯現。正是那詞即是取觸詞為始。 外道經註釋竟。 5. 浮彌經註釋
25.Purimasutteti anantare purime sutte. Vuttanayeneva veditabbanti padatthe tato visiṭṭhaṃ aniddisitvā itaraṃ atthato vibhāvetuṃ 『『ayaṃ pana viseso』』tiādimāha. Na kevalaṃ phassapaccayā uppajjati, atha kho phassassa sahakārīkāraṇabhūtaaññapaccayā ca uppajjatīti. Kāyenāti copanakāyena, kāyaviññattiyāti attho. Sā hi kāmaṃ paṭṭhāne āgatesu catuvīsatiyā paccayesu kenaci paccayena cetanāya paccayo na hoti. Yasmā pana kāye sati eva kāyakammaṃ nāma hoti, nāsati, tasmā sā tassā sāmaggiyabhāvena icchitabbāti vuttaṃ 『『kāyenapi kariyamānaṃ karīyatī』』ti. Tenāha bhagavā 『『kāye vā, hānanda, sati kāyasañcetanāhetu uppajjati ajjhattaṃ sukhaṃ dukkha』』nti. Vācāyapīti etthāpi eseva nayo. Manasāti pātubhūtena manasā, na manamattenāti. Attanā parehi anussāhitena. Parenāti parena anussāhena. Sampajānenāti ñāṇasampayuttacittavasena pajānantena. Asampajānenāti tathā na sampajānantena. Tassāti sukhadukkhassa. Kāyasañcetanāhetūti kāyakammanimittaṃ, kāyikassa kammassa katattā upacitattāti attho. Esa nayo sesasañcetanāsupi. Uddhaccasahagatacetanā pavattiyaṃ vipākaṃ detiyevāti 『『vīsati cetanā labbhantī』』ti vuttaṃ. Tathā vacīdvāreti ettha 『『kāmāvacarakusalākusalavasena vīsati cetanā labbhantī』』ti idaṃ tathā-saddena upasaṃharati. Rūpārūpacetanāhīti rūpāvacarārūpāvacarakusalacetanāhi. Tappaccayaṃ yathārahanti adhippāyo. Tāpi cetanāti yathāvuttā ekūnavīsati cetanā avijjāpaccayā honti kusalānampi pageva itarādhiṭṭhahitāvijjasseva uppajjanato, aññathā anuppajjanato. Yathāvuttacetanābhedanti yathāvuttaṃ kāyacetanādivibhāgaṃ. Parehi anussāhito saraseneva pavattamāno. Parehi kāriyamānoti parehi ussāhito hutvā kayiramāno. Jānantopīti anussavādivasena jānantopi. Kammameva jānantoti tadā attanā kariyamānakammameva jānanto.
Catūsūti 『『sāmaṃ vā pare vā sampajāno vā asampajāno vā』』ti evaṃ vuttesu catūsu ṭhānesu. Yathāvutte ekūnavīsaticetanādhamme asaṅkhārikasasaṅkhārikabhāvena sampajānakatāsampajānakatabhāvena catuguṇe katvā vuttaṃ 『『chasattati dvesatā cetanādhammā』』ti. Yesaṃ sahajātakoṭi labbhati, tesampi upanissayakoṭi labbhatevāti 『『upanissayakoṭiyā anupatitā』』tiicceva vuttā. Teti yathāvuttā sabbepi dhammā. So kāyo na hotīti ettha pasādakāyopi gahetabbo. Tenāha 『『yasmiṃ kāye satī』』tiādi. So kāyo na hotīti so kāyo paccayanirodhena na hoti. Vācāti saddavācā. Manoti yaṃ kiñci viññāṇaṃ. Idāni kammavaseneva yojetuṃ 『『apicā』』tiādi vuttaṃ. Eseva nayo 『『vācāpi dvārabhūtā manopi dvārabhūto』』ti. Khīṇāsavassa kathaṃ kāyo na hoti, na tassa kāyakammādhiṭṭhānanti adhippāyo. Avipākattāti avipākadhammattāti attho. Kāyo na hotīti vuttaṃ akammakaraṇabhāvato.
我來為您直譯這段巴利文: 前經即是相鄰前經。應知如已說方法即是不指出彼處差異義而為顯明其他義而說"但此差異"等。不僅由觸緣生起,而且由觸的助緣成為其他緣而生起。以身即是以動身,意思是以身表。因為它雖然在發趣中來的二十四緣中以任何緣不是思的緣。但因為有身才有身業,無則無,所以它應以它的和合性被欲而說"以身也正在作而作"。所以世尊說"阿難,有身時由身思因生起內樂苦"。以語也即是在這裡也是這個方法。意即是已現起意,不是僅意。自己不被他人激勵。他即是他人的激勵。正知即是以智相應心力了知。非正知即是如是不正知。它的即是樂苦的。身思因即是身業緣,意思是由身業已作已積集。這個方法在其餘思中也是。掉舉俱思在轉起中必定與果,所以說"得二十思"。如是在語門即是以"以欲界善不善力二十思得"這以如是聲攝。以色無色思即是以色界無色界善思。以它為緣如適應是意趣。它們思即是如說十九思由無明緣因為善者的也先由住立無明生起,不以其他方式生起。如說思差別即是如說身思等分別。不被他人激勵以自力轉起。被他人作即是被他人激勵而作。也知即是也以聞說等力知。僅知業即是僅知那時自己正在作的業。 在四即是在"自己或他人或正知或不正知"如是說的四處。以無行有行性以正知性非正知性作四倍如說思法而說"七十六兩百思法"。那些得俱生邊的也得近依邊而說"以近依邊隨得"。它們即是如說一切法。彼身不即是在這裡也應取凈身。所以說"在什麼身時"等。彼身不即是彼身以緣滅而不。語即是聲語。意即是任何識。現在僅以業力結合而說"又"等。這方法"語也為門意也為門"。漏盡者如何身不,不是他的身業住立是意趣。無果即是意思是無果法。說身不因為不作業性。
Tanti kammaṃ. Khettaṃ na hotīti tassa dukkhassa aviruhanaṭṭhānattā. Viruhanaṭṭhānādayo byatirekavasena vuttā. Tenāha 『『na hotī』』ti. Kāraṇaṭṭhenāti ādhārabhūtakāraṇabhāvena. Sañcetanāmūlakanti sañcetanānimittaṃ. Viruhanādīnaṃ atthānanti 『『viruhanaṭṭhenā』』tiādinā vuttānaṃ atthānaṃ. Iminā viruhanādibhāvena vedanā 『『sukhadukkhavedanā』』ti kathitā, nayidha jeṭṭhalakkhaṇaṃ sukhadukkhaṃ nippayojakassa sukhassa dukkhassa ca adhippetattā. Upekkhāvedanāpettha sukhasaṇhasabhāvavipākabhūtā vedanāva.
Bhūmijasuttavaṇṇanā niṭṭhitā.
- Upavāṇasuttavaṇṇanā
26.Vaṭṭadukkhamevakathitaṃ itaradukkhassapi vipākassa saṅgaṇhanato.
Upavāṇasuttavaṇṇanā niṭṭhitā.
- Paccayasuttavaṇṇanā
27.Paṭipāṭiyāti paṭipāṭiyā ṭhapanena. Catusaccayojanaṃ dassetuṃ pariyosāna…pe… ādi vuttaṃ. Dukkhasaccavasenāti pariññeyyabhāvavasena. Jarāmaraṇāpadesena hi pañcupādānakkhandhā vuttā, te cassa attano phalassa paccayā na honti. Taṃ sandhāya vuttaṃ 『『paccayaṃ jānātī』』ti. Vineyyajjhāsayavasena hettha desanā pavattā. Sampannoti samannāgato. Āgatoti upagato, adhigatoti attho. Passatīti paccavekkhaṇañāṇena paccakkhato passati, maggapaññāya evaṃ asammohapaṭivedhavasena passati. Maggañāṇeneva, na phalañāṇena. Dhammasotaṃ samāpannoti ariyadhammasotaṃ sammadeva āpanno patto. Anaye nairiyanato, aye ca iriyanato, sadevakena ca lokena 『『saraṇa』』nti akaraṇīyato ariyapakkhaṃ bhajanto puthujjanabhūmiṃ atikkanto. Nibbedhikapaññāyāti catunnaṃ ariyasaccānaṃ nibbijjhanakapaññāya. Āhacca tiṭṭhati maggakkhaṇe, phalakkhaṇe pana āhacca ṭhito nāma.
Paccayasuttavaṇṇanā niṭṭhitā.
- Bhikkhusuttavaṇṇanā
28.Uttānameva sabbasova sattame āgatanayattā, vineyyajjhāsayavasena hi idaṃ suttaṃ satthārā aññasmiṃ āsane desitaṃ, parisāya vivaṭṭena sātthikāti satthu desanā āgatāti ayaṃ paṭiggāhakādhīnā hotīti dhammagāravena saṅgahaṃ āropentiyeva.
Bhikkhusuttavaṇṇanā niṭṭhitā.
- Samaṇabrāhmaṇasuttavaṇṇanā
29.Akkharabhāṇakānanti akkhararucīnaṃ. Upasaggena padavaḍḍhanampi ruccanti. Tenāha 『『te hī』』tiādi.
Samaṇabrāhmaṇasuttavaṇṇanā niṭṭhitā.
- Dutiyasamaṇabrāhmaṇasuttavaṇṇanā
30.Dvīsu suttesūti navamadasamasuttesu.
Dutiyasamaṇabrāhmaṇasuttavaṇṇanā niṭṭhitā.
Dasabalavaggavaṇṇanā niṭṭhitā.
-
Kaḷārakhattiyavaggo
-
Bhūtasuttavaṇṇanā
我來幫您將這段巴利文直譯成簡體中文: 如是業。"非田地"是指它不是痛苦生長之處。生長處等是以反面方式說的。因此說"不是"。以因緣義即以作為所依的因緣性。以思為根本即以思為緣。生長等義即以"以生長義"等所說的諸義。以此生長等性說明受是"樂受苦受",這裡不是指最勝相的樂苦,因為這裡是指無作用的樂與苦。此中舍受也是指作為果報的具樂細性的受。 地主經註釋完畢。 6. 優波摩那經註釋 26. 只說輪迴苦,因為也包含其他果報之苦。 優波摩那經註釋完畢。 7. 緣經註釋 27. 依次即以次第安立。為顯示四諦相應故說"終盡...等"。以苦諦之力即以應遍知性。以老死為標準而說五取蘊,它們對自己的果不成為緣。關於這點說"知緣"。此中說法是依所化眾生意樂而轉。具足即具有。已至即已到達,意為已證得。見即以觀察智親自見到,以道慧如是以不迷惑通達而見。唯以道智,非以果智。已入法流即已正確到達聖法之流。因不行於非道,行於正道,且為天人世間所歸依不可作,親近聖者之分,已超越凡夫地。以抉擇慧即以通達四聖諦之慧。在道剎那確立,在果剎那則稱為已確立。 緣經註釋完畢。 8. 比丘經註釋 28. 一切都很明顯因為在第七經已說其方法,此經是世尊依所化眾生意樂在另一座位宣說,對於會眾來說是有益的轉變,故世尊的教法已來,這是依聽聞者而定,以法敬重而攝取。 比丘經註釋完畢。 9. 沙門婆羅門經註釋 29. 讀音者即愛好字母者。他們也喜歡以字首增加詞。因此說"他們"等。 沙門婆羅門經註釋完畢。 10. 第二沙門婆羅門經註釋 30. 在兩經中即在第九第十經中。 第二沙門婆羅門經註釋完畢。 十力品註釋完畢。 4. 迦羅剎帝利品 1. 已生經註釋
31.Ajitamāṇavenāti soḷasasu bāvariyabrāhmaṇaparicārakesu 『『ajito』』ti laddhanāmena māṇavena. Saṅkhā vuccati paññā, saṅkhātā pariññātā dhammā yesaṃ te saṅkhātadhammā, paṭividdhasaccā khīṇāsavā. Sekkhā pana vipākassa apariññātattā 『『saṅkhātadhammā』』ti na vuccanti. Sekkhadhammasamannāgamena te sekkhā. Te pana kāmaṃ puggalapaṭilābhavasena anekasahassāva honti, catumaggaheṭṭhimaphalattayassa pana vasena taṃsamaṅgitāsāmaññena na sattajanato uddhanti āha 『『satta jane』』ti niyametvā viseseti. Saṃkilesavajjaṃ, tato vā attānaṃ viya vineyyalokaṃ nipāti rakkhatīti nipako, tassa bhāvo nepakkaṃ, ñāṇanti āha 『『nepakkaṃ vuccati paññā, tāya samannāgatattā nipako』』ti.
『『Ko nu kho imassa pañhassa attho』』ti cintento pañhāya kaṅkhati nāma. 『『Kathaṃ byākaramāno nu kho satthu ajjhāsayaṃ na virodhemī』』ti cintento ajjhāsayaṃ kaṅkhati nāma. Sujānanīyatthaparicchedaṃ katvā cintanā hettha 『『kaṅkhā』』ti adhippetā, na vicikicchāti. Pahīnavicikiccho hi mahāthero āyasmato assajimahātherassa santikeyeva, vicinanabhūtaṃ kukkuccasadisaṃ panetaṃ vīmaṃsanamattanti daṭṭhabbaṃ. Pattaṃ ādāya carantoti pabbajitabhāvalakkhaṇaṃ. Dhammasenāpatibhāvena vā mama pattadhammadesanāvāraṃ ādāya carantoti evaṃ vā ettha attho daṭṭhabbo.
Jātanti yathārahaṃ paccayato uppannaṃ, saṅkhatanti attho. Pañhabyākaraṇaṃ upaṭṭhāsīti pañhassa byākaraṇatā paṭibhāsi. 『『Sammappaññāya passatī』』ti pāṭho, aṭṭhakathāyaṃ pana 『『sammappaññāya passato』』ti padaṃ uddharitvā 『『passantassā』』ti attho vutto. Taṃ 『『bhūtanti…pe… paṭipanno hotī』』ti imāya pāḷiyā na sameti, tasmā yathādassitapāṭho eva yutto. Yāva arahattamaggā nibbidādīnaṃ atthāyāti samitāpekkhadhammavasā padaṃ vadanti. Āhārasambhavanti paccayahetukaṃ. Sekkhapaṭipadā kathitā 『『nibbidāya virāgāya nirodhāya paṭipanno hotī』』ti vacanato. Esa nayo nirodhavārepi. Nibbidāti karaṇe paccattavacanaṃ, virāgā nirodhāti karaṇe nissakkavacananti āha 『『sabbāni kāraṇavacanānī』』ti. Anupādāti anupādāya. Bhūtamidantiādimāha sabbasuttaṃ āhaccabhāsitaṃ jinavacanameva karonto.
Bhūtasuttavaṇṇanā niṭṭhitā.
- Kaḷārasuttavaṇṇanā
我來幫您將這段巴利文直譯成簡體中文: 31. "阿耆多學童"即在巴瓦利婆羅門的十六位隨從中名為"阿耆多"的學童。智慧稱為度量,已度量即已遍知諸法者稱為已度量法者,即已通達真理的漏盡者。而有學因未遍知果報故不稱為"已度量法者"。他們因具足有學法故為有學。雖然就獲得個人而言他們有數千人,但就四道下三果的具足共性而言不超過七人,故說"七人"來限定特指。遠離染污過失,或如保護自己般保護所化世間故稱明智,其性質為明智性,即智慧,故說"明智性稱為智慧,因具足此故為明智"。 思考"這個問題的意義是什麼"時稱為對問題懷疑。思考"如何回答才不違背世尊的意趣"時稱為對意趣懷疑。這裡所說的"懷疑"是指對容易了知的意義作出界定的思考,不是疑惑。因為大長老已斷除疑惑,就在尊者馬勝大長老處,而這種審察只是如同悔的思維而已,應當如是理解。"持缽行走"是出家相的標誌。或者以法將的身份持取我的說法機會而行走,這裡的意義也可如是理解。 "已生"即隨緣而生起,意為有為。"問題的解答出現"即問題的解答顯現。"以正慧見"是經文,但在註釋中引用"以正慧見者"之語並解釋為"見者"。這與"已生...乃至...已行"這段經文不符,因此如前所示的經文才是合適的。"直至阿羅漢道都是爲了厭離等",他們說這是依具足寂靜期待之法的語句。"食生"即緣起。說明有學道,因為說"為厭離、離貪、滅盡而行"。滅盡處也是同樣的方法。"厭離"是作格的主格語,"離貪、滅盡"是作格的從格語,故說"都是作格語"。"無取"即不取著。說"此已生"等是使一切經成為引證佛語。 已生經註釋完畢。 2. 迦羅經註釋
32.Tassa therassa nāmaṃ jātisamudāgataṃ. Nivattoti pubbe vaṭṭasotassa paṭisotaṃ gantuṃ āraddho, taṃ avisahanto anusotameva gacchanto, tato nivatto pariklesavidhame asaṃsaṭṭho viyutto hoti. Ettha cetanāti vā assāso. Hīnāyāvattanaṃ nāma kāmesu sāpekkhatāya, tattha ca nirapekkhatā tatiyamaggādhigamenāti dassento 『『tayo magge』』tiādimāha. Sāvakapāramīñāṇaṃ therassa arahattādhigamena nipphannaṃ, tasmā tassa taṃ uparimakoṭiyā assāso vutto. Ugghāṭitāti vivaṭā, vūpasamitāti attho. Tatthāti arahattappattiyaṃ. Vicikicchābhāvanti nibbematikataṃ.
Naevaṃ byākatāti 『『khīṇā jātī』』tiādikā evaṃ uttānakaṃ na byākatā, pariyāyena pana byākatā. Kenacīti kenacipi kāraṇena. Evaṃ uttānakaṃ byākarissati.
Tassa paccayassa khayāti tassa kammabhavasaṅkhātassa paccayassa avijjāya sahakāritāyaṃ saṅgahitassa khayā anuppādā nirodhā. Khīṇasminti khīṇe. Anuppādanirodhena niruddhe jātiyā yathāvutte paccaye. Jātisaṅkhātaṃ phalaṃ khīṇaṃ anuppattidhammataṃ āpāditanti. Viditaṃ ñātaṃ. Ājānāti catusaccaṃ heṭṭhimamaggehi ñātaṃ anatikkamitvāva paṭivijjhatīti aññā aggamaggo. Tadupacārena aggaphalaṃ idha 『『aññā』』 nāma. Paccayoti bhavūpapattiyā paccayo paṭiccasamuppādo.
Meti mayā. Aññāsi ākāraggahaṇena cittācāraṃ jānāti. Tenāti bhagavatā. Byākaraṇaṃ anumoditaṃ pañhabyākaraṇassa visayakatabhāvato.
Ayamassa visayoti ayaṃ vedanā assa sāriputtattherassa savisayo tattha visayabhāvena pavattattā. Kiñcāpīti kiñcāpi sukhā vedanā ṭhitisukhā dukkhā vedanā vipariṇāmasukhā, adukkhamasukhā vedanā ñāṇasukhā. Vipariṇāmakoṭiyāti aniccabhāvena sabbāva vedanā dukkhā nāma. Sukhapaṭikkhepatopi hi sukhapītiyā pharaṇatāya sukhāti tikkhamattena vipariṇāmadukkhāti vipariṇāmato abhāvādhigamena sukhanirodhakkhaṇamattena. Tathā hi vuttaṃ papañcasūdaniyaṃ 『『sukhāya vedanāya atthibhāvo sukha』』nti. Sukhakāmo dukkhaṃ titikkhati. Apariññātavatthukānañhi sukhavedanuparamo dukkhato upaṭṭhāti, tasmāyamattho viyogena dīpetabbo. 『『Dukkhā vipariṇāmasukhā』』ti etthāpi eseva nayo. Tathācāha papañcasūdaniyaṃ 『『dukkhāya vedanāya natthibhāvo sukha』』nti. Dukkhavedanuparamo hi vuttānaṃ sukhato upaṭṭhāti evāti vadanti. Tassa yogassa vūpasamena 『『aho sukhaṃ jāta』』nti majjhattavedanāya jānanabhāvo yāthāvato avabujjhanaṃ sukhaṃ. Adukkhamasukhāpi vedanā vijānantassa sukhaṃ hoti tassa sukhumatāya viññeyyabhāvato. Yathā rūpārūpadhammānaṃ salakkhaṇato sāmaññalakkhaṇato ca sammadeva avabodho paramaṃ sukhaṃ. Tenāha –
『『Yato yato sammasati, khandhānaṃ udayabbayaṃ;
Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata』』nti. (dha. pa. 374);
Aññāṇadukkhāti ajānanabhāvo adukkhamasukhāvedanāya dukkhaṃ. Sammā vibhāgajānanasabhāvo ñāṇassa sambhavo. Ñāṇasampayuttā hi ñāṇūpanissayā adukkhamasukhā vedanā pasatthākārā, yato sā iṭṭhā ceva iṭṭhaphalā cāti. Ajānanabhāvoti ettha vuttavipariyāyena attho veditabbo. 『『Dukkhanti vidito』』ti pāḷi, aṭṭhakathāyaṃ pana viditanti paduddhāro kato, taṃ atthadassanamattanti daṭṭhabbaṃ.
我來 助您將這段巴利文直譯成簡體中文: 32. 這位長老的名字是從出生而得。"退轉"即先前開始逆輪迴之流而行,不能忍受而隨流而去,從此退轉者如遠離染污般不相應、解脫。這裡的意圖或稱為安慰。所謂"退轉下劣"是因對欲有期待,對此的無期待是通過證得第三道,為顯示此義故說"三道"等。長老以證得阿羅漢果而成就聲聞波羅蜜智,因此說那是他最上的安慰。"已開啟"即已打開,意為已平息。"於此"即于證得阿羅漢果。"無疑惑性"即無猶豫。 "不如是回答"即不像"生已盡"等那樣明顯地回答,而是以方便的方式回答。"以任何"即以任何原因。將如是明顯地回答。 "由彼緣盡"即由彼稱為業有的緣與無明俱起所攝的滅盡、不生、息滅。"已盡中"即已盡。在以不生滅而滅的生的如前所說的緣。稱為生的果已盡,達到不再生起的性質。已知已了知。"智"即不超越以下位道所知的四諦而通達的上位道。以彼鄰近,此處果位稱為"智"。"緣"即有生起的緣即緣起。 "我"即我自己。知道以取相而知道心行。"由彼"即由世尊。隨喜回答因為問題回答成為所緣。 "這是他的境界"即這受是這位舍利弗長老的自境界,因為以境界性而轉起。"雖然"即雖然樂受以住為樂,苦受以變易為樂,不苦不樂受以智為樂。"以變易為極"即以無常性一切受皆名為苦。因為否定樂故樂喜遍滿性為樂,以剎那性以變易苦,由變易而證得無有以樂滅剎那性。如是在《疏鈔》中說"樂受的存在為樂"。欲樂者忍受苦。因為對未遍知事物者樂受的息滅現為苦,因此此義應以離開顯示。在"苦以變易為樂"中也是同樣的方法。如是在《疏鈔》中說"苦受的不存在為樂"。因為苦受的息滅對所說者現為樂,他們如是說。以彼瑜伽的止息,對"啊,生起樂"的舍受的了知性,如實覺悟為樂。不苦不樂受對了知者為樂,因為彼以細性為所知。如色無色法由自相及共相而正確覺悟為最上樂。因此說: "從何處何處思察,諸蘊的生滅; 獲得喜與歡悅,那是知者的不死。"(法句經374) "無知苦"即不了知性是不苦不樂受的苦。正確的分別了知性是智的生起。因為與智相應、以智為依的不苦不樂受是善相,由此它既可意且有可意果。"不了知性"在此應以所說的相反而了知其義。**為"已知為苦",但在註釋中舉出"已知"之語,應視為僅是顯示其義。
Vedanāparicchedajānaneti 『『tisso imā vedanā』』ti evaṃ paricchedato jānane. Aññāsīti kadā aññāsi? Imasmiṃ desanākāleti vadanti, paṭivedhakāleti pana yuttaṃ. Yathāpaṭividdhā hi vedanā idha therena desitāti. Iminā kāraṇenāti 『『yadaniccaṃ taṃ dukkha』』nti vedanānaṃ aniccatāya dukkhabhāvajānanasaṅkhātena kāraṇena. Taṃnimittaṃ hissa vedanāsu taṇhā na uppajjati. Atippapañcoti ativitthāro. Dukkhasmiṃ antogadhaṃ dukkhapariyāpannattā. Dukkhanti sabbaṃ vedayitaṃ dukkhaṃ saṅkhāradukkhabhāvato. Ñātamatteti yāthāvato avabujjhanamatte. Taṇhā na tiṭṭhatīti na santiṭṭhati nappavattati.
Kathaṃ vimokkhāti ajjhattabahiddhābhedesu vimuttā. Hetumhi cetaṃ nissakkavacananti hetuatthena karaṇavacanena atthamāha 『『katarena vimokkhenā』』ti. Karaṇatthepi vā etaṃ nissakkavacananti tathā vuttaṃ. Abhinivesoti vipassanārambho. Bahiddhādhammāpi daṭṭhabbāyeva sabbassapi pariññeyyassa parijānitabbato. Ñāṇaṃ pavattetvā. Teti ajjhattasaṅkhāre. Vavatthapetvāti salakkhaṇato paricchinditvā. Bahiddhā otāretīti bahiddhāsaṅkhāresu ñāṇaṃ otāreti. Ajjhattaṃ otāretīti ajjhattasaṅkhāre sammasati. Tatra tasmiṃ catukke. Tesaṃ vavatthānakāleti tesaṃ ajjhattasaṅkhārānaṃ vipassanākāle.
Sabbupādānakkhayāti sabbaso upādānānaṃ khayā. Kāmaṃ diṭṭhisīlabbataattavādupādānāni paṭhamamaggeneva khīyanti, kāmupādānaṃ pana aggamaggenāti tassa vasena 『『sabbupādānakkhayā』』ti vadanto thero attano arahattapattiṃ byākaroti. Tenāha 『『āsavā nānussavantī』』ti. Satoti iminā sativepullappattiṃ dasseti. Cakkhuto rūpe savantīti cakkhuviññāṇavīthiyaṃ tadanugatamanoviññāṇavīthiyañca rūpārammaṇā āsavā pavattantīti. Kiñcāpi tattha kusalādīnampi pavatti atthi, kāmāsavādayo eva vaṇato yūsaṃ viya paggharaṇakaasucibhāvena sandanti, tathā sesavāresu. Tenāha 『『eva』』ntiādi, tasmā te eva 『『āsavā』』ti vuccanti. Tattha hi paggharaṇakaasucimhi niruḷho āsavasaddo. 『『Attānaṃ nāvajānāmī』』ti vuttattā 『『omānapahānaṃ kathita』』nti āha. Tena āsavesu samudāyupalakkhaṇaṃ kathitanti daṭṭhabbaṃ. Na hi seyyamānādippahānena vinā hīnamānaṃyeva pajahati. Pajānanāti 『『nāparaṃ itthattāyā』』ti vuttapajānanasampanno hotīti.
Sarūpabhedatopīti 『『cattāro』』ti evaṃ parimāṇaparicchedatopi. Idaṃ bhagavā dassento āhāti sambandho. Idanti ca 『『ayampi kho』』tiādivacanaṃ sandhāyāha.
Asambhinnāya evāti yathānisinnāya eva, avuṭṭhitāya evāti attho. Puggalathomanatthanti desanākusalānaṃ ānandattherādīnaṃ puggalānaṃ pasaṃsanatthaṃ ukkaṃsanatthaṃ. Dhammathomanatthanti paṭipattidhammassa pasaṃsanatthaṃ. Tepīti ānandattherādayo bhikkhūpi. Dhammapaṭiggāhakā bhikkhū. Attheti sīlādiatthe. Dhammeti pāḷidhamme.
Assāti bhagavato. Ānubhāvaṃ karissati 『『divasañcepi bhagavā』』tiādinā. Nanti sāriputtattheraṃ. Ahampi tatheva thomessāmi 『『sā hi bhikkhū』』tiādinā. Evaṃ cintesīti evaṃ vakkhamānena dhammadāyādadesanāya cintitākārena cintesi. Tenāha 『『yathā』』tiādi. Ekajjhāsayāyāti samānādhippāyāya. Matiyāti paññāya. Ayaṃ desanā aggāti bhagavā dhammasenāpatiṃ guṇato evaṃ paggaṇhātīti katvā vuttaṃ.
我來 幫您將這段巴利文直譯成簡體中文: 受的界限了知即"此等三受"如是從界限而了知。"已知"即何時已知?他們說是在此說法時,但說是在證悟時才合適。因為這裡長老所說的是如實證悟的受。"以此因緣"即以稱為"凡無常者是苦"的了知受無常性為苦性的因緣。因為由此他對受不生起渴愛。"太過詳細"即太廣。"包含在苦中"因為屬於苦。"苦"即一切感受是苦,因為是行苦性。"僅僅了知"即如實覺悟。"渴愛不住"即不安住不轉起。 "如何解脫"即從內外差別而解脫。這從格詞表示因義,故以因義的作格詞解釋為"以何種解脫"。或者這從格詞也表示作用義,故如是說。"專注"即開始觀察。外法也應當見,因為一切所遍知都應遍知。轉起智。"彼等"即內行。"確定"即從自相界定。"引導向外"即將智引導向外行。"引導向內"即思察內行。"於此"即於此四法。"彼等確定時"即彼等內行的觀察時。 "由一切取盡"即由一切遍取滅盡。雖然見取、戒禁取、我語取以初道滅盡,但欲取以上位道滅盡,長老以彼而說"由一切取盡",表明自己證得阿羅漢果。因此說"諸漏不流"。"念"以此顯示達到唸的圓滿。"從眼流向色"即在眼識路及隨後的意識路中,以色所緣的諸漏轉起。雖然其中也有善等的轉起,但欲漏等如從傷口流出膿液般以流出不凈性而流,其他項也是如此。因此說"如是"等,所以它們稱為"漏"。因為漏字在彼流出不凈中已確立。因為說"不輕視自己"故說"已說除慢"。由此應知已說諸漏的集合標識。因為若不除去勝慢等,不能只除去卑慢。"了知"即具足"不再有此狀態"所說的了知。 "從自性差別"即如"四"等從數量界限。"世尊顯示此"即關聯。"此"即指"這也"等語。 "就在未散"即就在如是而坐,意為未起立。"為讚歎人"即為讚歎善於說法的阿難長老等諸人。"為讚歎法"即為讚歎實踐之法。"彼等"即阿難長老等比丘。領受法的比丘。"義"即戒等義。"法"即經文法。 "他"即世尊。將顯現威力以"即便整天世尊"等。"他"即舍利弗長老。我也將如是讚歎以"彼諸比丘"等。"如是思考"即以將說法嗣說法的已思考方式而思考。因此說"如"等。"同一意趣"即相同意向。"思慮"即智慧。"此說法最上"是說世尊如是從功德提舉法將而說。
Pakāsetvāti guṇato pākaṭaṃ paññātaṃ katvā sabbasāvakehi seṭṭhabhāve ṭhapetukāmo. Cittagatiyā cittavasena kāyassa pariṇāmanena 『『ayaṃ kāyo idaṃ cittaṃ viya hotū』』ti kāyasamānagatikattādhiṭṭhānena. Kathaṃ pana kāyo dandhappavattiko lahuparivattena cittena samānagatiko hotīti? Na sabbathā samānagatiko. Yatheva hi kāyavasena cittavipariṇāmane cittaṃ sabbathā kāyena samānagatikaṃ hoti. Na hi tadā cittaṃ sabhāvasiddhena attano khaṇena avattitvā dandhavuttikassa rūpadhammassa khaṇena vattituṃ sakkoti, 『『idaṃ cittaṃ ayaṃ kāyo viya hotū』』ti panādhiṭṭhānena dandhagatikassa kāyassa anuvattanato yāva icchitaṭṭhānappatti hoti, tāva kāyagatianulomeneva hutvā santānavasena pavattamānaṃ cittaṃ kāyagatiyā pariṇāmitaṃ nāma hoti, evaṃ 『『ayaṃ kāyo idaṃ cittaṃ viya hotū』』ti adhiṭṭhānena pageva sukhalahusaññāya sampāditattā abhāvitiddhipādānaṃ viya dandhaṃ avattitvā yathā lahukatipayacittavāreheva icchitaṭṭhānappati hoti, evaṃ pavattarūpatā viññāyatīti.
Adhippāyānurūpameva tassa bhagavato thomanāya katattā. Idaṃ nāma atthajātaṃ bhagavā pucchissatīti pubbe mayā aviditaṃ apassaṃ. Āsayajānanatthanti 『『evaṃ byākarontena satthu ajjhāsayo gahito hotī』』ti evaṃ satthu ajjhāsayajānanatthaṃ. Dutiyaṃ pañhaṃ pucchanto bhagavā paṭhamaṃ pañhaṃ anumodi dutiyaṃ pañhaṃ pucchanteneva paṭhamapañhavissajjanassa sampaṭicchitabhāvato.
Etaṃ ahosīti etaṃ parivitakkanaṃ ahosi. Assāti kaḷārakhattiyassa bhikkhuno. Dhamme dahatīti dhammadhātu, sāvakapāramīñāṇaṃ, sāvakavisaye dhamme dahati yāthāvato ajite katvā ṭhapetīti attho. Tenāha 『『dhammadhātū』』tiādi. Sabbaññutaññāṇagatikameva visaye. Gocaradhammeti gocarabhūte ñeyyadhamme.
Kaḷārasuttavaṇṇanā niṭṭhitā.
- Ñāṇavatthusuttavaṇṇanā
我來幫您將這段巴利文直譯成簡體中文: "顯示"即欲使其功德明顯、聞名,使其在一切聲聞中確立最上地位。"心的轉變"即以心力改變身體,通過決意使"此身如此心"而成為與身同行。然而身體遲緩運轉如何能與迅速轉變的心同行呢?並非在一切方面同行。因為如以身而心轉變時,心在一切方面與身同行。此時心不能以自性成就的自己的剎那而轉,不能以遲緩運轉的色法的剎那而轉,但由於"此心如此身"的決意,隨順遲緩的身,直到到達所欲之處,隨順身的轉變而以相續方式轉起的心稱為隨身轉變。如是以"此身如此心"的決意,由於預先成就輕安想,不像未修神通者那樣遲緩而轉,如何以少數幾個迅速心路即到達所欲之處,如是了知其色法的轉起性。 因為對世尊的讚歎是隨順意趣而作。"我先前不見不知世尊將問這樣的事情。""為知意趣"即"如是回答即把握了世尊的意趣",如是爲了知道世尊的意趣。世尊問第二個問題時隨喜第一個問題,因為以問第二個問題即表示接受第一個問題的回答。 "這是"即這是思考。"他"即迦羅剎帝利比丘。"安立法"即法界,聲聞波羅蜜智,意為在聲聞境界中如實不動搖地安立諸法。因此說"法界"等。在境界中完全如同一切知智。"所行法"即成為所行的所知法。 迦羅經註釋完畢。 3. 智事經註釋
33.Ñāṇameva ñāṇavatthu sampattīnaṃ kāraṇabhāvato. Catūsūti catusaccassa bodhanavasena vuttesu catūsu ñāṇesu. Paṭhamanti 『『jarāmaraṇe ñāṇa』』nti evaṃ vuttaṃ ñāṇaṃ, yena dhāraṇaparicayamanasikāravasena pavattaṃ sabbaṃ gaṇhi. Sannicayañāṇamayaṃ savanamayaṃ nāmatveva veditabbaṃ. Sabhāvato paccayato cassa pariggaṇhanañāṇaṃ sammasanañāṇaṃtveva veditabbaṃ. Jarāmaraṇasīsena cettha jarāmaraṇavantova dhammā gahitā. Paṭivedhañāṇanti asammohato paṭivijjhanañāṇaṃ. Iminā dhammenāti hetumhi karaṇavacanaṃ. Imassa hi dhammassa adhigamahetu ayaṃ ariyo atītānāgate nayenapi catusaccadhamme abhisambujjhati. Maggañāṇameva pana atītānāgate nayanasadisaṃ katvā dassetuṃ 『『maggañāṇadhammena vā』』ti dutiyavikappo vutto. Evañhi 『『akālika』』nti samatthitaṃ hoti.
Ñāṇacakkhunā diṭṭhenāti dhammacakkhubhūtena ñāṇacakkhunā asammohapaṭivedhavasena paccakkhato diṭṭhena. Paññāya viditenāti maggapaññāya tatheva viditena. Yasmā tathā diṭṭhaṃ viditaṃ sabbaso pattaṃ mahāupāyo hoti, tasmā vuttaṃ 『『pariyogāḷhenā』』ti. Diṭṭhenāti vā dassanena, dhammaṃ passitvā ṭhitenāti attho. Viditenāti cattāri saccāni viditvā pākaṭāni katvā ṭhitena. Akālikenāti na kālantaravipākadāyinā. Pattenāti cattāri saccāni patvā ṭhitattā dhammaṃ pattena. Pariyogāḷhenāti catusaccadhamme pariyogāhitvā ṭhitena. Atītānāgate nayaṃ netīti atīte ca anāgate ca nayaṃ neti harati peseti. Idaṃ pana paccavekkhaṇañāṇassa kiccaṃ, satthārā pana maggañāṇaṃ atītānāgate nayanasadisaṃ kataṃ taṃmūlakattā. Atītamaggassa hi paccavekkhaṇaṃ nāma hoti, tasmā maggañāṇaṃ nayanasadisaṃ kataṃ nāma hoti, paccavekkhaṇañāṇena pana nayaṃ neti. Tenāha 『『ettha cā』』tiādi. Yathā pana tena nayaṃ neti. Taṃ ākāraṃ dassetuṃ 『『ye kho kecī』』tiādi vuttaṃ. Ettha ca nayanuppādanaṃ nayañāṇasseva pavattiviseso. Tena vuttaṃ 『『paccavekkhaṇañāṇassa kicca』』nti. Kiñcāpi 『『imināti maggañāṇadhammena vā』』ti vuttaṃ, duvidhaṃ pana maggaphalañāṇaṃ sammasanañāṇapaccavekkhaṇāya mūlakāraṇaṃ, na nayanassāti duvidhena ñāṇadhammenāti na na yujjati. Tathā catusaccadhammassa ñātattā maggaphalasaṅkhātassa vā dhammassa saccapaṭivedhasampayogaṃ gatattā 『『nayanaṃ hotū』』ti tena 『『iminā dhammenā』』ti ñāṇassa visayabhāvena ñāṇasampayogena tadañātenāti ca attho na na yujjati. Anuayeti dhammañāṇassa anurūpavasena aye bujjhanañāṇe diṭṭhānaṃ adiṭṭhānayanato adiṭṭhassa diṭṭhatāya ñāpanato ca. Tenāha 『『dhammañāṇassa anugamane ñāṇa』』nti. Khīṇāsavassa sekkhabhūmi nāma aggamaggakkhaṇo . Kasmā panetaṃ evaṃ vuttanti ce? 『『Evaṃ jarāmaraṇaṃ pajānātī』』tiādinā vattamānavasena desanāya pavattattā.
Ñāṇavatthusuttavaṇṇanā niṭṭhitā.
- Dutiyañāṇavatthusuttavaṇṇanā
我來幫您將這段巴利文直譯成簡體中文: 33. 智即智事,因為是成就的因。"在四"即在依四諦覺悟而說的四智中。"第一"即如是說的"老死智",以持、習、作意方式轉起而攝取一切。應知這是聞所成的積集智。應知從自性和因緣而攝取的是思察智。此中以老死為首是攝取具有老死的諸法。"通達智"即無迷惑的通達智。"以此法"是表示因的作格語。因為由證得此法之因,此聖者以類推方式覺悟過去未來的四諦法。為顯示道智如同引導過去未來,說第二選擇"或以道智法"。如是即成立"無時"義。 "以智眼所見"即以成為法眼的智眼以無迷惑通達方式親見。"以慧所知"即以道慧如是了知。因為如是所見所知完全證得是大方便,故說"已深入"。或"所見"即以見,意為見法而住。"所知"即了知四諦而住于明顯。"無時"即不在其他時候結果。"已證得"即因已證得四諦而住而證得法。"已深入"即已深入四諦法而住。"引導過去未來的類推"即對過去和未來引導、運用、發送類推。這是省察智的作用,但世尊使道智如同引導過去未來,因為它是根本。因為是省察過去道,故稱為使道智如同引導,但以省察智引導類推。因此說"於此"等。為顯示他如何引導類推的方式而說"凡任何"等。此中引導類推是類推智的轉起差別。因此說"省察智的作用"。雖然說"以此即以道智法",但道果二智是思察智和省察的根本因,不是類推的,故說以二種智法並非不合理。同樣,因已知四諦法,或因已達到稱為道果的法與諦通達的相應,故"愿成為引導",因此"以此法"即作為智的所緣、智的相應、由彼所知,此義也非不合理。"隨順"即依法智的隨順而轉的覺悟智,因為引導未見到如已見到的,因為使未見的顯為已見。因此說"隨法智的隨行智"。漏盡者的有學地即上位道剎那。如果問為何如是說?因為以"如是了知老死"等現在式而轉起說法。 智事經註釋完畢。 4. 第二智事經註釋
34.Sattarīti ta-kārassa ra-kārādesaṃ vuttaṃ. Sattatisaddena vā samānattho sattarisaddo. Byañjanarucivasena byañjanaṃ bhaṇantīti byañjanabhāṇakā. Tenāha 『『bahubyañjanaṃ katvā』』tiādi. Tiṭṭhati tattha phalaṃ tadāyattavuttitāyāti ṭhiti, paccuppannalakkhaṇassa dhammassa ṭhiti dhammaṭṭhiti. Atha vā dhammoti kāraṇaṃ, paccayoti attho. Dhammassa yo ṭhitisabhāvo, sova dhammato añño natthīti dhammaṭṭhiti, paccayo. Tattha ñāṇaṃ dhammaṭṭhitiñāṇaṃ. Tenāha āyasmā dhammasenāpati – 『『paccayapariggahe paññā dhammaṭṭhitiñāṇa』』nti (paṭi. ma. mātikā 4). Tathā cāha 『『paccayākāre ñāṇa』』ntiādi. Tattha dhammānanti paccayuppannadhammānaṃ. Pavattiṭṭhitikāraṇattāti pavattisaṅkhātāya ṭhitiyā kāraṇattā. 『『Jātipaccayā jarāmaraṇa』』ntiādinā addhattaye anvayabyatirekavasena pavattiyā chabbidhassa ñāṇassa. Khayo nāma vināso, sova bhedoti. Virajjanaṃ palujjanaṃ. Nirujjhanaṃ antaradhānaṃ. Ekekasminti jarāmaraṇādīsu ekekasmiṃ. Pubbe 『『yathābhūtañāṇa』』nti taruṇavipassanaṃ āha. Tasmā idhāpi dhammaṭṭhitiñāṇaṃ vipassanāti gahetvā 『『vipassanāpaṭivipassanā kathitā』』ti vuttaṃ.
Dutiyañāṇavatthusuttavaṇṇanā niṭṭhitā.
- Avijjāpaccayasuttavaṇṇanā
35.Desanaṃ osāpesīti yathāraddhakathaṃ ṭhapesi. Tattha nisinnassa diṭṭhigatikassa laddhiyā bhindanavasena upari kathetukāmo. Buddhānañhi desanāvāraṃ pacchindāpetvā pucchituṃ samattho nāma koci natthi. Tenāha 『『diṭṭhigatikassa okāsadānattha』』nti. Duppañho eso sattūpaladdhiyā pucchitattā . Sattūpaladdhivādapadenāti 『『satto jīvo upalabbhatī』』ti evaṃ pavattadiṭṭhidīpakapadavasena. Vadanti etenāti vādo. Diṭṭhi-saddo pana dvayasaṅgahito, brahmacariyavāso pana paramatthato ariyamaggabhāvanāti āha 『『ariyamaggavāso』』ti. Ayaṃ diṭṭhīti anaññe sarīrajīvāti diṭṭhi. 『『Jīvo』』ti ca jīvitameva vadanti. Vaṭṭanti duvidhaṃ vaṭṭaṃ. Nirodhentoti anuppattidhammataṃ āpādento. Samucchindantoti appavattiyaṃ pāpanena upacchindanto. Tadetaṃ maggena nirodhetabbaṃ vaṭṭaṃ nirujjhatīti yojanā. 『『Ayaṃ satto vināsaṃ abhāvaṃ patvā sabbaso ucchijjatī』』ti evaṃ ucchedadiṭṭhiyā gahitākārassa sambhave saccabhāve sati. Na hotīti sātthako na hoti.
Gacchatīti sarīrato nikkhamitvā gacchati. Vivaṭṭentoti appavattiṃ karontoti attho. Vivaṭṭetuṃ na sakkoti niccassa appavattiṃ pāpetuṃ asakkuṇeyyattā. Micchādiṭṭhi sammādiṭṭhiṃ vijjhati asamāhitapuggalasevanavasena tathā pavattituṃ appadānavasena ca pajahitabbāpajahanavasena sammādiṭṭhiṃ vijjhati. Visūkamivāti kaṇḍako viya. Na kevalaṃ ananuvattakova, atha kho virodhopi 『『nicca』』ntiādinā pavattanadhammatāya viññāpanato. Virūpaṃ bībhacchaṃ phanditaṃ vipphanditaṃ. Paṇṇapupphaphalapallavānaṃ avatthubhūto tālo eva tālāvatthu 『『asive sivā』』ti vohāro viya. Keci pana 『『tālavatthukatānī』』ti paṭhanti, avatthubhūtatāya tālo viya katānīti attho. Tenāha 『『matthakacchinnatālo viyā』』ti. Anuabhāvanti vināsaṃ.
Avijjāpaccayasuttavaṇṇanā niṭṭhitā.
- Dutiyaavijjāpaccayasuttavaṇṇanā
我來幫您將這段巴利文直譯成簡體中文: 34. "七十"是說ta音變成ra音。或者sattari詞與sattati詞意義相同。"句讀誦者"即依句讀而誦的人。因此說"作多句讀"等。法住于彼果因依彼而轉起故為住,現在相的法的住為法住。或者法即因緣,意為緣。法的住性即是法,沒有其他,即法住,是緣。對此的智是法住智。因此法將軍尊者說:"攝取因緣的慧是法住智"(無礙解道·論母4)。如是說"緣行智"等。此中"諸法"即緣生法。"為轉起住的因"即為稱為轉起的住的因。以"以生為緣有老死"等在三時中依順逆方式轉起的六種智。滅即壞滅,即是破壞。離染即毀壞。滅即消失。"在每一"即在老死等每一法中。先前說"如實智"是初觀。因此這裡也取法住智為觀,故說"已說觀察觀"。 第二智事經註釋完畢。 5. 無明緣經註釋 35. "結束說法"即停止已開始的談話。欲為坐在那裡的持見者破除見解而向上說。因為沒有任何人能夠中斷佛陀的說法機會而提問。因此說"為給持見者機會"。這是惡問,因為以有情執取而問。"以有情執取論句"即以"有情、命者被獲得"如是轉起的見解顯示句。以此說故為論。但見字包含二義,梵行住從究竟義說是聖道修習,故說"聖道住"。"此見"即身命不異的見。"命"即只是說生命。"輪迴"即二種輪迴。"滅"即使成為不再生起的性質。"斷"即以達到不轉起而滅除。此應以道滅的輪迴而滅,這是關聯。在"此有情達到壞滅、無有而完全斷滅"如是以斷見所執取的行相的存在、真實性存在時。"不成"即不成有義。 "去"即從身體出去。"還滅"即使不轉起的意思。不能還滅,因為常的不能使達到不轉起。邪見刺傷正見,以親近不正定的人而如是轉起,以不給予轉起,以應斷而不斷而刺傷正見。"如刺"即如箭。不僅是不隨順,而且也相違,因為以"常"等方式轉起的法性而了知。醜陋可怖的動搖顫動。不適合葉花果新芽的椰子樹即是椰子樹基,如"不吉祥為吉祥"的言說。有些人讀作"如椰子樹基所作",意為如成為不適合基的椰子樹所作。因此說"如被斬頂的椰子樹"。"無有"即壞滅。 無明緣經註釋完畢。 6. 第二無明緣經註釋;
36.Iti vāti evaṃ vā. Jarāmaraṇassa ceva jarāmaraṇasāmikassa ca khaṇavasena yo vadeyya. Avisāradadhātuko pucchituṃ acchekatāya maṅkubhāvena jāto. Tenāha 『『pucchituṃ na sakkotī』』ti.
Dutiyaavijjāpaccayasuttavaṇṇanā niṭṭhitā.
- Natumhasuttavaṇṇanā
37.Natumhākanti kāyassa anattaniyabhāvadassanameva panetanti yā tassa anattaniyatā, taṃ dassetuṃ 『『attani hī』』tiādi vuttaṃ. Yadi na attaniyaṃ, parakiyaṃ nāma siyāti, tampi natthīti dassento 『『nāpi aññesa』』nti āha. Nayidaṃ purāṇakammamevāti 『『idaṃ kāyo』』ti vuttasarīraṃ purāṇakammameva na hoti. Na hi kāyo vedanāsabhāvo. Paccayavohārenāti kāraṇopacārena. Abhisaṅkhatantiādi napuṃsakaliṅgavacanaṃ. Purimaliṅgasabhāgatāyāti 『『purāṇamidaṃ kamma』』nti evaṃ vuttapurimanapuṃsakaliṅgasabhāgatāya. Aññamaññābhimukhehi samecca paccayehi kato abhisaṅkhatoti āha 『『paccayehi katoti daṭṭhabbo』』ti. Abhisañcetayitanti tathā abhisaṅkhatattasaṅkhātena abhimukhabhāvena cetayitaṃ pakappitaṃ, pavattitanti attho. Cetanāvatthukoti cetanāhetuko. Vedaniyanti vedanāya hitaṃ vatthārammaṇabhāvena vedanāya paccayabhāvato. Tenāha 『『vedaniyavatthū』』ti.
Natumhasuttavaṇṇanā niṭṭhitā.
- Cetanāsuttavaṇṇanā
我來幫您將這段巴利文直譯成簡體中文: 36. "如是"即如此。對老死以及老死的主人按剎那而說。因不善問而成為羞怯,因無自信的性質。因此說"不能問"。 第二無明緣經註釋完畢。 7. 非你們經註釋 37. "非你們的"即顯示身體的非我所性,為顯示其非我所性,故說"因為在我"等。如果不是我所,則應是他人所有,為顯示那也沒有,故說"也非他人的"。"這不僅是舊業"即所說的"此身體"不僅是舊業。因為身體不是受的自性。"以緣的言說"即以因的假說。"被作成"等是中性語。"與前性同性"即與"此是舊業"如是所說的前中性語同性。由相對的諸緣和合而作故稱為被作成,因此說"應視為由諸緣所作"。"被思"即如是以稱為被作成的對向性而被思維、被構想,意為被轉起。"思為基"即以思為因。"應受"即適合受,因為以事與所緣性而成為受的緣。因此說"受的事"。 非你們經註釋完畢。 8. 思經註釋
38.Yañcāti ettha ca-saddo aṭṭhāne. Tena cetanāya viya pakappānānusayānampi viññāṇassa ṭhitiyā vakkhamānaṃyeva avisiṭṭhaṃ ārammaṇabhāvaṃ joteti. Kāmaṃ tīsupi padesu 『『pavatteti』』icceva attho vutto, vattanattho pana cetanādīnaṃ yathākkamaṃ cetayanapakappanānusayanarūpo visiṭṭhaṭṭho daṭṭhabbo. Tebhūmakakusalākusalacetanā gahitā kammaviññāṇassa paccayaniddhāraṇametanti. Taṇhādiṭṭhikappā gahitā yathārahanti adhippāyo. Aṭṭhasupi hi lobhasahagatacittesu taṇhākappo, tattha catūsveva diṭṭhikappoti. Kāmaṃ anusayā lokiyakusalacetanāsupi anusentiyeva, akusalesu pana pavatti pākaṭāti 『『dvādasannaṃ cetanāna』』nti vuttaṃ. Sahajātakoṭiyāti idaṃ paccuppannāpi kāmarāgādayo anusayāva vuccanti taṃsadisatāyāti vuttaṃ. Na hi kālabhedena lakkhaṇappabhedo atthīti. Anāgatā eva hi kāmarāgādayo nippariyāyato 『『anusayā』』ti vattabbataṃ arahanti. Paccayuppanno vaṭṭatīti āha 『『ārammaṇaṃ paccayo』』ti. Kammaviññāṇassa ṭhitatthanti kammaviññāṇasseva pavattiyā. Tasmiṃ paccaye satīti tasmiṃ cetanāpakappanānusayasaññite paccaye sati patiṭṭhā viññāṇassa hoti. Santāne phaladānasamatthatāyeva hotīti 『『patiṭṭhā hoti, tasmiṃ patiṭṭhite』』ti vuttaṃ. Sanniṭṭhāpakacetanāvasena viruḷheti. Patiṭṭhiteti hi iminā kammassa katabhāvo vutto, 『『viruḷhe』』ti iminā upacitabhāvo. Tenāha 『『kammaṃ javāpetvā』』tiādi. Tattha puretaraṃ uppannāhi kammacetanāhi laddhapaccayattā balappattāya sanniṭṭhāpakacetanāya kammaviññāṇaṃ laddhapatiṭṭhaṃ viruḷhamūlañca hotīti vuttaṃ 『『nibbattamūle jāte』』ti. Tathā hi sanniṭṭhāpakacetanā vipākaṃ dentaṃ anantare jātivasena deti upapajjavedanīyakammanti.
Tebhūmakacetanāyāti tebhūmakakusalākusalacetanāya. Appavattanakkhaṇoti idha pavattanakkhaṇo jāyamānakkhaṇo. Na jāyamānakkhaṇo appavattanakkhaṇo na kevalaṃ bhaṅgakkhaṇo appahīnānusayassa adhippetattā. Appahīnakoṭiyāti asamucchinnabhāvena. Tadidaṃ tebhūmakakusalākusalacetanāsu appavattamānāsu anusayānaṃ sahajātakoṭiādinā pavatti nāma natthi, vipākādīsu appahīnakoṭiyā pavattati karontassa abhāvatoti imamatthaṃ sandhāya vuttaṃ. Avāritattāti paṭipakkheti avāritabbattā. Paccayova hoti viññāṇassa ṭhitiyā.
Paṭhamadutiyavārehi vaṭṭaṃ dassetvā tatiyavāre 『『no ce』』tiādinā vivaṭṭaṃ dassitanti 『『paṭhamapade tebhūmakakusalākusalacetanā nivattā』』tiādi vuttaṃ. Tattha nivattāti akaraṇato appavattiyā apagatā. Taṇhādiṭṭhiyo nivattāti yojanā. Vuttappakāresūti 『『tebhūmakavipākesū』』tiādinā vuttappakāresu.
我來幫您將這段巴利文直譯成簡體中文: 38. "若"中的"且"字在非處。由此顯示如思一樣,構想與隨眠對識的住也將說其同樣的所緣性。雖然在三句中都說了"轉起"的意思,但轉起的意思應見思等依次為思考、構想、隨眠形態的差別義。取三界善不善思為業識的緣決定。意趣是適當地取渴愛見構想。因為在八貪相應心中有渴愛構想,其中僅在四個中有見構想。雖然隨眠也在世間善思中隨眠,但在不善中轉起明顯,故說"十二思"。"以俱生邊"即說現在的欲貪等也是隨眠,因為與彼相似。因為依時間差別沒有相差別。因為只有未來的欲貪等才應稱為"隨眠"無假說。所緣轉起,故說"所緣是緣"。"為業識的住"即僅為業識的轉起。"在彼緣時"即在彼稱為思構想隨眠的緣時有識的安立。在相續中僅有能與果的能力,故說"有安立,在彼安立"。依決定思而增長。因為以"已安立"說業的已作性,以"已增長"說已積集性。因此說"使業速起"等。其中因為由先前生起的業思得緣而有力的決定思,業識成為已得安立、已增長根,故說"生起根已生"。如是決定思給與異熟果是依無間生的方式給與,即生受業。 "三界思"即三界善不善思。"不轉起剎那"即此處轉起剎那是生起剎那。不生起剎那不是不轉起剎那,不僅是壞滅剎那,因為是指未斷隨眠。"以未斷邊"即以未斷絕性。這在三界善不善思不轉起時,隨眠以俱生邊等沒有所謂轉起,在異熟等以未斷邊轉起因為沒有能作者,說此是關於此義。"因未遮止"即因對治未遮止。僅是識住的緣。 以第一第二句顯示輪迴,在第三句以"若不"等顯示還滅,故說"在第一句三界善不善思已止息"等。其中"已止息"即由不作而轉起已離。渴愛見已止息,這是關聯。"在所說類"即在"三界異熟"等所說類中。
Etthāti imasmiṃ sutte. Ettha cetanāpakappanānaṃ pavattanavasena dhammaparicchedo dassitoti 『『cetetīti tebhūmakakusalākusalacetanā gahitā』』tiādinayo idheva hotīti dassito. Catassoti paṭighadvayamohamūlasamāgatā catasso akusalacetanā. Catūsu akusalacetanāsūti yathāvuttāsu eva catūsu akusalacetanāsu, itarā pana 『『na pakappetī』』ti iminā paṭikkhepena nivattāti. Sutte āgataṃ vāretvāti 『『no ca pakappetī』』ti evaṃ paṭikkhepavasena sutte āgataṃ vajjetvā. 『『Na pakappetī』』ti hi iminā aṭṭhasu lobhasahagatacittesu sahajātakoṭiyā pavattaanusayo nivattito tesaṃ cittānaṃ appavattanato, tasmā taṃ ṭhānaṃ ṭhapetvāti attho. Purimasadisova purimanayesu vuttanayena gahetabbo dhammaparicchedattā.
Tadappatiṭṭhiteti samāsabhāvato vibhattilopo, sandhivasena da-kārāgamo, tassa appatiṭṭhitaṃ tadappatiṭṭhitaṃ, tasmiṃ tadappatiṭṭhiteti evamettha samāsapadasiddhi daṭṭhabbā. Etthāti etasmiṃ tatiyavāre arahattamaggassa kiccaṃ kathitaṃ sabbaso anusayanibbattibhedanato. Khīṇāsavassa kiccakaraṇantipi vattuṃ vaṭṭati sabbaso vedanādīnaṃ paṭikkhepabhāvato. Nava lokuttaradhammātipi vattuṃ vaṭṭati maggapaṭipāṭiyā anusayasamugghāṭanato maggānantarāni phalāni, tadubhayārammaṇañca nibbānanti. Viññāṇassāti kammaviññāṇassa. Punabbhavasīsena anantarabhavasaṅgahitaṃ nāmarūpaṃ paṭisandhiviññāṇameva vā gahitanti āha 『『punabbhavassa ca antare eko sandhī』』ti. Bhavajātīnanti ettha 『『dutiyabhavassa tatiyabhave jātiyā』』ti evaṃ paramparavasena gahetabbaṃ. Āyatiṃ punabbhavābhinibbattigahaṇena pana nānantariyato kammabhavo gahito, jātihetuphalasiddhipettha vuttā evāti veditabbaṃ. Ettha ca 『『no ce, bhikkhave, ceteti no ca pakappeti, atha kho anusetī』』ti evaṃ bhagavatā dutiyanaye pubbabhāge bhavanibbattakakusalākusalāyūhanaṃ, pakappanañca vināpi bhavesu diṭṭhādīnavassa yogino anusayapaccayā vipassanācetanāpi paṭisandhijanakā hotīti dassanatthaṃ kusalākusalassa appavatti cepi, tadā vijjamānatebhūmakavipākādidhammesu appahīnakoṭiyā anusayitakilesappaccayā bhavavajjassa kammaviññāṇassa patiṭṭhitatā hotīti dassanatthañca vutto. 『『Na ceteti pakappeti anusetī』』ti ayaṃ nayo na gahito cetanaṃ vinā pakappanassa abhāvato.
Cetanāsuttavaṇṇanā niṭṭhitā.
- Dutiyacetanāsuttavaṇṇanā
39.Viññāṇanāmarūpānaṃantare eko sandhīti hetuphalasandhi viññāṇaggahaṇena kammaviññāṇassa gahitattā. Nāmarūpaṃ pana vipākanāmarūpamevāti pākaṭameva. Sesaṃ suviññeyyameva.
Dutiyacetanāsuttavaṇṇanā niṭṭhitā.
- Tatiyacetanāsuttavaṇṇanā
我來幫您將這段巴利文直譯成簡體中文: "此中"即在此經中。此中顯示法的確定是依思構想的轉起,故說"思即三界善不善思"等方式僅在此處。"四個"即與瞋恚二個、癡根相應的四個不善思。"在四個不善思中"即在如上所說的四個不善思中,其他則以"不構想"這樣的否定而止息。"避開經中所來"即避開如"不構想"這樣以否定方式在經中所來。因為以"不構想"這個,在八貪相應心中以俱生邊轉起的隨眠因那些心不轉起而止息,因此意為除去那處。"如前相同"即依前面諸方式所說的方式應取,因為是法的確定。 "于彼不安立"中,因為是複合詞故省略變格,以連音增加da音,彼的不安立為彼不安立,于彼不安立,如是此處應見覆合詞的成立。"此中"即在此第三句中說阿羅漢道的作用,因為完全破壞隨眠生起。也可說是漏盡者的作用,因為完全否定受等。也可說是九出世間法,因為依道的次第拔除隨眠:道的無間果,以及彼二所緣涅槃。"識"即業識。以後有為首攝取無間有的名色或僅取結生識,故說"後有與中間一個連結"。"諸有生"中應如是依"第二有與第三有中的生"這樣依次第取。但以未來後有生起的獲得而取非無間的業有,這裡也說生因果的成就,應知。此中佛陀說"諸比丘,若不思且不構想,但隨眠",如是在第二方式前分顯示:即使沒有能生有的善不善努力與構想,對見有過患的修行者,依隨眠緣的觀思也能生起結生;即使善不善不轉起,當時在存在的三界異熟等法中以未斷邊,依隨眠煩惱緣,除有外的業識有安立,為顯示此義而說。不取"不思構想隨眠"這方式,因為沒有離思的構想。 思經註釋完畢。 9. 第二思經註釋 39. "識與名色中間一個連結"即因果連結,因為以識的獲取而取業識。但名色則是異熟名色,這是明顯的。其餘易知。 第二思經註釋完畢。 10. 第三思經註釋
40.Rūpādīsu chasu ārammaṇesu. Tena cettha bhavattayaṃ saṅgaṇhāti chaḷārammaṇapariyāpannattā. Tasseva bhavattayassa patthanā paṇidhānādivasena nati nāma. Āgatimhi gatīti paccupaṭṭhānavasena abhimukhaṃ gati pavatti etasmāti āgati, kammādinimittaṃ. Tasmiṃ paṭisandhiviññāṇassa gati pavatti nibbatti hoti. Tenāha 『『āgate』』tiādi. Cutūpapātoti cavanaṃ cuti, maraṇaṃ. Upapajjanaṃ nibbatti, upapāto. Cutito upapāto punaruppādo. Tenāha 『『evaṃ viññāṇassā』』tiādi. Itoti nibbattabhavato. Tatthāti punabbhavasaṅkhāte āyatibhave. Ekova sandhīti eko hetuphalasandhi eva kathito.
Tatiyacetanāsuttavaṇṇanā niṭṭhitā.
Kaḷārakhattiyavaggavaṇṇanā niṭṭhitā.
-
Gahapativaggo
-
Pañcaverabhayasuttavaṇṇanā
我來幫您將這段巴利文直譯成簡體中文: 40. 在色等六種所緣中。由此這裡攝取三有,因為包含在六所緣中。對彼三有以欲求、決意等方式的傾向稱為渴望。"來處所去"即從此有對向方式的去、轉起,即業等相。在彼處有結生識的去、轉起、生起。因此說"在來處"等。"死生"即死亡為死,死亡。生起為生,生。從死而生為再生。因此說"如是對識"等。"從此"即從所生有。"于彼"即在稱為後有的未來有。"一個連結"即說一個因果連結。 第三思經註釋完畢。 迦羅剎帝利品註釋完畢。 5. 居士品 1. 五怖畏經註釋
41.Yatoti yasmiṃ kāle. Ayañhi to-saddo dā-saddo viya idha kālavisayo. Tenāha 『『yadā』』ti. Bhayaveracetanāyoti bhāyitabbaṭṭhena bhayaṃ, verapasavanaṭṭhena veranti ca laddhanāmā cetanāyo. Pāṇātipātādayo hi yassa pavattanti, yañca uddissa pavattiyanti, ubhaye sabhayabheravāti te eva bhāyitabbabhayaverajanakāvāti. Sotassa ariyamaggassa ādito paṭṭhāya paṭipattiadhigamo sotāpatti , tadatthāya tattha patiṭṭhitassa ca aṅgāni sotāpattiyaṅgāni, tadubhayaṃ sandhāyāha 『『duvidhaṃ sotāpattiyā aṅga』』nti, sotāpattiatthaṃ aṅganti attho. Yaṃ pubbabhāgeti yaṃ sayaṃ sotāpattimaggaphalapaṭilābhato pubbabhāge tadatthāya saṃvattati. Kiṃ pana tanti āha 『『sappurisasaṃsevo』』tiādi. Sappurisānaṃ buddhādīnaṃ ariyañāṇasaññāṇajātā payirupāsanā, saddhammassavanaṃ catusaccadhammassavanaṃ, yoniso upāyena aniccādito manasi karaṇaṃ yoniso manasikāro, ussukkāpentena dhammassa nibbānassa anudhammapaṭipajjanaṃ dhammānudhammapaṭipattīti etāni sotāpattiyā aṅgāni. Aṭṭhakathāyaṃ pana sotāpattiaṅganti padaṃ apekkhitvā 『『evaṃ āgata』』nti vuttaṃ. Ṭhitassa puggalassa aṅgaṃ. Sotāpanno aṅgīyati ñāyati etenāti sotāpannassa aṅgantipi vuccati. Idaṃ pacchā vuttaṃ aṅgaṃ. Dosehi ārakāti ariyoti āha 『『niddoso』』ti. Kathaṃ avijjā saṅkhārānaṃ paccayotiādinā kenacipi anupārambhiyattā nirupārambho. Ñāṇaṃ sandhāya 『『niddoso』』ti vuttaṃ, paṭiccasamuppādaṃ sandhāya 『『nirupārambho』』ti vadanti. Ubhayampi pana sandhāya ubhayaṃ vuttanti apare. Paṭiccasamuppādo ettha adhippeto. Tathā hi vuttaṃ 『『aparāparaṃ uppannāya vipassanāpaññāyā』』ti. Na hi maggañāṇaṃ vipassanāpaññāti. Sammā upāyattā tassa paṭiccasamuppanne yāthāvato ñāyatīti ñāyo, paṭiccasamuppādo. Ñāṇaṃ pana ñāyati so etenāti ñāyo.
Tatthāti niraye. Maggasotanti maggassa sotaṃ. Āpannoti adhigato. Apāyesu uppajjanasaṅkhāto vinipātadhammo etassāti vinipātadhammo, na vinipātadhammo avinipātadhammo. Paraṃ ayananti ativiya savisaye ayitabbaṃ bujjhitabbaṃ. Yesañhi dhātūnaṃ gatiattho, buddhipi tesaṃ attho. Tenāha 『『avassaṃ abhisambujjhanako』』ti.
Pāṇātipātakammakāraṇāti pāṇātipātasaṅkhātassa pāpakammassa karaṇahetu. Veraṃ vuccati virodho, tadeva bhāyitabbato bhayanti āha 『『bhayaṃ veranti atthato eka』』nti. Idaṃ bāhiraṃ veraṃ nāma tassa verassa mūlabhūtato verakārapuggalato bahibhāvattā. Teneva hi tassa verakārapuggalassa uppannaṃ veraṃ sandhāya 『『idaṃ ajjhattikaveraṃ nāmā』』ti vuttaṃ, tannissitassa verassa mūlabhūtā verakārapuggalacetanā uppajjati paharituṃ asamatthassapīti adhippāyo. Na hi nerayikā nirayapālesu paṭipaharituṃ sakkonti. Nirayapālassa cetanā uppajjatīti etena 『『atthi niraye nirayapālā』』ti dasseti. Yaṃ panetaṃ bāhiraveranti yamidaṃ diṭṭhadhammikaṃ samparāyikañca bāhiraṃ veraṃ. Puggalaveranti vuttaṃ attakiccaṃ sādhetuṃ asakkonto kevalaṃ parapuggale uppannamattaṃ veranti katvā. Atthato ekameva 『『cetasika』』nti visesetvā vuttattā. Sesapadesūti 『『adinnādānapaccayā』』tiādinā āgatesu sesakoṭṭhāsesu. Attho bhaggoti attho dhaṃsito . Adhigatenāti maggena adhigatena. 『『Abhigatenā』』tipi pāṭho, adhivuttenāti attho. Tenāha 『『acalappasādenā』』ti.
我來幫您將這段巴利文直譯成簡體中文: 41. "從何時"即在何時。因為這個to詞如dā詞在此是時間義。因此說"何時"。"怖畏怨仇思"即以應怖畏義為怖畏,以生怨仇義為怨仇,如是名為思。因為殺生等對行者轉起,也為誰而轉起,兩者都有怖畏恐怖,故它們即是應怖畏、生怨仇者。從流的聖道開始的修行證得為預流,為此而住立者的支分為預流支,關於這兩者說"二種預流支",意為預流的支分。"在前分中"即在自己獲得預流道果之前對此有益。什麼是那個?說"親近善士"等。親近具聖智正智的佛等善士,聽聞正法即聽聞四諦法,如理即以無常等方式作意為如理作意,以精進而隨順法即涅槃為法隨法行,這些是預流支。但在註釋書中關係到"預流支"詞故說"如是所來"。已住立者的支分。預流者由此而知故也稱為預流者的支分。這是后說的支分。遠離過失故為聖,因此說"無過失"。因為"如何無明是諸行的緣"等不被任何人誹謗故無誹謗。關於智說"無過失",關於緣起說"無誹謗"。有些人說兩者都關係到兩者。此處意指緣起。如是說"以次第生起的觀慧"。因為道智不是觀慧。因為是正確方法,由此如實知緣起故為如理,即緣起。但智由此而知故為如理。 "于彼"即在地獄。"道流"即道的流。"已入"即已證得。有墮落惡趣生起性為墮落法者,非墮落法為不墮落法。"極應知"即應在自境極為前進、覺悟。因為凡有去義的詞根,也有覺知義。因此說"必定會覺悟者"。 "因殺生業作"即因稱為殺生的惡業之作。怨仇說為違逆,因為可怕故即是怖畏,因此說"怖畏怨仇義一"。這稱為外在怨仇,因為在造怨仇者這怨仇根源之外。因此關於彼造怨仇者生起的怨仇說"這稱為內在怨仇",意為即使不能打擊,也生起依彼的怨仇根源造怨仇者思。因為地獄眾生不能反擊獄卒。說"獄卒的思生起"由此顯示"地獄中有獄卒"。這外在怨仇即這現法和後世的外在怨仇。說"補特伽羅怨仇"因為不能成就自己的事而僅在他人生起的怨仇。義一即"心理的"以此特徵說。"在余處"即在"因不與取"等所來的其餘部分。"義破壞"即義毀壞。"已證得"即以道已證得。也讀作"已至",意為已說。因此說"不動信"。
Pañcaverabhayasuttavaṇṇanā niṭṭhitā.
- Dutiyapañcaverabhayasuttavaṇṇanā
42.Bhikkhūnaṃ kathitabhāvamattameva visesoti etena yā satthārā ekaccānaṃ desitadesanā, puna tadaññesaṃ veneyyadamakusalena kālantare teneva desitā, sā dhammasaṃgāhakehi 『『mā no satthudesanā sampaṭiggahaṃ vinā nassatū』』ti visuṃ saṅgahaṃ āropitāti dasseti.
Dutiyapañcaverabhayasuttavaṇṇanā niṭṭhitā.
-
Dukkhasuttavaṇṇanā
-
Samudayanaṃ samudayo, samudeti etamhāti samudayo, evaṃ ubhinnaṃ samudayānamatthatopi bhedo veditabbo. Paccayāva paccayasamudayo. Āraddhavipassako 『『imañca imañca paccayasāmaggiṃ paṭicca ime dhammā khaṇe khaṇe uppajjantī』』ti passanto 『『paccayasamudayaṃ passantopi bhikkhu khaṇikasamudayaṃ passatī』』ti vutto paccayadassanamukhena nibbattikkhaṇassa dassanato. So pana khaṇe khaṇe saṅkhārānaṃ nibbattiṃ passituṃ āraddho 『『imehi nāma paccayehi nibbattatī』』ti passati. 『『So khaṇikasamudayaṃ passanto paccayaṃ passatī』』ti vadanti. Yasmā pana paccayato saṅkhārānaṃ udayaṃ passanto khaṇato tesaṃ udayadassanaṃ hoti, khaṇato etesaṃ udayaṃ passato pageva paccayānaṃ suggahitattā paccayato dassanaṃ sukhena ijjhati, tasmā vuttaṃ 『『paccayasamudayaṃ passantopī』』tiādi. Atthaṅgamadassanepi eseva nayo. Accantatthaṅgamoti appavatti nirodho nibbānanti. Bhedatthaṅgamoti khaṇikanirodho. Tadubhayaṃ pubbabhāge uggahaparipucchādivasena passanto aññatarassa dassane itaradassanampi siddhameva hoti, pubbabhāge ca ārammaṇavasena khayato vayasammasanādikāle bhedatthaṅgamaṃ passanto atirekavasena anussavādito accantaṃ atthaṅgamaṃ passati. Maggakkhaṇe panārammaṇato accantaatthaṅgamaṃ passati, asammohato itarampi passati. Taṃ sandhāyāha 『『accantatthaṅgamaṃ passantopī』』tiādi. Samudayatthaṅgamaṃ nibbattibhedanti samudayasaṅkhātaṃ nibbattiṃ atthaṅgamasaṅkhātaṃ bhedañca. Nissayavasenāti cakkhussa sannissayavasena paccayaṃ katvā. Ārammaṇavasenāti rūpe ārammaṇaṃ katvā. Yaṃ panettha vattabbaṃ, taṃ madhupiṇḍikasuttaṭīkāyaṃ vuttanayena veditabbaṃ. Tiṇṇaṃ saṅgati phassoti 『『cakkhu rūpāni viññāṇa』』nti imesaṃ tiṇṇaṃ saṅgati samāgame nibbatti phassoti vuttoti āha 『『tiṇṇaṃ saṅgatiyā phasso』』ti. Tiṇṇanti ca pākaṭapaccayavasena vuttaṃ, tadaññepi pana manasikārādayo phassapaccayā hontiyeva. Evanti taṇhādīnaṃ asesavirāganirodhakkamena. Bhinnaṃ hotīti anuppādanirodhena niruddhaṃ hoti. Tenāha 『『appaṭisandhiya』』nti.
Dukkhasuttavaṇṇanā niṭṭhitā.
- Lokasuttavaṇṇanā
44.Ayamettha visesoti 『『ayaṃ lokassā』』ti samudayatthaṅgamānaṃ visesadassanaṃ. Ettha catutthasutte tatiyasuttato viseso.
Lokasuttavaṇṇanā niṭṭhitā.
- Ñātikasuttavaṇṇanā
我來幫您將這段巴利文直譯成簡體中文: 五怖畏怨仇經註釋完畢。 2. 第二五怖畏怨仇經註釋 42. "僅為對比丘說的差別"由此顯示:導師對一些人所說的教法,後來在另一時機由於調伏其他所化眾生的善巧而再次說示,結集法者以"勿使我們導師的教法因無領受而滅失"而別作結集。 第二五怖畏怨仇經註釋完畢。 3. 苦經註釋 43. 集起為集,從此生起為集,如是兩種集的義理差別應知。諸緣即是緣集。已開始觀者見到"依此此緣和合而這些法在剎那剎那生起",說"見緣集的比丘也見剎那集",因為通過見緣而見生起剎那。他開始見到諸行在剎那剎那的生起時見到"由這些緣生起"。說"他見剎那集時見緣"。因為從緣見諸行的生起時成為從剎那見彼等的生起,從剎那見這些的生起時因為先前已善把握諸緣故從緣的見輕易成就,因此說"見緣集時"等。在見滅沒時也是此理。"究竟滅沒"即不轉起滅、涅槃。"破壞滅沒"即剎那滅。見彼二者在前分時依獲得、遍問等,在見其一時另一見也已成就,在前分以所緣方式從壞滅觀察等時見破壞滅沒,以超勝方式從傳聞等見究竟滅沒。但在道剎那時以所緣見究竟滅沒,以無癡見其他。關於此說"見究竟滅沒時"等。"集滅沒生起破壞"即稱為集的生起和稱為滅沒的破壞。"依止方式"即以眼的依止方式為緣。"所緣方式"即以色為所緣。此中應說的,應依蜜丸經復注所說方式了知。"三和合觸"即"眼、色、識"這三者和合、會合生起為觸,故說"以三和合有觸"。說"三"是依明顯緣方式,但其他作意等也是觸的緣。"如是"即以渴愛等的無餘離染滅的次第。"已破壞"即以不生滅而已滅。因此說"不結生"。 苦經註釋完畢。 4. 世間經註釋 44. "此中此差別"即"此世間的"集與滅沒的差別顯示。此中第四經與第三經的差別。 世間經註釋完畢。 5. 氏姓經註釋
- Aññamaññaṃ dvinnaṃ ñātīnaṃ gāmo ñātikoti vuttoti āha 『『dvinnaṃ ñātakānaṃ gāme』』ti. Giñjakā vuccanti iṭṭhakā, giñjakāhi eva kato āvasatho giñjakāvasatho. So kira āvāso yathā sudhāparikammena payojanaṃ natthi, evaṃ iṭṭhakāhi eva cinitvā chādetvā kato. Tādisañhi chadanaṃ sandhāya bhagavatā iṭṭhakāchadanaṃ anuññātaṃ. Tena vuttaṃ 『『iṭṭhakāhi kate mahāpāsāde』』ti. Tattha dvārabandhakavāṭaphalakādīni pana dārumayāniyeva. Pariyāyati attano phalaṃ pariggahetvā vattatīti pariyāyo, kāraṇanti āha 『『dhammapariyāyanti dhammakāraṇa』』nti, pariyattidhammabhūtaṃ visesādhigamassa hetunti attho. Upecca suyyati etthāti upassutīti vuttaṃ 『『upassutīti upassutiṭṭhāna』』nti. Attano kammanti yadatthaṃ tattha gato, taṃ pariveṇasamajjanakiriyaṃ. Pahāyāti akatvā. Evaṃ mahatthañhi vimuttāyatanasīse ṭhatvā suṇantassa mahato atthāya saṃvattati. Ekaṅgaṇaṃ ahosīti sabbaṃ vivaṭaṃ ahosi. Tīsu hi bhavesu saṅkhāragataṃ paccayuppannavasena manasikaroto bhagavato kiñci asesetvā sabbampi taṃ ñāṇamukhe āpāthaṃ upagacchi. Tena vuttaṃ 『『yāvabhavaggā ekaṅgaṇaṃ ahosī』』ti. Tantivasena tamatthaṃ vācāya nicchārento 『『vacasā sajjhāyaṃ karonto』』ti vutto. Paccayapaccayuppannavasena ca atthaṃ āharitvā tesaṃ nirodhena vivaṭṭassa āhatattā 『『yathānusandhinā』』ti vuttaṃ. Addasa ñāṇacakkhunā.
Manasā sajjhāyaṃ karonto 『『tuṇhībhūtova paguṇaṃ karonto』』ti vutto. Padānupadanti padañca anupadañca. Purimañhi padaṃ nāma, tadanantaraṃ anupadaṃ. Ghaṭetvā sambandhaṃ katvā avicchinditvā. Pariyāpuṇātīti ajjhayati. Ādhārappattanti ādhāraṃ cittasantānappattaṃ appamuṭṭhaṃ gatattā ādhārappattaṃ nāma. Kāraṇanissitoti lokuttaradhammassa kāraṇasannissito. Ādibrahmacariyakoti ādibrahmacariyaṃ, tadeva ādibrahmacariyakaṃ. Dhammapariyāyāpekkhāya pulliṅganiddeso. Tīsupi imesūti tatiyacatutthapañcamesu tīsu suttesu.
Ñātikasuttavaṇṇanā niṭṭhitā.
- Aññatarabrāhmaṇasuttavaṇṇanā
46.Nāmavasenāti gottanāmavasena ca kittivasena ca apākaṭo, tasmā 『『jātivasena brāhmaṇo』』ti vuttaṃ.
Aññatarabrāhmaṇasuttavaṇṇanā niṭṭhitā.
- Jāṇussoṇisuttavaṇṇanā
47.Evaṃladdhanāmoti 『『jāṇussoṇī』』ti evaṃladdhanāmo rañño santikā adhigatanāmo.
Jāṇussoṇisuttavaṇṇanā niṭṭhitā.
- Lokāyatikasuttavaṇṇanā
我來幫您將這段巴利文直譯成簡體中文: 45. 說"兩位親屬的村莊為氏姓"故說"在兩位親屬的村莊"。磚稱為giñjakā,以磚所造的住所為磚住所。據說那住所如同不需要灰泥工作一樣,僅以磚砌筑覆蓋而造。關於如此的覆蓋,世尊允許磚覆蓋。因此說"在以磚造的大殿"。但其中門樑、門扇、木板等是木製的。循環把持自果而轉為pariyāya,即因,故說"法理即法因",意為成為證得殊勝的教法之因。"在此上聞"為上聞,故說"上聞即上聞處"。"自業"即為何目的去那裡,即掃除寮房的作業。"捨棄"即不作。如是對站在解脫處首位而聽聞者轉向大義。"成為一片空地"即一切成為開闊。因為世尊以緣所生方式作意三有中的諸行時,不遺漏任何,一切都現於智門。因此說"乃至有頂成為一片空地"。以文句方式發聲說那義理故說"以語作誦"。以緣及緣所生方式引導義理,由彼等的滅而說還滅故說"以隨順"。以智眼見。 "默然作誦"說為"默然而熟習"。"句與隨句"即句和隨句。因為前者稱為句,其後為隨句。"相聯"即作連結不間斷。"學習"即持誦。"已達所依"即已達心相續的所依,因為不忘失故稱為已達所依。"依止因"即依止出世間法的因。"初梵行"即初梵行,即是初梵行者。因關係到法理故作陽性語。"在這三經中"即在第三、第四、第五三經中。 氏姓經註釋完畢。 6. 某婆羅門經註釋 46. "依名"即依族姓名和聲譽不顯著,因此說"依生為婆羅門"。 某婆羅門經註釋完畢。 7. 生聞經註釋 47. "如是得名"即"生聞"如是得名,從王處獲得的名。 生聞經註釋完畢。 8. 順世論者經註釋
- Āyatiṃ hitaṃ tena loko na yatati na īhatīti lokāyataṃ. Na hi taṃ laddhiṃ nissāya sattā puññakiriyāya cittampi uppādenti, kuto payogo, taṃ etassa atthi, tattha vā niyuttoti lokāyatiko. Paṭhamasaddo ādiatthavācakattā jeṭṭhavevacanoti āha 『『paṭhamaṃ lokāyata』』nti. Sādhāraṇavacanopi lokasaddo visiṭṭhavisayo idhādhippetoti āha 『『bālaputhujjanalokassā』』ti. Ittarabhāvena lakuṇḍakabhāvena tassa vipulādibhāvena bālānaṃ upaṭṭhānamattanti dassento 『『āyataṃ mahanta』』ntiādimāha. Parittanti khuddakaṃ. Ekasabhāvanti ekaṃ sabhāvaṃ. Avipariṇāmadhammatāyāti āha 『『niccasabhāvamevāti pucchatī』』ti. Purimasabhāvena nānāsabhāvanti purimasabhāvato bhinnasabhāvaṃ. Pacchā na hotīti pacchā kiñci na hoti sabbaso samucchijjanato. Tenāha 『『ucchedaṃ sandhāya pucchatī』』ti. Ekattanti sabbakālaṃ attasambhavaṃ. Tathā ceva gahaṇena dvepi vādā sassatadiṭṭhiyo honti. Natthi na hoti. Puthuttaṃ nānāsabhāvaṃ, ekarūpaṃ na hotīti vā gahaṇena dvepi vādā ucchedadiṭṭhiyoti.
Lokāyatikasuttavaṇṇanā niṭṭhitā.
- Ariyasāvakasuttavaṇṇanā
49.Saṃsayuppattiākāradassananti 『『kasmiṃ sati kiṃ hotī』』ti kāraṇassa phalassa ca paccāmasanena vinā kevalaṃ idappaccayatāya saṃsayassa uppajjanākāradassanaṃ. Samudayati samudetīti atthoti āha 『『uppajjatī』』ti.
Ariyasāvakasuttavaṇṇanā niṭṭhitā.
- Dutiyaariyasāvakasuttavaṇṇanā
50.Dvepi nayā ekato vuttāti idaṃ 『『viññāṇe sati nāmarūpaṃ hotī』』tiādinā navame vuttassa nayassa 『『avijjāya sati saṅkhārā hontī』』tiādinā dasame vuttanaye antogadhattā. Nānattanti purimato navamato dasamassa nānattaṃ.
Dutiyaariyasāvakasuttavaṇṇanā niṭṭhitā.
Gahapativaggavaṇṇanā niṭṭhitā.
-
Dukkhavaggo
-
Parivīmaṃsanasuttavaṇṇanā
我來幫您將這段巴利文直譯成簡體中文: 48. 由此世間不趣向、不努力未來利益為順世論。因為依止那見解眾生連修福的心都不生起,何況實行,他有此,或專注於此為順世論者。第一詞因表示初義故為最初之同義,因此說"最初順世"。雖然世間詞是共通語,但此處意指特殊境界,故說"愚凡夫世間"。顯示僅是愚者以短暫性、矮小性、彼廣大等性的顯現,故說"廣大"等。"微小"即小。"一性"即一個性質。以不變異法性故說"問是否常性"。"從前性成異性"即從前性成為異性。"后無"即后什麼都沒有因為完全斷絕。因此說"問斷滅"。"一性"即一切時有我。如是以執取兩種見都成為常見。"無"即沒有。"異性"即異性質,或以"不成一性"執取兩種見成為斷見。 順世論者經註釋完畢。 9. 聖弟子經註釋 49. "顯示疑惑生起形態"即不觸及"何有時有何"的因與果,僅顯示此緣性中疑惑的生起形態。"集起、生起"為義,故說"生起"。 聖弟子經註釋完畢。 10. 第二聖弟子經註釋 50. "兩種方式一起說"即這"識有時有名色"等在第九經說的方式,包含在第十經"無明有時有行"等所說方式中。"差別"即第十經與前面第九經的差別。 第二聖弟子經註釋完畢。 居士品註釋完畢。 6. 苦品 1. 遍尋經註釋
51.Upaparikkhamānoti pavattipavattihetuṃ, nivattinivattihetuñca paritulento. Kuto panetanti? 『『Sammā dukkhakkhayā』』ti vacanato. Na hi sabbadukkhaparivīmaṃsaṃ vinā sammā dukkhakkhayo sambhavati. Kasmātiādinā jarāmaraṇasseva gahaṇe kāraṇaṃ pucchati. Jātiādīnampi pavatti dukkhabhāvinīti adhippāyo. Yasmā jarāmaraṇe gahite sati jātipi gahitā hoti, tassā abhāve jarāmaraṇasseva abhāvato. Esa nayo bhavādīsupi. Evaṃ yāva jātidhammo jarāmaraṇe gahite gahitova hoti, jarāmaraṇapadesena tabbikāravanto sabbe tebhūmakā saṅkhārā gahitāti evampi jarāmaraṇaggahaṇena sabbampi vaṭṭadukkhaṃ gahitameva hoti. Tenāha 『『tasmiṃ gahite sabbadukkhassa gahitattā』』ti. Anekavidhanti bahuvidhaṃ bahukoṭṭhāsaṃ. 『『Aneka』』nti vā pāṭho . Anekanti bahulavacanaṃ. Vidhanti khaṇḍiccapāliccādivasena viparītakoṭṭhāsaṃ. Nānappakārakanti tato eva nānappakāraṃ. Nhatvā ṭhitaṃ purisaṃ viyāti bālānaṃ attabhāvassa subhākārena upaṭṭhānaṃ sandhāyāha.
『『Sāruppabhāvenā』』ti vuttaṃ, kiṃ sabbathā sāruppabhāvenāti āha 『『nikkilesatāya parisuddhatāyā』』ti. Na hi tassesā asaṅkhatatādibhāvena sadisā. Paṭipannoti paṭimukho abhisaṅkhāramukho hutvā panno adhigato. Anugatanti anucchavikabhāvena gataṃ, yathā ca nibbānassa adhigamo hoti, evaṃ tadanurūpabhāvena gataṃ. Ettha ca pāḷiyaṃ 『『pajānātī』』ti pubbabhāgavasena pajānanā vuttā, 『『tathā paṭipanno ca hotī』』ti niyatavasena. 『『Aparabhāgavasenā』』ti apare. Keci pana 『『yathā paṭipannassa jarāmaraṇaṃ nirujjhati, tathā paṭipanno』』ti vadanti. Padavīmaṃsanā pubbabhāgavasena veditabbā, na maggakkhaṇavasena. Saṅkhāranirodhāyāti ettha nayidaṃ avijjāpaccayasaṅkhāraggahaṇaṃ, atha kho saṅkhatasaṅkhāraggahaṇanti āha 『『saṅkhāradukkhassa nirodhatthāyā』』ti. Tenāha 『『ettāvatā yāva arahattā desanā kathitā』』ti.
我來幫您將這段巴利文直譯成簡體中文: 51. "遍察"即權衡轉起與轉起因、還滅與還滅因。"從何而來?"從"正確滅苦"之語。因為沒有遍尋一切苦就不能正確滅苦。以"為何"等問僅取老死的原因。意為生等的轉起也是苦。因為取老死時生也被取,因為無彼則無老死。此理在有等中也是如此。如是乃至取老死時有生法也被取,以老死處而取具彼變異的一切三界諸行,如是以取老死而一切輪迴苦也被取。因此說"取彼時因取一切苦"。"多種"即多類多部分。或讀作"不一"。"不一"即多的語詞。"種"即以禿髮白髮等方式的異類部分。"種種相"即由此而有種種相。"如沐浴站立的人"說為關係到愚者以凈相顯現自體。 說"以適合性",是否一切方面都適合?說"以無煩惱性清凈性"。因為這不是與彼無為性等相似。"已行入"即面對、面向行作而入、證得。"隨順"即以適宜性而行,如證得涅槃,如是以隨順彼而行。此中經文說"了知"是依前分了知,"如是而行"是依決定。其他人說"依後分"。有些人說"如行者的老死滅,如是而行"。應知句的遍尋是依前分,不是依道剎那。"為行滅"此中不是取無明緣行,而是取有為行,故說"為行苦的滅"。因此說"至此說示乃至阿羅漢"。
『『Paccattaṃyeva parinibbāyatī』』tiādinā arahattaphalapaccavekkhaṇaṃ, 『『so sukhañca vedanaṃ vedayatī』』tiādinā satatavihārañca dassetvā desanā sabbathāva vaṭṭadesanāto nivattetabbā siyā. Avijjāgatoti ettha iti-saddo ādiattho, tena evamādikaṃ idaṃ vaṭṭavivaṭṭakathanaṃ puna gaṇhāti. Puggalasaddo itarāsaṃ dvinnaṃ pakatīnaṃ vācakoti tato visesetvā gahaṇe paṭhamapakatimeva dassento 『『purisapuggalo』』ti avocāti āha 『『purisoyeva puggalo』』ti. Ubhayenāti purisapuggalaggahaṇena. Sammutiyā avijjamānāya kathā desanā sammutikathā. Paramatthassa kathā desanā paramatthakathā. Tatthāti sammutiparamatthakathāsu, na sammutiparamatthesu. Tenāha 『『evaṃ pavattā sammutikathā nāmā』』tiādi. Tatridaṃ sammutiparamatthānaṃ lakkhaṇaṃ – yasmiṃ bhinne buddhiyā vā avayavavinibbhoge kate na taṃsamaññā, sā ghaṭapaṭādippabhedā sammuti, tabbipariyāyato paramattho. Na hi kakkhaḷaphusanādisabhāve ayaṃ nayo labbhati. Tattha rūpādidhammaṃ samūhasantānavasena pavattamānaṃ upādāya 『『satto』』tiādi vohāroti āha 『『satto naro…pe… sammutikathā nāmā』』ti . Yasmā rūpādayo paramatthadhammā 『『khandhā dhātuyo』』tiādinā vuccanti, na vohāramattaṃ, tasmā 『『khandhā…pe… paramatthakathā nāmā』』ti vuttaṃ. Nanu khandhakathāpi sammutikathāva, sammuti hi saṅketo khandhaṭṭho rāsaṭṭho vā koṭṭhāsaṭṭho vāti? Saccametaṃ, ayaṃ pana khandhasamaññā phassādīsu tajjāpaññatti viya paramatthasannissayā tassa āsannatarā puggalasamaññādayo viya na dūreti paramatthasaṅgahatā vuttā. Khandhasīsena vā tadupādānā sabhāvadhammā eva gahitā. Nanu ca sabbepi sabhāvadhammā sammutimukheneva desanaṃ ārohanti, na sammukhenāti sabbāpi desanā sammutidesanāva siyāti? Nayidamevaṃ desetabbadhammavibhāgena desanāvibhāgassa adhippetattā, na ca saddo kenaci pavattinimittena vinā atthaṃ pakāsetīti. Tenāha 『『paramatthaṃ kathentāpi sammutiṃ amuñcitvāva kathentī』』ti. Saccameva aviparītameva kathenti.
Sammutīti samaññā. Paramo uttamo atthoti paramattho, dhammānaṃ yathābhūtasabhāvo. Taṃ paramatthaṃ, sammuti pana lokassa saṅketamattasiddhā. Yadi evaṃ kathaṃ sammutikathāya saccatāti āha 『『lokasammutikāraṇa』』nti lokasamaññaṃ nissāya pavattanato. Lokasamaññāya hi abhinivesanaṃ vinā paññāpanā ekaccassa sutassa sāvanā viya, na musā anatikkamitabbato tassā. Tenāha bhagavā 『『janapadaniruttiṃ nābhiniveseyya, samaññaṃ nātidhāveyyā』』ti. Dhammānaṃ sabhāvadhammānaṃ. Bhūtalakkhaṇaṃ bhāvassa lakkhaṇaṃ dīpentīti katvā.
我來幫您將這段巴利文直譯成簡體中文: 以"自般涅槃"等顯示阿羅漢果的省察,以"他感受樂受"等顯示持續住,說示應當完全從輪迴說示轉離。"無明行"此中iti詞是初義,由此再取這樣等的輪迴還滅之說。人補特伽羅詞表示其他兩種自性,為顯示從中區別取第一自性而說"男人補特伽羅",故說"男人即補特伽羅"。"以二者"即以取男人補特伽羅。言說不存在的說示為言說語,勝義的說示為勝義語。"此中"即在言說勝義語中,不在言說勝義中。因此說"如是轉起稱為言說語"等。此中這是言說勝義的特相——若破壞或以智慧作部分分別時無彼共稱,這瓶布等差別為言說,與此相反為勝義。因為在堅觸等自性中不得此理。此中依色等法的聚集相續而轉起,假立"眾生"等言說,故說"眾生、人...稱為言說語"。因為色等勝義法以"蘊、界"等說,不僅是言說,因此說"蘊...稱為勝義語"。蘊語豈不也是言說語,因為言說是約定,蘊義是積聚義或部分義?這是真的,但這蘊共稱如觸等的相應施設依止勝義而近於彼,不如補特伽羅共稱等遠,故說攝於勝義。或以蘊為首而取依彼的自性法。但一切自性法豈不都通過言說方式而登上說示,不通過面對方式,如是一切說示都應是言說說示?不是這樣,因為意指依所說法的區分而有說示的區分,且聲音不能離開任何轉起相而顯示義。因此說"即使說勝義時也不離言說而說"。說真實不顛倒。 "言說"即共稱。"勝義"即最上、最高義,即法的如實自性。那是勝義,但言說僅依世間約定成就。若如此,言說語如何有真實性?說"依世間言說因"因為依世間共稱而轉起。因為若無執取世間共稱,施設如對某些所聞的開示,不虛妄因為不能超越彼。因此世尊說:"不應執著地方語言,不應超越共稱。"法即自性法。因為顯示有的特相故。
Terasacetanābhedanti aṭṭhakāmāvacarakusalacetanāpañcarūpāvacarakusalacetanābhedaṃ. Attano santānassa punanato pujjabhavaphalassa abhisaṅkharaṇato puññābhisaṅkhāraṃ. Kammapuññenāti kammabhūtena. Vipākapuññenāti vipākasaṅkhātena. Puññaphalampi hi uttarapadalopena 『『puñña』』nti vuccati 『『evamidaṃ puññaṃ pavaḍḍhatī』』tiādīsu viya. 『『Apuññūpagaṃ hoti viññāṇa』』nti idaṃ 『『puññūpagaṃ hoti viññāṇa』』nti ettha vuttanayamevāti na uddhataṃ. Apuññaphalaṃ uttarapadalopena 『『apuñña』』nti vuccati. Saṅkhāranti saṅkhārassa gahitattā 『『avijjāgatoya』』nti iminā saṅkhārassa paccayo gahito, 『『puññūpagaṃ hoti viññāṇa』』ntiādinā paccayuppannaṃ viññāṇaṃ. Tasmiñca gahite nāmarūpādi sabbaṃ gahitameva hoti. Tenāha 『『dvādasapadiko paccayākāro gahitova hotī』』ti.
Vijjāti arahattamaggañāṇaṃ ukkaṭṭhaniddesena. Tassā hi uppādā sabbaso avijjā pahīnā hoti. Paṭhamamevāti idaṃ avijjāpahānavijjuppādānaṃ samānakālatādassanaṃ. Tenāha 『『yathā panā』』tiādi. Padīpujjalenāti padīpujjalanahetunā saheva. Vijjuppādāti vijjuppādahetu, evaṃ satīpi samakālatteti adhippāyo. Na gaṇhātīti 『『etaṃ mamā』』tiādinā na gaṇhāti. Na taṇhāyati na bhāyati taṇhāvuttino abhāvā, tato eva bhayavatthuno ca abhāvā.
Gilitvā pariniṭṭhāpetvāti gilitvā viya aññassa avisayaṃ viya karaṇena pariniṭṭhāpetvā. Sāmisasukhassa anekadukkhānubandhabhāvato, sukhābhinandassa dukkhahetubhāvato ca sukhaṃ abhinandantoyeva dukkhaṃ abhinandati nāma aggisantāpasukhaṃ icchanto dhūmadukkhānuññāto viya. Dukkhaṃ patvā sukhaṃ patthanatoti ettha dubbalagahaṇikādayo nidassanabhāvena veditabbā. Te hi yāva sāyanhasamayāpi abhutvā sāyamāsādīni karonto jighacchādiṃ uppādetvā bhuñjanādīni karonti. Sukhassa vipariṇāmadukkhato sukhaṃ abhinandanto dukkhaṃ abhinandati nāmāti yojanā. Keci pana dukkhassa abhāvato vipariṇāmasukhato taṃ sukhaṃ abhinandanto dukkhaṃ abhinandatīti vadanti. Taṃ na, na hi tādisaṃ sukhanimittaṃ koci dukkhaṃ abhinandanto diṭṭho, dukkhahetuṃ pana sāmisaṃ sukhaṃ abhinandanto diṭṭho. Dukkhahetuṃ sāmisaṃ sukhaṃ abhinandanto atthato dukkhaṃ abhinandati nāmāti vuttovāyamattho. Kāyoti pañcadvārakāyo, so pariyanto avasānaṃ etassāti kāyapariyantikaṃ. Tenāha 『『yāva pañcadvārakāyo pavattati, tāva pavatta』』nti. Jīvitapariyantikanti etthāpi eseva nayo.
Pacchā uppajjitvā paṭhamaṃ nirujjhatīti ekasmiṃ attabhāve manodvārikavedanāto pacchā uppajjitvā tato paṭhamaṃ nirujjhati, tato eva siddhamatthaṃ sarūpeneva dassetuṃ 『『manodvārikavedanā paṭhamaṃ uppajjitvā pacchā nirujjhatī』』ti vuttaṃ. Idāni tameva saṅkhepena vuttaṃ vivarituṃ 『『sā hī』』tiādimāha. Yāva tettiṃsavassāpi paṭhamavayo. Paṇṇāsavassakāleti paṭhamavayato yāva paññāsavassakālā, tāva ṭhitā hotīti vuḍḍhihāniyo anupagantvā sarūpeneva ṭhitā hoti. Mandāti mudukā atikhiṇā. Tadāti asītinavutivassakāle. Tathā ciraparivitakkepi. Bhaggā nittejā bhaggavibhaggā dubbalā. Hadayakoṭiṃyevāti cakkhādivatthūsu avattetvā tesaṃ khīṇattā koṭibhūtaṃ hadayavatthuṃyeva. Yāva esā vedanā vattati.
我來幫您將這段巴利文直譯成簡體中文: "十三思差別"即八欲界善思、五色界善思的差別。由於凈化自相續、造作凈妙有果為福行。"業福"即成為業。"異熟福"即稱為異熟。因為福果也由省略后詞而稱為"福",如"如是此福增長"等。"趣向非福的識"這與"趣向福的識"中所說方式相同故未舉出。非福果由省略后詞稱為"非福"。"行"因為取行故以"無明行"取行的緣,以"趣向福的識"等取緣生的識。取此時名色等一切也都被取。因此說"十二支緣起也都被取"。 "明"即阿羅漢道智,以最勝說。因為彼生起時無明完全斷。"最初"即此顯示無明斷與明生的同時性。因此說"如何"等。"燈光"即與燈光生因一起。"明生"即明生因,即使如此也是同時之意。"不取"即不以"這是我的"等取。不渴愛不怖畏因為無渴愛行,由此也無怖畏事。 "吞嚥圓滿"即如吞嚥般使成為他人的非境而圓滿。因為有食之樂有多苦相隨,樂歡喜為苦因,故歡喜樂即名為歡喜苦,如求火熱樂者容忍煙苦。"得苦求樂"此中應知以消化不良等為例。因為他們乃至傍晚不食而作晚餐等,生起飢餓等而作食等。樂因變壞苦故歡喜樂即名歡喜苦,此為結合。有些人說因為無苦、因變壞樂而歡喜彼樂即歡喜苦。這不對,因為未見有人因如是樂相而歡喜苦,但見有人歡喜有食之樂為苦因。歡喜有食之樂為苦因,事實上即名為歡喜苦,此義已說。"身"即五門身,以此為邊際、終點為身邊際。因此說"乃至五門身轉起,乃至轉起"。"命邊際"此中也是此理。 "後生而先滅"即在一身中比意門受後生而比彼先滅,由此即顯示已成就義說"意門受先生而後滅"。今為開顯彼簡略所說而說"因為彼"等。乃至三十三歲為第一年齡。"五十歲時"即從第一年齡乃至五十歲時,一直住立即不到達增長衰退而以自相住立。"緩"即柔弱不銳利。"爾時"即八九十歲時。如是長時思惟也。破壞無力破碎虛弱。"唯心基"即不轉向眼等所依,因為彼等已滅盡故唯于成為究竟的心基。直到此受轉起。
Vāpiyāti mahātaḷākena. Pañcaudakamaggasampannanti pañcahi udakassa pavisananikkhamanamaggehi yuttaṃ. Tato tato vissandamānaṃ sabbaso puṇṇattā.
Paṭhamaṃdeve vassantetiādi upamāsaṃsandanaṃ. Imaṃ vedanaṃ sandhāyāti imaṃ yathāvuttaṃ pariyosānappattaṃ manodvārikavedanaṃ sandhāya.
Kāyassa bhedāti attabhāvassa vināsato. 『『Uddhaṃ jīvitapariyādānā』』ti pāḷi, aṭṭhakathāyaṃ pana jīvitapariyādānā uddhanti paduddhāro kato. Paralokavasena agantvā. Vedanānaṃ sītibhāvo nāma saṅkhāradarathapariḷāhabhāvo, so panāyaṃ appavattivasenāti āha 『『pavatti…pe… bhavissantī』』ti. Dhātusarīrānīti aṭṭhikaṅkalasaṅkhātadhātusarīrāni. Sarīrekadese hi sarīrasamaññā.
Kumbhakārapākāti kumbhakārapākato. Ettha paccatīti pāko, pacanaṭṭhānaṃ. Tadeva pācanavasena āvasanti etthāti āvāso, tasmā kumbhakārāvāsato. Avigatavūpasamaṃ saṅkharitaṃ kumbhaṃ uddharitvā ṭhapento chārikāya sati pidhānavasena ṭhapeti. Tathā ṭhapanaṃ pana sandhāya vuttaṃ 『『paṭisisseyyā』』ti. Kumbhassa padesabhūtatāya ābaddhā avayavā 『『kumbhakapālānī』』ti adhippetāni, na chinnabhinnāni. Avayavamukhena hi samudāyo vutto. Tattha kapālasamudāyo hi ghaṭo. Tenāha 『『mukhavaṭṭiyā ekabaddhānī』』ti. Avasisseyyunti vaṇṇavisesauṇhabhāvāpagatā ghaṭakārāneva tiṭṭheyyunti. Āditta…pe… tayo bhavā daṭṭhabbā ekādasahi aggīhi ādittabhāvato. Yathā kumbhakāro kumbhakārāvāsaṃ ādittaṃ paccavekkhati, evaṃ āraddhavipassakopesa bhavattayaṃ rāgādīhi ādittanti āha 『『kumbhakāro viya yogāvacaro』』ti. Nīharaṇadaṇḍakoviya arahattamaggañāṇaṃ bhavattayapākato nīharaṇato. Samo bhūmibhāgo viya nibbānatalaṃ sabbavisamā nivattanato.
『『Ādānanikkhepanato, vayovuddhatthaṅgamato, āhāramayato, utumayato, cittasamuṭṭhānato, kammajato, dhammatārūpato』』ti (visuddhi. 2.706) imehi sattahi ākārehi sammasanto rūpasattakaṃ vipassati nāma. 『『Kalāpato, yamakato, khaṇikato, paṭipāṭito, diṭṭhiugghāṭanato, mānasamugghāṭato, nikantipariyādānato』』ti (visuddhi.
我來幫您將這段巴利文直譯成簡體中文: "池"即大水池。"具足五水道"即具足五個水的進出通道。從各處流溢因為完全充滿。 "最初天降雨"等是譬喻的配合。"關於此受"即關於此所說達到終點的意門受。 "身壞"即自體的毀滅。經文為"命終之上",但在註釋中作"命終上"的詞分解。不依後世而來。受的清涼即行的熱惱煩惱,這是依不轉起,故說"轉起...將有"。"界身"即稱為骨架的界身。因為身體一部分有身體共稱。 "陶師窯"即從陶師窯。此中燒即窯,燒處。彼即依燒而住於此為住處,因此從陶師住處。取出未離止息已作的瓦罐時,因有灰故以蓋方式置。關於如是安置而說"應覆"。因為是罐的部分故意指相連的部分為"罐片",不是已切已破。因為通過部分說聚集。因為那裡片的聚集即罐。因此說"與口緣結合"。"應余"即失去色差別與熱性的罐形而住。應見三有如火燃...因為被十一火所燃。如陶師觀察燃燒的陶師住處,如是已開始觀者見三有為貪等所燃,故說"如陶師之瑜伽行者"。取出杖如阿羅漢道智因從三有燒中取出。平地如涅槃地因止息一切不平。 "從取捨、從年齡增長衰退、從食所成、從時節所成、從心等起、從業生、從法性色"以這七種行相思惟稱為觀察色七法。"從聚、從雙、從剎那、從次第、從見除遣、從慢除遣、從欲求窮盡"
2.717) imehi sattahi ākārehi sammasanto arūpasattakaṃ vipassati nāma, tasmā yathāvuttaṃ imaṃ rūpasattakaṃ arūpasattakañca nīharitvā vipassantassa. Yadipi arahato attabhāvo sabbabhavehipi uddhaṭo, yāva pana anupādisesaparinibbānaṃ na pāpuṇāti, tāva tasmimpi sugatibhave ṭhitoyevāti vattabbataṃ labbhatīti 『『catūhi apāyehi attabhāvaṃ uddharitvā』』icceva vuttaṃ. Tenāha 『『khīṇāsavo panā』』tiādi. Tathā ca vakkhati 『『anupādisesāya nibbānadhātuyā parinibbutassa vaṭṭavūpasamo veditabbo』』ti. Na parinibbāti anupādisesāya nibbānadhātuyāti adhippāyo, saupādisesāya pana nibbānadhātuyā parinibbānaṃ arahattappattiyeva. Abhisaṅkhārahetuto hettha pariḷāhavūpasamassa upasamabhāvena adhippetattā uṇhakumbhanibbānanidassanampi na virujjhati. Anupādinnakasarīrānīti utusamuṭṭhānikarūpakalāpe vadanti. Bhikkhaveti ettha iti-saddo ādiattho. Idaṃ pana vacanaṃ. Anuyogāropanatthanti kāyapariyantikaṃ vedanaṃ vedayamāno khīṇāsavo api nu puññābhisaṅkhārādikammaṃ kareyyāti pañhaṃ kātuṃ. Atha vā anuyogāropanatthanti 『『api nu kho khīṇāsavo bhikkhu puññābhisaṅkhāraṃ vā abhisaṅkhareyyā』』tiādinā anuyogaṃ āropetuṃ vuttaṃ, na tāva yathāraddhadesanaṃ niṭṭhāpetunti attho.
Paṭisandhiviññāṇe siddhe tasmiṃ bhave uppajjanārahānaṃ viññāṇānaṃ siyā sambhavo, nāsatīti vuttaṃ 『『viññāṇaṃ paññāyethāti paṭisandhiviññāṇaṃ paññāyethā』』ti. Sabbaso saṅkhāresu asantesu paṭisandhiviññāṇaṃ api nu kho paññāyeyya. Tasmiñhi apaññāyamāne sabbaṃ viññāṇaṃ na paññāyeyya. Therānanti 『『bhikkhave』』ti ālapitattherānaṃ . Pañhabyākaraṇaṃ sampahaṃsati tassa sabbaññutaññāṇena saṃsandanato. Appaññāṇanti appaññāyanaṃ. Ādi-saddena viññāṇe asati nāmarūpassa appaññāṇanti evamādiṃ saṅgaṇhāti. Sanniṭṭhānasaṅkhātanti saddahanākārena pavattasanniṭṭhānasaṅkhātaṃ. Adhimokkhanti nicchayākāravimokkhaṃ saddhāvimokkhañca. Tenāha pāḷiyaṃ 『『saddahatha metaṃ, bhikkhave』』ti. Saddhāsahitañhi nicchayākāravimokkhaṃ sandhāyāha 『『sanniṭṭhānasaṅkhātaṃ adhimokkha』』nti. Antoti pariyanto. Parito chijjati etthāti paricchedo.
Parivīmaṃsanasuttavaṇṇanā niṭṭhitā.
-
Upādānasuttavaṇṇanā
-
Ārammaṇādibhāvena saṃvattanato upādānānaṃ hitāni upādāniyāni, tesu upādāniyesu. Tenāha 『『catunnaṃ upādānānaṃ paccayesū』』ti. Assādaṃ anupassantassāti asādetabbaṃ micchāñāṇena anupassato. Tadāhāroti soḷasa vā vīsaṃ tiṃsaṃ cattālīsaṃ paññāsaṃ vā āhāro paccayo etassāti tadāhāro. Aggikkhandho viya tayo bhavā ekādasahi aggīhi ādittabhāvato etadeva bhavattayaṃ. Aggi…pe… puthujjano aggikkhandhasadisassa bhavattayassa paribandhanato.
Kammaṭṭhānassāti vipassanākammaṭṭhānassa. Tenāha 『『tebhūmakadhammesū』』ti. Dhammapāsādanti lokuttaradhammapāsādaṃ. So hi accuggataṭṭhena 『『pāsādo』』ti vuccati. Satipaṭṭhānamahāvīthiyaṃ phalakkhaṇe pavattāyāti.
Upādānasuttavaṇṇanā niṭṭhitā.
3-4. Saṃyojanasuttadvayavaṇṇanā
53-
我來幫您將這段巴利文直譯成簡體中文: (2.717)以這七種行相思惟稱為觀察非色七法,因此如所說取出此色七法和非色七法而觀察者。雖然阿羅漢的自體從一切有中拔出,但只要未達無餘涅槃,就應說仍住于彼善趣有中,因此只說"從四惡趣拔出自體"。因此說"但漏盡者"等。如是將說"應知般涅槃于無餘涅槃界者的輪迴止息"。不般涅槃意為不以無餘涅槃界,但以有餘涅槃界的般涅槃即是證得阿羅漢。因為此中意為從行因的熱惱止息而成為止息,故熱罐寂滅的譬喻也不相違。"非執受身"說是時節等起色聚。"諸比丘"此中iti詞是初義。這是語。"為提問"即為問漏盡者感受身邊際受時是否會造作福行等業。或"為提問"即為提出"漏盡比丘是否會造作福行"等問,而非為完成如是開始的說示之義。 結生識成就時,應生於彼有的諸識可能生起,不存在時不然,故說"識應顯現即結生識應顯現"。諸行完全不存在時結生識是否應顯現。因為彼不顯現時一切識不應顯現。"諸長老"即稱呼"諸比丘"的諸長老。讚歎問題的解答因為與一切智智相應。"不顯"即不顯現。以"等"字攝取"識不存在時名色不顯現"等。"稱為確定"即以信解行相轉起稱為確定。"勝解"即決定行相解脫和信解脫。因此經中說"諸比丘,你們信受此"。因為關係到具信的決定行相解脫故說"稱為確定的勝解"。"邊"即邊際。"在此周遍斷"為邊際。 遍尋經註釋完畢。 2. 取經註釋 52. 因為以所緣等方式轉起而為取所益為取所緣,在彼取所緣中。因此說"在四取的緣中"。"觀見味"即以邪智觀見應味。"彼食"即以十六或二十、三十、四十、五十為食為緣為彼食。如火聚即三有因為被十一火所燃的此三有。火...凡夫因為繫縛如火聚的三有。 "業處"即觀業處。因此說"在三界法中"。"法殿"即出世間法殿。因為彼以高聳義稱為"殿"。"在念住大街的果剎那轉起時"。 取經註釋完畢。 3-4. 二結經註釋 53-
- Mahantavaṭṭappabandhaopammabhāvena telapadīpassa āhatattā 『『mahantañca vaṭṭikapālaṃ gahetvā』』ti vuttaṃ. Purimanayenevāti purimasmiṃ upādāniyasutte vuttanayeneva. Tathā vinetabbānaṃ puggalānaṃ ajjhāsayavasena hi imesaṃ suttānaṃ evaṃ vacanaṃ evaṃ desanā. Esa nayo ito paresupi.
Saṃyojanasuttadvayavaṇṇanā niṭṭhitā.
5-6. Mahārukkhasuttadvayavaṇṇanā
55-56.Ojaṃ abhiharantīti rasaharaṇiyo viya purisassa sarīre rukkhamūlāni rukkhassa pathavīāporase upari āropenti. Tesaṃ tathā āropanaṃ 『『ojāyā』』tiādinā vibhāveti. Hatthasatubbedhamassāti hatthasatubbedho, hatthasataṃ ubbiddhassapi. Etthāti etissaṃ vaṭṭakathāyaṃ. Kammārohananti kammapaccayo.
Puna etthāti etissaṃ vivaṭṭakathāyaṃ. Vaṭṭadukkhaṃ nāsetukāmassa daḷhaṃ uppannasaṃvegañāṇaṃ sandhāya 『『kuddālo viyā』』ti āha. Tato nibbattitañāṇaṃ samādhipacchiyā ṭhitaṃ nissāya pavattetabbavipassanārambhañāṇaṃ. Rukkhacchedanapharasu viyāti evaṃbhūtassa vipassanā ekantato vaṭṭacchedāya hotiyevāti āha 『『rukkhassa…pe… manasikarontassa paññā』』ti. Tattha kammaṭṭhānanti vipassanākammaṭṭhānaṃ. Taṃ catubbidhavavatthānavasena vīsati pathavīkoṭṭhāsā, dvādasa āpokoṭṭhāsā, cattāro tejokoṭṭhāsā, cha vāyokoṭṭhāsāti dvecattālīsāya koṭṭhāsesu. Viññāṇassa cāti iti-saddo ādiattho pakārattho ca. Tena bhūtarūpāni viññāṇasampayuttadhamme ca saṅgaṇhāti. Sattasu sappāyesu yassa alabhantassa kammaṭṭhānaṃ vibhūtaṃ hutvā na upaṭṭhāti, taṃ sandhāyāha 『『aññataraṃ sappāya』』nti. Sesaṃ suviññeyyameva.
Mahārukkhasuttadvayavaṇṇanā niṭṭhitā.
- Taruṇarukkhasuttavaṇṇanā
57-59.Palimajjeyyāti allakaraṇavasena parito pāḷiṃ bandheyya. Tathā karonto yasmā ca tattha tiṇagacchādīnaṃ mūlasantānaggahaṇena taṃ ṭhānaṃ sodheti nāma, tasmā vuttaṃ 『『sodheyyā』』ti. Paṃsunti assa pavaḍḍhakārakaṃ, āgantukaṃ paṃsunti attho. Dadeyyāti pakkhipeyya. Tenāha 『『thaddha』』ntiādi. Vuttanayenevāti 『『rukkhaṃ nāsetukāmo puriso viyā』』tiādinā pañcamasutte vuttanayena. Aṭṭhamanavamāni uttānatthāneva vuttanayattā.
Taruṇarukkhasuttavaṇṇanā niṭṭhitā.
- Nidānasuttavaṇṇanā
我來幫您將這段巴利文直譯成簡體中文: 54. 因為油燈以大輪迴相續的譬喻被取,故說"取大燈芯盤"。"如前方式"即如前取所緣經中所說方式。因為這些經如是說、如是說示是依應當如是調伏的諸補特伽羅的意樂。此理在此後諸經中也是如此。 二結經註釋完畢。 5-6. 二大樹經註釋 55-56. "運送滋養"即如運液管對人身體,樹根將地、水味向上運送于樹。彼等如是運送以"滋養"等顯示。"高百手"即高百手,即使高至百手。"此中"即在此輪迴說中。"業登"即業緣。 "又此中"即在此還滅說中。關係到欲滅輪迴苦者生起堅固厭離智故說"如鋤"。從彼生起的智即依止定后而應轉起的觀開始智。"如伐樹斧"即如是觀必定為斷輪迴故說"對樹...作意者的慧"。此中"業處"即觀業處。彼依四種安立而於四十二分即二十地界分、十二水界分、四火界分、六風界分。"及識"的iti詞是初義及種類義。由此攝取界色及識相應法。在七種適宜中,關係到不得彼而業處不明顯顯現者,故說"某適宜"。余易了知。 二大樹經註釋完畢。 7. 幼樹經註釋 57-59. "應塗抹"即以作濕方式應周圍結邊。如是作時因為以取草灌等根相續而清潔彼處,故說"應清潔"。"土"即彼增長因的外來土之義。"應與"即應投入。因此說"堅實"等。"如所說方式"即如第五經說"如欲滅樹之人"等方式。第八第九因義明顯故如所說方式。 幼樹經註釋完畢。 10. 因經註釋
60.Bahuvacanavasenāti kurū nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīvasena 『『kurū』』ti evaṃ bahuvacanavasena. Yattha bhagavato vasanokāsabhūto koci vihāro na hoti, tattha kevalaṃ gocaragāmakittanaṃ nidānakathāya pakati yathā 『『sakkesu viharati devadahaṃ nāma sakyānaṃ nigamo』』ti. 『『Āyasmā』』ti vā 『『devānaṃ piyo』』ti vā bhavanti vā piyasamudāhāro esoti āha 『『āyasmāti piyavacanameta』』nti. Tayidaṃ piyavacanaṃ gāravavasena vuccatīti āha 『『garuvacanameta』』nti. Atidūraṃ accāsannaṃ atisammukhā atipacchato uparivāto unnatappadesoti ime cha nisajjadosā. Nīlapītalohitodātamañjiṭṭhapabhassaravasena chabbaṇṇānaṃ.
Kulasaṅgahatthāyāti kulānuddayatāvasena kulānuggaṇhanatthāya. Sahassabhaṇḍikaṃ nikkhipanto viya bhikkhāpaṭiggaṇhanena tesaṃ abhivādanādisampaṭicchanena ca puññābhisandassa jananena. Paṭisammajjitvāti antevāsikehi sammaṭṭhaṭṭhānaṃ sakkaccakāritāya puna sammajjitvā. Ubhayantato paṭṭhāya majjhanti ādito paṭṭhāya vedanaṃ, jarāmaraṇato paṭṭhāya ca vedanaṃ pāpetvā sammasanamāha. Tikkhattunti 『『ādito paṭṭhāya anta』』ntiādinā vuttacaturākārupasaṃhite tayo vāre. Tena dvādasakkhattuṃ sammasanamāha. Amhākaṃ bhagavatā gambhīrabhāveneva kathitattā sesabuddhehipi evameva kathitoti dhammanvaye ṭhatvā vuttaṃ 『『sabbabuddhehi…pe… kathito』』ti.
Pamāṇātikkameti aparimāṇatthe 『『yāvañcidaṃ tena bhagavatā』』tiādīsu (dī. ni.
我來幫您將這段巴利文直譯成簡體中文: 60. "依多數詞"即俱盧即是國人王子們,他們的住處雖是一個國土,但依慣用而以"俱盧"如是多數詞。在世尊的住處不是某寺院處,在那裡因緣說中只說行處村,如"住在釋迦族人的德瓦達訶村"。"具壽"或"天愛"或"有"是親愛稱呼,故說"具壽是親愛語"。此親愛語是依恭敬而說,故說"是尊重語"。太遠、太近、太前、太后、上風、高處,這是六種坐處過失。依藍、黃、赤、白、深紅、光明而為六色。 "為攝受諸家"即依憐愍諸家而為攝受諸家。如放下千包一樣,以接受施食、接受禮拜等而生起福德潮。"掃"即因恭敬所作而再掃弟子們已掃之處。"從兩端到中間"即說從初至受,及從老死至受的思惟。"三次"即以"從初至末"等所說四種行相的三次。由此說十二次思惟。因為我們的世尊以甚深而說故,其他諸佛也如是說,依法隨順而說"為一切佛...所說"。 "超越量"即無量義,如"乃至彼世尊"等(長部
1.3) viya. Atirekabhāvajotano hi yaṃ yāva-saddo. Tenāha 『『atigambhīroti attho』』ti. Avabhāsati khāyati upaṭṭhāti ñāṇassa. Tathā upaṭṭhānañhi sandhāya 『『dissatī』』ti vuttaṃ. Nanu esa paṭiccasamuppādo ekantagambhīrova, atha kasmā gambhīrāvabhāsatā jotitāti? Saccametaṃ, ekantagambhīratādassanatthameva panassa gambhīrāvabhāsaggahaṇaṃ, tasmā aññattha labbhamānaṃ cātukoṭikaṃ byatirekamukhena nidassetvā tamevassa ekantagambhīrataṃ vibhāvetuṃ 『『ekaṃ hī』』tiādi vuttaṃ. Etaṃ natthīti agambhīro agambhīrāvabhāso cāti etaṃ dvayaṃ natthi. Tena yathādassite cātukoṭike pacchimā ekakoṭi labbhatīti dasseti. Tenāha 『『ayaṃ hī』』tiādi.
Yehi gambhīrabhāvehi paṭiccasamuppādo 『『gambhīro』』ti vuccati, te catūhi upamāhi ulliṅgento 『『bhavaggaggahaṇāyā』』tiādimāha. Yathā bhavaggaggahaṇatthaṃ hatthaṃ pasāretvā gahetuṃ na sakkā dūrabhāvato, evaṃ saṅkhārādīnaṃ avijjādipaccayasambhūtasamudāgatattho pakatiñāṇena gahetuṃ na sakkā. Yathā sineruṃ bhinditvā miñjaṃ pabbatarasaṃ pākatikapurisena nīharituṃ na sakkā, evaṃ paṭiccasamuppādagate dhammatthādike pakatiñāṇena bhinditvā vibhajja paṭivijjhanavasena jānituṃ na sakkā. Yathā mahāsamuddaṃ pakatipurisassa bāhudvayavasena pāraṃ tarituṃ na sakkā. Evaṃ vepullaṭṭhena mahāsamuddasadisaṃ paṭiccasamuppādaṃ pakatiñāṇena desanāvasena pariharituṃ na sakkā. Yathā pathaviṃ parivattetvā pākatikapurisassa pathavojaṃ gahetuṃ na sakkā, evaṃ itthaṃ avijjādayo saṅkhārādīnaṃ paccayā hontīti tesaṃ paṭiccasamuppādasabhāvo pākatikañāṇena nīharitvā gahetuṃ na sakkoti, evaṃ catubbidhagambhīratāvasena catasso upamā yojetabbā. Pākatikañāṇavasena cāyamatthayojanā katā diṭṭhasaccānaṃ tattha paṭivedhasabbhāvato, tathāpi yasmā sāvakānaṃ paccekabuddhānañca tattha sappadesameva ñāṇaṃ, buddhānaṃyeva nippadesaṃ. Tasmā vuttaṃ 『『buddhavisayaṃ pañha』』nti.
Māti paṭisedhe nipāto. Svāyaṃ 『『uttānakuttānako viya khāyatī』』ti vacanaṃ sandhāya vuttoti āha 『『mā bhaṇīti attho』』ti. Ussādentoti paññāvasena ukkaṃsantoti attho. Apasādentoti nibbhacchanto, niggaṇhantoti attho. Tenāti mahāpaññabhāvena.
Tatthāti therassa satipi uttānabhāve paṭiccasamuppādassa aññesaṃ gambhīrabhāve. Subhojanarasapuṭṭhassāti sundarena bhojanarasena positassa. Katayogassāti nibbuddhapayoge kataparicayassa. Mallapāsāṇanti mallehi mahābaleheva khipitabbapāsāṇaṃ. Kuhiṃ imassa bhāriyaṭṭhānanti kasmiṃ passe imassa pāsāṇassa garutarapadesoti tassa sallahukabhāvaṃ dīpento vadati.
Timirapiṅgalenevadīpenti tassa mahāvipphārabhāvato. Tenāha 『『tassa kirā』』tiādi. Pakkuthatīti pakkuthantaṃ viya parivattati parito vattati. Lakkhaṇavacanañhetaṃ. Piṭṭhiyaṃ sakalikaaṭṭhikā piṭṭhipattaṃ. Kāyūpapannassāti mahatā kāyena upetassa, mahākāyassāti attho. Piñcha vaṭṭīti piñcha kalāpo. Supaṇṇavātanti nāgaggahaṇādīsu pakkhapapphoṭanavasena uppajjanakavātaṃ.
『『Pubbūpanissayasampattiyā』』tiādinā uddiṭṭhakāraṇāni vitthārato vivarituṃ 『『ito kirā』』tiādi vuttaṃ. Tattha itoti ito bhaddakappato. Satasahassimeti satasahassame. Haṃsavatī nāma nagaraṃ ahosi jātanagaraṃ. Dhurapattānīti bāhirapattāni, yāni dīghatamāni.
我來幫您將這段巴利文直譯成簡體中文: 1.3)中一樣。因為"乃至"詞表示過多狀態。因此說"極甚深之義"。對智顯現、顯露、現起。關係到如是現起而說"被見"。這緣起不是唯一甚深嗎?那為何說甚深顯現?這是真實的,但取甚深顯現只為顯示其唯一甚深性,因此為顯示在他處可得的四句通過遮除門而顯示它唯一甚深性而說"因為一"等。"這不存在"即不甚深且不甚深顯現的這二者不存在。由此顯示在所示四句中得最後一句。因此說"因為此"等。 以"為取有頂"等說明以四個譬喻顯示那些緣起被稱為"甚深"的甚深性。如為取有頂伸手不能取因為遠,如是不能以常智取行等由無明等緣生起之義。如凡人不能破須彌取髓山味,如是不能以常智破緣起法義等而以通達方式了知。如凡人不能以雙臂渡過大海。如是不能以常智依說示方式運用如大海般廣大的緣起。如凡人不能轉動大地取地味,如是不能以常智抽取無明等如何作為行等之緣的緣起自性,如是應依四種甚深性配合四個譬喻。此義配合依常智而作因為見諦者有通達,雖然如此,因為聲聞、辟支佛於此只有部分智,只有諸佛無餘,因此說"佛境問題"。 "勿"是禁止不變詞。此關係到"似極淺顯"的話而說,故說"勿說之義"。"讚歎"即以慧稱揚之義。"呵責"即呵斥、制止之義。"由彼"即由大慧性。 "此中"即于長老雖有淺顯性而緣起對他人的甚深性中。"以美食味養育"即以美好食味所養。"已作練習"即已習練摔跤練習。"力士石"即由大力力士才能投的石頭。"此重處在何處"即說此石重的部分在哪邊,顯示它的輕重。 以金翅鳥喻因為它的大威力。因此說"據說彼"等。"翻滾"即如翻滾般轉動週轉。這是相說。背上的骨片為背甲。"具身"即具大身,大身之義。"尾簇"即尾羽集。"金翅鳥風"即取龍等時由拍翅而生的風。 說"從此"等為詳細開顯以"前緣成就"等所舉因由。此中"從此"即從此賢劫。"第十萬"即第十萬。有漢沙瓦底城為生城。"邊葉"即外葉,即最長者。
Kaniṭṭhabhātāti vemātikabhātā kaniṭṭho yathā amhākaṃ bhagavato nandatthero. Buddhānañhi sahodarā bhātaro nāma na honti. Tattha jeṭṭhā tāva nuppajjanti, kaniṭṭhānaṃ pana asambhavo eva. Bhoganti vibhavaṃ. Upasantoti corajanitasaṅkhobhavūpasamena upasanto janapado.
Dvesāṭake nivāsetvāti sāṭakadvayameva attano kāyaparihāriyaṃ katvā, itaraṃ sabbasambhāraṃ attanā mocetvā.
Pattaggahaṇatthanti antopakkhittauṇhabhojanattā pattassa aparāparaṃ hatthe parivattentassa sukhena pattaggahaṇatthaṃ. Uttarisāṭakanti attano uttariyaṃ sāṭakaṃ. Etāni pākaṭaṭṭhānānīti etāni yathāvuttāni bhagavato desanāya pākaṭāni buddhe buddhasāvake ca uddissa therassa puññakaraṇaṭṭhānāni, paccekabuddhaṃ pana bodhisattañca uddissa therassa puññakaraṇaṭṭhānāni bahūniyeva.
Paṭisandhiṃ gahetvāti amhākaṃ bodhisattassa paṭisandhiggahaṇadivaseyeva paṭisandhiṃ gahetvā.
Uggahanaṃ pāḷiyā uggaṇhanaṃ, savanaṃ atthasavanaṃ, paripucchanaṃ gaṇṭhiṭṭhānesu atthaparipucchanaṃ, dhāraṇaṃ pāḷiyā pāḷiatthassa ca citte ṭhapanaṃ. Sabbañcetaṃ idha paṭiccasamuppādavasena veditabbaṃ, sabbassapi buddhavacanassa vasenātipi vaṭṭati. Sotāpannānañca…pe… upaṭṭhāti tattha sammohavigamena 『『yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』』nti attapaccakkhavasena upaṭṭhānato . Nāmarūpaparicchedoti saha paccayena nāmarūpassa paricchijja avabodho. Catūhīti dhammagambhīrādīhi catūhi gambhīratāhi sabbāpi gambhīratā.
Sāvakehi desitā desanāpi pana satthu eva desanāti āha 『『mayā dinnanaye ṭhatvā』』ti. 『『Sekkhena nāma nibbānaṃ sabbākārena paṭividdhaṃ na hotī』』ti na tassa gambhīratāti tassa gambhīrassa upādānassa gambhīratā viya suṭṭhu diṭṭhā nāma hoti. Tasmā āha 『『idaṃ nibbānameva gambhīraṃ, paccayākāro pana uttānako jāto』』ti. Nibbānañhi sabbepi asekkhā sabbaso paṭivijjhanti nippadesattā, paccayākāraṃ pana sammāsambuddhāyeva anavasesato paṭivijjhanti, na itare. Tasmā paccayavasena 『『idaṃ aparaddha』』nti vuttaṃ theraṃ apasādentena. Tameva hissa anavasesato paṭivedhābhāvaṃ vibhāvetuṃ 『『atha kasmā』』tiādi vuttaṃ. Asatipi dhammato bhede saṃyojanatthaanusayatthavasena pana tesaṃ labbhamānabhedaṃ gahetvā 『『ime cattāro kilese』』ti vuttaṃ. Añño hi tesaṃ bandhanattho, añño thāmagamanaṭṭhoti. Esa nayo sesesupi. Iti imesaṃ kilesānaṃ appahīnattā tathārūpaṃ upanissayasampadaṃ abhāvayatova anuttānameva dhammaṃ uttānanti na vattabbamevāti adhippāyo. Cattāri aṭṭha soḷasa vā asaṅkhyeyyānīti idaṃ mahābodhisattānaṃ santāne bodhiparipācakadhammānaṃ tikkhamajjhimamudubhāvasiddhakālavisesadassanaṃ, tañca kho mahābhinīhārato paṭṭhāyāti vadanti. Etehīti yathāvuttabuddhasāvakaaggasāvakapaccekabuddhasammāsambuddhānaṃ visesādhigamehi. Paccanīkanti paṭikkūlaṃ viruddhaṃ. Sabbathā paccayākārapaṭivedho nāma sammāsambodhiyādhigamo evāti vuttaṃ 『『paccayākāraṃ paṭivijjhituṃ vāyamantassevā』』ti. Navahi ākārehīti uppādādīhi navahi paccayākārehi. Vuttañhetaṃ paṭisambhidāyaṃ (paṭi. ma.
我來幫您將這段巴利文直譯成簡體中文: "幼弟"即異母弟弟最小的,如我們世尊的難陀長老。因為諸佛沒有同母的兄弟。其中長兄不生起,而幼弟更不可能。"財富"即資產。"平靜"即因盜賊所生動亂的止息而平靜的地方。 "著兩衣"即只以兩衣作為自己的身體受用,其他一切資具由自己解除。 "為持缽"即因內放熱食,轉動缽于手中為容易持缽。"上衣"即自己的上衣。"這些顯著處"即這些如所說是世尊說示中顯著的,針對佛和佛弟子而長老造福處,但針對辟支佛和菩薩而長老造福處有很多。 "取結生"即在我們菩薩取結生之日即取結生。 "學習"是學習經文,"聽聞"是聽聞義理,"遍問"是在難解處遍問義理,"受持"是將經文和義理安置於心。此一切在此應依緣起而知,依一切佛語也可。"對諸預流者...現起"因為以離癡於此而依自親證方式現起"凡緣生法,一切是滅法"。"名色辨別"即連同緣對名色的辨別了知。"以四"即以法甚深等四種甚深性的一切甚深性。 但諸聲聞所說的說示也是師說,故說"立於我給予的方法"。"有學者不能以一切行相通達涅槃"不是它的甚深性,像那甚深的取的甚深性不能很好地見。因此說"只有這涅槃是甚深,但緣起成為淺顯"。因為一切無學都完全通達涅槃因為無餘,但緣起只有正等覺者完全通達,其他人不能。因此呵責長老說"此依緣錯誤"。為顯示他不能完全通達而說"那為何"等。雖然無法性差別,但取結縛義和隨眠義而有的差別說"這四種煩惱"。因為它們的結縛義是一個,增強義是另一個。其餘也是此理。如是因為這些煩惱未斷而不修如是資助圓滿者,不應說甚深法為淺顯,此是意趣。"四、八、十六或無數"這是顯示大菩薩相續中成熟菩提諸法的利、中、鈍性成就的時間差別,而且他們說從大發愿開始。"以這些"即以如所說佛聲聞、上首聲聞、辟支佛、正等覺者的殊勝證得。"違逆"即反對相違。說"唯精勤通達緣起者"因為完全通達緣起即是證得正等菩提。"以九行相"即以生起等九種緣行相。因為這在無礙解道中說(無礙解道)。
1.45) –
『『Avijjāsaṅkhārānaṃ uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saṃyogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca, imehi navahākārehi avijjā paccayo, saṅkhārā paccayasamuppannā』』tiādi.
Tattha navahākārehīti navahi paccayabhāvūpagamanehi ākārehi. Uppajjati etasmā phalanti uppādo, phaluppattiyā kāraṇabhāvo. Sati ca avijjāya saṅkhārā uppajjanti, nāsati, tasmā avijjā saṅkhārānaṃ uppādo hoti. Tathā avijjāya sati saṅkhārā pavattanti ca nimiyanti ca. Yathā ca bhavādīsu khipanti, evaṃ tesaṃ avijjā paccayo hoti, tathā āyūhanti phaluppattiyā ghaṭenti saṃyujjanti attano phalena. Yasmiṃ santāne sayaṃ uppannā, taṃ palibundhanti paccayantarasamavāye udayanti uppajjanti, hinoti ca saṅkhārānaṃ kāraṇabhāvaṃ upagacchati. Paṭicca avijjaṃ saṅkhārā ayanti pavattantīti evaṃ avijjāya saṅkhārānaṃ kāraṇabhāvūpagamanavisesā uppādādayo veditabbāti. Uppādaṭṭhitīti ca tiṭṭhati etenāti ṭhiti, kāraṇaṃ. Uppādo eva ṭhiti uppādaṭhiti. Esa nayo sesesupi. Idañca paccayākāradassanaṃ yathā purimehi mahābodhimūle pavattitaṃ, tathā amhākaṃ bhagavatāpi pavattitanti acchariyavegābhihatā dasasahassilokadhātu saṅkampi sampakampīti dassento 『『diṭṭhamatte』』tiādimāha.
我來幫您將這段巴利文直譯成簡體中文: 1.45) - "無明與行的生住和轉住和相住和勵住和結住和障住和集住和因住和緣住,以這九行相無明為緣,諸行為緣生"等。 此中"以九行相"即以九種成為緣的方式行相。果從此生為生,為果生起的因性。當有無明時諸行生起,無則不然,因此無明成為諸行的生。如是有無明時諸行轉起和形成。如投向諸有等,如是無明成為它們的緣,如是勵起為果生起而努力,與自果結合。在自己生起的相續中,障礙它們,在其他緣和合時生起,以及成為諸行的因性。依無明而諸行來即轉起,如是應知無明對諸行的成為因性差別為生等。"生住"即以此住為住,即因。生即是住為生住。其餘也是此理。此緣相的顯示如前諸佛在菩提樹下轉起,如是我們世尊也轉起,為顯示被稀有力衝擊而一萬世界震動搖動而說"見即"等。
Etassa dhammassāti etassa paṭiccasamuppādasaññitassa dhammassa. So pana yasmā atthato hetuppabhavānaṃ hetu. Tenāha 『『etassa paccayadhammassā』』ti . Jātiādīnaṃ jarāmaraṇapaccayatāyāti attho. Nāmarūpaparicchedo tassa ca paccayapariggaho na paṭhamābhinivesamattena hoti, atha kho tattha aparāparaṃ ñāṇuppattisaññitena anu anu bujjhanena. Tadubhayabhāvaṃ pana dassento 『『ñātapariññāvasena ananubujjhanā』』ti āha. Niccasaññādīnaṃ pajahanavasena pavattamānā vipassanādhamme paṭivijjhati eva nāma hoti paṭipakkhavikkhambhanena tikkhavisadabhāvāpattito, tadadhiṭṭhānabhūtā ca tīraṇapariññā ariyamaggo ca pariññāpahānābhisamayavasena pavattiyā tīraṇappahānapariññāsaṅgaho cāti tadubhayapaṭivedhābhāvaṃ dassento 『『tīraṇappahānapariññāvasena appaṭivijjhanā』』ti āha. Tantaṃ vuccati paṭavīnanatthaṃ tantavāyeti tantaṃ āvañchitvā pasāritasuttavaṭṭitaṃ nīyatīti katvā, taṃ pana tantākulatāya nidassanabhāvena ākulameva gahitanti āha 『『tantaṃ viya ākulajātā』』ti. Saṅkhepato vuttamatthaṃ vitthārato dassento 『『yathā nāmā』』tiādi vuttaṃ. Samānetunti pubbenāparaṃ samaṃ katvā ānetuṃ, avisamaṃ ujuṃ kātunti attho. Tantameva vā ākulaṃ tantākulaṃ, tantākulaṃ viya jātā bhūtā tantākulakajātā. Majjhimaṃ paṭipadaṃ anupagantvā antadvayapakkhandena paccayākāre khalitvā ākulabyākulā honti, teneva antadvayapakkhandena taṃtaṃdiṭṭhiggāhavasena paribbhamantā ujukaṃ dhammaṭṭhititantaṃ paṭivijjhituṃ na jānanti. Tenāha 『『na sakkonti paccayākāraṃ ujuṃ kātu』』nti. Dve bodhisatteti paccekabodhisattamahābodhisatte. Attano dhammatāyāti attano sabhāvena, paropadesena vināti attho. Tattha tattha guḷakajātanti tasmiṃ tasmiṃ ṭhāne jātaguḷakaṃ piṇḍisuttaṃ. Tato eva gaṇṭhibaddhanti vuttaṃ. Paccayesu pakkhalitvāti aniccadukkhānattādisabhāvesu paccayadhammesu niccādibhāvavasena pakkhalitvā. Paccaye ujuṃ kātuṃ asakkontoti tasseva niccādigāhassa avissajjanato paccayadhammanimittaṃ attano dassanaṃ ujuṃ kātuṃ asakkonto idaṃsaccābhinivesakāyaganthavasena gaṇṭhikajātā hontīti āha 『『dvāsaṭṭhi…pe… gaṇṭhibaddhā』』ti.
Ye hi keci samaṇā vā brāhmaṇā vā sassatadiṭṭhiādi diṭṭhiyo nissitā allīnā, vinanato kulāti itthiliṅgavasena laddhanāmassa tantavāyassa gaṇṭhikaṃ nāma ākulabhāvena aggato vā mūlato vā duviññeyyāvayavaṃ khalitabandhasuttanti āha 『『kulāgaṇṭhikaṃ vuccati pesakārakañjiyasutta』』nti. Sakuṇikāti vaṭṭacāṭakasakuṇikā. Sā hi rukkhasākhāsu olambanakulāvakā hoti. Tañhi sā kulāvakaṃ tato tato tiṇahīrādike ānetvā tathā tathā vinandhati, yathā tesaṃ pesakārakañjiyasuttaṃ viya aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ vivecetuṃ vā na sakkā. Tenāha 『『yathā』』tiādi. Tadubhayampīti kulāgaṇṭhikanti vuttaṃ kañjiyasuttaṃ kulāvakañca. Purimanayenevāti 『『evameva sattā』』tiādinā pubbe vuttanayeneva.
Kāmaṃ muñjapabbajatiṇāni yathājātānipi dīghabhāvena patitvā araññaṭṭhāne aññamaññaṃ vinandhitvā ākulāni hutvā tiṭṭhanti, tāni pana tathā dubbiveciyāni yathā rajjubhūtānīti dassetuṃ 『『yathā hī』』tiādi vuttaṃ. Sesamettha heṭṭhā vuttanayameva.
我來 助您將這段巴利文直譯成簡體中文: "此法"即此名為緣起的法。而且因為它從義理上是諸緣生之因,因此說"此緣法"。意為生等的老死緣性。名色辨別和它的緣把握不是僅由初次專注而有,而是由於在此後后智生起名為隨隨覺悟。但顯示兩者都有而說"依遍知知而不隨覺"。依常想等的舍離而轉起的觀法即名為通達,因為以對治鎮伏而成利明性,而且以它為所依的度遍知和聖道,以及由度遍知、斷遍知、現觀而轉起的度斷遍知攝,為顯示兩者都無通達而說"依度斷遍知而不通達"。紡車名為為織布而紡車工紡織,因為引拉紡車而展開的線轉動,而且因為紡車纏結而作為譬喻所取,因此說"如紡車般纏結"。顯示略說之義而詳細說"如名"等。"使相合"即使前後平等地帶來,意為使不不平等而正直。或者紡車即纏結為紡車纏結,如紡車纏結般生起成為紡車纏結生。不趣向中道而投向二邊時在緣起中動搖而成纏結混亂,以那二邊投向而依諸見執流轉不能通達正直的法住線。因此說"不能使緣起正直"。"二菩薩"即辟支菩薩和大菩薩。"以自法性"即以自性,意為無需他教。"在此彼處成結"即在彼彼處生的結線團。即由此說"結縛"。"在諸緣動搖"即在無常、苦、無我自性的諸緣法中以常等執而動搖。"不能使諸緣正直"即由於不捨離那常等執而不能使依緣法相的自見正直,依此是真實執身繫而成結性,因此說"六十二...結縛"。 凡諸沙門或婆羅門依止親近常見等諸見,由於織作而得名為女性語基的織工的結,名為由纏結性從頭或從根難知部分的動搖系線,因此說"結名為織工漿線"。"鳥"即圓形恰托迦鳥。它在樹枝上有懸掛的巢。因為它從此彼處帶來草莖等,如此如此纏結那巢,如織工漿線一般不能以頭與頭、根與根使相合或分開。因此說"如"等。"彼二者"即所說的漿線和巢。"如前方式"即如前說"如是諸有情"等的方式。 雖然文遮蘆草如生長般以長形倒下在森林處互相纏結而成混亂而住,但它們如成為繩般難分開,為顯示此而說"如"等。此中其餘如前所說的方式。
Apāyoti ayena sukhena, sukhahetunā vā virahito. Dukkhassa gatibhāvatoti apāyikassa dukkhassa pavattiṭṭhānabhāvato. Sukhasamussayatoti 『『abbhudayato vinipatitattā』』ti virūpaṃ nipatitattā yathā tenattabhāvena sukhasamussayo na hoti, evaṃ nipatitattā. Itaroti saṃsāro nanu 『『apāya』』ntiādinā vuttopi saṃsāro evāti? Saccametaṃ, nirayādīnaṃ pana adhimattadukkhabhāvadassanatthaṃ apāyādiggahaṇaṃ gobalibaddañāyena ayamattho veditabbo. Khandhānañca paṭipāṭīti pañcannaṃ khandhānaṃ hetuphalabhāvena aparāparuppatti. Abbhocchinnaṃ vattamānāti avicchedena pavattamānā.
Taṃ sabbampīti taṃ 『『apāya』』ntiādinā vuttaṃ sabbaṃ apāyadukkhañceva vaṭṭadukkhañca. Mahāsamudde vātakkhittā nāvā viyāti idaṃ paribbhamanaṭṭhānassa mahantabhāvadassanatthañceva paribbhamanassa anavattitadassanatthañca veditabbaṃ. Sesaṃ vuttanayameva.
Nidānasuttavaṇṇanā niṭṭhitā.
Dukkhavaggavaṇṇanā niṭṭhitā.
-
Mahāvaggo
-
Assutavāsuttavaṇṇanā
61.『『Assutavā』』ti sotadvārānusārena upadhāritaṃ, upadhāraṇaṃ vā sutaṃ assa atthīti sutavā, tappaṭikkhepena na sutavāti assutavā. Vā-saddo cāyaṃ pasaṃsāyaṃ, atisayassa vā bodhanako, tasmā yassa pasaṃsitaṃ, atisayena vā sutaṃ atthi, so 『『sutavā』』ti saṃkilesaviddhaṃsanasamattho pariyattidhammaparicayo 『『taṃ sutvā tathattāya paṭipatti ca sutavā』』ti iminā padena pakāsito. Atha vā sotabbayuttaṃ sutvā kattabbanipphattiṃ suṇīti sutavā. Tappaṭikkhepena na sutavāti assutavā. Tenāhu porāṇā 『『āgamādhigamābhāvā, ñeyyo assutavā itī』』ti. Tathā cāha 『『khandhadhātu…pe… vinicchayarahito』』ti. Tattha vācuggatakaraṇaṃ uggaho, tattha paripucchanaṃ paripucchā, kusalehi saha codanāpariharaṇavasena vinicchayassa kāraṇaṃ vinicchayo. Puthūnanti bahūnaṃ. Kilesādīnaṃ kilesābhisaṅkhārānaṃ vitthāretabbaṃ paṭisambhidāmagganiddesesu (mahāni. 51, 94) āgatanayena. Andhaputhujjano gahito 『『nālaṃ nibbinditu』』ntiādivacanato. Āsannapaccakkhavācī idaṃ-saddoti āha 『『imasminti paccuppannapaccakkhakāyaṃ dassetī』』ti. Catūsu mahābhūtesu niyuttoti cātumahābhūtiko. Yathā pana mahāmattikāya nibbattaṃ mattikāmayaṃ, evamayaṃ catūhi mahābhūtehi nibbatto 『『catumahābhūtamayo』』ti vuttaṃ. Nibbindeyyāti nibbindanampi āpajjeyya. Nibbindanā nāma ukkaṇṭhanā anabhiratibhāvatoti vuttaṃ 『『ukkaṇṭheyyā』』ti. Virajjeyyāti vītarāgo bhaveyya. Tenāha 『『na rajjeyyā』』ti. Vimucceyyāti idha pana accantāya vimuccanaṃ adhippetanti āha 『『muccitukāmo bhaveyyā』』ti. Catūhi ca rūpajanakapaccayehi āgato cayoti, ācayo, vuddhi. Cayato apakkamoti apacayo, parihāni. Ādānanti gahaṇaṃ, paṭisandhiyā nibbatti. Bhedoti khandhānaṃ bhedo. So hi kaḷevarassa nikkhepoti vuttoti āha 『『nikkhepananti bhedo』』ti.
Paññāyantīti pakārato ñāyanti. Rūpaṃ pariggahetuṃ pariggaṇhanavasenapi rūpaṃ ālambituṃ. Ayuttarūpaṃ katvā taṇhādīhi pariggahetuṃ arūpaṃ pariggaṇhituṃ yuttarūpaṃ karoti tesaṃ bhikkhūnaṃ sappāyabhāvato. Tenāha 『『kasmā』』tiādi. Nikkaḍḍhantoti tato gāhato nīharanto.
Manāyatanassevanāmaṃ, na samādhipaññattīnaṃ 『『cittaṃ paññañca bhāvayaṃ (saṃ. ni. 1.23, 192; peṭako. 22; mi. pa. 1.
我來 助您將這段巴利文直譯成簡體中文: "苦道"即無樂,或無樂因。"成為苦的趣"即成為惡道苦的轉起處。"樂積集"即"因從安樂墮落"而非正常墮落,如以那個自體不成為樂積集般墮落。"其他"即輪迴,難道以"苦道"等所說不也是輪迴嗎?這是真實的,但為顯示地獄等的極苦性而取苦道等,此義應以牛繫繩之理而知。"諸蘊的相續"即五蘊以因果性而後後生起。"無間而轉"即無間斷而轉起。 "彼一切"即以"苦道"等所說的一切惡道苦和輪迴苦。"如被風吹的船在大海",此應知是為顯示流轉處的廣大性和流轉的不止息性。其餘如所說的方式。 因緣經註釋終。 苦品註釋終。 7. 大品 1. 無聞者經註釋 61."無聞者"即依耳門隨行而受持,或受持為聞,他有此為有聞者,以否定此為無聞者。而且此"或"字于稱讚,或表示殊勝,因此對於有稱讚或殊勝聞的人,他為"有聞者",能破除染污的經法熟習,"聞已為如實而行道亦為有聞者"以此句顯示。或者聞應聞而作成就為有聞者。以否定此為無聞者。因此古人說"因無教證,應知為無聞者"。如是說"無蘊、界...抉擇"。此中以讀誦而作為受持,於此詢問為遍問,與諸善人一起以責問解答方式而作抉擇為抉擇。"眾多"即多。煩惱等即煩惱、行,應以無礙解道論釋中所來的方式而廣說。取凡夫盲人,因說"不能厭離"等。此字表示近現見,因此說"此即顯示現在現見之身"。結合於四大種為四大種的。如以大土所生為土所成,如是此由四大種所生而說"四大種所成"。"應厭離"即應至厭離。厭離名為不喜不樂性,因此說"應不喜"。"應離染"即應成為離貪。因此說"不應貪"。"應解脫",此處意為究竟解脫,因此說"應成為欲解脫"。由四種色生緣而來為積集,即增長。從積集離去為減退,即損減。"取"即執取,結生的生起。"分離"即諸蘊的分離。因為說它為屍體的捨棄,因此說"捨棄即分離"。 "被了知"即以種種方式被了知。為攝取色而以攝取方式亦緣色。使不適合色而以貪等攝取無色,使適合為那些比丘的適宜性。因此說"為何"等。"拔除"即從那執取中拔出。 只是意處的名字,不是定慧施設"修習心與慧"。<.Assistant>
9.9), citto gahapatī』』tiādīsu (dha. pa. aṭṭha. 74) viya. Cittīkātabbabhūtaṃ vatthu etassāti cittavatthu, tassa bhāvo cittavatthutā, tena kāraṇena cittabhāvamāha. Cittagocaratāyāti cittavicittavisayatāya. Sampayuttadhammacittatāyāti rāgādisaddhādisampayuttadhammavasena cittasabhāvattā. Tena cittatāya cittattamāha. Vijānanaṭṭhenāti bujjhanaṭṭhena. Ajjhositanti ajjhosābhūtāya taṇhāya gahitaṃ. Tenāha 『『taṇhāyā』』tiādi. Parāmasitvāti dhammasabhāvaṃ aniccatādiṃ atikkamitvā parato niccādito āmasitvā. Aṭṭhasatanti aṭṭhādhikaṃ sataṃ. Nava mānāti seyyassa 『『seyyohamasmī』』tiādinā āgatā navavidhamānā. Brahmajāle āgatā sassatavādādayo dvāsaṭṭhidiṭṭhiyo. Evanti vuttākārena. Yasmā taṇhāmānadiṭṭhiggāhavasena puthujjanena daḷhaggāhaṃ gahitaṃ, tasmā so tattha nibbindituṃ nibbidāñāṇaṃ uppādetuṃ na samattho.
Bhikkhaveti ettha iti-saddo ādiattho, tena 『『vara』』nti evamādikaṃ saṅgaṇhāti. Idaṃ anusandhivacanaṃ 『『kasmā āhā』』ti kathetukāmatāya kāraṇaṃ pucchati. Tenāha 『『paṭhamaṃ hī』』tiādi. Assutavatā puthujjanena. Tenāti bhagavatā. Ayuttarūpaṃ kataṃ 『『nibbindeyyā』』tiādinā ādīnavassa vibhāvitattā. Arūpe pana tathā ādīnavassa avibhāvitattā vuttaṃ 『『arūpaṃ pariggahetuṃ yuttarūpa』』nti, yuttarūpaṃ viya katanti adhippāyo. Gāhoti taṇhāmānadiṭṭhiggāho. 『『Nikkhamitvā arūpaṃ gato』』ti idaṃ bhagavatā ādīnavaṃ dassetvā rūpe gāho paṭikkhitto, na arūpe, tasmā 『『kātabbo nu kho so tatthā』』ti micchāgaṇhantānaṃ so tato rūpato nikkhamitvā arūpaṃ gato viya hotīti katvā vuttaṃ. Tiṭṭhamānanti tiṭṭhantaṃ. 『『Āpajjitvā viya hotī』』ti sabhāvena pavattamānaṃ 『『paṭhamavaye』』tiādinā rūpassa bhedaṃ vayādīhi vibhajitvā dasseti.
Pādassa uddharaṇeti yathā ṭhapitassa pādassa ukkhipane. Atiharaṇanti yathāuddhataṃ yathāṭṭhitaṭṭhānaṃ atikkamitvā haraṇaṃ. Vītiharaṇanti uddhato pādo yathāṭṭhitaṃ pādaṃ yathā na ghaṭṭeti, evaṃ thokaṃ passato pariṇāmetvā haraṇaṃ. Vossajjananti tathā parapādaṃ vītisāretvā bhūmiyaṃ nikkhipanatthaṃ avossajjanaṃ. Sannikkhepananti vossajjetvā bhūmiyaṃ samaṃ nikkhipanaṃ ṭhapanaṃ. Sannirujjhananti nikkhittassa sabbaso nirujjhanaṃ uppīḷanaṃ. Tattha tatthevāti tasmiṃ tasmiṃ paṭhamavayādike eva. Avadhāraṇena tesaṃ koṭṭhāsantarasaṅkamanābhāvamāha. Odhīti bhāvo, pabbanti sandhi. Paṭhamavayādayo eva hettha odhi pabbanti ca adhippetā. Paṭapaṭāyantāti 『『paṭapaṭā』』iti karontā viya, tena nesaṃ pavattikkhaṇassa ittarataṃ dasseti. Etanti etaṃ rūpadhammānaṃ yathāvuttaṃ tattha tattheva bhijjanaṃ evaṃ vuttappakārameva. Vaṭṭippadesanti vaṭṭiyā pulakaṃ barahaṃ. Tañhi vaṭṭiyā pulakaṃ anatikkamitvāva sā dīpajālā bhijjati. Paveṇisambandhavasenāti santativasena.
我來幫您將這段巴利文直譯成簡體中文: 9.9)、"質多居士"等中一樣。有應受尊重事物為心事,其狀態為心事性,以此因說心性。"心行境性"即心種種境性。"相應法心性"即由貪等信等相應法而成心自性。以此心性說心性。"了知義"即覺悟義。"耽著"即被成為耽著的渴愛所執。因此說"渴愛"等。"執著"即超越無常等法自性而從他處執著為常等。"一百零八"即超過一百八。"九慢"即勝者的"我勝"等所來的九種慢。梵網經中所來的常見等六十二見。"如是"即如所說方式。因為凡夫依渴愛、慢、見執而堅執,因此他不能於此生起厭離智而厭離。 "諸比丘"此中"如是"字為初義,由此攝取"勝"等。此隨順語問"為何說"為欲說的原因。因此說"因為最初"等。由無聞凡夫。"彼"即世尊。成為不適當因為已顯示過患以"應厭離"等。但在無色不如是顯示過患而說"攝取無色成為適當",意為似成為適當。"執"即渴愛、慢、見執。"出已至無色",這是世尊顯示過患而否定在色的執,不是在無色,因此對於"是否應在彼處作"而邪執的人,他似乎從彼色出已至無色而說。"住"即住立。"似成為"即以自性而轉起,以"初年"等分別顯示色以壞等的分離。 "舉足"即如已置足的提起。"運過"即如已舉而超過如已住處而運。"轉運"即已舉足如不觸如已住足,如是稍向旁邊轉變而運。"放下"即如是使他足避過為放下於地而舍。"安置"即放下後平正地置於地上。"壓定"即已置者的一切止息壓迫。"即于彼彼"即即于彼初年等。以限定說無移至其他部分。"限"即狀態,"節"即連線。此處意為初年等即是限與節。"嘎吱作響"即如作"嘎吱"聲,由此顯示它們轉起剎那的短暫。"此"即此色法如所說于彼彼處的破壞如是所說方式。"燈芯處"即燈芯的簇。因為那燈焰不超過燈芯的簇而破壞。"依相續關連"即依相續。
Rattinti rattiyaṃ. Bhummatthe hetaṃ upayogavacanaṃ. Evaṃ pana attho na gahetabbo anuppannassa nirodhābhāvato. Purimapaveṇitoti rūpe vuttapaveṇito. Anekāni cittakoṭisatasahassāni uppajjantīti vuttamatthaṃ theravādena dīpetuṃ 『『vuttampi ceta』』ntiādi vuttaṃ. Aḍḍhacūḷanti thokena ūnaṃ upaḍḍhaṃ, tassa pana upaḍḍhaṃ adhikārato vāhasatassāti viññāyati. 『『Aḍḍhacuddasa』』nti keci, 『『aḍḍhacatuttha』』nti apare. 『『Sādhikaṃ diyaḍḍhasataṃ vāhā』』ti daḷhaṃ katvā vadantīti vīmaṃsitabbaṃ. Catunāḷiko tumbo. Mahāraññatāya pavaddhaṃ vanaṃ pavananti āha 『『pavaneti mahāvane』』ti. Tanti paṭhamaṃ gahitasākhaṃ. Ayamatthoti ayaṃ bhūmiṃ anotaritvā ṭhitasākhāya eva gahaṇasaṅkhāto attho. Etadatthameva hi bhagavā 『『araññe』』ti vatvāpi 『『pavane』』ti āha.
Araññamahāvanaṃ viyāti araññaṭṭhāne brahāraññe viya. Ārammaṇolambananti ārammaṇassa avalambanaṃ. Na vattabbaṃ ārammaṇapaccayena vinā anuppajjanato. Ekajātiyanti rūpādinīlādiekasabhāvaṃ. 『『Dissati, bhikkhave, imassa cātumahābhūtikassa kāyassa ācayopi apacayopī』』ti vadantena rūpato nīharitvā arūpe gāho patiṭṭhāpito nāma, 『『varaṃ, bhikkhave, assutavā puthujjano』』tiādiṃ vadantena arūpato nīharitvā rūpe gāho patiṭṭhāpito nāma.
Nanti gāhaṃ. Ubhayatoti rūpato ca arūpato ca. Harissāmīti nīharissāmi. Parivattetvāti mantaṃ jappitvā. Kaṇṇe dhumetvāti kaṇṇe dhametvā. Assāti visassa. Nimmathetvāti nimmadditvā, nīharitvāti adhippāyo.
Maggoti lokuttaramaggo. 『『Nibbinda』』nti iminā balavavipassanā kathitā.
Assutavāsuttavaṇṇanā niṭṭhitā.
-
Dutiyaassutavāsuttavaṇṇanā
-
Paccayabhāvena sukhavedanāya hitanti sukhavedaniyaṃ. Tenāha 『『sukhavedanāya paccaya』』nti. Paccayabhāvo ca upanissayakoṭiyā, na sahajātakoṭiyā. Tenāha 『『nanu cā』』tiādi. Javanavedanāyāti javanacittasahagatāya vedanāya. Taṃ sandhāyāti taṃ upanissayapaccayataṃ sandhāya. Etanti etaṃ 『『sukhavedanāya paccaya』』nti vacanaṃ vuttaṃ. Eseva nayoti iminā 『『nanu ca sotasamphasso sukhavedanāya paccayo na hotī』』ti evamādiṃ atidisati. So samphasso jāti uppattiṭṭhānaṃ etassāti tajjātikaṃ, vedayitaṃ. Taṃ pana yasmā tassa phassassa anucchavikameva hoti, tasmā tassāruppaṃ tassa phassassa anurūpanti ca attho vutto. Vuttanayenāti 『『sukhavedanāya paccayo』』tiādinā vuttavidhianusārena. Adharāraṇiyaṃ uttarāraṇiyā mantanavasena ghaṭṭanaṃ iva saṅghaṭṭanaṃ phassena yugaggāho, tassa pana ghaṭṭanassa nirantarappavattiyā piṇḍitabhāvo idha samodhānaṃ, na kesañci dvinnaṃ tiṇṇaṃ vā sahāvaṭṭhānanti vuttaṃ 『『saṅghaṭṭanasampiṇḍanenāti attho』』ti. Aggicuṇṇoti vipphuliṅgaṃ. Vatthūti cakkhādivatthu visayasaṅghaṭṭanato. Labbhamānova dhammo saṅghaṭṭanaṃ viya gayhatīti vuttaṃ 『『saṅghaṭṭanaṃ viya phasso』』ti. Usmādhātu viya vedanā dukkhasabhāvattā.
Dutiyaassutavāsuttavaṇṇanā niṭṭhitā.
- Puttamaṃsūpamasuttavaṇṇanā
我來幫您將這段巴利文直譯成簡體中文: "夜"即在夜。此處是處格的對格語。但不應如是取義因為未生者無滅。"前相續"即在色所說的相續。"生起數十萬億心"為以長老說顯示所說義而說"且說"等。"半掬"即少於一半,由此理解其半為百運載量。有人說"十三個半",其他人說"三個半"。"超過一百五十運載量"應考察他們堅定地說。四那利為一曇波。因大曠野而增長的林為巴瓦那,因此說"巴瓦那即大林"。"彼"即最初所取枝。"此義"即此不下至地而在枝上取的義。因為為此義世尊說"阿蘭若"后又說"巴瓦那"。 "如阿蘭若大林"即如曠野處的大林。"所緣懸掛"即所緣的懸掛。不能說因無所緣緣而不生起。"一性"即色等藍等一自性。說"諸比丘,此四大所成身可見積集與減退"即名為從色拔出而建立在無色的執,說"諸比丘,寧可無聞凡夫"等即名為從無色拔出而建立在色的執。 "彼"即執。"從兩處"即從色和無色。"將取去"即將拔除。"轉動"即誦咒。"吹耳"即向耳吹。"彼"即毒。"攪拌"即揉捏,意為拔除。 "道"即出世間道。"厭離"以此說有力觀。 無聞者經註釋終。 2. 第二無聞者經註釋 62. 以緣性為樂受的利益為樂受的。因此說"樂受的緣"。緣性是依止邊,不是俱生邊。因此說"難道不"等。"速行受"即俱生速行心的受。"關於彼"即關於彼依止緣性。"此"即此"樂受的緣"的語句被說。"此即方法"以此指示"難道耳觸不是樂受的緣"等。彼觸為生,為其生起處為等生,即受。而且因為它確實適合彼觸,因此說其義為適合彼觸,相稱于彼觸。"如所說方式"即依"樂受的緣"等所說規則。以下部鉆木與上部鉆木以咒誦方式摩擦如碰觸,以觸雙取,而彼摩擦的無間轉起的積聚性此處為和合,不是某二三者的共住,因此說"以碰觸積聚為義"。"火粉"即火星。"事"即眼等事因與境碰觸。說"如碰觸的觸"因為可得的法如碰觸而取。"如熱界的受"因為苦的自性。 第二無聞者經註釋終。 3. 子肉譬喻經註釋
63.Vuttanayamevāti heṭṭhā āhāravaggassa paṭhamasutte vuttanayameva. Lābhasakkārenāti lābhasakkārasaṅkhātāya aṭṭhuppattiyāti keci. Lābhasakkāre vā aṭṭhuppattiyāti apare. Yo hi lābhasakkāranimittaṃ paccayesu gedhena bhikkhūnaṃ apaccavekkhitaparibhogo jāto, taṃ aṭṭhuppattiṃ katvā bhagavā imaṃ desanaṃ nikkhipi. Yamakamahāmeghoti heṭṭhā olambanaupariuggamanavasena satapaṭalasahassapaṭalo yugaḷamahāmegho.
Tiṭṭhanti ceva bhagavati katthaci nibaddhavāsaṃ vasante, cārikampi gacchante anubandhanti ca. Bhikkhūnampi yebhuyyena kappasatasahassaṃ tato bhiyyopi pūritadānapāramisañcayattā tadā mahālābhasakkāro uppajjatīti vuttaṃ 『『evaṃ bhikkhusaṅghassapī』』ti. Sakkatoti sakkārappatto. Garukatoti garukārappatto. Mānitoti bahumato manasā piyāyito ca. Pūjitoti mālādipūjāya ceva catupaccayābhipūjāya ca pūjito. Apacitoti apacāyanappatto. Yassa hi cattāro paccaye sakkatvā suabhisaṅkhate paṇītapaṇīte upanenti, so sakkato. Yasmiṃ garubhāvaṃ paccupaṭṭhapetvā denti, so garukato. Yaṃ manasā piyāyanti bahumaññanti, so bahumato. Yassa sabbametaṃ pūjāvasena karonti, so pūjito. Yassa abhivādanapaccuṭṭhānañjalikammādivasena paramanipaccakāraṃ karonti, so apacito. Bhagavati bhikkhusaṅghe ca loko evaṃ paṭipanno. Tena vuttaṃ 『『tena kho pana samayena…pe… parikkhārāna』』nti (udā. 14; saṃ. ni.
我來幫您將這段巴利文直譯成簡體中文: 63. "如所說方式"即如前食品品第一經所說方式。"以利養恭敬"即以所謂利養恭敬的事緣,一些人這樣說。其他人說"或在利養恭敬的事緣"。即因利養恭敬之因而以貪求資具的比丘們的不省察受用所生,世尊以此事緣而說此開示。"雙大云"即以下垂上升方式有百層千層的雙重大云。 當世尊住于某處固定住處時他們住立,當行走時也隨行。對於比丘們也多數因具足十萬劫乃至更多的施捨波羅蜜積集而生起大利養恭敬,因此說"如是對於比丘僧團也"。"受尊重"即得到尊重。"受尊敬"即得到尊敬。"受敬愛"即受重視且為意所愛。"受供養"即以華等供養及以四資具供養而受供養。"受崇敬"即得到崇敬。即對他恭敬后獻上善備的最勝四資具者,他為受尊重。對他建立尊重性而施與者,他為受尊敬。對他意愛重視者,他為受重視。對他以供養方式作一切此者,他為受供養。對他以禮拜、起立、合掌等方式作最上恭敬者,他為受崇敬。世間對世尊與比丘僧團如是而行。因此說"爾時...資具"。
2.70). Lābhaggayasaggappattanti lābhassa ca yasassa ca aggaṃ ukkaṃsaṃ pattaṃ.
Paṭhamāhāravaṇṇanā
Assāti bhagavato. Dhammasabhāvacintāvasena pavattaṃ sahottappañāṇaṃ dhammasaṃvego. Dhuvapaṭisevanaṭṭhānañhetaṃ sattānaṃ, yadidaṃ āhāraparibhogo, tasmā na tattha apaccavekkhaṇamattena pārājikaṃ paññapetuṃ sakkāti adhippāyo. Āhārāti 『『paccayā』』tiādinā pubbe āhāresu vuttavidhiṃ sandhāya āha 『『āhārā』』tiādi. Idāni tattha kattabbaṃ atthavaṇṇanaṃ sandhāya 『『heṭṭhā vuttatthamevā』』ti vuttaṃ.
Ādīnavanti dosaṃ. Jāyāti bhariyā. Patīti bhattā. Apekkhāsaddā cete pitāputtasaddā viya, pāḷiyaṃ pana ā-kārassa rassattaṃ sānunāsikañca katvā vuttaṃ 『『jāyampatikā』』ti. Sammā phalaṃ vahatīti sambalaṃ, sukhāvahanti attho. Tathā hi taṃ 『『pathe hitanti pātheyya』』nti vuccati. Maggassa kantārapariyāpannattā vuttaṃ 『『kantārabhūtaṃ magga』』nti. Dullabhatāya taṃ udakaṃ tattha tāretīti kantāraṃ, nirudakaṃ mahāvanaṃ. Ruḷhīvasena itarampi mahāvanaṃ tathā vuccatīti āha 『『corakantāra』』ntiādi. Pararājūnaṃ veriādīnañca vasena sappaṭibhayampi araññaṃ ettheva saṅgahaṃ gacchatīti vuttaṃ 『『pañcavidha』』nti.
Ghanaghanaṭṭhānatoti maṃsassa bahalabahalaṃ thūlathūlaṃ hutvā ṭhitaṭṭhānato. 『『Tādisañhi maṃsaṃ gahetvā sukkhāpitaṃ vallūraṃ. Sūle āvunitvā pakkamaṃsaṃ sūlamaṃsaṃ. Viraḷacchāyāyaṃ nisīdiṃsu gantuṃ asamattho hutvā. Govatakukkuravatadevatāyācanādīhīti govatakukkuravatādivatacaraṇehi ceva devatāyācanādīhi paṇidhikammehi ca mahantaṃ dukkhaṃ anubhūtaṃ.
Yasmā pana sāsane sammāpaṭipajjantassa bhikkhuno āhāraparibhogassa opammabhāvena tesaṃ jāyampatikānaṃ puttamaṃsaparibhogo idha bhagavatā ānīto, tasmāssa nānākārehi opammattaṃ vibhāvetuṃ 『『tesaṃ so puttamaṃsāhāro』』tiādi āraddhaṃ. Tattha sajātimaṃsatāyāti samānajātikamaṃsabhāvena, manussamaṃsabhāvenāti attho. Masussamaṃsañhi kulappasutamanussānaṃ amanuññaṃ hoti aparicitabhāvato gārayhabhāvato ca, tato eva ñātiādimaṃsatāyātiādi vuttaṃ. Taruṇamaṃsatāyātiādi pana sabhāvato anabhisaṅkhārato ca amanuññāti katvā vuttaṃ. Adhūpitatāyāti adhūpitabhāvato. Majjhattabhāveyeva ṭhitā. Tato eva nicchandarāgaparibhoge ṭhitāti vuttaṃ kantārato nittharaṇajjhāsayatāya. Idāni ye ca te anapanītāhāro, na yāvadatthaparibhogo vigatamaccheramalatā sammohābhāvo āyatiṃ tattha patthanābhāvo sannidhikārābhāvo apariccajanamadatthābhāvo ahīḷanā avivādaparibhogo cāti upamāyaṃ labbhamānā pakāravisesā, te tathā nīharitvā upameyye yojetvā dassetuṃ 『『naaṭṭhinhārucammanissitaṭṭhānānī』』tiādi vuttaṃ. Taṃ kāraṇanti taṃ tesaṃ jāyampatīnaṃ yāvadeva kantāranittharaṇatthāya puttamaṃsaparibhogasaṅkhātaṃ kāraṇaṃ.
Nissandapāṭikulyataṃ paccavekkhantopi kabaḷīkārāhāraṃ parivīmaṃsati. Yathā te jāyampatikātiādipi opammasaṃsandanaṃ. 『『Paribhuñjitabbo āhāro』』ti padaṃ ānetvā sambandhitabbaṃ. Esa nayo ito paresupi. Apaṭikkhipitvāti anapanetvā. Vaṭṭakena viya kukkuṭena viya cāti visadisūdāharaṇaṃ. Odhiṃ adassetvāti mahantaggahaṇavasena odhiṃ akatvā. Sīhena viyāti sadisūdāharaṇaṃ. So kira sapadānameva khādati.
我來幫您將這段巴利文直譯成簡體中文: 2.70)達到最上利養名譽即達到利養和名譽的最上殊勝。 第一食品註釋 "彼"即世尊的。依法性思惟而轉起的具慚智為法動搖。因為這是有情的常常受用處,即此食物受用,因此意為不能僅以不省察而制定波羅夷。"諸食"即以"緣"等如前在諸食所說規則而說"諸食"等。現在關於此處當作的義釋而說"如下所說義"。 "過患"即過失。"妻"即婦。"夫"即丈夫。這些是帶期待語詞如父子詞一樣,但在聖典中作短音和鼻音而說"夫妻"。正確地帶來果為資糧,意為帶來安樂。如是說它"道路中所需為路糧"。因為道路屬於曠野而說"成為曠野的道"。因難得而使水在彼處渡過為曠野,即無水大林。由習慣其他大林也如是說,因此說"盜賊曠野"等。依其他王的仇敵等而有怖畏的林也在此攝,因此說"五種"。 "從厚厚處"即從肉的濃厚粗重住處。"如是肉取后乾燥為乾肉。穿在竿上烤的肉為竿肉。坐在稀疏蔭處不能行走。以牛禁戒狗禁戒禮拜天神等"即以行持牛禁戒狗禁戒等和禮拜天神等願行而受大苦。 但因為在教中正確行道的比丘的食物受用,以譬喻性世尊在此引彼夫妻的子肉受用,因此為顯示其以種種方式的譬喻性而開始"彼等之子肉食"等。此中"以同類肉性"即以相同種類肉性,意為人肉性。因為人肉對生於良家的人不可意,因為不習慣和可責,因此即說"以親屬等肉性"等。但"以嫩肉性"等是因為自性和無加工而不可意而說。"以不熏"即以不熏性。住立於中性。因此說住立於離欲貪受用,因為以度曠野意樂。現在那些未除食,不充分受用,離慳垢性,無愚癡,無未來希求,無儲藏,無不捨施慢性,無輕賤,無諍受用等在譬喻中所得的特殊相,為顯示如是拔出后結合于所喻而說"不依止骨筋皮處"等。"彼因"即彼等夫妻為度曠野而名為子肉受用的因。 即省察流出對治性而觀察段食。"如彼夫妻"等也是譬喻對應。應取"應受用食"詞而結合。此後也是此理。"不除去"即不除去。"如鵪鶉如雞"為不同譬喻。"不作限制"即不以取大而作限。"如獅子"為相似譬喻。據說它即次第而食。
Agadhitaamucchitādibhāvena paribhuñjitabbato 『『amaccharāyitvā』』tiādi vuttaṃ. Abbhantare attā nāma atthīti diṭṭhi attūpaladdhi, taṃsahagatena sammohena attā āhāraṃ paribhuñjatīti. Satisampajaññavasenapīti 『『asite pīte khāyite sāyite sampajānakārī hotī』』ti ettha vuttasatisampajaññavasenapi.
『『Aho vata mayaṃ…pe… labheyya』』nti patthanaṃ vā, 『『hiyyo viya…pe… na laddha』』nti anusocanaṃ vā akatvāti yojanā.
『『Sannidhiṃ na akaṃsu, bhūmiyaṃ vā nikhaṇiṃsu, agginā vā jhāpayiṃsū』』ti na-kāraṃ ānetvā yojanā. Evaṃ sabbattha.
Piṇḍapātaṃ vā ahīḷentena dāyakaṃ vā ahīḷentena paribhuñjitabboti yojanā. Sa pattapāṇīti so pattahattho. Nāvajāniyāti na avajāniyā. Atimaññatīti atikkamitvā maññati, avajānātīti attho.
『『Tīhi pariññāhi pariññāte』』ti vatvā tāhi kabaḷīkārāhārassa parijānanavidhiṃ dassento 『『katha』』ntiādimāha. Tattha savatthukavasenāti sasambhāravasena, sabhāvato pana rūpāharaṇaṃ ojamattaṃ hoti. Idañhi kabaḷīkārāhārassa lakkhaṇaṃ. Kāmaṃ rasārammaṇaṃ jivhāpasāde paṭihaññati, tena pana avinābhāvato sampattavisayagāhitāya ca jivhāpasādassa 『『ojaṭṭhamakarūpaṃ kattha paṭihaññatī』』ti vuttaṃ. Tassāti jivhāpasādassa . Ime dhammāti ime yathāvuttabhūtupādāyadhammā. Tanti rūpakhandhaṃ. Pariggaṇhatoti pariggaṇhantassa. Uppannā phassapañcamakā dhammāti sabbepi ye yathāniddhāritā, tehi sahappavattāva sabbepi ime. Sarasalakkhaṇatoti attano kiccato lakkhaṇato ca. Tesaṃ nāmarūpabhāvena vavatthapitānaṃ pañcannaṃ khandhānaṃ paccayo viññāṇaṃ. 『『Tassa saṅkhārā tesaṃ avijjā』』ti evaṃ uddhaṃ ārohanavasena paccayaṃ. Adhoorohanavasena pana saḷāyatanādike pariyesanto anulomapaṭilomaṃ paṭiccasamuppādaṃ passati. Saḷāyatanādayopi hi rūpārūpadhammānaṃ yathārahaṃ paccayabhāvena vavatthapetabbāti. Yāthāvato diṭṭhattāti 『『idaṃ rūpaṃ, ettakaṃ rūpaṃ, na ito bhiyyo, idaṃ nāmaṃ, ettakaṃ nāmaṃ, na ito bhiyyo』』ti ca yathābhūtaṃ diṭṭhattā. Aniccānupassanā, dukkhānupassanā, anattānupassanā, nibbidānupassanā, virāgānupassanā, nirodhānupassanā, paṭinissaggānupassanāti imāsaṃ sattannaṃ anupassanānaṃ vasena. Soti kabaḷīkārāhāro. Tilakkhaṇa…pe… saṅkhātāyāti aniccatādīnaṃ tiṇṇaṃ lakkhaṇānaṃ paṭivijjhanavasena lakkhaṇavantasammasanavasena ca pavattañāṇasaṅkhātāya. Pariññāto hoti anavasesato nāmarūpassa ñātattā tappariyāpannattā ca āhārassa. Tenāha 『『tasmiṃ yevā』』tiādi. Chandarāgāvakaḍḍhanenāti chandarāgassa pajahanena.
我來幫您將這段巴利文直譯成簡體中文: 因為應以無貪著迷戀等性而受用,因此說"無慳吝"等。"內在有我"的見稱為我執,與此相應的愚癡為我受用食物。"也以念正知"即如"在食飲嚼嘗時成為正知作者"此處所說的念正知。 "啊愿我們...得到"的希求,或"如昨日...不得"的追悔,不作如是結合。 "不作儲藏,不埋在地下,不以火焚燒",取"不"字而結合。如是一切處。 應以不輕視缽食或不輕視施者而受用,如是結合。"彼持缽者"即彼手持缽者。"不應輕視"即不應輕視。"輕蔑"即超越思量,意為輕視。 說"以三遍知遍知"后,為顯示以彼等遍知段食的方法而說"如何"等。此中"以有事"即以有資具,但從自性來說運送色的只是食素。因為這是段食的相。雖然味所緣衝擊舌凈色,但因與彼不相離及因舌凈色取已達境界而說"八事色在何處衝擊"。"彼"即舌凈色。"此等法"即此等如所說的所造諸法。"彼"即色蘊。"遍知者"即遍知時。"所生觸為第五法"即一切如所確定者,與彼等俱行的一切此等。"從自相"即從自己的作用和相。對彼等已確立為名色的五蘊,識是其緣。"彼等的行,彼等的無明"如是以向上升起方式的緣。但以向下降起方式尋求六處等而見順逆緣起。因為六處等也應以緣性確立色無色諸法。"因如實見"即因如實見到"此是色,此量是色,不過於此,此是名,此量是名,不過於此"。依無常隨觀、苦隨觀、無我隨觀、厭離隨觀、離貪隨觀、滅隨觀、定棄隨觀等七隨觀。"彼"即段食。"稱為三相等"即稱為通達無常等三相及以審察相者的智。因名色已無餘遍知,且因食屬於彼,而成遍知。因此說"即于彼"等。"以拔除欲貪"即以斷欲貪。
Pañca kāmaguṇā kāraṇabhūtā etassa atthīti pañcakāmaguṇiko. Tenāha 『『pañcakāmaguṇasambhavo』』ti. Ekissā taṇhāya pariññā ekapariññā. Sabbassa pañcakāmaguṇikassa rāgassa pariññā, sabbapariññā. Tadubhayassapi mūlabhūtassa āhārassa pariññā mūlapariññā. Idāni imā tissopi pariññāyo vibhāgena dassetuṃ 『『yo bhikkhū』』tiādi āraddhaṃ. Jivhādvāre ekarasataṇhaṃ parijānātīti jivhāya rasaṃ sāyitvā iti paṭisañcikkhati 『『yo yamettha raso, so vatthukāmavasena ojaṭṭhamakarūpaṃ hoti jivhāyatanaṃ pasādo. So kiṃ nissito? Catumahābhūtanissito. Taṃsahajāto vaṇṇo gandho raso ojā jīvitindriyanti ime dhammā rūpakkhandho nāma. Yo tasmiṃ rase assādo, ayaṃ rasataṇhā. Taṃsahagatā phassādayo dhammā cattāro arūpakkhandhā』』tiādivasena. Sabbaṃ aṭṭhakathāyaṃ āgatavasena veditabbaṃ. Tenāha 『『tena pañcakāmaguṇiko rāgo pariññātova hotī』』ti. Tattha tenāti yo bhikkhu jivhādvāre rasataṇhaṃ parijānāti, tena. Kathaṃ pana ekasmiṃ dvāre taṇhaṃ parijānato pañcasu dvāresu rāgo pariññāto hotīti āha 『『kasmā』』tiādi. Tassāyevāti taṇhāya eva taṇhāsāmaññato ekattanayavasena vuttaṃ. Tatthāti pañcasu dvāresu. Uppajjanatoti rūparāgādibhāvena uppajjanato. Lobho eva hi taṇhāyanaṭṭhena 『『taṇhā』』tipi, rajjanaṭṭhena 『『rāgo』』tipi vuccati. Tenāha 『『sāyeva hī』』tiādi. Idāni vuttamevatthaṃ 『『yathā』』tiādinā upamāya sampiṇḍeti. Pañcamagge hanatoti pañcasu maggesu sañcarittaṃ karontena maggagāmino hananto 『『magge hanato』』ti vutto.
Sabyañjane piṇḍapātasaññite bhattasamūhe manuññe rūpe rūpasaddādayo labbhanti, tattha pañcakāmaguṇarāgassa sambhavaṃ dassetuṃ 『『katha』』ntiādi vuttaṃ. Satisampajaññena pariggahetvāti sabbabhāgiyena kammaṭṭhānaparipālakena pariggahetvā. Nicchandarāgaparibhogenāti maggādhigamasiddhena nicchandarāgaparibhogena paribhutte. Soti kāmaguṇiko rāgo.
Tasmiṃ satīti kabaḷīkārāhāre sati. Tassāti pañcakāmaguṇikarāgassa. Uppattitoti uppajjanato. Na hi āhārālābhena jighacchādubbalyaparetassa kāmaparibhogicchā sambhavati. Upanijjhānacittanti rāgavasena aññamaññaṃ olokanacittaṃ.
Natthi taṃ saṃyojananti pañcavidhampi uddhambhāgiyasaṃyojanaṃ sandhāya vuttaṃ. Tenāha 『『tena rāgena…pe… natthī』』ti. Tenāti kāmarāgena. Ettakenāti yathāvuttāya desanāya. Kathetuṃ vaṭṭatīti imaṃ paṭhamāhārakathaṃ kathentena dhammakathikena.
Paṭhamāhāravaṇṇanā niṭṭhitā.
Dutiyāhāravaṇṇanā
Dutiyeti dutiye āhāre. Uddālitacammāti uppāṭitacammā, sabbaso apanītacammāti attho. Na sakkoti dubbalabhāvato, tathā hi itthī 『『abalā』』ti vuccati. Silākuṭṭādīnanti ādi-saddena iṭṭhakakuṭṭamattikākuṭṭādīnaṃ saṅgaho. Uṇṇanābhīti makkaṭakaṃ. Sarabūti gharagoḷikā . Uccāliṅgapāṇakā nāma lomasā pāṇakā. Ākāsanissitāti ākāsacārino. Luñcitvāti uppāṭetvā.
Tisso pariññāti heṭṭhā vuttā ñātapariññādayo tisso pariññā. Tammūlakattāti phassamūlakattā. Desanā yāva arahattā kathitā sabbaso vedanāsu pariññātāsu kilesānaṃ lesassapi abhāvato.
Dutiyāhāravaṇṇanā niṭṭhitā.
我來幫您將這段巴利文直譯成簡體中文: 有五欲功德為因者為五欲功德的。因此說"五欲功德生"。一種渴愛的遍知為一遍知。一切五欲功德貪的遍知,為一切遍知。彼二者的根本食的遍知為根本遍知。現在為以分別顯示此三遍知而開始"若比丘"等。遍知舌門中一種味愛即舌嘗味后如是思惟:"此中任何味,它依事欲而成為八事色即舌處凈色。它依何?依四大種。與彼俱生的色、香、味、食素、命根等法名為色蘊。于彼味中的欲求,此為味愛。與彼相應的觸等法為四無色蘊"等。一切應依註釋書所來的方式而知。因此說"由彼即遍知五欲功德貪"。此中"由彼"即由遍知舌門中味愛的比丘。如何在一門遍知渴愛時而遍知五門中的貪,為此說"為何"等。"即彼"即即渴愛,從渴愛的共性依一性方式而說。"于彼"即於五門。"生起"即以色貪等性生起。因為貪以渴愛義說為"渴愛",以染著義說為"貪"。因此說"因為即彼"等。現在以"如"等譬喻總攝所說義。"殺於五道"即在五道中行媒介而殺行道者說為"殺于道"。 在稱為帶調味料的缽食聚集中得可意色聲等,為顯示於此五欲功德貪的生起而說"如何"等。"以念正知攝取"即以一切分的護持業處而攝取。"以離欲貪受用"即以道證成就的離欲貪受用而受用。"彼"即欲功德貪。 "彼存在時"即段食存在時。"彼"即五欲功德貪。"生起"即生起。因為無食物而被飢餓衰弱所纏者不生起欲受用欲。"觀察心"即以貪方式互相觀看的心。 "無彼結"是關於五種上分結而說。因此說"由彼貪...無"。"由彼"即由欲貪。"以此"即以如所說的開示。"應說"即此第一食論應由法師說。 第一食品註釋終。 第二食品註釋 "第二"即第二食。"皮被剝"即皮被拔除,意為皮完全被去除。"不能"因為衰弱性,如是女人說為"無力"。"石墻等"等字攝取磚墻土墻等。"蜘蛛"即蜘蛛。"壁虎"即家蜥蜴。"烏察令伽蟲"名為多毛蟲。"依止虛空"即行於虛空。"拔"即拔除。 "三遍知"即前說的知遍知等三遍知。"以彼為根"即以觸為根。開示說至阿羅漢果因完全遍知諸受而無絲毫煩惱。 第二食品註釋終。
Tatiyāhāravaṇṇanā
Aṅgārakāsunti aṅgārarāsiṃ. Phuṇantīti attano upari sayameva ākirantīti attho. Tenāha 『『narā rudantā paridaḍḍhagattā』』ti. Narāti purisāti attho, na manussā. Bhayañhi maṃ vindatīti bhayassa vasena karonto bhayaṃ labhati nāma. Santaramānovāti suṭṭhu taramāno eva hutvā. Porisaṃ vuccati purisappamāṇaṃ, tasmā atirekaporisā purisappamāṇato adhikā. Tenāha 『『pañcaratanappamāṇā』』ti. Assāti kāsuyā. Tadabhāveti tesaṃ jālādhūmānaṃ abhāve. Ārakāvassāti ārakā eva assa.
Aṅgārakāsu viya tebhūmakavaṭṭaṃ ekādasannaṃ aggīnaṃ vasena mahāpariḷāhato. Jivi…pe… puthujjano tehi aggīhi dahitabbato. Dve bala…pe… kammaṃ anicchantasseva tassa vaṭṭadukkhe pātanato. Āyūhanūpakaḍḍhanānaṃ kālabhedo na cintetabbo ekantabhāvino phalassa nipphāditattāti āha 『『kammaṃ hī』』tiādi.
Phasse vuttanayenevāti tattha 『『phasso saṅkhārakkhandho』』ti vuttaṃ, idha 『『manosañcetanā saṅkhārakkhandho』』ti vattabbaṃ. Sesaṃ vuttanayamevāti. 『『Taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo』』ti vacanato manosañcetanāya taṇhā mūlakāraṇanti āha 『『taṇhāmūlakattā manosañcetanāyā』』ti. Tenāha 『『na hī』』tiādi. Keci pana yasmā manosañcetanāya phalabhūtaṃ vedanaṃ paṭicca taṇhā uppajjati, tasmā evaṃ vuttanti vadanti.
Tatiyāhāravaṇṇanā niṭṭhitā.
Catutthāhāravaṇṇanā
Aniṭṭhapāpanavasena taṃsamaṅgīpuggalaṃ āgacchatīti āgu, pāpaṃ, taṃ carati sīlenāti āgucārī. Tenāha 『『pāpacāri』』nti.
Rājā viya kammaṃ paramissarabhāvato. Āgucārī puriso viya…pe… puthujjano dukkhavatthubhāvato. Ādinnappahāravaṇāni tīṇi sattisatāni viya puthujjanassa āturamānamahādukkhapatiṭṭhaṃ paṭisandhiviññāṇaṃ. Tenāha satti…pe… dukkhanti.
Tammūlakattāti paṭisandhiviññāṇamūlakattā ito paraṃ pavattanāmarūpassa.
Catutthāhāravaṇṇanā niṭṭhitā.
Puttamaṃsūpamasuttavaṇṇanā niṭṭhitā.
- Atthirāgasuttavaṇṇanā
我來幫您將這段巴利文直譯成簡體中文: 第三食品註釋 "炭火坑"即炭堆。"散佈"即自己在上面散佈,意為如是。因此說"人們身被燒而哭泣"。"人"意為男子,非人類。"恐懼來到我"即依恐懼而作而得名為恐懼。"急速"即成為很快速。"人量"說為人的度量,因此"超過人量"為超過人的度量。因此說"五肘量"。"彼"即坑。"彼等不存在時"即彼等火焰煙不存在時。"遠離彼"即遠離彼。 如炭火坑的三地輪迴因十一火而有大熱惱。凡夫由彼等火所燒。二力等工作因為不願而墮入輪迴苦。不應思惟積集、牽引的時間差別,因為必定之果已成就,因此說"因為業"等。 "如觸所說方式"即于彼說"觸為行蘊",此處應說"意思為行蘊"。其餘如所說方式。因說"緣渴愛有取,緣取有有",意思以渴愛為根本因,因此說"因意思以渴愛為根"。因此說"因為不"等。但有人說因為依意思的果受生起渴愛,因此如是說。 第三食品註釋終。 第四食品註釋 以不可意達到方式來到具彼者為惡,即惡,以此為行為者為行惡者。因此說"行惡者"。 如王是業因為是最上主。如行惡人的凡夫因為是苦事。如已取打擊傷的三百矛是凡夫的病苦大苦住立的結生識。因此說矛等苦。 "以彼為根"即以結生識為根本因而此後轉起名色。 第四食品註釋終。 子肉譬喻經註釋終。 4. 有貪經註釋;
- Catutthe soti lobho. Rañjanavasenāti raṅgajātaṃ viya tassa cittassa anurañjanavasena. Nandanavasenāti sappītikatāya ārammaṇassa abhinandanavasena. Taṇhāyanavasenāti visayakattukāmatāya vasena. Eko eva hi lobho pavattiākāravasena tathā vutto. Patiṭṭhitanti laddhasabhāvaṃ. Tatthāti vaṭṭe. Āhāreti keci. Viññāṇanti abhisaṅkhāraviññāṇaṃ. Viruḷhanti phalanibbattiyā viruḷhippattaṃ. Tenāha 『『kammaṃ javāpetvā』』tiādi. Tattha javāpetvāti phalaṃ gāhāpetvā. Abhisaṅkhāraviññāṇañhi attanā sahajātānaṃ sahajātādipaccayehi ceva āhārapaccayena ca paccayo hutvā tassa attano phaluppādane sāmatthiyattā viruḷhippattaṃ. Tenāha 『『kammaṃ santāne laddhabhāvaṃ viruḷhippattañcassa hotī』』ti. Vaṭṭakathā esāti katvā 『『yatthāti tebhūmakavaṭṭe bhumma』』nti vuttaṃ. Sabbatthāti sabbesu. Purimapade etaṃ bhummanti 『『yattha tatthā』』ti āgataṃ etaṃ bhummavacanaṃ purimasmiṃ purimasmiṃ pade visayabhūte. Tañhi ārabbha etaṃ 『『yattha tatthā』』ti bhummavacanaṃ vuttaṃ. Imasmiṃ vipākavaṭṭeti paccuppanne vipākavaṭṭe. Āyatiṃ vaṭṭahetuke saṅkhāre sandhāya vuttaṃ 『『yattha atthi āyatiṃ punabbhavābhinibbattī』』ti vacanato . Punabbhavābhinibbattīti ca paṭisandhi adhippetāti vuttaṃ 『『yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇa』』nti. Jātīti cettha mātukucchito nikkhamanaṃ adhippetaṃ. Yasmiṃ ṭhāneti yasmiṃ kāraṇe sati.
Kāraṇañcettha saṅkhārā veditabbā. Te hi āyatiṃ punabbhavābhinibbattiyā hetū, taṇhāavijjāyo, kālagatiādayo ca kammassa sambhārā. Keci pana kilesavaṭṭakammagatikālā cāti adhippāyena 『『kālagatiādayo ca kammassa sambhārā』』ti vadanti. Taṃtaṃbhavapatthanāya tathā tathā gato tividho bhavova tebhūmakavaṭṭaṃ. Tenāha 『『yatthāti tebhūmakavaṭṭe』』ti. Tathā cāha 『『sasambhārakakammaṃ bhavesu rūpaṃ samuṭṭhāpetī』』ti. Rūpanti attabhāvaṃ.
Saṅkhipitvāti tīsu akatvā viññāṇena ekasaṅkhepaṃ katvāti attho. Eko sandhīti eko hetuphalasandhi. Vipākavidhinti saḷāyatanādikaṃ vedanāvasānaṃ vipākavidhiṃ. 『『Nāmarūpena saddhi』』nti padaṃ ānetvā sambandho. Nāmarūpenāti vā sahayoge karaṇavacanaṃ. Idha eko sandhīti eko hetuphalasandhi. Āyatibhavassāti āyatiṃ upapattibhavassa. Tena cettha eko sandhi hetuphalasandhi veditabbo.
Khīṇāsavassa aggamaggādhigamanatova pavattakammassa maggena sahāyavekallassa katattā avijjamānaṃ. Sūriyarasmisamanti tato eva vuttanayeneva appatiṭṭhitasūriyarasmisamaṃ. Sāti rasmi. Kāyādayoti kāyadvārādayo. Katakammanti paccayehi katabhāvaṃ upādāya vuttaṃ, na kammalakkhaṇapattato. Tenāha 『『kusalākusalaṃ nāma na hotī』』ti. Kiriyamatteti avipākadhammattā kāyikādipayogamatte ṭhatvā. Avipākaṃ hoti tesaṃ avipākadhammattā.
Atthirāgasuttavaṇṇanā niṭṭhitā.
- Nagarasuttavaṇṇanā
我來幫您將這段巴利文直譯成簡體中文: 64. 第四中"彼"即貪。"依染著"即如染料般依染著彼心。"依喜愛"即以具喜方式依歡喜所緣。"依渴愛"即依作境界欲。因為同一貪依轉起方式如是說。"住立"即得到自性。"于彼"即于輪迴。"于食"有人說。"識"即行識。"增長"即達到果生的增長。因此說"使業速行"等。此中"使速行"即使取果。因為行識對俱生等緣及食緣成為同生等諸法的緣,有能力生起自己的果而達到增長。因此說"業在相續中得到且達到增長"。因為這是輪迴論而說"於何處即於三地輪迴的處格"。"一切處"即一切。"於前詞此為處格"即"於何于彼"所來此處格語於前前詞中作境界。因為緣彼而說此"於何于彼"的處格語。"於此異熟輪迴"即于現在異熟輪迴。關於未來輪迴因的諸行而說,因說"於何處有未來再有生起"。"再有生起"意指結生而說"於何處有未來再有生起,于彼處有未來生老死"。此中"生"意指從母胎出生。"於何處"即於何因存在時。 此中應知諸行為因。因為彼等是未來再有生起的因、渴愛無明、時時運等為業的資助。但有人以煩惱輪迴、業、運、時等的意趣而說"時時運等為業的資助"。以彼彼有的希求而如是如是去的三有即三地輪迴。因此說"於何處即於三地輪迴"。如是說"有資助的業在諸有中生起色"。"色"即個體。 "攝略"意為不在三中而以識作一攝略。"一系聯"即一因果系聯。"異熟行相"即以六處等以受為終的異熟行相。取"與名色"詞而結合。或"以名色"為伴侶義的具格。此中"一系聯"即一因果系聯。"未來有"即未來生有。由此此中應知一因果系聯。 阿羅漢由證得最上道而轉起業與道的伴侶缺乏已作故而不存在。"如日光"即由此如所說方式如無立足日光。"彼"即光。"身等"即身門等。"已作業"依緣已作性而說,不是從得業相。因此說"不名為善不善"。"唯作"因為無異熟法性而住于身等加行。成為無異熟因為彼等為無異熟法性。 有貪經註釋終。 5. 城經註釋
- Pañcamasutte 『『pubbeva me, bhikkhave, sambodhā』』tiādi heṭṭhā saṃvaṇṇitamevāti avuttameva saṃvaṇṇetuṃ 『『nāmarūpe kho satī』』ti āraddho . Tattha dvādasapadike paṭiccasamuppāde imasmiṃ sutte yāni dve padāni aggahitāni, nesaṃ aggahaṇe kāraṇaṃ pucchitvā vissajjetukāmo tesaṃ gahetabbakāraṇaṃ tāva dassento 『『etthā』』tiādimāha. Paccakkhabhūtaṃ paccuppannaṃ bhavaṃ paṭhamaṃ gahetvā tadanantaraṃ anāgatassa 『『dutiya』』nti gahaṇe atīto tatiyo hotīti āha 『『avijjāsaṅkhārā hi tatiyo bhavo』』ti. Nanu cettha anāgatassa bhavassa gahaṇaṃ na sambhavati paccuppannabhavavasena abhinivesassa jotitattāti? Saccametaṃ, kāraṇe pana gahite phalaṃ gahitameva hotīti tathā vuttanti daṭṭhabbaṃ. Apicettha anāgato addhā atthato saṅgahito eva yato 『『nāmarūpapaccayā saḷāyatana』』ntiādinā anāgataddhasaṃgāhitā desanā pavattā, catuvokāravasena viññāṇapaccayā nāmanti viseso atthi. Tasmā 『『pañcavokāravasenā』』ti vuttaṃ. Tehīti avijjāsaṅkhārehi ārammaṇabhūtehi. Ayaṃ vipassanāti addhāpaccuppannavasena udayabbayaṃ passantassa pavattavipassanā. Na ghaṭīyatīti na samijjhati. Mahā…pe… abhiniviṭṭhoti na ghaṭane kāraṇamāha, heṭṭhā gahitattā pāṭiyekkaṃ sammasanīyaṃ na hotīti adhippāyo.
Adiṭṭhesūti anavabuddhesu. Catusaccassa anubodhena na bhavitabbanti āha 『『na sakkā buddhena bhavitu』』nti. Imināti mahāsattena. Teti avijjāsaṅkhārā. Bhavaupādānataṇhāvasenāti bhavaupādānataṇhādassanavasena. Diṭṭhāva 『『taṃsahagatā』』ti samānayogakkhamattā. Na parabhāgaṃ khaneyya attanā icchitassa gahitattā parabhāge aññassa abhāvato ca. Tenāha 『『kassaci natthitāyā』』ti. Paṭinivattesīti paṭisaṃhari. Paṭinivattane pana kāraṇaṃ dassetuṃ 『『tadeta』』ntiādi vuttaṃ. Abhinnaṭṭhānanti akhaṇitaṭṭhānaṃ.
我來 助您將這段巴利文直譯成簡體中文: 65. 第五經中"諸比丘,我在正覺之前"等已在下面註釋,為註釋未說而開始"當有名色"。此中在十二支緣起中,此經未取二支,想要問答不取彼等的因,首先顯示彼等應取的因而說"此中"等。取現見的現在有為第一,其次取未來為"第二",過去成為第三,因此說"無明行是第三有"。然而此中不可能取未來有,因為已顯示依現在有的執著?這是真實,但應知因為已取因而果已取,因此如是說。又此中未來世已從義攝取,從此以"緣名色有六處"等方式轉起攝取未來世的開示,依四蘊以"緣識有名"有差別。因此說"依五蘊"。"由彼等"即由作所緣的無明行。"此觀"即依現在世見生滅者所轉起的觀。"不聯繫"即不成就。"大...執著"說不聯繫的原因,因為已下取而非個別所思惟的意思。 "于未見"即于未了解。因為不應以四諦的瞭解而說"不能成佛"。"由此"即由大士。"彼等"即無明行。"依有取愛"即依見有取愛。已見"與彼俱"因為相同瑜伽性。不應掘別處因為已取自己所欲且因為別處無他。因此說"因為無任何"。"回返"即收回。為顯示回返的因而說"彼此"等。"未掘處"即未挖處。
Paccayatoti hetuto, saṅkhāratoti attho. 『『Kimhi nu kho sati jarāmaraṇaṃ hotī』』tiādinā hetuparamparavasena phalaparamparāya kittamānāya, kimhi nu kho sati viññāṇaṃ hotīti ca vicāraṇāya saṅkhāre kho sati viññāṇassa visesato kāraṇabhūto saṅkhāro aggahito, tato viññāṇaṃ paṭinivattati nāma, na sabbapaccayato. Tenevāha 『『nāmarūpe kho sati viññāṇaṃ hotī』』ti. Kiṃ nāma hettha sahajātādivaseneva paccayabhūtaṃ adhippetaṃ, na kammūpanissayavasena paccuppannavasena abhinivesassa jotitattā. Ārammaṇatoti avijjāsaṅkhārasaṅkhātaārammaṇato, atītabhavasaṅkhātaārammaṇato. Atītaddhapariyāpannā hi avijjāsaṅkhārā. Tato paṭinivattamānaṃ viññāṇaṃ atītabhavopi paṭinivattati nāma. Ubhayampīti paṭisandhiviññāṇaṃ vipassanāviññāṇampi. Nāmarūpaṃ na atikkamatīti paccayabhūtaṃ ārammaṇabhūtañca nāmarūpaṃ na atikkamati tena vinā avattanato. Tenāha 『『nāmarūpato paraṃ na gacchatī』』ti. Viññāṇe nāmarūpassa paccaye honteti paṭisandhiviññāṇe nāmarūpassa paccaye honte. Nāmarūpe viññāṇassa paccaye honteti nāmarūpe paṭisandhiviññāṇassa paccaye honte. Catuvokārapañcavokārabhavavasena yathārahaṃ yojanā veditabbā. Dvīsupi aññamaññaṃ paccayesu hontesūti pana pañcavokārabhavavasena. Ettakenāti evaṃ viññāṇanāmarūpānaṃ aññamaññaṃ upatthambhavasena pavattiyā. Jāyetha vā upapajjetha vāti 『『satto jāyati upapajjatī』』ti samaññā hoti viññāṇanāmarūpavinimuttassa sattapaññattiyā upādānabhūtassa dhammassa abhāvato. Tenāha 『『ito hī』』tiādi. Etadevāti 『『viññāṇaṃ nāmarūpa』』nti etaṃ dvayameva.
Aparāparacutipaṭisandhīhīti aparāparacutipaṭisandhidīpakehi 『『cavati, upapajjatī』』ti dvīhi padehi. Pañca padānīti 『『jāyetha vā』』tiādīni pañca padāni. Nanu tattha paṭhamatatiyehi catutthapañcamāni atthato abhinnānīti? Saccaṃ, viññāṇanāmarūpānaṃ aparāparuppattidassanatthaṃ evaṃ vuttaṃ. Tenāha 『『aparāparacutipaṭisandhīhī』』ti. Ettāvatāti vuttamevatthanti yo 『『ettāvatā』』ti padena pubbe vutto, tameva yathāvuttamatthaṃ 『『yadida』』ntiādinā niyyātento puna vatvā. Anulomapaccayākāravasenāti paccayadhammadassanapubbakapaccayuppannadhammadassanavasena. Paccayadhammānañhi attano paccayuppannassa paccayabhāvo idappaccayatā paccayākāro, so ca 『『avijjāpaccayā saṅkhārā』』tiādinā vutto saṅkhāruppattiyā anulomanato anulomapaccayākāro, tassa vasena.
Āpatoti parikhāgataudakato. Dvārasampattiyā tattha vasantānaṃ pavesananiggamanaphāsutāya upabhogaparibhogavatthusampattiyā sarīracittasukhatāya nagarassa manuññatāti vuttaṃ 『『samantā …pe… ramaṇīya』』nti. Pubbe suññabhāvena araññasadisaṃ hutvā ṭhitaṃ janavāsaṃ karonte nagarassa lakkhaṇappattaṃ hotīti vuttaṃ 『『taṃ aparena samayena iddhañceva assa phītañcā』』ti.
我來幫您將這段巴利文直譯成簡體中文: "從緣"即從因,意為從行。當以"何有時有老死"等方式依因次第而說果次第,以"何有時有識"的思惟,取行有時識的特殊因為行,從彼識回返之名,非從一切緣。因此說"名色有時有識"。此中何名只意指依同生等而為緣,不依業依緣,因為已顯示依現在的執著。"從所緣"即從名為無明行的所緣,從名為過去有的所緣。因為無明行屬於過去世。從彼回返的識名為過去有也回返。"二者"即結生識與觀識。"不超過名色"即不超過作緣及作所緣的名色,因為離彼不轉。因此說"不去過名色"。"當識為名色的緣時"即當結生識為名色的緣時。"當名色為識的緣時"即當名色為結生識的緣時。應知依四蘊、五蘊有適當的結合。"當二者互為緣時"即依五蘊有。"以此"即如是識名色互相支援而轉起。"生或再生"即"有情生、再生"的施設,因為無離識名色的有情施設的所依之法。因此說"因為從此"等。"此二"即"識名色"此二。 "以後后死結生"即以顯示後後死結生的"死、再生"二詞。"五詞"即"生或"等五詞。然而此中第一第三與第四第五義不異耶?是真實,為顯示識名色的後後生起而如是說。因此說"以後后死結生"。"以此"即以"以此"詞前所說之義,即再以"此即"等交付如所說之義。"依順緣行相"即依見緣法后見緣生法。因為諸緣法對自己的緣生為此緣性為緣行相,彼由"緣無明有行"等說順於行生起故為順緣行相,依彼。 "從壕"即從壕溝之水。由門具足而住于彼者出入安樂,由受用資具具足而身心安樂,城的可意而說"周遍...可愛"。因為先前以空性如阿蘭若而住,作人住處時成就城相而說"彼於後時成為繁榮昌盛"。
『『Pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo ca suparisuddho』』ti vacanato tīhi viratīhi saddhiṃ pubbabhāgamaggopi aṭṭhaṅgikavohāraṃ laddhuṃ arahatīti vuttaṃ 『『aṭṭhaṅgikassa vipassanāmaggassā』』ti. Vipassanāya ciṇṇanteti vipassanāya sañcaritatāya tattha tattha tāya vipassanāya tīrite pariyesite. Lokuttaramaggadassananti anumānādivasena lokuttaramaggassa dassanaṃ. Tathā hi nibbānanagarassa dassanaṃ daṭṭhabbaṃ. Diṭṭhakāloti adhigamavasena diṭṭhakālo. Maggaphalavasena uppannā paropaṇṇāsa anavajjadhammā, paccavekkhaṇañāṇaṃ pana tesaṃ vavatthāpakaṃ. Yāpetvāti carāpetvā.
Avattamānakaṭṭhenāti buddhasuññe loke kassaci santāne appavattanatova uppādādivasena vattamānavasena. Tathā hi bhagavā 『『anuppannassa maggassa uppādetā, asañjātassa sañjanetā』』tiādikehi thomito. Pubbakehi mahesīhi paṭipanno hi ariyamaggo itarehi antarā kehici avaḷañjitoti vuttaṃ 『『avaḷañjanaṭṭhena purāṇamaggo』』ti. Jhānassādenāti jhānasukhena jhānapītiyā. Subhikkhaṃ paṇītadhammāmatatāya tittiāvahaṃ. Pupphitaṃ upasobhitaṃ. Yāva dasasahassacakkavāḷeti vuttaṃ 『『ekissā lokadhātuyā』』ti paricchinnabuddhakhettattā. Tassa atthitāya hi paricchedo atthi. Etasmiṃ antareti etasmiṃ okāse.
Nagarasuttavaṇṇanā niṭṭhitā.
- Sammasasuttavaṇṇanā
我來幫您將這段巴利文直譯成簡體中文: 因為說"但在此之前他的身業、語業、命已極清凈"而三離俱前分道也應得八支名稱,因此說"八支觀道"。"在觀完成時"即在觀行經歷時,于彼彼由彼觀抉擇、尋求。"出世間道的見"即由推度等方式見出世間道。如是應見涅槃城的見。"已見時"即依證得而已見時。依道果生起的五十餘無過失法,而省察智為彼等的確定。"令行"即令執行。 "以不轉義"即在無佛的世間由於不在任何相續轉起,而以生起等方式轉起。如是世尊以"未生道的令生者,未生起的令生起者"等讚歎。因為聖道由前諸牟尼所行,而其他中間者不能行,因此說"以不行義為古道"。"以禪樂"即以禪樂、禪喜。豐足因殊勝法甘露性而帶來滿足。開花即莊嚴。說"一世界"是因為限於"乃至十千輪圍"。因為由彼存在而有限定。"在此間"即在此處。 城經註釋終。 6. 思惟經註釋
- Chaṭṭhe assāti bhagavato. Saṇhasukhumadhammaparidīpanato sukhumā. Tīhi lakkhaṇehi aṅkiyattā tilakkhaṇāhatā, aniccādilakkhaṇaparidīpinīti attho. Ariyadhammādhigamassa upanissayabhūtena hetunā sahetukā. Tihetukapaṭisandhipaññāya pāṭihāriyapaññāya ca atthitāya paññavanto na kevalaṃ ajjhattikaaṅgasampattiyeva, bāhiraṅgasampattipi nesamatthīti dassetuṃ 『『siniddhānī』』tiādi vuttaṃ. Abbhantaranti ajjhattaṃ. Paccayasammasananti paccayuppannānaṃ paccayavīmaṃsaṃ.
Ārambhānurūpā anusandhi yathānusandhi. Na gatāti na sampattā. Asambhinnapadanti avomissakapadaṃ, aññattha evaṃ anāgataṃ vākyanti attho. Tenāha 『『aññattha hi evaṃ vuttaṃ nāma natthī』』ti. Evanti 『『tenahānandā』』ti ekavacanaṃ, 『『suṇātha manasi karothā』』ti bahuvacanaṃ katvā vuttaṃ nāma natthīti attho. Keci pana 『『tenahānandā』』ti idhāpi bahuvacanameva katvā paṭhanti 『『sādhu anuruddhā』』tiādīsu viya. Upadhīti adhippetaṃ upadhīyati ettha dukkhanti. Uppajjati uppādakkhaṇaṃ udayaṃ paṭilabhati 『『pākaṭabhāvo ṭhitiko, attalābho udayo』』ti. Nivisati nivesaṃ okāsaṃ paṭilabhati. Ekavārameva hi uppannamattassa dhammassa dubbalattena okāse viya patiṭṭhahanaṃ natthi, punappunaṃ ārammaṇe pavattamānaṃ niviṭṭhaṃ patiṭṭhitaṃ nāma hoti. Tenāha 『『nivisatīti punappunaṃ pavattivasena patiṭṭhahatī』』ti.
Piyasabhāvanti piyāyitabbajātikaṃ. Madhurasabhāvanti iṭṭhajātikaṃ. Abhiniviṭṭhāti taṇhābhinivesena otiṇṇā. Sampattiyanti bhavasampattiyaṃ. Nimittaggahaṇānusārenāti paṭibimbaggahaṇānusārena. Kaṇṇassa chiddapadesaṃ rajatanāḷikaṃ viya, kaṇṇabaddhaṃ pana pāmaṅgasuttaṃ viya. Tuṅgā uccā dīghā nāsikā tuṅganāsā. Evaṃ laddhavohāraṃ attano ghānaṃ. 『『Laddhavohārā』』ti vā pāṭho. Tasmiṃ sati tuṅgā nāsā yesaṃ te tuṅganāsā. Evaṃ laddhavohārā sattā attano ghānanti yojanā vaṇṇasaṇṭhānato rattakambalapaṭalaṃ viya. Samphassato mudusiniddhaṃ kiccato siniddhamadhurarasadaṃ. Sālalaṭṭhinti sālakkhandhaṃ.
Addasaṃsūti passiṃsu. Evaṃ vuttanti 『『kaṃse』』ti evaṃ vuttaṃ adhiṭṭhānavohārena.
Sampattinti vaṇṇādiguṇaṃ. Ādīnavanti maraṇaggatato.
Sattupānīyenāti sattuṃ pakkhipitvā ālolitapānīyena. Cattāri pānāni viya cattāro maggā taṇhāpipāsāvūpasamanato.
Sammasasuttavaṇṇanā niṭṭhitā.
- Naḷakalāpīsuttavaṇṇanā
我來幫您將這段巴利文直譯成簡體中文: 66. 第六中"彼"即世尊。因顯示細微法而細微。因以三相標記故被三相擊,意為顯示無常等相。以聖法證得的近依為因故有因。因有三因結生慧及神變慧的存在而有慧,不僅內分具足,為顯示他們也有外分具足而說"潤澤"等。"內"即內在。"緣思惟"即緣生法的緣考察。 隨開始的隨順為如隨順。"不去"即不到達。"不混雜詞"即不雜亂詞,意為在他處如是未來語。因此說"因為在他處無如是說"。"如是"即說"因此阿難"為單數,"聽聞作意"為複數而無如是說。但有人如"善哉阿努盧陀"等,此處也讀"因此阿難"為複數。"依"意指於此置苦。"生"即得生起剎那生起,"明顯性為住,得自己為生起"。"進入"即得進入處所。因為只一次生起的法由弱故無如在處所的住立,數數于所緣轉起名為進入、住立。因此說"進入即依數數轉起方式住立"。 "可愛性"即應被愛的種類。"甜美性"即可意的種類。"執著"即以渴愛執著而陷入。"于圓滿"即于有圓滿。"隨執取相"即隨執取影像。如耳孔處的銀管,但如耳飾線。"高鼻"即高長鼻。如是得名自己的鼻。或讀"得名"。彼時高鼻者為高鼻。如是得名有情的自己的鼻的結合。如從色相的紅毯。從觸柔軟潤澤,從作用給予潤澤甜美味。"娑羅樹幹"即娑羅樹幹。 "見"即看見。"如是說"即如是說"于銅器"依處所施設。 "圓滿"即色等德。"過患"即趨向死。 "以粥水"即放入粥而攪動的水。如四飲料,四道因寂止渴愛渴。 思惟經註釋終。 7. 蘆束經註釋
- Sattame kasmā pucchatīti mahākoṭṭhikatthero sayaṃ tattha nikkaṅkho samāno kasmā pucchatīti adhippāyo. Ajjhāsayajānanatthanti idampi tassa mahāsāvakassa paracittajānanena appāṭihīraṃ siyā, tena taṃ aparitussanto 『『apicā』』tiādimāha. Tattha dve aggasāvakāti sīlādiguṇehi uttamasāvakāti attho, na hi mahākoṭṭhikatthero aggasāvakalakkhaṇappatto, atha kho mahāsāvakalakkhaṇappatto. Idāneva kho mayantiādi heṭṭhā paccayuppannaṃ anāloḷentena dassetvā desanā āhaṭā, na aññamaññapaccayatāvasena, idha pana yenādhippāyena taṃ āloḷetvā nivattetvā kathitaṃ mahātherena, tamevassa adhippāyaṃ teneva pakāsetukāmo mahākoṭṭhikatthero āha 『『idāneva kho maya』』ntiādi. Tenāha 『『idaṃ thero』』tiādi.
Ettake ṭhāneti 『『kiṃ nu kho āvuso』』tiādinā paṭhamārambhato paṭṭhāya yāva 『『nirodho hotī』』ti padaṃ, ettake ṭhāne. Avijjāsaṅkhāre aggahetvā 『『nāmarūpapaccayā viññāṇa』』nti desanāya pavattattā 『『paccayuppannapañcavokārabhavavasena desanā kathitā』』ti vuttaṃ. 『『Phale gahite kāraṇaṃ gahitamevā』』ti viññāṇe gahite saṅkhārā, tesañca kāraṇabhūtā avijjā gahitā eva hotīti vuttaṃ 『『heṭṭhā vissajjitesu dvādasasu padesū』』ti. Ekekasminti ekekasmiṃ pade. Tiṇṇaṃ tiṇṇaṃ vasenāti 『『nirodhāya dhammaṃ desesi, nirodhāya paṭipanno hoti, nirodhā anupādāvinimutto hotī』』ti evamāgatānaṃ tiṇṇaṃ tiṇṇaṃ vārānaṃ vasena. 『『Aṭṭhārasahi vatthūhī』』tiādīsu (mahāva. 468) viya idha vatthusaddo kāraṇapariyāyoti āha 『『chattiṃsāya kāraṇehī』』ti. Paṭhamo anumodanāvidhi. Dhammakathikaguṇoti vipassanāvisayo abhedopacārena vutto. Sesadvayesupi eseva nayo. Dutiyo anumodanā, tatiyaṃ anumodananti abhidheyyānurūpaṃ vattabbaṃ. Desanāsampatti kathitā 『『nibbidāya…pe… dhammaṃ desetī』』ti vuttattā. Sekkhabhūmi kathitā 『『nibbidāya…pe… paṭipanno hotī』』ti vuttattā. Asekkhabhūmi kathitā 『『nibbidā …pe… anupādāvimutto hotī』』ti vuttattā.
Naḷakalāpīsuttavaṇṇanā niṭṭhitā.
- Kosambisuttavaṇṇanā
我來幫您將這段巴利文直譯成簡體中文: 67. 第七中"為何問"意為大拘絺羅長老自己于彼無疑而為何問。"為知意樂"此也對那大聲聞的他心智無神變,因此不滿足於彼而說"又"等。此中"二上首聲聞"意為以戒等德最上聲聞,因為大拘絺羅長老非得上首聲聞相,而是得大聲聞相。"現在我們"等在下面不擾動緣生而說教,非由互為緣性,但此中大長老以何意趣擾動回返而說,大拘絺羅長老欲以彼顯示彼意趣而說"現在我們"等。因此說"此長老"等。 "于如是處"即從"友,云何"等最初開始乃至"有滅"之句,于如是處。因為不取無明行而以"緣名色有識"方式轉起教說,故說"依緣生五蘊有而說教說"。"取果時因已取"即取識時行,及彼等因的無明已取。因此說"于下面已答十二處"。"於一一"即於一一句。"依三三"即依"說滅法,行滅道,從滅無取解脫"如是而來的三三次第。如"以十八事"等中,此處事字為因的同義語,因此說"以三十六因"。第一隨喜方式。"說法者德"以無差別假說說觀的境界。于其餘二者也是此理。應依所詮隨順說第二隨喜、第三隨喜。說教圓滿因說"為厭離...說法"。說有學地因說"為厭離...行道"。說無學地因說"從厭離...無取解脫"。 蘆束經註釋終。 8. 憍賞彌經註釋
- Aṭṭhame parassa saddahitvāti parassa vacanaṃ saddahitvā. Tenāha 『『yaṃ esa bhaṇati, taṃ bhūtanti gaṇhātī』』ti. Parapattiyo hi eso paraneyyabuddhiko. Yaṃ kāraṇanti yaṃ attanā cintitavatthu. Ruccatīti 『『evametaṃ bhavissati, na aññathā』』ti attano matiyā cintentassa ruccati. Ruciyā gaṇhātīti parapattiyo ahutvā sayameva tathā rocento gaṇhāti. Anussavoti 『『anu anu suta』』nti evaṃ cirakālagatāya anussutiyā labbhamānaṃ 『『kathamidaṃ siyā, kasmā bhūtameta』』nti anussavena gaṇhāti. Vitakkayatoti 『『evametaṃ siyā』』ti parikappentassa. Ekaṃ kāraṇaṃ upaṭṭhātīti yathāparikappitavatthu cittassa upaṭṭhāti. Ākāraparivitakkenāti attanā kappitākārenā taṃ gaṇhāti. Ekā diṭṭhi uppajjatīti 『『yathāparikappitaṃ kiñci atthaṃ evametaṃ, nāññathā』』ti abhinivisantassa eko abhiniveso uppajjati. Yāyassāti yāya diṭṭhiyā assa puggalassa. Nijjhāyantassāti paccakkhaṃ viya nirūpetvā cintentassa. Khamatīti tathā gahaṇakkhamo hoti. Tenāha 『『so…pe… gaṇhātī』』ti. Etānīti saddhādīni. Tāni hi saddheyyānaṃ vatthūnaṃ gahaṇahetubhāvato 『『kāraṇānī』』ti vuttāni. Bhavanirodho nibbānanti navavidhopi bhavo nirujjhati ettha etasmiṃ adhigateti bhavanirodho, nibbānaṃ. Svāyaṃ bhavo pañcakkhandhasaṅgaho tabbinimutto natthīti āha 『『pañcakkhandhanirodho nibbāna』』nti. Bhavanirodho nibbānaṃ nāmāti 『『nibbānaṃ nāma bhavanirodho』』ti esa pañho sekkhehipi jānitabbo, na asekkheheva. Imaṃ ṭhānanti imaṃ yāthāvakāraṇaṃ.
Suṭṭhu diṭṭhanti 『『bhavanirodho nibbāna』』nti mayā suṭṭhu yāthāvato diṭṭhaṃ, bhavassa pīḷanasaṅkhatasantāpavipariṇāmaṭṭhānaṃ, bhavanirodhassa ca nissaraṇavivekāsaṅkhatāmataṭṭhānaṃ yathābhūtaṃ sammappaññāya diṭṭhattā. Anāgāmiphale ṭhito hi anāgāmimagge ṭhito eva nāma uparimaggassa anadhigatattāti vuttaṃ 『『anāgāmimagge ṭhitattā』』ti. Nibbānaṃ ārabbha pavattampi therassetaṃ ñāṇaṃ 『『nibbānaṃ paccavekkhatī』』ti vuttañāṇaṃ viya na hotīti vuttaṃ 『『ekūnavīsatiyā…pe… paccavekkhaṇañāṇa』』nti. Etena etaṃ nibbānapaccavekkhaṇā viya na hoti sappadesabhāvatoti dasseti. Evañca katvā idha udapānanidassanampi samatthitanti daṭṭhabbaṃ. Paccavekkhaṇañāṇenāti avasesakilesānaṃ, nibbānasseva vā paccavekkhaṇañāṇena. Upari arahattaphalasamayoti upari sijjhanato arahattapaṭilābho tathā atthi. 『『Yenāhaṃ taṃ pariyesato nibbānaṃ sacchikarissāmī』』ti jānāti.
Kosambisuttavaṇṇanā niṭṭhitā.
- Upayantisuttavaṇṇanā
我來幫您將這段巴利文直譯成簡體中文: 68. 第八中"信他"即信他人的言語。因此說"他所說的,取為真實"。因為此人依賴他人、由他人引導覺悟。"何因"即自己所思考的事。"喜歡"即思考"如此將會是,不會別樣"而依自己的意解喜歡。"依喜歡而取"即不依賴他人而自己如是喜歡而取。"傳聞"即"一再聽聞"如是由長時流傳的傳聞所得而取"此如何會是,為何是真"。"思維時"即推測"如此會是"。"一因現起"即如所推測事現於心。"以行相思維"即以自己所設想的行相而取。"一見生起"即對"如所推測的某義如此,非別樣"執著者生一執著。"由何者"即由何見此人。"思惟時"即如現見般觀察思考時。"適合"即如是取適合。因此說"他...取"。"此等"即信等。因為彼等為取應信事的因而說"因"。"有滅涅槃"即於此中此證得時九種有滅故為有滅,即涅槃。此有攝於五蘊,無離彼故說"五蘊滅為涅槃"。"有滅名為涅槃"此問有學也應知,不僅無學。"此處"即此真實因。 "善見"即我善真實見"有滅為涅槃",因為以正慧如實見有的壓迫、有為、熱惱、變異性,及有滅的出離、遠離、無為、不死性。因為住于阿那含果即名住于阿那含道,因未證上道而說"因住阿那含道"。因為長老此智雖緣涅槃轉起但不如"觀涅槃"所說智而說"十九...省察智"。由此顯示此不如涅槃省察因有區域性性。如是應知此中井的譬喻也成立。"以省察智"即以余煩惱或涅槃的省察智。"上阿羅漢果時"即上成就故有阿羅漢證得如是。知"由此我尋求將證涅槃"。 憍賞彌經註釋終。 9. 靠近經註釋;
- Navame udakavaḍḍhanasamayeti sabbadivasesu mahāsamuddassa anto mahantacandakantamaṇipabbatānaṃ juṇhasamphassena pahatattā jalābhisandanavasena udakassa vaḍḍhanasamaye. Upari gacchantoti pakatiyā udakassa tiṭṭhaṭṭhānassa tato upari gacchantoti attho. Upari yāpetīti udakaṃ tattha uparūpari vaḍḍheti. Tathābhūto ca taṃ brūhento pūrentoti vuccatīti āha 『『vaḍḍheti pūretīti attho』』ti. Yasmā paccayadhammā attano phalasamavāyapaccaye honte tassa upari ṭhito viya hoti tassa attano vase vattāpanato, tasmā vuttaṃ 『『avijjā upari gacchantī』』ti. Paccayabhāvena hi sā tathā vuccati. Tenāha 『『saṅkhārānaṃ paccayo bhavituṃ sakkuṇantī』』ti. Apagacchanto yāyanto. Tenāha 『『osaranto』』ti, avaḍḍhanto parihīyamānoti attho.
Upayantisuttavaṇṇanā niṭṭhitā.
- Susimasuttavaṇṇanā
我來幫您將這段巴利文直譯成簡體中文: 69. 第九中"水增長時"即一切日中大海內因大月光寶石山被月光觸擊故,依水流注方式水增長時。"往上行"意為從水平常住處往上行。"令上行"即令水在彼處上上增長。如是成為且增長充滿而說,因此說"增長充滿之意"。因為諸緣法在自己果和合的緣時,如在其上住因令它在自己力轉起,因此說"無明往上行"。因為彼以緣性如是說。因此說"能成為諸行的緣"。"離去"即衰退。因此說"下降",意為不增長衰減。 靠近經註釋終。 10. 須尸摩經註釋
- Dasame garukatoti garubhāvahetūnaṃ uttamaguṇānaṃ matthakappattiyā anaññasādhāraṇena garukārena garukato. Mānitoti sammāpaṭipattiyā mānito. Tāya hi viññūnaṃ manāpatāti āha 『『manena piyāyito』』ti. Catupaccayapūjāya ca pūjitoti idaṃ atthavacanaṃ. Yadatthaṃ saṃgītikārehi 『『tena kho pana samayena bhagavā sakkato hotī』』tiādinā imassa suttassa nidānaṃ nikkhittaṃ, tassa atthassa ulliṅgavasena vuttanti daṭṭhabbaṃ. Esa nayo sesapadesupi. Aṃsakūṭatoti uttarāsaṅgena ubho aṃsakūṭe paṭicchādetvā ṭhitā dakkhiṇaaṃsakūṭato, ubhayato vā apanenti. Paricitaganthavasena paṇḍitaparibbājako, yato pacchā visesabhāgī jāto. Vicittanayāya dhammakathāya kathanato 『『kaviseṭṭho』』ti āhaṃsu.
Tejussadoti mahātejo. Purebhattakiccādīnaṃ niyatabhāvena niyamamanuyutto. Vipassanālakkhaṇamhīti ñāṇaṃ tattha kathitaṃ. Dhammanti tassaṃ tassaṃ parisāyaṃ therassa asammukhā desitaṃ dhammaṃ. Āharitvā katheti tathā varassa dinnattā.
Kiñcāpi susimo pūraṇādayo viya satthupaṭiñño na hoti, titthiyehi pana 『『ayaṃ brāhmaṇapabbajito paññavā vedaṅgakusalo』』ti gaṇācariyaṭṭhāne ṭhapito, tathā cassa sambhāvito. Tena vuttaṃ 『『ahaṃ satthāti paṭijānanto』』ti, na sassatadiṭṭhikattā. Tathā hesa bhagavato sammukhā upagantuṃ asakkhi.
Aññāti arahattassa nāmaṃ aññindriyassa ciṇṇante pavattattā. Taṃ pavattinti yaṃ aññabyākaraṇaṃ vuttaṃ, taṃ sutvā. Assa susimassa, paramappamāṇanti uttamakoṭi. Ācariyamuṭṭhīti ācariyassa muṭṭhikatadhammo.
Aṅgasantatāyāti nīvaraṇādīnaṃ paccanīkadhammānaṃ vidūrabhāvena jhānaṅgānaṃ vūpasantatāya. Nibbutasabbadarathapariḷāhatāya hi tesaṃ jhānānaṃ paṇītatarabhāvo. Ārammaṇasantatāyāti rūpapatibhāgavigamena saṇhasukhumādibhāvappattassa ārammaṇassa santabhāvena. Yadaggena hi tesaṃ bhāvanātisayasambhāvitasaṇhasukhumappakārāni ārammaṇāni santāni, tadaggena jhānaṅgānaṃ santatā veditabbā. Ārammaṇasantatāya vā tadārammaṇadhammānaṃ santatā lokuttaradhammārammaṇāhi paccavekkhaṇāhi dīpetabbā. Āruppavimokkhāti arūpajjhānasaññāvimokkhā. Paññāmatteneva vimuttā, na ubhatobhāgavimuttā. Dhammānaṃ ṭhitatā taṃsabhāvatā dhammaṭṭhiti, aniccadukkhānattatā, tattha ñāṇaṃ dhammaṭṭhitiñāṇanti āha 『『vipassanāñāṇa』』nti. Evamāhāti 『『pubbe kho, susima, dhammaṭṭhitiñāṇaṃ, pacchā nibbāne ñāṇa』』nti evamādi.
Vināpisamādhinti samathalakkhaṇappattaṃ purimasiddhaṃ vināpi samādhinti vipassanāyānikaṃ sandhāya vuttaṃ. Evanti vuttākārena. Na samādhinissando anupubbavihārā viya. Na samādhiānisaṃso lokiyābhiññā viya. Na samādhissa nipphatti sabbabhavaggaṃ viya. Vipassanāya nipphatti maggo vā phalaṃ vāti yojanā.
Rūpādīsu cetesu tiṇṇaṃ lakkhaṇānaṃ parivattanavasena desanā teparivaṭṭadesanā. Anuyogaṃ āropentoti nanu vuttaṃ, susima, idāni arahattādhigamena sabbaso paccayākāraṃ paṭivijjhitvā tattha vigatasammohoti anuyogaṃ karonto. Pākaṭakaraṇatthanti yathā tvaṃ, susima, nijjhānako sukkhavipassako ca hutvā āsavānaṃ khayasammasane suppatiṭṭhito, evametepi bhikkhū, tasmā 『『api pana tumhe āyasmanto』』tiādinā na te tayā anuyuñjitabbāti.
Susimasuttavaṇṇanā niṭṭhitā.
Mahāvaggavaṇṇanā niṭṭhitā.
- Samaṇabrāhmaṇavaggo
我來幫您將這段巴利文直譯成簡體中文: 70. 第十中"被尊重"即因最上功德達到頂峰而以無與倫比的尊重而被尊重。"被尊敬"即以正行而被尊敬。因此為智者所喜愛,故說"以意被愛"。"以四資具供養而被供養"此為義說。應知此為結集者以"爾時世尊被恭敬"等設此經緣起所說義的顯示方式而說。于其餘句也是此理。"從肩峰"即以上衣覆蓋兩肩峰而住的右肩峰,或從兩邊除去。因熟習論典而為智慧遊行者,因此後來得殊勝分。因說種種理趣法語而說"最上詩人"。 "具威力"即大威力。由前食事等的確定性而隨順規則。"于觀相"即說彼處智。"法"即在彼彼眾中長老不在場所說之法。帶來說因如是給予許可。 雖然須尸摩不像富蘭那等自稱為導師,但被外道以"此婆羅門出家者有慧善通吠陀支"而置於群師地位,如是被尊重。因此說"我自稱為導師",非因常見論者。如是他能親近世尊。 "智"即阿羅漢的名稱,因智根完成時轉起。"彼轉起"即聞所說智證之後。"此須尸摩的最上量"即最上極限。"師拳"即阿阇黎的秘法。 "因支寂靜"即因遠離蓋等對治法而禪支寂靜。因為彼等禪那更殊勝是因息滅一切苦惱熱惱。"因所緣寂靜"即因無色似相而成細微等性的所緣寂靜性。因為彼等修習勝上所成細微行相的所緣寂靜,故應知禪支寂靜。或因所緣寂靜,應以緣出世間法的省察顯示彼所緣法寂靜。"無色解脫"即無色禪想解脫。唯以慧解脫,非俱分解脫。諸法住立、彼自性為法住,即無常苦無我,彼處智為法住智,因此說"觀智"。"如是說"即說"須尸摩,先有法住智,後有涅槃智"等。 "雖無定"即雖無先成就達止相的定,說關於觀行者。"如是"即如所說方式。非如次第住等是定的流出。非如世間神通是定的功德。非如一切有頂是定的成就。觀的成就是道或果的結合。 "於色"等中以三相轉起方式的教說為三轉教說。"加以質問"即作質問:"須尸摩,不是說現在以證阿羅漢而完全通達緣起于彼無惑"。"為顯明"即如你須尸摩是無禪干慧者而於漏盡觀察善住立,如是此等比丘也是,因此不應被你以"諸大德你們"等質問。 須尸摩經註釋終。 大品註釋終。 8. 沙門婆羅門品
- Jarāmaraṇasuttādivaṇṇanā
71-72.Ekekaṃ suttaṃ katvā ekādasa suttāni vuttāni avijjāya vasena desanāya anāgatattā, tathānāgamanañcassā catusaccavasena ekekassa padassa uddhaṭattā. Kāmañca 『『āsavasamudayā avijjāsamudayo』』ti attheva aññattha suttapadaṃ, idha pana veneyyajjhāsayavasena tathā na vuttanti daṭṭhabbaṃ.
Jarāmaraṇasuttādivaṇṇanā niṭṭhitā.
Samaṇabrāhmaṇavaggavaṇṇanā niṭṭhitā.
-
Antarapeyyālavaggo
-
Satthusuttādivaṇṇanā
73.Ayaṃsatthā nāmāti ayaṃ ariyamaggassa atthāya sāsati vimuttidhammaṃ anusāsatīti satthā nāma. Adhisīlādivasena tividhāpi sikkhā. Yogoti bhāvanānuyogo. Chandoti niyyānetā kattukamyatākusalacchando. Sabbaṃ bhāvanāya parissayaṃ sahati, sabbaṃ vāssa upakārāvahaṃ sahati vāhetīti sabbasahaṃ. Appaṭivānīti na paṭinivattatīti appaṭivānī. Antarāya sahanaṃ mohanāsanavīriyaṃ ātappati kileseti ātappaṃ. Vidhinā īretabbattā pavattetabbattā vīriyaṃ. Satataṃ pavattiyamānabhāvanānuyogakammaṃ sātaccanti āha 『『satatakiriya』』nti. Tādisamevāti yādisī sati vuttā, tādisameva ñāṇaṃ, jarāmaraṇādivasena catusaccapariggāhakaṃ ñāṇanti attho.
Antarapeyyālavaggavaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Nidānasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
-
Abhisamayasaṃyuttaṃ
-
Nakhasikhāsuttavaṇṇanā
74.Sukhumāti taruṇā parittā kesaggamattabhāvato. Yathā kesā dīghaso dvaṅgulamattāya sabbasmiṃ kāle etappamāṇāva, na tacchindanaṃ, evaṃ nakhaggāpi kesaggamattāva, na tesaṃ chindanaṃ avaḍḍhanato. Paratoti 『『sahassimaṃ satasahassima』』nti vuttaṭṭhāne. Abhisametvāti paṭivijjhitvā, tasmā abhisametāvino paṭividdhasaccassāti attho. Kāmaṃ purimapadaṃ dukkhakkhandhassa atītabhāvaṃ upādāyapi vattuṃ yuttaṃ. Puretaraṃyeva pana vuttabhāvaṃ upādāya vuttanti dassetuṃ 『『purimaṃ dukkhakkhandha』』ntiādi vuttaṃ. Purimaṃ nāma pacchimaṃ apekkhitvā. Purimapacchimatā hi taṃ taṃ upādāya vuccatīti idhādhippetaṃ purimaṃ nīharitvā dassetuṃ 『『katamaṃ panā』』tiādi vuttaṃ. 『『Atītampi parikkhīṇa』』nti idhādhippetaṃ parikkhīṇameva vibhāvetuṃ 『『katamaṃ pana parikkhīṇa』』ntiādi vuttaṃ. Sotāpannassa dukkhakkhayo idha coditoti taṃ dassetuṃ 『『paṭhamamaggassa abhāvitattā uppajjeyyā』』ti vatvā idāni taṃ sarūpato dassetuṃ puna 『『katama』』ntiādi vuttaṃ. Sattasu attabhāvesu yaṃ apāye uppajjeyya aṭṭhamaṃ paṭisandhiṃ ādiṃ katvā yattha katthaci apāyesu cāti yaṃ dukkhaṃ uppajjeyya, taṃ sabbaṃ parikkhīṇanti daṭṭhabbaṃ. Assāti sotāpannassa, yaṃ parimāṇaṃ, tato uddhañca upapātaṃ atthīti adhippāyo. Mahā attho guṇo mahattho, so etassa atthīti mahatthiyo ka-kārassa ya-kāraṃ katvā. Tenāha 『『mahato atthassa nipphādako』』ti.
Nakhasikhāsuttavaṇṇanā niṭṭhitā.
- Pokkharaṇīsuttavaṇṇanā
75.Ubbedhenāti avavedhena adhodisatāya. Tenāha 『『gambhīratāyā』』ti.
Pokkharaṇīsuttavaṇṇanā niṭṭhitā.
- Saṃbhejjaudakasuttādivaṇṇanā
76-
我來幫您將這段巴利文直譯成簡體中文: 1. 老死經等註釋 71-72. 作每一經而說十一經,因無明的方式教說未來,如是它未來是因四諦方式舉出每一句。雖然"從漏集有無明集"如是在他處有經句,但此應知因所化意樂方式而如是不說。 老死經等註釋終。 沙門婆羅門品註釋終。 9. 中間省略品 1. 師經等註釋 73. "此名為師"即此為聖道利益而教導,隨教導解脫法故名為師。依增上戒等方式三種學。"瑜伽"即修習瑜伽。"欲"即引導的欲作善欲。忍受一切修習的障礙,或忍受一切有益於它,或運載故"一切忍"。"不退"即不退卻故不退。忍受障礙、破除愚癡的精進熱切煩惱故熱切。因應以方法引動、應轉起故精進。常常轉起修習瑜伽業為恒常,因此說"恒常作"。"如是"即如說念,如是智,意為依老死等方式攝四諦智。 中間省略品註釋終。 顯揚真義之相應部註釋 緣相應註釋之顯明隱義竟。 2. 現觀相應 1. 指甲尖經註釋 74. "細微"即年輕、微小因如發端量。如頭髮長度二指量一切時唯此量,非其剪,如是指尖唯如發端量,不增長故無其剪。"于彼"即于說"千分、十萬分"處。"現觀"即通達,因此"現觀者"意為通達諦者。雖然前句依苦蘊過去性也適宜說。但為顯示依先前已說性而說"前苦蘊"等。前即依后而言。因為前後性依彼彼而說,為引出此所意趣前而說"何為"等。為顯明此所意趣"已盡的也盡"而說"何為盡"等。此處質問預流者苦盡,為顯示彼而說"因初道未修故應生"后,今為從自體顯示彼而再說"何"等。應知於七個自體中,從第八結生開始,于任何惡趣中應生的苦,彼一切已盡。"彼"即預流者,有量以上及往生的意思。大利益功德為大利,此有彼故為大利者,以ka音作ya音。因此說"成就大利益者"。 指甲尖經註釋終。 2. 蓮池經註釋 75. "深度"即下深度,下方深度。因此說"深度"。 蓮池經註釋終。 3. 合流水經等註釋 76-
77.Sambhijjaṭṭhāneti sambhijjasamodhānagataṭṭhāne. Samenti sametā honti. Tenāha 『『samāgacchantī』』ti. Pāḷiyaṃ vibhattilopena niddesoti tamatthaṃ dassento 『『tīṇi vā』』ti āha. Sambhijjati missībhāvaṃ gacchati etthāti sambhejjaṃ, missitaṭṭhānaṃ. Tattha udakaṃ sambhejjaudakaṃ. Tenāha 『『sambhinnaṭṭhāne udaka』』nti.
Saṃbhejjaudakasuttādivaṇṇanā niṭṭhitā.
- Pathavīsuttādivaṇṇanā
78-84.Cakkavāḷabbhantarāyāti cakkavāḷapabbatassa antogadhāya.
Chaṭṭhādīsu vuttanayenevāti idha chaṭṭhasuttādīsu paṭhamasuttādīsu vuttanayenevāti attho veditabbo visesābhāvato.
Pariyosāneti imassa abhisamayasaṃyuttassa osānaṭṭhāne. Aññatitthiyasamaṇabrāhmaṇaparibbājakānanti aññatitthiyānaṃ. Guṇādhigamoti jhānābhiññāsahito guṇādhigamo. Satabhāgampi…pe… na upagacchati saccapaṭivedhassa mahānubhāvattā. Tenāha bhagavā paccakkhasabbadhammo 『『evaṃ mahādhigamo, bhikkhave, diṭṭhisampanno puggalo evaṃ mahābhiñño』』ti.
Pathavīsuttādivaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Abhisamayasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
-
Dhātusaṃyuttaṃ
-
Nānattavaggo
-
Dhātunānattasuttavaṇṇanā
85.Paṭhamanti imasmiṃ nidānavagge saṃyuttānaṃ paṭhamaṃ saṃgītattā. Nissattaṭṭhasuññataṭṭhasaṅkhātenāti dhammamattatāya nissattatāsaṅkhātena niccasubhasukhaattasuññatatthasaṅkhātena. Sabhāvaṭṭhenāti yathābhūtasabhāvaṭṭhena. Tato eva sabhāvassa dhāraṇaṭṭhena dhātūti laddhanāmānaṃ. Nānāsabhāvo aññamaññavisadisatā dhātunānattaṃ. Cakkhusaṅkhāto pasādo cakkhupasādo. So eva cakkhanaṭṭhena cakkhu, nissattasuññataṭṭhena dhātu cāti cakkhudhātu. Cakkhupasādavatthuṃ adhiṭṭhānaṃ katvā pavattaṃ cakkhupasādavatthukaṃ. Sesapadesupi eseva nayo. Dve sampaṭicchanamanodhātuyo, ekā kiriyā manodhātūti tisso manodhātuyo manodhātu 『『mananamattā dhātū』』ti katvā. Vedanādayo…pe… nibbānañca dhammadhātu visesasaññāparihārena sāmaññasaññāya pavattanato. Tathā hete dhammā āyatanadesanāya 『『dhammāyatana』』nteva desitā. Na hi nesaṃ rūpāyatanādīnaṃ viya viññāṇehi aññaviññāṇena gahetabbatākāro atthi. Sabbampīti chasattatividhaṃ manoviññāṇaṃ. Kāmāvacarā kāmadhātupariyāpannattā. Avasāne dveti dhammadhātumanoviññāṇadhātuyo. Ayamettha saṅkhepo, vitthāro pana visuddhimagge taṃsaṃvaṇṇanāsu daṭṭhabbo.
Dhātunānattasuttavaṇṇanā niṭṭhitā.
-
Phassanānattasuttavaṇṇanā
-
Jātipasutiārammaṇādibhedena nānābhāvo phasso. Jātipaccayabhedena hi paccayuppannassa bhedo hotiyeva. Dhammaparicchedavasena dhātudesanāyaṃ tisso mananamattā dhātuyova manodhātuyo. Kiriyāmayassa cittuppattivibhāgena paccayuppannassa vasena dhātudesanāyaṃ mananaṭṭhena dhātutāya sāmaññato manodvārāvajjanaṃ 『『manodhātū』』ti adhippetanti vuttaṃ 『『manosamphasso manodvāre paṭhamajavanasampayutto』』tiādi. Tasmāti yasmā kāmaṃ sampaṭicchanamanodhātuanantaraṃ uppajjamāno santīraṇaviññāṇadhātuyā sampayutto phassopi manosamphasso eva nāma, dubbalattā pana so sabbabhavesu asambhavato ca gahito anavasesato gahaṇaṃ na hotīti manodvāre javanasamphasso hoti, tasmā. Ayamettha atthoti ayaṃ idha adhippāyānugato attho.
Phassanānattasuttavaṇṇanā niṭṭhitā.
我來幫您將這段巴利文直譯成簡體中文: 77. "于合流處"即于合流會合之處。"和合"即成為和合。因此說"會合"。經中以省略語尾而說明,為顯示彼義而說"三或"。於此去往混合性為合流,即混合處。彼處之水為合流水。因此說"混合處之水"。 合流水經等註釋終。 4. 地經等註釋 78-84. "輪圍內"即輪圍山所包含的。 "于第六等如說方式"即此中應知第六經等如第一經等所說方式之義,因無差別。 "於終"即於此現觀相應的終結處。"諸異教沙門婆羅門遊行者"即諸異教者。"功德證得"即伴隨禪定神通的功德證得。"百分...不及"因諦通達的大威力。因此具現觀一切法的世尊說:"諸比丘,具見之人如是大證得,如是大神通"。 地經等註釋終。 顯揚真義之相應部註釋 現觀相應註釋之顯明隱義竟。 3. 界相應 1. 種種品 1. 界種種經註釋 85. "第一"即在此緣品中諸相應的第一,因結集。"以無有情義空義為名"即以法性的無有情性為名,以常樂我凈空性為名。"以自性義"即以如實自性義。因此即以持有自性義而得名為界。種種自性為互異性即界種種。名為眼的凈色為眼凈色。彼即以見義為眼,以無有情空義為界即眼界。以眼凈色所依為住處而轉起為眼凈色所依。于其餘句也是此理。二領受意界,一作意界,如是三意界因"唯思量界"。受等...乃至...涅槃為法界,因離特殊想而以普通想轉起。如是此等法于處教說中唯說為"法處"。因為它們不像色處等那樣有被其他識所取的行相。"一切"即六七十種意識。欲界因攝屬欲界。"最後二"即法界意識界。此中這是略說,詳說則應見清凈道論及其註釋。 界種種經註釋終。 2. 觸種種經註釋 86. 觸以生、產生、所緣等差別為種種。因為以生的緣差別而有緣生的差別。在依法分別的界教說中,三唯思量界為意界。在依作用心生起分別的緣生的界教說中,以思量義為界性的共通性,意門轉向被意趣為"意界",因此說"意觸伴隨意門初速行"等。"因此"即因為雖然領受意界之後生起的伴隨推度識界的觸也名為意觸,但因軟弱及一切有中不生起故所攝,非無餘攝,所以是意門速行觸,因此。"此中此義"即此中隨順意趣之義。 觸種種經註釋終。
- Nophassanānattasuttavaṇṇanā
87.Manosamphassaṃ paṭiccāti manodvāre paṭhamajavanasampayutto phasso manosamphasso, taṃ manosamphassaṃ paṭicca. Manodhātūti āvajjanakiriyamanodhātu. Manoviññāṇadhātu manodhātūti veneyyajjhāsayavasena vuttaṃ. Tenāha 『『manodvāre…pe… evamattho daṭṭhabbo』』ti. Tathā hi vakkhati 『『sabbāni cetānī』』tiādi.
Nophassanānattasuttavaṇṇanā niṭṭhitā.
- Vedanānānattasuttavaṇṇanā
88.Sabbāpi tasmiṃ dvāre vedanā vatteyyuṃ cakkhusamphassavedanā upanissayapaccayabhāvitā. Nibbattiphāsukatthanti nibbattiyā upanissayabhāvena pavattiyā dassanasukhatthaṃ. Sampaṭicchanavedanameva gahetuṃ vaṭṭati, tāya gahitāya itarāsaṃ gahaṇaṃ ñāyāgatamevāti. Vuttaṃ porāṇaṭṭhakathāyaṃ. Āvajjanasamphassanti āvajjanamanosamphassaṃ. Anantarūpanissayabhūtaṃ paṭicca paṭhamajavanavasena uppajjatīti yojanā. Ayamadhippāyo upanissayassa adhippetattā.
Vedanānānattasuttavaṇṇanā niṭṭhitā.
- Dutiyavedanānānattasuttavaṇṇanā
89.Tatiyacatutthesuvuttanayāvāti 『『no cakkhusamphassaṃ paṭicca uppajjati cakkhudhātū』』ti evaṃ vuttanayo, catutthe 『『cakkhudhātuṃ, bhikkhave, paṭicca uppajjati cakkhusamphasso』』tiādinā vuttanayo ca. Ekato katvāti ekajjhaṃ katvā desitā. Kasmā pana tesu suttesu evaṃ desanā pavattāti āha 『『sabbāni cetānī』』tiādi. Paṭisedho pana tesaṃ vedanānānattādīnaṃ phassanānattādikassa paccayabhāvato tathāuppattiyā asambhavato. Ito paresūti 『『no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānatta』』ntiādīsu.
Dutiyavedanānānattasuttavaṇṇanā niṭṭhitā.
- Bāhiradhātunānattasuttavaṇṇanā
90.Pañca dhātuyo kāmāvacarā rūpasabhāvattā.
Bāhiradhātunānattasuttavaṇṇanā niṭṭhitā.
- Saññānānattasuttavaṇṇanā
91.Āpāthe patitanti cakkhussa āpāthagataṃ sāṭakaveṭhanādisaññitaṃ bhūtasaṅghātaṃ sammā nissitaṃ. Cakkhudvāre sampaṭicchanādisampayuttasaññānaṃ saṅkappagatikattā, cakkhuviññāṇasampayuttasaññāgahaṇeneva vā gahetabbato 『『rūpasaññāti cakkhuviññāṇasampayuttā saññā』』ti vuttaṃ tattha saññāya eva labbhanato. Eteneva hi taṃsampayutto saṅkappoti idampi saṃvaṇṇitanti daṭṭhabbaṃ. Tenāha 『『saññāsaṅkappachandā ekajavanavārepi nānājavanavārepi labbhantī』』ti. Javanasampayuttassa vitakkassa chandagatikattā vuttaṃ 『『tīhi cittehi sampayutto saṅkappo』』ti. Chandikataṭṭhenāti chandakaraṇaṭṭhena, icchitaṭṭhenāti attho. Anuḍahanaṭṭhenāti pariḍahanaṭṭhena. Sannissayaḍāharasā hi rāgaggiādayo 『『rūpe』』ti pana tassa ārammaṇadassanametaṃ. Pariḷāhoti pariḷāhasīsena apekkhaṃ vadati. Tenāha 『『pariḷāhe uppanne』』tiādi. 『『Pariḷāho』』ti daḷhajjhosānā balavākārappattā vuttāti āha 『『pariḷāhapariyesanā pana nānājavanavāreyeva labbhantī』』ti. Tāsaṃ laddhūpanissayabhāvatoti dasseti. Iminā nayenāti 『『uppajjati saññānānatta』』nti ettha vuttanayena attho veditabbo. 『『Rūpasaññādinānāsabhāvaṃ saññaṃ paṭicca kāmasaṅkappādinānāsabhāvo saṅkappo uppajjatī』』tiādinā nayena veditabbo.
Saññānānattasuttavaṇṇanā niṭṭhitā.
- Nopariyesanānānattasuttavaṇṇanā
92.Paṭisedhamattameva nānaṃ, sesaṃ heṭṭhā vuttanayamevāti adhippāyo.
Nopariyesanānānattasuttavaṇṇanā niṭṭhitā.
- Bāhiraphassanānattasuttādivaṇṇanā
我來幫您將這段巴利文直譯成簡體中文: 3. 非觸種種經註釋 87. "緣意觸"即意門初速行相應觸為意觸,緣彼意觸。"意界"即轉向作用意界。"意識界意界"依所化意樂方式而說。因此說"意門...應見如是義"。如是將說"此等一切"等。 非觸種種經註釋終。 4. 受種種經註釋 88. 彼門中一切受都可能轉起眼觸受,因有依止緣性。"為生起安穩"即為依生起依止性轉起見樂。應取領受受,取得彼則取餘者也是正理所至。如是古註釋中說。"轉向觸"即轉向意觸。依無間依止而第一速行方式生起的結合。此是意趣因意趣依止。 受種種經註釋終。 5. 第二受種種經註釋 89. "第三第四如說方式"即"非緣眼觸生起眼界"如是說法,第四中"諸比丘,緣眼界生起眼觸"等說法。"合為一"即合而教說。為何于彼等經中如是教說轉起,因此說"此等一切"等。但否定彼等受種種等是觸種種等的緣,因如是生起不可能。"於此后"即于"非緣尋求種種生起熱惱種種"等中。 第二受種種經註釋終。 6. 外界種種經註釋 90. 五界是欲界,因有色自性。 外界種種經註釋終。 7. 想種種經註釋 91. "現於境"即正依止於眼境所生的衣裹等想的大種聚。因眼門領受等相應想為尋趣性,或因取眼識相應想即應取,故說"色想即眼識相應想",因於彼得想。應知由此也註釋了"彼相應尋"。因此說"想尋欲於一速行或種種速行中得"。因速行相應尋為欲趣性而說"與三心相應尋"。"以欲作性"即以作欲性,意為所欲性。"以燒性"即以遍燒性。因貪火等有依止燒味,"於色"即示彼所緣。"熱惱"即依熱惱而說希求。因此說"熱惱生起"等。說"熱惱"即說堅執、得強狀態,因此說"熱惱尋求唯于種種速行得"。顯示彼等已得依止性。"以此方式"即"生起想種種"此中應知如說方式之義。應知"緣色想等種種自性想生起欲尋等種種自性尋"等方式。 想種種經註釋終。 8. 非尋求種種經註釋 92. 意趣僅有否定的差別,余如前說方式。 非尋求種種經註釋終。 9. 外觸種種經等註釋
93.Vuttappakāreārammaṇeti 『『āpāthe patita』』ntiādinā heṭṭhā vuttappakāre rūpārammaṇe. Saññāti rūpasaññāva. Arūpadhammopi samāno yasmiṃ ārammaṇe pavattati, taṃ phusanto viya hotīti vuttaṃ 『『ārammaṇaṃ phusamāno』』ti. Taṇhāya vatthubhūtaṃyeva rūpārammaṇaṃ labbhatīti katvā 『『rūpalābho』』ti adhippetanti āha 『『saha taṇhāya ārammaṇaṃ rūpalābho』』ti. Sabbasaṅgāhikanayoti ekasmiṃyeva ārammaṇe sabbesaṃ saññādīnaṃ dhammānaṃ uppattiyā sabbasaṅgaṇhanavasena dassitanayo. Tenāha 『『ekasmiṃyevā』』tiādi. Sabbasaṅgāhikanayoti vā dhuvaparibhogavasena nibaddhārammaṇanti vā āgantukārammaṇanti vā vibhāgaṃ akatvā sabbasaṅgāhikanayo. Aparo nayo. Missakoti āgantukārammaṇe nibaddhārammaṇe ca visayato nibaddhārammaṇena missako. Nibaddhārammaṇe sattānaṃ kileso mando hoti. Tathā hi saññāsaṅkappaphassavedanāva dassitā. Yaṃ kiñci viyāti yaṃ kiñci aññamaññaṃ viya. Khobhetvāti kutūhaluppādanavasena cittaṃ khobhetvā.
Upāsikāti tassa amaccaputtassa bhariyaṃ sandhāyāha. Tasminti āgantukārammaṇe. Lābho nāma 『『labbhatī』』ti katvā.
Uruvalliyavāsīti uruvalliyaleṇavāsī, uruvalliyavihāravāsīti vadanti. Pāḷiyāti 『『dhātunānattaṃ, bhikkhave, paṭicca uppajjatī』』tiādinayapavattāya imissā suttapāḷiyā. Parivaṭṭetvāti majjhe gahitaphassavedanāpariyosāne ṭhapanavasena pāḷiṃ parivaṭṭetvā. Vuttappakāretiādi parivattetabbākāradassanaṃ. Tattha vuttappakāreti āpāthagatarūpārammaṇe. Avibhūtavāranti avibhūtārammaṇavāraṃ. Ayameva vā pāṭho. Gaṇhanti kathenti. Ekajavanavārepi labbhanti cirataranivesābhāvā. Nānājavanavāreyeva daḷhataranivesatāya.
94.Dasamaṃ uttānameva navame vuttanayattā. Paṭisedhamattameva hettha nānattanti.
Bāhiraphassanānattasuttādivaṇṇanā niṭṭhitā.
Nānattavaggavaṇṇanā niṭṭhitā.
-
Dutiyavaggo
-
Sattadhātusuttavaṇṇanā
我來幫您將這段巴利文直譯成簡體中文: 93. "如說所緣"即前說"現於境"等的色所緣。"想"即唯色想。雖是無色法,但于所緣轉起時,如觸彼般,因此說"觸所緣"。因認為色所緣成為愛的所依故意趣,因此說"與愛俱所緣為色得"。"攝一切方式"即於一所緣中以攝一切想等法生起方式而示。因此說"唯於一"等。或"攝一切方式"即不作固定受用、非固定所緣等分別的攝一切方式。另一方式。"混合"即于非固定所緣、固定所緣由境與固定所緣混合。于固定所緣有情煩惱弱。如是唯示想、尋、觸、受。"任何"即任何相互。"擾動"即依生起好奇而擾動心。 "優婆夷"即說彼大臣子的妻。"于彼"即于非固定所緣。名為"得"因"得到"。 "住優婆離"即住優婆離洞,或說住優婆離寺。"經"即以"諸比丘,緣界種種生起"等方式轉起的此經文。"轉變"即以中間所取觸受終末安立方式轉變經文。"如說"等為示轉變方式。其中"如說"即現於境的色所緣。"不明顯分"即不明顯所緣分。或此即為讀法。取即說。於一速行中也得,因住不長遠。唯于種種速行中,因住更堅固。 94. 第十明瞭,因第九已說方式。此中差別唯有否定。 外觸種種經等註釋終。 種種品註釋終。 2. 第二品 1. 七界經註釋
- Ābhātīti ābhā, ālokabhāvena nipphajjati, upaṭṭhātīti vā attho. So eva nijjīvaṭṭhena dhātūti ābhādhātu. Ālokassāti ālokakasiṇassa. Suṭṭhu, sobhanaṃ vā bhātīti subhaṃ. Kasiṇasahacaraṇato jhānaṃ subhaṃ. Sesaṃ vuttanayameva. Suparisuddhavaṇṇaṃ kasiṇaṃ. Ākāsānañcādayopi subhārammaṇaṃ evāti keci. Desanaṃ niṭṭhāpesīti desanaṃ uddesamatte eva ṭhapesi. Pāḷiyaṃ 『『andhakāraṃ paṭicca paññāyatī』』ti etthāpi ārammaṇameva gahitaṃ, tathā 『『ayaṃ dhātu asubhaṃ paṭicca paññāyatī』』ti etthāpi. Yathā hi idha suvaṇṇaṃ kasiṇaṃ subhanti adhippetaṃ, evaṃ dubbaṇṇaṃ asubhanti.
Andhakāraṃ paṭiccāti andhakāraṃ paṭicchādakapaccayaṃ paṭicca. Paññāyatīti pākaṭo hoti. Tenāha 『『andhakāro hī』』tiādi. Ālokopi, andhakārena paricchinno hotīti yojanā. Andhakāro tāva ālokena paricchinno hotu 『『yattha āloko natthi, tattha andhakāro』』ti āloko kathaṃ andhakārena paricchinno hotīti āha 『『andhakārena hi so pākaṭo hotī』』ti. Paricchedalekhāya viya cittarūpaṃ andhakārena hi parito paricchinno hutvā paññāyati, yathā taṃ chāyāya ātapo. Eseva nayoti asubhasubhānaṃ aññamaññaparicchinnataṃ atidisitvā tattha adhippetameva dassento 『『asubhe sati subhaṃ paññāyatī』』ti āha. Evamāhāti 『『asubhaṃ paṭicca subhaṃ paññāyatī』』ti avoca. 『『Rūpī rūpāni passatī』』tiādīsu viya uttarapadalopenāyaṃ niddesoti āha 『『rūpaṃ paṭiccāti rūpāvacarasamāpattiṃ paṭiccā』』ti. Tāya hi sati adhigatāya. Rūpasamatikkamā vā hotīti sabhāvārammaṇānaṃ rūpajjhānānaṃ samatikkamā ākāsānañcāyatanasamāpatti nāma hotīti attho. Eseva nayoti iminā 『『ākāsānañcāyatanasamatikkamā viññāṇañcāyatanasamāpatti nāma hotī』』tiādinā dvepi pakāre atidisati. Paṭisaṅkhāti paṭisaṅkhāñāṇena. Appavattinti yathāparicchinnakālaṃ appavattanaṃ. Etena khaṇanirodhādiṃ paṭikkhipati.
Kathaṃ samāpatti pattabbāti imāsu sattasu dhātūsu kā pakārā saññāsamāpatti nānā hutvā samāpajjitabbā. Tenāha 『『kīdisā samāpattiyo』』tiādi. Saññāya atthibhāvenāti paṭukiccāya saññāya atthibhāvena. Sukhumasaṅkhārānaṃ tattha samāpattiyaṃ avasissatāya. Nirodhovāti saṅkhārānaṃ nirodho eva.
Sattadhātusuttavaṇṇanā niṭṭhitā.
- Sanidānasuttavaṇṇanā
96.Bhāvanapuṃsakametaṃ 『『visamaṃ candimasūriyā parivattantī』』tiādīsu (a. ni.
我來 助您翻譯這段巴利文成簡體中文: 95. "光耀"即光,以光明性成就,或意為顯現。彼以無命性為界即光界。"光明"即光明遍。"妙"即善,或善光耀。因俱行遍故定為妙。余如說方式。極清凈色遍。有說空無邊處等也是妙所緣。"結束教說"即僅于舉說處安立教說。經中"緣黑暗而了知"此中也取所緣,如是"此界緣不妙而了知"此中也是。如此處金色遍為妙所意趣,如是醜色為不妙。 "緣黑暗"即緣黑暗遮蔽緣。"了知"即明顯。因此說"黑暗"等。光明也為黑暗所限的結合。首先黑暗被光明所限"何處無光明,彼處有黑暗",光明如何被黑暗所限,因此說"因黑暗彼明顯"。如限界線的彩畫,因黑暗遍限而了知,如陽光因陰影。"此即方式"即指示不妙與妙互相限定,顯示彼中所意趣而說"有不妙時妙了知"。"如是說"即說"緣不妙了知妙"。如"色者見色"等,此說以後分省略,因此說"緣色即緣色界定"。因彼有時證得。或"超越色而有"意為超越以自性所緣的色定而有空無邊處定。"此即方式"以此指示"超越空無邊處而有識無邊處定"等兩種方式。"觀察"即以觀察智。"不轉起"即如所限時間不轉起。此否定剎那滅等。 "如何得定"即於此七界中以何種方式想定差異而應入定。因此說"如何諸定"等。"以想有性"即以利想有性。因彼定中余有細行。"或滅"即諸行滅。 七界經註釋終。 2. 有因經註釋 96. 此為性中性,"日月不均轉"等中
4.70) viya. Sanidānanti attano phalaṃ nidadātīti nidānaṃ, kāraṇanti āha 『『sanidānosappaccayo』』ti. Kāmapaṭisaṃyuttoti kāmarāgasaṅkhātena kāmena paṭisaṃyutto vā kāmapaṭibaddho vā. Takketīti takko. Abhūtakāraṃ samāropetvā kappetīti saṅkappo. Ārammaṇe cittaṃ appetīti appanā. Visesena appetīti byappanā. Ārammaṇe cittaṃ abhiniropentaṃ viya pavattatīti cetaso abhiniropanā. Micchā viparīto pāpako saṅkappoti micchāsaṅkappo. Aññesu ca kāmapaṭisaṃyuttesu vijjamānesu vitakko eva kāmadhātusaddena niruḷho daṭṭhabbo vitakkassa kāmapasaṅgappattisātisayattā. Esa nayo byāpādadhātuādīsupi. Sabbepi akusalā dhammā kāmadhātu hīnajjhāsayehi kāmetabbadhātubhāvato.
Kilesakāmassa ārammaṇabhāvattā sabbākusalasaṃgāhikāya kāmadhātuyā itarā dve saṅgahetvā kathanaṃ sabbasaṅgāhikā. Tissannaṃ dhātūnaṃ aññamaññaṃ asaṅkarato kathā asambhinnā. Imaṃ kāmāvacarasaññitaṃ kāmavitakkasaññitañca kāmadhātuṃ. Paṭiccāti paccayabhūtaṃ labhitvā. Tīhi kāraṇehīti tīhi sārabhūtehi kāraṇehi.
Byāpādavitakko byāpādo uttarapadalopena, so eva nijjīvaṭṭhena sabhāvadhāraṇaṭṭhena dhātūti byāpādadhātu. Byāpajjati cittaṃ etenāti byāpādo, doso. Byāpādopi dhātūti yojanā. Sahajātapaccayādivasenāti sahajātaaññamaññanissayasampayuttaatthiavigatapaccayavasena. Visesena hi parassa attano ca dukkhāpanaṃ vihiṃsā, sā eva dhātu, atthato rosanā parūpaghāto, tathā pavatto vā dosasahagatacittuppādo.
Tiṇagahane araññeti tiṇehi gahanabhūte araññe. Anayabyasananti apāyabyasanaṃ, pariharaṇūpāyarahitaṃ vipattinti vā attho. Avaḍḍhiṃ vināsanti avaḍḍhiñceva vināsañcāti vadanti sabbaso vaḍḍhirahitaṃ. Sukkhatiṇadāyo viya ārammaṇaṃ kilesaggisaṃvaddhanaṭṭhena. Tiṇukkā viyaakusalasaññā anudahanaṭṭhena. Tiṇakaṭṭha…pe… sattā anayabyasanāpattito. 『『Ime sattā』』ti hi ayoniso paṭipajjamānā adhippetā. Tenāha 『『yathā sukkhatiṇadāye』』tiādi.
Samatābhāvato samatāvirodhato visamatāhetuto ca visamā rāgādayoti āha 『『rāgavisamādīni anugata』』nti. Icchitabbā avassaṃbhāvinibhāvena.
Saṃkilesato nikkhamanaṭṭhena nekkhammo, so eva nijjīvaṭṭhena dhātūti nekkhammadhātu. Svāyaṃ nekkhammasaddo pabbajjādīsu kusalavitakke ca niruḷhoti āha 『『nekkhammavitakkopi nekkhammadhātū』』ti. Itarāpi dve dhātuyoti abyāpādaavihiṃsādhātuyo vadati. Visuṃ dīpetabbā sarūpena āgatattā. Vitakkādayoti nekkhammasaṅkappacchandapariḷāhapariyesanā. Yathānurūpaṃ attano attano paccayānurūpaṃ. Kathaṃ panettha kusaladhammesu pariḷāho vuttoti? Saṅkhārapariḷāhamattaṃ sandhāyetaṃ vuttaṃ, soḷasasu ākāresu dukkhasacce santāpaṭṭho viya vutto, yassa vigamena arahato sītibhāvappatti vuccati.
Sayaṃ na byāpajjati, tena vā taṃsamaṅgīpuggalo na kiñci byāpādetīti abyāpādo, vihiṃsāya vuttavipariyāyehi sā veditabbā. Hitesibhāvena mijjati siniyhatīti mitto, mittassa esāti metti, abyāpādo. Mettāyanāti mettākāraṇaṃ, mettāya vā ayanā pavattanā. Mettāyitattanti mettāyitassa mettāya pavattassa bhāvo. Mettācetovimuttīti mettāyanavasena pavatto cittasamādhi. Sesaṃ vuttanayameva.
Sanidānasuttavaṇṇanā niṭṭhitā.
- Giñjakāvasathasuttavaṇṇanā
我來幫您翻譯這段巴利文成簡體中文: 4.70)般。"有因"即自置其果為因,為原因,因此說"有因有緣"。"關係欲"即與欲貪稱為欲相關,或繫縛于欲。"思"即思考。虛妄性增上而構想為尋。令心專注于所緣為專注。特別專注為遍專注。于所緣如置心而轉起為心置定。邪、顛倒、惡尋為邪尋。于其他欲相關中雖有,但以尋字表示欲界應知,因尋有欲傾向勝。于瞋界等也是此理。一切不善法為欲界,因為是低劣意樂所欲界性。 因煩惱欲為所緣,攝一切不善的欲界攝其餘二界而說為攝一切。三界互不混雜說為不混。此欲界稱為欲界和欲尋。"緣"即得為緣。"以三因"即以三種本質因。 瞋尋稱為瞋,後分省略,彼即以無命性、持自性義為界即瞋界。此心以彼瞋為瞋,即瞋。瞋也是界的結合。"以俱生緣等方式"即以俱生、相互、依止、相應、有、不去緣方式。特別是傷害他人和自己為害,彼即為界,義為忿怒傷害他人,或如是轉起的瞋俱心生。 "草叢林"即成為草叢的林。"無義災難"即惡趣災難,或意為無救護方便的失敗。"不增長毀滅"即說完全無增長。如干草火因增長煩惱火故所緣。如草炬因燒灼故不善想。草木...眾生從無義災難。"此等眾生"即非如理行者所意趣。因此說"如干草火"等。 因無平等性、違背平等性、不平等因故,貪等為不平等,因此說"隨貪不平等等"。應欲以必無有性。 因出離雜染義為出離,彼即以無命性為界即出離界。此出離字安立於出家等和善尋,因此說"出離尋也是出離界"。"其餘二界"即說無瞋無害界。應別說因已以自相而來。"尋等"即出離尋、欲、熱惱、尋求。"如相應"即隨自己的緣相應。如何於此說善法中有熱惱?依行熱惱而說此,如說十六行相苦諦中熱惱義,因其離去而說阿羅漢得清涼性。 自不瞋,或以彼相應者不令任何瞋為無瞋,應以說害的相反方式了知彼。以利益性愛潤為友,此為友的即慈,無瞋。"慈心"即慈因,或慈的進行轉起。"慈心性"即慈心者、慈轉起者的狀態。"慈心解脫"即依慈心方式轉起的心定。余如說方式。 有因經註釋終。 3. 磚屋經註釋
97.Ito paṭṭhāyāti 『『dhātuṃ, bhikkhave』』ti imasmā tatiyasuttato paṭṭhāya. Yāva kammavaggo, tāva netvā upagantvā seti etthāti āsayo, hīnādibhāvena adhīno āsayo ajjhāsayo, taṃ ajjhāsayaṃ, adhimuttanti attho. Saññā uppajjatītiādīsu hīnādibhedaṃ ajjhāsayaṃ paṭicca hīnādibhedā saññā, tannissayadiṭṭhivikappanā, vitakko ca uppajjati sahajātakoṭiyā upanissayakoṭiyā ca. Satthāresūti tesaṃ satthupaṭiññatāya vuttaṃ, na satthulakkhaṇasabbhāvato. Asammāsambuddhesūti ādhāre visaye ca bhummaṃ ekato katvā vuttanti paṭhamaṃ tāva dassento 『『mayaṃ sammāsambuddhā』』tiādiṃ vatvā itaraṃ dassento 『『tesu sammāsambuddhā ete』』tiādimāha. Tesaṃ 『『mayaṃ sammāsambuddhā』』ti uppannadiṭṭhi idha mūlabhāvena pucchitā, itarā anusaṅkitāti pucchatiyevāti sāsaṅkaṃ vadati.
『『Mahatī』』ti ettha mahāsaddo 『『mahājano』』tiādīsu viya bahuatthavācakoti daṭṭhabbo. Avijjāpi hīnahīnatarahīnatamādibhedena bahupakārā. Tassāti diṭṭhiyā. Kasmā panettha 『『yadidaṃ avijjā dhātū』』ti avijjaṃ uddharitvā 『『hīnaṃ dhātuṃ paṭiccā』』ti ajjhāsayadhātu niddiṭṭhāti? Na kho panetaṃ evaṃ daṭṭhabbaṃ, 『『aññaṃ uddharitvā aññaṃ niddiṭṭhā』』ti, yato avijjāsīsena ajjhāsayadhātu eva gahitā. Avijjāgahito hi purisapuggalo diṭṭhajjhāsayo hīnādibhedaṃ avijjādhātuṃ nissāya tato saññādiṭṭhiādike saṅkappeti. Paṇidhi patthanā, sā pana tathā tathā cittassa ṭhapanavasena hotīti āha 『『cittaṭṭhapana』』nti. Tenāha 『『sā panesā』』tiādi. Eteti hīnapaccayā saññādiṭṭhivitakkacetanā patthanā paṇidhisaṅkhātā hīnā dhammā. Hīno nāma hīnadhammasamāyogato. Sabbapadānīti 『『paññapetī』』tiādīni padāni yojetabbāni hīnasaddena majjhimuttamaṭṭhānantarassa asambhavato. Upapajjanaṃ 『『upapattī』』ti āha 『『dve upapattiyo paṭilābho ca nibbatti cā』』ti. Tattha hīnakulādīti ādi-saddena hīnarūpabhogaparisādīnaṃ saṅgaho. Hīnattikavasenāti hīnattike vuttattikapadavasenāti adhippāyo. Cittuppādakkhaṇeti idaṃ hīnattikapariyāpannānaṃ cittuppādānaṃ vasena tattha tattha laddhattā vuttaṃ. Pañcasu nīcakulesūti caṇḍālavenanesādarathakārapukkusakulesu. Dvādasaakusalacittuppādānaṃ pana yo koci paṭilābho hīnoti yojanā. Sesadvayepi eseva nayo. Imasmiṃ ṭhāneti 『『yāyaṃ, bhante, diṭṭhī』』tiādinā āgate imasmiṃ ṭhāne. 『『Dhātuṃ, bhikkhave, paṭicca uppajjatī』』tiādinā āgatattā nibbattiyeva adhippetā, na paṭilābho.
Giñjakāvasathasuttavaṇṇanā niṭṭhitā.
- Hīnādhimuttikasuttavaṇṇanā
98.Ekatohontīti samānacchandatāya ajjhāsayato ekato honti. Nirantarā hontīti tāya eva samānacchandatāya cittena nibbisesā honti. Idha adhimutti nāma ajjhāsayadhātūti āha 『『hīnādhimuttikāti hīnajjhāsayā』』ti.
Hīnādhimuttikasuttavaṇṇanā niṭṭhitā.
- Caṅkamasuttavaṇṇanā
我來幫您翻譯這段巴利文成簡體中文: 97. "從此以後"即從"諸比丘,界"此第三經以後。直至業品,來至此而住為意趣,以低劣等性依止意趣為勝解,彼勝解,意為信解。"想生起"等中,緣低劣等差別意趣而生低劣等差別想,依彼分別見,及尋以俱生分和依止分。"于諸師"即依彼等稱師而說,非由具師相。"于非正等覺"即處所和境上格合為一而說,首先顯示"我們是正等覺"等后,顯示其他而說"彼等是正等覺"等。彼等"我們是正等覺"生起見,此處以根本性而問,其他隨疑而問故說有疑。 "大"此中大字應知如"大眾"等說多義。無明也以低劣、更低劣、最低劣等差別而多種。"彼"即見。為何此中舉出"此即無明界"后說"緣低劣界",指示意趣界?不應如是見"舉一說他",因以無明為首取意趣界。因為為無明所執的人依低劣等差別無明界而從彼構思想見等。愿為希望,彼依如是如是心安立方式而有,因此說"心安立"。因此說"但彼"等。"此等"即因低劣的想見尋思願望稱為低劣法。名為低劣因結合低劣法。"一切句"即"施設"等句應結合低劣字,因中上處不可能。生起稱為"生",因此說"二生:獲得和生起"。其中"低劣家等",等字攝低劣色、受用、眷屬等。"依低劣三法"意趣依低劣三法中說三法句。"於心生剎那"此說因於彼彼得屬低劣三法的心生。"於五低種姓"即旃陀羅、竹師、獵師、車匠、清道夫姓。但十二不善心生中任何獲得為低劣的結合。其餘二也是此理。"於此處"即"尊者,此見"等所來此處。因"諸比丘,緣界生起"等而來故僅意趣生起,非獲得。 磚屋經註釋終。 4. 低劣勝解經註釋 98. "成為一"即以同欲性意趣成為一。"無間"即以彼同欲性心無差別。此中勝解即意趣界,因此說"低劣勝解即低劣意趣"。 低劣勝解經註釋終。 5. 經行經註釋
99.Mahāpaññesūti vipulapaññesu. Nanti sāriputtattheraṃ. Khandhantaranti khandhavibhāgaṃ, khandhānaṃ vā antaraṃ viseso atthīti khandhantaro. Esa nayo sesesupi. Parikammanti iddhividhādhigamassa pubbabhāgaparikammañceva uttaraparikammañca. Ānisaṃsanti iddhānisaṃsañceva ānisaṃsañca. Adhiṭṭhānaṃ vikubbananti adhiṭṭhānavidhānañceva vikubbanavidhānañca. Vuttanayenevāti 『『pathaviṃ pattharanto viyā』』tiādinā.
Dhutaṅgaparihāranti dhutaṅgānaṃ pariharaṇavidhiṃ. Pariharaṇaggahaṇeneva samādānaṃ siddhaṃ hotīti taṃ na gahitaṃ. Ānisaṃsanti taṃtaṃdhutaṅgapariharaṇe daṭṭhabbaṃ ānisaṃsameva. Samodhānanti 『『ettakā piṇḍapātapaṭisaṃyuttā, ettakā senāsanapaṭisaṃyuttā』』ti paccayavasena aññamaññañca antogadhattā. Adhiṭṭhānanti adhiṭṭhānavidhiṃ. Bhedanti ukkaṭṭhādibhedañceva bhinnākārañca.
Parikammanti 『『dibbacakkhu evaṃ uppādetabbaṃ, evaṃ visodhetabba』』ntiādinā parikammavidhānaṃ. Ānisaṃsanti paresaṃ ajjhāsayānurūpāyatanādiānisaṃsapabhedaṃ. Upakkilesanti sādhāraṇaṃ asādhāraṇaṃ duvidhaṃ upakkilesaṃ. Vipassanābhāvanupakkilesā hi dibbacakkhussa upakkilesāti veditabbā.
Saṅkhepavitthāragambhīruttānavicitrakathādīsūti saṅkhepo vitthāro gambhīratā uttānatā vicitrabhāvo neyyatthatā nītatthatāti evamādīsu dhammassa kathetabbappakāresu taṃ taṃ kathetabbākāraṃ.
Iti-saddo ādiattho, pakārattho vā. Tena –
『『Ādimhi sīlaṃ deseyya, (dī. ni. aṭṭha. 1.190; ma. ni. aṭṭha. 1.291)
Majjhe cittaṃ viniddise;
Ante paññā kathetabbā,
Eso dhammakathāvidho』』ti. –
Evaṃ kathetabbākāraṃ saṅgaṇhāti.
『『Sithilaṃ dhanitañca dīgharassaṃ, garukaṃ lahukañca niggahītaṃ;
Sambandhaṃ vavatthitaṃ vimuttaṃ, dasadhā byañjanabuddhiyā pabhedo』』ti. (dī. ni. 1.190; ma. ni. aṭṭha. 1.291; pari. 485) –
Evaṃ vuttaṃ dasavidhaṃ byañjanabuddhiṃ. Aṭṭhuppattinti tassa tassa suttassa jātakassa ca aṭṭhuppattiṃ. Anusandhinti pacchānusandhiādianusandhiṃ. Pubbāparanti sambandhaṃ. Idaṃ padaṃ evaṃ vattabbaṃ, idaṃ pubbāparaṃ evaṃ gahetabbanti.
Kulasaṅgaṇhanaparihāranti lābhuppādanatthaṃ kulānaṃ saṅgaṇhanavidhino pariharaṇaṃ tanniyamitaṃ ekantikaṃ kulasaṅgahaṇavidhiṃ.
Caṅkamasuttavaṇṇanā niṭṭhitā.
-
Sagāthāsuttavaṇṇanā
-
『『Dhātuso saṃsandantī』』ti idaṃ ajjhāsayato sarikkhatādassanaṃ, na kāyena missībhāvadassananti āha 『『samuddantare』』tiādi. Nirantaroti nibbiseso. Saṃsaggāti pañcavidhasaṃsaggahetu. Saṃsaggagahaṇena cettha saṃsaggavatthukā taṇhā gahitā. Tenāha 『『dassana…pe… snehenā』』ti.
Vanati bhajati sajjati tenāti vanaṃ, vanathoti ca kileso vuccatīti āha 『『vanatho jātoti kilesavanaṃ jāta』』nti. Itare saṃsaggamūlakāti tameva paṭikkhipanto āha 『『adassanenā』』ti. Sādhujīvīti sādhu suṭṭhu jīvī, taṃjīvanasīlo. Tenāha 『『parisuddhajīvitaṃ jīvamāno』』ti.
Sagāthāsuttavaṇṇanā niṭṭhitā.
- Assaddhasaṃsandanasuttavaṇṇanā
我來幫您翻譯這段巴利文成簡體中文: 99. "于大慧"即廣慧。"彼"即舍利弗長老。"蘊差別"即蘊分別,或蘊有差別義為蘊差別。其餘也是此理。"加行"即神通證得的前分加行和後加行。"功德"即神通功德和利益。"決意變化"即決意方法和變化方法。"如說方式"即以"如鋪地"等。 "頭陀支護持"即頭陀支護持方法。以護持攝即成就受持,故不取彼。"功德"即應見彼彼頭陀支護持的功德。"攝入"即"如此與乞食相關,如此與住處相關"由資具相互攝入故。"決意"即決意方法。"差別"即上等差別及差別狀。 "加行"即"天眼如是生起,如是清凈"等的加行方法。"功德"即隨他意樂處等功德差別。"隨煩惱"即共通和不共通二種隨煩惱。應知觀隨煩惱即天眼隨煩惱。 "略廣深淺雜說等"即略、廣、深、淺、雜等法應說的方式中各種說法方式。 "如是"字為等義或類義。由此: "初當說戒, 中當指心; 末當說慧, 此法說分。" 如是攝說法方式。 "軟硬長短,重輕鼻音; 相續安立解脫,十種文字智差別。" 如是所說十種文字智。"因緣"即彼彼經和本生的因緣。"關聯"即后關聯等關聯。"前後"即相關。此句如是應說,此前後如是應取。 "攝護家族"即為生利養攝護家族方法的護持,定於彼一向攝護家族方法。 經行經註釋終。 6. 有偈經註釋 100. "隨界流轉"此顯示依意樂相似性,非身體混合性,因此說"于海中"等。"無間"即無差別。"結合"即因五種結合。此中以結合攝取結合事的愛。因此說"以見等愛"。 "愛執"纏著繫著于彼為林,稱為林,說為煩惱,因此說"生林即生煩惱林"。其他依結合根本,否定彼而說"以不見"。"善活"即善好活命,以彼為活命。因此說"活清凈生活"。 有偈經註釋終。 7. 不信順流經註釋
101.Nirojāti saddhāsnehābhāvena nisnehā. Tato eva arasabhāvena nirasā. Ekasadisāti samasamā nibbisesā. Tenāha 『『nirantarā』』ti. Alajjitāya ekasīmakatā bhinnamariyādā. Saddhā tesaṃ atthīti saddhā. Tantipālakāti saddhammatantiyā pālakā. Vaṃsānurakkhakāti ariyavaṃsassa anurakkhakā. Āraddhavīriyāti paggahitavīriyā. Yasmā tādisānaṃ vīriyaṃ paripuṇṇaṃ nāma hoti kiccasiddhiyā, tasmā vuttaṃ 『『paripuṇṇaparakkamā』』ti. Sabbakiccapariggāhikāyāti catunnaṃ satipaṭṭhānānaṃ bhāvanākiccapariggāhikāya.
Assaddhasaṃsandanasuttavaṇṇanā niṭṭhitā.
8-12. Assaddhamūlakasuttādivaṇṇanā
102-106.Aṭṭhamādīnīti aṭṭhamaṃ navamaṃ dasamaṃ ekādasamaṃ dvādasamanti imāni pañca suttānīti eke. Apare pana nava suttānīti icchanti. Svāyamattho aṭṭhakathāyaṃ vuttoyeva. Pāḷiyañca kesuci potthakesu likhīyati.
Assaddhamūlakasuttādivaṇṇanā niṭṭhitā.
Dutiyavaggavaṇṇanā niṭṭhitā.
- Kammapathavaggo
1-2. Asamāhitasuttādivaṇṇanā
107-108.Ito paresūti ito dutiyavaggato paresu suttesu. Paṭhamanti paṭhamavagge paṭhamaṃ. Kasmā panettha evaṃ desanā pavattāti āha 『『evaṃ vuccamāne』』tiādi.
Asamāhitasuttādivaṇṇanā niṭṭhitā.
3-5. Pañcasikkhāpadasuttādivaṇṇanā
109-
我來幫您翻譯這段巴利文成簡體中文: 101. "無汁"即因無信之油而無油。因此即無味性故無味。"一相"即完全平等無差別。因此說"無間"。不知慚愧故一界限而破壞界限。"有信"即彼等有信。"護持傳統"即護持正法傳統。"護持傳承"即護持聖者傳承。"精進"即發勤精進。因如是者精進因事成就而名為圓滿,故說"圓滿勇猛"。"攝一切事"即攝四念處修習事。 不信順流經註釋終。 8-12. 不信根本等經註釋 102-106. "第八等"即第八、第九、第十、第十一、第十二此五經,一些人說。其他則欲說九經。此義已於註釋中說。于聖典中某些書本書寫。 不信根本等經註釋終。 第二品註釋終。 3. 業道品 1-2. 不定經等註釋 107-108. "從此以後"即從此第二品以後諸經。"第一"即第一品第一。為何此處如是說法而說"如是說"等。 不定經等註釋終。 3-5. 五學處經等註釋 109-
111.Surāmerayasaṅkhātanti piṭṭhasurādisurāsaṅkhātaṃ pupphāsavādimerayasaṅkhātañca. Majjanaṭṭhena majjaṃ. Surāmerayamajjappamādoti vuccati 『『majjati tenā』』ti katvā. Tasmiṃ tiṭṭhantīti tasmiṃ pamāde pamajjanavasena tiṭṭhantīti attho. Sesaṃ tatiyacatutthesu suviññeyyamevāti.
Pañcame tāni padāni saṃvaṇṇetuṃ 『『pañcame』』tiādi āraddhaṃ. Tattha pāṇo nāma vohārato satto, paramatthato jīvitindriyaṃ, taṃ pāṇaṃ atipātenti aticca antareyeva, atikkamma vā satthādīhi abhibhavitvā pātenti saṇikaṃ patituṃ adatvā sīghaṃ pātentīti attho. Kāyena vācāya vā adinnaṃ parasantakaṃ. Ādiyantīti gaṇhanti. Micchāti na sammā, gārayhavasena. Musāti atathaṃ vatthu. Vadantīti visaṃvādanavasena vadanti. Piyasuññakaraṇato pisuṇā, pisati vā pare satte, hiṃsatīti attho. Mammacchedikāti etena parassa mammacchedavasena ekantapharusasañcetanā pharusavācā nāmāti dasseti. Abhijjhāsaddo lubbhane niruḷhoti āha 『『parabhaṇḍe lubbhanasīlāti attho』』ti. Byāpannanti dosavasena vipannaṃ. Pakativijahanena pūtibhūtaṃ. Sādhūhi garahitabbataṃ pattā 『『natthi dinna』』ntiādinayappavattā natthikāhetukaakiriyadiṭṭhi kammapathapariyāpannā nāma. Micchattapariyāpannā sabbāpi lokuttaramaggapaṭipakkhā viparītadiṭṭhi.
Tesanti kammapathānaṃ. Vohāratoti indriyabaddhaṃ upādāya paññattimattato. Tiracchānagatādīsūti ādi-saddena petānaṃ saṅgaho. Payogavatthumahantatādīhi mahāsāvajjatā tehi paccayehi uppajjamānāya cetanāya balavabhāvato. Yathāvuttapaccayavipariyāyepi taṃtaṃpaccayehi cetanāya balavabhāvavasena appasāvajjamahāsāvajjatā vā veditabbā. Iddhimayoti kammavipākiddhimayo dāṭhākoṭanādīnaṃ viya.
Methunasamācāresūti sadāraparadāragamanavasena duvidhesu methunasamācāresu. Tepi hīnādhimuttikehi kattabbato kāmā nāma. Micchācāroti gārayhācāro. Gārayhatā cassa ekantanihīnatāyāti āha 『『ekantanindito lāmakācāro』』ti asaddhammādhippāyenāti asaddhammasevanādhippāyena. Gottarakkhitāti sagottehi rakkhitā. Dhammarakkhitāti sahadhammehi rakkhitā. Sassāmikā nāma sārakkhā. Yassā gamane daṇḍo ṭhapito, sā saparidaṇḍā. Bhariyabhāvāya dhanena kītā dhanakkītā. Chandena vasatīti chandavāsinī. Bhogatthaṃ vasatīti bhogavāsinī. Paṭatthaṃ vasatīti paṭavāsinī. Udakapattaṃ āmasitvā gahitā odapattakinī. Cumbaṭaṃ apanetvā gahitā obhaṭacumbaṭā. Karamarānītā dhajāhaṭā. Taṅkhaṇikaṃ gahitā muhuttikā. Abhibhavitvā vītikkamo micchācāro mahāsāvajjo, na tathā dvinnaṃ samānacchandatāya. Abhibhavitvā vītikkamane satipi maggenamaggapaṭipattiadhivāsane purimuppannasevanābhisandhipayogābhāvato micchācāro na hoti abhibhuyyamānassāti vadanti. Sevanācitte sati payogābhāvo appamāṇaṃ yebhuyyena itthiyā sevanāpayogassa abhāvato. Tathā sati puretaraṃ sevanācittassa upaṭṭhānepi tassā micchācāro na siyā, tathā purisassapi sevanāpayogābhāve. Tasmā attano ruciyā pavattitassa vasena tayo, balakkārena pavattitassa vasena tayoti sabbepi aggahitaggahaṇena 『『cattāro sambhārā』』ti vuttaṃ.
Āsevanamandatāyāti yāya akusalacetanāya samphaṃ palapati, tassā ittarakālatāya pavattiyā anāsevanāti paridubbalā hoti cetanā.
我來幫您翻譯這段巴利文成簡體中文: 111. "稱為谷酒醪酒"即稱為粉酒等酒和花果酒等醪酒。以醉義為醉。說為"谷酒醪酒醉放逸"因"以彼醉故"。"住于彼"即住于彼放逸以放逸義,是義。其餘于第三第四易知。 第五為註釋彼等句而開始"第五"等。其中命名為世俗稱有情,勝義為命根,彼命超越中斷,或超越以刀等征服而斷,不容緩慢斷而速斷,是義。身或語不與取他人物。"取"即取。"邪"即不正,以可責義。"妄"即不實事。"說"即以欺誑義說。因令愛空故兩舌,或傷害他有情,是義。"傷害心髓"以此顯示因割他心髓而一向粗惡思為粗語。貪字成就於貪著,因此說"習性貪著他物是義"。"嗔恚"即以嗔而壞。由離自性而成腐敗。應為善人所責難的"無佈施"等行相轉起無見因見無作見名為業道攝。邪性攝一切與出世道對立的顛倒見。 "彼等"即諸業道。"世俗"即依根身假名而已。"于畜生等"等字攝餓鬼。由加行事大等而大罪,因由彼等緣生思力強故。或依所說緣相反,應知由彼彼緣思力強弱而小罪大罪。"神變"即業報神變如牙齒擊等。 "于淫慾行"即依自妻他妻二種淫慾行。因彼等當由低劣勝解作故名為欲。"邪行"即可責行。可責性因一向卑劣,因此說"一向被責卑劣行"以非法意即以行非法意。"族護"即由同族所護。"法護"即由同法所護。"有主"即有守護。若來往被制罰,彼為有罰。為妻由財買為買得。樂住為樂住。為財而住為財住。為衣而住為衣住。取水缽為水缽女。除頭巾而取為除頭巾女。從戰爭取來為軍旗所得。一時所取為暫時女。征服而違越邪行大罪,不如是二者同意。雖有徵服違越,若道非道行忍受,因無先生起淫慾思加行故,被征服者無邪行,他們說。有淫慾心時無加行非準則,因多分女子無淫慾加行故。如是則前起淫慾心住立時,彼女無邪行,如是男子也無淫慾加行。因此依自願轉起者三,依暴力轉起者三,攝一切未攝所攝說"四資具"。 "因習少"即以彼不善思而綺語,因彼暫時轉起不習故思羸弱。
Upasaggavasena atthavisesavācino dhātusaddāti abhijjhāyatīti padassa parabhaṇḍābhimukhītiādiattho vutto. Tanninnatāyāti tasmiṃ parabhaṇḍe lubbhanavasena ninnatāya. Abhipubbo jhe-saddo lubbhane niruḷhoti daṭṭhabbo. Yassa bhaṇḍaṃ abhijjhāyati, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjātiādinā nayena tattha appasāvajjamahāsāvajjavibhāgo veditabbo. Tenāha 『『adinnādānaṃ viyā』』tiādi. Attano pariṇāmanaṃ cittenevāti daṭṭhabbaṃ.
Hitasukhaṃ byāpādayatīti yo naṃ uppādeti, yassa uppādeti, tassa sati samavāye hitasukhaṃ vināseti. Aho vatāti iminā yathā abhijjhāne vatthuno ekantato attano pariṇāmanaṃ dassitaṃ , evamidhāpi vatthuno 『『aho vatā』』ti iminā parassa vināsacintāya ekantato niyamitabhāvaṃ dasseti. Evañhi nesaṃ dāruṇappavattiyā kammapathappavatti.
Yathābhuccagahaṇābhāvenāti yathātacchagahaṇassa abhāvena aniccādisabhāvassa niccādito gahaṇena. Micchā passatīti vitathaṃ passati. Samphappalāpo viyāti iminā āsevanassa appamahantatāhi micchādiṭṭhiyā appasāvajjamahāsāvajjatā. Vatthunoti gahitavatthuno. Gahitākāraviparītatāti micchādiṭṭhiyā gahitākārassa viparītatā. Tathābhāvenāti attano gahitākāreneva tassā diṭṭhiyā, gahitassa vā vatthuno upaṭṭhānaṃ 『『evametaṃ, na ito aññathā』』ti.
Dhammatoti sabhāvato. Koṭṭhāsatoti cittaṅgakoṭṭhāsato, yaṃkoṭṭhāsā honti, tatoti attho. Cetanādhammāvāti cetanāsabhāvā eva. Paṭipāṭiyā sattāti ettha nanu cetanā abhidhamme kammapathesu na vuttāti paṭipāṭiyā sattannaṃ kammapathabhāvo na yuttoti? Na, avacanassa aññahetukattā. Na hi tattha cetanāya akammapathattā kammapatharāsimhi avacanaṃ, kadāci pana kammapatho hoti, na sabbadāti kammapathabhāvassa aniyatattā avacanaṃ. Yadā, panassa kammapathabhāvo hoti, tadā kammapatharāsisaṅgaho na nivārito. Etthāha – yadi cetanāya sabbadā kammapathabhāvābhāvato aniyato kammapathabhāvoti kammapatharāsimhi avacanaṃ, nanu abhijjhādīnampi kammapathabhāvaṃ appattānaṃ atthitāya aniyato kammapathabhāvoti tesampi kammapatharāsimhi avacanaṃ āpajjatīti? Nāpajjati, kammapathatātaṃsabhāgatāhi tesaṃ tattha vuttattā. Yadi evaṃ cetanāpi tattha vattabbā siyā? Saccametaṃ. Sā pana pāṇātipātādikāti pākaṭo tassā kammapathabhāvoti na vuttā siyā. Cetanāya hi 『『cetanāhaṃ, bhikkhave, kammaṃ vadāmi (a. ni.
我來 助您翻譯這段巴利文成簡體中文: 以字首義說特殊義的動詞詞,故"貪"字說為"向他物"等義。"傾向彼"即以貪著彼他物方式傾向。應知貪字首之詞成就於貪著。對其所貪之物,因少功德故小罪,因大功德故大罪等方式,應知其中小罪大罪差別。因此說"如不與取"等。應知"自己轉變僅依心"。 "惱害利樂"即誰生起,為誰生起,當相遇時破壞利樂。"嗟乎"以此如於貪顯示物一向自己轉變,如是此中也以"嗟乎"顯示對他破壞想一向決定性。如是彼等因殘酷轉起而成業道。 "因無如實取"即因無如實取,以常等取無常等自性。"邪見"即見虛妄。"如綺語"以此說由習少大等邪見小罪大罪。"事"即所取事。"所取相違反"即邪見所取相違反。"如是性"即以自己所取相如是彼見,或所取事顯現"如是此,不異此"。 "法"即自性。"分"即心分分,是何分,義為于彼。"唯思法"即唯思自性。"次第七"此中思于阿毗達摩中業道不說,故次第七業道性不應理?不,不說有別因故。非彼中因思非業道而不說業道聚,然有時成業道,非一切時,因業道性不定故不說。但當其成業道時,攝入業道聚無遮。此中說:若因思非一切時有業道性故業道性不定而不說業道聚,難道貪等也因有未成業道性故不定業道性而應不說業道聚?不應,因彼等業道性同分性故於彼說。若如是思也應于彼說?此實如是。但彼如殺生等已明顯彼業道性故應不說。因思"諸比丘,我說思為業"(增支部)
6.63; kathā. 539) tividhā, bhikkhave, kāyasañcetanā akusalaṃ kāyakamma』』ntiādivacanato (kathā. 539) kammabhāvo pākaṭo. Kammaṃyeva ca sugatiduggatīnaṃ tatthuppajjanakasukhadukkhānañca pathabhāvena pavattaṃ kammapathoti vuccatīti pākaṭo, tassā kammapathabhāvo. Abhijjhādīnaṃ pana cetanāsamīhanabhāvena sucaritaduccaritabhāvo, cetanājanitapiṭṭhivaṭṭakabhāvena sugatiduggatitaduppajjanakasukhadukkhānaṃ pathabhāvo cāti, na tathā pākaṭo kammapathabhāvoti, te eva tena sabhāvena dassetuṃ abhidhamme kammapatharāsibhāvena vuttā. Atathājātiyakattā vā cetanā tehi saddhiṃ na vuttāti daṭṭhabbaṃ. Mūlaṃ patvāti mūladesanaṃ patvā, mūlasabhāvesu dhammesu desiyamānesūti attho.
Adinnādānaṃ sattārammaṇanti idaṃ 『『pañca sikkhāpadā parittārammaṇā evā』』ti imāya pāḷiyā virujjhati. Yañhi pāṇātipātādidussīlyassa ārammaṇaṃ, tadeva taṃ veramaṇiyā ārammaṇaṃ. Vītikkamitabbavatthuto eva hi viratīti. 『『Sattārammaṇa』』nti vā sattasaṅkhātaṃ saṅkhārārammaṇameva upādāya vuttattā na koci virodho. Tathā hi vuttaṃ sammohavinodaniyaṃ (vibha. aṭṭha. 714) 『『yāni sikkhāpadāni ettha 『sattārammaṇānī』ti vuttāni, tāni yasmā 『sattoti』ti saṅkhaṃ gate saṅkhāreyeva ārammaṇaṃ karontī』』ti. Ito paresupi eseva nayo. Visabhāgavatthuno 『『itthipurisā』』ti gahetabbato sattārammaṇotipi eke. 『『Eko diṭṭho, dve sutā』』tiādinā samphappalapane diṭṭhasutamutaviññātavasena. Tathā abhijjhāti ettha tathā-saddo 『『diṭṭhasutamutaviññātavasenā』』ti idampi upasaṃharati, na sattasaṅkhārārammaṇataṃ eva dassanādivasena abhijjhāyanato. 『『Natthi sattā opapātikā』』ti pavattamānāpi micchādiṭṭhi tebhūmakadhammārammaṇā evāti adhippāyena tassā saṅkhārārammaṇatā vuttā. Kathaṃ pana micchādiṭṭhiyā mahaggatappattā dhammā ārammaṇaṃ hontīti? Sādhāraṇato. Natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipākoti hi pavattamānāya atthato rūpārūpāvacaradhammāpi gahitāva hontīti.
Sukhabahulatāya rājāno hasamānāpi 『『coraṃ ghātethā』』ti vadanti, hāso pana tesaṃ aññavisayoti āha 『『sanniṭṭhāpakacetanā pana nesaṃ dukkhasampayuttāva hotī』』ti. Majjhattavedano na hoti, sukhavedanova. Tattha 『『kāmānaṃ samudayā』』tiādinā vedanābhedo veditabbo. Lobhasamuṭṭhāno musāvādo sukhavedano vā siyā majjhattavedano vā, dosasamuṭṭhāno dukkhavedano vāti musāvādo tivedano siyā. Iminā nayena sesesupi yathārahaṃ vedanānaṃ 『『lobho nidānaṃ kammānaṃ samudayāyā』』tiādinā bhedo veditabbo.
Pāṇātipāto dosamohavasena dvimūlakoti sampayuttamūlameva sandhāya vuttaṃ. Tassa hi mūlaṭṭhena upakārabhāvo dosaviseso, nidānamūle pana gayhamāne lobhamohavasenapi vaṭṭati. Sammūḷho āmisakiñjakkhakāmopi hi pāṇaṃ hanati. Tenevāha 『『lobho nidānaṃ kammānaṃ samudayāyā』』tiādi (a. ni.
我來幫您翻譯這段巴利文成簡體中文: 6.63;"諸比丘,三種身思為不善身業"等語故業性明顯。業即以善趣惡趣及彼處生起樂苦之道而轉起稱為業道故,彼業道性明顯。但貪等以思勵性故善行不善行性,以思所生輔助性故善趣惡趣及彼生起樂苦道性等,非如是明顯業道性故,彼等以彼自性于阿毗達摩說為業道聚。或應知思因非彼種類故不與彼等說。"至根"即至根說,于根自性法被說時,是義。 "不與取緣有情"此與"五學處唯緣有限"此經文相違。因殺生等惡戒之所緣,即是彼離之所緣。因即從所當違越事而離故。或"緣有情"說依稱為有情之行所緣故無任何相違。如是于《斷癡論》說:"於此說'緣有情'彼等學處,因於稱為'有情'之行而作所緣"。從此以後也是此理。因應取違境為"女男"故緣有情,一些人說。于綺語依"見一聞二"等見聞覺知。"如是貪"此中如是字也攝"依見聞覺知",不僅依見等而貪故顯示緣有情行。雖轉起"無化生有情"邪見也唯緣三界法,意趣說彼緣行。如何邪見能緣廣大法?因共通性。因說"善作惡作業無果報"轉起時,義即攝取色無色界法。 因多樂故諸王雖笑也說"殺賊",但彼等笑為別境,因此說"但彼等決定思必定相應苦"。非舍受,唯樂受。此中應以"欲生起"等了知受差別。貪生虛妄語為樂受或舍受,瞋生為苦受,故虛妄語為三受。以此方式于其餘也應依相應以"貪為業生起因"等了知諸受差別。 殺生依瞋癡為二根說依相應根而已。因彼以根義利益性為瞋差別,但取因根時也可依貪癡。因迷惑者為味境欲也殺生。因此說"貪為業生起因"等(增支部);
3.34). Sesesupi eseva nayo.
Asamādinnasīlassa sampattato yathāupaṭṭhitavītikkamitabbavatthuto virati sampattavirati. Samādānena uppannā virati samādānavirati. Kilesānaṃ samucchindanavasena pavattā maggasampayuttā virati samucchedavirati. Kāmañcettha pāḷiyaṃ viratiyova āgatā, sikkhāpadavibhaṅge pana cetanāpi āharitvā dassitāti tadubhayampi gaṇhanto 『『cetanāpi vaṭṭanti viratiyopī』』ti āha.
Adussīlyārammaṇā jīvitindriyādiārammaṇā kathaṃ dussīlyāni pajahantīti dassetuṃ 『『yathā panā』』tiādi vuttaṃ. Pāṇātipātādīhi viramaṇavasena pavattanato tadārammaṇabhāveneva tāni pajahanti. Na hi tadeva ārabbha taṃ pajahituṃ sakkā tato anissaṭabhāvato.
Anabhijjhā…pe… viramantassāti abhijjhaṃ pajahantassāti attho. Na hi manoduccaritato virati atthi anabhijjhādīheva tappahānasiddhito.
Pañcasikkhāpadasuttādivaṇṇanā niṭṭhitā.
- Dasaṅgasuttavaṇṇanā
113.Micchattasammattavasenāti ettha micchābhāvo micchattaṃ, tathā sammābhāvo sammattaṃ. Tathā tathā pavattā akusalakkhandhāva micchāsati, evaṃ micchāñāṇampi daṭṭhabbaṃ. Na hi ñāṇassa micchābhāvo nāma atthi. Tasmā micchāñāṇinoti micchāsaññāṇāti attho, ayoniso pavattacittuppādāti adhippāyo. Micchāpaccavekkhaṇenāti micchādiṭṭhiādīnaṃ micchā ayoniso paccavekkhaṇena. Kusalavimuttīti pakatipurisasantarajānanaṃ, guṇaviyuttassa attano sakattani avaṭṭhānanti evamādiṃ akusalapavattiṃ 『『kusalavimuttī』』ti gahetvā ṭhitā micchāvimuttikā. Sammāpaccavekkhaṇāti jhānavimokkhādīsu sammā aviparītaṃ pavattā paccavekkhaṇā.
Dasaṅgasuttavaṇṇanā niṭṭhitā.
Tatiyavaggavaṇṇanā niṭṭhitā.
-
Catutthavaggo
-
Catudhātusuttavaṇṇanā
114.Patiṭṭhādhātūti sahajātānaṃ dhammānaṃ patiṭṭhābhūtā dhātu. Ābandhanadhātūti nahāniyacuṇṇassa udakaṃ viya sahajātadhammānaṃ ābandhanabhūtā dhātu. Paripācanadhātūti sūriyo phalādīnaṃ viya sahajātadhammānaṃ paripācanabhūtā dhātu. Vitthambhanadhātūti dutiyo viya sahajātadhammānaṃ vitthambhanabhūtā dhātu. Kesādayo vīsati koṭṭhāsā. Ādi-saddena pittādayo santappanādayo uddhaṅgamā vātādayo gahitā. Etāti dhātuyo.
Catudhātusuttavaṇṇanā niṭṭhitā.
- Pubbesambodhasuttavaṇṇanā
我來幫您翻譯這段巴利文成簡體中文: 3.34。其餘也是此理。 對未受持戒者,從機緣由如所現違越事而離為機緣離。由受持而生起離為受持離。依斷煩惱方式轉起道相應離為斷離。雖然此中於聖典唯來離,但于學處分別也引顯思故,取彼二者說"思與離也可"。 為顯示如何惡戒所緣命根等所緣諸惡戒捨棄故說"如"等。因以離殺生等方式轉起故以彼所緣性即捨棄彼等。實非依彼能捨棄彼,因未出離彼故。 "無貪...乃至...離"即捨棄貪,是義。實無離意惡行,因由無貪等即成就彼舍。 五學處經等註釋竟。 7. 十支經註釋 113. "依邪性正性"此中邪性為邪,如是正性為正。如是如是轉起不善蘊即邪念,如是應知邪智也。實無名為智之邪性。因此邪智者義為邪想智,意為非理轉起心生。"邪觀察"即邪見等邪非理觀察。"善解脫"即取"了知常人內在,無功德者自住自我"等不善轉起為"善解脫"而住邪解脫者。"正觀察"即于諸禪解脫等正無顛倒轉起觀察。 十支經註釋竟。 第三品註釋竟。 4. 第四品 1. 四界經註釋 114. "住立界"即為俱生法住立之界。"結合界"即如沐浴粉之水為俱生法結合之界。"遍熟界"即如日對果等為俱生法遍熟之界。"支援界"即如風為俱生法支援之界。發等二十部分。"等"字攝膽等熱等上行風等。"此等"即諸界。 四界經註釋竟。 2. 正覺前經註釋
- Ayaṃ pathavīdhātuṃ nissāya taṃ ārabbha pavatto assādo. Evaṃ pavattānanti evaṃ kāye pabhāvassa pavedanavaseneva pavattānaṃ. Hutvā abhāvākārenāti pubbe avijjamānā paccayasāmaggiyā hutvā uppajjitvā puna bhaṅgupagamanato uddhaṃ abhāvākārena. Na niccāti aniccā addhuvattā, dhuvaṃ niccaṃ. Paṭipīḷanākārenāti udayabbayavasena abhiṇhaṃ pīḷanākārena dukkhaṭṭhena. Sabhāvavigamākārenāti attano sabhāvassa vigacchanākārena. Sabhāvadhammā hi appamattaṃ khaṇaṃ patvā nirujjhanti. Tasmā te 『『jarāya maraṇena cā』』ti dvedhā vipariṇamanti. Tenāha 『『vipariṇāmadhammā』』ti. Ādīnaṃ vāti pavattetīti ādīnavo, paramakāpaññatā. Vinīyatīti vūpasamīyati. Accantappahānavasena nissarati etenāti nissaraṇaṃ.
Sāyaṃ nipannā sabbarattiṃ khepetvā pāto uṭṭhahāma, māsapuṇṇaghaṭo viya no sarīraṃ nissandābhāvato.
Phusitamattesupīti udakassa phusitamattesupi.
Atināmenti kālaṃ. Evaṃ vuttanayena pavattā puggalā etā pathavīdhātuādayo assādenti nāma abhirativasena tattha ākaṅkhuppādanato.
Abhivisiṭṭhena ñāṇenāti aggamaggañāṇena. Rukkho bodhi 『『bujjhati etthā』』ti katvā. Maggo bodhi 『『bujjhati etenā』』ti katvā. Sabbaññutaññāṇaṃ bodhi sammā sāmañca sabbadhammānaṃ bujjhanato. Nibbānaṃ bodhi bujjhitabbato. Tesanti niddhāraṇe sāmivacanaṃ. Sāvakapāramīñāṇanti sāvakapāramīñāṇaṃ yāthāvato dassanavatthu.
Akuppāti paṭipakkhehi akopetabbo. Kāraṇatoti ariyamaggato. Tato hissa akuppatā. Tenāha 『『sā hī』』tiādī. Ārammaṇatoti nibbānārammaṇato nibbānārammaṇānaṃ lokiyasamāpattīnaṃ abhāvato.
Vitthāravasenāti ekekadhātuvasenāti vadanti, ekekissā pana dhātuyā lakkhaṇavibhattidassanavasena. Yanti hetuatthe nipāto, yaṃ nimittanti attho. Assādeti etenāti assādo, taṇhā. Ayaṃ pathavīdhātuyā assādoti ettha ayaṃ-saddo 『『pahānapaṭivedho』』ti etthāpi ānetvā sambandhitabbo 『『ayaṃ pahānapaṭivedho paṭivijjhitabbaṭṭhena samudayasacca』』nti. Esa nayo sesasaccesupi. Yāti yathāvuttesu assādo ādīnavo nissaraṇanti imesu tīsu ṭhānesu pavattā yā diṭṭhi…pe… yo samādhi, ayaṃ bhāvanāpaṭivedho maggasaccanti vuttanayeneva yojetabbaṃ.
Pubbesambodhasuttavaṇṇanā niṭṭhitā.
-
Acariṃsuttavaṇṇanā
-
Yathā yāvatā nissaraṇapariyesanaṭṭhāne ādīnavapariyesanā, evaṃ yāvatā ādīnavapariyesanaṭṭhāne assādapariyesanā sammāpaṭipannassāti vuttaṃ 『『acarinti ñāṇacārena acariṃ, anubhavanacārenā』』ti.
Acariṃsuttavaṇṇanā niṭṭhitā.
- Nocedaṃsuttavaṇṇanā
117.Nissaṭātiādīni padāni, ādito vuttapaṭisedhenāti 『『nevā』』ti ettha vuttena nakārena. Tenāha 『『na nissaṭā』』tiādi. Vimariyādikatenātiādi ca ettha viharaṇapekkhaṇe karaṇavacanaṃ. Dutiyanayeti 『『yato ca kho, bhikkhave』』tiādinā vuttanaye. Kilesavaṭṭamariyādāya sabbaso abhāvato nimmariyādikatena cittena. Tenāha 『『tatthā』』tiādi. Tīsūti dutiyādīsu tīsu.
Nocedaṃsuttavaṇṇanā niṭṭhitā.
- Ekantadukkhasuttavaṇṇanā
我來 助您翻譯這段巴利文成簡體中文: 115. 此依地界,緣彼轉起愛味。"如是轉起"即如是于身依顯明威力而轉起。"成已無性"即前無已由緣和合而有生起,復于壞滅上無有性。"非常"即無常不堅實,堅實為常。"以逼迫性"即依生滅而數數逼迫性為苦義。"以自性離性"即以自性離去性。因自性法得極少剎那即滅。因此彼等"由老由死"如是二種變異。因此說"變異法"。"過患"即轉起最大惡性。"離"即止息。由究竟舍方式出離此為出離。 晚臥盡一切夜至朝起,我們身如滿月瓶因無流出。 "僅滴"即僅水滴。 消磨時間。如是說方式轉起諸補特伽羅,因起彼愛樂而生欲求故名味著此等地界等。 "以殊勝智"即以最上道智。菩提樹為菩提因"於此覺悟"。道為菩提因"由此覺悟"。一切知智為菩提因正自己覺悟一切法。涅槃為菩提因應覺。"彼等"為抉擇屬格。"聲聞波羅蜜智"即如實見聲聞波羅蜜智事。 "不動"即不為對治所動。"由因"即由聖道。因彼不動性從此。因此說"此"等。"由所緣"即由涅槃所緣,因無世間三摩缽底緣涅槃故。 "以廣說"即依一一界,說者說,但依一一界相分別顯示。"彼"為因義不變詞,義為彼因。"以此味著"為味,貪。"此地界味"此中"此"字也應引來連結"通達舍"說"此通達舍以應通達義為集諦"。其餘諸諦也是此理。"彼"即如說味患離此三處轉起彼見...乃至...彼定,此修通達道諦,如說方式應配。 正覺前經註釋竟。 3. 行走經註釋 116. 如於求出離處求過患,如是于求過患處求味著,為正行者,因此說"行走即以智行走,以領受行走"。 行走經註釋竟。 4. 若無此經註釋 117. "已出離"等諸句,以前說否定,即此"絕非"中說之否定詞。因此說"非已出離"等。"以無限"等此中住觀為具格。第二理即以"諸比丘,但由"等說理。因煩惱輪限制一切無故以無限心。因此說"于彼"等。"三"即第二等三。 若無此經註釋竟。 5. 一向苦經註釋
118.Ekanteneva dukkhāti avīcimahānirayo viya ekantato dukkhā eva sukhena avomissā. Dukkhena anupatitāti dukkheneva sabbaso upagatā. Dukkhena okkantāti bahiddhā viya antopi dukkhena avakkantā anupaviṭṭhā. Sukhavedanāpaccayatāya imāsaṃ dhātūnaṃ sukhatā viya dukkhavedanāpaccayatāpi veditabbā, saṅkhāradukkhatā pana sabbattha caritā eva . Sabbatthāti sabbāsu dhātūsu, sabbaṭṭhānesu vā. Paṭhamaṃ sukhaṃ dassetvāpi pacchā dukkhassa kathitattā 『『dukkhalakkhaṇaṃ kathita』』nti vuttaṃ.
Ekantadukkhasuttavaṇṇanā niṭṭhitā.
6-10. Abhinandasuttādivaṇṇanā
119-123. Chaṭṭhasattamesu vaṭṭavivaṭṭaṃ kathitaṃ. Aṭṭhakathāyaṃ pana 『『vivaṭṭaṃ kathita』』nti vuttaṃ . Tīsu suttesu. Catusaccamevāti cattāri saccāni samāhaṭāni catusaccanti tesaṃ ekajjhaṃ gahaṇaṃ, niyamo pana tabbinimuttassa paramatthassa abhāvato.
Abhinandasuttādivaṇṇanā niṭṭhitā.
Catutthavaggavaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Dhātusaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
-
Anamataggasaṃyuttaṃ
-
Paṭhamavaggo
-
Tiṇakaṭṭhasuttavaṇṇanā
-
Upasaggo samāsavisaye sasādhanaṃ kiriyaṃ dassetīti vuttaṃ 『『ñāṇena anugantvāpī』』ti. Vassasataṃ vassasahassanti nidassanamattametaṃ, tato bhiyyopi anugantvā anamataggo eva saṃsāro. Agga-saddo idha mariyādavacano, anuddesikañcetaṃ vacananti āha 『『aparicchinnapubbāparakoṭiko』』ti. Aññathā antimabhavikaparicchinnakatavimuttiparipācanīyadhammādīnaṃ vasena aparicchinnapubbāparakoṭi na sakkā vattuṃ. Saṃsaraṇaṃ saṃsāro. Pacchimāpi na paññāyati andhabālānaṃ vasenāti adhippāyo. Tenāha bhagavā 『『dīgho bālāna saṃsāro』』ti (dha. pa. 60). Vemajjheyeva pana sattā saṃsaranti pubbāparakoṭīnaṃ alabbhanīyattā. Attho paritto hoti yathābhūtāvabodhābhāvato. Buddhasamayeti sāsaneti attho. Attho mahā yathābhūtāvabodhisambhavato, atthassa vipulatāya taṃsadisā upamā natthīti parittaṃyeva upamaṃ āharantīti adhippāyo. Idāni vuttamevatthaṃ 『『pāḷiyaṃ hī』』tiādinā samattheti. Mātu mātaroti mātu mātāmahiyo. Tassevāti dukkhasseva. Tibbanti dukkhapariyāyoti.
Tiṇakaṭṭhasuttavaṇṇanā niṭṭhitā.
- Pathavīsuttavaṇṇanā
125.Mahāpathavinti avisesena anavasesapariyādāyinīti āha 『『cakkavāḷapariyanta』』nti. Parikappavacanañcetaṃ.
Pathavīsuttavaṇṇanā niṭṭhitā.
-
Assusuttavaṇṇanā
-
Kandanaṃ sasaddaṃ, rodanaṃ pana kevalamevāti āha 『『kandantānanti sasaddaṃ rudamānāna』』nti. Pavattanti sandanavasena pavattaṃ. 『『Sinerurasmīhi paricchinnesū』』ti saṅkhepena vuttamatthaṃ vivaranto 『『sinerussā』』tiādimāha. Maṇimayanti indanīlamaṇimayaṃ. Sinerussa pubbadakkhiṇakoṇasamapadesā 『『pubbadakkhiṇapassā』』ti adhippetā. Tehi nikkhantarajatarasmiyo indanīlarasmiyo ca ekato hutvā. Tāsaṃ rasmīnaṃ antaresūti tāsaṃ catūhi koṇehi nikkhantarasmīnaṃ catūsu antaresu. Cattāroti dakkhiṇādibhedā cattāro mahāsamuddā honti. Viasananti visesena khepanaṃ. Kiṃ pana tanti āha 『『vināsoti attho』』ti.
Assusuttavaṇṇanā niṭṭhitā.
- Khīrasuttavaṇṇanā
127.Mātuthaññanti pītaṃ mātuyā thanato nibbattakhīraṃ bahutaranti veditabbaṃ.
Khīrasuttavaṇṇanā niṭṭhitā.
- Pabbatasuttavaṇṇanā
我來幫您翻譯這段巴利文成簡體中文: 118. "一向苦"即如無間大地獄一向唯苦不雜樂。"為苦隨逐"即一切唯為苦所達。"為苦侵入"即如外亦內為苦所入侵入。應知此等界以樂受為緣故有樂性,如是也以苦受為緣,但行苦遍行一切。"一切處"即一切界,或一切處。雖先顯示樂后說苦故說"說苦相"。 一向苦經註釋竟。 6-10. 歡喜經等註釋 119-123. 第六第七說輪迴出離。但註釋中說"說出離"。三經。"唯四諦"即四諦合為四諦即彼等一處取,但決定因無離彼勝義諦故。 歡喜經等註釋竟。 第四品註釋竟。 《顯揚真義》相應部註釋 界相應註釋隱義顯明竟。 4. 無始相應 1. 第一品 1. 草木經註釋 124. 字首于複合範圍顯示具有工具的動作,故說"以智追尋"。"百年千年"此僅為例示,過彼追尋輪迴也無始。"始"字此為邊際義,此為不可說語,因此說"無前後際限"。否則依最後有者限定已解脫成熟法等不可說無前後際限。輪轉為輪迴。后際也不顯現依愚癡者意趣。因此世尊說"于愚者輪迴長"(法句經60)。但眾生輪轉于中際因不得前後際。義少因無如實覺悟。于佛教中義為教法意。義大因有如實覺悟,因義廣大無如是譬喻,因此只舉小譬喻,是意趣。今以"于聖典"等成立已說義。"母之母"即母之外祖母。"彼"即唯苦。"劇"即苦的同義語。 草木經註釋竟。 2. 大地經註釋 125."大地"即無差別一切遍故說"至輪圍際"。此為假設語。 大地經註釋竟。 3. 眼淚經註釋 126. "號泣"為有聲,"哭"唯無聲,因此說"號泣即有聲哭"。"流"即依流動而流。"限於須彌光"以略說義而顯說"須彌"等。"摩尼所成"即青玉摩尼所成。須彌東南角等處意為"東南邊"。彼等出銀光青光合一。"于彼等光間"即于彼等四角出光四間。"四"即南等差別四大海。"亡"即特別消失。何為彼說"義為破壞"。 眼淚經註釋竟。 4. 乳經註釋 127."母乳"即應知飲母乳房所生乳更多。 乳經註釋竟。 5. 山經註釋
- 『『Anamataggassa saṃsārassa dīghatamattā na sukaraṃ nasukara』』nti aṭṭhakathāpāṭho. Kathaṃ nacchindatīti kathaṃ na pariyosāpeti, kāyacipi gahaṇatāyāti adhippāyo. Tayo kappāsaṃsūti tayo ekakappāsaṃsū. Yehi naṃ phuṭṭhaṃ, tatopi sukhumataraṃ sāsapamattaṃ khīyeyya pabbataṃ sabbabhāgehi aticiravelaṃ parimajjante.
Pabbatasuttavaṇṇanā niṭṭhitā.
- Sāsapasuttavaṇṇanā
129.Nagaranti nagarasaṅkhepena pākārena parikkhittataṃ sandhāya vuttaṃ. Anto pana sabbaso vicittasāsapehi eva puṇṇaṃ, evaṃ cuṇṇikābaddhaṃ. Tenāha 『『na pana…pe… daṭṭhabba』』nti.
Sāsapasuttavaṇṇanā niṭṭhitā.
- Sāvakasuttavaṇṇanā
130.Tassaṭhitaṭṭhānatoti bhikkhuno anussaritvā ṭhitaṭṭhānato, tena anussaritassa satasahassakappassa anantarakappato paṭṭhāyāti attho. Evanti vuttappakārena. Cattāropi bhikkhū abhiññālābhino. Cattāri kappasatasahassāni divase divase anussareyyunti parikappanavasena vadanti.
Sāvakasuttavaṇṇanā niṭṭhitā.
- Gaṅgāsuttavaṇṇanā
131.Etasmiṃ antareti etasmiṃ pabhavasamuddapadesaparicchinne āyāmato pañcayojanasatike atirekayojanasatike vā ṭhāne.
Gaṅgāsuttavaṇṇanā niṭṭhitā.
-
Daṇḍasuttavaṇṇanā
-
Navame khittoti punappunaṃ khitto. Ekavārañhi khitto mūlādīsu ekeneva nipateyya. Tathā sati adhippeto pātassa aniyamo na nidassito siyā. Tattha ca dhammaṃ suṇantā bhikkhū manussaloke, te sandhāya 『『asmā lokā』』ti āha, tadaññaṃ sandhāya 『『paraloka』』nti. Tassa tassa vā puggalassa yathādhippeto ayaṃ loko, tadañño paraloko.
Daṇḍasuttavaṇṇanā niṭṭhitā.
- Puggalasuttavaṇṇanā
133.Samaṭṭhikāloti samena ākārena laddhabbaaṭṭhikālo. Giriparikkhepeti pañcahi girīhi parikkhittattā 『『giriparikkhepo』』ti laddhanāme rājagahe.
Puggalasuttavaṇṇanā niṭṭhitā.
Paṭhamavaggavaṇṇanā niṭṭhitā.
-
Dutiyavaggo
-
Duggatasuttavaṇṇanā
134.Duggatanti kicchajīvikattā sabbathā dukkhaṃ gataṃ upagataṃ. Tathābhūto pana daliddo varāko nāma hotīti vuttaṃ 『『daliddaṃ kapaṇa』』nti. Hatthapādehīti nidassanamattaṃ, aññehipi sarīrāvayavehi dussaṇṭhānehi upeto durupeto evāti.
Duggatasuttavaṇṇanā niṭṭhitā.
- Sukhitasuttavaṇṇanā
135.Sukhitanti sañjātasukhaṃ. Tenāha 『『sukhasamappita』』ntiādi. Susajjitanti sukhumupakaraṇehi sabbathā sajjitaṃ.
Sukhitasuttavaṇṇanā niṭṭhitā.
- Tiṃsamattasuttavaṇṇanā
136.Dhutaṅgasamādānavasena, na araññavāsādimattena. Sasaṃyojanā sabbaso saṃyojanānaṃ appahīnattā, na puthujjanabhāvato. Ekekavaṇṇakālova gahetabboti etena mahiṃsādīnaṃ rassadīghapiṅgalādīsu ekekāneva gahetvā dasseti.
Tiṃsamattasuttavaṇṇanā niṭṭhitā.
4-9. Mātusuttādivaṇṇanā
137-142.Liṅganiyamenaceva cakkavāḷaniyamena cāti 『『purisānañhi mātugāmakālo, mātugāmānañca purisakālo』』ti yathā sattasantāne liṅganiyamo natthi, evaṃ kadāci imasmiṃ cakkavāḷe nibbattanti, kadāci aññatarasminti cakkavāḷaniyamopi natthi. Evameva ṭhite
Cakkavāḷe mātugāmakāle namātābhūtapubbo natthītiādinā liṅganiyamena cakkavāḷaniyamo ca veditabbo. Tenāha 『『tesū』』tiādi.
Mātusuttādivaṇṇanā niṭṭhitā.
- Vepullapabbatasuttavaṇṇanā
我來幫您翻譯這段巴利文成簡體中文: 128. "無始輪迴長久性不易"為註釋文。"如何不斷"即如何不終結,意為以任何把握性。"三棉絮"即三單棉絮。被彼觸及,較彼更細芥子量山會消盡,以一切部分甚久時摩擦。 山經註釋竟。 2. 芥子經註釋 129. "城"即就城墻圍繞而說。但內完全充滿種種芥子,如此散置。因此說"但不應...乃至...見"。 芥子經註釋竟。 7. 聲聞經註釋 130. "從彼住處"即從比丘憶念住處,從彼憶念百千劫無間劫開始,是義。"如是"即如說方式。四比丘皆得神通。說每日憶念四百千劫是依假設方式。 聲聞經註釋竟。 8. 恒河經註釋 131. "於此間"即於此發源海處限定長五百由旬或過百由旬處。 恒河經註釋竟。 9. 杖經註釋 132. 第九"投"即再再投。因一次投落於根等一處。如是則不顯示所欲義投落無確定。于彼聞法比丘於人世,依彼說"從此世",依彼余說"他世"。或彼彼補特伽羅如所欲此世,彼余為他世。 杖經註釋竟。 10. 補特伽羅經註釋 133. "同骨時"即以同相應得骨時。"山圍"即在(摩揭陀國首都)王舍城,因五山圍繞得名"山圍"。 補特伽羅經註釋竟。 第一品註釋竟。 2. 第二品 1. 困苦經註釋 134. "困苦"即因生活艱難一切趨向苦。如是成者為貧困可憐,因此說"貧困可憐"。"以手足"為舉例,具足其他不端正身體部分也是。 困苦經註釋竟。 2. 安樂經註釋 135. "安樂"即已生樂。因此說"具足樂"等。"善莊嚴"即以細妙資具一切莊嚴。 安樂經註釋竟。 3. 三十經註釋 136. 依受持頭陀支,非僅住林等。"有結"即因一切結未斷,非因凡夫性。"應取每一色時"由此顯示就大象等唯取各別短長黃褐等。 三十經註釋竟。 4-9. 母經等註釋 137-142. "以性別限定及以世界限定"即"男人有女人時,女人有男人時",如於有情相續無性別限定,如是有時生此世界,有時生於某他處,也無世界限定。如是存續世界女人時無非曾為母等,應知以性別限定及世界限定。因此說"于彼等"等。 母經等註釋竟。 10. 毗富羅山經註釋
143.Ekaṃ apadānaṃ āharitvā dasseti 『『evaṃ saṃvegaṃ janetvā bhikkhū visesaṃ pāpessāmī』』ti. Catūhena ārohanti catuyojanubbedhattā. Dvinnaṃ buddhānanti kakusandhassa koṇāgamanassa cāti imesaṃ dvinnaṃ buddhānaṃ. 『『Tivarā rohitassā suppiyā』』ti manussānaṃ tasmiṃ tasmiṃ kāle samaññā tattha desanāmavasena jātāti veditabbā, yathā etarahi māgadhāti.
Puna vassasatanti paṭhamavassasatato uparivassasataṃ jīvanako nāma manusso natthi. Parihīnasadisaṃ kataṃ desanāya. Vaḍḍhitvāti dasavassāyukabhāvato paṭṭhāya yāva asaṅkhyeyyāyukabhāvā vaḍḍhitvā. 『『Parihīna』』nti vatvā taṃ parihīnabhāvaṃ dassento 『『katha』』ntiādimāha. Yaṃ āyuppamāṇesūti yattakaṃ āyuppamāṇesūti.
Vepullapabbatasuttavaṇṇanā niṭṭhitā.
Dutiyavaggavaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Anamataggasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
-
Kassapasaṃyuttaṃ
-
Santuṭṭhasuttavaṇṇanā
我來幫您翻譯這段巴利文成簡體中文: 143. 引來一事蹟顯示"如是生起厭離令諸比丘達殊勝"。"以四乘"即因四由旬高度。"二佛"即拘留孫佛、拘那含牟尼佛此二佛。"底瓦羅、羅希達薩、蘇毗雅"應知于彼彼時人們稱呼由彼處說名而生,如今日稱摩揭陀。 "又百年"即從前百年上百年無名為長壽人。隨說而作衰減相似。"增長"即從十歲壽量開始直至無數歲壽量增長。說"衰減"后顯示彼衰減性故說"如何"等。"于壽量"即于幾許壽量。 毗富羅山經註釋竟。 第二品註釋竟。 《顯揚真義》相應部註釋 無始相應註釋隱義顯明竟。 5. 迦葉相應 1. 知足經註釋
144.Santuṭṭhoti sakena uccāvacena paccayena samameva ca tussanako. Tenāha 『『itarītarenā』』tiādi. Tattha duvidhaṃ itarītaraṃ – pākatikaṃ, ñāṇasañjanitañcāti. Tattha pākatikaṃ paṭikkhipitvā ñāṇasañjanitameva dassento 『『thūlasukhumā』』tiādimāha. Itaraṃ vuccati hīnaṃ paṇītato aññattā. Tathā paṇītampi itaraṃ hīnato aññattā. Apekkhāsaddā hi itarītarāti. Iti yena kenaci hīnena vā paṇītena vā cīvarādipaccayena santussito tathāpavatto alobho itarītarapaccayasantoso, taṃsamaṅgitāya santuṭṭho. Yathālābhaṃ attano lābhānurūpaṃ santoso yathālābhasantoso. Sesapadadvayepi eseva nayo. Labbhatīti vā lābho, yo yo lābho yathālābho, tena santoso yathālābhasantoso. Balanti kāyabalaṃ. Sāruppanti bhikkhuno anucchavikatā.
Yathāladdhato aññassa apatthanā nāma siyā appicchatāya pavattiākāroti tato vinivattitameva santosassa sarūpaṃ dassento 『『labhantopi na gaṇhātī』』ti āha. Taṃ parivattetvāti pakatidubbalādīnaṃ garucīvaraṃ na phāsubhāvāvahaṃ sarīrabādhāvahañca hotīti payojanavasena, nātricchatādivasena parivattetvā. Lahukacīvaraparibhoge santosavirodhi na hotīti āha 『『lahukena yāpentopi santuṭṭhova hotī』』ti. Mahagghacīvaraṃ bahūni vā cīvarāni labhitvā tāni vissajjetvā aññassa gahaṇaṃ yathāsāruppanaye ṭhitattā na santosavirodhīti āha 『『tesaṃ…pe… dhārentopi santuṭṭhova hotī』』ti. Evaṃ sesapaccayesu yathābalayathāsāruppaniddesesu api-saddaggahaṇe adhippāyo veditabbo.
Pakatīti vācāpakatiādikā. Avasesaniddāya abhibhūtattā paṭibujjhato sahasā pāpakā vitakkā pātubhavantīti.
Muttaharītakanti gomuttaparibhāvitaṃ, pūtibhāvena vā chaḍḍitattā muttaharītakaṃ. Buddhādīhi vaṇṇitanti 『『pūtimuttabhesajjaṃ nissāya yā pabbajjā』』tiādinā sammāsambuddhādīhi pasatthaṃ.
Eko ekacco santuṭṭho hoti, santosassa vaṇṇaṃ na katheti seyyathāpi āyasmā bākulatthero. Na santuṭṭo hoti, santosassa vaṇṇaṃ katheti seyyathāpi thero upanando sakyaputto. Neva santuṭṭho hoti, na santosassa vaṇṇaṃ katheti seyyathāpi thero lāḷudāyī. Ayanti āyasmā mahākassapo. Anesananti ayoniso micchājīvavasena paccayapariyesanaṃ. Uttasatīti 『『kathaṃ nu kho labheyya』』nti jātuttāsena uttasati. Tathā paritassati. Ayanti mahākassapatthero. Evaṃ yathāvuttaekaccabhikkhu viya na paritassati, alābhaparittāsena vighātappattiyā na parittāsaṃ āpajjati. Lobhoyeva ārammaṇena saddhiṃ ganthanaṭṭhena bajjhanaṭṭhena gedho lobhagedho. Mucchanti gedhaṃ momūhattabhāvaṃ. Ādīnavanti dosaṃ. Nissaraṇamevāti cīvare idamatthitādassanapubbakaṃ alaggabhāvasaṅkhātaniyyānameva pajānanto. Yathāladdhādīnanti yathāladdhapiṇḍapātādīnaṃ. Niddhāraṇe cetaṃ sāmivacanaṃ.
Yathā mahākassapattheroti attanā vattabbaniyāmena vadati, bhagavatā pana vattabbaniyāmena 『『yathā kassapo bhikkhū』』ti bhavitabbaṃ. Kassapena nidassanabhūtena. Kathanaṃ nāma bhāro 『『mutto moceyya』』nti paṭiññānurūpattā. Paṭipattiṃ paripūraṃ katvā pūraṇaṃ bhāro satthu āṇāya sirasā sampaṭicchitabbato.
Santuṭṭhasuttavaṇṇanā niṭṭhitā.
- Anottappīsuttavaṇṇanā
我來幫您翻譯這段巴利文成簡體中文: 144. "知足"即以自己高低資具及平等而知足者。因此說"以種種"等。此中種種有二:自然的和智慧生的。其中捨棄自然的,唯顯示智慧生的,故說"粗細"等。"其他"說為劣,因異於勝。如是勝也為其他,因異於劣。因依待語故為種種。如是以任何劣或勝衣等資具知足,如是轉起無貪為種種資具知足,具足彼為知足。如所得即隨自得相應知足為如得知足。餘二句也是此理。或得為所得,任何所得為如得,以彼知足為如得知足。"力"即身力。"適宜"即比丘之適當性。 從所得不求他名為少欲轉起相,故顯示知足自性即離彼說"雖得不取"。"彼轉換"即依重衣對常弱等不引安樂引身苦等功用,非依不知足等轉換。輕衣受用不違知足故說"以輕資養也是知足"。得貴重衣或眾多衣,舍彼取他,因住如適宜理故不違知足,因此說"舍彼...乃至...持用也是知足"。如是于余資具應知如力如適宜說示中也字之意趣。 "自性"即語言自性等。因余睡眠所制故醒時突然惡尋現起。 "棄捨訶梨勒"即牛尿浸,或因腐爛而棄故為棄捨訶梨勒。"佛等讚歎"即被正等覺等以"依腐尿藥出家"等讚歎。 一類知足,不說知足功德如尊者薄拘羅長老。不知足,說知足功德如優波難陀釋子長老。既不知足,也不說知足功德如羅邏陀夷長老。"此"即具壽大迦葉。"非求"即非理依邪命求資具。"怖畏"即以"如何得"生起畏而怖畏。如是恐懼。"此"即大迦葉長老。如是非如所說一類比丘恐懼,不陷入無得怖畏之苦惱。貪本以與所緣繫縛義纏縛義為貪著貪慾。"癡"即貪著癡迷性。"過患"即過失。"唯出離"即了知衣為此需要為前導之無著稱為出離。"如所得等"即如所得食等。此為抉擇屬格。 "如大迦葉長老"即依自應說方式說,但依世尊應說方式應為"如迦葉諸比丘"。以迦葉為譬喻。說名為責任,因隨順"解脫當解脫"之許諾。圓滿行持為責任,因應以頭受持師命故。 知足經註釋竟。 2. 無愧經註釋
145.Tena rahitoti tena sammāvāyāmena rahito. Nibbhayoti bhayarahito. Kusalānuppādanampi hi sāvajjameva aññāṇālasiyahetukattā. Sambujjhanatthāyāti ariyamaggehi sambujjhanāya. Yogehi khemaṃ tehi anupaddutattā.
Manuññavatthunti manoramaṃ lobhuppattikāraṇaṃ. Yathā vā tathā vāti subhasukhādivasena. Teti lobhādayo. Anuppannāti veditabbā tathārūpe vatthārammaṇe tathā anuppannapubbattā. Aññathāti vuttanayeneva vatthārammaṇehi ayojetvā gayhamāne. Vatthumhīti upaṭṭhākādicīvarādivatthumhi. Ārammaṇeti manāpiyādibhede ārammaṇe. Tādisena paccayenāti ayonisomanasikārasativossaggādipaccayena . Imeti vuttanayena paccayalābhena pacchā uppajjamānā pāḷiyaṃ tathā vuttāti daṭṭhabbaṃ. Evaṃ uppajjamānatāya nappahīyanti nāma. Anuppādo hi paramatthato pahānaṃ kathitaṃ, tasmā tattha kathitanayeneva gahetabbanti adhippāyo.
Appaṭiladdhāti anuppattiyā. Teti yathāvuttasīlādianavajjadhammā. Paṭiladdhāti adhigatā. 『『Sīlādidhammā』』ti ettha yadi maggaphalānipi gahitāni, atha kasmā 『『parihānivasenā』』ti vuttanti āha 『『ettha cā』』tiādi. Imassa pana sammappadhānassāti catutthassa sammappadhānassa vasena. Ayaṃ desanāti 『『uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyu』』nti ayaṃ desanā katā. Dutiyamaggo vā…pe… saṃvatteyyāti idaṃ āyatiṃ sattasu attabhāvesu uppajjamānadukkhasaṅkhātaanatthuppattiṃ sandhāya vuttaṃ. 『『Ātāpī ottappī bhabbo sambodhāyā』』tiādivacanato 『『ime cattāro sammappadhānā pubbabhāgavipassanāvasena kathitā』』ti vuttaṃ.
Anottappīsuttavaṇṇanā niṭṭhitā.
- Candūpamasuttavaṇṇanā
我來幫您翻譯這段巴利文成簡體中文: 145. "離彼"即離彼正精進。"無畏"即離畏。因不生善也是有過,因無知懈怠為因故。"為正覺"即為以聖道正覺。由瑜伽安穩因不被彼損害。 "可意事"即悅意貪生起因。"如何如何"即依凈樂等。"彼等"即貪等。應知"未生"因於如是事所緣如是未曾生故。"異此"即不依所說方式事所緣結合而取時。"於事"即于近事等衣等事。"于所緣"即于可意等差別所緣。"如是緣"即非理作意、失念等緣。"此等"即依所說方式得資具後生起,應見經中如是說。因如是生起故名為未斷。因無生實為斷說,是故應如彼所說方式理解,是為意趣。 "未得"即未達。"彼等"即如所說戒等無過法。"已得"即已證。"戒等法"此中若取道果,則為何說"依衰退"因此說"於此等"。"此正勤"即依第四正勤。"此說"即作"我已生善法滅時將導不利"此說。"第二道...乃至...將導"此依未來七有生起苦稱不利生起而說。因"熱誠有愧能趣菩提"等語故說"此四正勤依前分觀說"。 無愧經註釋竟。 3. 月喻經註釋
- Piyamanāpaniccanavakādiguṇehi cando upamā etesanti candūpamā. Santhavādīni padāni aññamaññavevacanāni. Pariyuṭṭhānaṃ puna citte kilesādhigamo. Sabbehipi padehi katthaci satte anurodharodhābhāvamāha. Attano pana sommabhāvena mahājanassa piyo manāpo. Yadatthamettha candūpamā āhaṭā, taṃ dassento 『『eva』』ntiādimāha. Na kevalaṃ candūpamatāya ettako eva guṇo, atha kho aññepi santīti te dassetuṃ 『『apicā』』tiādi vuttaṃ. Evamādīhīti ādi-saddena yathā. Cando lokānuggahena ajavīthiādikā nānāvīthiyo paṭipajjati, evaṃ bhikkhu taṃ taṃ disaṃ upagacchati kulānuddayāya. Yathā cando kaṇhapakkhato sukkapakkhaṃ upagacchanto kalāhi vaḍḍhamāno hutvā niccanavo hoti, evaṃ bhikkhu kaṇhapakkhaṃ pahāya sukkapakkhaṃ upagantvā guṇehi vaḍḍhamāno lokassa vā pāmojjapāsaṃsattho niccanavatāya candasamacitto adhunupasampanno viya ca niccanavo hutvā carati.
Apakassitvāti kilesakāmavatthukāmehi vivecetvā. Taṃ nekkhammābhimukhaṃ kāyacittānaṃ ākaḍḍhanaṃ kāyato apanayanañca hotīti āha 『『ākaḍḍhitvā apanetvāti attho』』ti. Catukkañcettha sambhavatīti taṃ dassetuṃ 『『yo hi bhikkhū』』tiādi vuttaṃ.
Niccanavayāti 『『niccanavakā』』icceva vuttaṃ hoti. Ka-saddena hi padaṃ vaḍḍhitaṃ, ka-kārassa ca ya-kārādeso. Evaṃ vicariṃsūti kiñjakkhavasena pariggahābhāvena yathā ime, evaṃ vicariṃsu aññeti anukampamānā.
Dvebhātikavatthūti dvebhātikattherapaṭibaddhaṃ vatthuṃ. Appatirūpakaraṇanti bhikkhūnaṃ asāruppakaraṇaṃ. Ādhāyitvāti āropanaṃ ṭhapetvā. Tathāti yathā saṅghamajjhe gaṇamajjhe ca, tathā vuḍḍhatare puggale appatirūpakaraṇaṃ. Evamādīti ādi-saddena antaragharappavesane aññattha ca yathāvuttato aññaṃ asāruppakiriyaṃ saṅgaṇhāti. Tatthevāti saṅghamajjhe gaṇamajjhe puggalassa ca vuḍḍhassa santike.
Yathāvuttesu aññesu ca tesu ṭhānesu. Pāpicchatāpi manopāgabbhiyanti eteneva kodhūpanāhādīnaṃ samudācāro manopāgabbhiyanti dassitaṃ hoti.
Ekato bhāriyanti piṭṭhipassato onataṃ. Vāyupatthambhanti cittasamuṭṭhānavāyunā upatthambhanaṃ. Anubbejetvā cittanti ānetvā sambandho. Cittassa hi tato anubbejanaṃ tadanunayanaṃ. Tenāha 『『sampiyāyamāno oloketī』』ti. Vāyupatthambhakaṃ gāhāpetvāti kāyaṃ tathā upatthambhakaṃ katvā.
Opammasaṃsandanaṃ suviññeyyameva. Kāmagiddhatāya hīnādhimuttiko, avisuddhasīlācāratāya micchāpaṭipanno.
Aṅgulīhi nikkhantapabhā ākāsasañcalanena diguṇā hutvā ākāse vicariṃsūti āha 『『yamakavijjutaṃ cārayamāno viyā』』ti. 『『Ākāse pāṇiṃ cālesī』』ti padassa aññattha anāgatattā 『『asambhinnapada』』nti vuttaṃ. Attamanoti pītisomanassehi gahitamano. Yañhi cittaṃ anavajjaṃ pītisomanassasahitaṃ, taṃ sasantakaṃ hitasukhāvahattā. Tenāha 『『sakamano』』tiādi. Na domanassena…pe… gahitamano sakacittassa tabbiruddhattā. Purimanayenevāti 『『idāni yo hīnādhimuttiko』』tiādinā pubbe vuttanayeneva.
我來幫您翻譯這段巴利文成簡體中文: 146. 以可愛、可意、常新等功德,月為彼等之喻故為月喻。親近等諸詞為互相同義詞。"遍起"為於心中煩惱再得。以一切詞說于某眾生無順逆。但以自柔和性為大眾所愛樂。顯示此中為何引月喻說"如是"等。不僅月喻性唯此功德,更有其他,為顯示彼等故說"又"等。"如是等"即以等字如。月以饒益世間而行羊道等種種道,如是比丘前往彼彼方為悲憫諸家。如月從黑分趨向白分以支分增長而常新,如是比丘舍黑分趨向白分以功德增長,或為世間喜贊而心如月常新,如新出家者常新而行。 "遠離"即離欲樂事欲。彼向出離引導身心,從身引離故說"引導引離是義"。此中有四法,為顯示彼故說"有比丘"等。 "常新者"即唯說"常新"。以ka音增詞,以ka音變ya音。"如是行"即因無執著飾品故無執取,如此等如是其他悲愍而行。 "二兄弟事"即系屬二兄弟長老事。"不適當作"即比丘不適當作。"置"即安立。"如是"即如於僧中眾中,如是于長者補特伽羅不適當作。"如是等"即以等字攝入入內家及他處如所說外其他不適當作。"于彼處"即于僧中眾中及長者補特伽羅前。 于所說及其他彼等處。"惡欲及心粗暴"即由此顯示嗔恚等現行為心粗暴。 "一邊重"即從背部彎曲。"風支援"即由心生風支援。"引導心"與"引來"相連。因心從彼引導即隨順彼。因此說"親愛而視"。"令風支援"即令身如是支援。 譬喻比較易知。因貪慾而趣下,因不凈戒行而邪行。 指端放光于空中移動成雙而行,故說"如放雙電"。因"于空中搖手"句不見於他處故說"不雜句"。"心滿"即以喜悅攝心。因無過失心與喜悅相應,彼為自己因引生利樂故。因此說"自心"等。不以憂等攝心因違背自心故。"如前理"即如前"今有趣下"等所說理。
Pasannākāranti pasannehi kātabbakiriyaṃ. Taṃ sarūpato dasseti 『『cīvarādayo paccaye dadeyyu』』nti. Tathabhāvāyāti yadatthaṃ bhagavatā dhammo desito, yadatthañca sāsane pabbajjā, tadatthāya . Rakkhaṇabhāvanti apāyabhayato ca rakkhaṇajjhāsayaṃ. Candopamādivasenāti ādi-saddena ākāse calitapāṇi viya katthaci alaggatāya parisuddhajjhāsayatā sattesu kāruññanti evamādīnaṃ saṅgaho.
Candūpamasuttavaṇṇanā niṭṭhitā.
-
Kulūpakasuttavaṇṇanā
-
Kulāni upagacchatīti kulūpako. Sandīyatīti sabbaso dīyati, avakhaṇḍīyatīti attho. Sā pana avakhaṇḍiyanā dukkhāpanā aṭṭiyanā hotīti vuttaṃ 『『aṭṭīyatī』』ti. Tenāha bhagavā 『『so tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedayatī』』ti. Vuttanayānusārena heṭṭhā vuttanayassa anusaraṇena.
Kulūpakasuttavaṇṇanā niṭṭhitā.
- Jiṇṇasuttavaṇṇanā
148.Chinnabhinnaṭṭhāne chiddassa aputhulattā aggaḷaṃ adatvāva suttena saṃsibbanamattena aggaḷadānena ca chidde puthule. Nibbasanānīti ciranisevitavasanakiccāni, paribhogajiṇṇānīti attho. Tenāha 『『pubbe…pe… laddhanāmānī』』ti, saññāpubbako vidhi aniccoti 『『gahapatānī』』ti vuttaṃ yathā 『『vīriya』』nti.
Senāpatinti senāpatibhāvinaṃ, senāpaccārahanti attho. Attano kammenāti attanā kātabbakammena. Soti satthā. Tasminti mahākassapatthere karotīti sambandho. Na karotīti vuttamatthaṃ vivaranto 『『kasmā』』tiādimāha. Yadi satthā dhutaṅgāni na vissajjāpetukāmo, atha kasmā 『『jiṇṇosi dāni tva』』ntiādimavocāti āha 『『yathā panā』』tiādi.
Diṭṭhadhammasukhavihāranti imasmiṃyeva attabhāve phāsuvihāraṃ. Amānusikā savanaratīti atikkantamānusikāya araññasadduppattiyā araññehaṃ vasāmīti vivekavāsūpanissayādhīnasaddasavanapaccayā dhammarati uppajjati. Aparoti añño, dutiyoti attho. Tatthevāti tasmiṃyeva ekassa viharaṇaṭṭhāne viharaṇasamaye ca phāsu bhavati cittavivekasambhavato. Tenāha 『『ekassa ramato vane』』ti.
Tathāti yathā āraññikassa rati, tathā piṇḍapātikassa labbhati diṭṭhadhammasukhavihāro. Esa nayo sesesu. Apiṇḍapātikādhīno itarassa visesajotakoti tamevassa visesaṃ dassetuṃ 『『akālacārī』』tiādi vuttaṃ.
Amhākaṃ salākaṃ gahetvā bhattatthāya gehaṃ anāgacchantassa sattāhaṃ na pātetabbanti sāmikehi dinnattā sattāhaṃ salākaṃ na labhati, na katikavasena. Piṇḍacārikavatte avattanato 『『yassa cesā』』tiādi vuttaṃ.
Paṭhamataraṃ kātabbaṃ yaṃ, taṃ vattaṃ, itaraṃ paṭivattaṃ. Mahantaṃ vā vattaṃ, khuddakaṃ paṭivattaṃ. Keci 『『vattapaṭipatti』』nti paṭhanti, vattassa karaṇanti attho. Uddharaṇa-atiharaṇa-vītiharaṇavossajjana-sannikkhepana-sannirumbhanānaṃ vasena cha koṭṭhāse. Garubhāvenāti thirabhāvena.
『『Amukasmiṃ senāsane vasantā bahuṃ vassavāsikaṃ labhantī』』ti tathā na vassavāsikaṃ pariyesanto carati vassavāsikasseva aggahaṇato. Tasmā senāsanaphāsukaṃyeva cinteti. Tena bahuparikkhārabhāvena phāsuvihāro natthi parikkhārānaṃ rakkhaṇapaṭijagganādidukkhabahulatāya. Appicchādīnanti appicchasantuṭṭhādīnaṃyeva labbhati diṭṭhadhammasukhavihāro.
Jiṇṇasuttavaṇṇanā niṭṭhitā.
- Ovādasuttavaṇṇanā
我來 助您翻譯這段巴利文: "凈信之業"即由凈信者所作之業。顯示其本質說"施衣等資具"。"為如是性"即為世尊所說法、為入教出家之目的。"護持性"即護持免於惡道怖畏之意樂。"依月喻等"即以等字攝入如空中移手般于任處無著之清凈意樂、對眾生悲愍等。 月喻經註釋竟。 4. 親近俗家經註釋 147. "親近諸家"為親近俗家者。"被壓迫"即完全壓迫,義為被摧毀。彼摧毀即為苦惱困擾,故說"困擾"。因此世尊說"彼緣此感受苦憂"。"依所說理"即隨順下文所說理。 親近俗家經註釋竟。 5. 破舊經註釋 148. 裂破處孔不大故不加補片,僅以線縫合及施補片于孔大處。"破舊衣"即長久所用衣物功用,義為使用破舊。因此說"前...乃至...所得名",因想先於規定故說"居士",如說"精進"。 "將軍"即當爲將軍者,義為堪任將軍位。"自業"即自應作業。"彼"即導師。"于彼"即對大迦葉長老作,為相連。"不作"為顯說義故說"為何"等。若導師不欲令舍頭陀行,則為何說"汝今已老"等,因此說"但如"等。 "現法樂住"即於此生中安住。"超人聞樂"即因超越人類之林聲生起,"我住林中"之依遠離住所緣聲聞而生法樂。"另一"即其他,義為第二。"于彼處"即于彼獨住處獨住時安樂因生心遠離。因此說"獨樂林中"。 "如是"即如林居者之樂,如是乞食者得現法樂住。餘者亦同此理。不乞食依他顯示殊勝故為顯其殊勝說"非時行"等。 因主人給予"取我等之票不來家中求食者七日不應投"故七日不得票,非因規約。因不行乞食行故說"若有此"等。 應先作者為行,其他為副行。或大為行,小為副行。有些讀作"行履",義為行之作。依提舉、運轉、轉移、放下、安置、止住之六分。"以重性"即以堅固性。 "住某精舍者得多雨安居資具"如是不求雨安居資具而行因不取雨安居資具。因此唯思精舍安適。因彼多資具性無安樂住因資具護持整理等多苦。"少欲等"即唯少欲知足等得現法樂住。 破舊經註釋竟。 6. 教誡經註釋
149.Attano ṭhāneti sabrahmacārīnaṃ ovādakaviññāpakabhāvena attano mahāsāvakaṭṭhāne ṭhapanatthaṃ. Atha vā yasmā 『『ahaṃ dāni na ciraṃ ṭhassāmi, tathā sāriputtamoggallānā, ayaṃ pana vīsaṃvassatāyuko, ovadanto anusāsanto mamaccayena bhikkhūnaṃ mayā kātabbakiccaṃ karissatī』』ti adhippāyena bhagavā imaṃ desanaṃ ārabhi. Tasmā attano ṭhāneti satthārā kātabbaovādadāyakaṭṭhāne. Tenāha 『『evaṃ panassā』』tiādi. Yathāha bhagavā 『『ovada, kassapa…pe… tvaṃ vā』』ti. Dukkhena vattabbā appadakkhiṇaggāhibhāvato. Dubbacabhāvakaraṇehīti kodhūpanāhādīhi. Anusāsaniyā padakkhiṇaggahaṇaṃ nāma anudhammacaraṇaṃ, chinnapaṭipatti katā vāmaggāho nāmāti āha 『『anusāsani』』ntiādi. Atikkamma vadanteti aññamaññaṃ atikkamitvā atimaññitvā vadante. Bahuṃ bhāsissatīti dhammaṃ kathento ko vipulaṃ katvā kathessati. Asahitanti pubbenāparaṃ nasahitaṃ hetupamāvirahitaṃ. Amadhuranti na madhuraṃ na kaṇṇasukhaṃ na pemanīyaṃ. Lahuññeva uṭṭhāti appavattanena kūlaṭṭhānaṃ viya tassa kathanaṃ.
Ovādasuttavaṇṇanā niṭṭhitā.
- Dutiyaovādasuttavaṇṇanā
150.Okappanasaddhāti saddheyyavatthuṃ ogāhitvā 『『evameta』』nti kappanasaddhā. Kusaladhammajānanapaññāti anavajjadhammānaṃ sabbaso jānanapaññā. Parihānanti sabbāhi sampattīhi parihānaṃ. Na hi kalyāṇamittarahitassa kāci sampatti nāma atthīti.
Dutiyaovādasuttavaṇṇanā niṭṭhitā.
- Tatiyaovādasuttavaṇṇanā
151.Pubbeti paṭhamabodhiyaṃ. Etarahīti tato pacchime kāle. Kāraṇapaṭṭhapaneti kāraṇārambhe. Tesu vuttaguṇayuttesu theresu. Tasminti tasmiṃ yathāvuttaguṇayutte puggale. Evaṃ sakkāre kayiramāneti 『『bhaddako vatāyaṃ bhikkhū』』ti ādarajātehi bhikkhūhi sakkāre kayiramāne. Ime sabrahmacārī. 『『Ehi bhikkhū』』ti taṃ bhikkhuṃ attano mukhābhimukhaṃ karontā vadanti. Yañhi tanti ettha tanti nipātamattaṃ upaddavoti vuccati anatthajananato. Patthayati bhajati bajjhatīti patthanā, abhisaṅgoti āha 『『abhipatthanāti adhimattapatthanā』』ti.
Tatiyaovādasuttavaṇṇanā niṭṭhitā.
- Jhānābhiññasuttavaṇṇanā
152.Yāvadevāti iminā samānatthaṃ 『『yāvade』』ti idaṃ padanti āha 『『yāvade ākaṅkhāmīti yāvadeva icchāmī』』ti. Yadicchakaṃ jhānasamāpattīsu vasībhāvadassanatthaṃ tadetaṃ āraddhaṃ. Vitthāritameva, tasmā tattha vitthāritameva gahetabbanti adhippāyo. Āsavānaṃ khayāti āsavānaṃ khayahetu ariyamaggena sabbaso āsavānaṃ khepitattā. Apaccayabhūtanti ārammaṇapaccayabhāvena apaccayabhūtaṃ.
Jhānābhiññasuttavaṇṇanā niṭṭhitā.
- Upassayasuttavaṇṇanā
我來幫您翻譯這段巴利文成簡體中文: 149. "于自處"即為安立於教誡開示同梵行者的大聲聞自處。或因"我今不久住,如是舍利弗目犍連,此則壽二十年,教誡教導於我去後將作我應作比丘事"之意趣,世尊開始此說。因此"于自處"即于師應作教誡給予處。因此說"如是于彼"等。如世尊說"教誡,迦葉...乃至...或汝"。"難言"因不正受持故。"作難語性"即以嗔恚等。"教導正受持"名為隨法行,斷行作邪受持,故說"教導"等。"越過而說"即互相超越輕慢而說。"將多說"即說法者誰將廣說。"不相應"即前後不相應無因喻。"不悅意"即不悅耳不可愛。"速起"即以少轉如岸邊處彼說。 教誡經註釋竟。 7. 第二教誡經註釋 150. "決定信"即深入可信事"如是此"之決定信。"善法知慧"即完全了知無過法之慧。"退失"即從一切成就退失。因離善友者實無任何成就故。 第二教誡經註釋竟。 8. 第三教誡經註釋 151. "前"即初覺時。"今"即彼后時。"建立因"即開始因。"于彼等"即于具說功德長老等。"于彼"即于如所說具功德補特伽羅。"如是作恭敬"即諸比丘生敬念說"此實善比丘"而作恭敬。"此等同梵行"。"來比丘"即令彼比丘面向自己而說。此中"彼"唯虛詞,說"障礙"因生不利。"欲求"即結合執著,故說"遍求為過度欲求"。 第三教誡經註釋竟。 9. 禪定神通經註釋 152. "唯至"與"僅至"此詞同義,故說"僅至欲即唯至愿"。此為顯示隨欲于禪定成就自在而開始。已廣說,因此應取彼處已廣說義為意趣。"諸漏盡"即因諸漏盡因以聖道完全滅盡諸漏故。"非緣生"即以所緣緣性非緣所生。 禪定神通經註釋竟。 10. 住處經註釋
- Lābhasakkārahetupi ekacce bhikkhū bhikkhunupassayaṃ gantvā bhikkhuniyo ovadanti, evamevaṃ ayaṃ pana thero na lābhasakkārahetu bhikkhunupassayagamanaṃ yācati, atha kasmāti āha 『『kammaṭṭhānatthikā』』tiādi. Eso hi ānandatthero ussukkāpetvā paṭipattiguṇaṃ dassento yasmā tā bhikkhuniyo catusaccakammaṭṭhānikā, tasmā pañcannaṃ upādānakkhandhānaṃ udayabbayādipakāsaniyā dhammakathāya vipassanāpaṭipattisampadaṃ dassesi. Aniccādilakkhaṇāni ceva udayabbayādike ca sammā dassesi. Hatthena gahetvā viya paccakkhato dassesi. Samādapesīti tattha lakkhaṇārammaṇikavipassanaṃ samādapesi. Yathā vīthipaṭipanno hutvā pavattati, evaṃ gaṇhāpesi. Samuttejesīti vipassanāya āraddhāya saṅkhārānaṃ udayabbayādīsu upaṭṭhahantesu yathākālaṃ paggahasamupekkhaṇehi bojjhaṅgānaṃ anupavattanena bhāvanāmajjhimavīthiṃ pāpetvā yathā vipassanāñāṇaṃ suppasannaṃ hutvā vahati, evaṃ indriyānaṃ visadabhāvakaraṇena vipassanācittaṃ sammā uttejesi, nibbānavasena vā samādapesi. Sampahaṃsesīti tathā pavattiyamānāya vipassanāya samappavattabhāvanāvasena upari laddhabbabhāvanāvasena cittaṃ sampahaṃsesi, laddhassādavasena suṭṭhu tosesi. Evamettha attho veditabbo.
Manute pariññādivasena saccāni bujjhatīti muni. Teti taṃ. Upayogatthe hi idaṃ sāmivacanaṃ. Uttarīti upari, tava yathābhūtasabhāvato paratoti attho. Pakkhapatito agatigamanaṃ atirekaokāso. Upaparikkhīti anuvicca nivārako na bahumato. Buddhapaṭibhāgo thero. 『『Bālā bhikkhunī dubbhāsitaṃ āhā』』ti avatvā 『『khamatha, bhante』』ti vadantena pakkhapātena viya vuttaṃ hotīti āha 『『ekā bhikkhunī na vāritā』』tiādi.
Cutā saliṅgato naṭṭhā, desantarapakkamena adassanaṃ na gatā. Kaṇṭakasākhā viyāti kuraṇṭakaapāmaggakaṇṭakalasikāhi sākhā viya.
Upassayasuttavaṇṇanā niṭṭhitā.
- Cīvarasuttavaṇṇanā
我來幫您翻譯這段巴利文成簡體中文: 153. 有些比丘為利養恭敬因去比丘尼住處教誡比丘尼,如是此長老非為利養恭敬因求往比丘尼住處,則為何?說"欲求業處"等。此阿難長老激勵顯示行道功德,因彼等比丘尼是四聖諦業處者,故以五取蘊生滅等顯示之法說顯示觀行成就。正示無常等相及生滅等。如手持般親示。"令攝受"即令攝受彼相緣觀。如入道而行,如是令領受。"令奮勵"即已開始觀,諸行生滅等現起時,以適時策勵捨棄隨轉覺支令至修習中道,如令觀智清凈而流,如是以根明凈作正令觀心奮勵,或以涅槃令攝受。"令歡喜"即如是轉起觀以等轉修習,以上當得修習令心歡喜,以得喜味令善滿足。如是此中應知義。 以遍知等方便覺聖諦為牟尼。"彼等"即彼。此屬格為對格。"更上"即上,于汝如實性之上義。偏袒從不正行為過多機會。"觀察"即決定遮止非多重。佛相似長老。不說"愚癡比丘尼說惡語",說"請忍,尊者"似以偏袒說,故說"一比丘尼不遮止"等。 失戒相而亡,非往他方不見。"如刺枝"即如刺耳草蕁麻刺莎枝。 住處經註釋竟。 11. 衣經註釋
- Rājagahassa dakkhiṇabhāge giri dakkhiṇāgiri ṇa-kāre a-kārassa dīghaṃ katvā, tassa dakkhiṇabhāge janapadopi 『『dakkhiṇāgirī』』ti vuccati, 『『girito dakkhiṇabhāgo』』ti katvā. Ekadivasenāti ekena divasena uppabbājesuṃ tesaṃ saddhāpabbajitābhāvato.
Yattha cattāro vā uttari vā bhikkhū akappiyanimantanaṃ sādiyitvā pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ ekato paṭiggaṇhitvā bhuñjanti, etaṃ gaṇabhojanaṃ nāma, taṃ tiṇṇaṃ bhikkhūnaṃ bhuñjituṃ vaṭṭatīti 『『tikabhojanaṃ paññatta』』nti vacanena gaṇabhojanaṃ paṭikkhittanti vuttaṃ hoti. Tayo atthavase paṭicca anuññātattāpi 『『tikabhojana』』nti vadanti.
『『Dummaṅkūnaṃ niggaho eva pesalānaṃ phāsuvihāro』』ti idaṃ ekaṃ aṅgaṃ. Tenevāha 『『dummaṅkūnaṃ niggahenevā』』tiādi. 『『Yathā devadatto…pe… saṅghaṃ bhindeyyu』』nti iminā kāraṇena tikabhojanaṃ paññattaṃ.
Atha kiñcarahīti atha kasmā tvaṃ asampannagaṇaṃ bandhitvā carasīti adhippāyo. Asampannāya parisāya cārikācaraṇaṃ kulānuddayāya na hoti, kulānaṃ ghātitattāti adhippāyena thero 『『sassaghātaṃ maññe carasī』』tiādimavoca.
Sodhento tassā ativiya parisuddhabhāvadassanena. Uddisituṃ na jānāmi tathā cittasseva anuppannapubbattā. Kiñcanaṃ kilesavatthu. Saṅgahetabbakhettavatthu palibodho, ālayo apekkhā. Okāsābhāvatoti bahukiccakaraṇīyatāya kusalakiriyāya okāsābhāvato. Sannipātaṭṭhānatoti saṅketaṃ katvā viya kilesarajānaṃ tattha sannijjhapavattanato.
Sikkhattayabrahmacariyanti adhisīlasikkhādisikkhattayasaṅgahaṃ brahmaṃ seṭṭhaṃ cariyaṃ. Khaṇḍādibhāvāpādanena akhaṇḍaṃ katvā. Lakkhaṇavacanañhetaṃ. Kiñci sikkhekadesaṃ asesetvā ekanteneva paripūretabbatāya ekantaparipuṇṇaṃ. Cittuppādamattampi saṃkilesamalaṃ anuppādetvā accantameva visuddhaṃ katvā pariharitabbatāya ekantaparisuddhaṃ. Tato eva saṅkhaṃ viya likhitanti saṅkhalikhitaṃ. Tenāha 『『likhitasaṅkhasadisa』』nti. Dāṭhikāpi taggahaṇeneva gahetvā 『『massu』』tveva vuttaṃ, na ettha kevalaṃ massuyevāti attho. Kasāyena rattāni kāsāyāni.
Vaṅgasāṭakoti vaṅgadese uppannasāṭako. Esāti mahākassapatthero. Abhinīhārato paṭṭhāya paṇidhānato pabhuti, ayaṃ idāni vuccamānā. Aggasāvakadvayaṃ upādāya tatiyattā 『『tatiyasāvaka』』nti vuttaṃ. Aṭṭhasaṭṭhibhikkhusatasahassanti bhikkhūnaṃ satasahassañceva saṭṭhisahassāni ca aṭṭha ca sahassāni.
Ayañca ayañca guṇoti sīlato paṭṭhāya yāva aggaphalā guṇoti kittento mahāsamuddaṃ pūrayamāno viya kathesi.
Kolāhalanti devatāhi nibbattito kolāhalo.
Khuddakādivasena pañcavaṇṇā. Taraṇaṃ vā hotu maraṇaṃ vāti mahoghaṃ ogāhanto puriso viya maccherasamuddaṃ uttaranto pacchāpi…pe… pādamūle ṭhapesi bhagavato dhammadesanāya maccherapahānassa kathitattā.
Satthu guṇā kathitā nāma hontīti vuttaṃ 『『satthu guṇe kathentassā』』ti. Tato paṭṭhāyāti tadā satthu sammukhā dhammassavanato paṭṭhāya.
Tathāgatamañcassāti tathāgatassa paribhogamañcassa. Dānaṃ datvā brāhmaṇassa purohitaṭṭhāne ṭhapesi. Tādisasseva seṭṭhino dhītā hutvā.
我來幫您翻譯這段巴利文成簡體中文: 154. 王舍城南方山為南山,以ṇ音代替a音長音,其南方地區也稱"南山",因為"山之南方"。"一日"即一日中驅出,因彼等為信心出家故。 若四比丘或過此數接受非如法邀請,共同接受五種食中任一食而食,此名眾食,三比丘食是可以的,以"允許三人食"之語而說禁止眾食。因依三種義利允許故說"三人食"。 "惡人之調伏即溫和者之安住"此為一支。因此說"以惡人調伏"等。"如提婆達多...乃至...破僧"以此因緣制定三人食。 "那麼為何"即意為那麼你為何結伴不成就眾而行?與不成就眾遊行非為悲憫諸家,因諸家被毀壞故意,長老說"我想你行如毀谷"等。 清凈以顯示彼極清凈性。不知誦因如是心未曾生。煩惱事為執著。應攝受田地事為牽絆,執取為期望。"無機會"即因多事務無作善機會。"會合處"即如約定般煩惱塵于彼會聚轉起。 "三學梵行"即增上戒學等三學所攝最勝行。以不令成斷等性而作無斷。此為相說。不遺任何學分必定應圓滿故一向圓滿。不生起絲毫心之染污垢故應常極清凈護持故一向清凈。因此如磨蓮花貝為磨蓮花貝。因此說"如磨蓮花貝相似"。須也以彼攝取而說"須",非此唯須義。以黃色染為袈裟。 "孟加拉衣"即生於孟加拉國之衣。"此"即大迦葉長老。"從發願"即從立志以來,此今當說。因對首二大聲聞為第三故說"第三聲聞"。"十六萬八千比丘"即比丘十六萬及六萬及八千。 "此及此功德"即從戒始至最上果之功德,稱頌如填滿大海般說。 "騷動"即天眾所生騷動。 以小等差別為五色。"或渡或死"如入大瀑流之人,渡過慳貪海后...乃至...置於足下,因世尊說法說斷慳貪故。 說師功德故說"說師功德"。"從此"即從彼時面前聞師法始。 "如來床"即如來受用床。佈施后立為婆羅門祭司。成為如是長者之女。
Adinnavipākassāti pubbe katūpacitassa sabbaso na dinnavipākassa. Tassa kammassāti tassa paccekabuddhassa patte piṇḍapātaṃ chinditvā kalalapūraṇakammassa. Tasmiṃyeva attabhāve sattasu ṭhānesu duggandhasarīratāya paṭinivattitā. Iṭṭhakapantīti suvaṇṇiṭṭhakapanti. Ghaṭaniṭṭhakāyāti tassa pantiyaṃ paṭhamaṃ ṭhapitaiṭṭhakāya saddhiṃ ghaṭetabbaiṭṭhakāya ūnā hoti. Bhaddake kāleti īdisiyā iṭṭhakāya icchitakāleyeva āgatāsi. Tena bandhanenāti tena silesasambandhena.
Olambakāti muttāmaṇimayā olambakā. Puññanti natthi no puññaṃ taṃ, yaṃ nimittaṃ yaṃ kāraṇā ito sukhumatarassa paṭilābho siyāti attho. Puññaniyāmenāti puññānubhāvasiddhena niyāmena. So ca assa bārāṇasirajjaṃ dātuṃ katokāso.
Phussarathanti maṅgalarathaṃ. Uṇhīsaṃ vālabījanī khaggo maṇipādukā setacchattanti pañcavidhaṃ rājakakudhabhaṇḍaṃ. Setacchattaṃ visuṃ gahitaṃ. Dibbavatthaṃ sādiyituṃ puññānubhāvacodito 『『nanu tātā thūla』』ntiādimāha.
Pañca caṅkamanasatānīti ettha iti-saddena ādiatthena aggisālādīni pabbajitasāruppaṭṭhānāni saṅgaṇhāti.
Sādhukīḷitanti ariyānaṃ parinibbutaṭṭhāne kātabbasakkāraṃ vadati.
Nappamajji nirogā ayyāti pucchitākāradassanaṃ. Parinibbutā devāti devī paṭivacanaṃ adāsi. Paṭiyādetvāti niyyātetvā. Samaṇakapabbajjanti samitapāpehi ariyehi anuṭṭhātabbapabbajjaṃ. So hi rājā paccekabuddhānaṃ vesassa diṭṭhattā 『『idameva bhaddaka』』nti tādisaṃyeva liṅgaṃ gaṇhi.
Tatthevāti brahmalokeyeva. Vīsatime vasse sampatteti āharitvā sambandho. Brahmalokato āgantvā nibbattattā brahmacariyādhikārassa cirakālaṃ saṅgahitattā 『『evarūpaṃ kathaṃ mā kathethā』』tiādimāha.
Vīsati dharaṇāni 『『nikkha』』nti vadanti. Alabhanto na vasāmīti saññāpessāmīti sambandho.
Itthākaroti itthiratanassa uppattiṭṭhānaṃ. Ayyadhītāti amhākaṃ ayyassa dhītā, bhaddakāpilānīti attho. Pasādarūpena nibbisiṭṭhatāya 『『mahāgīva』』nti paṭimāya sadisabhāvamāha. Tenāha 『『ayyadhītāyā』』tiādi.
Samānapaṇṇanti sadisapaṇṇaṃ, kumārassa kumāriyā ca vuttantapaṇṇaṃ. Ito ca etto cāti te purisā samāgamaṭṭhānato magadharaṭṭhe mahātitthagāmaṃ maddaraṭṭhe sāgalanagarañca uddissa pakkamantā aññamaññaṃ vissajjentā nāma hontīti 『『ito ca etto ca pesesu』』nti vuttā.
Pupphadāmanti hatthihatthappamāṇaṃ pupphadāmaṃ. Tāni pupphadāmāni. Teti ubho bhaddā ceva pippalikumāro ca. Lokāmisenāti gehassitapemena, kāmassādenāti attho. Asaṃsaṭṭhāti na saṃsaṭṭhā . Vicārayiṃsu ghaṭe jalantena viya padīpena ajjhāsayena samujjalantena vimokkhabījena samussāhitacittā. Yantabaddhānīti sassasampādanatthaṃ tattha tattha iṭṭhakadvārakavāṭayojanavasena yantabaddhaudakanikkhamanatumbāni. Kammantoti kasikammakaraṇaṭṭhānaṃ. Dāsagāmāti dāsānaṃ vasanagāmā.
Osāpetvāti pakkhipitvā. Ākappakuttavasenāti ākāravasena kiriyāvasena ca. Ananucchavikanti pabbajitavesassa ananurūpaṃ. Tassa matthaketi dvedhāpathassa dvidhābhūtaṭṭhāne.
我來 助您翻譯這段巴利文成簡體中文: "未受報"即先前所作積集完全未受報。"彼業"即對彼辟支佛缽中斬斷施食填泥之業。于彼一生中七處因身體惡臭而被退回。"磚列"即金磚列。"配磚"即與彼列中最初置磚相配磚有缺。"好時"即需要如是磚時來。"以彼結合"即以彼粘合結合。 "垂飾"即珍珠寶石製垂飾。"福"即我等無彼福,以彼為因由彼為緣得此更細妙義。"福定"即由福威力成就之定。彼已作授予波羅奈國之機會。 "吉祥車"即吉祥車。"頭冠、拂塵、寶劍、寶鞋、白傘"為五種王之標識物。白傘另取。為受用天衣福力所促說"不是,父親太粗"等。 "五百經行處"此中以"等"字義攝受火堂等出家者適宜處。 "善遊戲"即說應對聖者般涅槃處作之恭敬。 "不放逸、無病否,尊者?"為顯示問候方式。"般涅槃,天神"夫人給予回答。"準備"即交付。"沙門出家"即應由息惡聖者所行之出家。因彼王見辟支佛之相"此實為善"而取如是相。 "即于彼處"即于梵天界。"二十年至"與"帶來"相連。因從梵天界來生,長時攝持梵行故而說"莫說如是語"等。 "二十計量"說為尼迦。"若不得不住"與"當令信解"相連。 "如是作"即女寶生處。"聖女"即我等聖者之女,即跋陀迦毗羅尼義。因信樂容貌無比故說如"大頸"像相似。因此說"聖女"等。 "相同書"即相似書,童子童女之事書。"從此從彼"即彼等人從會合處向摩揭陀國大渡村與末土羅國娑竭羅城前往而互相遣送,故說"從此從彼遣送"。 "花鬘"即像鼻量花鬘。"彼花鬘"。"彼等"即二者跋陀及毗婆離童子。"世貪"即家系愛,即欲味義。"不雜"即不混合。以如瓶中燃燈般意樂光輝,以解脫種激勵心而思擇。"機關結合"即為穀物成就於彼彼處以磚門閂結合方式機關結合出水器。"作業"即農作處。"奴僕村"即奴僕居住村。 "放入"即投入。"威儀動作"即以形相及行為。"不適宜"即不適合出家相。"彼頂"即岔路分處。
Etesaṃ saṅgahaṃ kātuṃ vaṭṭatīti nisīdīti sambandho. Sā pana satthu tattha nisajjā edisīti dassetuṃ 『『nisīdanto panā』』tiādi vuttaṃ. Tattha yā buddhānaṃ aparimitakālasaṅgahitā acinteyyāparimeyyapuññasambhārūpacayanibbattā nirūpitasabhāvabuddhaguṇavijjotitā lakkhaṇānubyañjanasamujjalā byāmappabhāketumālālaṅkatā sabhāvasiddhatāya akittimā rūpakāyasirī, taṃyeva mahākassapassa adiṭṭhapubbaṃ pasādasaṃvaḍḍhanatthaṃ aniggahetvā nisinno bhagavā 『『buddhavesaṃ gahetvā…pe… nisīdī』』ti vutto. Asītihatthaṃ padesaṃ byāpetvā pavattiyā 『『asītihatthā』』ti vuttā. Satasākhoti bahusākho anekasākho. Suvaṇṇavaṇṇo ahosi nirantaraṃ buddharasmīhi samantato samokiṇṇattā. Evaṃ vuttappakārena veditabbā.
Rājagahaṃ nāḷandanti ca sāmiatthe upayogavacanaṃ antarāsaddayogatoti āha 『『rājagahassa nāḷandāya cā』』ti. Na hi me ito aññena satthārā bhavituṃ sakkā diṭṭhadhammikasamparāyikaparamatthehi sattānaṃ yathārahaṃ anusāsanasamatthassa aññassa sadevake abhāvato. Na hi me ito aññena sugatena bhavituṃ sakkā sobhanagamanaguṇagaṇayuttassa aññassa abhāvato. Na hi me ito aññena sammāsambuddhena bhavituṃ sakkā sammā sabbadhammānaṃ sayambhuñāṇena abhisambuddhassa abhāvato. Imināti 『『satthā me, bhante』』ti iminā vacanena.
Ajānamānova sabbaññeyyanti adhippāyo. Sabbacetasāti sabbaajjhattikaṅgaparipuṇṇacetasā. Samannāgatanti sampannaṃ sammadeva anu anu āgataṃ upagataṃ. Phaleyyāti vidāleyya. Vilayanti vināsaṃ.
Evaṃ sikkhitabbanti idāni vuccamānākārena. Hirottappassa bahalatā nāma vipulatāti āha 『『mahanta』』nti. Paṭhamataramevāti pageva upasaṅkamanato. Tathā atimānapahīno assa, hiriottappaṃ yathā saṇṭhāti. Kusalasannissitanti anavajjadhammanissitaṃ. Aṭṭhikanti tena dhammena aṭṭhikaṃ. Ādito paṭṭhāya yāva pariyosānā savanacittaṃ 『『sabbaceto』』ti adhippetanti āha 『『cittassa thokampi bahi gantuṃ adento』』ti. Tena samodhānaṃ dasseti. Sabbena…pe… samannāharitvā ārambhato pabhuti yāva desanā nipphannā, tāva antarantarā pavattena sabbena samannāhāracittena dhammaṃyeva samannāharitvā. Ṭhapitasototi dhamme nihitasoto. Odahitvāti apihitaṃ katvā. Paṭhamajjhānavasenāti idaṃ asubhesu tasseva ijjhato, itaratthañca sukhasampayuttatā vuttā.
Saṃsārasāgare paribbhamantassa iṇaṭṭhāne tiṭṭhanti kilesā āsavasabhāvāpādanatoti āha 『『saraṇoti sakileso』』ti. Cattāro hi paribhogātiādīsu yaṃ vattabbaṃ, taṃ visuddhimaggattaṃ saṃvaṇṇanāsu vuttanayeneva veditabbaṃ. Ettha ca bhagavā paṭhamaṃ ovādaṃ therassa brāhmaṇajātikattā jātimānapahānatthamabhāsi, dutiyaṃ bāhusaccaṃ nissāya uppajjanakaahaṃkārapahānatthaṃ, tatiyaṃ upadhisampattiṃ nissāya uppajjanakaattasinehapahānatthaṃ. Aṭṭhame divaseti bhagavatā samāgatadivasato aṭṭhame divase.
我來幫您翻譯這段巴利文成簡體中文: "適宜攝受彼等"與"坐"相連。為顯示世尊彼處坐為如是故說"而坐"等。其中諸佛無量時所攝,不可思議無量福資具積集所生,已觀察自性佛功德光耀,相好莊嚴,一尋光明鬘莊嚴,以自性成就故非作意之色身威德,為令增長未曾見之大迦葉信樂,無障礙而坐世尊說為"取佛相...乃至...坐"。遍滿八十肘處而轉起故說"八十肘"。"百枝"即多枝無數枝。成為金色因佛光不斷遍滿四方散佈故。如是應知所說方式。 "王舍城那爛陀"為主格意之受格,因相應"之間"字而說"王舍城與那爛陀之"。我不能由此外有其他師,因無他能以現法、來世、最上義隨宜教導眾生者于天界中。我不能由此外有其他善逝,因無他具足善行功德眾。我不能由此外有其他正等正覺,因無他以自智正等覺一切法者。"以此"即以此"尊者是我師"之語。 意為如不知一切所知。"一切心"即一切內分具足心。"具足"即成就、善善隨至、趣近。"破裂"即分裂。"消滅"即毀滅。 "如是應學"即如今當說之方式。羞愧厚重即廣大故說"大"。"最初"即先前就前往。如是滅除過慢,如羞愧而住立。"依善"即依無過法。"有需要"即對彼法有需要。從初至終聞心說為"一切心"故說"不令心少許外出"。以此顯示會合。以一切...乃至...作意從開始至說法成就間隨轉一切作意心唯作意法。"置耳"即置耳於法。"傾注"即使蓋覆。"以初禪方式"此說于不凈中唯彼成就,于其他處說與樂相應。 輪迴海中流轉者煩惱住于負債處,因成就漏性故說"漏即有煩惱"。于"四種受用"等中應說者,以清凈道論註釋所說方式而知。此中世尊對長老說第一教誡為除婆羅門種姓慢故,第二為除依多聞生我慢故,第三為除依資具圓滿生自愛故。"第八日"即從與世尊相會日第八日。
Maggato okkamanaṃ paṭhamataraṃ bhagavatā samāgatadivaseyeva ahosi. Yadi arahattādhigamo pacchā, atha kasmā pāḷiyaṃ pageva siddhaṃ viya vuttanti āha 『『desanāvārassā』』tiādi. 『『Sattāhameva khvāhaṃ, āvuso saraṇo, raṭṭhapiṇḍaṃ bhuñji』』nti vatvā avasarappattaṃ arahattaṃ pavedento 『『aṭṭhamiyā aññā udapādī』』ti āha. Ayamettha desanāvārassa āgamo. Tato paraṃ bhagavatā attano kataṃ anuggahaṃ cīvaraparivattanaṃ dassento 『『atha kho, āvuso』』tiādimāha.
Antantenāti catugguṇaṃ katvā paññattāya saṅghāṭiyā antantena. Jātipaṃsukūlikena…pe… bhavituṃ vaṭṭatīti etena pubbe jātiāraññakaggahaṇena ca terasa dhutaṅgā gahitā evāti daṭṭhabbaṃ. Anucchavikaṃ kātunti anurūpaṃ paṭipattiṃ paṭipajjituṃ. Thero pārupīti sambandho.
Bhagavato ovādaṃ bhagavato vā dhammakāyaṃ nissāya urassa vasena jātoti oraso. Bhagavato vā dhammasarīrassa mukhato sattatiṃsabodhipakkhiyato jāto. Teneva dhammajātadhammanimmitabhāvopi saṃvaṇṇitoti daṭṭhabbo. Ovādadhammo eva satthārā dātabbato therena ādātabbato ovādadhammadāyādo, ovādadhammadāyajjoti attho, taṃ arahatīti. Esa nayo sesapadesupi.
『『Pabbajjā ca parisodhitā』』ti vatvā tassā sammadeva sodhitabhāvaṃ byatirekamukhena dassetuṃ, 『『āvuso, yassā』』tiādi vuttaṃ. Tattha evanti yathā ahaṃ labhiṃ, evaṃ so satthu santikā labhatīti yojanā. Sīhanādaṃ naditunti etthāpi sīhanādanadanā nāma desanāva, thero satthārā attano katānuggahameva anantarasutte vuttanayena ulliṅgeti, na aññathā. Na hi mahāthero kevalaṃ attano guṇānubhāvaṃ vibhāveti. Sesanti yaṃ idha asaṃvaṇṇitaṃ. Purimanayenevāti anantarasutte vuttanayeneva.
Cīvarasuttavaṇṇanā niṭṭhitā.
-
Paraṃmaraṇasuttavaṇṇanā
-
Yathā atītakappe atītāsu jātīsu kammakilesavasena āgato, tathā etarahipi āgatoti tathāgato, yathā yathā vā pana kammaṃ katūpacitaṃ, tathā taṃ taṃ attabhāvaṃ āgato upagato upapannoti tathāgato, sattoti āha 『『tathāgatoti satto』』ti. Etanti 『『evaṃ hoti bhavati tiṭṭhati sassatisama』』nti evaṃ pavattaṃ diṭṭhigataṃ. Atthasannissitaṃ na hotīti diṭṭhadhammikasamparāyikaparamatthato sukhanti pasatthasannissitaṃ na hoti. Ādibrahmacariyakanti ettha maggabrahmacariyaṃ adhippetaṃ tassa padhānabhāvato. Tassa pana etaṃ diṭṭhigataṃ ādipaṭipadāmattaṃ na hoti anupakārakattā vilomanato ca. Tato eva itarabrahmacariyassapi anissayova. Sesaṃ vuttanayena veditabbaṃ.
Paraṃmaraṇasuttavaṇṇanā niṭṭhitā.
- Saddhammappatirūpakasuttavaṇṇanā
我來幫您翻譯這段巴利文成簡體中文: 從道退轉最初在與世尊相會之日。若阿羅漢果證得在後,那為何于聖典中說似已先成就?說"說法分"等。說"朋友,我僅七日有漏受用國施食",而告知得時機阿羅漢果說"第八日生智"。此中此為說法分之來。此後顯示世尊對己所作攝受換衣說"朋友,其時"等。 "邊邊"即四重摺疊所設衲衣之邊邊。"生糞掃衣者...乃至...適宜"以此及先前取生住阿蘭若應知即攝取十三頭陀支。"作適宜"即行適合之行。長老披著為連繫。 依世尊教誡或世尊法身從胸而生故為胸生。或從世尊法身口三十七道品而生。以此應知已說法生法化生性。教誡法因師應與故長老應受故為教誡法繼承者,教誡法繼嗣義,堪此。于余句亦如是方式。 說"出家已清凈"后,以相反方式顯示彼善清凈性故說"朋友,若"等。其中"如是"即如我得,如是彼從師處得為關聯。"作師子吼"於此作師子吼即說法,長老唯說示世尊對己所作攝受如前經所說方式,非他。實大長老不唯顯己功德威力。"余"即此中未註釋。"如前方式"即如前經所說方式。 衣經註釋終。 12. 死後經註釋 155. 如於過去劫過去生中依業煩惱力而來,如是今亦來故如來;或如如作積集業,如是來至、趣向、生起彼彼自體故如來,眾生,故說"如來即眾生"。"此"即如是起"如是有、存在、住立、恒常"之見。"不依義"即不依現法、來世、最上義之樂為賢善。"初梵行"此中意為道梵行因彼為主。此見對彼僅為初行道亦非因無助益且相違故。由此亦非為余梵行所依。余依所說方式而知。 死後經註釋終。 13. 似正法經註釋
- Ājānāti heṭṭhimamaggehi ñātamariyādaṃ anatikkamitvāva jānāti paṭivijjhatīti aññā, aggamaggapaññā. Aññassa ayanti aññā, arahattaphalaṃ. Tenāha 『『arahatte』』ti.
Obhāseti obhāsanimittaṃ. 『『Cittaṃ vikampatī』』ti padadvayaṃ ānetvā sambandho. Obhāseti visayabhūte. Upakkilesehi cittaṃ vikampatīti yojanā. Tenāha 『『yehi cittaṃ pavedhatī』』ti. Sesesupi eseva nayo.
Upaṭṭhāneti satiyaṃ. Upekkhāya cāti vipassanupekkhāya ca. Ettha ca vipassanācittasamuṭṭhānasantānavinimuttaṃ pabhāsanaṃ rūpāyatanaṃ obhāso. Ñāṇādayo vipassanācittasampayuttāva. Sakasakakicce saviseso hutvā pavatto adhimokkho saddhādhimokkho. Upaṭṭhānaṃ sati. Upekkhāti āvajjanupekkhā. Sā hi āvajjanacittasampayuttā cetanā. Āvajjanaajjhupekkhanavasena pavattiyā idha 『『āvajjanupekkhā』』ti vuccati. Puna upekkhāyāti vipassanupekkhāva anena samajjhattatāya evaṃ vuttā. Nikanti nāma vipassanāya nikāmanā apekkhā. Sukhumatarakileso vā siyā duviññeyyo.
Imāni dasa ṭhānānīti imāni obhāsādīni upakkilesuppattiyā ṭhānāni upakkilesavatthūni. Paññā yassa paricitāti yassa paññā paricitavatī yāthāvato jānāti. 『『Imāni nissāya addhā maggappatto phalappatto aha』』nti pavattaadhimāno dhammuddhaccaṃ dhammūpanissayo vikkhepo. Tattha kusalo hi taṃ yāthāvato jānanto na ca tattha sammohaṃ gacchati.
Adhigamasaddhammappatirūpakaṃnāma anadhigate adhigatamānibhāvāvahattā. Yadaggena vipassanāñāṇassa upakkileso, tadaggena paṭipattisaddhammappatirūpakotipi sakkā viññātuṃ. Dhātukathāti mahādhātukathaṃ vadati. Vedallapiṭakanti vetullapiṭakaṃ. Taṃ nāgabhavanato ānītanti vadanti. Vādabhāsitanti apare. Abuddhavacanaṃ buddhavacanena virujjhanato. Na hi sambuddho pubbāparaviruddhaṃ vadati. Tattha sallaṃ upaṭṭhapenti kilesavinayaṃ na sandissati, aññadatthu kilesuppattiyā paccayo hotīti.
Avikkayamānanti vikkayaṃ agacchantaṃ. Tanti suvaṇṇabhaṇḍaṃ.
Na sakkhiṃsu ñāṇassa avisadabhāvato. Esa nayo ito paresupi.
Idāni 『『bhikkhū paṭisambhidāppattā ahesu』』ntiādinā vuttameva atthaṃ kāraṇato vibhāvetuṃ puna 『『paṭhamabodhiyaṃ hī』』tiādi vuttaṃ. Tattha paṭipattiṃ pūrayiṃsūti atīte kadā te paṭisambhidāvahaṃ paṭipattiṃ pūrayiṃsu? Paṭhamabodhikālikā bhikkhū. Na hi attasammāpaṇidhiyā pubbekatapuññatāya ca vinā tādisaṃ bhavati. Esa nayo ito paresupi. Tadā paṭipattisaddhammo antarahito nāma bhavissatīti etena ariyamaggena āsannā eva pubbabhāgapaṭipadā paṭipattisaddhammoti dasseti.
Dvīsūti suttābhidhammapiṭakesu antarahitesupi. Anantarahitameva adhisīlasikkhāyaṃ ṭhitassa itarasikkhādvayasamuṭṭhāpitato. Kiṃ kāraṇāti kena kāraṇena, aññasmiṃ dhamme antarahite aññatarassa dhammassa anantaradhānaṃ vuccatīti adhippāyo. Paṭipattiyā paccayo hoti anavasesato paṭipattikkamassa paridīpanato. Paṭipatti adhigamassa paccayo visesalakkhaṇapaṭivedhabhāvato. Pariyattiyeva pamāṇaṃ sāsanassa ṭhitiyāti adhippāyo.
Nanu ca sāsanaṃ osakkitaṃ pariyattiyā vattamānāyāti adhippāyo. Anārādhakabhikkhūti sīlamattassapi na ārādhako dussīlo. Imasminti imasmiṃ pātimokkhe. Vattantāti 『『sīlaṃ akopetvā ṭhitā atthī』』ti pucchi.
我來幫您翻譯這段巴利文成簡體中文: 156. "智"即以下位道了知不超越所知界限而知通達,為上位道慧。智之此為智,為阿羅漢果。因此說"于阿羅漢"。 "光明"即光明相。"心動搖"二詞帶來相連。"光明"即成為境。"以諸隨煩惱心動搖"為關聯。因此說"以彼等心震動"。于其他亦如是方式。 "現起"即于念。"及舍"即及觀舍。此中離觀心所生相續之發光色處為光明。智等唯與觀心相應。各自作用差別而轉起之勝解為信勝解。現起爲念。舍為轉向舍。彼實為轉向心相應思。以轉向、放舍方式轉起故此說"轉向舍"。再"及舍"即觀舍以平等性如是說。欲求名為對觀之慾望期待。或為極微細煩惱難知。 "此十處"即此光明等隨煩惱生起處、隨煩惱事。"慧已修習"即彼慧已修習如實知。"依此實我已得道已得果"而起增上慢為法掉舉,法所依之散亂。于彼善巧即如實知彼而不陷於迷惑。 名為"證得似正法"因未證得[而起]已證得想故。即因觀智之隨煩惱,亦可知同理為行道似正法。"界說"即說大界說。"吠陀羅藏"即吠多利藏。說彼從龍界所取。他說為論說。非佛語因違背佛語。實正覺者不說前後相違。于彼置刺不見煩惱調伏,反而成為煩惱生起之緣。 "不銷售"即不往銷售。"彼"即金物。 不能因智不明凈。於此后亦如是方式。 今為從因顯示以"諸比丘得無礙解"等所說義故再說"于初覺"等。其中"圓滿行道"即過去何時彼等圓滿無礙解行道?初覺時諸比丘。實無自正愿及宿世福德不如是有。於此后亦如是方式。"爾時行道正法將滅沒"以此顯示聖道前分行道為行道正法。 "於二"即經律藏滅沒。未滅沒因住增上戒學者生起其他二學。"何因"即以何因,意為說其他法滅沒時其他法不滅沒。行道為緣因完全顯示行道次第。行道為證得緣因通達特相性。唯教為教住立量為意。 "豈非教已衰退雖教存在"為意。"不成就比丘"即惡戒者連戒也不成就。"於此"即於此別解脫。"住"即問"有住不破戒否"。
Etesūti evaṃ mahantesu sakalaṃ lokaṃ ajjhottharituṃ samatthesu catūsu mahābhūtesu. Tasmāti yasmā aññena kenaci atimahantenapi saddhammo na antaradhāyati, samayantarena pana vattabbameva natthi, tasmā. Evamāhāti idāni vuccamānākāraṃ vadati.
Ādānaṃ ādi, ādi eva ādikanti āha 『『ādikenāti ādānenā』』ti. Heṭṭhāgamanīyāti adhobhāgagamanīyā, apāyadukkhassa saṃsāradukkhassa ca nibbattakāti attho. Gāravarahitāti garukārarahitā. Patissayanaṃ nīcabhāvena patibaddhavuttitā, patisso patissayoti atthato ekaṃ, so etesaṃ natthīti āha 『『appatissāti appatissayā anīcavuttikā』』ti. Sesaṃ suviññeyyameva.
Saddhammappatirūpakasuttavaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Kassapasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
-
Lābhasakkārasaṃyuttaṃ
-
Paṭhamavaggo
-
Dāruṇasuttavaṇṇanā
157.Thaddhoti kakkhaḷo aniṭṭhassa padānato. Catupaccayalābhoti catunnaṃ paccayānaṃ paṭilābho. Sakkāroti tehiyeva paccayehi susaṅkhatehi pūjanā, so pana atthato sampattiyevāti āha 『『tesaṃyeva…pe… lābho』』ti. Vaṇṇaghosoti guṇakittanā. Antarāyassa anativattanato antarāyiko anatthāvahattā.
Dāruṇasuttavaṇṇanā niṭṭhitā.
-
Baḷisasuttavaṇṇanā
-
Baḷisena carati, tena vā jīvatīti bāḷisiko. Tenāha 『『baḷisaṃ gahetvā caramāno』』ti. Āmisagatanti āmisūpagataṃ āmisapatitaṃ. Tenāha 『『āmisamakkhita』』nti. Bhinnādhikaraṇānampi bāhiratthasamāso hotevāti āha 『『āmise cakkhudassana』』nti. Ayo vuccati sukhaṃ, tabbidhuratāya anayo, dukkhanti āha 『『dukkhaṃ patto』』ti. Assāti etena. Kattuatthe hi etaṃ sāmivacanaṃ. Yathā kilesā vattanti, evaṃ pavattamāno puggalo kilesavippayogo na hotīti vuttaṃ 『『yathā kilesamārassa kāmo, evaṃ kattabbo』』ti.
Baḷisasuttavaṇṇanā niṭṭhitā.
3-4. Kummasuttādivaṇṇanā
159-160. Aṭṭhikacchapā vuccanti yesaṃ kapālamatthake tikhiṇā aṭṭhikoṭi hoti, tesaṃ samūho aṭṭhikacchapakulaṃ. Macchakacchapādīnaṃ sarīre lambantī papatatīti papatā, vuccamānākāro ayakaṇṭako. Ayakosaketi ayomayakosake. Kaṇṇikasallasaṇṭhānoti attanikāpanasallasaṇṭhāno. Ayakaṇṭakoti ayomayavaṅkakaṇṭako. Nikkhamati ettha athāvarato. Pavesitamatto hi so. Idāni tvaṃ 『『amhāka』』nti na vattabbo. Ito anantarasutteti catutthasuttamāha.
Kummasuttādivaṇṇanā niṭṭhitā.
- Mīḷhakasuttavaṇṇanā
161.Mīḷhakāti evaṃ itthiliṅgavasena vuccamānā. Gūthapāṇakāti gūthabhakkhapāṇakā. Antoti kucchiyaṃ.
Mīḷhakasuttavaṇṇanā niṭṭhitā.
-
Asanisuttavaṇṇanā
-
『『Ime lābhasakkāraṃ anāharantā jighacchādidukkhaṃ pāpuṇantū』』ti evaṃ na sattānaṃ dukkhakāmatāya evamāhāti ānetvā sambandho. Anantadukkhaṃ anubhoti aparāparaṃ uppajjanakaakusalacittānaṃ bahubhāvato.
Asanisuttavaṇṇanā niṭṭhitā.
-
Diddhasuttavaṇṇanā
-
Acchavisayuttāti vā diddhe gatena gatadiddhena. Tenāha 『『visamakkhitenā』』ti.
Diddhasuttavaṇṇanā niṭṭhitā.
- Siṅgālasuttavaṇṇanā
164.Jarasiṅgālotveva vuccati sarīrasobhāya abhāvato. Sarīrassa uggatakaṇṭakattā ukkaṇṭakena nāma. Phuṭatīti phalati bhijjati.
Siṅgālasuttavaṇṇanā niṭṭhitā.
- Verambhasuttavaṇṇanā
我來幫您翻譯這段巴利文成簡體中文: "于彼等"即如是能遍覆整個世界的四大種。"因此"即因非由任何其他極大者令正法滅沒,更不用說其他時,因此。"如是說"即說今當說之方式。 "取"為始,始即初故說"以初即以取"。"應往下"即應往下分,為生起惡趣苦及輪迴苦義。"無恭敬"即無尊重。隨從為低下依存活命,隨從與隨順義同一,彼等無此故說"無隨順即無隨從非卑下活命"。余易可知。 似正法經註釋終。 顯揚真義之相應部註釋 迦葉相應註釋之顯明隱義竟。 6. 利養恭敬相應 1. 第一品 1. 可怕經註釋 157. "粗暴"即堅硬因給予不可意。"四資具得"即得四資具。"恭敬"即以彼等善備資具供養,彼實為得義故說"彼等...乃至...得"。"名聲"即功德稱揚。因不超越障礙為障礙因帶來不利。 可怕經註釋終。 2. 鉤經註釋 158. 以鉤行,或以彼活命為釣者。因此說"持鉤而行者"。"至物"即近物、落物。因此說"涂物"。不同所依亦有外義複合故說"物之眼見"。說樂為利,與彼相反為無利,苦,故說"得苦"。"彼"即以此。此屬格為作者義。如煩惱轉起,如是轉起者不離煩惱故說"如煩惱魔之慾,如是應作"。 鉤經註釋終。 3-4. 龜經等註釋 159-160. 說有骨龜為頭甲上有銳骨尖者,彼等聚為有骨龜種。魚龜等身上垂落為垂,即所說形狀鐵鉤。"鐵匣"即鐵製匣。"環錐形"即環錐形。"鐵鉤"即鐵製曲鉤。出於此後還。因彼僅入。今你不應說"我等"。"於此后經"即說第四經。 龜經等註釋終。 5. 糞蟲經註釋 161. "糞蟲"即如是以女性詞說。"糞蟲"即食糞蟲。"內"即于腹中。 糞蟲經註釋終。 6. 雷電經註釋 162. "彼等不帶來利養恭敬而得飢渴等苦"如是非為欲眾生苦而如是說為帶來相連。受無量苦因後後生起不善心眾多。 雷電經註釋終。 7. 涂箭經註釋 163. "涂毒"或被涂所涂。因此說"涂毒"。 涂箭經註釋終。 8. 野干經註釋 164. 說為老野干因無身體莊嚴。因身體刺生為豎刺名。"裂"即破壞分裂。 野干經註釋終。 9. 旋風經註釋
165.Kāyaṃna rakkhati nāma chabbīsatiyā sāruppānaṃ pariccajanato. Vācaṃ na rakkhati nāma rāgasāmantā ca kodhasāmantā ca yāva nicchāraṇato.
Verambhasuttavaṇṇanā niṭṭhitā.
- Sagāthakasuttavaṇṇanā
166.『『Yassa sakkariyamānassā』』ti ettha asakkārena cūbhayanti asakkārena ca ubhayañca, kadāci sakkārena, kadāci asakkārena kadāci ubhayenāti attho. Tenāha 『『asakkārenā』』tiādi. Satatavihārānaṃ sampattiyā sātatikoti āha 『『arahatta…pe… sukhumadiṭṭhī』』tiādi. Tathā hi sā 『『vajirūpamañāṇa』』nti vuccati. Āgatattāti phalasamāpattiṃ samāpajjituṃ tassā pubbaparikammaṃ upagatattā.
Sagāthakasuttavaṇṇanā niṭṭhitā.
Paṭhamavaggavaṇṇanā niṭṭhitā.
- Dutiyavaggo
1-2. Suvaṇṇapātisuttādivaṇṇanā
167-168.Cāletuṃ na sakkoti sīlapabbatasannissitattā. Aññaṃ vā kiccaṃ karoti pageva sīlassa chaḍḍitattā. Tatiyādīsu apubbaṃ natthi.
Suvaṇṇapātisuttādivaṇṇanā niṭṭhitā.
Dutiyavaggavaṇṇanā niṭṭhitā.
-
Tatiyavaggo
-
Mātugāmasuttavaṇṇanā
-
Yaṃ visabhāgavatthu purisassa cittaṃ pariyādāya ṭhātuṃ sakkotīti vuccati, tato visesato lābhasakkārova sattānaṃ cittaṃ pariyādāya ṭhātuṃ sakkotīti dassento bhagavā 『『na tassa, bhikkhave』』tiādimavocāti dassento 『『na tassā』』tiādimāha.
Mātugāmasuttavaṇṇanā niṭṭhitā.
- Kalyāṇīsuttavaṇṇanā
171.Dutiyaṃ uttānameva, tasseva atthassa kevalaṃ janapadakalyāṇīvasena vuttaṃ.
Kalyāṇīsuttavaṇṇanā niṭṭhitā.
3-6. Ekaputtakasuttādivaṇṇanā
172-175.Saddhāti ariyamaggena āgatasaddhā adhippetāti āha 『『sotāpannā』』ti.
Ekaputtakasuttādivaṇṇanā niṭṭhitā.
- Tatiyasamaṇabrāhmaṇasuttavaṇṇanā
176.Evamādīti ādi-saddena bāhusaccasaṃvarasīlādīnaṃ saṅgaho daṭṭhabbo. Lābhasakkārassa samudayaṃ uppattikāraṇaṃ samudayasaccavasena dukkhasaccassa uppattihetutāvasena.
Tatiyasamaṇabrāhmaṇasuttavaṇṇanā niṭṭhitā.
- Chavisuttavaṇṇanā
177.Lābhasakkārasilokonarakādīsu nibbattentoti idaṃ tannissayaṃ kilesagaṇaṃ sandhāyāha. Nibbattentoti nibbattāpento. Imaṃ manussaattabhāvaṃ nāseti manussattaṃ puna nibbattituṃ appadānavasena. Tasmāti duggatinibbattāpanato idha maraṇadukkhāvahanato ca.
Chavisuttavaṇṇanā niṭṭhitā.
- Rajjusuttavaṇṇanā
178.Kharā pharusā chaviādīni chindane samatthā.
Rajjusuttavaṇṇanā niṭṭhitā.
- Bhikkhusuttavaṇṇanā
179.Taṃ sandhāyāti diṭṭhadhammasukhavihārassa okāsābhāvaṃ sandhāya.
Bhikkhusuttavaṇṇanā niṭṭhitā.
Tatiyavaggavaṇṇanā niṭṭhitā.
- Catutthavaggo
1-4. Bhindisuttādivaṇṇanā
180-
我來幫您翻譯這段巴利文成簡體中文: 165. 名"不護身"因捨棄二十六種威儀。名"不護語"因至貪鄰近及嗔鄰近直至發出。 旋風經註釋終。 10. 有偈經註釋 166. "彼受恭敬"中"以不恭敬及兩者"即以不恭敬及兩者,有時以恭敬,有時以不恭敬,有時以兩者義。因此說"以不恭敬"等。因常住成就而常住故說"阿羅漢...乃至...細見"等。如是彼說為"金剛智"。"已至"即為入果定而至彼前行。 有偈經註釋終。 第一品註釋終。 2. 第二品 1-2. 金缽經等註釋 167-168. 不能動搖因依戒山。或作其他事因先已舍戒。第三等中無新義。 金缽經等註釋終。 第二品註釋終。 3. 第三品 1. 女人經註釋 170. 異性對像能佔據男子心而住者,顯示較彼更能佔據眾生心而住者為利養恭敬,世尊說"諸比丘,非彼"等,顯示說"非彼"等。 女人經註釋終。 2. 美女經註釋 171. 第二顯明,僅說彼義以國色美人方式。 美女經註釋終。 3-6. 一子經等註釋 172-175. "信"意為以聖道而來之信故說"須陀洹"。 一子經等註釋終。 7. 第三沙門婆羅門經註釋 176. "如是等"以等字應知攝多聞、防護、戒等。利養恭敬之集起生起因緣,以集諦方式苦諦之生起因性方式。 第三沙門婆羅門經註釋終。 8. 皮經註釋 177. "利養恭敬名聲令生地獄等"此說依彼煩惱群。"令生"即使生。毀此人身以不給予再生人性方式。"因此"即因令生惡趣及此帶來死苦。 皮經註釋終。 9. 繩經註釋 178. 粗利能斷皮等。 繩經註釋終。 10. 比丘經註釋 179. "依彼"即依現法樂住無機會。 比丘經註釋終。 第三品註釋終。 4. 第四品 1-4. 破經等註釋 180-;
183.Devadatto sagge vā nibbatteyyātiādi parikappavacanaṃ. Na hi paccekabodhiyaṃ niyatagatiko antarā maggaphalāni adhigantuṃ bhabboti. Soti anavajjadhammo. Assāti devadattassa. Samucchedamagamā katūpacitassa mahato pāpadhammassa balena tasmiṃ attabhāve samucchedabhāvato, na accantāya. Akusalaṃ nāmetaṃ abalaṃ, kusalaṃ viya na mahābalaṃ, tasmā tasmiṃyeva attabhāve tādisānaṃ puggalānaṃ atekicchatā, aññathā sammattaniyāmo viya micchattaniyāmo accantiko siyā. Yadi evaṃ vaṭṭakhāṇukajotanā kathanti? Āsevanāvasena, tasmā yathā 『『sakiṃ nimuggo nimuggo eva bālo』』ti vuttaṃ, evaṃ vaṭṭakhāṇukajotanā. Yādise hi paccaye paṭicca puggalo taṃ dassanaṃ gaṇhi, tathā ca paṭipanno, puna acintappativatte paccaye patitato sīsukkhipanamassa na hotīti na vattabbaṃ.
Bhindisuttādivaṇṇanā niṭṭhitā.
- Acirapakkantasuttavaṇṇanā
184.Kāle sampatteti gabbhassa paripākagatattā vijāyanakāle sampatte. Potanti assatariyā puttaṃ. Etanti 『『gabbho assatariṃ yathā』』ti etaṃ vacanaṃ.
Acirapakkantasuttavaṇṇanā niṭṭhitā.
-
Pañcarathasatasuttavaṇṇanā
-
Abhiharīyatīti abhihāro, bhattaṃyeva abhihāro bhattābhihāroti āha 『『abhiharitabbaṃ bhatta』』nti. Macchapittanti vāḷamacchapittaṃ. Pakkhipeyyunti uragādinā osiñceyyuṃ.
Pañcarathasatasuttavaṇṇanā niṭṭhitā.
7-13. Mātusuttādivaṇṇanā
186-187.Mātupi hetūti attano mātuyā uppannaanatthāvahassa pahānahetupi. Ito paresūti 『『pitupi hetū』』ti evamādīsu.
Mātusuttādivaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Lābhasakkārasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
-
Rāhulasaṃyuttaṃ
-
Paṭhamavaggo
1-8. Cakkhusuttādivaṇṇanā
188-
我來 助您翻譯這段巴利文成簡體中文: 183. "提婆達多或生天"等為假設語。因定趣向獨覺菩提者中途不能證得道果。"彼"即無過法。"彼"即提婆達多。"到斷絕"因已作積集大惡法力于彼身中成斷絕性,非永遠。名為不善者無力,不如善有大力,因此于彼身中如是諸補特伽羅不可治,否則如正性定邪性定應成永遠。若如是輪迴樁說如何?以習行方式,因此如說"愚者一沉即沉",如是為輪迴樁說。因依如是緣眾生取彼見,如是行,再陷不可思議反轉緣故不應說彼無抬頭。 破經等註釋終。 5. 新離經註釋 184. "時至"即胎已成熟故生時至。"子"即騾之子。"此"即"如胎于騾"此語。 新離經註釋終。 6. 五百車經註釋 185. "運來"為運來,食即運來為食運來故說"應運來食"。"魚膽"即兇猛魚膽。"應投"即應以蛇等澆。 五百車經註釋終。 7-13. 母經等註釋 186-187. "為母因"即為斷自母生不利因。"此後"即于"為父因"等。 母經等註釋終。 顯揚真義之相應部註釋 利養恭敬相應註釋之顯明隱義竟。 7. 羅睺羅相應 1. 第一品 1-8. 眼經等註釋 188-
195.Ekavihārīti catūsupi iriyāpathesu ekākī hutvā viharanto. Vivekaṭṭhoti vivittaṭṭho, tenāha 『『nissaddo』』ti. Satiyā avippavasantoti satiyā avippavāsena ṭhito, sabbadā avijahanavasena pavatto. Ātāpīti vīriyasampannoti sabbaso kilesānaṃ ātāpanaparitāpanavasena pavattavīriyasamaṅgībhūto. Pahitattoti tasmiṃ visesādhigame pesitacitto, tattha ninno tappabbhāroti attho. Hutvā abhāvākārenāti uppattito pubbe avijjamāno paccayasamavāyena hutvā uppajjitvā bhaṅguparamasaṅkhātena abhāvākārena. Aniccanti niccadhuvatābhāvato. Uppādavayavantatāyāti khaṇe khaṇe uppajjitvā nirujjhanato. Tāvakālikatāyāti taṅkhaṇikatāya. Vipariṇāmakoṭiyāti vipariṇāmavantatāya. Cakkhuñhi upādāya vikārāpajjanena vipariṇamantaṃ vināsaṃ paṭipīḷaṃ pāpuṇāti. Niccapaṭikkhepatoti niccatāya paṭikkhipitabbato lesamattassapi anupalabbhanato. Dukkhamanaṭṭhenāti nirantaradukkhatāya dukkhena khamitabbato. Dukkhavatthukaṭṭhenāti nānappakāradukkhādhiṭṭhānato. Satatasampīḷanaṭṭhenāti abhiṇhatāpasabhāvato. Sukhapaṭikkhepenāti sukhabhāvassa paṭikkhipitabbato. Taṇhāgāho mamaṃkārabhāvato. Mānagāho ahaṃkārabhāvato. Diṭṭhigāho 『『attā me』』ti vipallāsabhāvato. Virāgavasenāti virāgaggahaṇena. Tathā vimuttivasenāti vimuttiggahaṇena.
Pasādāva gahitā dvārabhāvappattassa adhippetattā. Sammasanacāracittaṃ dvārabhūtamanoti adhippāyo.
Chaṭṭhe ārammaṇe tebhūmakadhammā sammasanacārassa adhippetattā. Yathā paṭhamasutte pañca pasādā gahitā, na sasambhāracakkhuādayo, evaṃ tatiyasutte na pasādavatthukacittameva gahitaṃ. Na taṃsampayuttā dhammā. Evañhi avadhāraṇaṃ sātthakaṃ hoti aññathā tena apanetabbassa abhāvato. Sabbatthāti sabbesu catutthasuttādīsu. Javanappattāti javanacittasaṃyuttā.
Cakkhusuttādivaṇṇanā niṭṭhitā.
-
Dhātusuttavaṇṇanā
-
Ākāsadhātu rūpaparicchedatāya rūpapariyāpannanti adhippāyena 『『sesāhi rūpa』』nti vuttaṃ. Nāmarūpanti tebhūmakaṃ nāmaṃ rūpañca kathitaṃ.
Dhātusuttavaṇṇanā niṭṭhitā.
- Khandhasuttavaṇṇanā
197.Sabbasaṅgāhikaparicchedenāti dhammasaṅgaṇhanapariyāyena. Idhāti imasmiṃ sutte. Tebhūmakāti gahetabbā sammasanacārassa adhippetattā.
Khandhasuttavaṇṇanā niṭṭhitā.
Paṭhamavaggavaṇṇanā niṭṭhitā.
-
Dutiyavaggo
-
Anusayasuttavaṇṇanā
-
Dutiyavagge attanoti āyasmā rāhulo attano saviññāṇakaṃ kāyaṃ dasseti. Parassāti parassa aviññāṇakakāyaṃ dasseti. Parasantāne vā arūpe dhamme aggahetvā rūpakāyameva gaṇhanto vadati. Apare 『『asaññasattānaṃ attabhāvaṃ sandhāya tathā vutta』』nti vadanti. Purimenāti 『『imasmiṃ saviññāṇake kāye』』ti iminā padena. Pacchimenāti 『『bahiddhā』』ti iminā padena. Ete kilesāti ete diṭṭhitaṇhāmānasaññitā kilesā. Etesu vatthūsūti ajjhattabahiddhāvatthūsu. Samma…pe… passatīti pubbabhāge vipassanāñāṇena sammasanavasena, maggakkhaṇe abhisamayavasena suṭṭhu attapaccakkhena ñāṇena passati.
Anusayasuttavaṇṇanā niṭṭhitā.
- Apagatasuttavaṇṇanā
我來幫您翻譯這段巴利文成簡體中文: 195. "獨住者"即於四威儀中獨一而住。"住遠離"即住于遠離,因此說"無聲"。"不離正念"即以不離正念而住,以一切時不捨方式轉起。"熱忱"即具精進,以一切遍熱燒煎迫諸煩惱方式轉起精進具足。"專注"即于彼殊勝證得發送心,傾向趣向彼義。"有而無相"即生起前不存在,以緣和合而有生起至滅盡名為無相。"無常"即因無常久住性。"有生滅性"即于剎那剎那生而滅。"暫時性"即僅此剎那。"以變異邊際"即具變異性。因取眼得變異而達壞滅壓迫。"否定常"即應否定常性因不得少許。"以苦義"即因相續苦性應以苦忍受。"以苦事義"即因種種苦所依。"以恒壓迫義"即因數數逼迫性。"否定樂"即應否定樂性。執著渴愛因我所性。執著慢因我性。執著見因"我之我"顛倒性。"以離欲方式"即以離欲攝取。如是"以解脫方式"即以解脫攝取。 清凈僅攝取因意為已得門性。思察遍路心為門性義。 第六于所緣三地法因意為思察遍路。如第一經攝取五凈色,非有資具眼等,如是第三經非僅攝取凈色事心,非彼相應法。如是限定有義因無他應以彼除去。"一切處"即於一切第四經等。"已至速行"即相應速行心。 眼經等註釋終。 9. 界經註釋 196. 虛空界以色邊際性屬色意趣故說"余以色"。"名色"說三地名及色。 界經註釋終。 10. 蘊經註釋 197. "以攝一切區分"即以攝法方式。"此"即此經。"三地"應攝因意為思察遍路。 蘊經註釋終。 第一品註釋終。 2. 第二品 11. 隨眠經註釋 200. 第二品"自己"即具壽羅睺羅顯示自己有識身。"他"即顯示他無識身。或不攝他相續無色法僅攝色身而說。其他"說依無想有情自體而如是說"。"前"即以"此有識身"此句。"后"即以"外"此句。"此等煩惱"即此等見渴愛慢名煩惱。"此等事"即內外事。"正...乃至...見"即前分以觀智思察方式,道剎那以現觀方式以善自證智見。 隨眠經註釋終。 12. 離去經註釋
- 『『Ahameta』』nti ahaṃkārādīnaṃ anavasesappahānena accantameva apagataṃ.
Apagatasuttavaṇṇanā niṭṭhitā.
Dutiyavaggavaṇṇanā niṭṭhitā.
Dvīsūti paṭhamavaggādīsu. Desanāya asekkhabhūmiyā desitattā asekkhabhūmi kathitā. Paṭhamoti paṭhamavaggo 『『sādhu me, bhante, bhagavā』』tiādinā āyācantassa, dutiyo anāyācantassa therassa ajjhāsayavasena kathito. Vimuttiparipācanīyadhammā nāma vivaṭṭasannissitā saddhindriyādayo. Tena pana vipassanāya kathitattā kathitā evāti. Taṃtaṃdesanānusārena hi thero te dhamme paripākaṃ pāpesi. Tathā hi bhagavā dutiyavaggaṃ anāyācitopi desesi.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Rāhulasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
-
Lakkhaṇasaṃyuttaṃ
-
Paṭhamavaggo
-
Aṭṭhisuttavaṇṇanā
我來幫您翻譯這段巴利文成簡體中文: 201. "我此"因我執等無餘斷故究竟離去。 離去經註釋終。 第二品註釋終。 "二"即于第一品等。因說教說于無學地故說無學地。"第一"即第一品因"尊者,世尊對我善哉"等請求,第二因長老不請求而依意樂而說。名為成熟解脫法者即依涅槃信根等。然因說觀而為已說。因隨彼彼說教長老令彼等法成熟。如是世尊雖不請求亦說第二品。 顯揚真義之相應部註釋 羅睺羅相應註釋之顯明隱義竟。 8. 勒叉那相應 1. 第一品 1. 骨經註釋
202.Āyasmāca lakkhaṇotiādīsu 『『ko nāmāyasmā lakkhaṇo, kasmā ca 『lakkhaṇo』ti nāmaṃ ahosi, ko cāyasmā moggallāno, kasmā ca sitaṃ pātvākāsī』』ti taṃ sabbaṃ pakāsetuṃ 『『yvāya』』ntiādi āraddhaṃ. Lakkhaṇasampannenāti purisalakkhaṇasampannena.
Īsaṃ hasitaṃ 『『sita』』nti vuccatīti āha 『『mandahasita』』nti. Aṭṭhisaṅkhalikanti nayidaṃ aviññāṇakaṃ aṭṭhisaṅkhalikamattaṃ, atha kho eko petoti āha 『『petaloke nibbatta』』nti. Ete attabhāvāti petattabhāvā. Na āpāthaṃ āgacchantīti devattabhāvā viya na āpāthaṃ āgacchanti pakatiyā. Tesaṃ pana ruciyā āpāthaṃ āgaccheyyuṃ manussānaṃ. Dukkhābhibhūtānaṃ anāthabhāvadassanapadaṭṭhānā karuṇāti āha 『『kāruññe kattabbe』』ti. Attano ca sampattiṃ buddhañāṇassa ca sampattinti paccekaṃ sampattisaddo yojetabbo. Tadubhayaṃ vibhāvetuṃ 『『taṃ hī』』tiādi vuttaṃ. Tattha attano sampattiṃ anussaritvā sitaṃ pātvākāsīti padaṃ ānetvā sambandhitabbaṃ. Dhammadhātūti sabbaññutaññāṇaṃ sandhāya vadati. Dhammadhātūti vā dhammānaṃ sabhāvo.
Itaroti lakkhaṇatthero. Upapattīti jāti. Upapattisīsena hi tathārūpaṃ attabhāvaṃ vadati. Lohatuṇḍakehīti lohamayeheva tuṇḍakehi. Carantīti ākāsena gacchanti. Acchariyaṃ vatāti garahacchariyaṃ nāmetaṃ. Cakkhubhūtāti sampattadibbacakkhukā, lokassa cakkhubhūtāti evaṃ vā ettha attho daṭṭhabbo.
Yatrāti hetuatthe nipātoti āha 『『yatrāti kāraṇavacana』』nti. Aññatra hi 『『yatra hi nāmā』』ti attho vuccati. Appamāṇe sattanikāye te ca kho vibhāgena kāmabhavādibhede bhave, nirayādibhedā gatiyo, nānattakāyanānattasaññiādiviññāṇaṭṭhitiyo, tathārūpe sattāvāse ca sabbaññutaññāṇañca me upanetuṃ paccakkhaṃ karontena.
Goghātakoti gunnaṃ abhiṇhaṃ hananako. Tenāha 『『vadhitvā vadhitvā』』ti. Tassāti gunnaṃ vadhakakammassa. Aparāpariyakammassāti aparāpariyavedanīyakammassa. Balavatā goghātakakammena vipāke dīyamāne aladdhokāsaṃ aparāpariyavedanīyaṃ tasmiṃ vipakkavipāke idāni laddhokāsaṃ 『『avasesakamma』』nti vuttaṃ. Paṭisandhīti pāpakammajanitā paṭisandhi. Kammasabhāgatāyāti kammasadisabhāvena. Ārammaṇasabhāgatāyāti ārammaṇassa sabhāgabhāvena sadisabhāvena. Yādise hi ārammaṇe pubbe taṃ kammaṃ tassa ca vipāko pavatto, tādiseyeva ārammaṇe idaṃ kammaṃ imassa vipāko ca pavattoti katvā vuttaṃ 『『tasseva kammassa vipākāvasesenā』』ti. Bhavati hi taṃsadisepi tabbohāro yathā 『『so eva tittiro, tāniyeva osadhānī』』ti. Nimittaṃ ahosīti pubbe katūpacitassa petūpapattinibbattanavasena katokāsassa tassa kammassa nimittabhūtaṃ idāni tathā upaṭṭhahantaṃ tassa vipākassa nimittaṃ ārammaṇaṃ ahosi. Soti goghātako. Aṭṭhisaṅkhalikapeto jāto kammasarikkhakavipākatāvasena.
Aṭṭhisuttavaṇṇanā niṭṭhitā.
- Pesisuttavaṇṇanā
203.Gomaṃsapesiyo katvāti gāviṃ vadhitvā vadhitvā gomaṃsaṃ phāletvā pesiyo katvā. Sukkhāpetvāti kālantaraṃ ṭhapanatthaṃ sukkhāpetvā. Sukkhāpiyamānānaṃ maṃsapesīnañhi vallūrasamaññā.
Pesisuttavaṇṇanā niṭṭhitā.
- Piṇḍasuttavaṇṇanā
204.Nippakkhacammeti vigatapakkhacamme.
-
Nicchavisuttavaṇṇanā
-
Urabbhe hanatīti orabbhiko. Eḷaketi aje.
-
Asilomasuttavaṇṇanā
206.Nivāpapuṭṭheti attanā dinnanivāpena posite. Asinā vadhitvā vadhitvā vikkiṇanto.
我來幫您翻譯這段巴利文成簡體中文: 202. "具壽勒叉那"等中為顯示"誰名具壽勒叉那,為何名為'勒叉那',誰是具壽目犍連,為何顯露微笑"彼一切而開始"此"等。"具相"即具足人相。 說少許笑為"微笑"故說"微笑"。"骨鎖"非此無識骨鎖而已,而是一餓鬼故說"生於餓鬼界"。"此等自體"即餓鬼自體。"不現入"即不如天身自然現入。然依彼等意樂可現入人。說"應起悲愍"因悲愍以見被苦壓迫無依性為近因。"自己及佛智之"各應配"成就"字。為顯彼二說"彼"等。其中"憶念自己成就而顯露微笑"句應帶來相連。"法界"說依一切知智。或"法界"即諸法自性。 "其他"即勒叉那長老。"生"即生。因以生為首說如是自體。"鐵嘴"即以鐵製嘴。"行"即于空中行。"希有哉"即此名厭惡希有。"具眼"即具天眼,或於此應見義為"成為世間眼"。 "於此"為因義不變化詞故說"於此為因語"。因其他說"於此名"義。于無量眾生部類而彼等以區分于欲有等差別有,地獄等差別趣,異身異想等識住,如是眾生居處及令我的一切知智成親證。 "屠牛者"即數數殺牛者。因此說"殺殺"。"彼"即殺牛業。"後後業"即後後感受業。當以強力屠牛業予報時未得機會後後感受業,彼報已熟時今得機會說為"餘業"。"結生"即由惡業所生結生。"業同分"即以業相似性。"所緣同分"即以所緣相似性同分。如是說"以彼業之餘報"因彼業及彼報前于如何所緣轉起,此業及此報亦于如是所緣轉起。實有彼相似亦有彼言說如"彼即鷓鴣、彼即藥"。"成相"即前已作積集以生餓鬼生起方式作機會彼業成相,今如是現起彼報之相成所緣。"彼"即屠牛者。成骨鎖餓鬼因業相似報性。 骨經註釋終。 2. 肉片經註釋 203. "作牛肉片"即屠牛後分割牛肉作片。"曬乾"即為存放一時而曬乾。因曬乾肉片有乾肉名。 肉片經註釋終。 3. 團經註釋 204."無翼皮"即離翼皮。 4. 無皮經註釋 205. "殺羊者"即殺羊者。"羊"即山羊。 5. 劍毛經註釋 206. "養飼"即以自給飼養所養。以劍殺殺而賣。
- Sattisuttavaṇṇanā
207.Ekaṃ miganti ekaṃ dīpakamigaṃ.
- Usulomasuttavaṇṇanā
208.Kāraṇāhīti yātanāhi. Ñatvāti kammaṭṭhānaṃ ñatvā.
-
Sūcilomasuttavaṇṇanā
-
Suṇoti pūretīti sūto, assadamakādiko.
-
Dutiyasūcilomasuttavaṇṇanā
-
Pesuññūpasaṃhāravasena ito sutaṃ amutra, amutra vā sutaṃ idha sūcetīti sūcako. Anayabyasanaṃ pāpesi manusseti sambandho.
-
Kumbhaṇḍasuttavaṇṇanā
211.Vinicchayāmaccoti raññā aḍḍakaraṇe ṭhapito vinicchayamahāmatto. So hi gāmajanakāyaṃ kūṭeti vañcetīti gāmakūṭakoti vuccati. Keci 『『tādiso eva gāmajeṭṭhako gāmakūṭako』』ti vadanti. Samena bhavitabbaṃ, 『『dhammaṭṭho』』ti vattabbato. Rahassaṅge nisīdanavasena visamā nisajjāva ahosi.
Kumbhaṇḍasuttavaṇṇanā niṭṭhitā.
Paṭhamavaggavaṇṇanā niṭṭhitā.
-
Dutiyavaggo
-
Sasīsakasuttavaṇṇanā
212.Phusantoti theyyāya phusanto.
- Nicchavitthisuttavaṇṇanā
214.Mātugāmo sassāmiko attano phasse anissaro. Vaṭṭitvāti bhassitvā aparaṃ gantvā.
-
Maṅgulitthisuttavaṇṇanā
-
Maṅganavasena ulatīti maṅguli, virūpabībhacchabhāvena pavattatīti attho. Tenāha 『『virūpaṃ duddasikaṃ bībhaccha』』nti.
-
Okilinīsuttavaṇṇanā
-
Uddhaṃ uddhaṃ agginā pakkasarīratāya uppakkaṃ. Heṭṭhato paggharaṇavasena kilinnasarīratāya okilinī. Ito cito ca aṅgārasamparikiṇṇatāya okirinī. Tenāha 『『sā kirā』』tiādi. Aṅgāracitaketi aṅgārasañcaye. Sarīrato paggharanti asuciduggandhajegucchāni sedagatāni. Tassa kira raññoti tassa kāliṅgassa rañño. Nāṭakinīti nacce adhikatā itthī. Sedanti sedanaṃ, tāpananti attho.
Okilinīsuttavaṇṇanā niṭṭhitā.
- Asīsakasuttavaṇṇanā
217.Asīsakaṃ kabandhaṃ hutvā nibbatti kammāyūhanakāle tathā nimittaggahaṇaparicayato.
7-11. Pāpabhikkhusuttādivaṇṇanā
218-222.Lāmakabhikkhūti hīnācāratāya lāmako, bhikkhuvesatāya, bhikkhāhārena jīvanato ca bhikkhu. Cittakeḷinti cittaruciyaṃ taṃ taṃ kīḷanto. Ayamevāti bhikkhuvatthusmiṃ vuttanayo eva.
Pāpabhikkhusuttādivaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Lakkhaṇasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
-
Opammasaṃyuttaṃ
-
Kūṭasuttavaṇṇanā
223.Kūṭaṃgacchantīti kūṭacchiddassa anupavisanavasena kūṭaṃ gacchanti. Yā ca gopānasiyo gopānasantaragatā, tāpi kūṭaṃ āhacca ṭhānena kūṭaṅgamā. Duvidhāpi kūṭe samosaraṇā. Kūṭassa samugghātena vināsena bhijjanena. Avijjāya samugghātenāti avijjāya accantameva appavattiyā. Tena ca mokkhadhammādhigamena tadanurūpadhammādhigamo dassito. Appamattāti pana iminā tassa upāyo dassito.
Kūṭasuttavaṇṇanā niṭṭhitā.
- Nakhasikhasuttavaṇṇanā
224.Evaṃ appakā yathā nakhasikhāya āropitapaṃsu, sugatisaṃvattaniyassa kammassa appakattā evaṃ devesupīti hīnūdāharaṇavasena vuttaṃ. Appatarā hi sattā ye devesu jāyanti, tañca kho kāmadevesu. Itaresu pana vattabbameva natthi.
Nakhasikhasuttavaṇṇanā niṭṭhitā.
- Kulasuttavaṇṇanā
我來幫您翻譯這段巴利文成簡體中文: 6. 槍經註釋 207. "一鹿"即一豹鹿。 7. 箭毛經註釋 208. "刑罰"即苦刑。"知"即知業處。 8. 針毛經註釋 209. "調"即調伏,如調馬者等。 9. 第二針毛經註釋 210. "告密者"即以挑撥方式將此處所聞告于彼處,或將彼處所聞告於此處。使人遭受不幸災禍相連。 10. 睪丸鬼經註釋 211. "審判大臣"即王所立斷事大臣。因彼欺騙村人眾故說為"村欺"。有些說"如是村長為村欺"。應平等,因應說"住法"。以坐于秘處方式成不平等坐。 睪丸鬼經註釋終。 第一品註釋終。 2. 第二品 1. 有頭經註釋 212. "觸"即為盜而觸。 3. 無皮女經註釋 214. 女人有夫于自觸無自在。"轉"即落下往他處。 4. 醜女經註釋 215. "丑"即以醜惡方式動,轉起醜惡可怕性義。因此說"醜陋難看可怕"。 5. 下流女經註釋 216. 因身體上上被火燒為燒。因下流出方式身體浸濕為下流。因此彼被炭火遍撒為撒。因此說"彼"等。"炭火堆"即炭火聚。身流出不凈臭穢可厭汗液。"彼王"即彼迦陵伽王。"舞女"即精於舞之女。"熱"即熱惱,為燒義。 下流女經註釋終。 6. 無頭經註釋 217. 生為無頭軀幹因造業時如是相取熟習。 7-11. 惡比丘經等註釋 218-222. "劣比丘"即因下劣行為劣,因比丘相,因以乞食活命而比丘。"心戲"即以心所喜種種遊戲。"僅此"即如比丘事中所說方式。 惡比丘經等註釋終。 顯揚真義之相應部註釋 勒叉那相應註釋之顯明隱義竟。 9. 譬喻相應 1. 屋頂經註釋 223. "至頂"即以入頂孔方式至頂。諸椽于椽間亦以接觸頂而住至頂。兩種皆歸集於頂。以頂之斷除破壞破碎。"以無明斷除"即以無明究竟不轉起。以彼證解脫法顯示證得相應法。以"不放逸"此顯示彼方便。 屋頂經註釋終。 2. 指甲經註釋 224. "如是少"即如指甲上土,因善趣業少故如是于天中說以下喻。因生於天中眾生更少,而且於欲天。于其他更不用說。 指甲經註釋終。 3. 家經註釋;
225.Vidhaṃsayanti viheṭhayanti. Vaḍḍhitāti bhāvanāpāripūrivasena paribrūhitā. Punappunaṃ katāti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitā yuttayānaṃ viya katāti yathā yuttaṃ ājaññarathaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci pavattati, evaṃ yathāruci pavattiyā gamitā. Patiṭṭhānaṭṭhenāti adhiṭṭhānaṭṭhena. Vatthu viya katā sabbaso upakkilesavisodhanena suvisodhitamariyādaṃ viya katā. Adhiṭṭhitāti paṭipakkhadūrībhāvato subhāvitabhāvena avikampaneyyatāya ṭhapitā . Samantato citāti sabbabhāgena bhāvanūpacayaṃ gamitā. Tenāha 『『suvaḍḍhitā』』ti . Suṭṭhu samāraddhāti mettābhāvanāya matthakappattiyā sammadeva sampāditā.
Kulasuttavaṇṇanā niṭṭhitā.
- Okkhāsuttavaṇṇanā
226.Mahāmukhaukkhalīnanti mahāmukhānaṃ mahantakoḷumbānaṃ sataṃ. Paṇītabhojanabharitānanti sappimadhusakkarādīhi upanītapaṇītabhojanehi paripuṇṇānaṃ. Tassāti pāṭhassa. Goduhanamattanti godohanavelāmattaṃ. Taṃ pana kittakaṃ adhippetanti āha 『『gāviyā』』tiādi. Sabbasattesu hitapharaṇanti anodhisomettābhāvanamāha – mettacittaṃ appanāppattaṃ bhāvetuṃ sakkotīti adhippāyo. Tampi tato yathāvuttadānato mahapphalataranti.
Okkhāsuttavaṇṇanā niṭṭhitā.
- Sattisuttavaṇṇanā
227.Agge paharitvāti tiṇhaphalasattiyā agge hatthena vā muṭṭhinā vā pahāraṃ datvā. Kappāsavaṭṭiṃ viyāti pahatakappāsapiṇḍaṃ viya. Niyyāsavaṭṭiṃ viyāti phalasaṇṭhānaṃ niyyāsapiṇḍaṃ viya. Ekato katvāti kalikādibhāvena vīsatiṃsapiṇḍāni ekajjhaṃ katvā. Alliyāpento piṇḍaṃ karonto. Paṭileṇetīti paṭilīnayati nāmeti. Alliyāpento te dvepi dhārā ekato samphusāpento. Paṭikoṭṭetīti paṭipaharati. Tattha khaṇḍaṃ viya niyyāso. Kappāsavaṭṭanakaraṇīyanti vihatassa kappāsassa paṭisaṃharaṇavasena bandhanadaṇḍaṃ. Pavattentoti kappāsassa saṃvellanavasena pavattento.
Sattisuttavaṇṇanā niṭṭhitā.
- Dhanuggahasuttavaṇṇanā
我來幫您翻譯這段巴利文成簡體中文: 225. "毀壞"即傷害。"增長"即以修習圓滿方式培育。"再再作"即以修習多作方式一再轉起如作已係車,如熟練御者所立已係良馬車隨欲轉起,如是導至隨欲轉起。"住立義"即確立義。如作基地以遍凈諸隨煩惱如作已清凈界限。"確立"即因遠離對治以善修性成不動搖性而住立。"遍積集"即於一切分達修習增長。因此說"善增長"。"善發起"即以慈修達頂而正善成就。 家經註釋終。 4. 缽經註釋 226. "大口鍋"即百個大口大鍋。"滿勝食"即以酥蜜糖等所備勝食充滿。"彼"即文句。"擠牛乳量"即擠牛乳時量。彼多少意趣故說"于牛"等。"遍滿利益一切眾生"說無分別慈修—意趣能修習達安止之慈心。彼較如是所說佈施更大果。 缽經註釋終。 5. 槍經註釋 227. "刺端"即以利刃槍端以手或拳給予打擊。"如棉團"即如打擊棉團。"如樹脂團"即如果狀樹脂團。"合一"即以芯等方式二三十團合為一處。"使粘著"即作團。"退縮"即名為退卻。使粘著使彼二刃合一觸。"回打"即反擊。其中如斷片樹脂。"棉搓棒"即以搓梳棉方式纏結杖。"轉動"即以棉卷纏方式轉動。 槍經註釋終。 6. 弓手經註釋
228.Daḷhadhanunoti thirataradhanuno. Idāni tassa thiratarabhāvaṃ paricchedato dassetuṃ 『『daḷhadhanū』』tiādi vuttaṃ. Tattha dvisahassathāmanti palānaṃ dvisahassathāmaṃ. Vuttamevatthaṃ pākaṭataraṃ katvā dassetuṃ 『『yassā』』tiādimāha. Tattha yassāti dhanuno. Āropitassāti jiyaṃ āropitassa. Jiyābaddhoti jiyāya baddho. Pathavito muccati, etaṃ 『『dvisahassathāma』』nti veditabbaṃ . Lohasīsādīnanti kāḷalohatambalohasīsādīnaṃ. Bhāroti purisabhāro, so pana majjhimapurisassa vasena edisaṃ tassa balaṃ daṭṭhabbaṃ. Uggahitasippā dhanuvedasikkhāvasena. Ciṇṇavasībhāvā lakkhesu avirajjhanasarakkhepavasena. Kataṃ rājakulādīsu upagantvā asanaṃ sarakkhepo etehīti katūpasanāti āha 『『rājakulādīsu dassitasippā』』ti.
『『Bodhisatto cattāri kaṇḍāni āharī』』ti vatvā tameva atthaṃ vitthārato dassento 『『tadā kirā』』tiādimāha. Tattha javissāmāti dhāvissāma. Aggi uṭṭhahīti sīghapatanasantāpena ca sūriyarasmisantāpassa āsannabhāvena ca usumā uṭṭhahi. Pakkhapañjarenāti pakkhajālantarena.
Nivattitvāti 『『nippayojanamidaṃ javana』』nti nivattitvā. Pattakaṭāhena otthaṭapatto viyāti pihitapatto viya ahosi, vegasā patanena nagarassa upari ākāsassa nirikkhaṇaṃ ahosi. Sañcāritattā anekahaṃsasahassasadiso paññāyi seyyathāpi bodhisattassa dhanuggahakāle sarakūṭādidassane.
Dukkaranti tassa adassanaṃ sandhāyāha, na attano patanaṃ. Sūriyamaṇḍalañhi atisīghena javena gacchantampi paññāsayojanāyāmavitthataṃ attano vipulatāya pabhassaratāya ca sattānaṃ cakkhussa gocarabhāvaṃ gacchati, javanahaṃso pana tādisena sūriyena saddhiṃ javena gacchanto na paññāyeyya. Tasmā vuttaṃ 『『na sakkā tayā passitu』』nti. Cattāro akkhaṇavedhino. Gantvā gahite sotuṃ ghaṇḍaṃ piḷandhāpetvā sayaṃ puratthābhimukho nisinno. Puratthimadisābhimukhaṃ gatakaṇḍaṃ sandhāyāha 『『paṭhamakaṇḍeneva saddhiṃ uppatitvā』』ti. Te cattāri kaṇḍāni ekakkhaṇeyeva khipiṃsu.
Āyuṃ saṅkharoti etenāti āyusaṅkhāro. Yathā hi kammajarūpānaṃ pavatti jīvitindriyapaṭibaddhā, evaṃ attabhāvassa pavatti tappaṭibaddhāti. Bahuvacananiddeso pana pāḷiyaṃ ekasmiṃ khaṇe anekasatasaṅkhassa jīvitindriyassa upalabbhanato. Taṃ jīvitindriyaṃ. Tato yathāvuttadevatānaṃ javato sīghataraṃ khīyati ittarakhaṇattā. Vuttañhetaṃ –
『『Jīvitaṃ attabhāvo ca, sukhadukkhā ca kevalā;
Ekacittasamāyuttā, lahuso vattate khaṇo』』ti. (mahāni. 10);
Bhedoti bhaṅgo. Na sakkā paññāpetuṃ tatopi ativiya ittarakhaṇattā.
Dhanuggahasuttavaṇṇanā niṭṭhitā.
- Āṇisuttavaṇṇanā
我來幫您翻譯這段巴利文成簡體中文: 228. "堅弓"即極堅弓。今為示彼堅固性限度故說"堅弓"等。其中"二千力"即二千重力。為更明顯示已說義故說"彼"等。其中"彼"即弓。"上弦"即上弓弦。"弦縛"即被弦縛。從地脫開,此應知為"二千力"。"鐵箭頭等"即黑鐵紅鐵箭頭等。"重"即人重,彼應以中等人見如是其力。"學得技藝"以學習弓術方式。"練習自在"以不失靶射箭方式。"已習熟"即彼等往詣王家等示技藝故說"于王家等示技藝"。 說"菩薩取四箭"后為廣示彼義說"爾時"等。其中"將奔"即將跑。"火升"即因快速落下熱及陽光熱近而熱升。"翼網"即翼間網。 "回來"即"此奔跑無用"而回來。"如以缽蓋覆缽"即如蓋缽,因速疾落下而於城上空觀察。因流轉如多千鵝現似菩薩弓手時見箭堆等。 "難作"說依彼不見,非依自落。因日輪雖極速行進五十由旬長廣,以自廣大光明性成眾生眼所行境,然奔跑鵝與如是日同速行進不現。因此說"汝不能見"。四射靶者。去取后為聞繫鈴鐸自坐向東。說"與第一箭一起飛起"依向東方去箭。彼等同一剎那放四箭。 "壽行"即以此行壽。如業生色轉起依命根,如是自體轉起依彼。然經中複數說因一剎那得見多百命根。彼命根。較如是所說天之速更速耗盡因剎那短暫。實說此: "生命及自體,以及諸苦樂; 與一心相應,剎那轉極速。" "破"即壞。不能施設因較彼更極短暫。 弓手經註釋終。 7. 車軸經註釋
- Aññe rājāno ca bhāgaṃ gaṇhantā ime viya dasabhāgaṃ gaṇhantīti tesamayaṃ anugati paññāyati. Mahājanassa ānayanato ānakoti āha 『『evaṃladdhanāmo』』ti. Idāni taṃ ādito paṭṭhāya āgamanānukkamaṃ dassetuṃ 『『himavante kirā』』tiādimāha. Kareṇunti kareṇukaṃ, hatthininti attho. Sakkariṃsūti anatthapariharaṇavasena pasatthūpahāravasena ca pūjesuṃ. Otarīti kuḷīradahaṃ pāvisi. Paṭikkamitvā ṭhapanavasena apakkamitvā pati.
Suvaṇṇarajatādimayanti kismiñci chidde suvaṇṇamayaṃ, kismiñci rajatamayaṃ, kismiñci phalikamayaṃ āṇiṃ ghaṭayiṃsu bandhiṃsu. Pubbe pharitvā tiṭṭhantassa dvādasa yojanāni pamāṇo etassāti dvādasayojanappamāṇo, saddo. Athassa anekasatakāle gacchante antosālāyampi dukkhena suyyittha āṇisaṅghāṭamattattā.
Gambhīrāti agādhā dukkhogāḷhā. Sallasuttañhi 『『animittamanaññāta』』ntiādinā pāḷivasena gambhīraṃ, na atthagambhīraṃ. Tathā hi tattha tā tā gāthā duviññeyyarūpā tiṭṭhanti, duviññeyyaṃ ñāṇena dukkhogāhanti katvā 『『gambhīra』』nti vuccati. Pubbāparampettha kāsañci gāthānaṃ duviññeyyatāya dukkhogāhameva, tasmā taṃ pāḷivasena 『『gambhīra』』nti vuttaṃ 『『pāḷivasena gambhīrā sallasuttasadisā』』ti. Iminā nayena 『『atthavasena gambhīrā』』ti ettha attho veditabbo. Mahāvedallasuttassa atthavasena gambhīratā pākaṭāyeva. Lokaṃ uttaratīti lokuttaro, navavidhaappamāṇadhammo, so atthabhūto etesaṃ atthīti lokuttarā. Tenāha 『『lokuttaraatthadīpakā』』ti. Sattasuññatadhammamattamevāti sattena attanā suññataṃ kevalaṃ dhammamattameva. Uggahetabbaṃ pariyāpuṇitabbanti ca liṅgavacanavipallāsena vuttanti āha 『『uggahetabbe ca pariyāpuṇitabbe cā』』ti. Kavitāti kavino kammaṃ kavikatā. Yassa pana yaṃ kammaṃ, taṃ tena katanti vuccatīti āha 『『kavitāti kavīhi katā』』ti. Itaraṃ 『『kāveyyā』』ti padaṃ, kabbanti vuttaṃ hoti. 『『Kabba』』nti ca kavinā vuttanti attho. Tenāha 『『tasseva vevacana』』nti. Cittakkharāti vicitrākāraakkharā. Sāsanato bahibhūtāti na sāsanāvacarā. Tesaṃ sāvakehīti 『『buddhānaṃ sāvakā』』ti apaññātānaṃ yesaṃ kesañci sāvakehi. Anuggayhamānāti na uggayhamānā savanadhāraṇaparicayaatthūpaparikkhādivasena anuggayhamānā. Antaradhāyanti adassanaṃ gacchanti.
Āṇisuttavaṇṇanā niṭṭhitā.
- Kaliṅgarasuttavaṇṇanā
我來幫您翻譯這段巴利文成簡體中文: 229. 其他諸王取分時如此等取十分,此顯示隨行彼等。因帶來大眾故名"鼓",因此說"如是得名"。今為示彼從始來歷次第說"于雪山"等。"母象"即母象,意為雌象。"恭敬"即以避免不利方式及以讚歎供養方式供養。"入"即入蟹池。以退避置立方式退避落。 "金銀等制"即于某孔以金製,于某孔以銀製,于某孔以水晶制軸固定繫縛。前遍滿住立者其量十二由旬為"量十二由旬",聲音。其後經多百時于內堂亦難聞因僅軸連線。 "甚深"即無底難入。"箭經"以"無相無所知"等經句方式甚深,非義甚深。如是于彼彼等偈難可了知而住,因難了知智難入故說"甚深"。此中前後某些偈難了知性僅難入,因此彼以經句方式說"甚深"而說"以經句方式甚深如箭經"。以此方式應知"以義方式甚深"此處義。大分別經以義方式甚深顯然。"出世"即超越世間,九種無量法,彼等有彼義為出世。因此說"顯示出世義"。"僅七空法"即僅以眾生我空法。說"應學應習"以性數轉變說故說"于應學及應習"。"詩作"即詩人業詩人作。因誰何業,說彼由彼作故說"詩作即詩人所作"。其他"詩歌"句,說為詩。"詩"義為詩人所說。因此說"彼同義語"。"妙字"即種種形狀字。"出於教"即非教內。"彼等聲聞"即由任何"佛之聲聞"不知名者。"不受持"即不以聽聞受持修習義思擇等方式受持。"隱沒"即趣不見。 車軸經註釋終。 8. 木塊經註釋;
- Kaliṅgaraṃ vuccati khuddakadārukhaṇḍaṃ, taṃ upadhānaṃ etesanti kaliṅgarūpadhānā. Licchavī pana khadiradaṇḍaṃ upadhānaṃ katvā tadā vihariṃsu. Tasmā vuttaṃ 『『khadiraghaṭikāsū』』tiādi. Pakativijjusaññito natthi etesaṃ khaṇo vijjhaneti akkhaṇavedhino tato sīghataraṃ vijjhanato. 『『Akkhaṇa』』nti vijju vuccati ittarakhaṇattā. Akkhaṇobhāsena lakkhaṇavedhakā akkhaṇavedhino. Anekadhā bhinnassa vālassa vijjhanena vālavedhino. Vālekadeso hi idha 『『vālo』』ti gahito.
Bahudeva divasabhāgaṃ padhānānuyogato uppannadarathaparissamavinodanatthaṃ nhāyitvā. Te sandhāyāti te tathārūpe padhānakammikabhikkhū sandhāya. Idaṃ idāni vuccamānaṃ atthajātaṃ vuttaṃ porāṇaṭṭhakathāyaṃ. Ayampi dīpoti tambapaṇṇidīpamāha. Padhānānuyuñjanavelāya nivedanavasena tattha tattha ekajjhaṃ pahataghaṇḍinigghoseneva ekaghaṇḍinigghoso, tattha tattha paṇṇasālādīsu vasantānaṃ bhikkhūnaṃ vasena ekapadhānabhūto. Nānāmukhoti anurādhapurassa pacchimadisāyaṃ eko vihāro, pilicchikoḷinagarassa puratthimadisāyaṃ. Ubhayattha pavattaghaṇḍisaddā antarāpavattaghaṇḍisaddehi missetvā osaranti. Kalyāṇiyaṃ pavattaghaṇḍisaddo tathā nāgadīpe.
Kaliṅgarasuttavaṇṇanā niṭṭhitā.
- Nāgasuttavaṇṇanā
231.Atikkantavelanti bhattānumodanaupanisinnakathāvelato atikkantavelaṃ. Asambhinnenāti sarasampattito asambhinnena, sarassa uccāraṇasampattiṃ aparihāpetvāti attho. Aparisuddhāsayatāya neva guṇavaṇṇāya na ñāṇabalāya hoti. Tanti taṃ tathā paccayānaṃ paribhuñjanaṃ, taṃ tathā micchāpaṭipajjanaṃ.
Nāgasuttavaṇṇanā niṭṭhitā.
- Biḷārasuttavaṇṇanā
232.Gharānaṃsandhīti gharena gharassa sambandhaṭṭhānaṃ. Saha malena vattatīti samalaṃ. Gehato gāmato ca nikkhamanacandanikaṭṭhānaṃ. Saṅkāraṭṭhānanti saṅkārakūṭaṃ. Keci 『『sandhisaṅkārakūṭaṭṭhāna』』nti vadanti. Vuṭṭhānanti āpannaāpattito, na kilesato vuṭṭhānaṃ, suddhante adhiṭṭhānaṃ. Taṃ pana yathāāpannāya āpattiyā 『『desanā』』tveva vuccatīti āha 『『desanā paññāyatī』』ti.
Biḷārasuttavaṇṇanā niṭṭhitā.
- Siṅgālasuttavaṇṇanā
233.Ettakampīti iminā jarasiṅgālena laddhabbaṃ cittassādamattampi na labhissati sakalameva kappaṃ sabbaso avīcijālāhi nirantaraṃ jhāyamānatāya niccadukkhāturabhāvato.
Siṅgālasuttavaṇṇanā niṭṭhitā.
- Dutiyasiṅgālasuttavaṇṇanā
234.Katajānananti katūpakārajānanaṃ. Kataveditāti tasseva paresaṃ pākaṭakaraṇavasena jānanameva. Ācāramevāti katāparādhameva.
Dutiyasiṅgālasuttavaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Opammasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
-
Bhikkhusaṃyuttaṃ
-
Kolitasuttavaṇṇanā
我來幫您翻譯這段巴利文成簡體中文: 230. "木塊"說小木片,彼為彼等枕故名"木塊枕"。離車族則以鐵刺木杖為枕而住。因此說"于鐵刺木杖"等。無通常閃電想彼等剎那射故名剎那射,因較彼更快射。"剎那"說閃電因剎那短暫。以剎那光射靶者為剎那射者。以射多種裂發為射發者。因此處"發"取發一分。 以多日分修習精進生起疲勞苦惱消除故浴已。"依彼等"即依如是性質精進業比丘。此即今所說義類說于古注。"此洲"即說銅色洲(斯里蘭卡)。精進修習時以通知方式于彼彼處一處打鈴聲如一鈴聲,依于彼彼處草菴等住比丘成一精進。"多口"即阿努拉德普拉(斯里蘭卡古都)西方一寺,毗利夾科利那伽拉東方。兩處所起鈴聲與中間所起鈴聲混合流入。于迦利耶尼(斯里蘭卡古城)所起鈴聲如是于那伽提巴。 木塊經註釋終。 9. 象經註釋 231. "過時"即超過飯後隨喜坐談時。"不破"即不離音圓滿,意為不失音發出圓滿。因不清凈意樂故無功德贊亦無智力。"彼"即彼如是受用資具,彼如是邪行。 象經註釋終。 10. 貓經註釋 232. "屋交接"即屋與屋連結處。"有垢"即與垢轉。從家從村出糞坑處。"垃圾處"即垃圾堆。某些說"交接垃圾堆處"。"出"即從所犯罪出,非從煩惱出,于清凈處確立。彼如所犯罪僅說"懺悔"故說"懺悔顯現"。 貓經註釋終。 11. 狐經註釋 233. "如是量"即以此老狐可得心樂量亦不得因整個劫一切阿鼻獄火無間燒故恒時苦惱。 狐經註釋終。 12. 第二狐經註釋 234. "知恩"即知所作恩。"知恩性"即以對他人明顯方式知彼。"僅行為"即僅所作過失。 第二狐經註釋終。 顯示精要相應部註釋中譬喻相應註釋隱義顯示竟。 10. 比丘相應 1. 拘離多經註釋
235.Sāvakānaṃālāpoti sāvakānaṃ sabrahmacāriṃ uddissa ālāpo. Buddhehi sadisā mā homāti buddhāciṇṇaṃ samudācāraṃ akathentehi sāvakehi, 『『āvuso bhikkhave』』ti ālapitā bhikkhū, 『『āvuso』』ti paṭivacanaṃ denti, na, 『『bhante』』ti. Dutiyajjhāne vitakkavicārā nirujjhanti tesaṃ nirodheneva tassa jhānassa uppādetabbato. Yesaṃ nirodhāti yesaṃ vacīsaṅgārānaṃ vitakkavicārānaṃ nirujjhanena suvikkhambhitabhāvena saddāyatanaṃ appavattiṃ gacchati kāraṇassa dūrato passambhitattā. Ariyoti niddoso. Parisuddho tuṇhībhāvo, na titthiyānaṃ mūgabbataggahaṇaṃ viya aparisuddhoti adhippāyo. Paṭhamajjhānādīnīti ādi-saddena tatiyajjhānādīni saṅgaṇhāti.
Ārammaṇabhūtena vitakkena saha gatā pavattāti vitakkasahagatāti āha 『『vitakkārammaṇā』』ti. Vitakkārammaṇatā ca saññāmanasikārānaṃ sukhumaārammaṇaggahaṇavasena daṭṭhabbā. Tenāha 『『na santato upaṭṭhahiṃsū』』ti. Na paguṇaṃ sammadeva vasībhāvassa anāpāditattā. Saññāmanasikārāpīti tatiyajjhānādhigamāya pavattiyamānā saññāmanasikārāpi hānabhāgiyāva ahesuṃ, na visesabhāgiyā. Sammā ṭhapehīti bahiddhā vikkhepaṃ pahāya sammā ajjhattameva cittaṃ ṭhapehi. Ekaggaṃ karohīti teneva vikkhepapaṭibāhanena avihatamānasatāya cittasamādhānavasena ekaggaṃ karohi. Āropehīti īsakampi bahumpi apatitaṃ katvā kammaṭṭhānārammaṇe āropehi. Dutiyaaggasāvakabhūmiyā pāripūriyā āyasmā mahābhiñño, na yathā tathāti āha 『『mahābhiññatanti chaḷabhiññata』』nti. Iminā upāyenāti iminā 『『atha kho maṃ, āvuso』』tiādinā vuttena upāyena. Vaḍḍhetvāti uttari uttari visesabhāgiyabhāvāpādanena samādhiṃ paññañca brūhetvā brūhetvā.
Kolitasuttavaṇṇanā niṭṭhitā.
- Upatissasuttavaṇṇanā
236.Atiuḷārampisattaṃ vā saṅkhāraṃ vā sandhāya vuttaṃ sabbatthameva sabbaso chandarāgassa suppahīnattā. Jānanatthaṃ pucchati satthuguṇānaṃ ativiya uḷāratamabhāvato.
Upatissasuttavaṇṇanā niṭṭhitā.
- Ghaṭasuttavaṇṇanā
237.Pariveṇaggenāti pariveṇabhāgena. Keci 『『ekavihāreti ekacchanne ekasmiṃ āvāse』』ti vadanti. Teti te dvepi therā. Pāṭiyekkesu ṭhānesūti visuṃ visuṃ ṭhānesu. Nisīdantīti divāvihāraṃ nisīdanti. Oḷāriko nāma jāto parittadhammārammaṇattā tassa. Teti thero bhagavā ca.
Paripuṇṇavīriyoti catukiccasādhanavasena sampuṇṇavīriyo. Paggahitavīriyoti īsakampi saṅkocaṃ anāpajjitvā pavattitavīriyo. Upanikkhepanamattassevāti samīpe ṭhapanamattasseva.
Catubhūmakadhammesu labbhamānattā paññāya 『『catubhūmakadhamme anupavisitvā ṭhitaṭṭhenā』』ti vuttaṃ. Lakkhitabbaṭṭhena samādhi eva samādhilakkhaṇaṃ. Evaṃ vipassanālakkhaṇaṃ veditabbaṃ. Aññamaññassāti aññassa aññassa nānālakkhaṇāti veditabbaṃ. Aññassāti itarassa. Dhuranti vahitabbabhāraṃ. Dvīsupi etesūti samādhilakkhaṇavipassanālakkhaṇesu sammāsambuddho nipphattiṃ gato.
Ghaṭasuttavaṇṇanā niṭṭhitā.
- Navasuttavaṇṇanā
我來幫您翻譯這段巴利文成簡體中文: 235. "聲聞之語"即對聲聞同梵行者之語。"不應似諸佛"即不說佛習慣行為之聲聞,諸比丘被稱"友比丘",回答說"友",不說"尊者"。第二禪滅尋伺因以彼等滅故應生彼禪。"彼等滅"即以尋伺語行滅善鎮伏故聲處不轉起因遠離因。"聖"即無過。清凈默然,非如外道取啞默不清凈之意。"初禪等"以"等"字攝第三禪等。 以所緣所成尋俱行轉起為"尋俱行"故說"尋所緣"。尋所緣性應以想作意取細所緣方式見。因此說"不以寂靜現起"。不熟練因未正善得自在。"想作意等"即為證第三禪而轉起想作意等亦屬退分,非勝分。"正住立"即舍外散亂正住立於內心。"一境"即以彼除障不動心性心定方式成一境。"上舉"即令少許或多不墮于業處所緣上舉。尊者因第二上首聲聞地圓滿成大神通,非如何如何故說"大神通性即六神通性"。"以此方便"即以此"友,我"等所說方便。"增長"即以更上更上為勝分性令定慧增長增長。 拘離多經註釋終。 2. 優波帝須經註釋 236. 依極勝眾生或行說一切處遍因善斷欲貪。為知而問因師功德極為殊勝性。 優波帝須經註釋終。 3. 瓶經註釋 237. "以僧房分"即以僧房部分。某些說"一寺即一蓋一住處"。"彼等"即彼二長老。"于各處"即于別別處。"坐"即坐午休。"粗"即名成因所緣小法。"彼等"即長老與世尊。 "圓滿精進"即以成就四事方式圓滿精進。"舉精進"即不生少許退縮而起精進。"僅近置"即僅置於近。 因於四地法可得慧故說"以入於四地法而住義"。以應觀相故定即定相。如是應知觀相。"互相"即應知各各不同相。"其他"即彼他。"責任"即應負擔。"於此二"即于定相觀相正等覺者達成就。 瓶經註釋終。 4. 新經註釋
- Abhicetasi nissitā ābhicetasikā. Paṭipakkhavidhamanena abhivisiṭṭhaṃ cittaṃ abhicittaṃ. Yasmā jhānānaṃ taṃsampayuttaṃ cittaṃ nissāya paccayo hotiyeva, tasmā 『『nissitāna』』nti vuttaṃ. Nikāmalābhīti yathicchitalābhī . Yathāparicchedenāti yathākatena kālaparicchedena. Vipulalābhīti appamāṇalābhī. 『『Kasira』』nti hi parittaṃ vuccati, tappaṭipakkhena akasiraṃ appamāṇaṃ. Tenāha 『『paguṇajjhānoti attho』』ti. Sithilamārabbhāti sithilaṃ vīriyārambhaṃ katvāti atthoti āha 『『sithilaṃ vīriyaṃ pavattetvā』』ti.
Navasuttavaṇṇanā niṭṭhitā.
- Sujātasuttavaṇṇanā
239.Aññāni rūpānīti paresaṃ rūpāni. Atikkantarūpoti attano rūpasampattiyā rūpasobhāya atikkamitvā ṭhitarūpo, sucirampi velaṃ olokentassa tuṭṭhiāvaho. Dassanassa cakkhussa hitoti dassanīyo. Pasādaṃ āvahatīti pāsādiko. Chavivaṇṇasundaratāyāti chavivaṇṇassa ceva sarīrasaṇṭhānassa ca sobhanabhāvena.
Sujātasuttavaṇṇanā niṭṭhitā.
- Lakuṇḍakabhaddiyasuttavaṇṇanā
240.Virūpasarīravaṇṇanti asundarachavivaṇṇañceva asundarasaṇṭhānañca. Pamāṇavasenāti sarīrappamāṇavasena. Icchiticchitanti attanā icchiticchitaṃ. Mahāsārajjanti mahanto maṅkubhāvo.
Guṇe āvajjetvāti attanā jānanakaniyāmena satthuno kāyaguṇe ca cārittaguṇe ca āvajjetvā manasi katvā.
Yojanāvaṭṭanti yojanaparikkhepaṃ.
『『Kāyasmī』』ti gāthāsukhatthaṃ niranunāsikaṃ katvā niddesoti vuttaṃ 『『kāyasmi』』nti. Akāraṇaṃ kāyappamāṇanti sarīrappamāṇaṃ nāma appamāṇaṃ, sīlādiguṇāva pamāṇanti adhippāyo.
Lakuṇḍakabhaddiyasuttavaṇṇanā niṭṭhitā.
-
Visākhasuttavaṇṇanā
-
Purassa esāti porī, cāturiyayuttatā. Tenāha 『『puravāsīna』』ntiādi. Sā pana dutavilambitakhalitavasena appasannalūkhatādidosarahitā hotīti āha 『『pura…pe… vācāyā』』ti. Asandiddhāyāti muttavācāya. Tenāha 『『apalibuddhāyā』』tiādi. Na elaṃ dosaṃ galetīti anelagalā, avirujjhanavācā. Tenāha 『『niddosāyā』』ti. Catusaccassa pakāsakā, na kadāci saccavimuttāti āha 『『catusaccapariyāpannāyā』』ti. Tā hi cattāri saccāni paricchijja āpādenti paṭipādenti pavattenti. Tenāha 『『cattāri saccāni amuñcitvā pavattāyā』』ti. Dhajo nāma sabbadhammehi samussitaṭṭhena.
Visākhasuttavaṇṇanā niṭṭhitā.
- Nandasuttavaṇṇṇanā
242.Āraññikotiādīsu araññakathāsīsena senāsanapaṭisaṃyuttānaṃ dhutaṅgānaṃ, piṇḍapātakathāsīsena piṇḍapātapaṭisaṃyuttānaṃ, paṃsukūlikasīsena cīvarapaṭisaṃyuttānaṃ, taggahaṇeneva vīriyanissitadhutaṅgassa ca samādāya vattanaṃ dīpitanti veditabbaṃ. Āgatena bhagavatā aparabhāge kathitaṃ.
Nandasuttavaṇṇanā niṭṭhitā.
- Tissasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 238. 依止於勝心者稱為勝心法。以破除對立面而特勝之心為勝心。因為禪那依止於與之相應的心而成為緣,所以說"依止者"。"如意獲得"即如願獲得。"如限定"即如已作的時間限定。"廣大獲得"即無量獲得。因為"困難"是說少量,與之相對的"不困難"即無量。因此說"意為熟練禪那"。"鬆弛開始"即作鬆弛精進之義,所以說"使精進鬆弛運轉"。 第九經註釋終。 善生經註釋 239. "其他色"即他人之色。"超越色"即以自身色相圓滿、色相莊嚴而超越而住的色,即使長時觀看也能帶來歡喜。"有益於眼見"即值得觀看。"帶來凈信"即令人歡喜。"膚色美好"即以膚色和身體形態的莊嚴性。 善生經註釋終。 矮小跋提耶經註釋 240. "醜陋身色"即不美的膚色和不美的形態。"以量度"即以身體量度。"隨心所欲"即隨自己所欲。"大羞恥"即極大的羞愧。 "思維功德"即以自己所知方式思維大師的身體功德和行為功德而作意。 "一由旬周圍"即一由旬周長。 說"于身"為使偈頌順耳而作無鼻音的指示,所以說"于身中"。"身量非因"即身體大小不是衡量標準,意即戒等功德才是衡量標準。 矮小跋提耶經註釋終。 毗舍佉經註釋 241. "城市之物"即城市性,即具備精巧性。因此說"城市居民"等。而那是遠離遲緩動搖及不清晰粗糙等過失,所以說"城市...等...言語"。"不遲疑"即無礙言語。因此說"無障礙"等。"不含過失"即無違逆言語。因此說"無過失"。宣說四諦,從不離於諦,所以說"屬於四聖諦"。因為它們確定、建立、開顯四聖諦。因此說"不捨四諦而轉起"。"旗幟"即因一切法高舉之義。 毗舍佉經註釋終。 難陀經註釋 242. 關於"住林者"等,應知以林居說為首說明與住處相關的頭陀行,以乞食說為首說明與乞食相關的[頭陀行],以糞掃衣為首說明與衣相關的[頭陀行],以此攝取即表示精進所依的頭陀行的受持實踐。是世尊來后之後所說。 難陀經註釋終。 帝須經註釋
243.Bhaṇḍakanti pattacīvaraṃ. Nisīdiyeva vattassa asikkhitattā. Tujjanatthena vācā eva sattiyoti āha 『『vācāsattīhī』』ti.
Vācāya sannitodakenāti vacanasaṅkhātena samantato niccaṃ katvā upatudanato sannitudakena. Vibhattialopena so niddeso. Tenāha 『『vacanapatodenā』』ti.
Uccakule jāti etassāti jātimā, brahmajātiko isi. Mātaṅgoti caṇḍālo. Tatthāti kumbhakārasālāyaṃ. Okāsaṃ yāci kumbhakāraṃ. Mahantaṃ disvā āha – 『『paṭhamataraṃ paviṭṭho pabbajito』』ti. Tatthevāti tassāyeva sālāya dvāraṃ nissāya dvārasamīpe. Meti mayā. Khama mayhanti mayhaṃ aparādhaṃ khamassu. Teti tayā. Puna teti tava. Gaṇhi uggantuṃ appadānavasena. Tenāha 『『nāssa uggantuṃ adāsī』』ti. Pabujjhiṃsūti niddāya pabujjhiṃsu pakatiyā pabujjhanavelāya upagatattā.
Chavoti nihīno. Anantamāyoti vividhamāyo māyāvī.
Soti mattikāpiṇḍo. 『『Sattadhā bhijjī』』ti etthāyamadhippāyo – yaṃ tena tāpasena pāramitāparibhāvanasamiddhāhi nānāvihārasamāpattiparipūritāhi sīladiṭṭhisampadādīhi susaṅkhatasantāne mahākaruṇādhivāse mahāsatte bodhisatte ariyūpavādakammaṃ abhisapasaṅkhātaṃ pharusavacanaṃ pavattitaṃ, taṃ mahāsattassa khettavisesabhāvato tassa ca ajjhāsayapharusatāya diṭṭhadhammavedanīyaṃ hutvā sace so mahāsattaṃ na khamāpeti, taṃ kakkhaḷaṃ hutvā vipaccanasabhāvaṃ jātaṃ, khamāpite pana mahāsatte payogasampattipaṭibāhitattā avipākadhammataṃ āpajjati ahosikammabhāvato. Ayañhi ariyūpavādapāpassa diṭṭhadhammavedanīyassa ca dhammatā. Yaṃ taṃ bodhisattena sūriyuggamananivāraṇaṃ kataṃ, ayaṃ bodhisattena diṭṭho upāyo. Tena hi ubbāḷhā manussā bodhisattassa santike tāpasaṃ ānetvā khamāpesuṃ. Sopi ca mahāsattassa guṇe jānitvā tasmiṃ cittaṃ pasādesi. Yaṃ panassa matthake mattikāpiṇḍassa ṭhapanaṃ tassa sattadhā phālanaṃ kataṃ, taṃ manussānaṃ cittānurakkhaṇatthaṃ. Aññathā hi ime pabbajitā samānā cittassa vasaṃ vattanti, na pana cittamattano vase vattāpentīti mahāsattampi tena sadisaṃ katvā gaṇheyyuṃ, tadassa nesaṃ dīgharattaṃ ahitāya dukkhāyāti. Patirūpanti yuttaṃ.
Tissasuttavaṇṇanā niṭṭhitā.
- Theranāmakasuttavaṇṇanā
244.Atīte khandhapañcaketi atīte attabhāve. Chandarāgappahānenāti chandarāgassa accantameva jahanena. Pahīnaṃ nāma hoti anapekkhapariccāgato. Paṭinissaṭṭhaṃ nāma hoti sabbaso chaḍḍitattā. Tayobhaveti iminā upādiṇṇakadhammānaṃyeva gahaṇaṃ. Sabbā khandhāyatanadhātuyo cāti iminā upādiṇṇānampi anupādiṇṇānampi dvidhā pavattalokiyadhammānaṃ gahaṇaṃ avisesetvā vuttattā. Viditaṃ pākaṭaṃ katvā ṭhitaṃ pariññābhisamayavasena. Tesvevāti tebhūmakadhammesu eva. Anupalittaṃ amathitaṃ asaṃkiliṭṭhaṃ taṇhādiṭṭhisaṃkilesābhāvato. Tadeva sabbanti heṭṭhā tīsupi padesu idha sabbaggahaṇena gahitaṃ tebhūmakavaṭṭaṃ. Jahitvāti pahānābhisamayavasena. Taṇhā khīyati etthāti taṇhakkhayasaṅkhāte nibbāne vimuttaṃ. Tamahanti taṃ uttamapuggalaṃ ekavihāriṃ brūmi taṇhādutiyassa abhāvato. Ettha ca pariññāpahānābhisamayakathanena itarampi abhisamayaṃ atthato kathitamevāti daṭṭhabbaṃ.
Theranāmakasuttavaṇṇanā niṭṭhitā.
- Mahākappinasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 243. "資具"即缽和衣。因為未學習禮儀所以只是坐著。因為刺痛之義,言語即是矛,所以說"言語矛"。 "以言語諷刺"即以稱為言語的四面八方不斷戳刺而諷刺。這是省略語尾的指示。因此說"以言語刺"。 "生於"即生於高貴種姓者,即婆羅門種的仙人。"摩登伽"即旃陀羅。"在那裡"即在陶師工房。向陶師請求機會。看見[空間]很大就說:"先入的是出家人"。"就在那裡"即就在那工房門邊依靠門附近。"我"即被我。"原諒我"即請原諒我的過錯。"你"即被你。"再次你"即你的。抓住不讓[他]起來的方式。因此說"不讓他起來"。"醒來"即從睡眠中醒來,因為到了自然醒來的時間。 "卑賤"即低劣。"無盡幻術"即種種幻術的幻師。 "它"即泥團。關於"碎為七片",這裡的意思是 - 那婆羅門對大士所說的咒罵即粗惡語,是以波羅蜜修習成就、以種種禪定圓滿、以戒見圓滿等善修相續、以大悲為住處的菩薩大士誹謗聖者的業。因為是大士的殊勝福田,且因其意樂粗惡,成為現法受[報]。如果他不向大士請求原諒,則成為粗重而應成熟[果報]的性質。但在向大士請求原諒后,因行為圓滿的遮止而成為無報法,因為成為無效業。這是誹謗聖者之罪及現法受[報]的法性。那菩薩所作阻止日出,這是菩薩所見的方便。因為被此困擾的人們帶著婆羅門到菩薩處請求原諒。他也知道了大士的功德而對他生起凈信。而在他頭上放置泥團並使之碎為七片,是爲了護持人們的心。否則他們會認為"這些出家人隨心所欲而行,不能調伏自己的心",也會以此同等看待大士,這對他們長期不利而苦。"適當"即恰當。 帝須經註釋終。 長老名經註釋 244. "過去五蘊"即過去生身。"以斷除欲貪"即以完全斷除欲貪。稱為"已斷"是因為無顧戀地舍離。稱為"已舍"是因為完全拋棄。"三有"以此攝取所執取法。"一切蘊處界"以此不作區別而說攝取執取與非執取二種世間法。以遍知現觀的方式而住,使之明白顯著。"即于彼等"即只於三界法。因為沒有渴愛見解污染故"無染著、無攪動、無污穢"。"即彼一切"即在前三處這裡以"一切"所攝的三界輪迴。"已斷"即以斷現觀的方式。"解脫于"稱為渴愛滅盡的涅槃。"我說彼"即我說彼最上人為獨住者,因為沒有渴愛為第二。這裡應知以說遍知斷現觀,其他現觀也已間接說明。 長老名經註釋終。 大劫賓那經註釋
245.Mahākappinoti pūjāvacanametaṃ yathā 『『mahāmoggallāno』』ti. Tathārūpanti 『『buddho dhammo』』tiādikaṃ guṇavisesavantapaṭibaddhaṃ. Sāsananti desantarato āgatavacanaṃ. Jaṅghavāṇijāti jaṅghacārino vāṇijā. Kiñci sāsananti apubbapavattidīpakaṃ kiñci vacananti pucchi. Pīti uppajji yathā taṃ suciraṃ katābhinīhāratāya paripakkañāṇassa. Aparimāṇaṃ guṇassa aparimāṇato sabbaññuguṇaparidīpanato, sesaratanadvaye niyyānikabhāvadīpanato diṭṭhisīlasāmaññena saṃhatabhāvadīpanatoti vattabbaṃ. Yathānusiṭṭhaṃ paṭipajjamāne apāyadukkhato saṃsāradukkhato ca apatante dhāretīti dhammo. Suparisuddhadiṭṭhisīlasāmaññena saṃhatoti saṅghoti. Ratanattho pana tiṇṇampi sadiso evāti.
Navasatasahassāni adāsi devī. Tumheti rājiniṃ gāravena bahuvacanena vadati. Rāgoti anugacchantarāgo.
Janiteti kammakilesehi nibbattite. Kammakilesehi pajātattā pajāti pajāsaddo janitasaddena samānatthoti āha – 『『janite, pajāyāti attho』』ti. Aṭṭhahi vijjāhīti ambaṭṭhasutte (dī. ni. 1.278) āgatanayena. Tattha hi vipassanāñāṇamanomayiddhīhi saha cha abhiññā 『『aṭṭha vijjā』』ti āgatā . Tapati paṭipakkhavidhamanena vijjotati, taṃ sūriyassa virocananti āha – 『『tapatīti virocatī』』ti. Jhānaṃ samāpajjitvā samāhitena cittena vipassanaṃ vaḍḍhetvā phalasamāpattiṃ samāpajjitvā nisinnoti āha – 『『duvidhena jhānena jhāyamāno』』ti. Sabbamaṅgalagāthāti sabbamaṅgalāvirodhī gāthāti vadanti. Tathā hi vadanti –
『『Maṅgalaṃ bhagavā buddho, dhammo saṅgho ca maṅgalaṃ;
Sabbesampi ca sattānaṃ, sa puññavitamaṅgala』』nti.
Pūjaṃ kāretvā ekaṃ agārikadhammakathikaṃ upāsakaṃ āha. Ettha ca 『『jhāyī tapatī』』ti iminā ārammaṇūpanijjhānānaṃ gahitattā dhammaratanaṃ gahitameva. 『『Brāhmaṇo』』ti iminā saṅgharatanaṃ gahitameva. Buddharatanaṃ pana sarūpeneva gahitanti.
Mahākappinasuttavaṇṇanā niṭṭhitā.
-
Sahāyakasuttavaṇṇanā
-
Sammā saṃsandanavasena eti pavattatīti sameti, sammādiṭṭhiādi. Sammā cirarattaṃ cirakālaṃ sameti etesaṃ atthīti cirarattaṃsametikā. Tenāha 『『dīgharatta』』ntiādi. Idāni imesanti etarahi etesaṃ. Ayaṃ sāsanadhammo ajjhāsayato payogato ca sammā saṃsandati sameti, tasmā majjhe bhinnaṃ viya samameva na visadisaṃ. Kiñca tato eva buddhena bhagavatā paveditadhammavinaye etesaṃ paṭipattisāsanadhammo sobhati virocatīti attho. Ariyappavediteti ariyena sammāsambuddhena sammadeva pakāsite ariyadhamme. Sammadeva samucchedapaṭippassaddhivinayānaṃ vasena suṭṭhu vinītā sabbakilesadarathapariḷāhānaṃ vūpasamena.
Sahāyakasuttavaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Bhikkhusaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
Niṭṭhitā ca sāratthappakāsiniyā
Saṃyuttanikāya-aṭṭhakathāya nidānavaggavaṇṇanā.
Namo tassa bhagavato arahato sammāsambuddhassa
Saṃyuttanikāye
Khandhavaggaṭīkā
-
Khandhasaṃyuttaṃ
-
Nakulapituvaggo
-
Nakulapitusuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 245. "大劫賓那"這是尊稱,如"大目犍連"。"如是"即與"佛、法"等具特殊功德相關。"訊息"即從他方來的言語。"步行商人"即徒步而行的商人。"某些訊息"即問有無顯示新生事的某些言語。"喜"生起,如同長期發願而智慧成熟者那樣。"無量"因功德無量,因顯示一切智功德,對其餘二寶應說因顯示出離性,因顯示見戒共同而和合。"法"即如教導而行道者不墮惡趣苦和輪迴苦而攝持。"僧"即以清凈見戒共同而和合。而三者的"寶"義都是相同的。 王后佈施九十萬。"你們"即以恭敬用複數稱呼王后。"貪"即隨行之貪。 "所生"即由業煩惱所生。因為由業煩惱而生,所以"眾生"一詞與"所生"同義,因此說"所生,意為眾生"。"以八明"即如《庵婆吒經》所說方式。因為在那裡,與觀智、意所成神通一起的六神通稱為"八明"。"照耀"即以破除對立面而光輝,那是日的照耀,所以說"照耀即光輝"。入定后以專注心增長觀慧,入果定而坐,所以說"以二種禪那而禪修"。"一切吉祥偈"說是不違一切吉祥的偈頌。因此說: "世尊佛為吉祥,法與僧為吉祥, 對一切諸有情,此福德最吉祥。" 作供養后對一在家說法居士說。這裡以"禪修者照耀"攝取所緣禪那即已攝取法寶。以"婆羅門"已攝取僧寶。而佛寶則以自相攝取。 大劫賓那經註釋終。 同伴經註釋 246. 以正確和合的方式進行運轉為"和合",即正見等。長時久遠正確和合為他們所有,故為"長時和合"。因此說"長時"等。"現今這些"即此時這些。此教法以意樂和行為正確和合,因此雖中間似乎破裂但仍相同而不相異。而且正因如此,在佛世尊所說法律中,他們的行道教法莊嚴光耀,這是其義。"聖者所說"即由聖正等覺者正確宣說的聖法。"善調御"即以斷除、止息調伏的方式善加調御一切煩惱熱惱的止息。 同伴經註釋終。 《顯揚心義》《相應部注》 比丘相應註釋隱義顯明終。 《顯揚心義》 《相應部注》因緣品註釋終。 禮敬彼世尊、阿羅漢、正等覺者 相應部 蘊品復注 蘊相應 那庫羅父品 那庫羅父經註釋
- Bhaggā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado ruḷhīvasena 『『bhaggā』』tveva vuccatīti katvā vuttaṃ 『『evaṃnāmake janapade』』ti, evaṃ bahuvacanavasena laddhanāme』』ti attho. Tasmiṃ vanasaṇḍeti yo pana vanasaṇḍo pubbe migānaṃ abhayatthāya dinno, tasmiṃ vanasaṇḍe. Yasmā so gahapati tasmiṃ nagare 『『nakulapitā』』ti puttassa vasena paññāyittha, tasmā vuttaṃ 『『nakulapitā』』ti nakulassa nāma dārakassa pitāti attho. Bhariyāpissa 『『nakulamātā』』ti paññāyittha.
Jarājiṇṇoti jarāvasena jiṇṇo, na byādhiādīnaṃ vasena jiṇṇo. Vayovuḍḍhoti jiṇṇattā eva vayovuḍḍhippattiyā vuḍḍho, na sīlādivuḍḍhiyā. Jātiyā mahantatāya cirarattatāya jātimahallako. Tiyaddhagatoti paṭhamo majjhimo pacchimoti tayo addhe gato. Tattha paṭhamaṃ dutiyañca atikkantattā pacchimaṃ upagatattā vayoanuppatto. Āturakāyoti dukkhavedanāpavisatāya anassādakāyo. Gelaññaṃ pana dukkhagatikanti 『『gilānakāyo』』ti vuttaṃ. Tathā hi saccavibhaṅge (vibha. 190 ādayo) dukkhasaccaniddese dukkhaggahaṇeneva gahitattā byādhi na niddiṭṭho. Niccapaggharaṇaṭṭhenāti sabbadā asucipaggharaṇabhāvena. So panassa āturabhāvenāti āha – 『『āturaṃyeva nāmā』』ti. Visesenāti adhikabhāvena. Āturatīti āturo. Saṅgāmappatto santattakāyo. Jarāya āturatā jarāturatā. Kusalapakkhavaḍḍhanena mano bhāventīti manobhāvanīyā. Manasā vā bhāvanīyā sambhāvanīyāti manobhāvanīyā. Anusāsatūti anu anu sāsatūti ayamettha atthoti āha – 『『punappunaṃ sāsatū』』ti. Aparāparaṃ pavattitaṃ hitavacanaṃ. Anotiṇṇe vatthusmiṃ yo evaṃ karoti, tassa ayaṃ guṇo dosoti vacanaṃ. Tantivasenāti tantisannissayena ayaṃ anusāsanī nāma. Paveṇīti tantiyā eva vevacanaṃ.
Aṇḍaṃ viya bhūtoti adhikopamā kāyassa aṇḍakosato abaladubbalabhāvato. Tenāha 『『aṇḍaṃ hī』』tiādi. Bāloyeva tādisattabhāvasamaṅgī muhuttampi ārogyaṃ paṭijānanto.
Vippasannānīti pakatimākāraṃ atikkamitvā visesena pasannāni. Tenāha – 『『suu pasannānī』』ti. Pasannacittasamuṭṭhitarūpasampadāhi tāhi tassa mukhavaṇṇassa pārisuddhīti āha – 『『parisuddhoti niddoso』』ti. Tenevāha 『『nirupakkilesatāyā』』tiādi. Etenevassindriyavippasannatākāraṇampi saṃvaṇṇitanti daṭṭhabbaṃ. Esa mukhavaṇṇo. Nayaggāhapaññā kiresāti idaṃ anāvajjanavaseneva vuttabhāvaṃ sandhāyāha.
Yaṃ neva puttassātiādi 『『ovadatu no, bhante, bhagavā yathā mayaṃ paralokepi aññamaññaṃ samāgaccheyyāmā』』ti vuttavacanaṃ sandhāya vuttameva. Madhuradhammadesanāyeva satthu sammukhā paṭiladdhā, tassa attano pemagāravagahitattā 『『amatābhiseko』』ti veditabbo.
Idaṃ padadvayaṃ. Ārakattā kilesehi maggena samucchinnattā. Anayeti avaḍḍhiyaṃ, anattheti attho. Anaye vā anupāye. Na iriyanato avattanato. Ayeti vaḍḍhiyaṃ atthe upāye ca. Araṇīyatoti payirupāsitabbato. Niruttinayena padasiddhi veditabbā purimesu atthavikappesu , pacchime pana saddasatthavasenapi. Yadipi ariyasaddo 『『ye hi vo ariyā parisuddhakāyakammantā』』tiādīsu (ma. ni.
我來將這段巴利文直譯成簡體中文: 1. 跋耆是國王的王子們。他們所住的一個地區因習慣稱為"跋耆",所以說"如是名的地區",意為"以複數形式而得名"。"在那片林中"即過去為野獸提供庇護所而佈施的那片林中。因為那位居士在那城中以其子之名而為人所知為"那庫羅父",所以說"那庫羅父"意為名叫那庫羅的童子之父。他的妻子也以"那庫羅母"而為人所知。 "衰老"即因老而衰,不是因病等而衰。"年老"即因衰老而達到年老,不是因戒等而增長。因出生久遠而年高,故為"生年長者"。"已過三階"即初、中、后三個階段。因為已過初、中二階而達后階,故達到年齡。"身體病弱"即因苦受進入而身無樂趣。而病則是苦道,所以說"身有病"。如是在《諦分別》中苦諦解釋中以苦攝取而未列舉病。"恒常流出"即一切時不凈流出的狀態。而這是因為他的病弱性,所以說"即是病弱"。"特別"即超過[常態]。"病弱"即苦惱。到達戰場時身體熾熱。老年的病弱為老病弱。因增長善分而修習意,故為"意修"。或以意修習、尊重,故為"意修"。"教導"即一再教導是此處之義,所以說"再再教導"。一再宣說的利益言語。關於未生起事,誰如是做,這是他的功德過失的言語。"傳統方式"即依傳統的教導之名。"傳承"即傳統的同義語。 "如蛋生"是過分譬喻,因為身體如蛋殼般軟弱。所以說"因為蛋"等。愚者具有如是狀態,即使片刻也自稱健康。 "極為清凈"即超過自然狀態而特別清凈。所以說"非常清凈"。由於清凈心所生色相圓滿,使他的面色清凈,所以說"清凈即無垢"。因此說"因無污染"等。應知以此也說明了諸根清凈的原因。這是面色。說"這是領會慧"是指無須思考而說的情況。 "既非兒子"等是針對"世尊請教導我們,使我們在來世也能相遇"所說的話而說。從大師親聞甜美的法教,因為他自己充滿愛敬,應知為"甘露灌頂"。 這兩個詞。因遠離煩惱,以道斷除。"非福"即于非利、非義。或於非利即非方便。因不運轉即不運作。"福"即于利益、義利和方便。"應親近"即應親近承事。在前面的詞義分別中應知以詞源方式成就,但在後者中也以語法方式。雖然聖字在"凡是你們清凈身業的聖者"等處...
1.35) visuddhāsayapayogesu puthujjanesupi vaṭṭati, idha pana ariyamaggādhigamena sabbalokuttarabhāvena ca ariyabhāvo adhippetoti dassento āha – 『『buddhā cā』』tiādi. Tattha paccekabuddhā tathāgatasāvakā ca sappurisāti idaṃ 『『ariyā sappurisā』』ti idha vuttapadānaṃ atthaṃ asaṅkarato dassetuṃ vuttaṃ. Yasmā pana nippariyāyato ariyasappurisabhāvā abhinnasabhāvā, tasmā 『『sabbeva vā』』tiādi vuttaṃ.
Ettāvatā hi buddhasāvako vutto, tassa hi ekantena kalyāṇamitto icchitabbo parato ghosamantarena paṭhamamaggassa anuppajjanato. Visesato cassa bhagavāva 『『kalyāṇamitto』』ti adhippeto. Vuttañhetaṃ 『『mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccantī』』tiādi (saṃ. ni. 1.129;
我來將這段巴利文直譯成簡體中文: 1.35. 雖然[聖]適用於具清凈意樂和行為的凡夫,但這裡意指通過證得聖道和一切出世間性而成為聖者,所以說"諸佛等"。其中說"辟支佛和如來弟子為善士",這是爲了不混淆地顯示此處所說"聖者善士"的意義。又因為無譬喻的聖者善士性是不可分的自性,所以說"或一切"等。 至此已說佛弟子,因為他一定需要善友,因為沒有他人音聲則初道不能生起。特別是世尊被意指為他的"善友"。這實已說過:"阿難,依止我這善友,有生法的眾生從生解脫"等。
5.2). So eva ca aveccapasādādhigamena daḷhabhatti nāma. Vuttampi cetaṃ 『『yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī』』ti (udā. 45; cūḷava. 385). Kataññutādīhi paccekabuddhabuddhāti ettha kataṃ jānātīti kataññū. Kataṃ viditaṃ pākaṭaṃ karotīti katavedī. Paccekabuddhā hi anekesupi kappasatasahassesu kataṃ upakāraṃ jānanti, katañca pākaṭaṃ karonti satijananaāmisapaṭiggahaṇādinā. Tathā saṃsāradukkhadukkhitassa sakkaccaṃ karonti kiccaṃ, yaṃ attanā kātuṃ sakkā. Sammāsambuddho pana kappānaṃ asaṅkhyeyyasahassesupi kataṃ upakāraṃ maggaphalānaṃ upanissayañca jānanti, pākaṭañca karonti. Sīho viya ca evaṃ sabbattha sakkaccameva dhammadesanaṃ karontena buddhakiccaṃ karonti. Yāya paṭipattiyā ariyā diṭṭhā nāma honti, tassā appaṭipajjanaṃ, tattha ca ādarābhāvo ariyānaṃ adassanasīlatā, na ca dassane sādhukāritāti veditabbā. Cakkhunā adassāvīti ettha cakkhu nāma na maṃsacakkhu eva, atha kho dibbacakkhupīti āha 『『dibbacakkhunā vā』』ti. Ariyabhāvoti yehi yogato 『『ariyā』』ti vuccanti, te maggaphaladhammā daṭṭhabbā.
Tatrāti ñāṇadassanasseva dassanabhāve. Vatthūti adhippetatthañāpanakāraṇaṃ. Evaṃ vuttepīti evaṃ aññāpadesena attupanāyikaṃ katvā vuttepi. Dhammanti lokuttaradhammaṃ, catusaccadhammaṃ vā. Ariyakaradhammā aniccānupassanādayo, vipassiyamānā vā aniccādayo, cattāri vā ariyasaccāni.
Avinītoti na vinīto adhisīlasikkhādīnaṃ vasena na sikkhito. Yesaṃ saṃvaravinayādīnaṃ abhāvena ayaṃ 『『avinīto』』ti vuccati, te tāva dassetuṃ 『『duvidho vinayo nāmā』』tiādimāha. Tattha sīlasaṃvaroti pātimokkhasaṃvaro veditabbo, so ca atthato kāyikavācasiko avītikkamo. Satisaṃvaroti indriyārakkhā, sā ca tathāpavattā satiyeva. Ñāṇasaṃvaroti 『『sotānaṃ saṃvaraṃ brūmī』』ti (su. ni. 1041) vatvā 『『paññāyete pidhīyare』』ti (su. ni. 1041) vacanato sotasaṅkhātānaṃ taṇhādiṭṭhiduccaritaavijjāavasiṭṭhakilesānaṃ saṃvaro pidahanaṃ samucchedañāṇanti veditabbaṃ. Khantisaṃvaroti adhivāsanā, sā ca tathāpavattā khandhā, adoso vā, 『『paññā』』ti keci vadanti. Vīriyasaṃvaro kāmavitakkādīnaṃ vinodanavasena pavattaṃ vīriyameva. Tena tena aṅgena tassa tassa aṅgassa pahānaṃ tadaṅgappahānaṃ. Vikkhambhanavasena pahānaṃ vikkhambhanappahānaṃ. Sesapadattayepi eseva nayo.
Iminā pātimokkhasaṃvarenātiādi sīlasaṃvarādīnaṃ vivaraṇaṃ. Tattha samupetoti iti-saddo ādiattho. Tena 『『upagato』』tiādinā vibhaṅge (vibha. 511) āgataṃ saṃvaravibhaṅgaṃ dasseti. Kāyaduccaritādīnanti dussīlyasaṅkhātānaṃ kāyavacīduccaritādīnaṃ muṭṭhasaccasaṅkhātassa pamādassa, abhijjhādīnaṃ vā akkhantiaññāṇakosajjānañca. Saṃvaraṇatoti pidahanato, vinayanatoti kāyavācācittānaṃ virūpapavattiyā vinayanato, kāyaduccaritādīnaṃ vā apanayanato, kāyādīnaṃ vā jimhapavattiṃ vicchinditvā ujukanayanatoti attho. Paccayasamavāye uppajjanārahānaṃ kāyaduccaritādīnaṃ tathā tathā anuppādanameva saṃvaraṇaṃ vinayanañca veditabbaṃ.
我來將這段巴利文直譯成簡體中文: 5.2. 他因證得不動信而成為堅固信者。這也已說過:"我為聲聞所制定的學處,我的聲聞即使爲了生命也不違犯。"關於"知恩等的辟支佛和佛",知已作為知恩。使已作明白顯著為感恩。因為辟支佛在數十萬劫中知道所作的幫助,並以生起念、接受資具等使已作顯著。如是對輪迴苦所苦的[眾生]恭敬地作其所應作。而正等覺者則在無數千劫中了知所作的幫助和道果的近依,並使之顯著。如獅子般在一切處恭敬地作說法而行佛事。應知以何行道而稱為見聖者,不行彼[道]及對此無敬意為不見聖者的習性,而非[僅指]不見。關於"眼不見",此處眼不僅是肉眼,也是天眼,所以說"或以天眼"。"聖性"即應見由何等[法]稱為"聖者"的道果法。 "其中"即只是智見的見性。"事"即顯示所欲說義的因。"如是說時"即如是以他指而作自我引導而說時。"法"即出世間法或四諦法。聖化之法是無常隨觀等,或所觀的無常等,或四聖諦。 "未調伏"即未被調伏、未以增上戒學等而學習。為顯示由於缺乏哪些防護調伏等而稱為"未調伏",首先說"調伏有二種"等。其中"戒防護"應知為別解脫防護,這實際上是身語不違犯。"念防護"即諸根防護,這是如是轉起的念。"智防護"即說"我說諸流的防護"后說"以慧而得遮蔽",應知是稱為流的渴愛、邪見、惡行、無明、余煩惱的防護、遮蔽、斷除智。"忍防護"即忍受,這是如是轉起的蘊,或無嗔,有些人說是"慧"。精進防護即以驅除欲尋等方式轉起的精進。以彼彼支分斷除彼彼支分為彼分斷。以鎮伏方式斷除為鎮伏斷。其餘三句也是這個道理。 "以此別解脫防護"等是解釋戒防護等。其中"具足"的"如是"字是初義。由此顯示《分別論》中所說的防護分別。"身惡行等"即稱為惡戒的身語惡行等的稱為失唸的放逸,或貪等的不忍、無知、懈怠。"防護"即遮蔽,"調伏"即調伏身語心的不正轉起,或除去身惡行等,或斷除身等的邪曲而引導正直的意思。應知在諸緣和合時應生起的身惡行等,如是如是不生起即是防護和調伏。
Yaṃ pahānanti sambandho. 『『Nāmarūpaparicchedādīsu vipassanāñāṇesū』』ti kasmā vuttaṃ? Nanu nāmarūpaparicchedapaccayapariggahakaṅkhāvitaraṇāni na vipassanāñāṇāni sammasanākārena appavattanato? Saccametaṃ, vipassanāñāṇassa pana adhiṭṭhānabhāvato evaṃ vuttaṃ. Nāmarūpamattamidaṃ, 『『natthi ettha attā vā attaniyaṃ vā』』ti evaṃ pavattañāṇaṃ nāmarūpavavatthānaṃ. Sati vijjamāne khandhapañcakasaṅkhāte kāye, sayaṃ vā satī tasmiṃ kāye diṭṭhi sakkāyadiṭṭhi, sā ca 『『rūpaṃ attato samanupassatī』』ti evaṃ pavattā attadiṭṭhi. Tassa nāmarūpassa kammāvijjādipaccayapariggaṇhanañāṇaṃ paccayapariggaho. 『『Natthi hetu, natthi paccayo sattānaṃ saṃkilesāyā』』tiādinayappavattā ahetudiṭṭhi. 『『Issarapurisapajāpatipakatiaṇukālādīhi loko pavattati nivattati cā』』ti tathā tathā pavattā diṭṭhi visamahetudiṭṭhi. Tassevāti paccayapariggahasseva. Kaṅkhāvitaraṇenāti yathā etarahi nāmarūpassa kammādipaccayato uppatti, evaṃ atīte anāgatepīti tīsu kālesu vicikicchāpanayanañāṇena. Kathaṃkathībhāvassāti 『『ahosiṃ nu kho ahaṃ atītamaddhāna』』ntiādinayapavattāya (ma. ni. 1.18; saṃ. ni. 2.20) saṃsayappavattiyā. Kalāpasammasanenāti 『『yaṃ kiñci rūpaṃ atītānāgatapaccuppanna』』ntiādinā (saṃ. ni.
我來將這段巴利文直譯成簡體中文: "斷除"與[前文]相連。為什麼說"在名色辨別等觀慧中"?難道名色辨別、把握因緣、度疑不是觀慧,因為不以觀察行相而轉起?這是真實的,但因為是觀慧的所依,所以如此說。這只是名色,"此中無我或我所"如是轉起的智為名色確立。在存在的五蘊所稱的身上,或自身在那身上的見為有身見,而那"觀察色為我"如是轉起的是我見。把握那名色的業無明等因緣的智為把握因緣。"無因無緣令眾生污染"等方式轉起的是無因見。"世間由自在天、士夫、生主、自性、微塵、時間等而轉起和還滅"如是如是轉起的見為不平等因見。"即彼"即只是把握因緣。"以度疑"即以如現在名色從業等因緣生起,如是過去未來也是,以如此三時中除疑智。"疑惑狀態"即"我於過去世存在否"等方式轉起的疑惑轉起。"以聚觀察"即"任何色,過去未來現在"等。
3.48-49) khandhapañcakaṃ ekādasasu okāsesu pakkhipitvā sammasanavasena pavattena vipassanāñāṇena. Ahaṃ mamāti gāhassāti 『『attā attaniya』』nti gahaṇassa. Maggāmaggavavatthānenāti maggāmaggañāṇavisuddhiyā. Amagge maggasaññāyāti amagge obhāsādike 『『maggo』』ti uppannasaññāya. Yasmā sammadeva saṅkhārānaṃ udayaṃ passanto 『『evamete saṅkhārā anurūpakāraṇato uppajjanti, na pana ucchijjantī』』ti gaṇhāti, tasmā vuttaṃ 『『udayadassanena ucchedadiṭṭhiyā』』ti. Yasmā pana saṅkhārānaṃ vayaṃ 『『yadipime saṅkhārā avicchinnā vattanti, uppannuppannā pana appaṭisandhikā nirujjhantevā』』ti passato kuto sassataggāho. Tasmā vuttaṃ 『『vayadassanena sassatadiṭṭhiyā』』ti. Bhayadassanenāti bhayatūpaṭṭhānañāṇena. Sabhayeti sabbabhayānaṃ ākarabhāvato sakaladukkhavūpasamasaṅkhātassa paramassāsassa paṭipakkhabhāvato ca sabhaye khandhapañcake. Abhayasaññāyāti 『『abhayaṃ khema』』nti uppannasaññāya. Assādasaññā nāma pañcupādānakkhandhesu assādanavasena pavattasaññā, yo 『『ālayābhiniveso』』tipi vuccati. Abhiratisaññā tattheva abhiramaṇavasena pavattasaññā, yā 『『nandī』』tipi vuccati. Amuccitukāmatā ādānaṃ. Anupekkhā saṅkhārehi anibbindanaṃ, sālayatāti attho. Dhammaṭṭhitiyaṃ paṭiccasamuppāde. Paṭilomabhāvo sassatucchedaggāho, paccayākārapaṭicchādakamoho vā. Nibbāneca paṭilomabhāvo saṅkhāresu nati, nibbānapaṭicchādakamoho vā. Saṅkhāranimittaggāhoti yādisassa kilesassa appahīnatā vipassanā saṅkhāranimittaṃ na muñcati, so kileso, yo 『『saṃyogābhiniveso』』tipi vuccati, saṅkhāranimittaggāhassa, atikkamanameva vā pahānaṃ.
Pavatti eva pavattibhāvo, pariyuṭṭhānanti attho. Nīvaraṇādidhammānanti ādi-saddena nīvaraṇapakkhiyā kilesā vitakkavicārādayo ca gayhanti. Catunnaṃ ariyamaggānaṃ bhāvitattā accantaṃ appavattibhāvena yaṃ pahānanti sambandho. Kena pana pahānanti? 『『Ariyamaggehevā』』ti viññāyamānoyamattho tesaṃ bhāvitattā appavattivacanato. 『『Samudayapakkhikassā』』ti ettha cattāropi maggā catusaccābhisamayāti katvā tehi pahātabbena tena tena samudayasaṅkhātena lobhena saha pahātabbattā samudayasabhāvattā ca. Saccavibhaṅge ca sabbakilesānaṃ samudayabhāvassa vuttattā 『『samudayapakkhikā』』ti diṭṭhiādayo vuccanti. Paṭipassaddhattaṃ vūpasantatā.
Saṅkhatanissaṭatā saṅkhārasabhāvābhāvo. Pahīnasabbasaṅkhatanti virahitasabbasaṅkhataṃ, visaṅkhāranti attho. Pahānañca taṃ vinayo cāti pahānavinayo purimena atthena. Dutiyena pana pahīyatīti pahānaṃ, tassa vinayoti yojetabbo.
Bhinnasaṃvarattāti naṭṭhasaṃvarattā, saṃvarābhāvatoti attho. Tena asamādinnasaṃvaropi saṅgahitova hoti. Samādānena hi sampādetabbo saṃvaro, tadabhāve na hotīti. Ariyeti ariyo. Paccattavacanañhetaṃ. Eseseti eso eso, atthato anaññoti attho. Tajjāteti atthato taṃsabhāvo, sappuriso ariyasabhāvo, ariyo ca sappurisabhāvoti attho.
我來將這段巴利文直譯成簡體中文: 3.48-49. 以將五蘊放入十一處而觀察方式轉起的觀智。"我、我所"的執取即"我與我所"的執取。"以道非道確立"即以道非道智清凈。"于非道作道想"即于非道的光明等生起"這是道"的想。因為正確地見到諸行的生起者會執持"如是這些諸行從適當因緣生起,但不斷滅",所以說"以見生起[斷除]斷見"。又因為見到諸行的滅時[了知]"如果這些諸行相續轉起,但生已生者無結生而滅",哪裡會有常執?所以說"以見滅[斷除]常見"。"以見怖畏"即以怖畏現起智。"有怖畏"即於五蘊,因為是一切怖畏的根源,也因為是稱為一切苦止息的最上安慰的對立。"無怖畏想"即生起"無怖畏安穩"的想。稱為樂味想即於五取蘊以受用方式轉起的想,也稱為"執著"。喜樂想即于彼處以歡喜方式轉起的想,也稱為"喜"。不欲解脫為取著。不厭離為對諸行不厭離,意為有執著。於法住即于緣起。相違性為常斷執取,或遮蔽緣起的癡。于涅槃的相違性為于諸行的傾向,或遮蔽涅槃的癡。"執取行相"即因何種煩惱未斷而觀不捨行相,那煩惱也稱為"結縛執著",是執取行相的,或者說超越即是斷除。 轉起即是轉起性,意為現行。"諸蓋等法"等字包括屬於蓋的煩惱和尋伺等。因為修習四聖道而以究竟不轉起方式的斷除,與[前文]相連。但由何斷除?因說"由於彼等已修習而不轉起",應知此義即"唯由聖道"。"屬於集"中,由於四道是四諦現觀,故說[煩惱]與應由彼等所斷的稱為集的貪一起斷除,因為是集的自性。而在《諦分別》中說一切煩惱是集性,所以說見等為"屬於集"。寂止性為止息性。 "離有為"為無有為自性。"已斷一切有為"即遠離一切有為,意為無為。"斷除"與"調伏"即是斷除調伏,以前義。但以第二義則應配釋為"被斷即斷除,其調伏"。 "以破壞防護"即以失壞防護,意為無防護。由此也攝取未受持防護者。因為防護應以受持成就,無彼則不存在。"聖"即聖者。這是呼格語。"即此"即此此,意為無異。"同類"即實際上是彼性質,意為善士是聖性質,聖者是善士性質。
So ahanti attanā parikappitaṃ attānaṃ diṭṭhigatiko vadati. 『『Ahaṃbuddhinibandhano attā』』ti hi attavādino laddhi. Advayanti dvayatārahitaṃ. Abhinnaṃ vaṇṇameva 『『accī』』ti gahetvā 『『accīti vaṇṇo evā』』ti tesaṃ ekattaṃ passanto viya yathāparikappitaṃ attānaṃ 『『rūpa』』nti, yathādiṭṭhaṃ vā rūpaṃ, 『『attā』』ti gahetvā tesaṃ ekattaṃ passanto daṭṭhabbo. Ettha ca 『『rūpaṃ attā』』ti imissā pavattiyā abhāvepi rūpe attaggahaṇaṃ pavattamānaṃ acciyaṃ vaṇṇaggahaṇaṃ viya 『『advayadassana』』nti vuttaṃ. Upamāyo ca anaññattādigahaṇanidassanavaseneva vuttā, na vaṇṇādīnaṃ viya attano vijjamānadassanatthaṃ. Na hi attani sāmibhāvena rūpañca sakiñcanabhāvena samanupassati. Attani vā rūpanti attānaṃ rūpassa sabhāvato ādhāraṇabhāvena. Rūpasmiṃ vā attānanti rūpassa attano ādhāraṇabhāvena diṭṭhipassanāya passati. Pariyuṭṭhaṭṭhāyīti pariyuṭṭhānappattāhi diṭṭhitaṇhāhi 『『rūpaṃ attā, rūpavā attā』』tiādinā khandhapañcakaṃ micchā gahetvā tiṭṭhanato. Tenāha 『『pariyuṭṭhānākārenā』』tiādi. Eseva nayoti yo 『『idhekacco rūpaṃ attato samanupassatī』』tiādinā rūpakkhandhe vutto saṃvaṇṇanānayo, vedanākkhandhādīsupi eso eva nayo veditabbo.
Suddharūpamevāti arūpena amissitaṃ kevalaṃ rūpameva. Arūpanti suddhaarūpaṃ rūpassa aggahitattā. Catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasenāti catūsu khandhesu tiṇṇaṃ tiṇṇaṃ gahaṇavasena rūpārūpamissako attā kathito tasmiṃ tasmiṃ gahaṇe vedanādivinimuttaarūpadhamme kasiṇarūpena saddhiṃ sabbarūpadhamme ca ekajjhaṃ gahaṇasiddhito. Pañcasu ṭhānesu ucchedadiṭṭhi kathitā, te te eva dhamme 『『attā』』ti gahaṇato tesañca ucchedabhāvato. Avasesesu pana pannarasasu ṭhānesu rūpaṃ 『『attā』』ti gahetvāpi diṭṭhigatiko tattha niccasaññaṃ na vissajjeti kasiṇarūpena taṃ missetvā tassa ca uppādādīnaṃ adassanato, tasmāssa tatthapi hotiyeva sassatadiṭṭhi ekaccasassatagāhavasenapi. Maggāvaraṇā viparītadassanato. Na saggāvaraṇā akammapathappattatāya. Akiriyāhetukanatthikadiṭṭhiyo eva hi kammapathadiṭṭhiyo.
Kāyoti rūpakāyo. So āturoyeva asavasabhāvato. Rāgadosamohānugatanti appahīnarāgadosamohasantāne pavattaṃ. Idhāti imasmiṃ sutte. Dassitaṃ āturabhāvena. Nikkilesatāyāti sayaṃ pahīnakilesasantānagatatāya. Sekhā neva āturacittā pahīnakilese upādāya, appahīne pana upādāya āturacittā. Anāturacittataṃyeva bhajanti vaṭṭānusārimahājanassa viya tesaṃ cittassa kilesavasena āturattābhāvato.
Nakulapitusuttavaṇṇanā niṭṭhitā.
- Devadahasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: "彼我"是持見者說其所設想的我。因為執我者的見解是"我是依識而繫縛的我"。"無二"即離二性。如同取"火焰"僅為不可分的色而見"火焰即是色"的一性,應知[持見者]取所設想的我為"色",或取所見的色為"我"而見其一性。此中雖無"色是我"的轉起,但對色起我執如同對火焰起色執,所以說"見無二"。諸譬喻僅是爲了顯示無異性等執取而說,不是爲了如色等顯示我的存在。因為他不以主性觀察我,以有所有性觀察色。或以我為色的自性的所依性,或以色為我的所依性的見觀而觀察。"住于遍起"即以達到遍起的見和愛,以"色是我,有色是我"等方式錯誤執取五蘊而住立。所以說"以遍起行相"等。"此即是方法"即如對色蘊所說的"此處某人觀察色為我"等註釋方法,對受蘊等也應知是此同一方法。 "唯純色"即不與無色混合的純粹色。"無色"即純無色因為不取色。"依四蘊中的三三"即依四蘊中取三三[說]色無色混合我,因為在彼彼執取中,除去受等無色法與遍色一起,成就對一切色法的總執取。在五處說斷見,因為執取彼彼法為"我"而彼等是斷滅性。但在其餘十五處,雖執取色為"我",持見者不捨彼處的常想,因為以遍色混合彼而不見其生等,所以他在彼處也確有常見,即使是部分常執取。[此等]是道障,因為顛倒見。不是天道障,因為未達業道。因為只有無作、無因、無有見才是業道見。 "身"即色身。彼確實是病弱的,因為非自在性。"隨逐貪嗔癡"即轉起于未斷貪嗔癡相續中。"此中"即在此經中。以病弱性而顯示。"因無煩惱性"即自身處於已斷煩惱相續性。有學既不是病弱心,就已斷煩惱而言,但就未斷而言是病弱心。不會趨向非病弱心性,因為如隨逐輪迴的大眾一樣,他們的心無因煩惱而有病弱性。 那庫羅父經註釋終。 提婆陀訶經註釋
2.Devāvuccanti rājāno 『『dibbanti kāmaguṇehi kīḷanti laḷanti, attano vā puññānubhāvena jotantī』』ti katvā. Tesaṃ dahoti devadaho. Sayaṃjāto vā so hoti, tasmāpi 『『devadaho』』ti vutto. Tassa avidūre nigamo 『『devadaha』』ntveva saṅkhaṃ gato yathā 『『varaṇānagaraṃ, godhāgāmo』』ti. Pacchābhūmiyaṃ aparadisāyaṃ niviṭṭhajanapado pacchābhūmaṃ, taṃ gantukāmā pacchābhūmagamikā. Te sabhāreti te bhikkhū therassa vasena sabhāre kātukāmatāya. Yadi thero tesaṃ bhāro, therassapi te bhārā evāti 『『te sabhāre kātukāmatāyā』』ti vuttaṃ. Evañhi thero te ovaditabbe anusāsitabbe maññatīti. Idāni tamatthaṃ vivaranto 『『yo hī』』tiādimāha. Ayaṃ nibbhāro nāma kañci puggalaṃ attano bhāraṃ katvā avattanato.
Catubbidhenāti dhātukosallaṃ āyatanakosallaṃ paṭiccasamuppādakosallaṃ ṭhānāṭṭhānakosallanti evaṃ catubbidhena.
Te mahallakābādhikātidaharapuggale gaṇhitvāva gacchati. Te hi divasadvayena vūpasantaparissamā eva. Hatthivānaratittirapaṭibaddhaṃ vatthuṃ kathetvā. 『『Eḷakāḷagumbeti kāḷatiṇagacchamaṇḍape』』tipi vadanti.
Vividhaṃ nānābhūtaṃ rajjaṃ virajjaṃ, virajjameva verajjaṃ, tattha gataṃ, paradesagatanti attho. Tenāha 『『ekassā』』tiādi. Cittasudattādayoti cittagahapatianāthapiṇḍikādayo. Vīmaṃsakāti dhammavicārakā. Kinti kīdisaṃ. Dassananti siddhantaṃ. Ācikkhati kīdisanti adhippāyo. Dhammassāti bhagavatā vuttadhammassa. Anudhammanti anukūlaṃ avirujjhanadhammaṃ. So pana veneyyajjhāsayānurūpadesanāvitthāroti āha – 『『vuttabyākaraṇassa anubyākaraṇa』』nti. Dhāreti attano phalanti dhammo, kāraṇanti āha – 『『sahadhammikoti sakāraṇo』』ti. Imināpi pāṭhantarena vādo eva dīpito, na tena pakāsitā kiriyā.
Taṇhāvaseneva channampi padānaṃ attho veditabbo. Yasmā rāgādayo taṇhāya eva avatthāvisesāti. Tenāha 『『taṇhā hī』』tiādi. Vihananti kāyaṃ cittañcāti vighāto, dukkhanti āha – 『『avighātotinidukkho』』ti. Upāyāseti upatāpetīti upāyāso, upatāpo. Tappaṭipakkho pana anupāyāso nirūpatāpo daṭṭhabbo. Sabbatthāti sabbavāresu.
Devadahasuttavaṇṇanā niṭṭhitā.
- Hāliddikānisuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 2. 稱為天即諸王,因為"以諸欲功德遊戲嬉樂,或以自己的福德威力而光耀"。彼等的池為提婆陀訶。或者它是自然形成的,因此也說為"提婆陀訶"。在其不遠處的城鎮稱為"提婆陀訶",如"婆羅那城、瞿陀村"。后地即在西方建立的地區為后地,欲往彼處者為往後地者。"彼等有負擔"即彼等比丘因長老而欲使有負擔。若長老是彼等的負擔,彼等也確是長老的負擔,所以說"欲使彼等有負擔"。如是長老認為彼等應被教誡訓誡。現在為開顯此義而說"因為"等。此稱為無負擔,因為不以任何人作為自己的負擔而轉起。 "四種"即界善巧、處善巧、緣起善巧、處非處善巧,如是四種。 彼[長老]攝取那些年老、病弱等年輕人而行。因為他們在兩天內就會平息疲勞。講述了象、猴、鷓鴣相關的故事。也有人說"黑羊叢即黑草叢棚"。 "種種"即不同的國土為異國,異國即外國,往彼處,意為往他國。所以說"一"等。"質多、須達多等"即質多居士、給孤獨等。"觀察者"即法的思擇者。"如何"即怎樣。"見解"即定論。意思是問"宣說怎樣"。"法"即世尊所說之法。"隨法"即隨順不違背之法。而那是隨順所化機意樂的開示廣說,所以說"對所說的解釋作隨順解釋"。"持"即持自果為法,因,所以說"有法即有因"。以此另一讀法也只是顯示論,不是顯示他所作的行為。 應知六句義都是依據渴愛。因為貪等只是渴愛的特殊狀態。所以說"因為渴愛"等。"損害身與心"為損惱,苦,所以說"無損惱即無苦"。"熱惱"即熱惱為熱惱,即煩熱。但其對立應知無熱惱即無煩熱。"一切處"即在一切段落中。 提婆陀訶經註釋終。 訶梨迪迦尼經註釋
- 『『Avantidakkhiṇāpathe』』ti aññesu suttapadesu āgatattā āha 『『avantidakkhiṇāpathasaṅkhāte』』ti. Majjhimadesato hi dakkhiṇadisāya avantiraṭṭhaṃ. Pavattayittha ettha laddhīti pavattaṃ, pavattitabbaṭṭhānanti āha 『『laddhipavattaṭṭhāne』』ti. Ruppanasabhāvo dhammoti katvā rūpadhātūti rūpakkhandho vutto. Rūpadhātumhi ārammaṇapaccayabhūtena rāgena sahajātenapi asahajātenapi upanissayabhūtena appahīnabhāveneva vinibaddhaṃ paṭibaddhaṃ kammaviññāṇaṃ. Okasārīti vuccati – 『『tasmiṃ rūpadhātusaññite oke sarati pavattatī』』ti katvā. Avati ettha gacchati pavattatīti okaṃ, pavattiṭṭhānaṃ. Tenāha – 『『gehasārī ālayasārī』』ti.
Ugacchati vā ettha vedanādīhi saddhiṃ samavetīti oko, cakkhurūpādi. Paccayoti ārammaṇādivasena paccayo. Paccayo hotīti anantarasamanantarādinā ceva kammūpanissayaārammaṇādinā ca. 『『Viññāṇadhātu kho, gahapatī』』ti evaṃ vutte 『『kammaviññāṇavipākaviññāṇesu kataraṃ nu kho』』ti sammoho bhaveyya. Tassa sammohassa vighātatthaṃ apagamanatthaṃ. Asambhinnāvāti asaṃkiṇṇāva desanā katā. Ārammaṇavasena catasso abhisaṅkhāraviññāṇaṭṭhitiyo vuttā – 『『rūpupayaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya, rūpārammaṇa』』ntiādinā (saṃ. ni.
我來將這段巴利文直譯成簡體中文: 3. "阿凡提南道"因在其他經文中出現,所以說"稱為阿凡提南道"。因為從中國南方有阿凡提國。"在此轉起見解"為轉起,意為應轉起處,所以說"見解轉起處"。因為是變壞自性法,所以說色界即色蘊。在色界中,以所緣緣性的貪,不論俱生或非俱生,以未斷性而成為親依止的業識被繫縛、束縛。稱為"處行",因為"在彼稱為色界的處中行、轉起"。"處"即於此去、轉起,即轉起處。所以說"家行、執著行"。 或"處"即於此與受等一起和合而升起,即眼色等。"緣"即以所緣等方式為緣。"為緣"即以無間、等無間等以及業親依止、所緣等。當說"居士,識界"時,可能會有"在業識和異熟識中是哪一個呢"的迷惑。爲了除去、消除那迷惑。"未雜亂"即作了未混淆的開示。以所緣方式說四種行識住——"諸比丘,識住立時應住於色,以色為所緣"等。;
3.53). Tā viññāṇaṭṭhitiyo dassetumpi.
Daḷhaṃ abhinivesavasena ārammaṇaṃ upentīti upayā, taṇhādiṭṭhiyo. Adhiṭṭhānabhūtāti patiṭṭhānabhūtā. Abhinivesabhūtāti taṃ taṃ ārammaṇaṃ abhinivissa ajjhosāya pavattiyā kāraṇabhūtā. Anusayabhūtāti rāgānusayadiṭṭhānusayabhūtā. Uparimakoṭiyāti pahānassa uparimakoṭiyā . Buddhānaññeva hi te savāsanā pahīnā. Pubbe aggahitaṃ viññāṇaṃ aggahitamevāti katvā kasmā idha desanā katāti codeti – 『『idhaviññāṇaṃ kasmā gahita』』nti. Pubbe 『『viññāṇadhāturāgavinibandhañca viññāṇa』』nti vuccamāne yathā yathā sammoho siyā paccayapaccayuppannavibhāgassa dukkarattā, idha pana sammohassa okāsova natthi avisesena pañcasu khandhesu kilesappahānavasenāti. Tenāha 『『kilesappahānadassanattha』』ntiādi. Kammaviññāṇena okaṃ asarantenā』』ti itthambhūtalakkhaṇe karaṇavacanaṃ. Asarantenāti anupagacchantena.
Paccayaṭṭhenāti ārammaṇādipaccayabhāvena. Nimittaṃ uppattikaṃ. Ārammaṇa…pe… niketanti ārammaṇakaraṇasaṅkhātena nivāsaṭṭhānabhūtena rūpameva niketanti rūpanimittaniketaṃ.
Chandarāgassa balavadubbalatāyāti ajjhattakhandhapañcake chandarāgassa balavabhāvena taṃ 『『oko』』ti, bahiddhā chasu ārammaṇesu tassa dubbalatāya tāni 『『niketa』』nti vuttāni. Idāni yathāvuttamatthaṃ pākaṭaṃ katvā dassetuṃ 『『samānepi hī』』tiādi vuttaṃ. Okoti vuccati gehameva rattiṭṭhānabhāvato. Niketanti vuccati uyyānādi divāṭṭhānabhāvato. Tato dubbalataro hoti chandarāgo.
Gehassitasukhenāti gehanissitena cittassa sukhena sukhito sukhappatto hoti. Kiccakaraṇīyesūti khuddakesu ceva mahantesu ca kattabbatthesu. Sayanti attanā. Antoti cittajjhāsaye.
Evaṃrūpoti īdisarūpo. Vaṇṇasaddo viya rūpasaddo rūpāyatanassa viya saṇṭhānassapi vācakoti adhippāyena 『『dīgharassa kāḷodātādīsu rūpesū』』ti vuttaṃ. Sukhādīsūti somanassādīsu. Tattha hi 『『abhiṇhaṃ somanassito bhaveyya』』nti patthanā siyā. Evaṃsañño nāmāti visayavasena saññāvisesapatthanamāha. Evaṃviññāṇoti pana idha visayamukhena viññāṇavisesapatthanaṃ vadati – 『『evaṃnipuṇarūpadassanasamatthaṃ, evaṃpañcapasādapaṭimaṇḍitanissayañca me viññāṇaṃ bhaveyyā』』ti.
Vaṭṭaṃ purato akurūmānoti loke cittaṃ apatthento. Asiliṭṭhaṃ pubbenāparaṃ asambaddhaṃ. Vadanti etenāti vādo, dosoti āha – 『『tuyhaṃ doso』』tiādi. Idheva imasmiṃyeva samāgame. Nibbeṭhehi dosato attānaṃ mocehi.
Hāliddikānisuttavaṇṇanā niṭṭhitā.
- Dutiyahāliddikānisuttavaṇṇanā
4.Cūḷachakkapañheti mūlapaṇṇāse cūḷataṇhāsaṅkhayasutte (ma. ni. 1.390 ādayo). Mahāsakkapañhepīti mahātaṇhāsaṅkhayasuttepi (ma. ni. 1.396 ādayo). Etanti 『『ye te samaṇabrāhmaṇā』』tiādisuttapadaṃ. Taṇhā sammadeva khīyati etthāti taṇhāsaṅkhayo, asaṅkhatā dhātūti āha 『『taṇhāsaṅkhaye nibbāne』』ti. Antaṃ atikkantaniṭṭhāti antarahitaniṭṭhā. Tenāha 『『satataniṭṭhā』』ti. Sesapadesūti 『『accantayogakkhemino』』tiādīsu.
Dutiyahāliddikānisuttavaṇṇanā niṭṭhitā.
- Samādhisuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 3. 也是爲了顯示那些識住。 堅固以執著方式趣向所緣為趣向,即渴愛和見。"成為住處"即成為依處。"成為執著"即對彼彼所緣執著、享受轉起的因。"成為隨眠"即成為貪隨眠和見隨眠。"最上邊"即斷除的最上邊。因為唯諸佛才連習氣一起斷除。以前未取的識仍是未取,所以問為何在此作開示說"為何在此取識"。以前說"識界貪繫縛的識"時,如何會有迷惑,因為緣和緣生的區分難作,但此處完全無迷惑之機會,因為是就五蘊斷煩惱而說。所以說"為顯斷煩惱"等。"以業識不行處"是以此性質的具格。"不行"即不趣向。 "以緣義"即以所緣等緣性。因相是生起[之相]。"所緣...住處"即以稱為作所緣的住處性的色為住處,即色因相住處。 "依欲貪的強弱"即因內五蘊的欲貪強故說彼為"處",因對外六所緣的[欲貪]弱故說彼等為"住處"。現在爲了明顯地顯示如上所說義而說"即使相同"等。稱為"處"即是家,因為是夜間住處。稱為"住處"即是園林等,因為是日間住處。對彼[住處]的欲貪更弱。 "以居家樂"即以依家的心樂而得樂、達到樂。"諸應作事"即小大諸當作事。"自"即自己。"內"即心意樂。 "如是色"即如此色。如色字能表示色處也能表示形狀,意趣而說"于長短黑白等色"。"樂等"即喜等。因為那裡會有"愿常常有喜"的希求。說"如是想"即說依境而有特殊想的希求。而說"如是識"則在此說依境表達識的特殊希求——"愿我有如是能見精細色、如是具足五凈根所依的識"。 "不作輪迴於前"即不希求世間心。"不順"即前後不相連。"由此說"為論,即過失,所以說"你的過失"等。"就在此"即就在此集會。"辯解"即從過失解脫。 訶梨迪迦尼經註釋終。 第二訶梨迪迦尼經註釋 4. "小六問"即根本五十經中的小愛盡經。"在大帝釋問"即在大愛盡經中也是。"此"即"彼等沙門婆羅門"等經文。愛完全滅盡於此為愛盡,即無為界,所以說"在愛盡涅槃"。"超越邊際"即消失邊際。所以說"恒邊際"。"余句"即在"究竟安穩"等中。 第二訶梨迪迦尼經註釋終。 定經註釋
5.Samādhīti appanāsamādhi, upacārasamādhi vā. Kammaṭṭhānanti samādhipādakaṃ vipassanākammaṭṭhānaṃ. 『『Phātiṃ gamissatī』』ti pāṭho. Patthetīti 『『aho vata me īdisaṃ rūpaṃ bhaveyyā』』ti. Abhivadatīti taṇhādiṭṭhivasena abhinivesaṃ vadati. Tenāha 『『tāya abhinandanāyā』』tiādi. 『『Aho piyaṃ iṭṭha』』nti vacībhede asatipi tathā lobhuppāde sati abhivadatiyeva nāma. Tenāha 『『vācaṃ abhindanto』』ti. 『『Mama ida』』nti attano pariṇāmetvā anaññagocaraṃ viya katvā gaṇhanto ajjhosāya tiṭṭhati nāmāti dassento āha 『『gilitvāti pariniṭṭhapetvā gaṇhātī』』ti. 『『Abhinandatī』』tiādayo pubbabhāgavasena vuttā, 『『uppajjati nandī』』ti dvārappattavasena. Paṭhamehi padehi anusayo, pacchimena pariyuṭṭhānanti keci 『『gahaṇaṭṭhena upādāna』』nti katvā. Nābhinandati nābhivadatīti ettha heṭṭhā vuttavipariyāyena attho veditabbo. Na 『『iṭṭhaṃ kanta』』nti vadatīti 『『iṭṭha』』nti na vadati, 『『kanta』』nti na vadati. Nābhivadatiyeva taṇhāya anupādiyattā.
Samādhisuttavaṇṇanā niṭṭhitā.
- Paṭisallāṇasuttavaṇṇanā
6.Ñatvāāhāti 『『sati kāyaviveke cittaviveko, tasmiṃ sati upadhiviveko ca imesaṃ laddhuṃ vaṭṭatī』』ti ñatvā āha.
Paṭisallāṇasuttavaṇṇanā niṭṭhitā.
- Upādāparitassanāsuttavaṇṇanā
7.Gahaṇenauppannaṃ paritassananti khandhapañcake 『『ahaṃ mamā』』ti gahaṇena uppannaṃ taṇhāparitassanaṃ diṭṭhiparitassanañca. Aparitassananti paritassanābhāvaṃ, paritassanapaṭipakkhaṃ vā. Ahu vata metaṃ balayobbanādi. Kammaviññāṇanti vipariṇāmārammaṇaṃ taṇhādiṭṭhisahagataṃ viññāṇaṃ tadanuvatti ca. Anuparivatti nāma taṃ ārammaṇaṃ katvā pavatti. Tenāha 『『vipariṇāmārammaṇacittato』』ti. Akusaladhammasamuppādāti taṇhāya aññākusaladhammasamuppādā. Pariyādiyitvāti khepetvā, tassa pavattituṃ okāsaṃ adatvā. Sauttāsoti taṇhādiṭṭhivasena sauttāso. Gaṇhitvāti taṇhādiṭṭhiggāhehi gahetvā tesañceva vasena paritassako. Rūpabhedānuparivatti cittaṃ na hoti. Vaṭṭatīti sabbākārena vattuṃ yuttanti attho.
Upādāparitassanāsuttavaṇṇanā niṭṭhitā.
- Dutiyaupādāparitassanāsuttavaṇṇanā
8.Taṇhāmānadiṭṭhivasena desanā katā 『『etaṃ mama, esohamasmi, eso me attā』』ti desanāya āgatattā. Catūsu suttesūti pañcamādīsu catūsu suttesu. Catutthe pana vivaṭṭameva kathitaṃ.
Dutiyaupādāparitassanāsuttavaṇṇanā niṭṭhitā.
-
Kālattayaaniccasuttavaṇṇanā
-
Yadi atītānāgataṃ etarahi natthibhāvato aniccaṃ, paccuppannampi tadā natthīti ko pana vādo tassa aniccatāya, paccuppannamhi kathāva kā udayabbayaparicchinnattā tassa. Vuttañhetaṃ 『『nibbattā ye ca tiṭṭhanti, āragge sāsapūpamā』』ti (mahāni. 10).
Kālattayaaniccasuttavaṇṇanā niṭṭhitā.
10-11. Kālattayadukkhasuttādivaṇṇanā
10-11.Tathārūpenevāti yathārūpeneva puggalajjhāsayena navamaṃ suttaṃ kathitaṃ, tathārūpenevāti. Te kira bhikkhū atītānāgataṃ 『『dukkha』』nti sallakkhetvā, tathā 『『anattā』』ti sallakkhetvā paccuppanne kilamiṃsu. 『『Atha nesa』』ntiādi sabbaṃ heṭṭhā vuttanayena vattabbaṃ.
Kālattayadukkhasuttādivaṇṇanā niṭṭhitā.
Nakulapituvaggavaṇṇanā niṭṭhitā.
- Aniccavaggo
1-10. Aniccādisuttavaṇṇanā
12-
我來將這段巴利文直譯成簡體中文: 5. "定"即安止定或近行定。"業處"即定的基礎觀業處。"將增長"是一種讀法。"希求"即"唉!愿我有如是色"。"贊說"即依渴愛、見方式說執著。所以說"以彼歡喜"等。即使沒有"唉!可愛、可意"的語言表達,但有如是貪生起時也稱為贊說。所以說"不出語言"。顯示"這是我的"即轉為自己的、作為非他境而取,稱為執取而住,所以說"吞嚥即完全決定而取"。"歡喜"等是就前分而說,"喜生起"是就到達門而說。有人說"以取義為取著",前諸句是隨眠,后句是纏。"不歡喜不讚說"在此應依前所說相反而知義。"不說'可意可愛'"即不說"可意",不說"可愛"。完全不讚說,因為不以渴愛取著。 定經註釋終。 宴坐經註釋 6. "知而說"即知"有身遠離時有心遠離,有彼時有依遠離,這些應得"而說。 宴坐經註釋終。 取惱經註釋 7. "以取生起的惱"即對五蘊以"我、我的"的取而生起的渴愛惱和見惱。"無惱"即無惱性,或惱的對治。"我真有這力、青春"等。"業識"即以變易為所緣的渴愛、見相應識及隨順彼。稱為隨轉即以彼為所緣而轉起。所以說"從以變易為所緣心"。"不善法生起"即由渴愛[生起]其他不善法。"極盡"即耗盡,不給彼轉起的機會。"有驚怖"即依渴愛、見而有驚怖。"取"即以渴愛、見取而取,也依彼等方式而有惱。色壞隨轉心則不生。"應說"即應從一切行相說的意思。 取惱經註釋終。 第二取惱經註釋 8. 依渴愛、慢、見作開示,因為有"這是我的,這是我,這是我的我"的開示。"在四經"即在第五等四經中。但在第四[經]只說出離。 第二取惱經註釋終。 三時無常經註釋 9. 若過去未來因現在無故無常,現在也那時無,何況說它的無常性,現在的話有什麼可說,因為它被生滅所限定。因為這樣說:"已生而住者,如針尖上芥子"。 三時無常經註釋終。 10-11. 三時苦經等註釋 10-11. "以如是"即以如何人意樂說第九經,以如是。因為彼等比丘觀察過去未來為"苦",如是觀察為"無我",于現在疲倦。"於是彼等"等一切應依前說方式而說。 三時苦經等註釋終。 那庫羅父品註釋終。 無常品 1-10. 無常等經註釋
21.Pucchāvasikaṃ ānandattherassa pucchāvasena desitattā.
Aniccādisuttavaṇṇanā niṭṭhitā.
Aniccavaggavaṇṇanā niṭṭhitā.
-
Bhāravaggo
-
Bhārasuttavaṇṇanā
-
Upādānānaṃ ārammaṇabhūtā khandhā upādānakkhandhā. Parihārabhāriyaṭṭhenāti parihārassa bhāriyabhāvena garutarabhāvena. Vuttameva atthaṃ pākaṭaṃ kātuṃ 『『etesañhī』』tiādimāha. Tattha yasmā etāni ṭhānagamanādīni rūpārūpadhammānaṃ paṅgulajaccandhānaṃ viya aññamaññūpassayavasena ijjhanti, na paccekaṃ, tasmā 『『etesa』』nti avisesavacanaṃ kataṃ. Puggalanti khandhasantānaṃ vadati. Khandhasantāno hi avicchedena pavattamāno yāva parinibbānā khandhabhāraṃ vahanto viya loke khāyati tabbinimuttassa sattassa abhāvato. Tenāha 『『puggalo』』tiādi. Bhārahāroti jātoti bhārahāro nāma jāto.
Punabbhavakaraṇaṃ punabbhavo, taṃ phalaṃ arahati, tattha niyuttāti vā ponobhavikā. Tabbhāvasahagataṃ yathā 『『sanidassanā dhammā』』ti, na saṃsaṭṭhasahagataṃ, nāpi ārammaṇasahagataṃ. 『『Tatra tatrā』』ti yaṃ yaṃ uppattiṭṭhānaṃ, rūpādiārammaṇaṃ vā patvā tatratatrābhinandinī. Tenāha 『『upapattiṭṭhāne vā』』tiādi. Pañcakāmaguṇikoti pañcakāmaguṇārammaṇo. Rūpārūpūpapattibhave rāgo rūpārūpabhavarāgo. Jhānanikanti jhānasaṅkhāte kammabhave rāgo. Sassatādiṭṭhīti bhavadiṭṭhi, taṃsahagato rāgo. Ayanti rāgo bhavataṇhā nāma. Ucchedadiṭṭhi vibhavadiṭṭhi nāma, taṃsahagato chandarāgo vibhavataṇhā nāma. Esa puggalo khandhabhāraṃ ādiyati taṇhāvasena paṭisandhiggahaṇato. 『『Asesamettha taṇhā virajjati palujjati nirujjhati pahīyatī』』tiādinā sabbapadāni nibbānavaseneva veditabbānīti āha 『『sabbaṃ nibbānasseva vevacana』』nti.
Bhārasuttavaṇṇanā niṭṭhitā.
- Pariññasuttavaṇṇanā
23.Parijānitabbeti pahānapariññāya parijānitabbe. Tathā parijānanañca tattha chandarāgappahānaṃ, tesaṃ atikkamoti āha 『『samatikkamitabbeti attho』』ti. Accantapariññanti nibbānaṃ vadati. Tenāha 『『samatikkamanti attho』』ti.
Pariññasuttavaṇṇanā niṭṭhitā.
- Abhijānasuttavaṇṇanā
24.Ñātapariññākathitā 『『abhivisiṭṭhāya paññāya jānana』』nti katvā. Dutiyapadenāti 『『parijāna』』nti padena. Tatiyacatutthehīti 『『virājayaṃ pajaha』』nti padehi.
Abhijānasuttavaṇṇanā niṭṭhitā.
4-9. Chandarāgasuttādivaṇṇanā
25-30.Dhātusaṃyutte vuttanayeneva veditabbāni, kevalañhi ettha khandhavasena desanā āgatā, tattha dhātuvasenāti ayameva viseso. Cattāri saccāni kathitāni assādādīnavanissaraṇavasena desanāya pavattattā.
Chandarāgasuttādivaṇṇanā niṭṭhitā.
-
Aghamūlasuttavaṇṇanā
-
Aghaṃ vuccati pāpaṃ, aghanimittatāya aghaṃ dukkhaṃ. Idañhi dukkhaṃ nāma visesato pāpahetukaṃ kammaphalasaññitaṃ. Tathā vaṭṭadukkhaṃ avijjātaṇhāmūlakattā. Aghassa nimittatāya aghaṃ dukkhaṃ. Vaṭṭānusārī mahājano hi dukkhābhibhūto tassa patikāraṃ maññamāno taṃ taṃ karotīti.
Aghamūlasuttavaṇṇanā niṭṭhitā.
- Pabhaṅgusuttavaṇṇanā
32.Pabhijjanasabhāvanti khaṇe khaṇe pabhaṅgusabhāvaṃ.
Pabhaṅgusuttavaṇṇanā niṭṭhitā.
Bhāravaggavaṇṇanā niṭṭhitā.
-
Natumhākaṃvaggo
-
Natumhākaṃsuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 21. 是隨問而說,因為是依阿難長老的問而說。 無常等經註釋終。 無常品註釋終。 重擔品 重擔經註釋 22. 作為取著所緣的諸蘊為取蘊。以難擔重義即以擔持的沉重性、重性。爲了顯明已說義而說"因為這些"等。其中,因為這些住、行等如瘸者、盲者一樣依互相支援而成就,非各自[成就],所以說"這些"為無差別語。說"人"即說蘊相續。因為蘊相續無間轉起,直至般涅槃似乎擔負蘊擔,因為離此無有眾生。所以說"人"等。"成為擔者"即生為擔者。 再有作用為再有,應得彼果,或從事於彼稱為再有。與彼性俱起,如"有見的諸法",非俱生俱起,也非所緣俱起。"于彼彼"即至任何生起處,或色等所緣。所以說"于生起處"等。"五欲"即以五欲為所緣。於色無色生有的貪為色無色有貪。于禪定業有的貪為禪味。常見等為有見,與彼俱起的貪。此貪稱為有愛。斷見稱為無有見,與彼俱起的欲貪稱為無有愛。此人取蘊擔,因為依愛取得結生。"於此一切愛離貪、破壞、滅、斷"等一切諸句都應依涅槃而知,所以說"一切是涅槃的異名"。 重擔經註釋終。 遍知經註釋 23. "應遍知"即應以斷遍知而遍知。如是遍知即是斷彼處欲貪,超越彼等,所以說"應超越的意思"。"究竟遍知"即說涅槃。所以說"超越的意思"。 遍知經註釋終。 證知經註釋 24. 說智遍知,因為是"以殊勝慧知"。以第二句即以"遍知"句。以第三第四即以"離貪、斷"句。 證知經註釋終。 4-9. 欲貪經等註釋 25-30. 應如界相應中所說方式而知,只是此中依蘊而來開示,彼處依界,這是唯一差別。說四諦,因為開示依味、過患、出離而轉起。 欲貪經等註釋終。 苦根經註釋 31. 惡稱為苦,因為是苦因而稱苦、苦。因為此苦特別是由惡為因,稱為業果。如是輪迴苦因為以無明、愛為根。因為是苦因而稱苦。因為追隨輪迴的大眾為苦所壓,以為是其對治而作種種[惡業]。 苦根經註釋終。 破壞經註釋 32. "破壞性"即剎那剎那破壞性。 破壞經註釋終。 重擔品註釋終。 非汝等品 非汝等經註釋
33.Chandarāgappahānenāti tappaṭibaddhassa chandarāgassa pajahanena. Dabbādi pākatikatiṇaṃ pākaṭamevāti apākaṭaṃ dassetuṃ tālanāḷikerādi dassitaṃ, tiṇakaṭṭhānaṃ vā bhedadassanatthaṃ. Piyālo phārusakaṃ.
Natumhākaṃsuttavaṇṇanā niṭṭhitā.
- Aññatarabhikkhusuttavaṇṇanā
35.Yadi rūpaṃ anusetīti rūpadhamme ārabbha yadi rāgādayo anusayanavasena pavattanti. Tena saṅkhaṃ gacchatīti tena rāgādinā taṃsamaṅgīpuggalo saṅkhātabbataṃ 『『ratto duṭṭho』』tiādinā voharitabbataṃ upagacchatīti. Tenāha 『『kāmarāgādīsū』』tiādi. Abhūtenāti ajātena anusayavasena appavattena. Anusayasīsena hettha abhibhavaṃ vadati. Yato 『『ratto duṭṭho mūḷhoti saṅkhaṃ na gacchatī』』ti vuttaṃ. Nippariyāyato hi maggavajjhakilesā anusayo.
Aññatarabhikkhusuttavaṇṇanā niṭṭhitā.
- Dutiyaaññatarabhikkhusuttavaṇṇanā
36.Taṃ anusayitaṃ rūpanti taṃ rāgādinā anusayitaṃ rūpaṃ marantena anusayena anumarati. Tena vuttaṃ 『『na hī』』tiādi. Yena anusayena marantena taṃ anumarati. Tena saṅkhaṃ gacchatīti tathābhūtato tena 『『ratto』』tiādivohāraṃ labhati. Yena anusayena kāraṇabhūtena anumīyati, tena.
Dutiyaaññatarabhikkhusuttavaṇṇanā niṭṭhitā.
5-6. Ānandasuttādivaṇṇanā
37-
我來將這段巴利文直譯成簡體中文: 33. "以斷欲貪"即以斷與彼相系的欲貪。木等平常草是明顯的,所以爲了顯示不明顯的而舉棕櫚、椰子等例,或爲了顯示草木的差別。棗、荊榴。 非汝等經註釋終。 某比丘經註釋 35. "若隨眠於色"即若貪等以隨眠方式緣色法而轉起。"以彼得名"即具有彼貪等的人得到"貪者、嗔者"等稱謂。所以說"于欲貪等"等。"以非有"即以未生、以隨眠方式未轉起。此中以隨眠為首說制伏。因此說"不得貪者、嗔者、癡者之名"。因為無比喻地說,道所斷煩惱是隨眠。 某比丘經註釋終。 第二某比丘經註釋 36. "彼隨眠色"即彼為貪等所隨眠的色,隨死去的隨眠而死。所以說"因為不"等。因為隨眠死時彼隨之死。"以彼得名"即如是狀態從彼得"貪者"等名稱。以作為因的隨眠被推知,以彼[得名]。 第二某比丘經註釋終。 5-6. 阿難經等註釋 37-
- Ṭhitiyā ṭhitikkhaṇena sahitaṃ ṭhitaṃ. Ṭhitassa aññathattanti uppādakkhaṇato aññathābhāvo. Paññāyatīti upalabbhati. Paccayavasena dharamānattā eva jīvamānassa jīvitindriyavasena jarā paññāyati uppādakkhaṇato aññathattappattiyā. Vuttameva atthaṃ pākaṭataraṃ kātuṃ 『『ṭhitī』』tiādi vuttaṃ. Jīvi…pe… nāmaṃ. Tathā hi abhidhamme (dha. sa. 19) 『『āyu ṭhitī』』ti niddiṭṭhaṃ. Aññathattanti jarāya nāmanti sambandho.
Tīṇi lakkhaṇāni honti saṅkhatasabhāvalakkhaṇato. Yo koci rūpadhammo vā arūpadhammo vā lokiyo vā lokuttaro vā saṅkhāro. Saṅkhāro, na lakkhaṇaṃ uppādādisabhāvattā. Lakkhaṇaṃ, na saṅkhāro uppādādirahitattā. Na ca…pe… sakkā saṅkhāradhammattā lakkhaṇassa. Nāpi lakkhaṇaṃ vinā saṅkhāro paññāpetuṃ sakkā saṅkhārabhāvena. Tenāha 『『lakkhaṇenā』』tiādi. Idāni yathāvuttamatthaṃ upamāya vibhāvetuṃ 『『yathā』』tiādimāha. Tattha lakkhaṇanti kāḷarattasabalādibhāvalakkhaṇaṃ pākaṭaṃ hoti 『『ayaṃ asukassa gāvī』』ti.
Evaṃ saṅkhāropi paññāyati sabhāvato upadhārentassa uppādalakkhaṇampi uppādāvatthāti katvā. Kālasaṅkhātoti uppajjamānakālasaṅkhāto. Tassa saṅkhārassa. Khaṇopīti uppādakkhaṇopi paññāyati. Uppādopīti uppādalakkhaṇopi. Jarālakkhaṇanti uppannajīraṇalakkhaṇaṃ, taṃ 『『ṭhitassa aññathatta』』nti vuttaṃ. 『『Bhaṅgakkhaṇe saṅkhāropi taṃlakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyatī』』ti pāṭho. Keci pana 『『jarāpī』』ti padampettha pakkhipanti. Evañca vadanti 『『na hi tasmiṃ khaṇe taruṇo hutvā saṅkhāro bhijjati, atha kho jiyyamāno mahallako viya jiṇṇo eva hutvā bhijjatī』』ti, bhaṅgeneva pana jarā abhibhuyyati khaṇassa atiittarabhāvato na sakkā paññāpetuṃ ṭhitiyāti tesaṃ adhippāyo. Tānīti arūpadhammānaṃ tīṇi lakkhaṇāni. Atthikkhaṇanti arūpadhammavijjamānakkhaṇaṃ, uppādakkhaṇanti adhippāyo. Sabbadhammānanti sabbesaṃ rūpārūpadhammānaṃ ṭhitiyā na bhavitabbaṃ. Tassevāti tassā eva ṭhitiyā. Tamatthanti jarālakkhaṇassa paññāpetuṃ asakkuṇeyyabhāvaṃ. Aññe pana 『『santativasena ṭhānaṃ ṭhitī』』ti vadanti, tayidaṃ akāraṇaṃ aṭṭhānaṃ. Yasmā sutte 『『ṭhitassa aññathattaṃ paññāyatī』』ti uppādavayehi nibbisesena ṭhitiyā jotitattā. Yaṃ panettha vattabbaṃ, taṃ heṭṭhā vuttameva. Apica yathā dhammassa uppādāvatthāya bhinnā bhaṅgāvatthā icchitā, aññathā uppajjamānameva bhijjatīti āpajjati, evaṃ bhaṅgāvatthāyapi bhinnā bhaṅgābhimukhāvatthā icchitabbā. Na hi abhaṅgābhimukho bhijjati. Na cettha sakkā uppādābhimukhāvatthaṃ parikappetuṃ tadā tassa aladdhattalābhattā. Ayaṃ visesoti ṭhitikkhaṇo nāma rūpadhammānaṃyeva, na arūpadhammānanti ayaṃ īdiso viseso. Ācariyamati nāma tasseva ācariyassa mati, sā sabbadubbalāti āha 『『tasmā』』tiādi.
Ānandasuttādivaṇṇanā niṭṭhitā.
7-10. Anudhammasuttādivaṇṇanā
39-
我來將這段巴利文直譯成簡體中文: 38. "住"即與住剎那相應的住。"住者的變異"即從生剎那的變異。"被了知"即被獲得。因為依緣而住故,對於活著的[有情]由命根力而了知老,因為從生剎那達到變異。爲了更明顯地顯示已說義而說"住"等。"命...名"。如是在阿毗達磨中說"壽、住"。"變異"即老的名字,這是關聯。 有三相,因為是有為性相。任何色法或無色法,或世間或出世間的行。行,非相,因為是生等自性。相,非行,因為離生等。不能...因為是行法的相。也不能離相施設行,因為是行性。所以說"以相"等。現在爲了以譬喻顯明如上所說義而說"如"等。其中"相"即黑紅斑等性相明顯[而知]"這是某人的牛"。 如是行也對觀察自性者顯現,生相也是生狀態。"稱為時"即稱為正生起時。"彼行的"。"剎那"即生剎那也顯現。"生"即生相也。"老相"即已生的衰老相,那稱為"住者的變異"。"于滅剎那行也、彼相也、稱為時的彼剎那也顯現"是一讀法。有些人在此加入"老也"詞。如是說"因為在彼剎那不是年輕而滅,而是如老年人一樣衰老而滅",但老為滅所制伏,因為剎那極其短暫而不能施設住,這是他們的意趣。"彼等"即無色法的三相。"有剎那"即無色法存在剎那,意即生剎那。"一切法"即一切色無色法不應有住。"彼"即彼住。"彼義"即不能施設老相性。其他人則說"依相續而住為住",這無因無處。因為在經中"住者的變異被了知"是與生滅無差別地顯示住故。這裡應說的已如前說。而且如法的生狀態不同於滅狀態是所許,否則即成正生起即滅,如是也應許與滅狀態不同的趨向滅狀態。因為不趨向滅者不滅。而在此不能想像趨向生狀態,因為那時未得而得。"此差別"即稱為住剎那隻屬於色法,不屬於無色法,此如是差別。"阿阇黎意"即彼阿阇黎的意趣,那是極弱的。所以說"因此"等。 阿難經等註釋終。 7-10. 隨法經等註釋 39-
- Apāyadukkhe sakalasaṃsāradukkhe ca patituṃ adatvā dhāraṇaṭṭhena dhammo, maggaphalanibbānāni. Tadanulomikā cassa pubbabhāgapaṭipadāti āha 『『dhammānudhammapaṭipannassā』』tiādi. 『『Nibbidābahulo』』ti aṭṭhakathāyaṃ paduddhāro kato, pāḷiyaṃ pana 『『nibbidābahulaṃ vihareyyā』』ti āgataṃ. Ukkaṇṭhanabahuloti sabbabhavesu ukkaṇṭhanabahulo. Tīhi pariññāhīti ñātatīraṇappahānapariññāhi. Parijānātīti tebhūmakadhamme paricchijja jānāti, vipassanaṃ ussukkāpeti. Parimuccati sabbasaṃkilesato 『『maggo pavattito parimuccatī』』ti vuttattā. Tathāti iminā ito paresu tīsu maggo hotīti dasseti. Idhāti imasmiṃ sutte. Aniyamitāti aggahitā. Tesu niyamitā 『『aniccānupassī』』tiādivacanato. Sāti anupassanā. Tattha niyamitavasenevāti idaṃ lakkhaṇavacanaṃ yathā 『『yadi me byādhayo bhaveyyuṃ , dātabbamidamosadha』』nti. Na hi sakkā etissā eva anupassanāya vasena sammasanācāraṃ matthakaṃ pāpetunti.
Anudhammasuttādivaṇṇanā niṭṭhitā.
Natumhākaṃvaggavaṇṇanā niṭṭhitā.
-
Attadīpavaggo
-
Attadīpasuttavaṇṇanā
-
Dvīhi bhāgehi āpo ettha gatāti dīpo, dīpo viyāti dīpo oghehi anajjhottharanīyatāya. Yo paro na hoti, so attā, idha pana dhammo adhippeto. Attā dīpo etesanti attadīpā. Paṭisaraṇattho dīpaṭṭhoti āha – 『『attasaraṇāti idaṃ tasseva vevacana』』nti. Lokiyalokuttaro dhammo attā nāma ekantanāthabhāvato. Paṭhamena padena vutto eva attho dutiyapadena vuccatīti vuttaṃ 『『tenevāhā』』tiādi. Yavati etasmā phalaṃ pasavatīti yoni, kāraṇaṃ. Kiṃ pabhuti uppattiṭṭhānaṃ etesanti kiṃ pabhutikā. Pahānadassanatthaṃ āraddhaṃ. Tenevāha 『『pubbe ceva…pe… te pahīyantī』』ti. Na paritassati taṇhāparittāsassa abhāvato. Vipassanaṅgenāti vipassanāsaṅkhātena kāraṇena.
Attadīpasuttavaṇṇanā niṭṭhitā.
-
Paṭipadāsuttavaṇṇanā
-
Sabhāvatosanto vijjamāno kāyo rūpādidhammasamūhoti sakkāyoti āha – 『『sakkāyo dukkha』』nti. Diṭṭhi eva samanupassanā, diṭṭhisahitā vā samanupassanā diṭṭhisamanupassanā, diṭṭhimaññanāya saddhiṃ itaramaññanā. Saha vipassanāya catumaggañāṇaṃ samanupassanā 『『catunnaṃ ariyasaccānaṃ sammadeva anurūpato passanā』』ti katvā.
Paṭipadāsuttavaṇṇanā niṭṭhitā.
-
Aniccasuttavaṇṇanā
-
Virāgo nāma maggo, vimuttiphalanti āha – 『『maggakkhaṇe virajjati, phalakkhaṇe vimuccatī』』ti. Aggahetvāti evaṃ nirujjhamānehi āsavehi 『『ahaṃ mamā』』ti kañci dhammaṃ anādiyitvā. 『『Cittaṃ virattaṃ, vimuttaṃ hotī』』ti vuttattā phalaṃ gayhati, 『『khīṇā jātī』』tiādinā paccavekkhaṇāti āha 『『saha phalena paccavekkhaṇadassanattha』』nti. Upari kattabbakiccābhāvena ṭhitaṃ. Tenāha 『『vimuttattā ṭhita』』nti. Yaṃ pattabbaṃ, taṃ aggaphalassa pattabhāvena adhigatattā santuṭṭhaṃ parituṭṭhaṃ.
Aniccasuttavaṇṇanā niṭṭhitā.
- Dutiyaaniccasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 42. 以不讓墮入惡道苦和一切輪迴苦而持守義為法,即道、果、涅槃。隨順於彼的是前分行道,所以說"法隨法行者"等。"多厭離"在義釋中作詞的分解,但在聖典中來作"應多厭離而住"。"多厭倦"即對一切有多厭倦。"以三遍知"即以知遍知、度遍知、斷遍知。"遍知"即遍知三界法,精進觀。"解脫"即從一切染污[解脫],因說"道生起而解脫"。"如是"以此顯示在此後三[道]成為道。"此"即在此經。"未確定"即未取。彼等中確定,因說"無常隨觀"等。"彼"即隨觀。"就彼確定方式"即此是相說,如"若我有病,應給此藥"。因為不能唯依此隨觀而達到思惟行道的頂點。 隨法經等註釋終。 非汝等品註釋終。 自洲品 自洲經註釋 43. 水從兩分而去為洲,如洲即洲,因不為暴流所淹沒。他者非有者為自,此中意指法。以自為洲者為自洲。洲義為依處義,所以說"自依即是彼的異名"。世間出世間法稱為自,因為是決定歸依。以第二句說與第一句所說同一義,所以說"因此說"等。從此生果為因,即因。"從何"即彼等的生起處。為顯示斷而開始。因此說"於前...彼等斷"。不惱,因為無渴愛惱。"以觀支"即以稱為觀的因。 自洲經註釋終。 行道經註釋 44. 自性有、存在的身為色等法聚即有身,所以說"有身即苦"。見即隨觀,或與見相應的隨觀為見隨觀,與見思惟俱的其他思惟。與觀俱的四道智為隨觀,因為是"正確隨順地見四聖諦"。 行道經註釋終。 無常經註釋 45. 離貪即道,解脫即果,所以說"道剎那離貪,果剎那解脫"。"不取"即對如是滅盡的諸漏"我、我的"不取任何法。因說"心離貪、解脫",取果,以"生已盡"等為省察,所以說"為顯示與果俱的省察"。因上無所作而住。所以說"因解脫而住"。應得者,因為已證得阿羅漢果而得,故滿足、遍滿足。 無常經註釋終。 第二無常經註釋
46.Pubbantaṃ atītakhandhakoṭṭhāsaṃ. Anugatāti sassatādīni kappetvā gahaṇavasena anugatā. Aṭṭhārasa diṭṭhiyoti catasso sassatadiṭṭhiyo, catasso ekaccasassatadiṭṭhiyo, catasso antānantikadiṭṭhiyo, catasso amarāvikkhepadiṭṭhiyo, dve adhiccasamuppannadiṭṭhiyoti evaṃ aṭṭhārasa diṭṭhiyo na honti paccayaghātena. Aparantanti anāgataṃ khandhakoṭṭhāsaṃ sassatādibhāvaṃ kappetvā gahaṇavasena anugatā. Soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca paramadiṭṭhadhammanibbānavādāti evaṃ catucattālīsa diṭṭhiyo na honti paccayaghātena. Sassatadiṭṭhithāmaso ceva sīlabbatadiṭṭhiparāmāso ca na hoti paccayaghātena. Tenāha 『『ettāvatā paṭhamamaggo dassito』』ti anavasesadiṭṭhipahānakittanato. Pahīnā vikkhambhitā. Idaṃ panāti 『『rūpasmi』』ntiādi.
Dutiyaaniccasuttavaṇṇanā niṭṭhitā.
- Samanupassanāsuttavaṇṇanā
47.Paripuṇṇagāhavasenāti pañcakkhandhe asesetvā ekajjhaṃ 『『attā』』ti gahaṇavasena. Etesaṃ pañcannaṃ upādānakkhandhānaṃ aññataraṃ 『『attā』』ti samanupassanti. Itīti evaṃ. Yassa puggalassa ayaṃ attadiṭṭhisaṅkhātā samanupassanā atthi paṭipakkhena avihatattā saṃvijjati. Pañcannaṃ indriyānanti cakkhādīnaṃ indriyānaṃ.
Ārammaṇanti kammaviññāṇassa ārammaṇaṃ. Mānavasena ca diṭṭhivasena ca 『『asmī』』ti gāhe sijjhante taṃsahagatā taṇhāpi taggahitāva hotīti vuttaṃ 『『taṇhāmānadiṭṭhivasena asmīti evampissa hotī』』ti. Gahetvāti ahaṃkāravatthuvasena gahetvā. Ayaṃ ahamasmīti ayaṃ cakkhādiko, sukhādiko vā ahamasmi. 『『Rūpī attā arogo paraṃ maraṇā』』ti evamādigahaṇavasena pavattanato vuttaṃ 『『rūpī bhavissantiādīni sabbāni sassatameva bhajantī』』ti. Vipassanābhinivesato pubbe yathevākārāni pañcindriyāni, atha vipassanābhinivesato paraṃ tenevākārena ṭhitesu cakkhādīsu indriyesu avijjā pahīyati vipassanaṃ vaḍḍhaetvā maggassa uppādanena, atha maggaparamparāya arahattamaggavijjā uppajjati. Taṇhāmānadiṭṭhiyo kammasambhārabhāvato. Kammassa…pe… eko sandhīti hetuphalasandhi. Puna eko sandhīti phalahetusandhimāha. Tayo papañcā atīto addhā atītabhavaaddhānaṃ tesaṃ adhippetattā. Anāgatassa paccayo dassito assutavato puthujjanassa vasena. Sutavato pana ariyasāvakassa vasena vaṭṭassa vūpasamo dassitoti.
Samanupassanāsuttavaṇṇanā niṭṭhitā.
- Khandhasuttavaṇṇanā
48.Tathevāti ārammaṇabhāveneva. Ārammaṇakaraṇavasena upādānehi upādātabbanti upādāniyaṃ. Idhāpīti upādānakkhandhesupi. Vibhāgatthe gayhamāne aniṭṭhappasaṅgopi siyā, abhidhamme ca rāsaṭṭho eva āgato, 『『tadekajjhaṃ abhisaṃyuhitvā』』ti vacanato 『『rāsaṭṭhena』』icceva vuttaṃ.
Khandhasuttavaṇṇanā niṭṭhitā.
7-8. Soṇasuttādivaṇṇanā
49-50.Visiṭṭhoti padhāno. Uttamoti ukkaṭṭho. Aññaṃ kiṃ bhaveyyāti aññaṃ kiṃ kāraṇaṃ bhaveyya tathā samanupassanāya aññesaṃ avijjamānatāya vacanapariṭṭhitipabhinnato. Vajirabhedadesanaṃ nāma atthato teparivaṭṭadesanā.
Soṇasuttādivaṇṇanā niṭṭhitā.
9-10. Nandikkhayasuttādivaṇṇanā
51-
我來將這段巴利文直譯成簡體中文: 46. "前邊"即過去蘊部分。"隨行"即以臆想常等方式取著而隨行。"十八見"即四常見、四一分常見、四邊無邊見、四詭辯論見、二無因生見,如是十八見因[見]緣破壞而不生。"後邊"即以臆想常等性而取著隨行未來蘊部分。十六有想論、八無想論、八非想非非想論、七斷見論、五現法涅槃論,如是四十四見因[見]緣破壞而不生。常見執取和戒禁見執取因[見]緣破壞而不生。所以說"如是顯示初道",因說斷一切見。"斷"即鎮伏。"此"即"於色"等。 第二無常經註釋終。 隨觀經註釋 47. "以圓滿取"即不遺漏五蘊而一起取為"我"。彼等五取蘊中任一"我"而隨觀。"如是"即如此。若人有此稱為我見的隨觀,因為未為對治所破而存在。"五根"即眼等根。 "所緣"即業識的所緣。以慢方式和見方式成就"我是"取時,與彼俱的愛也為彼所攝,所以說"依愛、慢、見而有'我是'如是"。"取"即依我執事而取。"我是此"即我是此眼等或樂等。因為"色我死後無病"等取方式轉起,所以說"'有色'等一切都歸於常"。于觀執著前如何形態的五根,于觀執著后同一形態住立的眼等根中,以增長觀而生起道斷無明,然後以道相續生起阿羅漢道明。愛、慢、見因為是業資助性。"業...一系"即因果系。"又一系"即說果因系。"三戲論"即過去分,因為意指過去有分。顯示未來的緣,是就無聞凡夫而說。就有聞聖弟子而說顯示輪迴的止息。 隨觀經註釋終。 蘊經註釋 48. "如是"即以所緣性。以作所緣方式為諸取所取故為所取。"此中"即于取蘊中。若取區別義則有不合理過失,且在阿毗達磨中來"聚"義,因說"合集彼"故唯說"以聚義"。 蘊經註釋終。 7-8. 輸那經等註釋 49-50. "殊勝"即主要。"最上"即最勝。"有何他"即有何其他因,因為如是隨觀無其他[因]而言說圓滿破壞。"金剛破壞說"即實義為三轉法輪說。 輸那經等註釋終。 9-10. 喜盡經等註釋 51-
52.Navamadasamesūti suttadvayaṃ saheva uddhaṭaṃ, dvīsupi atthavaṇṇanāya sarikkhabhāvato. Nandanaṭṭhena nandī, rañjanaṭṭhena rāgo. Satipi saddatthato bhede 『『imesaṃ atthato ninnānākaraṇatāyā』』ti vatvāpi pahāyakadhammabhedena pana labbhateva bhedamattāti dassetuṃ 『『nibbidānupassanāya vā』』tiādi vuttaṃ. Virajjanto rāgaṃ pajahatīti sambandho. Ettāvatāti 『『nandikkhayā rāgakkhayo』』ti ettāvatā. Vipassanaṃ niṭṭhapetvā vipassanākiccassa pariyosānena. Rāgakkhayāti vuṭṭhānagāminipariyosānāya vipassanāya rāgassa khepitattā. Anantaraṃ uppannena ariyamaggena samucchedavasena nandikkhayoti. Tenāha 『『idha maggaṃ dassetvā』』ti. Anantaraṃ pana uppannena ariyaphalena paṭipassaddhivasena nandirāgakkhayā sabbaṃ saṃkilesato cittaṃ vimuccatīti. Tenāha 『『phalaṃ dassita』』nti.
Nandikkhayasuttādivaṇṇanā niṭṭhitā.
Attadīpavaggavaṇṇanā niṭṭhitā.
Mūlapaṇṇāsako samatto.
-
Upayavaggo
-
Upayasuttavaṇṇanā
-
Upetīti upayo. Kathamupeti? Taṇhāmānādivasenāti āha 『『taṇhāmānadiṭṭhivasenā』』ti. Kathamidaṃ labbhatīti? 『『Avimutto』』ti vacanato. Taṇhādiṭṭhivasena hi baddho, kiṃ upetīti āha 『『pañcakkhandhe』』ti tabbinimuttassa tathā upetassa abhāvato. Ko panupetīti? Taṃsamaṅgīpuggalo. Taṇhādiṭṭhivasena upagamassa vuttattā viññāṇanti akusalakammaviññāṇamevāti vadanti. Javāpetvāti gahitajavaṃ katvā. Yathā paṭisandhiṃ ākaḍḍhituṃ samatthaṃ, evaṃ katvā. Tenāha 『『paṭisandhī』』tiādi. Aggahaṇe kāraṇaṃ vuttameva 『『okaṃ pahāya aniketasārī』』ti gāthāya vissajjane. Kammanimittādivasena paṭisandhiyā paccayabhūtaṃ ārammaṇaṃ paṭisandhijanakassa kammassa vasena vocchijjati. Patiṭṭhā na hoti sarāgakāle viya anupaṭṭhānato . Appatiṭṭhitaṃ viññāṇaṃ vuttappakārena. Anabhisaṅkharitvāti anuppādetvā paccayaghātena.
Upayasuttavaṇṇanā niṭṭhitā.
- Bījasuttavaṇṇanā
54.Bījajātānīti jāta-saddo padapūraṇamattanti āha 『『bījānī』』ti. Vacanti setavacaṃ. Ajjukanti tacchakaṃ. Phaṇijjakaṃ tulasi. Abhinnānīti ekadesenapi akhaṇḍitāni. Bījatthāyāti bījakiccāya. Na upakappatīti paccayo na hotīti dasseti. Na pāpitānīti pūtitaṃ na upagatāni. Taṇḍulasārassa ādānato sārādāni. Ārammaṇaggahaṇavasena viññāṇaṃ tiṭṭhati etthāti viññāṇaṭṭhitiyo. Ārammaṇavasenāti ārammaṇabhāvavasena. Sinehanaṭṭhenāti taṇhāyanavasena siniddhatāpādanena, yato 『『nandūpasecana』』nti vuttaṃ. Tathā hi viropitaṃ taṃ kammaviññāṇaṃ paṭisandhiaṅkuruppādanasamatthaṃ hoti. Sappaccayanti avijjāayonisonamanasikārādipaccayehi sappaccayaṃ. Viruhati vipākasantānuppādanasamattho hutvā.
Bījasuttavaṇṇanā niṭṭhitā.
- Udānasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 51-52. "第九第十"即二經一起提出,因為兩者的義釋相似。以歡喜義為喜,以染著義為貪。雖從語義有別,說"此等義無差別"后,但由斷法差別而有差別性,為顯示此而說"或以厭離隨觀"等。離貪而斷貪為相連。"如是"即"由喜盡故貪盡"如是。完成觀以觀作用終了。"貪盡"因為以趣出觀終了滅盡貪。由隨後生起的聖道以斷滅方式[成]喜盡。所以說"此顯示道"。又由隨後生起的聖果以寂止方式由喜貪盡而心從一切染污解脫。所以說"顯示果"。 喜盡經等註釋終。 自洲品註釋終。 根本五十終。 趣品 趣經註釋 53. "趣向"為趣。如何趣向?以愛、慢等方式,所以說"以愛、慢、見方式"。如何得此?因說"未解脫"。因為被愛見縛,趣向何?說"五蘊",因為離彼無如是趣曏者。誰趣向?具彼[愛見]之人。因說以愛見趣近,說"識"僅是不善業識。"令速"即令生速。作令能引生結生。所以說"結生"等。不取之因如"舍家無住著"偈答中所說。依業相等而為結生緣的所緣依生結生業的力而斷。無住立,如有貪時不現起。無住識如所說方式。"不造作"即以緣破壞而不生起。 趣經註釋終。 種子經註釋 54. "種子類"即"類"字僅為填詞,所以說"種子"。"瓦格"即白瓦格。"阿朱迦"即泰沙伽。"帕尼迦"即圖拉西。"未破"即連一邊也未破壞。"為種"即為種子作用。"不適合"即顯示不作緣。"未腐"即未至腐敗。因取米精而為取精。因所緣取而識住立於此為識住。"以所緣"即以作所緣方式。"以潤澤義"即以愛著方式令潤澤,由此說"喜潤澤"。如是播種彼業識成為能生結生芽。"有緣"即以無明、非如理作意等緣而有緣。"生長"即成為能生異熟相續。 種子經註釋終。 感興語經
55.Udānaṃ udāharīti attamanavācaṃ nicchāresi. Esa vuttappakāro udāhāro. Bhuso nissayo upanissayo, dānameva upanissayo dānūpanissayo. Esa nayo sesesupi. Tattha dānūpanissayo annādivatthūsu balavāti balavabhāvena hoti, tasmā upanissayabahulo kāmarāgappahāneneva kataparicayattā vipassanamanuyuñjanto na cirasseva anāgāmiphalaṃ pāpuṇāti, tathā suvisuddhasīlūpanissayo kāmadosajigucchanena. Yadi evaṃ kasmā ime dve upanissayā dubbalāti vuttā ? Vijjūpamaññāṇasseva paccayabhāvato. Sopi bhāvanūpanissayasahāyalābheneva, na kevalaṃ. Bhāvanā pana paṭivedhassa visesahetubhāvato balavā upanissayo. Tathā hi sā vajirūpamañāṇassa visesapaccayo. Tenāha 『『bhāvanūpanissayo arahattaṃ pāpetī』』ti.
Soti milakatthero. Vihāranti vasanaṭṭhānaṃ. Vihārapaccante hi paṇṇasālāya thero viharati. Upaṭṭhāti ekalakkhaṇena. Kūṭagoṇo viya gamanavīthiṃ. Tatthāti allakaṭṭharāsimhi. Udakamaṇikānanti udakathevānaṃ.
Attaniyevaupanesi udānakathāya vuttadhammānaṃ paripuṇṇānaṃ attani saṃvijjamānattā. Tenāha 『『uṭṭhānavatā』』tiādi. Ayañhi milakatthero sikkhāya gāravo sappatisso vattapaṭivattaṃ pūrento visuddhasīlo hutvā ṭhito, tasmā 『『dubbalūpanissaye』』ti vuttaṃ. Tenāha bhagavā udānento 『『no cassaṃ…pe… saññojanānī』』ti.
Sace ahaṃ na bhaveyyanti yadi ahaṃ nāma koci na bhaveyyaṃ tādisassa ahaṃsaddavacanīyassa kassaci atthassa abhāvato. Tato eva mama parikkhāropi na bhaveyyatassa ca pabhaṅgubhāvena anavaṭṭhitabhāvato. Evaṃ attuddesikabhāvena padadvayassa atthaṃ vatvā idāni kammaphalavasena vattuṃ 『『sace vā panā』』tiādi vuttaṃ. Atītapaccuppannavasena suññataṃ dassetvā idāni paccuppannānāgatavasena taṃ dassento 『『idāni panā』』tiādi vuttaṃ. Evaṃ adhimuccantoti edisaṃ adhimuttiṃ pavattento. Vibhavissatīti vinassissati. Vibhavo hi vināso. Tenāha 『『bhijjissatī』』ti. Vibhavadassanaṃ vibhavoti uttarapadalopena vuttanti āha 『『vibhavadassanenā』』ti. Vibhavadassanaṃ nāma accantāya vināsassa dassanaṃ. Tanti ariyamaggaṃ. Sāmaññajotanā hesā visesaniṭṭhā hotīti tatiyamaggavasena attho veditabbo.
我來將這段巴利文直譯成簡體中文: 55. "說感興語"即發出歡喜語。這是所說方式的說出。殊勝依止為近依止,佈施即近依止為佈施近依止。這是其餘諸法的方式。其中佈施近依止對飲食等事物強力而成為強力性,因此近依止多者,因為已修習斷欲貪而修觀不久即證得不還果,如是清凈戒近依止[強力]因厭惡欲嗔。若如是,為何說此二近依止弱?因為僅作如電之智的緣。且彼也唯由得修習近依止為助伴,非單獨。但修習因為是證悟的殊勝因而是強力近依止。如是彼是金剛喻智的殊勝緣。所以說"修習近依止令達阿羅漢"。 "彼"即密拉卡長老。"住處"即居處。因為長老住在寺邊的葉屋。以一相而住立。如[轉圈]老牛一樣[轉]於行道。"其中"即在濕柴堆中。"水罐"即水器。 引向自身,因為感興語所說諸法圓滿存在於自身。所以說"有精進"等。因為此密拉卡長老對學處恭敬、順從,圓滿細行粗行而成為清凈戒者,所以說"弱近依止"。所以世尊說感興語"若我不... 結"。 "若我不存在"即若我某某不存在,因為如是可說"我"的任何義不存在。由此我的資具也不存在,因為彼破壞性而無住立。如是以自稱方式說二句義后,現在為依業果說而說"或若"等。顯示依過去現在的空性后,現在為顯示依現在未來的彼而說"現在"等。"如是勝解"即引發如是勝解。"破壞"即毀壞。因為破壞是毀滅。所以說"破壞"。"見破壞為破壞"以省略後分而說,所以說"以見破壞"。見破壞即是見究竟毀滅。"彼"即聖道。因為此總說終於別[說],所以應依第三道而知義。
Upari maggaphalanti aggamaggaphalaṃ. Natthi etissā jātiyā antaranti anantarā, anantarā vipassanā maggassa. Gotrabhū pana anulomavīthipariyāpannattā vipassanāgatikaṃ vā siyā, nibbānārammaṇattā maggagatikaṃ vāti na tena maggo antariko nāma hoti. Tenāha 『『vipassanā maggassa āsannānantaraṃ nāmā』』ti . Phalaṃ pana nibbānārammaṇattā kilesānaṃ pajahanavasena pavattanato lokuttarabhāvato ca kammamaggagatikameva, kusalavipākabhāvena pana nesaṃ attho pabhedoti vipassanāya phalassa siyā anantaratāti vuttaṃ 『『phalassa dūrānantaraṃ nāmā』』ti. 『『Āsavānaṃ khayo』』ti pana aggamagge vuccamāne vipassanānaṃ āsannatāya vattabbameva natthi. Atasitāyeti na tasitabbe tāsaṃ anāpajjitabbe. Tāsoti tāsahetu 『『tasati etasmā』』ti katvā. Soti assutavā puthujjano. Tilakkhaṇāhatanti aniccatādilakkhaṇattayalakkhitaṃ. Manamhi naṭṭhoti īsakaṃ naṭṭhomhi, tato parampi tattheva ṭhatvā kiñci apūritattā eva muttoti adhippāyo. 『『Na tāso nāma hotī』』ti vatvā tassa atāsabhāvaṃ dassetuṃ 『『na hī』』tiādi vuttaṃ. Kalyāṇaputhujjano hi bhayatupaṭṭhānañāṇena 『『sabhayā saṅkhārā』』ti vipassanto na uttasati.
Udānasuttavaṇṇanā niṭṭhitā.
- Upādānaparipavattasuttavaṇṇanā
56.Catunnaṃparivaṭṭanavasenāti paccekakkhandhesu catunnaṃ ariyasaccānaṃ parivaṭṭanavasena. Rūpaṃ abbhaññāsinti sakalabhūtupādārūpaṃ kucchitabhāvato tattha ca tucchavipallāsatāya 『『dukkhasacca』』nti abhivisiṭṭhena ñāṇena aññāsiṃ paṭivijjhiṃ. Āhāravasena rūpakāyassa hānivuddhādīnaṃ pākaṭabhāvato visesapaccayato ca tassa 『『āhārasamudayā』』ti vuttaṃ. Dukkhasamudayakathā nāma vaṭṭakathāti 『『sacchandarāgo』』ti visesetvā vuttaṃ. Chandarāgaggahaṇena ca upādānakammāvijjāpi gahitā eva. Paṭipannā hontīti attho. Vattamānakālappayogo hesa yathā 『『kusalaṃ cittaṃ uppannaṃ hotī』』ti. Patiṭṭhahantīti patiṭṭhaṃ labhanti. Kevalinoti idha vimuttiguṇena pāripūrīti āha 『『sakalino katasabbakiccā』』ti. Yena teti yena avasiṭṭhena te asekkhe paññāpentā paññāpeyyuṃ, taṃ nesaṃ vaṭṭaṃ sekkhānaṃ viya natthi paññāpanāya. Vaṭṭanti kāraṇaṃ vaṭṭanaṭṭhena phalassa pavattanaṭṭhena. Asekkhabhūmivāroti asekkhabhūmippavatti.
Upādānaparipavattasuttavaṇṇanā niṭṭhitā.
- Sattaṭṭhānasuttavaṇṇanā
57.Sattasuokāsesūti rūpapajānanādīsu sattasu okāsesu. Vusitavāsoti vusitaariyavāso. Etthāti imasmiṃ uddese. Sesaṃ nāma idha vuttāvasesaṃ. Vuttanayenāti heṭṭhā vuttanayena veditabbaṃ. Ussadanandiyanti ussannaguṇavato tosanaṃ sammodāpanaṃ. Guṇakittanena palobhanīyaṃ sekkhakalyāṇaputhujjanānaṃ pasāduppādanena. Idāni vuttameva atthaṃ pākaṭaṃ kātuṃ 『『yathā hī』』tiādi vuttaṃ.
Ettāvatāti pañcannaṃ khandhānaṃ vasena sattasu ṭhānesu kosalladīpanena ettakena desanākkamena. Tanti ārammaṇaṃ. Dhātuādimattamevāti dhātāyatanapaṭiccasamuppādamattameva. Imesu dhammesūti imesu jātādīsu. Kammaṃ katvāti sammasanakammaṃ niṭṭhapetvāti attho. Evamettha pañcannaṃ khandhānaṃ vasena sattaṭṭhānakosallapavattiyā pabhedena vibhajitvā 『『tividhūpaparikkhī』』ti dasseti dhammarājā.
Sattaṭṭhānasuttavaṇṇanā niṭṭhitā.
- Sammāsambuddhasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: "上位道果"即最上道果。"無此生間隔"為無間,為觀對道無間。但隨順姓因攝於隨順路或應是觀類,或因緣涅槃而應是道類,故不名為道間隔。所以說"觀名為道近無間"。但果因緣涅槃、依斷煩惱方式轉起、出世間性而唯是業道類,但以善異熟性而彼等義差別,所以說觀對果可有無間而說"名為果遠無間"。若說"諸漏盡"為最上道時,則不須說觀的近性。"于無恐"即于不應恐怖不應入恐怖。"恐"即恐因,因說"於此恐怖"。"彼"即無聞凡夫。"三相所擊"即以無常等三相所標識。"意壞"即稍許壞,立於彼后更未圓滿故解脫,此是意趣。說"非名為恐"后,為顯示彼無恐性而說"因為不"等。因為善凡夫以怖畏現起智觀"諸行有怖"而不驚怖。 感興語經註釋終。 取遍轉經註釋 56. "依四轉"即依各別蘊中四聖諦轉。"我證知色"即以厭惡義及彼中空顛倒故,以殊勝智了知、通達一切界及所造色為"苦諦"。因依食顯現色身損益等及為殊勝緣,所以說彼"食集"。苦集說即是輪迴說,所以特說"欲貪"。以取欲貪亦攝取業無明。"被行道"為義。此如"善心已生"是現在時用。"住立"即得住立。"完全"此中以解脫功德圓滿,所以說"圓滿已作一切所作"。"由彼"即由彼等余[法]施設無學,彼等輪迴如有學不存在施設。"輪迴"即因,以輪轉義、以令果轉起義。"無學地分"即無學地轉起。 取遍轉經註釋終。 七處經註釋 57. "於七處"即于知色等七處。"已住梵行"即已住聖梵行。"此中"即於此略說。"余"即此中所說余。"如說方式"即如上所說方式應知。"勝喜"即令多功德者歡喜悅樂。以功德讚歎而誘導,令有學善凡夫生信。現在為明已說義而說"如"等。 "如是"即依五蘊於七處顯示善巧,如是說法次第。"彼"即所緣。"僅界等"即僅界處緣起。"於此諸法"即於此生等。"作業"即完成思擇業為義。如是此中法王依五蘊七處善巧轉起差別分別后顯示"三觀察"。 七處經註釋終。 正等覺經註釋
- Adhikaṃ savisesaṃ payasati payuñjati etenāti adhippayāso, visiṭṭhapayogo. Tenāha 『『adhikapayogo』』ti. Imañhi magganti aṭṭhaṅgikaṃ ariyamaggamāha. Idhāti imasmiṃ sutte. Avattamānaṭṭhenāti buddhuppādato pubbe na vattamānabhāvena. Maggaṃ jānātīti samudāgamato paṭṭhāya sapubbabhāgaṃ sasambhāravisayaṃ saphalaṃ saudrayaṃ ariyaṃ maggaṃ jānāti avabujjhatīti maggaññū. Viditanti aññesampi ñātaṃ paṭiladdhaṃ hatthatale āmalakaṃ viya pākaṭaṃ akāsi, tathā katvā desesi. Amagge parivajjanena magge paṭipattīti tassa maggakusalatā viya amaggakusalatāpi icchitabbāti āha 『『magge ca amagge ca kovido』』ti. Ahaṃ paṭhamaṃ gatoti ahaṃ paṭhamamaggena samannāgato.
Sammāsambuddhasuttavaṇṇanā niṭṭhitā.
- Anattalakkhaṇasuttavaṇṇanā
59.Purāṇupaṭṭhāketi pubbe padhānapadahanakāle upaṭṭhākabhūte. 『『Avasavattanaṭṭhena assāmikaṭṭhena suññataṭṭhena attapaṭikkhepaṭṭhenā』』ti evaṃ pubbe vuttehi. Ettakena ṭhānenāti 『『rūpaṃ, bhikkhave, anattā』』ti ārabhitvā yāva 『『evaṃ me viññāṇaṃ mā ahosī』』ti ettakena suttapadesena. Akathitasseva kathanaṃ uttaraṃ, na kathitassāti vuttaṃ 『『tāni dassetvā』』ti. Samodhānetvāti sampiṇḍitvā. Vitthārakathāti vitthārato aṭṭhakathā. Anattalakkhaṇamevāti tabbahulatāya tappadhānatāya ca vuttaṃ. Aniccatādīnampi hi tattha taṃdīpanatthameva vuttattā tadeva jeṭṭhaṃ padhānaṃ tathā veneyyajjhāsayato.
Anattalakkhaṇasuttavaṇṇanā niṭṭhitā.
- Mahālisuttavaṇṇanā
60.Ekantadukkhantiādīni padāni vuttanayāneva, tasmā tattha vuttanayeneva attho veditabbo. Ettha ca yathā sarāgo hetu paccayo saṃkilesāya, evaṃ savipassano maggo hetu paccayo ca visuddhiyāti daṭṭhabbaṃ.
Mahālisuttavaṇṇanā niṭṭhitā.
- Ādittasuttavaṇṇanā
61.Ekādasahīti rāgādīhi upāyāsapariyosānehi ekādasahi santāpanaṭṭhena aggīhi. Dvīsūti aṭṭhamanavamesu. Dukkhalakkhaṇamevāti tabbahulatāya tappadhānatāya ca vuttaṃ.
Ādittasuttavaṇṇanā niṭṭhitā.
- Niruttipathasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 58. "增上加行"即以此特別努力運用,為殊勝加行。所以說"增加行"。"此道"即說八支聖道。"此中"即在此經。"以不轉義"即以佛出世前不轉起性。"知道者"即從生起開始知道、了知有前分、有資具境、有果、有美妙的聖道。"已知"即為他人所知、所得,如手掌上庵摩羅果般明顯而作,如是作而說。由避非道而行道,故如彼之道善巧,亦應求非道善巧,所以說"于道及非道善巧"。"我先去"即我具足初道。 正等覺經註釋終。 無我相經註釋 59. "舊侍者"即前精進努力時的侍者。如是以前所說"以無自在義、以無主義、以空義、以否定我義"。"如是處"即從"諸比丘,色是無我"開始乃至"如是我識不應有"如是經文。上是說未說者,非說已說者,所以說"顯示彼等"。"綜合"即總集。"廣說"即廣義釋。"僅無我相"因彼多故、以彼為主而說。因為無常等也唯為顯示彼而說故,彼是最上、主要,如是由所化意樂。 無我相經註釋終。 摩訶利經註釋 60. "一向苦"等語如說方式,因此應如彼所說方式而知義。此中應見如有貪為因緣染污,如是有觀道為因緣清凈。 摩訶利經註釋終。 燃燒經註釋 61. "十一"即以貪等乃至惱為十一,以焚燒義為火。"二"即第八第九。"僅苦相"因彼多故、以彼為主而說。 燃燒經註釋終。 詞路經註釋
62.Niruttiyova niruttipathāti patha-saddena padavaḍḍhanamāha yathā 『『bījāniyeva bījajātānī』』ti. Niruttivasenāti nibbacanavasena. Pathā ca atthānurūpabhāvato . Tīṇipīti niruttiadhivacanapaññattipathapadāni. Tathā hi 『『phusatīti phasso』』tiādinā nīharitvā vacanaṃ nirutti, 『『sirīvaḍḍhako dhanavaḍḍhako』』tiādinā vacanamattameva adhikāraṃ katvā pavattaṃ adhivacanaṃ, 『『takko vitakko』』tiādinā taṃtaṃpakārena ñāpanato paññatti. Atha vā taṃtaṃatthappakāsanena nicchitaṃ, niyataṃ vā vacanaṃ nirutti. Adhi-saddo uparibhāge, upari vacanaṃ adhivacanaṃ. Kassa upari? Pakāsetabbassa atthassāti pākaṭoyamattho. Adhīnaṃ vacanaṃ adhivacanaṃ. Kena adhīnaṃ? Atthena. Atthassa paññāpanatthena paññattīti evaṃ niruttiādipadānaṃ sabbavacanesu pavatti veditabbā. Aññathā 『『phusatīti phasso』』tiādippakārena niddhāraṇavacanānaṃyeva niruttitā, sirivaḍḍhakadhanavaḍḍhakapakārānameva abhilāpanaṃ adhivacanatā. 『『Takko vitakko』』ti evaṃpakārānameva ekameva atthaṃ tena tena pakārena ñāpentānaṃ vacanānaṃ paññattitā ca āpajjeyya. Asaṃkiṇṇāti na saṃkiṇṇā. Tenāha 『『avijahitā…pe… achaḍḍitā』』ti. Na saṃkīyantīti na saṃkirīyanti, na saṃkīyissanti na saṃkirīyissantīti attho. Appaṭikuṭṭhāti na paṭikkhittā. Yasmā bhaṅgaṃ atikkantaṃ uppādādi atikkantameva hoti, tasmā vuttaṃ 『『bhaṅgamevā』』ti. Yasmā desantaraṃ saṅkantopi atikkantanti vuccati, tasmā tadābhāvaṃ dassetuṃ 『『desantaraṃ asaṅkamitvā』』ti vuttaṃ. Yattha yattha hi saṅkhārā uppajjanti, tattha tattheva bhijjanti nirujjhanti vipariṇamanti vināsaṃ āpajjanti. Tenāha 『『vipariṇatanti…pe… naṭṭha』』nti. Apākaṭībhūtaṃ ajātattā eva.
Vasabhaṇagottatāya vassabhaññā. Mūladiṭṭhigatikāti mūlabhūtā diṭṭhigatikā, imasmiṃ kappe sabbapaṭhamaṃ tādisadiṭṭhisamuppādakā. Punappunaṃ āvajjentassāti ahetuvādapaṭisaṃyuttaganthaṃ uggahetvā pariyāpuṇitvā tadatthaṃ vīmaṃsantassa 『『natthi hetu, natthi paccayo sattānaṃ saṃkilesāyā』』tiādinayappavattāya laddhiyā ārammaṇe micchāsati santiṭṭhati, 『『natthi hetū』』tiādivasena anussavūpaladdhe atthe tadākāraparivitakkanehi saviggahe viya sarūpato cittassa paccupaṭṭhite cirakālaparicayena 『『evameta』』nti nijjhānakkhamabhāvūpagamanena nijjhānakkhantiyā tathāgahite punappunaṃ tatheva āsevantassa bahulīkarontassa micchāvitakkena samādiyamānā micchāvāyāmūpatthambhitā ataṃsabhāvaṃ 『『taṃsabhāva』』nti gaṇhantī micchāsatīti laddhanāmā taṃladdhisahagatā taṇhā santiṭṭhati. Yathāsakaṃ vitakkādipaccayalābhena tasmiṃ ārammaṇe adhiṭṭhitatāya anekaggataṃ pahāya cittaṃ ekaggataṃ appitaṃ viya hoti micchāsamādhinā. Sopi hi paccayavisesehi laddhabhāvanābalo īdise ṭhāne samādhānapatirūpakiccakaro hotiyeva vālavijjhanādīsu viyāti daṭṭhabbaṃ. Tathā hi anekakkhattuṃ tenākārena pubbabhāgiyesu javanavāresu pavattesu sabbapacchime javanavāre satta javanāni javanti. Tattha paṭhame satekiccho hoti, tathā dutiyādīsu. Sattame pana javane sampatte atekiccho hoti. Tenāha 『『assādentassā』』tiādi. Imesupīti dvīsupi ṭhānesu.
我來將這段巴利文直譯成簡體中文: 62. "詞路即詞"以路字增詞如"種子類即種子"。"依詞"即依詞源。"路"因順義故。"三"即詞、增語、施設路詞。如是以"觸故為觸"等導出為詞,"吉祥增、財增"等僅以詞為增上而轉起為增語,"尋伺"等依彼彼方式令知為施設。或者以彼彼義顯示而決定,或確定語為詞。增上字在上分,在上語為增語。在何上?在應顯示義,此義明顯。依屬語為增語。依屬於何?依屬於義。以施設義為施設,如是詞等語應知在一切語中轉起。否則如"觸故為觸"等方式唯導出語為詞性,如吉祥增財增方式唯表述為增語性。如"尋伺"等方式唯令知一義以彼彼方式的語為施設性。"不混"即非混。所以說"未舍...未棄"。"不混"即不被混,不將被混為義。"不訶"即未被訶。因超過壞即超過生等,所以說"僅壞"。因雖至他處亦說為超過,為顯示無彼而說"不至他處"。因為諸行生起之處即于彼處破壞、滅盡、變壞、趨向損壞。所以說"變壞...壞"。未顯現因未生故。 因瓦薩巴種姓故為瓦薩巴。"根本見者"即為根本的見者,為此劫中最初如是見生起者。"再再思惟者"即受持、學習無因論相應典籍,觀察其義時,以"無因無緣令眾生染污"等方式轉起見解為所緣而邪念住立,以"無因"等方式依傳聞所得義,以彼行相尋思如有相狀般現前於心,由長時串習而"如是"入于思擇,如是取著后再再如是修習、多作,由邪思惟所受持、邪精進所支撐,于非彼性執為"彼性"而得名為邪念的彼見相應愛住立。由各自思惟等緣得而住立於彼所緣,舍離不一境性,心如入於一境性由邪定。因為彼由緣殊勝得修習力,于如是處作定相似作用,如穿毛髮等應見。如是多次以彼行相在前分速行轉起后,最後速行位有七速行。其中初[速行]可治,如是第二等。但至第七速行成不可治。所以說"味著"等。"於此等"即於二處。
Paccuppannaṃ vāti ettha iti-saddo ādiattho. Tena 『『yadetaṃ anāgataṃ nāma, nayidaṃ anāgata』』ntiādikaṃ saṅgaṇhāti. Tepīti te vassabhaññāpi na maññiṃsu lokasamaññāya anatikkamanīyato. Tenāha 『『atītaṃ panā』』tiādi. Khandhānaṃ upari niruḷhā paṇṇatti.
Niruttipathasuttavaṇṇanā niṭṭhitā.
Upayavaggavaṇṇanā niṭṭhitā.
-
Arahantavaggo
-
Upādiyamānasuttavaṇṇanā
63.Gaṇhamānoti 『『etaṃ mamā』』tiādinā gaṇhamāno. Pāsenāti rāgapāsena. Tañhi māro mārapāsoti maññati. Tenāha 『『antalikkhacaro pāso, yvāyaṃ carati mānaso』』ti (saṃ. ni. 1.151; mahāva. 33). Mutto nāma hoti anupādiyato sabbaso khandhassa abhāvato.
Upādiyamānasuttavaṇṇanā niṭṭhitā.
2-6. Maññamānasuttādivaṇṇanā
64-68. 『『Etaṃ mamā』』tiādinā. Maññanā abhinandanā ca. Taṇhāchandoti taṇhā eva chando. Sā hi taṇhāyanaṭṭhena taṇhā, chandikataṭṭhena chando. Catutthaṃ aniccalakkhaṇamukhena vuttaṃ, pañcamaṃ dukkhalakkhaṇamukhena, chaṭṭhaṃ anattalakkhaṇamukhena. Sesaṃ tīsupi sadisamevāti vuttaṃ 『『eseva nayo』』ti.
Maññamānasuttādivaṇṇanā niṭṭhitā.
- Anattaniyasuttavaṇṇanā
69.Anattaniyanti na attaniyaṃ. Tenāha 『『na attano santaka』』nti.
Anattaniyasuttavaṇṇanā niṭṭhitā.
8-10. Rajanīyasaṇṭhitasuttādivaṇṇanā
70-72.Rajanīyenāti rajanīyena rāguppādakena. Tenāha 『『rāgassa paccayabhāvenā』』ti. Rāhulasaṃyutte rāhulattherassa pucchāvasena āgatā. Idha rādhattherassa surādhattherassa ca pucchāvasena, pāḷi pana sabbattha sadisā. Tenāha 『『vuttanayeneva veditabbānī』』ti.
Rajanīyasaṇṭhitasuttādivaṇṇanā niṭṭhitā.
Arahantavaggavaṇṇanā niṭṭhitā.
- Khajjanīyavaggo
1-3. Assādasuttādivaṇṇanā
73-75.Catusaccameva kathitaṃ assādādīnañceva samudayādīnañca vasena desanāya pavattattā. Yasmā assādo samudayasaccaṃ, ādīnavo dukkhasaccaṃ, nissaraṇaṃ maggasaccaṃ nirodhasaccañcāti vuttovāyamattho; dutiye samudayassādo samudayasaccaṃ, ādīnavo dukkhasaccaṃ, atthaṅgamo nirodhasaccaṃ, nissaraṇaṃ maggasaccanti vuttovāyamattho; tatiyaṃ ariyasāvakasseva vasena vuttaṃ.
Assādasuttādivaṇṇanā niṭṭhitā.
- Arahantasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: "現在或"此中"如是"字為等義。以此攝"此所謂未來,此非未來"等。"彼等"即彼瓦薩巴等也不認為,因不可超越世間共稱。所以說"但過去"等。建立在諸蘊上的施設。 詞路經註釋終。 趣品註釋終。 阿羅漢品 取著經註釋 63. "取"即以"此是我所"等而取。"以索"即以貪索。因為魔認為彼為魔索。所以說"空行索,此心所行者"。名為解脫,因不取著故,因一切蘊完全無故。 取著經註釋終。 2-6. 思量經等註釋 64-68. 以"此是我所"等。思量與歡喜。"愛慾"即是愛。因為以愛著義為愛,以欲求義為欲。第四依無常相門說,第五依苦相門,第六依無我相門。餘三亦同,所以說"如是方式"。 思量經等註釋終。 非我所經註釋 69. "非我所"即非屬我。所以說"非屬於自己"。 非我所經註釋終。 8-10. 可染住立經等註釋 70-72. "可染"即可染生起貪者。所以說"以作貪緣"。在羅睺羅相應中依羅睺羅長老問而來。此中依羅陀長老、善羅陀長老問,但文句處處相似。所以說"應如說方式了知"。 可染住立經等註釋終。 阿羅漢品註釋終。 所食品 1-3. 味著經等註釋 73-75. 唯說四諦,因依味著等及集等方式而轉起說。因為味著是集諦,過患是苦諦,出離是道諦及滅諦,如是已說此義;第二味著集是集諦,過患是苦諦,滅沒是滅諦,出離是道諦,如是已說此義;第三唯依聖弟子說。 味著經等註釋終。 阿羅漢經註釋
76.Yattakā sattāvāsāti tasmiṃ tasmiṃ sattanikāye āvasanaṭṭhena sattā eva sattāvāsā. Tena yattakā sattāvāsā, tehi sabbehipi ete aggā ete seṭṭhā, ye ime arahantāti dasseti. Purimanayenevāti purimasmiṃ sattaṭṭhānakosallasutte vuttanayena.
Tadatthaparidīpanāhīti 『『pañcakkhandhe pariññāya. Taṇhā tesaṃ na vijjati. Asmimāno samucchinno』』tiādinā tassa yathāniddiṭṭhassa suttassa atthadīpanāhi ceva 『『anejaṃ te anuppattā, cittaṃ tesaṃ anāvila』』ntiādinā visesatthaparidīpanāhi ca. Jhānamaggaphalapariyāpannaṃ atisayitasukhaṃ etesamatthīti sukhinoti āha 『『jhāna…pe… sukhitā』』ti. Taṇhā tesaṃ na vijjatīti ettha tesaṃ apāyadukkhajanikā taṇhā na vijjatīti vuttaṃ. Vaṭṭamūlikāya taṇhāya abhāvā 『『nandī tesaṃ na vijjatī』』ti ettha vuccatīti. Imassapīti pi-saddena dukkhassābhāvenapīti dukkhābhāvo viya vaṭṭamūlikataṇhābhāvo sampiṇḍīyatīti daṭṭhabbaṃ. Tena hi te anupādisesanibbānappattiyā accantasukhitā evāti vuccantīti. 『『Seyyohamasmī』』tiādinayappavattiyā navavidho. Ñāṇenāti aggamaggaññāṇena.
Arahattaṃ anuppattā. Alittāti amakkhitā. Brahmabhūtāti brahmabhāvaṃ pattā, brahmato vā ariyamaggañāṇato bhūtā ariyāya jātiyā jātā. Satta saddhammā gocaro pavattiṭṭhānaṃ etesanti sattasaddhammagocarā.
Nirāsaṅkacāro nāma gahito kutocipi tesaṃ āsaṅkāya abhāvato. Sammādiṭṭhiādīhi dasahi aṅgehi sammāvimutti-sammāñāṇapariyosānehi. 『『Āguṃ na karotī』』tiādīhi catūhi kāraṇehi. Taṇhā tesaṃ na vijjatīti idampi taṇhāpahānassa bahūpakāratādassanaṃ. Tenāha 『『dāsakārikā taṇhāpi tesaṃ natthī』』ti.
Navikampanti 『『seyyohamasmī』』tiādinā.
Uddhaṃtiriyaṃ apācīnanti ettha 『『uddhaṃ vuccatī』』tiādinā rūpamukhena attabhāvaṃ gahetvā pavatto paṭhamanayo. Kālattayavasena dhammappavattiṃ gahetvā pavatto dutiyanayo. Ṭhānavasena sakalalokadhātuṃ gahetvā pavatto tatiyanayo. Buddhāti cattāri saccāni buddhavanto.
Sīhanādasamodhānanti sīhanādānaṃ saṃkalanaṃ. Loke attano uttaritarassābhāvā anuttarā. Uttaro tāva tiṭṭhatu puriso, sadisopi tāva natthīti asadisā. Sakalampi bhavaṃ uttaritvā bhavapiṭṭhe ṭhatvā vimuttisukhena sukhitattādivasena ekavīsatiyākārehi sīhanādaṃ nadanti.
Arahantasuttavaṇṇanā niṭṭhitā.
- Dutiyaarahantasuttavaṇṇanā
77.Suddhikamevāti suddhasaṃkhittabandhameva katvā.
Dutiyaarahantasuttavaṇṇanā niṭṭhitā.
- Sīhasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 76. "所有眾生住處"即于彼彼眾生部類以住處義為眾生之眾生住處。由此顯示"所有眾生住處,于彼一切這些最上這些最勝,即是這些阿羅漢"。"如前方式"即如前七處善巧經所說方式。 "顯示彼義"即以"遍知五蘊,彼等無有愛,我慢已斷"等顯示如是所說經義,以及以"彼等已達無動,心無混濁"等顯示殊勝義。因為彼等有禪那道果所攝殊勝樂故為樂者,所以說"以禪那...樂"。"彼等無有愛"此中說彼等無有生惡趣苦之愛。因無輪迴根本愛故說"彼等無有喜"。"此亦"以亦字應見如以無苦而總集無輪迴根本愛。因為由此彼等因得無餘依涅槃而說為究竟樂者。以"我勝"等方式轉起為九種。"以智"即以最上道智。 "已達阿羅漢。未染"即未污染。"成梵"即已達梵性,或由梵即聖道智而生,由聖生而生。"七正法行境"即以七正法為行處轉起處。 "無疑行"名為攝取,因為彼等從任何處無有疑懼。以正見等十支,以正解脫正智為最後。以"不作罪"等四因。"彼等無有愛"此亦顯示斷愛多所作用。所以說"作奴僕的愛也彼等無有"。 不動搖以"我勝"等。 "上橫不順"此中以"上說"等依色門取自體而轉起為第一方式。依三時取法轉起為第二方式。依處取整個世界為第三方式。"覺者"即覺知四諦者。 "獅子吼綜合"即獅子吼集合。因世間無有更上故無上。且莫說更上者,連相等者也無故無等。超越一切有而立於有頂上,以解脫樂而樂等方式以二十一行相作獅子吼。 阿羅漢經註釋終。 第二阿羅漢經註釋 77. "僅清凈"即作僅清凈略說。 第二阿羅漢經註釋終。 獅子經
78.Sīhoti parissayasahanato paṭipakkhahananato ca 『『sīho』ti laddhanāmo migādhipati. Cattāroti ca samānepi sīhajātikabhāve vaṇṇavisesādisiddhena visesena cattāro sīhā. Te idāni nāmato vaṇṇato āhārato dassetvā idhādhippetasīhaṃ nānappakārato vibhāvetuṃ 『『tiṇasīho』』tiādi āraddhaṃ. Tiṇabhakkho sīho tiṇasīho purimapade uttarapadalopena yathā 『『sākapatthivo』』ti. Kāḷavaṇṇatāya kāḷasīho. Tathā paṇḍusīho. Tenāha 『『kāḷasīho kāḷagāvisadiso, paṇḍusīho paṇḍupalāsavaṇṇagāvisadiso』』ti. Rattakambalassa viya kesaro kesarakalāpo etassa atthīti kesarī. Lākhārasaparikammakatehi viya pādapariyantehīti yojanā.
Kammānubhāvasiddhaādhipaccamahesakkhatāhi sabbamigagaṇassa rājā suvaṇṇaguhato vātiādi 『『sīhassa vihāro kiriyā evaṃ hotī』』ti katvā vuttaṃ.
Samaṃ patiṭṭhāpetvāti sabbabhāgehi samameva bhūmiyaṃ patiṭṭhāpetvā. Ākaḍḍhitvāti purato ākaḍḍhitvā . Abhiharitvāti abhimukhaṃ haritvā. Saṅghātanti vināsaṃ. Vīsatiyaṭṭhikaṃ ṭhānaṃ usabhaṃ.
Samasīhoti samajātiko samabhāgo ca sīho. Samānosmīti desanāmattaṃ, samappabhāvatāyapi na bhāyati. Sakkāyadiṭṭhibalavatāyāti 『『ke aññe amhehi uttaritarā, atha kho mayameva mahābalā』』ti evaṃ balātimānanimittāya ahaṅkārahetubhūtāya sakkāyadiṭṭhiyā balabhāvena. Sakkāyadiṭṭhipahīnattāti sakkāyadiṭṭhiyā pahīnattā nirahaṅkārattā attasinehassa suṭṭhu samugghāṭitattā na bhāyati.
Tathā tathāti sīhasadisatādinā tena tena pakārena attānaṃ kathesīti vatvā tamatthaṃ vivaritvā dassetuṃ 『『sīhoti kho』』tiādi vuttaṃ.
Katābhinīhārassa lokanāthassa bodhiyā niyatabhāvappattiyā ekantabhāvībuddhabhāvoti katvā 『『tīsu pāsādesu nivāsakālo, magadharañño paṭiññādānakālo, pāyāsassa paribhuttakālo』』tiādinā abhisambodhito purimāvatthāpi sīhasadisaṃ katvā dassitā. Bhāvini, bhūtopacāropi hi lokavohāro. Vijjābhāvasāmaññato bhūtavijjā itaravijjāpi ekajjhaṃ gahetvā paṭiccasamuppādasammasanato taṃ puretaraṃ siddhaṃ vipākaṃ viya katvā āha 『『tisso vijjā visodhetvā』』ti. Anulomapaṭilomato pavattañāṇavasena 『『yamakañāṇamanthanenā』』ti vuttaṃ.
Tattha viharantassāti ajapālanigrodhamūle viharantassa. Ekādasame divaseti sattasattāhato paraṃ ekādasame divase. Acalapallaṅketi isipatane dhammacakkapavattanatthaṃ nisinnapallaṅke. Tampi hi kenaci appaṭivattiyadhammacakkapavattanatthaṃ nisajjāti katvā vajirāsanaṃ viya acalapallaṅkaṃ vuccati. Imasmiñca pana padeti 『『dveme, bhikkhave, antā』』tiādinayappavatte imasmiṃ saddhammakoṭṭhāse. Dhammaghoso…pe… dasasahassilokadhātuṃ paṭicchādesi 『『sabbattha ṭhitā suṇantū』』ti adhiṭṭhānena. Soḷasahākārehīti 『『dukkhapariññā, samudayappahānaṃ, nirodhasacchikiriyā, maggabhāvanā』』ti evaṃ ekekasmiṃ magge cattāri cattāri katvā soḷasahi ākārehi.
我來將這段巴利文直譯成簡體中文: 78. "獅子"即因堪忍危險、擊殺對敵而得"獅子"名的獸王。雖是同一獅子種類,"四"以色等成就差別而為四獅子。現今為依名、依色、依食顯示彼等,為多方面顯示此中所說獅子而始說"草獅子"等。食草的獅子為草獅子,前分省略後分如"菜王"。因黑色故為黑獅子。如是白獅子。所以說"黑獅子似黑牛,白獅子似白葉色牛"。有如赤毛毯的鬃毛叢故為鬃獅子。如以塗漆汁為飾的足邊為結語。 因業威力成就統權大勢力,為一切獸群之王,從金窟等說"獅子住止行為如是"。 "平等立"即於一切分平等立於地。"拉"即向前拉。"運"即向前運。"毀滅"即破壞。二十杖處為牛道。 "等獅"即等種等分獅子。"我等"為說示而已,因等威力故不怖。"由有身見力"即因"誰人勝我等,我等最有力"如是力過慢因緣,為我執因的有身見之力。"因斷有身見"即因斷有身見故無我執,因善拔除自愛故不怖。 "如是如是"說已,為開顯其義而說"獅子"等。 因已立志世間導師到達菩提決定性,一向將成佛性,所以以"住三殿時,對摩揭陀王許諾時,食乳糜時"等,顯示正覺前時如獅子。因為世間言說亦有未來、過去假說。以明通體相同,攝其他明為一處,思擇緣起故如已先成就異熟而說"清凈三明"。依順逆轉智說"以雙智攪"。 "住彼處"即住于阿阇波羅尼拘律樹下。"第十一日"即七七日後第十一日。"不動座"即于仙人墮處(鹿野苑)為轉法輪所坐座。因為彼為任何不可反轉法輪所坐,故如金剛座稱為不動座。"於此句"即于"諸比丘,此二邊"等方式轉起此正法分。法音...遍覆十千世界,以"愿一切住者聞"決意。"以十六行相"即"知苦、斷集、證滅、修道"如是一一道中四四成十六行相。
Vuttoyeva, na idha vattabbo, tasmā tattha vuttanayeneva veditabboti adhippāyo. Yasmā ca aparehipi aṭṭhahi kāraṇehi bhagavā tathāgatoti ārabhitvā udānaṭṭhakathādīsupi (udā. aṭṭha. 18; itivu. 38) tathāgatapadassa attho vutto eva, tasmā tattha vuttanayena attho veditabbo . Yadipi bhagavā na bodhipallaṅke nisinnamattova abhisambuddho jāto, tathāpi tāya nisajjāya nisinnova panujja sabbaparissayaṃ abhisambuddho jāto. Tathā hi taṃ 『『aparājitapallaṅka』』nti vuccati. Tasmā 『『yāva bodhipallaṅkā vā』』ti vatvā tena aparitussanto 『『yāva arahattamaggañāṇā vā』』ti āha.
Iti rūpanti ettha iti-saddo nidassanattho. Tena rūpaṃ sarūpato parimāṇato paricchedato dassitanti āha 『『idaṃ rupa』』ntiādi. 『『Idaṃ rūpa』』nti hi iminā bhūtupādāyabhedarūpaṃ sarūpato dassitaṃ. Ettakaṃ rūpanti iminā taṃ parimāṇato dassitaṃ. Tassa ca parimāṇassa ekantabhāvadassanena 『『na ito bhiyyo rūpaṃ atthī』』ti vuttaṃ. Sabhāvatoti salakkhaṇato. Sarasatoti sakiccato. Pariyantatoti parimāṇapariyantato. Paricchedatoti yattake ṭhāne tassa pavatti, tassa paricchedanato. Paricchindanatoti pariyosānappattito. Taṃ sabbaṃ dassitaṃ hoti yathāvuttena vibhāgena. Ayaṃ rūpassa samudayo nāmāti ayaṃ āhārādi rūpassa samudayo nāma. Tenāha 『『ettāvatā』』tiādi. Atthaṅgamoti nirodho. 『『Āhārasamudayā āhāranirodhā』』ti ca asādhāraṇameva gahetvā sese ādi-saddena saṅgaṇhāti.
Paṇṇāsalakkhaṇapaṭimaṇḍitanti paṇṇāsaudayabbayalakkhaṇavibhūsitaṃ samudayatthaṅgamagahaṇato. Khīṇāsavattāti anavasesaṃ sāvasesañca āsavānaṃ parikkhīṇattā. Anāgāmīnampi hi bhayaṃ cittutrāso ca na hotīti. Ñāṇasaṃvego bhayatūpaṭṭhānañāṇaṃ. Itaresaṃ pana devānanti akhīṇāsave deve sandhāya vadati. Bhoti dhammālapanamattanti vācasikaṃ tathālapanamattaṃ.
Cakkanti satthu āṇācakkaṃ, taṃ pana dhammato āgatanti dhammacakkaṃ. Tattha ariyasāvakānaṃ paṭivedhadhammato āgatanti dhammacakkaṃ. Itaresaṃ desanādhammato āgatanti dhammacakkaṃ. Duvidhepi ñāṇaṃ padhānanti ñāṇasīsena vuttaṃ 『『paṭivedhañāṇampi desanāñāṇampī』』ti. Idāni taṃ ñāṇadvayaṃ sarūpato dassetuṃ 『『paṭivedhañāṇaṃ nāmā』』tiādi vuttaṃ. Yasmā cassa ñāṇassa suppaṭividdhattā bhagavā tāni saṭṭhi nayasahassāni veneyyānaṃ dassetuṃ samattho ahosi, tasmā tāni saṭṭhi nayasahassāni tena ñāṇena saddhiṃyeva siddhānīti katvā dassento 『『saṭṭhiyā ca nayasahassehi paṭivijjhī』』ti āha. Tiparivaṭṭanti idaṃ dukkhanti ca, pariññeyyanti ca, pariññātanti ca evaṃ tiparivaṭṭaṃ, taṃyeva dvādasākāraṃ. Tanti desanāñāṇaṃ pavatteti esa bhagavā. Appaṭipuggaloti patinidhibhūtapuggalarahito. Ekasadisassāti nibbikārassa.
Sīhasuttavaṇṇanā niṭṭhitā.
- Khajjanīyasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 已說,此中不應說,所以應如彼所說方式了知,此是意趣。又因以其他八因世尊為如來開始,在優陀那注等中已說如來詞義,所以應如彼所說方式了知義。雖然世尊不僅坐在菩提座即成正覺,但以彼坐處坐而破除一切危險成正覺。如是彼稱為"不敗座"。所以說"乃至菩提座",不滿足於彼而說"乃至阿羅漢道智"。 "如是色"此中"如是"字為顯示義。由此顯示色以自性、以量度、以界限,所以說"此色"等。因為以"此色"顯示界及所造色之自性。以"如是色"顯示彼量度。顯示彼量度一向性而說"無有過此之色"。"以自性"即以自相。"以自味"即以自作用。"以邊際"即以量度邊際。"以界限"即於何處彼轉起,以界限彼。"以限定"即達究竟。以如是分別顯示彼一切。"此名為色集"即此食等名為色集。所以說"如是"等。"滅沒"即滅。取"食集食滅"不共,以等字攝其餘。 "莊嚴以五十相"即以五十生滅相莊飾,因取集沒。"因漏盡"即因一切漏及餘漏已盡。因為不還者也無怖畏心驚。智悚懼即怖畏現起智。"其他諸天"說指未盡漏天。"呼"即僅言說如是稱呼。 "輪"即師命輪,彼來自法故為法輪。其中來自聖弟子證法故為法輪。對其他來自說法故為法輪。二種中智為主,故以智為首說"通智及說智"。現今為顯示彼二智自性而說"通智名為"等。因為由善通達此智,世尊能顯示彼六萬法門給所化者,所以以彼智即成就六萬法門而顯示說"以六萬法門通達"。"三轉"即此是苦、應遍知、已遍知,如是三轉,彼即十二行相。"彼"即此世尊轉此說智。"無對等者"即無有相對補特伽羅。"一類"即無變異。 獅子經註釋終。 所食經註釋;
79.Vipassanāvasenāti etarahi rūpavedanādayo anussaritvā 『『pubbepāhaṃ evaṃvedano ahosi』』nti atītānaṃ rūpavedanādīnaṃ paccuppannehi visesābhāvadassanā vipassanā, tassā vipassanāya vasena. Yvāyaṃ 『『na idaṃ abhiññāvasenā』』ti paṭikkhepo kato, tassa kāraṇaṃ dassento 『『abhiññāvasena hī』』tiādimāha. Khandhapaṭibaddhā nāma gottavaṇṇahārādayo. Evaṃ anussarantoti yathāvuttavipassanāvasena anussaranto. Sabhāvadhammānaṃ eva anussaraṇassa vuttattā 『『suññatāpabba』』nti vuttaṃ.
Yasmā te eva rūpādayo neva attā, na attaniyā asārā anissarā, tasmā tato suññā, tesaṃ bhāvo suññatā, tassā lakkhaṇaṃ ruppanādikaṃ dassetuṃ.
Kiñcāti hetuatthajotake kāraṇe paccattavacananti āha 『『kiñcāti kāraṇapucchā, kena kāraṇena rūpaṃ vadethā』』ti. Etanti etaṃ bhūtupādāyabhedaṃ dhammajātaṃ. Kena kāraṇena rūpaṃ nāmāti kiṃ kāraṇaṃ nissāya rūpanti vuccatīti attho. Kāraṇuddesoti kāraṇassa uddisanaṃ. Ruppatīti ettha rūpaṃ nāma sītādivirodhipaccayasannipātena visadisuppatti. Tenāha 『『sītenapī』』tiādi. Pabbatapādeti cakkavāḷapabbatapāde, so pana tattha accuggato pākāro viya ṭhito. Tathā hi tattha sattā olambantā tiṭṭhanti. Hatthapāsāgatāti hatthapāsaṃ āgatā upāgatā. Tatthāti tasmiṃ hatthapāsāgate satte. Chijjitvāti mucchāpattiyā muccitvā, aṅgapaccaṅgaucchedavasena vā paricchijjitvā. Accantakhāre udaketi ātapasantāpābhāvena atisītabhāvameva sandhāya accantakhāratā vuttā siyā. Na hi taṃ kappasaṇṭhānaudakaṃ sampattikaramahāmeghavuṭṭhaṃ pathavīsandhārakaṃ kappavināsaudakaṃ viya khāraṃ bhavituṃ arahati, tathā sati pathavīpi vilīyeyyāti. Mahiṃsakaraṭṭhaṃ nāma himavantapadese ekaṃ raṭṭhaṃ.
Avīcimahānirayeti saussadaṃ avīcinirayaṃ vuttaṃ. Gaṅgāpiṭṭheti gaṅgātīre.
Sarantā gacchantīti sarīsapapadassa atthaṃ vadati. Etanti ruppanaṃ. Yathā kaṭhinatā pathaviyā paccattalakkhaṇaṃ, evaṃ ruppanaṃ rūpakkhandhassa paccattalakkhaṇaṃ, sabhāvabhūtalakkhaṇanti attho.
Purimasadisanti purime rūpakkhandhe vuttena sadisaṃ. Taṃ 『『kinti kāraṇapucchā』』tiādinā vuttanayeneva veditabbaṃ. Sukhaṃ iṭṭhārammaṇaṃ. Sukhādīnaṃ vedanānaṃ. Paccayatoti ārammaṇapaccayato. Ayamatthoti 『『sukhārammaṇaṃ sukhanti vuccatī』』ti ayamattho. Uttarapadalopena hesa niddeso. Vedayatīti anubhavati. Vedayitalakkhaṇāti anubhavanalakkhaṇā.
Nīlapuppheti nīlavaṇṇapupphe. Vatthe vāti nīlavatthe. Vā-saddena vaṇṇadhātuādiṃ saṅgaṇhāti. Appanaṃ vā jhānaṃ vāpento. Uppajjanasaññāpīti yaṃ kiñci nīlaṃ rūpāyatanaṃ ārabbha uppajjanasaññāpi, yā pakiṇṇakasaññāti vuccati.
我來將這段巴利文直譯成簡體中文: 79. "依觀"即如今憶念色受等后"我過去有如是受"觀察過去色受等與現在無差別,以彼觀故。顯示所說"非依神通"否定的原因而說"因依神通"等。"蘊相系"即種姓、膚色、氣概等。"如是憶念"即依所說觀方式憶念。因說唯自性法憶念故說"空品"。 因為彼等色等非我非我所,無實無主,所以由彼空,彼等之性為空,顯示彼相為變壞等。 "何故"為表示因義之因的主格語,所以說"何故為因問,以何因說色?"。"此"即此界所造差別法類。"以何因名色"義為依何因說為色。"因說"即說因。"變壞"此中色名由寒等相違緣會遇生不同。所以說"由寒"等。"山腳"即輪圍山腳,彼如高墻立於彼處。如是眾生懸住于彼。"來於手邊"即來到達手邊。"彼處"即于彼來手邊者。"斷"即由昏迷而解脫,或由支分斷絕而限定。"極鹹水"因無炎熱之苦而說極咸性應是指極冷性。因為彼劫成水、現好大雲雨、持地水、非如劫壞水可成咸,如是則地亦應融化。"摩醯沙迦國"為雪山地區一國。 "無間大地獄"說具惱苦無間地獄。"恒河上"即恒河岸。 "行走"說爬行詞義。"此"即變壞。如堅性為地的自相,如是變壞為色蘊自相,義為自性實相。 "如前"即如前色蘊說相同。彼應依"何故為因問"等所說方式了知。"樂"即悅意所緣。"樂等諸受"。"由緣"即由所緣緣。"此義"即"樂所緣說為樂"此義。此為省略後分的說明。"領受"即感受。"以領受為相"即以感受為相。 "青花"即青色花。"或衣"即青衣。"或"字攝取色界等。"令入或定"。"生想亦"即緣任何青色處生起想亦,稱為雜想。
Rūpattāyāti rūpabhāvāya. Yāgumevāti yāgubhāvinameva vatthuṃ. Yāguttāya yāgubhāvāya. Pacati nāma puggalo. Evanti yathā yāguādivatthuṃ puriso yāguādiatthāya pacati nipphādeti, ayaṃ evaṃ ruppanādisabhāve dhammasamūhe yathāsakaṃ paccayehi abhisaṅkhariyamāne cetanāpadhāno dhammasamūho pavattanatthaṃ visesapaccayo hutvā te abhisaṅkharoti niropeti nibbatteti. Tenāha 『『paccayehī』』tiādi. Rūpamevāti rūpasabhāvameva, na aññaṃ sabhāvaṃ. Abhisaṅkharotīti itarehi paccayadhammehi adhikaṃ suṭṭhu paccayataṃ karoti. 『『Upagacchati yāpeti āyūhatī』』ti tasseva vevacanāni. Abhisaṅkharaṇameva hi āyūhanādīni. Nibbattetīti tesaṃ dhammānaṃ ruppanādibhāvena nibbattiyā paccayo hotīti attho. Cetayitalakkhaṇassa saṅkhārassāti idaṃ saṅkhārakkhandhadhammānaṃ cetanāpadhānattā vuttaṃ. Tathā hi bhagavā suttantabhājanīye saṅkhārakkhandhaṃ vibhajantena cetanāva vibhattā.
Vātiṅgaṇaṃ brahatiphalaṃ. Caturassavallīti tivutālatā. Akhārikanti khārarasarahitaṃ, taṃ pana paṇṇaphalādi. Yattha loṇaraso adhiko, taṃ loṇikanti āha 『『loṇayāgū』』tiādi. Ambilādibhedaṃ rasaṃ.
Ākārasaṇṭhānagahaṇavasenāti nīlapītādiākāragahaṇavasena ceva vaṭṭacaturassādisaṇṭhānagahaṇavasena ca. Vināpi ākārasaṇṭhānāti ākārasaṇṭhānehi vinā, te ṭhapetvāpi. Paccattabhedagahaṇavasenāti tassa tassa ārammaṇassa pabhedagahaṇavasena. Asammohatoti yāthāvato. Viseso visesatthadīpanato, aviseso ayaṃ dhammo avisesadīpanato. Tenāha 『『viseso veditabbo』』ti. Jānanañhi avisiṭṭhaṃ, taṃ samāsapadato upasaggā visesenti. Tathā hi sañjānanapadaṃ paccabhiññāṇanimittaṃ ākāragahaṇamattaṃ bodheti, vijānanapadaṃ tato visiṭṭhavisayagahaṇaṃ . Pajānanapadaṃ pana tatopi visiṭṭhataraṃ pakārato avabodhaṃ bodheti. Tenāha 『『tassāpī』』tiādi. Ārammaṇasañjānanamattamevāti nīlādibhedassa ārammaṇassa sallakkhaṇamattameva. Avadhāraṇena lakkhaṇapaṭivedhattaṃ nivatteti. Tenāha 『『anicca』』ntiādi. Ñāṇasampayuttacittehi vipassantassa vipassanāya paguṇabhāve sati ñāṇavippayuttena cittenapi vipassanā hotiyevāti āha 『『aniccādivasena lakkhaṇapaṭivedhañca pāpetī』』ti. Paṭivedhanti ca upaladdhimeva vadati, na paṭivijjhanaṃ. Tenāha 『『ussakkitvā panā』』tiādi. Ussakkitvāti ussakkāpetvā maggapātubhāvampi pāpeti asammohasabhāvattā. Yathā lakkhaṇapaṭivedhakāle sañjānanalakkhaṇavasena saññāṇaanurūpavaseneva pavattaṃ, evaṃ viññāṇavijānanavasena vāyaṃ anurūpavaseneva pavattatīti daṭṭhabbaṃ.
Idāni tamatthaṃ heraññikādiupamāya vibhāvetuṃ 『『yathā hī』』tiādimāha. Hiraññaṃ vuccati kahāpaṇaṃ, hiraññajānane niyutto heraññiko. Lokavohāre ajātā asañjātā buddhi etassāti ajātabuddhi, bāladārako. Vohārakusalo gāmavāsī puriso gāmikapuriso. Upabhogaparibhogārahattā upabhogaparibhogaṃ. Tambakaṃsamayattā kūṭo. Mahāsārattā cheko. Aḍḍhasārattā karaṭo. Nihīnasārattā saṇho. Ettha ca yathā heraññiko kahāpaṇaṃ cittādibhāvato uddhaṃ kūṭādibhāvaṃ rūpadassanādivasena uppattiṭṭhānatopi jānanto anekākārato jānāti, evaṃ paññā ārammaṇaṃ nānappakārato jānāti paṭivijjhati, tāya saddhiṃ pavattamānaviññāṇampi yathāvisayaṃ ārammaṇaṃ jānāti.
我來將這段巴利文直譯成簡體中文: "為色性"即為色之性。"唯粥"即唯成粥之事物。為粥性為粥之性。"煮"即人。"如是"即如人為粥等事物煮作粥等,如是于變壞等自性法聚被各自諸緣所造作時,以思為主的法聚成為轉起的殊勝緣而造作、安置、生起彼等。所以說"以諸緣"等。"唯色"即唯色自性,非他自性。"造作"即以其他緣法更善作緣性。"趣近、維持、勵行"為彼同義語。因為造作即是勵行等。"生起"即為彼等諸法以變壞等性生起之緣的意思。"以思為相之行"此說因行蘊諸法以思為主。如是世尊分別經分別中分別行蘊唯以思。 "茄子"為大果。"四棱蔓"即牽牛花藤。"無咸"即無鹹味,彼即葉果等。於何處鹹味增多,彼為咸,所以說"鹹粥"等。"酸"等差別味。 "依取相狀"即依取青黃等相及依取圓方等狀。"離相狀"即離相狀,離開彼等。"依取自差別"即依取彼彼所緣差別。"由不癡"即如實。"差別"因顯示差別義,"無差別"因此法顯示無差別。所以說"應知差別"。因為知無差別,字首使之差別。如是想知詞表示重認相取相而已,識知詞表示較彼殊勝境取。而遍知詞表示較彼更殊勝由種種了知。所以說"于彼亦"等。"唯了知所緣"即唯標記青等差別所緣。以限定遮止相通達性。所以說"無常"等。具智相應心觀者,觀成熟時,以智不相應心亦有觀,所以說"令達無常等相通達"。說"通達"唯是獲得,非通達。所以說"但上進"等。"上進"即令上進而令至道顯現,因不癡自性。應見如於相通達時依想相而隨想相轉起,如是此依識知亦隨順轉起。 現今為以錢幣師等譬喻顯示其義而說"如"等。金幣說為迦利沙盤,專于了知金幣為錢幣師。於世間言說未生未生智者為未生智,即幼童。善於言說村民為村人。因適合受用而為受用。因銅銅所成為偽造。因大價值為優。因半價值為劣。因低價值為劣小。此中如錢幣師了知迦利沙盤,從心等性上至偽造等性,依見色等方式、依生起處而以多種方式了知,如是慧以多種方式了知、通達所緣,與彼俱轉識亦依境了知所緣。
Evaṃ svāyaṃ nesaṃ jānane viseso aññesaṃ avisayo, buddhānaṃ eva visayoti idaṃ visesaṃ milindapañhena vibhāvetuṃ 『『tenāhā』』tiādimāha, taṃ suviññeyyameva.
Attasuññānaṃ sabhāvadhammānaṃ dhammamattatāya kathitattā 『『anattalakkhaṇaṃ kathetvā』』ti vuttaṃ. Heṭṭhimamaggā ca yadi adhigatā, arahattassa anadhigatattā 『『ekadesamattenā』』ti vuttaṃ, taṃ aniccalakkhaṇaṃ dassetuṃ idaṃ pabbamāraddhaṃ, itarāni dve lakkhaṇāni tassa parihārabhāvenāti adhippāyo.
Yasmā panettha 『『taṃ kiṃ maññatha, bhikkhave』』tiādidesanāya tīsu lakkhaṇesu idameva padhānabhāvena dassitaṃ, idaṃ appadhānabhāvenāti na sakkā vattuṃ, tasmā 『『tīṇi lakkhaṇāni samodhānetvā dassetumpī』』ti vuttaṃ. Apacinātīti apacayagāmidhamme nivatteti ekaṃsato apacayagāmipaṭipadāya paripūraṇato. Tenāha 『『no ācinātī』』tiādi. Vaṭṭaṃ vināsetīti vidhamati adassanaṃ gameti. Neva cinātīti na vaḍḍheti. Tadevāti taṃ vaṭṭaṃ eva. Vissajjetīti chaḍḍeti. Vikiratīti viddhaṃseti. Vidhūpetīti vaṭṭattayasaṅkhātaṃ aggikkhandhaṃ vigatadhūmaṃ vigatasantāpaṃ karotīti atthoti āha 『『nibbāpetī』』ti.
Evaṃ passantiādi anāgāmiphale ṭhitassa ariyasāvakassa aggamaggaphalādhigamāya desanāti adhippāyenāha 『『vaṭṭaṃ vināsetvā ṭhitaṃ mahākhīṇāsavaṃ dassessāmī』』ti. Khīṇāsavassa anāgatabhāvadassanaṃyeva, sabbā cāyaṃ heṭṭhimā desanā suddhavipassanākathā, sahapaṭhamamaggā vā sahavijjūpamadhammā vā vipassanākathāti dassento 『『ettakena ṭhānenā』』tiādimāha.
Namassantiyeva mahatā gāravabahumānena. Tenāha 『『namo te purisājaññā』』tiādi. Tattha nidassanaṃ dassento 『『āyasmantaṃ nītattheraṃ viyā』』ti vatvā tamatthaṃ vibhāvetuṃ 『『thero』』tiādimāha. Tattha khuraggeyevāti kesoropanatthaṃ khuradhārāya agge sīse ṭhapite tacapañcakakammaṭṭhānamukhena bhāvanaṃ anuyuñjanto arahattaṃ patvā. Brahmavimānāti brahmānaṃ nivāsabhūtā vimānā.
Khajjanīyasuttavaṇṇanā niṭṭhitā.
-
Piṇḍolyasuttavaṇṇanā
-
Apakarīyati etenāti apakaraṇaṃ, padaṃ. Apakaraṇaṃ pakaraṇaṃ kāraṇanti atthato ekaṃ. Tenāha 『『kismiñcideva kāraṇe』』ti. Nīharitvāti attano samīpacārabhāvato apanetvā. Tathākaraṇañca evamete ettakampi appaṭirūpaṃ akatvā āyatiṃ sammā paṭipajjissantīti. Laddhabalāti laddhañāṇabalā.
Ekadvīhikāyāti ekekassa ceva dvinnaṃ dvinnañca īhikā gati upasaṅkamanā ekadvīhikā. Tenāha 『『ekeko ceva dve dve ca hutvā』』ti. Puthujjanānaṃ samuditānaṃ nāma kiriyā tādisīpi siyāti vuttaṃ 『『keḷimpi kareyyu』』nti. Parikappanavasena sammāsambuddhaṃ uddissa pesalā bhikkhūpi evaṃ karontīti.
Yugandharapabbatādīnaṃ antare sīdantaraṃ samuddaṃ nāma. Tattha kira vāto na vāyati, patitaṃ yaṃ kiñcipi sīdantaranadiyaṃ vilīyantā sīdanteva, tasmā taṃ parivāretvā ṭhitā yugandharādayopi sīdapabbatā nāma. Taṃ sandhāya vuttaṃ 『『sīdantare sannisinnaṃ mahāsamuddaṃ viyā』』ti. Āhārahetūti āmisahetu sappitelādinimittaṃ, tesaṃ paṇāmanā.
Pacchimanti nihīnaṃ. Tenāha 『『lāmaka』』nti, lāmakanto idhādhippeto –
『『Migānaṃ koṭṭhuko anto, pakkhīnaṃ pana vāyaso;
Eraṇḍo anto rukkhānaṃ, tayo antā samāgatā』』ti. –
Ādīsu (jā. 1.
我來將這段巴利文直譯成簡體中文: 如是此等了知之差別是他人所不能及,唯佛所行境,為顯示此差別以彌林達問而說"所以說"等,彼易了知。 因說無我自性諸法唯法性故說"說無我相"。若已得下位道,因未得阿羅漢故說"僅一分",此品為顯示無常相而開始,其他二相為彼攝受義為意趣。 又因此中以"諸比丘,汝等云何思惟"等說法於三相中,不可說此為主要,此為非主要,所以說"為顯示三相匯合"。"損減"即轉離增長法,因一向圓滿損減道。所以說"不增長"等。"毀滅輪迴"即破壞令不見。"不積集"即不增長。"即彼"即彼輪迴。"舍離"即棄捨。"散壞"即破碎。"熄滅"即令三輪迴稱為火聚無煙無熱,故義說"令寂滅"。 "如是見"等為住于不還果聖弟子得最上道果之說法,以此意趣說"我將顯示滅盡輪迴立於大漏盡者"。即顯示漏盡者未來性,此一切下位說法為純觀說,或與初道俱、或與電喻法俱觀說,而顯示說"以如是處"等。 以大恭敬尊重而禮拜。所以說"禮敬汝人中最勝"等。此中顯示實例說"如具壽尼多長老",為顯示其義說"長老"等。此中"剃刀尖即"即為剃髮而置剃刀尖于頭上時,依皮等五禪修門修習而得阿羅漢。"梵宮"即梵天居住宮殿。 所食經註釋終。 乞食經註釋 80. 由此除去為"除去",即句。除去、作成、原因義一。所以說"于某一因"。"引出"即從自己近行處除去。如是作為這些未做不適合如此等,未來將正確行持。"得力"即得智力。 "一二行"即一一及二二之行、趣、近行為一二行。所以說"為一一及二二"。凡夫集會名為如是所作亦應有,故說"亦作遊戲"。依推度對正等覺善良比丘亦如是作。 在輪圍山等間稱為陷沒海。據說彼處風不吹,任何落入陷沒河者皆融化陷沒,所以環繞而立的輪圍等亦名陷沒山。關於彼說"如陷於陷沒大海"。"為食"即為物因酥油等緣,彼等之傾向。 "最後"即下劣。所以說"劣",此中意為劣末- "野獸中狐為末,鳥中則烏鴉, 蓖麻樹中為末,三末皆會合"。- 等(本生故事1.
3.135) viya. Ulatīti abhicarati. Abhisapanti etenāti abhisāpo. Abhisāpavatthu piṇḍolyaṃ. Attho phalaṃ vaso etassāti atthavasaṃ, kāraṇaṃ, tampi tesu atthi, tattha niyuttāti atthavasikā.
Anto hadayassa abbhantare anupaviṭṭhā sokavatthūhi.
Abhijjhāyitāti abhijjhāyanasīlo. Abhiṇhappavattiyā ceva bahulabhāvena ca bahularāgo. Pūtibhāvenāti kuthitabhāvena. Byāpādo hi uppajjamāno cittaṃ apagandhaṃ karoti, na sucimanuññabhāvaṃ. Bhattanikkhittakāko viyāti idaṃ bhattaṭṭhānassa asaraṇena kākassa naṭṭhasatitā paññāyatīti katvā vuttaṃ, na bhattanikkhittatāya. Asaṇṭhitoti asaṇṭhitacitto. Kaṭṭhatthanti kaṭṭhena kattabbakiccaṃ.
Pāpavitakkehi kato, tasmā te anavasesato pahātabbāti dassanatthaṃ. Dvinnaṃ vuttattā eko pubbabhāgo, itaro missakoti vattuṃ yuttanti adhippāyena 『『ettha cā』』tiādi vuttaṃ. Evaṃ taṃ bhāventassa nirujjhanti evāti ekekamissakatāvasena gahetabbanti porāṇā. Upari tiparivaṭṭadesanāya animittasamādhiyeva dīpito. Tenāha 『『yāvañcida』』nti. Niddosoti vītarāgādinā niddoso.
Piṇḍolyasuttavaṇṇanā niṭṭhitā.
- Pālileyyasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 3.135)一樣。"破壞"即詛咒。由此咒罵為"咒罵"。咒罵事即乞食。有義利果權力為"義利",即因,彼等亦有彼,于彼專注為義利者。 以憂事進入心內部。 "貪染"即貪染習性。因常生起及眾多故多貪。"腐敗性"即沸騰性。因嗔恚生起使心不香,不凈妙。"如丟棄飯之烏鴉"此說因不記住飯處而烏鴉失念顯現,非因丟棄飯。"不安住"即心不安住。"木事"即以木所作事。 由惡尋作,所以顯示彼等應無餘斷故。因說二種,一為前分,一為雜,意為應如是說而說"此中"等。如是修習者則滅,應依一一雜取,如是古人說。上三轉說法唯顯示無相定。所以說"乃至此"。"無過"即以離貪等無過。 乞食經註釋終。 波利耶經註釋
81.Pariyādiṇṇarūpacittāti rāgādīhi pariyādiyitvā khepetvā gahitacittā.
Bhagavato cāro vidito paricayavasena. Satthā paribhogaṃ karoti anuggaṇhanto 『『evaṃ hissa duggatimokkho bhavissatī』』ti. Aññatrāti vinā.
Nāgenāti buddhanāgena aṅkusarahitena. Tato eva ujubhūtena cittena. Īsādantassa naṅgalasadisadantassa hatthino evaṃ cittaṃ sameti. Tattha kāraṇamāha 『『yadeko ramatī vane』』ti. Etena kāyavivekena ratisāmaññaṃ vadati.
Attano dhammatāyāti pakatiyā sayameva.
Āsavānaṃ khayoti idha arahattaṃ adhippetaṃ, taṃ pana aggamaggānantaramevāti āha 『『maggānantaraṃ arahattaphala』』nti. Vicayo desanāpaññā adhippetā, sā ca anekadhā pavattā evāti vuttaṃ 『『vicayaso』』ti, anekakkhattuṃ pavattamānāpi vicayo evāti katvā 『『vicayenā』』ti attho vutto. Sāsanadhammoti sīlakkhandhādiparidīpano pariyattidhammo. Parivitakko udapādi 『『cattāro satipaṭṭhānā』』tiādinā, evaṃ koṭṭhāsato paricchijja desite mayā dhamme katamassa jānanassa antarā āsavānaṃ khayo hotīti ekaccassa kaṅkhā hotiyevāti adhippāyo. Diṭṭhi eva samanupassanā diṭṭhisamanupassanā. Diṭṭhisaṅkhāroti diṭṭhipaccayo saṅkhāro. Tato eva taṇhāpaccayo hotīti vuttaṃ 『『tatojo so saṅkhāro』』ti. Tato taṇhāto so saṅkhāro jātoti catūsu esa diṭṭhisaṅkhāro diṭṭhūpanissayo saṅkhāro jāyati. Avijjāsamphassoti avijjāsampayuttasamphasso. Evamettha bhagavā saḷāyatananāmarūpaviññāṇāni saṅkhārapakkhikāneva katvā dasseti.
Ettake ṭhāneti 『『idha bhikkhave assutavā puthujjano』』tiādiṃ katvā yāva 『『na me bhavissatī』』ti ettake ṭhāne. Gahitagahitadiṭṭhinti sakkāyadiṭṭhiyā 『『so attā, so loko』』tiādinā pavattaṃ sassatadiṭṭhiṃ, no cassaṃ, no ca me siyā』』tiādinā pavattaṃ ucchedadiṭṭhinti tathā tathā gahitadiṭṭhiṃ. 『『Iti kho, bhikkhave, sopi saṅkhāro anicco』』tiādidesanāya vissajjāpento āgato. Tattha tatthevāssa uppannadiṭṭhivivecanato imissā desanāya puggalajjhāsayena pavattitatā veditabbā, tevīsatiyā ṭhānesu arahattapāpanena desanāvilāso. Tatojo so saṅkhāroti tato vicikicchāya paccayabhūtataṇhāto jāto vicikicchāya sampayutto saṅkhāro. Yadi sahajātādipaccayavasena tato taṇhāto jātoti tatojo saṅkhāroti vucceyya, idamayuttanti dassento 『『taṇhāsampayutta…pe… jāyatī』』ti codeti. Itaro upanissayakoṭi idhādhippetāti dassento 『『appahīnattā』』ti vatvā 『『yassa hī』』tiādinā tamatthaṃ vivarati. Na hi taṇhāya vicikicchā sambhavati. Yadi asati sahajātakoṭiyā upanissayakoṭiyā taṇhāpaccayā vicikicchāya sambhavo eva. Diṭṭhiyāpīti dvāsaṭṭhidiṭṭhiyāpi. Tenāha 『『catūsu hī』』tiādi. Vīsati sakkāyadiṭṭhiyo sassatadiṭṭhiṃ ucchedadiṭṭhiṃ vicikicchañca pakkhipitvā paccekaṃ aniccatāmukhena vipassanaṃ dassetvā arahattaṃ pāpetvā desanā niṭṭhāpitāti āha 『『tevīsatiyā ṭhānesū』』tiādi.
Pālileyyasuttavaṇṇanā niṭṭhitā.
- Puṇṇamasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 81. "被征服色心"即被貪等征服、滅盡、執取心。 知世尊行處因熟習。師受用攝受"如是彼將解脫惡趣"。"除"即無。 "龍"即無鉤佛龍。因此即以正直心。如是心適合有犁狀牙象。其中說原因"獨樂林中"。以此說身遠離之樂共同。 "以自法性"即自性自然。 "漏盡"此中意為阿羅漢,彼即上道無間,所以說"道無間阿羅漢果"。"擇"意為說法慧,彼多種轉起故說"以擇",雖多次轉起亦為擇,所以說義為"以擇"。"教法"即顯示戒蘊等之教法。生起尋思"四念處"等,如是分類宣說我法中,某種智中間有漏盡,有人必有疑惑為意趣。見即隨觀為見隨觀。"見行"即見緣行。因此即為愛緣故說"彼生彼行"。從彼愛生彼行,此四中此見行、見依行生。"無明觸"即無明相應觸。如是此中世尊顯示六處、名色、識為行分。 "于如是處"即從"諸比丘,此中無聞凡夫"等至"我將不有"如是處。"所執見"即以有身見"彼我,彼世間"等轉起常見,以"我非有,我非有"等轉起斷見,如是如是所執見。以"如是,諸比丘,彼行亦無常"等說法令舍而來。因於彼彼處分別其生見,應知此說法隨人意樂轉起,以二十三處令得阿羅漢為說法莊嚴。"彼生彼行"即從彼疑緣愛生與疑相應行。若依俱生等緣從彼愛生說為彼生行,顯示此不應理而詰問"愛相應...生"。他顯示此中意為依緣勢力而說"因未斷"后以"因為"等開顯其義。因為愛不生疑。若無俱生勢力而有依緣勢力則愛緣生疑。"于見亦"即於六十二見亦。所以說"因為於四"等。顯示二十有身見、常見、斷見及疑,各以無常門修觀令得阿羅漢而結束說法,所以說"於二十三處"等。 波利耶經註釋終。 滿月經註釋
- Dissati apadissatīti deso, kāraṇaṃ, tañca kho ñāpakaṃ daṭṭhabbaṃ. Yañhi so jānitukāmo ruppanādisabhāvaṃ, paṭhamaṃ pana sarūpaṃ pucchitvā puna tassa viseso pucchitabboti paṭhamaṃ 『『ime nu kho』』tiādinā pucchaṃ karoti, idhāpi ca so viseso eva tassa bhikkhuno antanti dasseti. Ajānanto viya pucchati tesaṃ hetunti adhippāyo.
Taṇhāchandamūlakā pabhavattā. Pañcupādānakkhandhāti ettha visesato taṇhupādānassa gahaṇaṃ itarassa taggahaṇeneva gahitaṃ tadavinābhāvatoti chandarāgo eva uddhaṭo. Idanti tappañhapaṭikkhipanaṃ. Yadipi khandhā upādānehi asahajātāpi honti upādānassa anārammaṇabhūtāpi, upādānaṃ pana tehi sahajātameva, tadārammaṇañca hotiyevāti dasseti. Na hi asahajātaṃ anārammaṇañca upādānaṃ atthīti. Idāni tamatthaṃ vivaritvā dassetuṃ 『『taṇhāsampayuttasmi』』ntiādi vuttaṃ, taṃ suviññeyyameva. Ārammaṇatoti ārammaṇakaraṇato. 『『Evaṃrūpo siya』』nti evaṃpavattassa chandarāgassa 『『evaṃvedano siya』』nti evaṃpavattiyā abhāvato tattha tattheva natasaṅkhārā bhijjanti, tasmā rūpavedanārammaṇānaṃ chandarāgādīnaṃ abhāvato attheva chandarāgavemattatā. Chandarāgassa pahānādivasena chandarāgapaṭisaṃyuttassa apucchitattā, 『『anusandhi na ghaṭiyatī』』ti vuttaṃ. Kiñcāpi na ghaṭiyatīti aññasseva pucchitattā, tathāpi sānusandhikāva pucchā, tato eva sānusandhikaṃ vissajjanaṃ. Tattha kāraṇamāha 『『tesaṃ tesa』』ntiādinā. Tena ajjhāsayānusandhivasena sānusandhikāneva pucchāvissajjanānīti dasseti.
Puṇṇamasuttavaṇṇanā niṭṭhitā.
Khajjanīyavaggavaṇṇanā niṭṭhitā.
-
Theravaggo
-
Ānandasuttavaṇṇanā
83.Paṭiccāti nissayaṃ katvā. 『『Esohamasmī』』ti diṭṭhiggāho, 『『seyyohamasmī』』ti mānaggāho ca taṇhāvaseneva hontīti taṇhāpi tathāpavattiyā paccayabhūtā tathāpavatti evāti vuttaṃ 『『asmīti evaṃ pavattaṃ taṇhāmānadiṭṭhipapañcattayaṃ hotī』』ti. Daharasaddo bāladārakepi pavattatīti tato visesanatthaṃ 『『yuvā』』ti vuttaṃ. Yuvāpi eko amaṇḍanasīloti tato visesanatthaṃ 『『maṇḍanakajātiko』』ti vuttaṃ. Tena mukhanimittapaccavekkhaṇassa sabbhāvaṃ dasseti. Tanti ādāsamaṇḍalaṃ olokayato. Parammukhaṃ hutvā paññāyeyyāti yadi puratthimadisābhimukhaṃ hutvā ṭhitaṃ, mukhanimittampi puratthimadisābhimukhameva hutvā paññāyeyyāti attho. Yadipi parassa sadisassa mukhaṃ bhaveyya, tathāpi kāci asadisatā bhaveyyāti vuttaṃ 『『vaṇṇādīhi asadisaṃ hutvā paññāyeyyā』』ti. Nibhāsarūpanti paṭibhāsarūpaṃ. Nibhāsarūpaṃ tāva kaṃsādimaye pabhassare maṇḍale paññāyatu, udake pana kathanti 『『kena kāraṇenā』』ti pucchati. Itaro 『『mahābhūtānaṃ visuddhatāyā』』ti vadanto tatthāpi yathāladdhapabhassarabhāvenevāti dasseti. Ettha ca maṇḍanajātiko puriso viya puthujjano, ādāsatalādayo viya pañcakkhandhā, mukhanimittaṃ viya 『『asmī』』ti gahaṇaṃ, mukhanimittaṃ upādāya dissamānarūpādi viya 『『asmī』』ti sati 『『ahamasmī』』ti 『『parosmī』』tiādayo gāhavisesā. Abhisametoti abhisamito, ayameva vā pāṭho.
Ānandasuttavaṇṇanā niṭṭhitā.
- Tissasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 82. 見、示現為"處",即因,彼應見為能知。因彼欲知壞等自性,先問自性后應問其差別,故先以"此等是否"等作問,此中亦顯示彼差別即彼比丘之義。意為似不知而問彼等因。 因愛慾為根本生起。"五取蘊"此中特別取愛取,其他以彼取即取,因不離彼故唯舉欲貪。"此"即遮遣彼問。雖然諸蘊與諸取非俱生亦非所緣,但取與彼俱生,必為彼所緣而顯示。因為無非俱生非所緣之取。今為開顯其義而說"于愛相應"等,彼極易知。"由所緣"即作所緣。因"如是色"如是轉起欲貪,無"如是受"如是轉起,于彼彼處傾向行滅,所以由於色受所緣無慾貪等故有欲貪差別性。因不問欲貪斷等相應,說"不連線文脈"。雖然不連線因問其他,然問有文脈,因此答亦有文脈。其中說原因以"彼等彼等"等。以此顯示依意樂文脈而有文脈問答。 滿月經註釋終。 所食品註釋終。 上座品 阿難經註釋 83. "緣"即依止。"我是此"為見執,"我是勝"為慢執,唯依愛故,愛亦為如是轉起緣,為如是轉起,所以說"我是如是轉起愛慢見三戲論"。少年聲亦轉于愚童,為別其義說"青年"。青年一不飾身習性,為別其義說"裝飾性"。以此顯示觀察面相之有。"彼"即觀察鏡面者。"成對面"即若向東方而立,面相亦應向東方而顯現為義。雖若是他人相似面,然應有某不相似,所以說"以色等不相似而顯現"。"映現色"即反映色。映現色且於銅等光亮圓盤顯現,於水中如何而問"以何因"。他說"以大種清凈"顯示于彼亦以所得光亮性。此中如裝飾性人如凡夫,如鏡面等如五蘊,如面相如"我是"執,如依面相所見色等如依"我是"念而"我是""他是"等諸執差別。"已現觀"即已現觀,或此即為讀法。 阿難經註釋終。 帝須經註釋
- Madhurakaṃ vuccati kāye vibhāranti āha – 『『madhurakajāto viyāti sañjātagarubhāvo viyā』』ti. Garubhāve sati lahutā anokāsāva, tathā mudutā kammaññatā cāti vuttaṃ 『『akammañño』』ti. 『『Kāye』』ti ānetvā vattabbaṃ. Na pakkhāyantīti pakāsā hutvā na khāyanti. Tenāha 『『na pākaṭā hontī』』ti. Upaṭṭhahantīti upatiṭṭhanti. Na dissatīti gahaṇaṃ na gacchati. Mahāvicikicchāti aṭṭhavatthukā soḷasavatthukā ca vimati. Na hi uppajjati paripakkakusalamūlattā.
Kāmānametaṃ adhivacananti padaṃ uddharitvā yena adhippāyena bhagavatā ninnaṃ pallalaṃ kāmānaṃ nidassanabhāvena ābhataṃ, taṃ adhippāyaṃ vibhāvetuṃ 『『yathā hī』』tiādi vuttaṃ.
Tissasuttavaṇṇanā niṭṭhitā.
-
Yamakasuttavaṇṇanā
-
Diṭṭhi eva diṭṭhigataṃ 『『gūthagataṃ muttagata』』nti (ma. ni. 2.119; a. ni. 9.11) yathā. Diṭṭhigataṃ nāma jātaṃ khandhavinimuttassa sattassa gahitattā.
Kupiteti diṭṭhisaṅkhātarogena kupite. Paggayhāti tesaṃ bhikkhūnaṃ santike viya therassa sāriputtassa sammukhā attano laddhiṃ paggayha 『『evaṃ khvāha』』nti evaṃ nicchayena vattuṃ asakkonto.
Anuyogavattaṃ nāma yena yutto, tassa attano gāhaṃ nijjhānakkhantiyāva yāthāvato pavedanaṃ. Therassa anuyoge bhummanti 『『taṃ kiṃ maññasi, āvuso yamakā』』tiādinā therena kathitapucchāya bhummaniddeso. Sace taṃ āvusoti idanti 『『sace taṃ, āvuso』』ti evamādikaṃ idaṃ vacanaṃ. Etanti yamakattheraṃ. Aññanti arahattaṃ. Vattabbākārena vadanto atthato arahattaṃ byākaronto nāma hotīti adhippāyena vadati.
Etassa paṭhamamaggassāti etassa idāniyeva tiparivaṭṭadesanāvasāne tayā adhigatassa paṭhamamaggassa . Catūhi yogehīti attato piyato udāsinato veritoti catūhipi uppajjanaanatthayogehi.
Upetīti taṇhupayadiṭṭhupayehi upādiyati taṇhādiṭṭhivatthuṃ pappoti. Upādiyatīti daḷhaggāhaṃ gaṇhāti. Adhitiṭṭhatīti abhinivissa tiṭṭhati. Kinti? 『『Attā me』』ti. Paccatthikā me eteti ete rūpavedanādayo pañcupādānakkhandhā mayhaṃ paccatthikā anatthāvahattāti vipassanāñāṇena ñatvā. Vipassanāya yojetvāti vipassanāya khandhe yojetvā.
Yamakasuttavaṇṇanā niṭṭhitā.
- Anurādhasuttavaṇṇanā
86.Tasseva vihārassāti mahāvane yasmiṃ vihāre bhagavā viharati, tasseva vihārassa. Imeti aññatitthiyā. Yasmā ayaṃ thero ṭhapanīyaṃ pañhaṃ ṭhapanīyabhāvena na ṭhapesi, tasmā. Aññatitthiyā…pe… etadavocuṃ. Tenāha 『『ekadesena sāsanasamayaṃ jānantā』』ti.
Gahitameva hoti tato pageva siddhattā. Tenāha 『『tassa mūlattā』』ti. Evanti 『『dukkhañceva paññapemi, dukkhassa ca nirodha』』nti evaṃ. Vaṭṭavivaṭṭamevāti pañcannaṃ pana khandhānaṃ samanupassanāya vasena vaṭṭaṃ, 『『evaṃ passa』』ntiādinā vivaṭṭaṃ kathitameva.
Anurādhasuttavaṇṇanā niṭṭhitā.
- Vakkalisuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 84. "蜜味"說為身中散發故說-"如生蜜味即如生重性"。有重性時輕性無處,如是柔軟性、適業性,故說"不適業"。應引入"于身"。"不顯現"即不明顯顯現。所以說"不明顯"。"現起"即立現。"不見"即不得執取。"大疑"即八事十六事之疑。因善根成熟故不生。 舉"此是欲之名稱"句,為顯示世尊以何意趣舉低窪池沼為欲之譬喻,說"因為如"等。 帝須經註釋終。 耶馬迦經註釋 85. 見即見趣如"糞趣尿趣"。名為見趣因執取離蘊之有情。 "惱"即以見稱病惱。"舉"即不能如於彼等比丘前如於舍利弗前舉自見而如是決定說"我如是"。 "問答行"即由彼相應者依自所執如實顯示思所容。"于長老問處"即"友耶馬迦,汝云何思?"等長老所問之處格。"若彼友"此即"若彼友"如是等此語。"彼"即耶馬迦長老。"他"即阿羅漢。說應說之相實即說阿羅漢義為意趣而說。 "此初道"即此現今三轉說法終你所得初道。"以四系"即以自、愛、舍、怨四生非義系。 "趣"即以愛趣見趣執取得愛見事。"執取"即堅執。"住立"即勝解而住。如何?"我我"。"此等為我怨"即以觀智知此等五取蘊為我怨因能導非義。"修觀"即以觀修蘊。 耶馬迦經註釋終。 阿奴羅陀經註釋 86. "彼寺"即大林中世尊所住寺即彼寺。"此等"即異教徒。因此長老不以應置問為應置,所以異教徒...說此。所以說"部分知教法"。 已執取因從先成就。所以說"因彼為根"。"如是"即"我施設苦及苦滅"如是。"唯輪迴解脫"即依觀察五蘊故輪迴,依"如是見"等說解脫。 阿奴羅陀經註釋終。 跋迦梨經註釋
87.Nagaramajjhe mahāābādho uppajjīti nagaramajjhena āgacchanto kammasamuṭṭhāno mahanto ābādho uppajjati. Samantato adhosīti sabbabhāgena paripphandi. Iriyāpathaṃ yāpetunti sayananisajjādibhedaṃ iriyāpathaṃ pavattetuṃ. Nivattantīti osakkanti, parihāyantīti attho. Adhigacchantīti vaḍḍhanti. Satthu guṇasarīraṃ nāma navavidhalokuttaradhammādhigamamūlanti katvā vuttaṃ 『『navavidho hi…pe… kāyo nāmā』』ti, yathā sattānaṃ kāyo paṭisandhimūlako.
Kāḷasilāyaṃ katavihāro kāḷasilāvihāro. Maggavimokkhatthāyāti aggamaggavimokkhādhigamāya. Devatāti suddhāvāsadevatā. Alāmakaṃ nāma puthujjanakālakiriyāya abhāvato. Tenāha 『『thero kirā』』tiādi . Ekaṃ dve ñāṇānīti ekaṃ dve paccavekkhaṇañāṇāni sabhāvato avassaṃ uppajjanti, ayaṃ dhammatā. Maggaphalanibbānapaccavekkhaṇāni taṃtaṃmaggavuṭṭhāne uppajjanti eva. Ekaṃ dveti vacanaṃ uppannabhāvadassanatthaṃ vuttaṃ.
Dhūmāyanabhāvo dhūmākāratā, tathā timirāyanabhāvo.
Vakkalisuttavaṇṇanā niṭṭhitā.
- Assajisuttavaṇṇanā
88.Passambhitvāti nirodhetvā. No ca svāhanti no ca su ahaṃ. Parihāyi kuppadhammattā. Etanti samādhimattasāraṃ, sīlamatte pana vattabbameva natthi. Kathaṃ hotīti kathaṃ abhinandanā hoti. Dukkhaṃ patvāti dukkhuppattihetu sukhaṃ pattheti 『『evaṃ me dukkhapariḷāho na bhavissatī』』ti. Yadaggenāti yena bhāgena. 『『Dukkhaṃ patthetiyevā』』ti vatvā tattha kāraṇamāha 『『sukhavipariṇāmena hī』』tiādi. Sukhaviparivatte sukhavipariṇāmadukkhaṃ, tasmā sukhaṃ abhinandanto atthato dukkhaṃ abhinandati nāma.
Assajisuttavaṇṇanā niṭṭhitā.
- Khemakasuttavaṇṇanā
89.Attaniyanti diṭṭhigatikaparikappitassa attano santakaṃ. Tenāha 『『attano parikkhārajāta』』nti. Taṇhāmāno adhigato arahattassa anadhigatattā, no diṭṭhimāno adhigato, tathā kāmarāgabyāpādāpi. Anāgāmī kira khemakatthero, 『『sakadāgāmī』』ti keci vadanti. Sandhāvanikāyāti sañcaraṇena. Tenāha 『『punappunaṃ gamanāgamanenā』』ti. Catukkhattuṃ gamanāgamanenāti catukkhattuṃ gamanena ca āgamanena ca. Tenāha – 『『taṃ divasaṃ dviyojanaṃ addhānaṃ āhiṇḍī』』ti. Ñatvāti ajjhāsayaṃ ñatvā. Theroti khemakatthero.
Rūpameva asmīti vadatīti rūpakkhandhameva 『『asmī』』ti gāhassa vatthuṃ katvā vadati. Adhigato taṇhāmāno.
Aṇusahagatoti aṇubhāvaṃ gato. Tenāha 『『sukhumo』』ti. Tayo khārā viya tisso anupassanā cittasaṃkilesassa visodhanato. Sīlagandhādīhi guṇagandhehi.
Kathetunti uddesavasena kathetuṃ. Pakāsetunti niddesavasena tamatthaṃ pakāsetuṃ. Jānāpetunti kāraṇavasena jānāpetuṃ. Patiṭṭhāpetunti kathāpetuṃ. Vivaṭaṃ kātunti udāharaṇaṃ vaṇṇetvā pākaṭaṃ kātuṃ . Suvibhattaṃ kātunti anvayato byatirekato suṭṭhu, vibhattaṃ kātuṃ. Uttānakaṃ kātunti upanayanigamehi tamatthaṃ vibhūtaṃ kātuṃ. Aññena nīhārenāti vipassanāvimuttena cittābhinīhārena.
Khemakasuttavaṇṇanā niṭṭhitā.
- Channasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 87. "城中生大病"即從城中來時生起業生大病。"周遍動搖"即一切分搖動。"維持威儀"即轉起臥坐等差別威儀。"退"即退縮,義為退失。"增進"即增長。說"九種...名身"是因說師功德身為九出世法證得之根,如有情身以結生為根。 在黑石造寺為黑石寺。"為道解脫"即為證得上道解脫。"天"即凈居天。"不卑劣"因無凡夫命終故。所以說"據說長老"等。"一二智"即一二觀察智必定生起,此為法性。道果涅槃觀察于各自道出起必定生起。說"一二"語為顯示已生性。 煙狀為煙相,如是暗狀。 跋迦梨經註釋終。 阿說示經註釋 88. "止息"即滅。"非我實"即非我實。退失因可動法性。"此"即定量為實,于戒量則無可說。"如何有"即如何歡喜。"得苦"即因得苦故希求樂"如是我將無苦惱"。"以彼分"即以彼分。說"必求苦"后說其中原因"因樂變壞"等。樂變易為樂變壞苦,所以歡喜樂實即名為歡喜苦。 阿說示經註釋終。 差摩迦經註釋 89. "我所"即見趣遍計我之所有。所以說"我之資具"。得愛慢因未得阿羅漢,不得見慢,如是欲貪嗔恚亦然。據說差摩迦長老為不還,有人說為一來。"往來"即往返。所以說"再三往還"。"四次往還"即四次往及還。所以說"彼日遊行二由旬道路"。"知"即知意樂。"長老"即差摩迦長老。 "唯色是我"說即以色蘊為"我是"執之事而說。得愛慢。 "隨細"即成細性。所以說"細"。如三堿性如三隨觀因清凈心染污。以戒香等功德香。 "說"即依略說。"顯示"即依廣說顯示其義。"令知"即依因令知。"安立"即令說。"開顯"即讚歎譬喻令明顯。"善分別"即依隨順相違善分別。"令明瞭"即以會歸結論令其義明瞭。"以他行相"即以觀解脫心行相。 差摩迦經註釋終。 闡那經註釋
90.Makkhīti guṇamakkhanalakkhaṇena makkhena samannāgato. Paḷāsīti yugaggāhalakkhaṇena paḷāsena samannāgato. Etaṃ avocāti 『『ovadantu maṃ…pe… passeyya』』nti etaṃ avoca.
Theranti channattheraṃ. Attano duggahaṇena kañci upārambhampi kareyya. Tena vuttaṃ 『『evaṃ kira nesaṃ ahosī』』tiādi. Niddosamevassa katvāti ādito anurūpattameva katvā saddhammaṃ kathessāmāti.
Paritassanā upādānanti bhayaparitassanā diṭṭhupādānaṃ. Anattani sati anattakatāni kammāni kamattānaṃ phusissantīti bhayaparitassanā ceva diṭṭhupādānañca uppajjati. Paṭinivattatīti yathāraddhavipassanāto paṭinivattati, nāsakkhīti attho. Kasmā panetassa vipassanamanuyuñjantassa evaṃ ahosīti tattha kāraṇaṃ vadati 『『ayaṃ kirā』』tiādinā. Evanti 『『ko nu kho me attā』』ti evaṃ na hoti. Tāvatikā vissatthīti 『『mayhaṃ dhammaṃ desetū』』ti vuttavissāso atthīti attho. Idaṃ kaccānasatthaṃ addasāti yojanā. 『『Dvayanissito, kaccāna, loko』』tiādi diṭṭhiviniveṭhanā. 『『Ete te, kaccāna, ubho ante anupagammā』』tiādi buddhabaladīpanā.
Channasuttavaṇṇanā niṭṭhitā.
9-10. Rāhulasuttādivaṇṇanā
91-92.Etāni suttāni. Idhāgatānīti imasmiṃ vagge ānītāni saṅgītikārehīti.
Rāhulasuttādivaṇṇanā niṭṭhitā.
Theravaggavaṇṇanā niṭṭhitā.
-
Pupphavaggo
-
Nadīsuttavaṇṇanā
93.Pabbateyyāti pabbatato āgatā. Tato eva ohārinī. Tenassā caṇḍasotataṃ dasseti. Dūraṃ gacchatīti dūraṅgamā. Tenassā mahoghataṃ dasseti.
Soteti vaṭṭasote. Catūhi gāhehīti 『『rūpaṃ attato samanupassatī』』tiādinayappavattehi catūhi gāhehi. Palujjanattāti chinnattā. Sokādibyasanappattīti sokādianatthuppatti.
Nadīsuttavaṇṇanā niṭṭhitā.
- Pupphasuttavaṇṇanā
94.Vivadatīti vivādaṃ karoti. Vadantoti ayathāsabhāvena vadanto. Vivadati dhammatāya viruddhaṃ katvā vadati. Lokadhammoti lujjanasabhāvadhammo. Ko pana soti āha 『『khandhapañcaka』』nti. Tenāha 『『taṃ hī』』tiādi. Kathaṃ karomīti kena pakārenāhaṃ bālaṃ ajānantaṃ karomi. Tenāha 『『mayhaṃ hī』』tiādi. Tathā cāha 『『akkhāto vo mayā maggo』』tiādi (dha. pa. 275). 『『Tayo lokā kathitā』』ti vatvā taṃ vivarituṃ 『『nāhaṃ, bhikkhave』』tiādimāha.
Pupphasuttavaṇṇanā niṭṭhitā.
- Pheṇapiṇḍūpamasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 90. "覆蔽"即具足覆蓋功德相之覆蔽。"對抗"即具足執取相爭相之對抗。"說此"即說"請教誡我...見"此。 "長老"即闡那長老。因自己誤執而對某人作誹謗。所以說"據說彼等如是"等。"使其無過"即從初令適宜而將說正法。 "怖畏執取"即怖畏與見執。無我時無我所作業將觸誰,生怖畏及見執。"退轉"即從已修觀退轉,義為不能。為何他修觀時如是有?說其中原因以"據說此"等。"如是"即不如是"誰是我我"。"如是信任"即有"為我說法"所說信任義。"見此迦旃延教"為結構。"迦旃延,世間依二"等為見解脫。"迦旃延,不趣此二邊"等為顯佛力。 闡那經註釋終。 9-10. 羅睺羅經等註釋 91-92. 此等經。"此來"即結集者將此帶入此品。 羅睺羅經等註釋終。 上座品註釋終。 花品 河經註釋 93. "山來"即從山來。因此即下流。以此顯示其急流性。"遠行"即遠去。以此顯示其大洪性。 "流"即輪迴流。"以四執"即以"見色為我"等方式轉起四執。"破壞"即斷。"得憂等災"即生起憂等非義。 河經註釋終。 花經註釋 94. "諍論"即作諍論。"說"即非如實說。諍論即說違法性。"世間法"即壞滅自性法。"何者是"說"五蘊"。所以說"彼"等。"如何作"即以何方式我令愚者不知。所以說"因為我"等。如是說"我已為汝等說道"等。說"說三世間"后為開顯說"諸比丘,我不"等。 花經註釋終。 聚沫譬喻經註釋;
- Kenaci kāraṇena yujjhitvā gahetuṃ na sakkāti ayujjhā nāma. Nivattanaṭṭhāneti udakappavāhassa nivattitaṭṭhāne.
Anusotāgamaneti anusotaṃ āgamanahetu, 『『anusotāgamanenā』』ti vā pāṭho. Anupubbena pavaḍḍhitvāti tattha tattha uṭṭhitānaṃ khuddakamahantānaṃ pheṇapiṇḍānaṃ saṃsaggena pakārato vuddhiṃ patvā. Āvaheyyāti ānetvā vaheyya. Kāraṇena upaparikkheyyāti ñāṇena vīmaṃseyya. 『『Sāro nāma kiṃ bhaveyyā』』ti vatvā sabbaso tadabhāvaṃ dassento 『『vilīyitvā viddhaṃseyyevā』』ti āha. Tena rūpampi nissāratāya bhijjatevāti dasseti. Yathā hi aniccatāya asāratāsiddhi, evaṃ asāratāyapi aniccatāsiddhīti aniccatāya eva niccasāraṃ thirabhāvasāraṃ dhuvasāraṃ sāmīnivāsīkārakabhūtassa attano vase pavattanampettha natthīti āha 『『rūpampi…pe… nissāramevā』』ti. Soti pheṇapiṇḍo. Gahitopi upāyena tamatthaṃ na sādheti anarahattā. Anekasandhighaṭito tathā tathā ghaṭito hutvā.
Byāmamattampi etarahi manussānaṃ vasena. Avassameva bhijjati taraṅgabbhāhataṃ hutvā.
Tasmiṃ tasmiṃ udakabindumhi patite. Udakatalanti udakapiṭṭhiṃ. Aññato patantaṃ udakabinduṃ. Udakajallanti santānakaṃ hutvā ṭhitaṃ udakamalaṃ. Tañhi saṃkaḍḍhitvā tato udakaṃ puṭaṃ karoti, tasmiṃ puṭe pubbuḷasamaññā. Vatthunti cakkhādivatthuṃ. Ārammaṇanti rūpādiārammaṇaṃ. Kilesajallanti purimasiddhaṃ, paṭilabbhamānaṃ vā kilesamalaṃ. Phassasaṅghaṭṭananti phassasamodhānaṃ. Pubbuḷasadisā muhuttaramaṇīyatāya. Yasmā ghammakāle sūriyātapasantāpābhinibbattarasmijālanipāte tādise bhūmipadese ito cito samuggatavātavegasamuddhaṭaviruḷhasaṅkhātesu paribbhamantesu aṇuparamāṇutajjārippakāresu bhūtasaṅghātesu marīcisamaññā, tasmā sabbaso sāravirahitāti vuttaṃ 『『saññāpi asārakaṭṭhena marīcisadisā』』ti. Yasmā ca passantānaṃ yebhuyyena udakākārena khāyati, tasmā 『『gahetvā pivituṃ vā』』tiādi vuttaṃ. Nīlādianubhavanatthāyāti nīlādiārammaṇassa anubhavanatthāya. Phandatīti phandanākārappattā viya hoti appahīnataṇhassa puggalassa. Vippalambheti appahīnavipallāsaṃ puggalaṃ. Tenāha 『『idaṃ nīlaka』』ntiādi. Saññāvipallāsato hi cittavipallāso, tato diṭṭhivipallāsoti. Vippalambhanenāti vippakāravaseneva ārammaṇassa lambhanena. Vippakāravasena hi etaṃ lambhanaṃ, yadidaṃ anudakameva udakaṃ katvā dassanaṃ anagarameva nagaraṃ katvā gandhabbanāṭakādidassanaṃ.
Kukkukaṃ vuccati kadalikkhandhassa sabbapattavaṭṭīnaṃ abbhantare daṇḍakanti āha 『『akukkukajātanti anto asañjātaghanadaṇḍaka』』nti. Na tathā hotīti yadatthāya upanītaṃ, tadatthāya na hoti. Nānālakkhaṇoti nānāsabhāvo. Saṅkhārakkhandhovāti eko saṅkhārakkhandhotveva vuccati.
我來將這段巴利文直譯成簡體中文: 95. "不可戰"即因某因緣不能戰取。"迴轉處"即水流回轉處。 "隨流而來"即因隨流而來,或讀作"以隨流而來"。"次第增長"即由於彼彼生起小大聚沫和合而得增長。"運來"即運載而來。"以因觀察"即以智思量。說"有何堅實"后為顯示一切皆無此而說"必定融散"。以此顯示色亦因無實性而壞。如因無常而成無實性,如是因無實性而成無常性,因無常性即無常堅實、堅固堅實、恒常堅實、主宰住者作者之我於此無自在,所以說"色亦...無堅實"。"彼"即聚沫。即使被執取亦因不適合而不成就其義。由多節合成而如是如是合成。 "一庹量"即依現今人量。必定破壞因為被波浪打擊。 于彼彼水滴落下。"水面"即水頂。"從他處落下水滴"。"水垢"即相續住立水垢。彼實收集后成水泡,于彼泡有泡名。"依處"即眼等依處。"所緣"即色等所緣。"煩惱垢"即先成就或正獲得煩惱垢。"觸撞擊"即觸和合。如泡因暫時可愛。因為熱時由太陽光熱所生光網落於如是地處,從此彼升起風勢所舉生長名為週轉極微等種類聚集中有陽焰名,所以說"想亦因無實性如陽焰"。又因見者多現為水相,所以說"取飲"等。"為領受青等"即為領受青等所緣。"動"即成動相如未斷渴愛之人。"迷惑"即未斷顛倒之人。所以說"此青"等。因想顛倒故心顛倒,由此見顛倒。"以迷惑"即以變異方式取所緣。因以變異方式取此,即是以非水為水而見,以非城為城而見,見乾闥婆舞等。 "心"說為芭蕉幹一切葉鞘內桿,所以說"無心生即內無生堅桿"。"非如是"即非如所引導之義。"異相"即異自性。"行蘊"即只說一行蘊。
Assāti purisassa. Apagatapaṭalapiḷakanti apagatapaṭaladosañceva apagatapiḷakadosañca. Asārabhāvadassanasamatthanti asārassa asārabhāvadassanasamatthaṃ. Ittarāti parittakālā, na ciraṭṭhitikā. Tenāha 『『lahupaccupaṭṭhānā』』ti. Aññadeva ca āgamanakāle cittanti idañca oḷārikavaseneva vuttaṃ. Tathā hi ekaccharakkhaṇe anekakoṭisatasahassasaṅkhāni cittāni uppajjitvā nirujjhanti. Māyāya dassitaṃ rūpaṃ māyāti vuttaṃ. Yaṃkiñcideva kapāliṭṭhakapāsāṇavālikādiṃ. Vañcetīti asuvaṇṇameva suvaṇṇanti, amuttameva muttātiādinā vañceti. Nanu ca saññāpi marīci viya vippalambheti vañceti, idampi viññāṇaṃ māyā viya vañcetīti ko imesaṃ visesoti? Vacanattho nesaṃ sādhāraṇo. Tathāpi saññā anudakaṃyeva udakaṃ katvā gāhāpentī, apurisaññeva purisaṃ katvā gāhāpentī vippalambhanavasena appavisayā, viññāṇaṃ pana yaṃ kiñci ataṃsabhāvaṃ taṃ katvā dassentī māyā viya mahāvisayā. Tenāha 『『yaṃkiñcidevā』』tiādi. Evampīti ativiya lahuparivattibhāvenapi māyāsadisanti.
Desitāti evaṃ desitā pheṇapiṇḍādiupamāhi.
Bhūri vuccati pathavī, saṇhaṭṭhena vipulaṭṭhena ca bhūrisadisapaññatāya bhūripañño. Tenāha 『『saṇhapaññena cevā』』tiādi. Kimigaṇādīnanti ādi-saddena anekagijjhādike saṅgaṇhāti. Paveṇīti dhammapabandho. Bālalāpinī 『『ahaṃ mamā』』tiādinā. Sesadhātuyo gahetvāva bhijjati ekuppādekanirodhattā, vatthurūpanissayapaccayattā 『『aya』』nti na visuṃ gahitaṃ. Vadhabhāvatoti vadhassa maraṇassa atthibhāvato. Saraṇanti paṭisaraṇaṃ.
Pheṇapiṇḍūpamasuttavaṇṇanā niṭṭhitā.
4-6. Gomayapiṇḍasuttādivaṇṇanā
96-98. Sassataṃ sabbakālaṃ yāva kappavuṭṭhānā hontīti sassatiyo, sineruādayo. Tāhi samaṃ samakālaṃ. Anenāti bhagavatā. Nayidanti ettha ya-kāro padasandhikaro, idanti nipātapadaṃ. Taṃ pana yena yena sambandhīyati, taṃ tiliṅgova hotīti 『『ayaṃ maggabrahmacariyavāso』』ti vuttaṃ. 『『Na paññāyeyyā』』ti vatvā tamatthaṃ vivarituṃ 『『maggo hī』』tiādi vuttaṃ. Vivaṭṭentoti vinivaṭṭento appavattiṃ karonto.
Rājadhānīti rañño nivāsanagaraṃ. Suttamayanti cittavaṇṇavaṭṭikāmayaṃ.
Gomayapiṇḍasuttādivaṇṇanā niṭṭhitā.
- Gaddulabaddhasuttavaṇṇanā
99.Yaṃ mahāsamuddoti ettha yanti samayassa paccāmasanaṃ. Bhummatthe cetaṃ paccattavacananti āha 『『yasmiṃ samaye』』ti. So ca samayo ayanti dassento 『『pañcame sūriye uṭṭhite』』ti āha. Paricchedaṃ na vadāmi paricchedakārikāya aggamaggavijjāya anadhigatattā. Sunakho viya vaṭṭanissito bālo asavasabhāvato. Gaddulo viya diṭṭhibandho. Sakkāyo tassa asavasabhāvato. Puthujjanassa sakkāyānuparivattananti 『『santāne sattavohāro』』ti taṃ tato aññaṃ katvā bhedena niddeso.
Gaddulabaddhasuttavaṇṇanā niṭṭhitā.
- Dutiyagaddulabaddhasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: "彼"即人。"離覆蓋瘡"即離覆蓋過失及離瘡過失。"能顯示無實性"即能顯示無實者之無實性。"短暫"即少時,非久住。所以說"速現"。"來時異心"此依粗說。如是一彈指間生滅無數億千心。幻所示色說為幻。任何顱骨瓦石砂等。"欺"即以非金為金、非珠為珠等而欺。想亦如陽焰迷惑欺騙,此識亦如幻欺騙,此等有何差別?語義彼等共同。雖然如是,想以非水為水執取,以非人為人執取,以迷惑方式少境,而識如幻以任何非彼性為彼而示大境。所以說"任何"等。"如是亦"即以極速變易性亦如幻。 "已說"即如是以聚沫等譬喻已說。 "廣"說為地,因細性廣性如地般慧故廣慧。所以說"以細慧及"等。"蟲群等"等字攝諸多鷲等。"相續"即法相續。愚語即以"我我所"等。攝余界后滅因一生一滅,因色依處為所依緣不別說"此"。"從害性"即從害即死之有性。"歸依"即依處。 聚沫譬喻經註釋終。 4-6. 牛糞團經等註釋 96-98. "常"即一切時直至劫住故為常,須彌等。與彼等同時。"此"由"此"中耶字為語連線,此為不變詞。彼隨與何結合皆為三性,所以說"此梵行道"。說"不顯現"后為開顯其義說"因道"等。"轉離"即轉出令不轉起。 "王都"即王之住城。"線作"即以彩色縷作。 牛糞團經等註釋終。 系狗經註釋 99. "于大海"此中"于"為時指代。此為主格詞于處格義,所以說"於何時"。顯示彼時即此而說"第五日昇起時"。不說限量因未得上道明之限量作用。如狗輪迴所依凡夫因非自在性。如係爲見縛。有身因彼非自在性。凡夫有身隨轉即"相續中有情名言",與彼差別而分別說。 系狗經註釋終。 第二系狗經註釋
100.Diṭṭhigaddulanissitāyāti sahajātādipaccayavasena diṭṭhigaddulanissitāya nissāyeva pavattati tato attānaṃ vivecetuṃ asakkuṇeyyattā. Cittasaṃkilesenevāti dasavidhakilesavatthuvasena cittassa saṃkiliṭṭhabhāvena. Ariyamaggādhigamanena cittassa vodānattā vodāyanti visujjhanti.
Vicaraṇacittanti gahetvā vicaraṇavasena vicaraṇacittaṃ. Saṅkhānāmāti evaṃnāmakā. Brāhmaṇapāsaṇḍikāti jātiyā brāhmaṇā, channavutiyā pāsaṇḍesu taṃ saṅkhāsaññitaṃ pāsaṇḍaṃ paggayha vicaraṇakā. Paṭakoṭṭhakanti dussāpaṇakaṃ. Dassentāti yathāgatikammavipākacittataṃ dassentā . Taṃ cittanti taṃ paṭakoṭṭhakacittaṃ gahetvā vicaranti. Cintetvā katattāti 『『imassa rūpassa evaṃ hatthapādā, evaṃ mukhaṃ likhitabbaṃ, evaṃ ākāravatthaggahaṇāni, evaṃ kiriyāvisesā, evaṃ kiriyāvibhāgaṃ, sattavisesānaṃ vibhāgaṃ kātabba』』nti tassa ubbattanakhipanapavattanādipayojanañcāti sabbametaṃ tathā cintetvā katattā cittena manasā cintitaṃ nāma. Upāyapariyesanacittanti 『『hatthapādā evaṃ likhitabbā』』tiādinā yathāvuttaupāyassa ceva pubbe pavattassa bhūmiparikammavaṇṇadhātusammāyojanupāyassa ca vasena pavattaṃ cittaṃ. Tatopi cittataranti tato cittakammatopi cittataraṃ cittakārena cintitappakārānaṃ sabbesaṃyeva cittakamme anipphajjanato. Kammacittenāti kammaviññāṇena. Kammacittenāti vā kammassa cittabhāvena. So kammassa vicittabhāvo taṇhāvasena jāyatīti veditabbo. Svāyamattho aṭṭhasālinīṭīkāyaṃ vibhāvito. Evaṃ cittāti evaṃ cittarūpavisesā. Yoniṃ upanetīti taṃ taṃ aṇḍajādibhedaṃ yonivisesaṃ pāpeti vaṇṇaviseso viya phalikamaṇikaṃ. Na hi visesā hitavicittasāmatthiyakammaṃ yoniṃ upaneti, tassa tassa vipākuppattiyā paccayo hoti. Yonimūlako tesaṃ cittabhāvoti yaṃ yaṃ yoniṃ kammaṃ satte upaneti, taṃtaṃyonimūlako tesaṃ sattānaṃ cittavicittabhāvo. Tenāha 『『yoniupagatā』』tiādi. Sadisacittāva sadisacittabhāvā eva. Itītiādi vuttasseva atthassa uppaṭipāṭiyā nigamanaṃ.
Tiracchānagatacittabhāvato cittasseva savisesaṃ cittabhāvakaraṇaṃ dassetuṃ 『『apicā』』tiādi vuttaṃ. Tattha cittaṃ nāmetaṃ cittatarameva veditabbanti sambandho. Sahajātadhammacittatāyāti rāgādisaddhādidhammavicittabhāvena. Bhūmicittatāyāti adhiṭṭhānacittatāya. Kammanānattaṃ mūlaṃ kāraṇaṃ etesanti kammanānattamūlakā, tesaṃ. Liṅganānattaṃ itthiliṅgādinānattavasena ceva taṃtaṃsaṇṭhānanānattavasena ca veditabbaṃ. Saññānānattaṃ itthipurisadevamanussādisaññānānattavasena . Vohāranānattaṃ tissotiādivohāranānattavasena. Cittānaṃ vicittānaṃ. Taṃtaṃvohāranānattampi citteneva paññapīyati. Raṅgajātarūpasamuṭṭhāpanādinā vatthaṃ rañjayatīti rajako, vaṇṇakāro. Puthujjanassa attabhāvasaññitarūpasamuṭṭhāpanatā niyatā ekantikāti puthujjanaggahaṇaṃ. 『『Abhirūpaṃ rūpaṃ samuṭṭhāpetī』』ti ānetvā sambandho.
Dutiyagaddulabaddhasuttavaṇṇanā niṭṭhitā.
- Vāsijaṭasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 100. "依見系"即依俱生等緣依見系而轉,因不能從彼分離自己。"以心染污"即以十種煩惱事心染污性。以證得聖道故心清凈而清凈。 "運想心"即執取運轉方式的運想心。"僧伽名"即如是名。"婆羅門外道"即生為婆羅門,於九十六種外道中舉彼名為僧伽外道而遊行。"布店"即衣鋪。"顯示"即顯示如業異熟心性。"彼心"即執取彼布店心而遊行。"思已作"即"此色如是手足,如是應畫面,如是形相衣服執取,如是行為差別,如是行為分別,應作有情差別分別",及其抬動投擲運轉等作用,一切此等如是思已作故名為心所思。"方便尋求心"即以"手足如是應畫"等如上說方便及前已轉地作業色界正結合方便而轉起心。"較彼更雜"即較彼畫作更雜,因畫師所思諸相皆不成就於畫作。"業心"即業識。或"業心"即業之心性。彼業之雜性應知由愛而生。此義已於《阿達薩利尼注》中顯示。"如是雜"即如是雜色差別。"引生"即令至彼彼卵生等差別胎生差別如色差別於水晶。因非差別有力雜業引生胎,為彼彼異熟生起之緣。"胎為根本彼等雜性"即業引有情至何何胎,彼彼胎為根本彼等有情雜性。所以說"至胎"等。"同心"即同心性。"如是"等為上說義逆序結論。 為顯示較畜生趣心性更特殊心性作用說"又"等。其中"名為心此應知更雜"為結合。"以俱生法雜性"即以貪等信等法差別性。"以地雜性"即以住處雜性。"業差別為根本彼等"即業差別為因彼等。"相差別"應知依女相等差別及彼彼形相差別。"想差別"依女人男人天人等想差別。"言說差別"依帝須等言說差別。"心"即雜。彼彼言說差別亦唯以心施設。染物即染師,色作者。說"凡夫"因凡夫以名身體之色生起確定一向。引入連結"生起端正色"。 第二系狗經註釋終。 斧柄經註釋;
101.Atthassāti hitassa. Asādhikā 『『bhāvanānuyogaṃ ananuyuttassā』』ti ananuyuttassa vuttattā. Itarāti sukkapakkhaupamā. Sādhikā bhāvanāyogassa anuyuttattā. Tañhi tassa sādhikā veditabbā. Sambhāvanattheti paramatthasambhāvane. Evañhi kaṇhapakkhepi apisaddaggahaṇaṃ samatthitaṃ hoti. Sambhāvanattheti vā parikappanattheti attho. Saṅkhātabbe atthe aniyamato vuccamāne saṅkhāto aniyamattho vāsaddo vattabboti 『『aṭṭha vā』』tiādi vuttaṃ. Ūnādhikānīti ūnānipi adhikānipi kiñcāpi honti, ekaṃso pana gahetabboti 『『aṭṭha vā dasa vā dvādasa vā』』ti vuttaṃ. Evaṃ vacanaṃ sandhāya 『『vacanasiliṭṭhatāyā』』tiādi vuttaṃ. Pādanakhasikhāhi akopanavasena sammā adhisayitāni. Utunti uṇhautuṃ kāyusmāvasena. Tenāha 『『usmīkatānī』』ti. Bhāvitānīti kukkuṭavāsanāya vāsitāni. Sammāadhisayanāditividhakiriyākaraṇena imaṃ appamādaṃ katvā. Sotthinā abhinibbhijjitunti anantarāyena tato nikkhamituṃ. Idāni tamatthaṃ vivaranto 『『te hī』』tiādimāha. Sayampīti aṇḍāni. Pariṇāmanti paripakkaṃ bahinikkhamanayoggataṃ.
Tanti opammasampaṭipādanaṃ. Evanti idāni vuccamānākārena. Atthenāti upameyyatthena. Saṃsanditvā sammā yojetvā. Sampayuttadhammavasena ñāṇassa tikkhādibhāvo veditabbo. Ñāṇassa hi sabhāvato satinepakkato ca tikkhabhāvo, samādhivasena sūrabhāvo, saddhāvasena vippasannabhāvo , vīriyavasena pariṇāmabhāvo. Pariṇāmakāloti balavavipassanākālo. Vaḍḍhitakāloti vuṭṭhānagāminivipassanākālo. Anulomaṭṭhānassa hi vipassanā gahitagabbhā nāma tadā maggagabbhassa gahitattā. Tajjātikanti tassa vipassanānuyogassa anurūpaṃ. Satthāpi gāthāya avijjaṇḍakosaṃ paharati bhindāpeti.
Olambakasaṅkhātanti olambakasuttasaṅkhātaṃ. Palanti tassa suttassa nāmaṃ. Dhāretvāti dārūnaṃ heyyādijānanatthaṃ upanetvā. Dārūnaṃ gaṇḍaṃ haratīti palagaṇḍoti etena palena gaṇḍahāro 『『palagaṇḍo』』ti pacchimapade uttarapadalopena niddesoti dasseti. Gahaṇaṭṭhāneti hatthena gahetabbaṭṭhāne. Sammadeva khepīyanti etena kāyaduccaritādīnīti saṅkhepo, tena. Vipassanaṃ anuyuñjantassa puggalasseva divase divase āsavānaṃ parikkhayo idha 『『vipassanāyānisaṃso』』ti adhippeto. Hemantikena karaṇabhūtena. Bhummatthe vā etaṃ karaṇavacanaṃ, hemantiketi attho. Paṭippassambhantīti paṭippassaddhaphalāni honti. Tenāha 『『pūtikāni bhavantī』』ti.
Mahāsamuddo viya sāsanaṃ sabhāvagambhīrabhāvato. Nāvā viya yogāvacaro mahoghuttaraṇato. Pariyādānaṃ viyāti parito aparipūraṇaṃ viya. Khajjamānānanti saṅkhādantena viya udakena khepiyamānānaṃ bandhanānaṃ. Tanubhāvoti pariyuṭṭhānuppattiyā asamatthatāya dubbalabhāvo. Vipassanāñāṇapītipāmojjehīti vipassanāñāṇasamuṭṭhitehi pītipāmojjehi. Okkhāyamāne pakkhāyamāneti vividhapaṭipattiyā ukkhāyamāne paṭisaṅkhānupassanāya pakkhāyamāne. Dubbalatā dīpitā 『『appakasireneva saṃyojanāni paṭippassambhanti, pūtikāni bhavantī』』ti vuttattā.
Vāsijaṭasuttavaṇṇanā niṭṭhitā.
- Aniccasaññāsuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 101. "利"即利益。"不成"因說"未修習修習的"故未修習。"另一"即白分譬喻。"成"因修習修習故。應知彼為彼成。"尊敬義"即第一義尊敬。如是于黑分亦說"亦"字成就。"尊敬義"即或設想義。于應數義不確定說時應說不確定義"或"字,所以說"或八"等。"多少"即或少或多雖然,但應取一向,所以說"或八或十或十二"。依此說而說"語言流暢性"等。以足趾端不動方式正臥。"時節"即暖時節以身暖。所以說"暖"。"修習"即以雞修習而修習。以正臥等三種作業作此不放逸。"安穩破出"即無障礙從彼出。今開顯其義說"彼等"等。"自身"即諸卵。"成熟"即成熟適合外出。 "彼"即譬喻成就。"如是"即如今所說相。"義"即所譬義。會合即正相應。應知依相應法智之利等性。因智以自性及念慧性故利性,以定力故勇性,以信力故凈性,以精進力故熟性。"成熟時"即強觀時。"增長時"即出起趣觀時。因順處觀名為取胎,因彼時取道胎。"同類"即適合彼觀修習。師以偈打破無明卵殼。 "稱為懸"即稱為懸線。"綱"為彼線名。"持"即為知木材可取等而置。"以綱取瘤"即以此綱取瘤,"綱瘤"以後分省略前分而說。"執取處"即手所執處。由此正滅除身惡行等為滅除,以彼。此中"觀功德"意為觀修習之人日日漏盡。以寒為作具。或此作具詞為處格,義為于寒。"止息"即成止息果。所以說"成腐敗"。 教如大海因自性甚深。瑜伽者如船因度大洪。"遍盡如"即遍不圓滿如。"被噬"即如被牙齒般被水滅之繫縛。"微弱性"即因現行生起不能故弱性。"以觀智喜悅"即以觀智所生喜悅。"照耀顯現"即以種種行照耀以觀察智顯現。顯示弱性因說"諸結輕易止息,成腐敗"。 斧柄經註釋終。 無常想經註釋;
102.Bhāventassāti vipassanāya maggaṃ bhāventassa uppannasaññā. Tenāha – 『『sabbaṃ kāmarāgaṃ pariyādiyatī』』tiādi. Santānetvāti kasanaṭṭhānaṃ sabbaso vitanetvā pattharitvā. Kilesāti upakkilesappabhedā kilesā. Aniccasaññāñāṇenāti aniccasaññāsahagatena ñāṇena.
Lāyananti lāyanaṃ viya nayanaṃ viya nicchoṭanaṃ viya ca aniccasaññāñāṇaṃ. Iminā atthenāti iminā yathāvuttena pāḷiyā atthena, upamā saṃsandetabbāti ettha pabbajalāyako viya yogāvacaro. Lāyanādinā tassa tattha katakiccatāya parituṭṭhi viya imassa kilese sabbaso chinditvā phalasamāpattisukhena kālassa vītināmanā.
Kūṭaṃ gacchantīti pārimantena kūṭaṃ gacchanti. Kūṭaṃ pavisanabhāvenāti kūṭacchiddaṃ aggena pavisanavasena. Samosaritvāti chidde anupavisanavasena ca āhacca avaṭṭhānena ca samosaritvā ṭhitā. Kūṭaṃ viya aniccasaññā aniccānupassanāvasena avaṭṭhānassa mūlabhāvato. Gopānasiyo viya catubhūmakakusalā dhammā aniccasaññāmūlakattā. Kūṭaṃ aggaṃ sabbagopānasīnaṃ tathāadhiṭṭhānassa padhānakāraṇattā. Aniccasaññā aggāti etthāpi eseva nayo. Aniccasaññā lokiyāti idaṃ aniccasaññānupassanaṃ sandhāya vuttaṃ. Aniccānupassanāmukhena adhigataariyamagge uppannasaññā aniccasaññāti vattabbataṃ labhatīti 『『aniccasaññā, bhikkhave, bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyatī』』tiādi vuttaṃ. Tathā hi dhammasaṅgahe (dha. sa. 357, 360) 『『yasmiṃ samaye lokuttaraṃ saññaṃ bhāvetī』』tiādinā saññāpi uddhaṭā. Sabbāsu upamāsūti mūlasantānaupamādīsu pañcasu upamāsu. Purimāhīti kassakapabbajalāyanaambapiṇḍiupamāhi aniccasaññāya kiccaṃ vuttaṃ mūlasantānakapadālanapabbajalāyanavaṇṭacchedanapadesena aniccasaññāya paṭipakkhapacchedanassa dassitattā. Pacchimāhi balaṃ dassitaṃ paṭipakkhātibhāvassa jotitattā.
Aniccasaññāsuttavaṇṇanā niṭṭhitā.
Pupphavaggavaṇṇanā niṭṭhitā.
Majjhimapaṇṇāsako samatto.
-
Antavaggo
-
Antasuttavaṇṇanā
-
Aññamaññaṃ asaṃsaṭṭhabhāvena eti gacchatīti anto, bhāgoti āha 『『antāti koṭṭhāsā』』ti. 『『Sakkāyanirodhanto』』ti nirodhapaccayassa gahitattā vuttaṃ 『『catusaccavasena pañcakkhandhe yojetvā』』ti. Antoti…pe… ajjhāsayavasena vuttaṃ yathānulomadesanattā suttantadesanāya.
Antasuttavaṇṇanā niṭṭhitā.
2-3. Dukkhasuttādivaṇṇanā
104-105.Dutiyampīti api-saddo sampiṇḍanattho. Tena na kevalaṃ paṭhamasuttameva, atha kho dutiyampīti.
Tatiyampi tathevāti iminā 『『pañcakkhandhe catusaccavasena yojetvā』』ti idaṃ upasaṃharati.
Dukkhasuttādivaṇṇanā niṭṭhitā.
- Pariññeyyasuttavaṇṇanā
106.Pariññeyyeti ettha tisso pariññā ñātapariññā, tīraṇapariññā, pahānapariññāti. Tāsu ñātapariññā yāvadeva tīraṇapariññatthā. Tīraṇapariññā ca yāvadeva pahānapariññatthāti . Tattha ukkaṭṭhāya pariññāya kiccadassanavasena atthaṃ dassento 『『pariññeyyeti parijānitabbe samatikkamitabbe』』ti, pahātabbeti attho. Tenāha bhagavā – 『『katamā ca, bhikkhave, pariññā? Rāgakkhayo, dosakkhayo, mohakkhayo』』ti, tasmā samatikkamanti, samatikkantaṃ pahānassa upāyaṃ. Samatikkamitvā ṭhitanti pajahitvā ṭhitanti ayamettha attho.
Pariññeyyasuttavaṇṇanā niṭṭhitā.
5-10. Samaṇasuttādivaṇṇanā
107-
我來將這段巴利文直譯成簡體中文: 102. "修習者"即以觀修習道所生想。所以說"遍盡一切欲貪"等。"伸展"即遍佈擴充套件耕作處所。"諸煩惱"即雜染差別諸煩惱。"以無常想智"即以無常想相應智。 "割"即如割如導如擊打之無常想智。"以此義"即以此如說經義,應合譬喻。此中如割草者如瑜伽行者。如彼以割等作業滿足,如此以完全斷諸煩惱以果定樂度時。 "至頂"即至最後頂。"以入頂性"即以頂孔端入方式。"會合"即以入孔方式及觸住方式會合而住。頂如無常想因以無常觀方式住為根本。椽如四地善法因以無常想為根本。頂為最上因為一切椽如是安住的主要原因。"無常想為最上"於此亦如是方法。"無常想是世間"此依無常想觀而說。因無常觀門證得聖道所生想得名為無常想,所以說"諸比丘,修習多作無常想遍盡一切欲貪"等。如是於法聚亦說"於何時修習出世想"等。"於一切譬喻"即于根伸展譬喻等五譬喻。"以前"即以農夫割草芒果譬喻說無常想作用,因以根伸展破開割草切斷莖部分顯示無常想斷對治。以後顯示力因顯示勝過對治。 無常想經註釋終。 花品註釋終。 中分五十終。 邊品 邊經註釋 103. 以相互不混雜性而去為邊,分,所以說"邊即部分"。因取"有身滅為邊"說"依四諦配合五蘊"。"邊"等依意樂說因順應教說故經教說。 邊經註釋終。 2-3. 苦經等註釋 104-105. "第二亦"中亦字為總攝義。以此非唯第一經,而且第二亦。 第三亦如是,以此總括"依四諦配合五蘊"。 苦經等註釋終。 應遍知經註釋 106. "應遍知"此中三遍知:知遍知、度遍知、斷遍知。其中知遍知唯為度遍知。度遍知唯為斷遍知。此中顯示義以最勝遍知作用顯示方式說"應遍知即應遍知應超越",即應斷義。所以世尊說:"諸比丘,什麼是遍知?貪盡、嗔盡、癡盡。"是故超越、超越為斷的方便。超越而住即斷已住,此是此義。 應遍知經註釋終。 5-10. 沙門經等註釋 107-
112.Cattārisaccāni kathitāni assādādīnaṃ samudayādīnañca desitattā.
Kilesappahānaṃ kathitaṃ rāgappahānassa jotitattā.
Samaṇasuttādivaṇṇanā niṭṭhitā.
Antavaggavaṇṇanā niṭṭhitā.
- Dhammakathikavaggo
1-2. Avijjāsuttādivaṇṇanā
113-114.Yāvatāti yasmā. Imāya…pe… samannāgatoti 『『idaṃ dukkhanti yathābhūtaṃ nappajānātī』』tiādinā nayena vuttāya catūsu ariyasaccesu aññāṇasabhāvāya avijjāya sammohena samannāgato. Ettāvatāti ettakena kāraṇena avijjāgato samaṅgībhūtena upagato, avijjāya vā upeto nāma hoti.
Dutiyepīti vijjāsutte. 『『Vijjāvasena desanā』』ti ayameva visesoti āha 『『eseva nayo』』ti.
Avijjāsuttādivaṇṇanā niṭṭhitā.
- Dhammakathikasuttavaṇṇanā
115.Paṭhamenadhammakathiko kathito 『『dhammaṃ desetī』』ti vuttattā. Dutiyena sekhabhūmi kathitā 『『paṭipanno hotī』』ti vuttattā, tatiyena asekhabhūmi kathitā 『『anupādāvimutto hotī』』ti vuttattā. Dhammakathikaṃ pucchitena bhagavatā. Visesetvāti dhammakathikabhāvato visesetvā ukkaṃsetvā. Dve bhūmiyoti sekkhāsekkhabhūmiyo.
Dhammakathikasuttavaṇṇanā niṭṭhitā.
- Dutiyadhammakathikasuttavaṇṇanā
116.Tīṇivissajjanānīti yathāpucchaṃ tīṇi vissajjanāni.
Dutiyadhammakathikasuttavaṇṇanā niṭṭhitā.
5-9. Bandhanasuttādivaṇṇanā
117-121.Tīraṃ vuccati vaṭṭaṃ orimatīranti katvā. Tenāha 『『athāyaṃ itarā pajā, tīramevānudhāvatī』』ti (dha. pa. 85). Pāraṃ vuccati nibbānaṃ saṃsārassa pārimanti katvā. Baddhoti anusayappahānassa akatattā kilesabandhanena baddho, sukkapakkhepi diṭṭhisamanupassanāya rūpādibandhanassa paṭikkhepamattameva vuttaṃ, na vimokkhanti adhippāyo. Imasmiṃ sutte vaṭṭadukkhaṃ kathitanti 『『tīradassī pāradassī, parimutto so dukkhasmāti vadāmī』』ti āgatattā vaṭṭavivaṭṭaṃ kathikanti vattuṃ sakkā.
Chaṭṭhādīni uttānatthāneva heṭṭhā vuttanayattā.
Bandhanasuttādivaṇṇanā niṭṭhitā.
- Sīlavantasuttavaṇṇanā
122.Ābādhaṭṭhenāti ādito uppattito paṭṭhāya bādhanaṭṭhena rujanaṭṭhena. Antodosaṭṭhenāti abbhantare eva dussanaṭṭhena kuppanaṭṭhena. Khaṇanaṭṭhenāti sasanaṭṭhena. Dukkhaṭṭhenāti dukkhamattā dukkhabhāvena. Dukkhañhi loke 『『agha』』nti vuccati ativiya hananato. Visabhāgaṃ …pe… paccayaṭṭhenāti yathāpavattamānānaṃ dhātādīnaṃ visabhāgabhūtamahābhūtasamuṭṭhānassa ābādhassa paccayabhāvena. Asakaṭṭhenāti anattaniyato. Palujjanaṭṭhenāti pakārato bhijjanaṭṭhena. Sattasuññataṭṭhenāti sattasaṅkhātaattasuññataṭṭhena. Attābhāvenāti diṭṭhigatikaparikappitassa attano abhāvena. Suññato anattatoti ettha 『『parato』』ti padassa saṅgaho kātabbo, tasmā 『『dvīhi anattamanasikāro』』ti vattabbaṃ.
Sīlavantasuttavaṇṇanā niṭṭhitā.
- Sutavantasuttavaṇṇanā
123.Tathāekādasameti ettha tathā-saddena 『『uttānamevā』』ti idaṃ ākaḍḍhati. Idhāti ekādasame. Kammaṭṭhānassa uggahadhāraṇaparicayamanasikāravasena pavattañāṇaṃ kammaṭṭhānasutavasena nipphajjanato 『『suta』』nti vuttaṃ.
Sutavantasuttavaṇṇanā niṭṭhitā.
12-13. Kappasuttādivaṇṇanā
124-125.Rāhulovādasadisānīti rāhulovādasutte (ma. ni. 2.113 ādayo) āgatasuttasadisāni.
Kappasuttādivaṇṇanā niṭṭhitā.
Dhammakathikavaggavaṇṇanā niṭṭhitā.
- Avijjāvaggo
1-10. Samudayadhammasuttādivaṇṇanā
126-
我來將這段巴利文直譯成簡體中文: 112. 說四諦因為已說味等及集等。 說斷煩惱因為已顯示斷貪。 沙門經等註釋終。 邊品註釋終。 說法品 1-2. 無明經等註釋 113-114. "乃至"即因為。"具足此"等即如"不如實知此苦"等方式所說,於四聖諦中以無知自性無明愚癡具足。"如是"即以此因成就無明、趣向無明,或名為隨逐無明。 "于第二"即于明經。"依明而說"此即差別,所以說"此即方法"。 無明經等註釋終。 說法者經註釋 115. 以第一說說法者因說"說法"。以第二說有學地因說"已行道"。以第三說無學地因說"無取解脫"。世尊被問說法者。"差別"即從說法者性差別勝出。"二地"即有學無學地。 說法者經註釋終。 第二說法者經註釋 116. "三回答"即如問三回答。 第二說法者經註釋終。 5-9. 束縛經等註釋 117-121. 說輪迴為"此岸"。所以說"此餘眾,唯隨逐此岸"。說涅槃為"彼岸"因為是輪迴的彼岸。"繫縛"即因未斷隨眠而為煩惱束縛所縛,于白分中亦唯說否定見隨觀色等束縛,意為非解脫。此經說輪迴苦,因說"見此岸見彼岸,彼解脫苦,我如是說",可說說輪迴及出輪迴。 第六等顯義因前已說方法。 束縛經等註釋終。 具戒經註釋 122. "以病義"即從初生起始以病惱義痛惱義。"以內過義"即以內部染污義動搖義。"以掘義"即以食啖義。"以苦義"即以苦性苦體。因極傷害世間說苦為"惱"。"以異類...緣義"即以異於轉起界等之大種所生病的緣性。"以非己義"即非我所。"以毀壞義"即以種種破壞義。"以離有情義"即以離名為有情義。"以無我"即以外道所計我之無。"空無我"此中應攝"從他"字,故應說"以二無我作意"。 具戒經註釋終。 具聞經註釋 123. "如是第十一"此中以"如是"字攝"顯義"。"此"即于第十一。因由所修業處聞之攝持熟習作意方式生起智而成就,故說"聞"。 具聞經註釋終。 12-13. 劫經等註釋 124-125. "如教誡羅睺羅"即如教誡羅睺羅經所來諸經。 劫經等註釋終。 說法品註釋終。 無明品 1-10. 集法經等註釋 126-
135.Imasminti avijjāvagge. Catusaccameva kathitaṃ, tasmā heṭṭhā vuttanayattā uttānamevāti adhippāyo.
Samudayadhammasuttādivaṇṇanā niṭṭhitā.
Avijjāvaggavaṇṇanā niṭṭhitā.
- Kukkuḷavaggo
1-14. Kukkuḷasuttādivaṇṇanā
136-149. Anto aggi mahanto chārikarāsi, tattha ukkuḷavikulato akkamantaṃ yāva kesaggaṃ anudahatāya kucchitaṃ kuḷanti kukkuḷaṃ , rūpavedanādi pana tatopi kañci kālaṃ anudahanato mahāpariḷāhanaṭṭhena ca kukkuḷaṃ viyāti kukkuḷaṃ. Aniccalakkhaṇādīnīti aniccadukkhānattalakkhaṇāni.
Kukkuḷasuttādivaṇṇanā niṭṭhitā.
Kukkuḷavaggavaṇṇanā niṭṭhitā.
- Diṭṭhivaggo
1-9. Ajjhattasuttādivaṇṇanā
150-158.Paccayaṃ katvāti abhinivesapaccayaṃ katvā. Ādisaddena micchādiṭṭhisakkāyadiṭṭhiattānudiṭṭhi saññojanābhinivesa-vinibandhaajjhosānāni saṅgaṇhāti. Tattha abhinivesā taṇhāmānadiṭṭhiyo. Vinibandhā 『『kāye avītarāgo hotī』』tiādinā (dī. ni. 3.320; ma. ni. 1.186) āgatacetasovinibandhā . Ajjhosānāti taṇhādiṭṭhijjhosānāni. Sesāni suviññeyyāneva.
Ajjhattasuttādivaṇṇanā niṭṭhitā.
10.Ānandasuttavaṇṇanā
159.Dharamānakāleti jīvamānakāle. Pahānaṃ apassantoti therassa kira bhagavati pemaṃ adhimattaṃ. Cittaṃ gaṇhissāmīti cittaṃ ārādhessāmi. Gantabbaṃ hoti, tasmā sapalibodho. Cittaṃ sampahaṃsamānoti cittassa vibodhano. Vimutti…pe… jāto āyatiṃ paṭivedhapaccayattā, na pana tadā visesāvahabhāvā nibbedhabhāgiyo.
Ānandasuttavaṇṇanā niṭṭhitā.
Diṭṭhivaggavaṇṇanā niṭṭhitā.
Uparipaṇṇāsako samatto.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Khandhasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
-
Rādhasaṃyuttaṃ
-
Paṭhamavaggo
-
Mārasuttavaṇṇanā
-
Mārasaddoyaṃ bhāvasādhanoti dassento 『『māro vā assāti maraṇaṃ vā bhaveyyā』』ti āha. Māretāti maritabbo māraṃ maraṇaṃ etabboti āha 『『māretabbo』』ti. Anupādānibbānatthāti phalavimuttisaṅkhātā arahato arahantatā nāma yāvadeva anupādānibbānatthā. Nibbānabbhantareti anupādānibbānādhigamassa abbhantare tato orameva idaṃ maggaṃ brahmacariyaṃ vussati, na tato paraṃ. Assāti brahmacariyassa.
Mārasuttavaṇṇanā niṭṭhitā.
2-10. Sattasuttādivaṇṇanā
161-169.Laggapucchāti lagganassa bajjhanassa pucchā. Yadi rūpādīsu sattattā satto, khīṇāsavā kathaṃ sattāti? Sattabhūtapubbāti katvā. Kīḷāvigamanti kīḷāya apanayanaṃ oramaṇaṃ. Yantarajju viya bhavapabandhassa nayanato bhavarajjūti taṇhā vuttā.
Sattasuttādivaṇṇanā niṭṭhitā.
Paṭhamavaggavaṇṇanā niṭṭhitā.
- Dutiyavaggo
1-12. Mārasuttādivaṇṇanā
170-181.Rūpādivinimuttaṃmaraṇaṃ nāma natthi rūpādīnaṃyeva vibhave maraṇasamaññāti. Maraṇadhammo vināsabhāvo.
Mārasuttādivaṇṇanā niṭṭhitā.
Dutiyavaggavaṇṇanā niṭṭhitā.
3-4. Āyācanavaggādi
1-11. Mārādisuttaekādasakavaṇṇanā
182-205.Sukhumaṃkāraṇaṃ upaṭṭhāti, tenesa thero paṭibhāneyyakānaṃ etadagge ṭhapito. Vimuttiparipācanīyadhammavaseneva, na paṭivedhāvahabhāvena.
Mārādisuttaekādasakavaṇṇanā niṭṭhitā.
Āyācanavaggādivaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Rādhasaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
-
Diṭṭhisaṃyuttaṃ
-
Sotāpattivaggo
-
Vātasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 135. "於此"即于無明品。唯說四諦,所以前已說方法故顯義,此是意趣。 集法經等註釋終。 無明品註釋終。 燒燃品 1-14. 燒燃經等註釋 136-149. 內火大灰堆,于彼上下燃燒行進乃至發端隨燒故稱惡燃為燒燃,而色受等因較彼更久隨燒及以大熱惱義如燒燃故名燒燃。"無常相等"即無常苦無我相。 燒燃經等註釋終。 燒燃品註釋終。 見品 1-9. 內經等註釋 150-158. "作緣"即作執著緣。以"等"字攝邪見、有身見、我見、結縛執著繫縛耽著。此中執著為貪慢見。繫縛如"于身未離貪"等所說心繫縛。耽著即貪見耽著。余易了知。 內經等註釋終。 阿難經註釋 159. "存活時"即生存時。"不見斷"即據說長老對世尊極有愛。"我將攝心"即我將令心適意。需去,故有繫縛。"令心歡喜"即令心覺醒。"解脫"等因為作未來通達之緣,非當時能得特勝故為順通達。 阿難經註釋終。 見品註釋終。 上分五十終。 顯揚真義之相應部註釋 蘊相應註釋顯明隱義終。 羅陀相應 第一品 魔經註釋 160. "魔字"此示為抽像格說"魔或應有死亡或應有"。"能殺"即應殺魔死死應來故說"應殺"。"為無取涅槃"即果解脫所說阿羅漢性名為阿羅漢唯為無取涅槃。"在涅槃內"即在無取涅槃證得內此道梵行被行,不在彼后。"此"即梵行。 魔經註釋終。 2-10. 有情經等註釋 161-169. "纏著問"即纏縛繫縛問。若因執著色等為有情,云何漏盡者為有情?因曾為有情。"離戲"即除去戲論、停止。說貪為"有結"因如機繩牽引有之相續。 有情經等註釋終。 第一品註釋終。 第二品 1-12. 魔經等註釋 170-181. 離色等無所謂死亡因唯色等壞滅稱為死亡。死法即壞滅性。 魔經等註釋終。 第二品註釋終。 3-4. 請品等 1-11. 魔等經十一註釋 182-205. 現起微細因,故此長老立於機智第一。唯依解脫成熟法,非依通達性。 魔等經十一註釋終。 請品等註釋終。 顯揚真義之相應部註釋 羅陀相應註釋顯明隱義終。 見相應 預流品 風經註釋
206.Naete vātāti ye ime rukkhasākhādibhañjanakarā, ete sattakāyattā vātā nāma na honti. Te hi niccā dhuvā sassatā. Tenāha 『『vāto panā』』tiādi. Tena sattasu kāyesu catutthaṃ kāyamāha. Rukkhasākhādibhañjanako eso vātaleso nāma, vātasadisoti attho. Esikatthambho viyāti iminā niccalabhāvameva dasseti, pabbatakūṭaṃ viyāti iminā pana sassatisamaṃvāpi. Ayañhi vāyu kāyassa niccataṃ abhinivissa ṭhito 『『mā ca aniccatā paro hotū』』ti na vātā vāyantīti bādhati. Esa nayo nadiyo sandantītiādīsu. Udakaṃ panāti dutiyaṃ kāyaṃ sandhāyāha. Gabbho pana na nikkhamati kūṭaṭṭhādibhāveneva tassa labbhanato. Neva te udenti yathā vātā, evaṃ tiṭṭhanato lokassa pana tathā matimattanti adhippāyo.
Vātasuttavaṇṇanā niṭṭhitā.
2-4. Etaṃmamasuttādivaṇṇanā
207-209.Diṭṭhaṃ rūpāyatanaṃ cakkhunā daṭṭhabbato. Sutaṃ saddāyatanaṃ sotena sotabbato. Mutaṃ gandhāyatanādi tividhaṃ sampattagāhīhi ghānādīhi patvā gahetabbato. Avasesāni cakkhādīni sattāyatanāni viññātaṃ nāma kevalaṃ manoviññāṇena vijānitabbato. Pattanti anuppattaṃ, yaṃ kiñci pāpuṇitabbaṃ pariyesitvā gavesitvā sampattanti anuppattaṃ. Pariyesitanti pariyiṭṭhaṃ. Cittena anusañcaritanti manasā cintitaṃ. 『『Pattaṃ pariyesita』』nti etasmiṃ padadvaye catukkaṃ sambhavatīti taṃ dassetvā tassa vasena pattapariyesitapadāni, tato manasā anuvicaritañca nīharitvā dassetuṃ 『『lokasmiṃ hī』』tiādi vuttaṃ. Tattha pariyesitvā pattaṃ nāma pariyesanāya pariggāhabhāvato. Pariyesitaṃ nāma kevalaṃ pariyesitamevāti katvā pariyesitvā pattassa manussānuvicaritassa vuttattā. Paṭhamavikappe saṅkaro atthīti asaṅkarato ca dassetuṃ 『『atha vā』』tiādi vuttaṃ. Sabbanti viññātādi. Tañhi manoviññāṇena gahitattā manasā anuvicaritaṃ nāma na diṭṭhaṃ sutaṃ mutaṃ.
Etaṃmamasuttādivaṇṇanā niṭṭhitā.
- Natthidinnasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 206. "非此等風"即此等能折斷樹枝等,此等因有身性非名為風。彼等實為常恒永恒。所以說"而風"等。以彼說七身中第四身。此能折斷樹枝等名為風片,即如風義。"如帝柱"以此唯顯不動性,"如山峰"以此或顯與常同。此風執著身常性而住"勿令非常性為勝"而障礙"風不吹"。此方法于"諸河流"等亦然。"而水"說依第二身。而胎不出因以固等性得彼。"彼等不升"如風,因如是住世間唯如是想而已,此為意趣。 風經註釋終。 2-4. 此我所經等註釋 207-209. "見"色處因應以眼見。"聞"聲處因應以耳聞。"覺"香處等三種因應以鼻等得已受之取。余眼等七處名"識"因應唯以意識了知。"得"即已到達,任何應得尋求遍求而到達即已到達。"尋求"即已尋。"意所行"即意所思。于"得尋求"此二句中有四句,顯示彼后為顯示依彼力得尋求句,從彼拿出意所行說"於世間"等。其中尋求已得名為因尋求為攝取性。名為尋求因唯全然尋求故,因說尋求已得意所行。于第一分別有混雜,為顯示無混雜說"或"等。"一切"即識等。彼因以意識取故名為意所行非見聞覺。 此我所經等註釋終。 無施經註釋
210.Dinnanti deyyadhammasīsena dānaṃ vuttanti āha 『『dinnassa phalābhāvaṃ sandhāyā』』ti, dinnaṃ pana annādivatthuṃ kathaṃ paṭikkhipanti. Esa nayo 『『yiṭṭhaṃ huta』』nti etthāpi. Mahāyāgoti sabbasādhāraṇaṃ mahādānaṃ. Paheṇakasakkāroti pāhunakānaṃ kātabbasakkāro. Phalanti ānisaṃsaphalaṃ nissandaphalañca. Vipākoti sadisaphalaṃ. Paraloke ṭhitassa ayaṃ loko natthīti paraloke ṭhitassa kammunā laddhabbo ayaṃ loko na hoti. Idhaloke ṭhitassapi paraloko natthīti idhaloke ṭhitassa kammunā laddhabbo paraloko na hoti. Tattha kāraṇamāha – 『『sabbe tattha tattheva ucchijjantī』』ti. Ime sattā yattha yattha bhave yoniādīsu ca ṭhitā, tattha tattheva ucchijjanti nirudayavināsavasena nassanti. Phalābhāvavasenāti mātāpitūsu sammāpaṭipattimicchāpaṭipattīnaṃ phalassa abhāvavasena 『『natthi mātā, natthi pitā』』ti vadanti, na mātāpitūnaṃ, nāpi tesu idāni kariyamānasakkārāsakkārānaṃ abhāvavasena tesaṃ lokapaccakkhattā. Pubbuḷakassa viya imesaṃ sattānaṃ uppādo nāma kevalo, na bhavato cavitvā āgamanapubbakoti dassanatthaṃ 『『natthi sattā opapātikā』』ti vuttanti āha – 『『cavitvā uppajjanakasattā nāma natthī』』ti. Samaṇena nāma yāthāvato jānantena kassaci akathetvā saññatena bhavitabbaṃ, aññathā āhopurisikā nāma siyā. Kiñhi paro parassa karissati, tathā ca attano sampādanassa kassaci avassayo eva na siyā tattha tattheva ucchijjanatoti āha 『『ye imañca…pe… pavedentī』』ti.
Catūsu mahābhūtesu niyuttoti cātumahābhūtiko. Yathā pana mattikāya nibbattaṃ bhājanaṃ mattikāmayaṃ, evamayaṃ catūhi mahābhūtehi nibbattoti āha 『『catumahābhūtamayo』』ti. Ajjhattikā pathavīdhātūti sattasantānagatā pathavīdhātu. Bāhiraṃ pathavīdhātunti bahiddhā mahāpathaviṃ. Anuyātīti tassa anurūpabhāvena yāti upeti. Upagacchatīti pubbe bāhirapathavīkāyato tadekadesabhūtā pathavī āgantvā ajjhattikabhāvappattiyā sattabhāvena saṇṭhitā idāni ghaṭādipathavī viya tameva bāhirapathavīkāyaṃ upeti upagacchati, sabbaso tena nibbisesataṃ ekībhāvameva gacchatīti attho. Āpādīsupi eseva nayoti ettha pajjunnena mahāsamuddato gahitaāpo viya vassodakabhāvena punapi mahāsamuddaṃ, sūriyaraṃsito gahitaindaggisaṅkhātatejo viya punapi sūriyaraṃsiṃ, mahāvāyukhandhato niggatamahāvāyo viya tameva vāyukhandhaṃ upeti upagacchatīti diṭṭhigatiko sayameva attano vādaṃ bhindati. Ummattakapacchisadisañhi diṭṭhigatikadassanaṃ. Manacchaṭṭhāni indriyāni ākāsaṃ pakkhandanti tesaṃ visayabhāvā visayāpīti vadati. Visayiggahaṇena hi visayā gahitā eva hontīti. Guṇāguṇapadānīti guṇadosakoṭṭhāsā. Sarīrameva padānīti adhippetaṃ sarīrena taṃtaṃkiriyāya pajjitabbato. Dabbanti muyhantīti dattū, mūḷhapuggalā. Tehi dattūhi bālamanussehi paññattaṃ.
Natthidinnasuttavaṇṇanā niṭṭhitā.
- Karotosuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 210. "施"以應施物為首說施故說"依施果之無而說",然而如何否定施食等事?此方法于"祭祀供養"此中亦然。"大祭"即一切共有大施。"禮物供養"即應對客人作供養。"果"即功德果及等流果。"異熟"即同類果。"住於他世無此世"即住於他世者以業應得此世不存在。"住於此世亦無他世"即住於此世者以業應得他世不存在。於此說因:"一切于彼彼斷滅"。此等有情于任何有及生等住,于彼彼即斷滅以無生滅壞而滅。"依果無"即依對母父正行邪行之果無而說"無母無父",非母父,亦非依對彼等今所作恭敬不恭敬之無,因彼等世間現見故。為顯示"如水泡此等有情名為唯生,非從有死來而生"故說"無化生有情",所以說"無死已生有情"。名為沙門應如實知不告訴任何人而應抑制,否則名為空言。他人何能為他人作,如是于自己成就亦無任何依止因於彼彼斷滅,所以說"彼等宣說此等"。 "屬於四大"即四大所成。如陶器由泥生為泥所成,如是此由四大生,所以說"四大所成"。"內地界"即有情相續所攝地界。"外地界"即外大地。"隨"即以彼相應性而去、而至。"趣向"即先從外地聚彼部分地來得內性而以有情性住立,今如瓶等地趣向彼外地聚,趣向,即與彼完全無差別成為一體義。於水等亦此方法,此中如雨由大海取水以雨水性再趣大海,如日光所取名帝火之火再趣日光,如從大風聚出大風再趣彼風聚,如是見者自破自說。因見者見如狂者籃。意為第六諸根趣向虛空,說彼等為境及境等。因取境者即已取境。"功過句"即功德過失部分。"唯身句"是意趣因由身應行彼彼作業。"愚"即愚癡,即愚癡人。由彼等愚者凡夫施設。 無施經註釋終。 作者經註釋
211.Sahatthā karontassāti sahatthena karontassa. Nissaggiyathāvarādayopi idha sahatthakaraṇeneva saṅgahitā. Hatthādīnīti hatthapādakaṇṇanāsādīni. Pacanaṃ dahanaṃ vibādhananti āha 『『daṇḍena pīḷentassā』』ti. Papañcasūdaniyaṃ 『『tajjentassa cā』』ti attho vutto, idha pana sumaṅgalavilāsiniyaṃ viya tajjanaṃ paribhāsanaṃ daṇḍeneva saṅgahetvā 『『daṇḍena pīḷentassa』』icceva vuttaṃ. Sokaṃ sayaṃ karontassāti parassa sokakāraṇaṃ sayaṃ karontassa, sokaṃ vā uppādentassa. Parehi attano vacanakarehi. Sayampi phandatoti parassa vibādhanappayogena sayampi phandato. Atipātayatoti padaṃ suddhakattuatthe hetukattuatthe ca vattatīti āha – 『『hanantassapi hanāpentassapī』』ti. Kāraṇavasenāti kārāpanavasena.
Gharassa bhitti anto ca bahi ca sandhitā hutvā ṭhitāva gharasandhi. Kiñcipi asesetvā niravaseso lopo nillopo. Ekāgāre niyutto vilopo ekāgāriko. Parito sabbaso panthe hananaṃ paripantho. Pāpaṃ na karīyati pubbe asato uppādetuṃ asakkuṇeyyattā, tasmā natthi pāpaṃ. Yadi evaṃ kathaṃ sattā pāpe pavattantīti āha 『『sattā pana karomāti evaṃsaññino hontī』』ti evaṃ kirassa hoti imesañhi sattānaṃ hiṃsādikiriyā na attānaṃ phusati tassa niccatāya nibbikārattā, sarīraṃ pana acetanaṃ kaṭṭhakaliṅgarūpamaṃ, tasmiṃ vikopitepi na kiñci pāpanti. Khuranemināti nisitakhuramayaneminā, khurasadisanemināti attho.
Gaṅgāya dakkhiṇā disā appatirūpadeso, uttaradisā patirūpadesoti adhippāyena 『『dakkhiṇañcepī』』tiādi vuttanti āha 『『dakkhiṇatīre manussā kakkhaḷā』』tiādi. Mahāyāganti mahāvijitayaññasadisaṃ mahāyāgaṃ. Uposathakammenāti uposathakammena ca. Ca-saddo hettha luttaniddiṭṭho. Damasaddo hi indriyasaṃvarassa uposathasīlassa ca vācako idhādhippeto. Keci pana 『『uposathakammenā』』ti idaṃ indriyadamanassa visesanaṃ, tasmā 『『uposathakammabhūtena indriyadamenā』』ti atthaṃ vadanti. Sīlasaṃyamenāti sīlasaṃvarena. Saccavacanenāti saccavācāya. Tassā visuṃ vacanaṃ loke garutarapuññasammatabhāvato. Yathā hi pāpadhammesu musāvādo garu, evaṃ puññadhammesu saccavācā. Tenāha bhagavā – 『『ekaṃ dhammaṃ atītassā』』tiādi (itivu. 25). Pavattīti yo karotīti vuccati, tassa santāne phalassa nibbattiyā paccayabhāvena pavatti. Sabbathāti 『『karoto』』tiādinā vuttena sabbappakārena kiriyameva paṭikkhipanti.
Karotosuttavaṇṇanā niṭṭhitā.
- Hetusuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 211. "自手作者"即以自手作者。舍置、不動等於此亦以自手作攝。"手等"即手足耳鼻等。煮、燒、惱害故說"以杖壓迫者"。于《疑義度》說"恐嚇者"為義,此中則如《善吉祥光》攝恐嚇、誹謗于杖中,唯說"以杖壓迫者"。"自作愁"即自作他人愁因,或生起愁。由他人為己語者。"自亦動搖"即以惱害他人加行自亦動搖。"殺害"此字用於純作者及使令作者義,所以說"殺者及令殺者"。"依作"即依令作。 屋之墻內外相連而住即屋連。不餘任何完全除去為除去。屬一家掠奪為一家賊。遍一切于道殺為遍道。惡不作因先無不能生起,故無惡。若如是云何有情趣向惡?說"然有情有'我作'如是想"。據說他如是想:此等有情害等作業不觸自我因常性無變異,而身無心如木塊,于彼損害亦無任何惡。"以剃刀輪"即以利剃刀制輪,即如剃刀輪義。 恒河南方不適宜地、北方適宜地,此意趣故說"若南"等,所以說"南岸諸人粗暴"等。"大祭"即如大勝祭之大祭。"以布薩業"即以布薩業。此中"及"字省略說。因調伏字於此意為說根律儀及布薩戒。某些則說"以布薩業"此為調伏根之形容,故說義為"以布薩業性調伏根"。"以戒制"即以戒律儀。"以實語"即以實語。彼別說因世間認為大福德性。如於惡法妄語重,如是于善法實語。所以世尊說:"超越一法"等。"轉起"即說所作者,于彼相續果生之緣性轉起。"一切"即依"作者"等所說一切方式否定作業。 作者經註釋終。 因經註釋
212.Ubhayenāti hetupaccayapaṭisedhavacanena. Saṃkilesapaccayanti saṃkilisanassa malīnabhāvassa kāraṇaṃ. Visuddhipaccayanti saṃkilesato visuddhiyā vodānassa kāraṇaṃ. Natthi balanti sattānaṃ diṭṭhadhammikasamparāyikanibbānasampattiāvahaṃ balaṃ nāma kiñci natthi. Tenāha 『『yamhī』』tiādi. Nidassanamattañcetaṃ, saṃkilesikampi cāyaṃ paṭikkhipateva. Aññamaññavevacanānīti tassā tassā kiriyāya ussannaṭṭhena balaṃ, sūravīrabhāvāvahaṭṭhena vīriyaṃ, tameva daḷhaggāhabhāvato porisaṃ dhuraṃ vahantena pavattetabbato purisathāmo, paraṃ paraṃ ṭhānaṃ akkamanappavattiyā purisaparakkamoti vuttoti veditabbaṃ.
Satvayogato, rūpādīsu vā sattatāya sattā, pāṇanato assāsanapassāsanavasena pavattiyā pāṇā, te pana so ekindriyādivasena vibhajitvā vadatīti āha 『『ekindriyo』』tiādi. Aṇḍakosādīsu bhavanato bhūtāti vuccantīti āha 『『aṇḍa…pe… vadantī』』ti. Jīvanato pāṇaṃ dhārentā viya vaḍḍhanato jīvāti sāliyavādike vadanti. Natthi etesaṃ saṃkilesavisuddhīsu vasoti avasā. Natthi tesaṃ balaṃ vīriyanti abalā avīriyā. Niyatatāti acchejjasuttāvutābhejjamaṇino viya niyatappavattitāya gatijātibandhāpavaggavasena niyamo. Tattha tattha gamananti channaṃ abhijātīnaṃ vasena tāsu tāsu gatīsu upagamanaṃ. Samavāyena samāgamo saṅgati. Sabhāvoyevāti yathā kaṇṭakassa tikkhatā, kapitthaphalānaṃ parimaṇḍalatā , migapakkhīnaṃ vicittākāratā, evaṃ sabbassapi lokassa hetupaccayehi vinā tathā tathā pariṇāmo, ayaṃ sabhāvo eva akittimo eva. Tenāha 『『yena hī』』tiādi. Chaḷabhijātiyo parato vitthārīyanti. Sukhañca dukkhañca paṭisaṃvedentīti vadantā adukkhamasukhabhūbhiṃ sabbena sabbaṃ na jānantīti ulliṅgento 『『aññā sukhadukkhabhūmi natthīti dassentī』』ti āha.
Hetusuttavaṇṇanā niṭṭhitā.
8-10. Mahādiṭṭhisuttādivaṇṇanā
213-
我來將這段巴利文直譯成簡體中文: 212. "以二"即以因緣否定語。"染污緣"即染污、垢穢之因。"清凈緣"即從染污清凈、凈化之因。"無力"即有情無任何能帶來現世、來世、涅槃成就之力。所以說"於何"等。此唯舉例,此亦否定染污。"互為同義詞"即應知說彼彼作業增盛義為力,帶來勇猛義為精進,由堅固持取性即是人性,因應運載重擔而轉起為人力,超越處處轉起為人精進。 由有結合,或於色等有著性為有情,由呼吸即以入出息方式轉起為生類,彼則依一根等分別說,所以說"一根"等。說由住于卵膜等為生,所以說"卵...等說"。由活命如持命及由增長為命,說米麥等。"無自在"即于染污清凈無自在。"無力無精進"即無彼等力精進。"決定"即如不能斷線縫製不能破寶珠,由趣、生、繫縛、解脫方式決定轉起。"往彼彼"即依六等流性于彼彼趣趨向。"和合"即依和合而會合。"唯自性"即如刺之銳利、木蘋果之圓形、鳥獸之雜色,如是一切世間無因緣如是如是變異,此即自性非造作。所以說"因何"等。六等流后詳說。說"覺受樂及苦"者完全不知不苦不樂地,暗示"顯示無他樂苦地"而說。 因經註釋終。 8-10. 大見經等註釋 213-
215.Akatāti samena vā visamena vā kenaci hetunā na katā eva. Kenaci kataṃ karaṇaṃ vidhānaṃ natthi etesanti akatavidhānā. Padadvayenapi loke kenaci hetupaccayena nesaṃ abhinibbattitābhāvaṃ dasseti. Iddhiyāpi na nimmitāti kassaci iddhimato devassa brahmuno vā iddhiyāpi na nimmitā. Animmitāti vā kassaci animmāpakā. Ajanakāti etena pathavīkāyādīnaṃ rūpādijanakabhāvaṃ paṭikkhipati. Rūpasaddādayo hi pathavīkāyādīhi appaṭibaddhavuttikāti tassa laddhi. Yathā pabbatakūṭaṃ kenaci anibbattitaṃ kassaci ca anibbattakaṃ, evametepīti āha 『『kūṭaṭṭhā』』ti. Yamidaṃ 『『bījādito aṅkurādi jāyatī』』ti vuccati, tañca vijjamānameva tato nikkhamati, nāvijjamānaṃ, aññathā yato kutoci yassa kassaci uppatti siyāti adhippāyo. Ṭhitāti nibbikārabhāvena ṭhitā. Na calantīti na vikāraṃ āpajjanti. Vikārābhāvena hi tesaṃ sattannaṃ kāyānaṃ esikaṭṭhāyiṭṭhitatā. Aniñjanañca attano pakatiyā avaṭṭhānameva. Tenāha 『『na vipariṇamantī』』ti. Avipariṇāmadhammattā eva ca ne aññamaññaṃ na byābādhenti. Sati hi vikāraṃ āpādetabbatāya byābādhakatāpi siyā, tathā anuggahetabbatāya anuggāhakatāti tadabhāvaṃ dassetuṃ pāḷiyaṃ 『『nāla』』ntiādi vuttaṃ. Pathavī eva kāyekadesattā pathavikāyo. Jīvasattamānaṃ kāyānaṃ niccatāya nibbikārābhāvato na hantabbatā, na ghāṭetabbatā cāti neva koci hantā ghātetā vā. Tenāha 『『sattannantvevā』』tiādi. Yadi koci hantā natthi, kathaṃ satthappahāroti āha 『『yathā muggarāsiādīsū』』tiādi. Kevalaṃ saññāmattameva hoti, na ghātanādi, paramatthato sattannantveva kāyānaṃ avikopanīyabhāvatoti adhippāyo.
Pamukhayonīnanti manussatiracchānādīsu khattiyabrāhmaṇādisīhabyagghādivasena padhānayonīnaṃ. Saṭṭhisatāni chasahassāni. 『『Pañca ca kammuno satānī』』ti padassa atthadassanaṃ 『『pañca kammasatāni cā』』ti . Eseva nayoti iminā 『『kevalaṃ takkamattena niratthakadiṭṭhiṃ dīpetī』』ti imameva atthaṃ atidisati. Ettha ca takkamattakenāti iminā yasmā takkikā niraṅkusatāya parikappanassa yaṃ kiñci attano parikappitaṃ sārato maññamānā tatheva abhinivissa takkadiṭṭhigāhaṃ gaṇhanti, tasmā na tesaṃ diṭṭhivatthūsu viññūhi vicāraṇā kātabbāti dasseti. Kecīti uttaravihāravāsino. Te hi 『『pañca kammānīti cakkhusotaghānajivhākāyā, imāni pañcindriyāni 『pañca kammānīti paññāpentī』』ti vadanti. Kammanti laddhīti oḷārikabhāvato paripuṇṇakammanti laddhi. Manokammaṃ anoḷārikattā upaḍḍhakammanti laddhīti yojanā. 『『Dvāsaṭṭhipaṭipadā』』ti vattabbe sabhāvaniruttiṃ ajānantā 『『dvaṭṭhipaṭipadā』』ti vadanti. Ekasmiṃ kappeti ekasmiṃ mahākappe. Tatthāpi ca vivaṭṭaṭṭhāyisaññite ekasmiṃ asaṅkhyeyyakappe.
我來將這段巴利文直譯成簡體中文: 215. "非作"即非由平等或不平等任何因所作。"非所作法"即無任何作、造、制。以兩詞顯示世間無任何因緣生起。"神通亦非造"即非任何神通者天或梵天以神通所造。或"非造"即不造作任何。"非生"以此否定地聚等為色等生因。因彼見色聲等與地聚等無關聯運轉。如山峰非任何所生亦非任何能生,如是此等,所以說"如峰"。所說"從種等生芽等",彼即從彼出已有,非未有,否則從任何生任何應有,此為意趣。"住"即以無變異而住。"不動"即不成變異。因無變異故彼七身如柱穩住。不動即自性安住。所以說"不變易"。由不變易法性故彼等互不損害。因若有應成變異則有損害性,如是應攝受性則有攝受性,為顯示彼無,經中說"不能"等。地即以身一分為地聚。命為第七諸身常性無變異故無能殺害,無能令殺。所以說"唯七"等。若無任何殺者,云何劍擊?說"如於椎堆等"等。唯想而已,非殺害等,勝義唯七身不可壞性,此為意趣。 "主要生類"即於人畜等中剎帝利、婆羅門等、獅子、虎等方式主要生類。六萬四千四百。"五百業"顯示義為"及五業百"。"此即方法"以此推及"唯以思惟而已顯無義見"此義。此中"唯以思惟"即以此因思惟者自在思惟任何自己所思以為精要而如是執取思惟見解,故智者不應于彼等見處作思擇。"某些"即北寺住者。彼等說"五業即眼耳鼻舌身,此五根施設為'五業'"。"業"即信解為粗故信解為完全業。意業非粗故信解為半業,此為結合。應說"六十二行道"而不知自性語故說"六十二行道"。"於一劫"即於一大劫。于彼亦即于所稱展轉住一無數劫。
Urabbhe hanantīti orabbhikā. Evaṃ sūkarikādayo veditabbā. Luddāti aññepi ye keci māgavikanesādādayo, te pāpakammapasutatāya kaṇhābhijātīti vadanti. Bhikkhūti buddhasāsane bhikkhū. Te kira 『『sacchandarāgā paribhuñjantī』』ti adhippāyena catūsu paccayesu kaṇṭake pakkhipitvā khādantīti vadanti. Kasmāti ce? Yasmā te paṇītapaṇīte paccaye paṭisevantīti tassa micchāgāho. Ñāyaladdhepi paccaye paribhuñjamānā ājīvakasamayassa vilomagāhitāya paccayesu kaṇṭake pakkhipitvā khādanti nāmāti vadantīti apare. Eke pabbajitā, ye visesato attakilamathānuyogamanuyuttā. Tathā hi te kaṇṭake vattantā viya hontīti kaṇṭakavuttikāti vuttā. Ṭhatvā bhuñjananahānapaṭikkhepādivatasamāyogena paṇḍaratarā. Acelakasāvakāti ājīvakasāvake vadati. Te kira ājīvakasamaye ājīvakaladdhiyā daḷhagāhitāya nigaṇṭhehipi paṇḍaratarā. Nandādayo kira tathārūpaṃ ājīvakapaṭipattiṃ ukkaṃsaṃ pāpetvā ṭhitā, tasmā nigaṇṭhehi ājīvakasāvakehi ca paṇḍaratarā vuttā. Paramasukkābhijātīti ayaṃ tesaṃ laddhi.
Purisabhūmiyoti padhānapuggalena niddeso. Itthīnampetā bhūmiyo icchanteva. Bhikkhu ca pannakotiādi tesaṃ pāḷi eva. Tattha pannakoti bhikkhāya vicaraṇako, tesaṃ vā paṭipattiyā paṭipannako. Jinoti jiṇṇo jarāvasena hīnadhātuko, attano vā paṭipattiyā paṭipakkhe jinitvā ṭhito. So kira tathābhūto dhammampi kassaci na katheti. Tenāha 『『na kiñci āhā』』ti. Niṭṭhuhanādivippakāre kenaci katepi khamanavasena na kiñci vadatīti vadanti. Alābhinti 『『so na kumbhimukhā paṭiggaṇhātī』』tiādinā (dī. ni. 1.394) nayena vuttaalābhahetusamāyogena alābhiṃ. Tato eva jighacchādubbalyaparetatāya sayanaparāyaṇaṃ samaṇaṃ pannabhūmīti vadanti.
Ājīvavuttisatānīti sattānaṃ ājīvabhūtāni jīvikāvuttisatāni. Pasuggahaṇena eḷakajāti gahitā, migaggahaṇena rurugavayādisabbamigajāti. Bahū devāti cātumahārājikādibrahmakāyikādivasena tesaṃ antarabhedavasena bahū devā. Tattha cātumahārājikānaṃ ekacce antarabhedā mahāsamayasuttavasena (dī. ni. 2.331 ādayo) dīpetabbā. Manussāpi anantāti dīpadesakulavaṃsājīvādivibhāgena manussāpi anantabhedā. Pisācā eva pesācā, te mahantamahantā ajagarapetādayo. Chaddantadahamandākiniyo kuḷīramucalindanāmena vadanti.
Pavuṭāti sabbagaṇṭhikā. Paṇḍitopi…pe… uddhaṃ na gacchati. Kasmā? Sattānaṃ saṃsaraṇakālassa niyatabhāvato.
Aparipakkaṃ saṃsaraṇanimittaṃ sīlādinā paripāceti nāma sīghaṃyeva visuddhippattiyā. Paripakkaṃ kammaṃ phussa phussa patvā patvā kāle paripakkabhāvāpādanena byantī karoti nāma. Suttaguḷeti suttavaṭṭiyaṃ. Nibbeṭhiyamānameva paletīti upamāya sattānaṃ saṃsāro anukkamena khīyateva, na tassa vaḍḍhīti dasseti paricchinnarūpattā. Nibbeṭhiyamānameva suttaguḷaṃ gacchatīti vuccati. Tañca kho suttapamāṇena, sutte pana asati kuto gacchati suttaguḷaṃ. Tenāha – 『『sutte khīṇe na gacchatī』』ti. Tattheva tiṭṭhati suttapariyantanti adhippāyo. Kālavasenāti attani veṭhetvā ṭhitaṃ sukhadukkhaṃ yathāvuttassa kālassa vasena nibbeṭhiyamāno bālo ca paṇḍito ca paleti gacchati, nātikkamati saṃsāraṃ.
Mahādiṭṭhisuttādivaṇṇanā niṭṭhitā.
11-18. Antavāsuttādivaṇṇanā
216-
我來將這段巴利文直譯成簡體中文: "殺羊者"即屠羊者。如是應知屠豬者等。"獵者"即任何其他狩獵者、捕鳥者等,說彼等因從事惡業為黑等流。"比丘"即佛教比丘。據說說彼等"有欲貪而受用"意趣,說於四資具中刺入食用。若問何故?因彼等受用精妙資具,此為邪執。其他說即使受用如法所得資具,因違犯活命者法,名為于資具中刺入食用。"某些出家者",即特別從事自我折磨。如是彼等如行於刺故說為刺行者。以立住食用、洗浴禁止等禁戒結合而更白。"裸行者弟子"即說活命外道弟子。據說彼等於活命外道法中因堅執活命外道信解較尼干陀更白。據說難陀等令如是活命外道行達最高而住,故說較尼干陀及活命外道弟子更白。"最上白等流"此為彼等信解。 "人地"即以主要人說。女人亦欲此等地。"比丘及乞者"等為彼等經。此中"乞者"即乞食遊行者,或行彼等行者。"勝者"即老者依老衰弱界,或依自行勝敵而住。據說如是者不對任何說法。所以說"不說任何"。說即使他人作唾等違逆亦依忍不說任何。"不得"即如說"彼不從甕口受"等方式,結合不得因緣為不得。由此即為飢渴衰弱所困,說臥為主沙門為第五地。 "命活方百"即為有情命活之生活方式百。以"畜"取羊類,以"鹿"取紐魯瞿、野牛等一切鹿類。"眾多天"即依四大王天等、梵眾天等及彼等中間差別眾多天。此中四大王天某些中間差別應依大會經說明。"人亦無量"即依洲、方、家、族、生活等分類人亦無量差別。"蟒"即蟒,彼等大大蟒蛇、餓鬼等。說六牙池、曼陀吉尼以"龜池"名。 "繫縛"即一切結。"智者...不上升"。何故?因有情輪迴時定。 以戒等令未熟輪迴因熟,即因速得清凈。觸已觸已熟業,以得時令熟性而終盡。"線團"即線卷。"展轉而行"以譬喻顯示有情輪迴漸次滅盡,非其增長,因有限量故。說展轉線團而行。彼唯依線量,無線何從線團去?所以說"線盡不去"。意趣即住于彼線邊際。"依時"即愚者及智者依所說時力展轉所纏苦樂而行、去,不超輪迴。 大見經等註釋終。 11-18. 有邊經等註釋 216-;
223.Ekatovaḍḍhitanimittanti ekapassena vaḍḍhitaṃ kasiṇanimittaṃ. Gāhenāti lābhī jhānacakkhunā passitvā gahaṇena. Takkenāti na lābhī takkamattena. Uppannadiṭṭhīti 『『loko』』ti uppannadiṭṭhi. Sabbato vaḍḍhitanti samantato appamāṇakasiṇanimittaṃ. Ekamevāti 『『ekameva vatthū』』ti uppannadiṭṭhi. Aṭṭhārasa veyyākaraṇānīti veyyākaraṇalakkhaṇappattāni aṭṭhārasa suttāni. Ekaṃ gamananti ekaṃ veyyākaraṇagamanaṃ.
Antavāsuttādivaṇṇanā niṭṭhitā.
- Dutiyagamanādivaggavaṇṇanā
224-301.Dukkhavasenavuttanti 『『iti kho, bhikkhave, dukkhe sati dukkhaṃ upādāyā』』tiādidukkhavasena vuttaṃ. Tādisameva dutiyaṃ veyyākaraṇagamanaṃ. Tenāha 『『tatrāpi aṭṭhāraseva veyyākaraṇānī』』ti. Tehīti 『『rūpī attā hotī』』tiādinayapavattehi veyyākaraṇehi saddhiṃ. Tanti dutiyaṃ gamanaṃ.
Ārammaṇamevāti kasiṇasaṅkhātaṃ ārammaṇameva. Takkisaddena suddhatakkikānaṃ gahaṇaṃ daṭṭhabbaṃ.
Aniccadukkhavasenāti 『『yadaniccaṃ, taṃ dukkhaṃ, tasmiṃ sati tadupādāya evaṃ diṭṭhi uppajjatī』』ti vuttaaniccadukkhavasenāti. Tehiyevāti dutiye peyyāle vuttappakārehiyeva. Tiparivaṭṭavasenāti tehiyeva chabbīsatiyā suttehi catutthapeyyāle tiparivaṭṭavasena vuttoti yojanā.
Dutiyagamanādivaggavaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Diṭṭhisaṃyuttavaṇṇanāya līnatthappakāsanā samattā.
- Okkantasaṃyuttaṃ
1-10. Cakkhusuttādivaṇṇanā
302-311.Saddhādhimokkhanti saddahanavasena pavattaṃ adhimokkhaṃ, na sanniṭṭhānamattavasena pavattaṃ adhimokkhaṃ. Dassanampi sammattaṃ, taṃsijjhānavasena pavattaniyāmo sammattaniyāmo, ariyamaggo. Anantarāyataṃ dīpeti kappavināsapaṭibhāgena pavattattā. Tathā cāha 『『tenevāhā』』tiādi. Kappasīsena bhājanalokaṃ vadati. So hi uḍḍayhati, na kappo, uḍḍayhanavelāti jhāyanavelā. Ṭhito kappo ṭhitakappo, so assa atthīti ṭhitakappī, kappaṃ ṭhapetuṃ samatthoti attho. Olokananti saccābhisamayasaṅkhātaṃ dassanaṃ. Khamanti sahanti, ñāyantīti attho.
Cakkhusuttādivaṇṇanā niṭṭhitā.
Okkantasaṃyuttavaṇṇanā niṭṭhitā.
- Uppādasaṃyuttavaṇṇanā
312-321.Sabbaṃpākaṭameva apubbassa abhāvato.
Uppādasaṃyuttavaṇṇanā niṭṭhitā.
- Kilesasaṃyuttavaṇṇanā
322-331.Esoti cakkhusmiṃ chandarāgo. Upecca kilesetīti upakkileso. Cittassāti sāmaññavacanaṃ anicchanto codako 『『kataracittassā』』ti āha. Itaro kāmaṃ upatāpanamalīnabhāvakaraṇavasena upakkileso lokuttarassa natthi, vibādhanaṭṭho pana attheva uppattinivāraṇatoti adhippāyenāha 『『catubhūmakacittassā』』ti. Codako 『『tebhūmakā』』tiādinā attano adhippāyaṃ vivarati, itaro 『『uppattinivāraṇato』』tiādinā. Ariyaphalapaṭippassaddhipahānavasena pavattiyā sabbasaṃkilesato nikkhantattā nekkhammaṃ, magganibbānānaṃ pana nekkhammabhāvo ukkaṃsato gahito evāti āha 『『nekkhammaninnanti navalokuttaradhammaninna』』nti. Abhijānitvāti abhimukhabhāvena jānitvā. Sacchikātabbesūti paccakkhakātabbesu. Chaḷabhiññādhammesūti ariyamaggasampayuttadhammesu.
Kilesasaṃyuttavaṇṇanā niṭṭhitā.
- Sāriputtasaṃyuttaṃ
1-9. Vivekajasuttādivaṇṇanā
332-
我來將這段巴利文直譯成簡體中文: 223. "一邊增長相"即一邊增長遍處相。"以得"即得者以禪眼見而取。"以思"即非得者唯以思惟。"生見"即生"世間"見。"遍增長"即周遍無量遍處相。"唯一"即生"唯一事"見。"十八解說"即具解說相十八經。"一行"即一解說行。 有邊經等註釋終。 第二行等品註釋 224-301. "依苦說"即依"諸比丘,如是有苦依苦"等苦而說。第二解說行亦如是。所以說"彼中亦十八解說"。"與彼等"即與"有色我"等方式轉起解說。"彼"即第二行。 "唯所緣"即名為遍處所緣。應見以"思惟者"字取純思惟者。 "依無常苦"即依所說"若無常彼即苦,彼有時依彼生如是見"無常苦。"即以彼等"即以第二品所說方式。"依三轉"即結合以彼等二十六經于第四品依三轉說。 第二行等品註釋終。 顯揚真義之相應部註釋見註釋解隱義竟。 入相應 1-10. 眼經等註釋 302-311. "信勝解"即依信起勝解,非依唯決定起勝解。見亦正性,由彼成就轉起決定為正性決定,即聖道。顯示無障礙因以劫壞對等轉起。如是說"由彼說"等。以劫首說器世間。因彼燒,非劫,燒時即燒壞時。住劫為住劫,彼有此為住劫者,即能令劫住義。"觀"即名為諦現觀見。"容"即持、知義。 眼經等註釋終。 入相應註釋終。 生相應註釋 312-321. 一切皆明顯因無新義。 生相應註釋終。 煩惱相應註釋 322-331. "此"即眼中欲貪。"近惱"即近而惱。"心"為共通語,問者不欲而問"何心"。他者雖依熱惱垢染性為近惱出世間無,然有障礙義因障生起,此意趣說"四地心"。問者以"三地"等顯自意趣,他者以"因障生起"等。因依聖果止息斷轉起,從一切染污出離故出離,然道涅槃出離性已取最上,所以說"傾出離即傾九出世法"。"證知"即向于知。"應證"即應現見。"六通法"即與聖道相應諸法。 煩惱相應註釋終。 舍利弗相應 1-9. 離生樂經等註釋 332-
340.Naevaṃ hotīti ettha 『『ahaṃ samāpajjāmī』』ti vā, 『『ahaṃ samāpanno』』ti vā mā hotu tadā tādisābhogābhāvato. 『『Ahaṃ vuṭṭhito』』ti pana kasmā na hotīti? Sabbathāpi na hotveva ahaṅkārassa sabbaso pahīnattā.
Vivekajasuttādivaṇṇanā niṭṭhitā.
- Sūcimukhīsuttavaṇṇanā
341.Tasmiṃ vacane paṭikkhitteti – 『『adhomukho bhuñjasī』』ti paribbājikāya vuttavacane – 『『na khvāhaṃ bhaginī』』ti paṭikkhitte. Vādanti dosaṃ. Ubbhamukhoti uparimukho. Puratthimādikā catasso disā. Dakkhiṇapuratthimādikā catasso vidisā.
Ārāmaārāmavatthuādīsu bhūmiparikammabījābhisaṅkharaṇādipaṭisaṃyuttā vijjā vatthuvijjā, tassā pana micchājīvabhāvaṃ dassetuṃ 『『tesa』』ntiādi vuttaṃ. Tesaṃ tesaṃ attano paccayadāyakānaṃ. Tattha tattha gamananti tesaṃ sāsanaharaṇavasena taṃ taṃ gāmantaradesantaraṃ. Evamārocesīti attukkaṃsanaparavambhanarahitaṃ kaṇṇasukhaṃ pemanīyaṃ hadayaṅgamaṃ therassa dhammakathaṃ sutvā pasannamānasā evaṃ 『『dhammikaṃ samaṇā sakyaputtiyā』』tiādinā sāsanassa guṇasaṃkittanavācaṃ kulānaṃ ārocesi.
Sūcimukhīsuttavaṇṇanā niṭṭhitā.
Sāriputtasaṃyuttavaṇṇanā niṭṭhitā.
-
Nāgasaṃyuttaṃ
-
Suddhikasuttavaṇṇanā
342.Aṇḍajāti aṇḍe jātā. Vatthikoseti vatthikosasaññite jarāyupuṭe jātā. Saṃsedeti saṃsinne kilinnaṭṭhāne uppannā. Upapatitvā viyāti kutocipi avapatitvā viya nibbattā. Puggalānanti tathā vinetabbapuggalānaṃ.
Suddhikasuttavaṇṇanā niṭṭhitā.
2-50. Paṇītatarasuttādivaṇṇanā
343-391.Vissaṭṭhakāyāti 『『ye cammena vā rudhirena vā aṭṭhinā vā atthikā, te sabbaṃ gaṇhantū』』ti tattha nirapekkhacittatāya adhiṭṭhitasīlatāya pariccattasarīrā. Duvidhakārinoti 『『kālena kusalaṃ, kālena akusala』』nti evaṃ kusalākusalakārino. Saha byayati pavattatīti sahabyo, sahacāro. Tassa bhāvo sahabyatā, taṃ sahabyataṃ. Adanīyato annaṃ. Khādanīyato khajjaṃ. Pātabbato pānaṃ. Nivasanīyato vatthaṃ. Nivasitabbaṃ nivāsanaṃ. Parivaritabbaṃ pāvuraṇaṃ. Yānti tenāti yānaṃ, upāhanādiyānāni. Ādisaddena vayhasivikādīnaṃ saṅgaho. Chattampi parissayātapadukkhaparirakkhaṇena maggagamanasādhananti katvā 『『chattupāhana』』ntiādi vuttaṃ. Tena vuttaṃ 『『yaṃ kiñci gamanapaccaya』』nti. Patthanaṃ katvā…pe… tattha nibbattanti campeyyanāgarājā viyāti daṭṭhabbaṃ.
Paṇītatarasuttādivaṇṇanā niṭṭhitā.
Nāgasaṃyuttavaṇṇanā niṭṭhitā.
- Supaṇṇasaṃyuttavaṇṇanā
392-
我來將這段巴利文直譯成簡體中文: 340. "非如是"此中"我入定"或"我已入定"不應有因彼時無如是作意。然"我已出定"何故不有?因一切方式皆不有因我執完全已斷。 離生樂經等註釋終。 鍼口經註釋 341. "于彼言拒絕"即遍行女說"汝向下食"言被"不然姊妹"拒絕。"過"即過失。"向上"即向上方。東等四方。東南等四維。 于園林園地等相應地整理、種子準備等明為地明,為顯示彼邪命性故說"彼等"等。彼等自己施資具者。"往彼彼"即依運彼等教故往彼彼村間方間。"如是告"即聽聞長老無自讚毀他、悅耳、可愛、入心法語後心生凈信,如是以"沙門釋子如法"等讚揚教法語告諸家。 鍼口經註釋終。 舍利弗相應註釋終。 龍相應 清凈經註釋 342. "卵生"即生於卵。"胎衣"即生於名為胎衣胎膜。"濕生"即生於潮濕粘滑處。"化生"即如從某處化生而生。"諸人"即如是應調伏諸人。 清凈經註釋終。 2-50. 更勝經等註釋 343-391. "捨身"即以"若需皮或血或骨,彼等皆取"如是于彼無顧戀心決意戒性捨棄身體。"二分作者"即如是"有時善,有時不善"行善不善者。"俱"即共轉起故為共,即同伴。彼性為俱性,彼即俱性。食用故為食物。咀嚼故為硬食。飲用故為飲料。穿用故為衣。應穿為下衣。應披為上衣。"乘"即以彼行故為乘,鞋等乘。以"等"字攝轎子等。傘亦以防護危險日曬苦作行道資助,故說"傘鞋"等。所以說"任何行緣"。應見如作愿...彼處生起如瞻波龍王。 更勝經等註釋終。 龍相應註釋終。 金翅鳥相應註釋 392-
437.Pattānanti ubhosu pakkhesu pattānaṃ. Vaṇṇavantatāyāti atisayena vicittavaṇṇatāya. Atisayattho hi ayaṃ vanta-saddo. Purimanayenāti nāgasaṃyutte paṭhamasutte vuttanayena. Uddharantīti samuddato uddharanti, pathavantarapabbatantarato pana tesaṃ uddharaṇaṃ dukkarameva. Paṇītatareti balena paṇītatare, balavanteti attho. Anuddharaṇīyanāgāti ānubhāvamahantatāya ca vasanaṭṭhānaviduggatāya ca uddharituṃ asakkuṇeyyā nāgā. Te 『『sattavidhā』』ti vatvā sarūpato vasanaṭṭhānato ca dassento 『『kambalassatarā』』tiādimāha. Tattha kambalassatarā dhataraṭṭhāti ime jātivasena vuttā. Sattasīdantaravāsinoti sattavidhasīdasamuddavāsino. Pathaviṭṭhakāti pathavantaravāsino, tathā pabbataṭṭhakā. Te ca vimānavāsino. Te nāge koci supaṇṇo uddharituṃ na sakkotīti sambandho. Sesanti 『『kāyena dvayakārino』』tiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ nāgasaṃyutte vuttanayameva, tattha ca vuttanayeneva attho veditabboti adhippāyo.
Supaṇṇasaṃyuttavaṇṇanā niṭṭhitā.
- Gandhabbakāyasaṃyuttavaṇṇanā
438-549. Mūlagandhādibhedaṃ gandhaṃ avanti apayuñjantīti gandhabbā, tesaṃ kāyo samūho gandhabbakāyo, gandhabbadevanikāyo. Cātumahārājikesu ekiyāva te daṭṭhabbā, tappariyāpannatāya tattha vā niyuttāti gandhabbakāyikā. Tesaṃ tesaṃ rukkhagacchalatānaṃ mūlaṃ paṭicca pavatto gandho mūlagandho, tasmiṃ mūlagandhe. Adhivatthāti mūlagandhaṃ adhiṭṭhāya, abhibhuyya vā vasantā. Esa nayo sesesupi. Taṃ nissāyāti taṃ mūlagandhaṃ rukkhaṃ paccayaṃ katvā nibbattā. Na kevalaṃ tattha gandho eva, mūlameva vā tesaṃ paccayoti dassento 『『so hī』』tiādimāha. Upakappatīti nivāsaṭṭhānabhāvena viniyuñjati. Gandhagandheti gandhānaṃ gandhasamudāye. Mūlādigandhānaṃ gandheti mūlādigataavayavagandhānaṃ gandhe, timūlādigatasamudāyabhūteti attho. Pubbe hi 『『mūlagandhe』』tiādinā rukkhānaṃ avayavagandho gahito, idha pana sabbaso gahitattā samudāyagandho veditabbo. Tenāha 『『yassa hi rukkhassā』』tiādi. Soti so sabbo mūlādigato gandho gandhasamudāyo idha gandhagandho nāma. Tassa gandhassa gandheti tassa samudāyagandhassa tathābhūte gandhe. Sarikkhaṃ sadisaṃ paṭidānaṃ etissāti sarikkhadānaṃ, patthanā. Yathādhippetaphalāni sarikkhadānattāva adhippetaphalaṃ dentu, asarikkhadānaṃ kathanti? Tampi detiyeva puññassa sabbakāmadadattāti āha 『『asarikkhadānampī』』tiādi.
Gandhabbakāyasaṃyuttavaṇṇanā niṭṭhitā.
- Valāhakasaṃyuttavaṇṇanā
550-
我來將這段巴利文直譯成簡體中文: 437. "諸翼"即兩翼上的羽毛。"具色"即以極其雜色性。此"具"字義為殊勝。"如前法"即如龍相應第一經所說法。"拔出"即從海拔出,然從地內山內拔出彼等則甚難。"更勝"即以力更勝,即有力義。"不可拔龍"即以威力大及住處難到不能拔出諸龍。說彼等"七種"后,為顯示自性及住處而說"金蛇等"等。此中金蛇、持國依生而說。"住七潛處"即住七種潛海。"住地者"即住地內者,如是住山者。彼等住天宮。任何金翅鳥不能拔出彼等龍,如是結合。"余"即于"身二分作"等中應說者,一切皆如龍相應所說法,此意趣即應知義如彼處所說法。 金翅鳥相應註釋終。 乾闥婆眾相應註釋 438-549. 受用香者為乾闥婆,彼等之眾即聚為乾闥婆眾,即乾闥婆天眾。應見彼等定屬四大王天,或依屬彼故任彼為乾闥婆眾。依彼等樹木藤蔓之根而起香為根香,于彼根香。"住上"即依住根香,或勝住。余亦此法。"依彼"即依彼根香樹為緣而生。為顯示非唯彼處香或唯根為彼等緣,故說"因彼"等。"適合"即以住處性運用。"香之香"即眾香之香聚。"根等香之香"即根等所得支分香之香,即根等所得聚集義。因前以"于根香"等取樹之支分香,此中因普遍取故應知聚香。所以說"若有樹"等。"彼"即彼一切根等所得香香聚此處名香之香。"彼香之香"即彼聚香如是香。"等施"即此具相等施予。"不等施亦"等,何故?不等施亦施因福德能施一切所欲故。 乾闥婆眾相應註釋終。 云相應註釋 550-
- Lokaṃ vālentā saṃvarantā chādentā ahanti pariyesantīti valāhā, devaputtā. Tesaṃ samūho valāhakadevakāyoti āha 『『valāhakakāyikā』』tiādi. Sītakaraṇavalāhakāti sītaharaṇavalāhakā. Sesapadesūti uṇhavalāhakādipadesu. Eseva nayoti 『『uṇhakaraṇavalāhakā』』tiādinā attho veditabbo. Cittaṭṭhapananti 『『sītaṃ hotū』』ti evaṃ cittassa uppādanaṃ. Vassāneti vassakāle. Utusamuṭṭhānamevāti pākatikasītamevāti attho. Uṇhepīti uṇhakāle. Abbhamaṇḍapoti maṇḍapasadisaabbhapaṭalavitānamāha. Abbhaṃ uppajjatīti tahaṃ tahaṃ paṭalaṃ uṭṭhahati. Abbheyevāti abbhakāle eva, vassāneti attho. Atiabbhanti satapaṭalasahassapaṭalaṃ hutvā abbhuṭṭhānaṃ. Cittavesākhamāsesūti vasantakālaṃ sandhāyāha. Tadā hi viddho vigatavalāhako devo bhavituṃ yutto. Uttaradakkhiṇādīti ādi-saddena pacchimavātādiṃ saṅgaṇhāti. Pakativātoti pakatiyā sabhāvena vāyanakavāto. Taṃ utusamuṭṭhānamevāti āhārūpajīvīnaṃ sattānaṃ sādhāraṇakammūpanissayautusamuṭṭhānameva. Esa nayo utusamuṭṭhānasītuṇhavātesupi. Tampi hi āhārūpajīvīnaṃ sattānaṃ sādhāraṇakammūpanissayamevāti.
Gītanti meghagītaṃ. Saccakiriyāyāti tādisānaṃ purisavisesānaṃ saccādhiṭṭhānena. Iddhibalenāti iddhimantānaṃ iddhiānubhāvena. Vināsameghenāti kappavināsakameghena. Aññenapi kaṇhapāpikasattānaṃ pāpakammapaccayā uppannavināsameghena vuṭṭhena so so deso vinassateva.
Valāhakasaṃyuttavaṇṇanā niṭṭhitā.
- Vacchagottasaṃyuttavaṇṇanā
607-661.Aññāṇāti aññāṇahetu, saccapaṭicchādakasammohahetūti attho. Aṭṭhakathāyaṃ pana imameva atthaṃ hetuatthena karaṇavacanena dassetuṃ 『『aññāṇenā』』ti vuttaṃ. Sabbānīti 『『aññāṇā adassanā anabhisamayā』』tiādīni padāni ekādasasu suttesu āgatāni, pañcapaññāsa veyyākaraṇāni vuttāni suttesu pañcannaṃ khandhānaṃ vasena veyyākaraṇassa āgatattā.
Vacchagottasaṃyuttavaṇṇanā niṭṭhitā.
-
Jhānasaṃyuttaṃ
-
Samādhimūlakasamāpattisuttavaṇṇanā
662.Samādhikusaloti samādhismiṃ kusalo. Tayidaṃ samādhikosallattaṃ saha jhānaṅgayogena catubbidho jhānasamādhi, tasmā taṃ taṃ vibhāgaṃ jānantassa siddhaṃ hotīti āha – 『『paṭhamaṃ jhāna』』ntiādi. Tattha vitakkavicārapītisukhekaggatāvasena paṭhamaṃ pañcaṅgikaṃ, pītisukhekaggatāvasena dutiyaṃ tivaṅgikaṃ, sukhekaggatāvasena tatiyaṃ duvaṅgikaṃ, upekkhekaggatāvasena catutthaṃ duvaṅgikamevāti evaṃ tasmiṃ tasmiṃ jhāne taṃtaṃaṅgānaṃ vavatthāne kusalo. Samāpattikusaloti samāpajjane kusalo. Hāsetvāti tosetvā. Kallaṃ katvāti samādhānassa paṭipakkhadhammānaṃ dūrīkaraṇena sahakārīkāraṇañca samādhānena samāpajjane cittaṃ samatthaṃ katvā. Sesapadānīti sesā tayo koṭṭhāsā. Tatiyādīsu nayesu akusalopi jhānatthāya paṭipannattā 『『jhāyītevā』』ti vutto.
Samādhimūlakasamāpattisuttavaṇṇanā niṭṭhitā.
2-55. Samādhimūlakaṭhitisuttādivaṇṇanā
663-
我來將這段巴利文直譯成簡體中文: 606. 遮覆籠罩世間而尋求為云,即天子。彼等之眾為雲天眾,所以說"云眾"等。"作寒云"即取寒云。"余句中"即熱云等句。"此即方法"即應知以"作熱云"等義。"心住立"即如是"令冷"生起心。"雨季"即雨時。"唯氣候所生"即普通寒義。"熱時亦"即熱季。"云棚"即說如棚雲層帳。"云生"即彼彼處層生起。"唯云時"即唯云時,即雨季義。"過云"即成百層千層雲升起。"支提月毗舍佉月"即說春季。因彼時天應無雲晴朗。"東南等"以"等"字攝西風等。"自然風"即自性自然吹之風。"彼唯氣候所生"即一切依食活有情共業依託氣候所生。于氣候所生寒熱風亦此法。因彼亦是一切依食活有情共業依託。 "歌"即云歌。"諦語"即如是勝人真實決意。"神通力"即神通者之神通威力。"壞云"即劫壞云。由其他黑惡有情惡業緣所生壞云亦雨,則彼彼處即壞。 云相應註釋終。 婆蹉種相應註釋 607-661. "由無知"即以無知為因,即以障真理迷妄為因義。註釋中為以因義顯示此義以作具,故說"以無知"。"一切"即"無知、不見、不現觀"等句於十一經所來,說五十五解說因諸經依五蘊方式而來解說。 婆蹉種相應註釋終。 禪相應 定根本等至經註釋 662. "定善巧"即于定善巧。此定善巧與禪支相應四種禪定,故說知彼彼分別者成就,說"初禪"等。此中初以尋伺喜樂一境性為五支,二以喜樂一境性為三支,三以樂一境性為二支,四以舍一境性為二支,如是于彼彼禪善巧確立彼彼支。"等至善巧"即于入定善巧。"令喜"即令悅。"令適"即以遠離定對治法及令助緣和合入定令心適應。"余句"即餘三部分。第三等法中雖不善亦為禪故行故說"禪者"。 定根本等至經註釋終。 2-55. 定根本住經等註釋 663-
- Dutiyādisuttesu ṭhitikusaloti ettha antogadhahetuattho ṭhiti-saddo, tasmiñca pana kusaloti atthoti āha – 『『jhānaṃ ṭhapetuṃ akusalo』』ti. Sattaṭṭhaaccharāmattanti sattaṭṭhaaccharāmattaṃ khaṇaṃ jhānaṃ ṭhapetuṃ na sakkoti adhiṭṭhānavasībhāvassa anipphāditattā. Yathāparicchedena kālena vuṭṭhātuṃ na sakkoti vuṭṭhānavasībhāvassa anipphāditattā. Kallaṃ jātaṃ assāti kallitaṃ, tasmiṃ kallite kallitabhāvena kasiṇārammaṇesu 『『idaṃ nāma asukassā』』ti visayavasena samāpajjituṃ asakkonto na samādhismiṃ ārammaṇakusalo. Na samādhismiṃ gocarakusaloti samādhismiṃ nipphāditabbe tassa gocare kammaṭṭhānasaññite pavattiṭṭhāne bhikkhācāragocare ca satisampajaññavirahito akusalo. Keci pana 『『kammaṭṭhānagocaro paṭhamajjhānādikaṃ, 『evaṃ samāpajjitabbaṃ, evaṃ bahulīkātabba』nti ajānanto tattha akusalo nāmā』』ti vadanti. Kammaṭṭhānaṃ abhinīharitunti kammaṭṭhānaṃ visesabhāgiyatāya abhinīharituṃ akusalo. Sakkaccakārīti cittīkārī. Sātaccakārīti niyatakārī. Samādhissa upakārakadhammāti appanākosallā. Samāpattiādīhīti ādi-saddena sakkaccakāripadādīnaṃyeva saṅgaho daṭṭhabbo catukkānaṃ vuttattā. Tenāha 『『yojetvā catukkā vuttā』』ti. Lokiyajjhānavaseneva kathitaṃ 『『samādhikusalo』』tiādinā nayena desanāya pavattattā. Na hi lokuttaradhammesu akosallaṃ nāma labbhati. Yadi akosallaṃ, na kusalasaddena visesitabbatā siyāti.
Samādhimūlakaṭhitisuttādivaṇṇanā niṭṭhitā.
Jhānasaṃyuttavaṇṇanā niṭṭhitā.
Niṭṭhitā ca sāratthappakāsiniyā
Saṃyuttanikāya-aṭṭhakathāya khandhavaggavaṇṇanā.
Namo tassa bhagavato arahato sammāsambuddhassa
Saṃyuttanikāye
Saḷāyatanavaggaṭīkā
-
Saḷāyatanasaṃyuttaṃ
-
Aniccavaggo
-
Ajjhattāniccasuttavaṇṇanā
-
Cakkhatīti cakkhu, ñāṇaṃ, yathāsabhāvato ārammaṇassa jānanena samavisamaṃ ācikkhantaṃ viya pavattatīti attho. Tathā maṃsacakkhu. Tampi hi rūpadassane cakkhatīti cakkhu. Buddhānaṃyeva cakkhūti buddhacakkhu, asādhāraṇato hi sattasantānesu sassatucchedadiṭṭhi anulomikañāṇayathābhūtañāṇānañceva kāmarāgānusayādīnañca yāthāvato vibhāvitañāṇaṃ āsayānusayañāṇaṃ indriyaparopariyattañāṇañca. Heṭṭhimā tayo maggā catusaccadhammesu vuttākārena pavattiyā dhamme cakkhūti dhammacakkhu, tathā tesaṃ phalāni taṃtaṃpaṭipakkhesu paṭippassaddhipahānavasena pavattanato. Samantato sabbadhammesu cakkhukiccasādhanato samantacakkhu, sabbaññutaññāṇaṃ. Dibbavihārasannissayena laddhabbato devānaṃ dibbacakkhu viyāti taṃ dibbacakkhu, abhiññāviseso. Ālokaṃ vaḍḍhetvā rūpadassanato 『『ālokapharaṇenā』』ti vuttaṃ. 『『Idaṃ dukkhaṃ ariyasaccanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādī』』tiādinā (saṃ. ni.
我來將這段巴利文直譯成簡體中文: 716. 第二等經中"住善巧"此中"住"字含義因,于彼善巧義故說"不善於安立禪"。"七八響指頃"即以未成就決意自在故不能安立禪七八響指頃時。以未成就出定自在故不能依所限時出定。"適應"即成適應,于彼適應不能以適應性于遍處所緣"此為某某"依境而入,不為定中所緣善巧。"不為定中行境善巧"即于定中應成就之行境名為業處及行處中缺失念與正知不善巧。某些則說"業處行境為初禪等,'如是應入,如是應多作'不知,名為于彼不善"。"引導業處"即不善於引導業處至殊勝分。"恭敬作"即尊重作。"相續作"即定作。"定助法"即安止善巧。"等至等"以"等"字應見攝恭敬作等句,因說四組。所以說"結合說四組"。依世間禪說因以"定善巧"等方式教說轉起。因於出世法不得名不善巧。若不善巧,則不應以善字修飾。 定根本住經等註釋終。 禪相應註釋終。 顯揚真義註釋之相應部註釋蘊品註釋終。 禮敬彼世尊阿羅漢正等正覺 相應部六處品注 六處相應 無常品 內無常經註釋 1. "見"為眼,即智,義為如以如實知所緣顯示平等不平等而轉。如是肉眼。因彼亦于見色而見故為眼。唯諸佛之眼為佛眼,因不共于諸有情相續故即如實辨別常見斷見隨順智如實智及欲貪隨眠等之智即意樂隨眠智、根上下智。下三道以所說行相轉於四諦法為法眼,如是彼等果以于彼彼對治止息斷方式轉起故。遍於一切法成就眼作用故為普眼,即一切智智。因依天住所得故如天天眼故彼為天眼,即神通差別。以"遍光"說因增光見色。如"諸比丘,於前未聞法中生眼:'此是苦聖諦'"等。
5.1081; mahāva. 15) nayena āgatattā catusaccaparicchedakañāṇaṃ 『『paññācakkhū』』ti vuttaṃ. Tadidaṃ 『『vipassanāñāṇa』』nti vadanti, 『『vipassanāmaggaphalapaccavekkhaṇañāṇānī』』ti apare.
Paccayabhūtehi etehi abhisambharīyantīti sambhārā, upatthambhabhūtā catusamuṭṭhānikarūpā. Saha sambhārehīti sasambhāraṃ. Mahābhūtānaṃ upādāya pasīdatīti pasādo. Akkhikūpake akkhipaṭalehīti ubhohi akkhidalehi. Sambhavoti āpodhātumeva sambhavabhūtamāha. Idha 『『terasa sambhārā』』ti vuttaṃ. Aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 596) pana saṇṭhānena saddhiṃ 『『cuddasa sambhārā』』ti āgataṃ. Tattha saṇṭhānanti vaṇṇāyatanameva parimaṇḍalādisaṇṭhānabhūtaṃ. Visuṃ vacanaṃ pana nesaṃ tathābhūtānaṃ atathābhūtānañca āpodhātuvaṇṇāyatanānaṃ yathāvutte maṃsapiṇḍe vijjamānattā. Sambhavassa catudhātunissitehi saha vuttassa dhātuttayanissitatā yojetabbā. Diṭṭhimaṇḍaleti abhimukhaṃ ṭhitānaṃ paṭibimbapaññāyanaṭṭhānabhūte cakkhusaññitāya diṭṭhiyā pavattiṭṭhānabhūte maṇḍale. Sanniviṭṭhanti etena cakkhupasādassa anekakalāpagatabhāvo dassito. Tathā hi so satta akkhipaṭalāni abhibyāpetvā vattati. Yasmā so satta akkhipaṭalāni byāpetvā ṭhitehi attano nissayabhūtehi katūpakāraṃ taṃnissiteheva āyuvaṇṇādīhi anupālitaparivāritaṃ tisantatirūpasamuṭṭhāpakehi utucittāhārehi upatthambhiyamānaṃ hutvā tiṭṭhati. Rūpadassanasamatthanti attānaṃ nissāya pavattaviññāṇassa vasena rūpāyatanadassanasamatthaṃ. Vitthārakathāti tassa cakkhuno sotādīnañca hetupaccayādivasena ceva lakkhaṇādivasena ca vitthārakathā.
Sammasanacāracittanti vipassanāya pavattiṭṭhānabhūtaṃ vipassitabbaṃ cittaṃ. Keci 『『vipassanupagatakiriyamayacitta』』nti vadanti, taṃ tesaṃ matimattaṃ. Tīṇi lakkhaṇāni dassetvā vipassanaṃ ussukkāpetvā arahattassa pāpanavasena desanāya pavattattā.
Ajjhattāniccasuttavaṇṇanā niṭṭhitā.
2-3. Ajjhattadukkhasuttādivaṇṇanā
2-3.Dvelakkhaṇānīti dukkhānattalakkhaṇāni. Ekaṃ lakkhaṇanti anattalakkhaṇaṃ. Sesānīti vuttāvasesāni lakkhaṇāni. Tehīti yehi dutiyatatiyāni suttāni desitāni, tehi. Sallakkhitānīti sammadeva upadhāritāni. Ettakenāti dvinnaṃ ekasseva vā lakkhaṇassa kathanena.
Ajjhattadukkhasuttādivaṇṇanā niṭṭhitā.
4-6. Bāhirāniccasuttādivaṇṇanā
4-6.Vuttasadisovāti 『『dve lakkhaṇānī』』tiādinā vuttasadiso eva. Nayoti atidesanayo.
Bāhirāniccasuttādivaṇṇanā niṭṭhitā.
7-12. Ajjhattāniccātītānāgatasuttādivaṇṇanā
7-12.Sallakkhetvāti atītānāgatānaṃ avijjamānattā gāhassa daḷhatāya sallakkhetvā. Paccuppannesu vijjamānattā balavatā taṇhādigāhena vipassanāvīthiṃ paṭipādetuṃ kilamantānaṃ vineyyānaṃ vasena.
Ajjhattāniccātītānāgatasuttādivaṇṇanā niṭṭhitā.
Aniccavaggavaṇṇanā niṭṭhitā.
- Yamakavaggo
1-4. Paṭhamapubbesambodhasuttādivaṇṇanā
13-
我來將這段巴利文直譯成簡體中文: 5.1081. 依"諸比丘,於前未聞法中生眼:'此是苦聖諦'"等方式而來,故說分別四諦智為"慧眼"。此說為"觀智",其他說"觀、道、果、省察智"。 以此等為緣而集起為資具,即為支援之四等起色。"有資具"即與資具俱。依于大種而凈為凈。"于眼窩眼幕"即兩眼膜。"集聚"即說水界為集聚。此中說"十三資具"。然《殊勝義注》中與形色一起說來為"十四資具"。此中"形"即色處成圓等形。別說彼等如是性非如是性水界色處因於所說肉團存在。應結合說集聚依四界與三界依性。"見輪"即立於對面映象顯現處成為名為見轉起處輪。"住"以此顯示眼凈色屬多聚。如是彼遍及七眼幕而轉。因彼以依自己成助緣之所依同依者命色等攝護圍繞,被三相續色生起氣候、心、食所支援而住。"能見色"即依自所依轉起識能見色處。"廣說"即依因緣等及相等廣說彼眼及耳等。 "思察所行心"即成為觀轉起處應觀之心。某些說"成觀所攝唯作心",彼為彼等意解。因顯示三相發起觀依得阿羅漢方式教說轉起。 內無常經註釋終。 2-3. 內苦經等註釋 2-3. "二相"即苦無我相。"一相"即無我相。"余"即所說余相。"彼等"即以彼等說第二第三經者。"善察"即善審察。"以此"即以說二或一相。 內苦經等註釋終。 4-6. 外無常經等註釋 4-6. "如所說"即如"二相"等所說。"法"即類推法。 外無常經等註釋終。 7-12. 內無常過未等經等註釋 7-12. "察知"即因察知過未不存在故執持堅固。因依現在存在故以強力貪等執持疲於趣入觀道諸所化者。 內無常過未等經等註釋終。 無常品註釋終。 雙品 1-4. 第一正覺前等經等註釋 13-
- Dvīsupi suttesu āyatanānaṃ vasena desanā ekarasāvāti 『『paṭhamadutiyesū』』ti ekajjhaṃ paduddhāro kato. Āhito ahaṃmāno etthāti attā, attabhāvo. Attānamadhi ajjhattaṃ, tappariyāpannattā tattha bhavāni ajjhattikāni, tesaṃ ajjhattikānaṃ. Ajjhattañca nāma ajjhattajjhattaṃ , niyakajjhattaṃ, gocarajjhattaṃ, visayajjhattanti catubbidhaṃ. Tattha ajjhattajjhattaṃ ajjhatte bhavanti ajjhattikanti āha 『『ajjhattajjhattavasena ajjhattikāna』』nti. Tesaṃ cakkhādīnaṃ ajjhattesupi ajjhattikabhāvo adhikasinehavatthutāyāti āha 『『chandarāgassa adhimattabalavatāyā』』ti. Idāni tattha tamatthaṃ paṭiyoginā saddhiṃ udāharaṇavasena dassento 『『manussānaṃ hī』』tiādimāha. Taṃ uttānameva. Bāhirānīti ajjhattikato bahi bhavāni.
Paṭhamapubbesambodhasuttādivaṇṇanā niṭṭhitā.
5-6. Paṭhamanoceassādasuttādivaṇṇanā
17-18.Nikkhantāti lokato nikkhantā. Visaṃyuttā saṃyogahetūnaṃ kilesānaṃ pahīnattā no saṃyuttā. No adhimuttāti na ussukkajātā. Vimariyādī…pe… cetasāti vigatakilesavaṭṭamariyādatāya nimmariyādīkatena cittena. Catusaccameva kathitaṃ cakkhādīnaṃ assādādino kathitattā.
Paṭhamanoceassādasuttādivaṇṇanā niṭṭhitā.
7-10. Paṭhamābhinandasuttādivaṇṇanā
19-22.Vaṭṭavivaṭṭameva kathitaṃ abhinandanānaṃ uppādanirodhānañca vasena desanāya pavattattā. Anupubbakathāti ādito paṭṭhāya padatthavaṇṇanā. Nesanti suttānaṃ.
Paṭhamābhinandasuttādivaṇṇanā niṭṭhitā.
Yamakavaggavaṇṇanā niṭṭhitā.
-
Sabbavaggo
-
Sabbasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 16. 于兩經中依處而說一味故"于第一第二"合為一語析出。置我慢於此為我,即自體。勝於我為內,屬彼故於彼有為內,彼等為內。內名為內之內、自內、境內、處內為四種。此中內之內于內有為內故說"依內之內故內"。彼等眼等於內亦內性因多愛著事故說"欲貪極強力故"。今于彼以對立者共以譬喻方式顯示說"因人等"等。彼明顯。"外"即于內之外有。 第一正覺前等經等註釋終。 5-6. 第一若無味等經等註釋 17-18. "出離"即出離世間。"離系"即因斷系因煩惱故非系。"非勝解"即非發熱。"心無邊際...等"即因離煩惱輪迴邊際故成無邊際心。唯說四諦因說眼等味等。 第一若無味等經等註釋終。 7-10. 第一歡喜經等註釋 19-22. 唯說輪迴出離因依歡喜等生滅方式教說轉起。"次第說"即從始釋句義。"彼等"即諸經。 第一歡喜經等註釋終。 雙品註釋終。 一切品 一切經註釋
- Sabba-saddo pakaraṇavasena katthaci sappadesepi pavattatīti tato nivattanatthaṃ anavasesavisayena sabba-saddena visesetvā vuttaṃ 『『sabbasabba』』nti, sabbameva hutvā sabbanti attho. Āyatanabhāvaṃ sabbaṃ āyatanasabbaṃ, sesadvayepi eseva nayo.
Tassa avisayābhāvato na addiṭṭhamidhatthi kiñcīti. Idhāti nipātamattaṃ, idha vā sadevake loke, dassanabhūtena ñāṇena adiṭṭhaṃ nāma kiñci natthīti attho. Yadi evaṃ anumānavisayaṃ nu kho kathanti āha 『『atho aviññāta』』nti. Aññesaṃ apaccakkhampi aviññātaṃ tassa kiñci natthīti adiṭṭhaṃ aviññātaṃ natthi. Paccuppannaṃ atītameva ñeyyaṃ gahitaṃ, anāgataṃ nu kho kathanti āha – 『『ajānitabba』』nti, tassa kiñci natthīti ānetvā sambandho. Jānituṃ ñātuṃ asakkuṇeyyaṃ nāma tassa kiñci natthīti dassento āha 『『sabbaṃ abhiññāsī』』tiādi.
Sakalassa sakkāyadhammassa pariggahitattā sakkāyasabbaṃ. Sabbadhammesūti pañcannaṃ dvārānaṃ ārammaṇabhūtesu sabbesu dhammesu. Yasmā chasupi ārammaṇesu gahitesu padesasabbaṃ nāma na hoti, tasmā 『『pañcārammaṇamatta』』nti vuttaṃ. Padesasabbaṃ sakkāyasabbaṃ na pāpuṇāti tassa tebhūmakadhammesu ekadesassa asaṅgaṇhanato. Sakkāyasabbaṃ āyatanasabbaṃ na pāpuṇāti lokuttaradhammānaṃ asaṅgaṇhanato. Āyatanasabbaṃ sabbasabbaṃ na pāpuṇāti. Yasmā āyatanasabbena catubhūmakadhammāva pariggahitā, na lakkhaṇapaññattiyo, yasmā sabbasabbaṃ dassentena buddhañāṇavisayo dassito, tasmā 『『sabbasabbaṃ na pāpuṇātī』』ti etthāpi 『『kasmā…pe… natthitāyā』』ti sabbaṃ ñātārammaṇeneva pucchāvissajjanaṃ kataṃ. 『『Āyatanasabbepi idha vipassanupagadhammāva gahetabbā abhiññeyyaniddesavasenapi sammasanacārasseva icchitattā』』ti vadanti.
Paṭikkhipitvāti 『『idaṃ sabbaṃ nāma na hotī』』ti evaṃ paṭikkhipitvā. Tassāti 『『aññaṃ sabbaṃ paññāpessāmī』』ti vadantassa. Vācāya vattabbavatthumattakamevāti vañjhāputtagaganakusumādivācā viya etassa vācāya kevalaṃ vattabbavatthukameva bhaveyya, na attho, vacanamattakamevāti attho . Atikkamitvāti anāmasitvā aggahetvā. Taṃ kissa hetūti vighātāpajjanaṃ kena hetunā. Yathā taṃ avisayasminti yathā aññopi koci avisaye vāyamanto, evanti attho. Aṭṭhakathāyaṃ pana yasmā pāḷiyaṃ 『『taṃ kissa hetū』』ti vuttakāraṇameva upanayanavasena dassetuṃ 『『yathā ta』』ntiādi vuttaṃ. Kāraṇopanayanañca kāraṇamevāti 『『yathāti kāraṇavacana』』nti vuttanti daṭṭhabbaṃ. Tenevāha 『『evaṃ imasmimpi avisaye』』tiādi.
Sabbasuttavaṇṇanā niṭṭhitā.
- Pahānasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 23. 因"一切"字依上下文有時轉起于有限故,為避彼故以無餘境之"一切"字限定而說"一切一切",即成一切而為一切義。處性一切為處一切,餘二亦此法。 因非彼境故"此中無未見者"。"此中"為語助詞,或此天人世間中,以見性智未見名無任何義。若如是推理境如何?故說"又未知"。雖對他人非現見亦無他未知,即無未見未知。取現在過去為所知,未來如何?故說"無應知",結合說彼無任何。為顯無名不能知故說"遍知一切"等。 因攝一切有身法故為有身一切。"於一切法"即于為五門所緣一切法。因取六所緣時不名部分一切,故說"僅五所緣"。部分一切不及有身一切因彼不攝三界法一分故。有身一切不及處一切因不攝出世間法故。處一切不及一切一切。因以處一切僅攝四界法,不攝相施設,因顯一切一切顯佛智境,故於"不及一切一切"此中亦以"何故...等無故"以一切所知所緣作問答。說"于處一切亦唯應取成觀諸法因依顯示應知亦唯欲思察故"。 "拒絕"即如是"此不名一切"拒絕。"彼"即說"我將施設其他一切"者。"唯應說語事"即如石女兒虛空花語如是此語唯應說事,無義,即唯語義。"超越"即不觸不取。"彼何因"即煩惱何因。"如是于非境"即如任何其他人努力于非境如是義。注中因聖典說"彼何因"而以引入方式顯示故說"如是"等。因引入因即因,故應見說"如為因語"。所以說"如是於此非境"等。 一切經註釋終。 斷經註釋
24.Sabbassāti dvārārammaṇehi saddhiṃ dvārappavattassa. Pahānāyāti tappaṭibaddhachandarāgapahānavasena pajahanāya. Cakkhusamphassanti cakkhusannissitaphassaṃ. Mūlapaccayanti mūlabhūtaṃ paccayaṃ katvā, sahajātavedanāya cakkhusamphassapaccayabhāve vattabbameva natthi. Eseva nayoti apadesena 『『sotasamphassaṃ mūlapaccayaṃ katvā』』tiādinā vattabbanti dasseti. Manoti bhavaṅgacittaṃ manodvārassa adhippetattā. Ārammaṇanti dhammārammaṇaṃ. Sahāvajjanakajavananti sahamanodvārāvajjanakaṃ javanaṃ. Taṃpubbakattā manoviññāṇaphassavedanānaṃ mūlapaccayabhūtā sabbesveva cakkhudvārādīsu vuttittā tadanurūpato 『『bhavaṅgasahajāto samphasso』』ti vuttaṃ. Sahāvajjanavedanāya javanavedanā 『『vedayita』』nti adhippetā, bhavaṅgasampayuttāya pana vedanāya gahaṇe vattabbameva natthi. Bhavaṅgato amocetvā bhavaṅgacittena saddhiṃyeva āvajjanaṃ gahetvā manodvārāvajjanaṃ bhavaṅgaṃ daṭṭhabbaṃ. Yā panettha desanāti yā ettha 『『pahānāyā』』tiādinā pavattadesanā satthu anasiṭṭhi āṇā. Ayaṃ paṇṇatti nāma tassa tassa atthassa pakārato ñāpanato. Ettha sabbaggahaṇena sabbe sabhāvadhammā gahitā, paññatti pana katamāti vicāraṇāya taṃ dassetuṃ 『『yā panetthā』』tiādi vuttanti daṭṭhabbaṃ.
Pahānasuttavaṇṇanā niṭṭhitā.
- Abhiññāpariññāpahānasuttavaṇṇanā
25.Abhiññāti abhiññāya. Ya-kāralopavasenāyaṃ niddeso 『『sayaṃ abhiññā』』tiādīsu (dī. ni. 1.28, 405; ma. ni. 1.154) viya, tathā 『『pariññā』』ti etthāpi. Sabbanti āyatanasabbaṃ. Tañhi abhiññeyyaṃ. Abhijānitvāti abhiññāya jānitvā. Parijānitvāti tīraṇapariññāya aniccādito parijānitvā. Pajahanatthāyāti pahānapariññāya anavasesato pajahanāya.
Abhiññāpariññāpahānasuttavaṇṇanā niṭṭhitā.
-
Paṭhamaaparijānanasuttavaṇṇanā
-
『『Abhijāna』』ntiādinā ettha bhagavā paṭhamaṃ kaṇhapakkhaṃ dassetvā sukkapakkhaṃ dasseti veneyyajjhāsayavasena. Tenettha vaṭṭavivaṭṭaṃ kathitaṃ.
Paṭhamaaparijānanasuttavaṇṇanā niṭṭhitā.
-
Dutiyaaparijānanasuttavaṇṇanā
-
Cakkhuviññāṇaviññātabbadhammo nāma rūpāyatanamevāti āha 『『heṭṭhā gahitarūpamevā』』ti. Idha anāpāthagataṃ 『『cakkhuviññāṇaviññātabbā dhammā』』ti vuttattā. Heṭṭhā āpāthagatampi anāpāthagatampi gahitameva 『『ye ca rūpā』』ti anavasesato vuttattā. Te hi vedanāsaññāsaṅkhārakkhandhā saha cakkhuviññāṇena viññātabbattā. Tathā hi cakkhuviññāṇaṃ tehi ekuppādaṃ ekavatthukaṃ ekanirodhaṃ ekārammaṇameva. Sesapadesūti sesesu 『『yañca sotaṃ ye ca saddā』』tiādinā āgatesu kaṇhapakkhe pañcasu, sukkapakkhe chasupi padesu. Eseva nayoti yvāyaṃ 『『heṭṭhā gahitarūpameva gaṇhitvā』』ti attho vutto. Eso eva tatthapi atthavaṇṇanānayo.
Dutiyaaparijānanasuttavaṇṇanā niṭṭhitā.
- Ādittasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 24. "一切"即與門所緣俱門轉起者。"為斷"即依斷彼系欲貪方式為斷。"眼觸"即依眼之觸。"根緣"即作為根之緣,對俱生受眼觸緣性無須說。"此法"即以例示顯示應說"作為耳觸根緣"等。"意"即有分心因意指意門。"所緣"即法所緣。"與轉向轉起俱"即與意門轉向轉起俱。因彼前故意識觸受根緣於一切眼門等中轉故,隨順彼故說"有分俱生觸"。意指與轉向受俱之轉起受為"受",然攝有分相應受無須說。不離有分即與有分心俱取轉向應見意門轉向有分。"此中何教說"即此中以"為斷"等轉起教說是師教命令。此為施設因顯示彼彼義之相。此中以一切攝取一切自性法,然施設為何思擇,應見為顯示彼故說"此中何"等。 斷經註釋終。 證知遍知斷經註釋 25. "證知"即以證知。此釋依略ya音如"自證知"等,如是于"遍知"此中亦然。"一切"即處一切。因彼應證知。"已證知"即以證知已知。"已遍知"即以決定遍知從無常等已遍知。"為斷"即以斷遍知為無餘斷。 證知遍知斷經註釋終。 第一不遍知經註釋 26. 以"證知"等此中世尊先顯示黑分后顯示白分依所化意樂。以此此中說輪迴出離。 第一不遍知經註釋終。 第二不遍知經註釋 27. 說"僅下取色"因唯色處名眼識所識法。此中說"眼識所識諸法"因非行境。下雖行境非行境亦已取因說"及諸色"故無餘。因彼等受想行蘊與眼識俱應識。如是眼識與彼等同生同依同滅同所緣。"余句中"即余"及耳及諸聲"等來黑分五句,白分六句中。"此法"即凡此"取下已取色"說義。彼亦此義註釋法。 第二不遍知經註釋終。 燃燒經註釋
- Gayānāmikāya nadiyā avidūre pavatto gāmo gayā nāma, tassaṃ gayāyaṃ viharatīti samīpatthe cetaṃ bhummavacanaṃ. Gayāgāmassa hi āsanne gayāsīsanāmake piṭṭhipāsāṇe bhagavā tadā vihāsi. Tenāha 『『bhagavā tattha viharatī』』ti.
Tatrāti 『『bhikkhū āmantesī』』ti ye bhikkhū āmantesi, yathā cāyaṃ desanā tesaṃ sappāyā jātā, tatra tasmiṃ atthadvaye vibhāvetabbe ayaṃ anupubbikathā samudāgamato paṭṭhāya anupaṭipāṭikathā. Itoti imasmā kappato. Kirāti anussavanatthe nipāto. Pāramitāparibhāvanāya paripākagate. Ñāṇeti bodhiñāṇe. Kaniṭṭhaputto vemātikabhātā bhagavato. Veḷubhittikuṭikāhi parikkhipitvā bahiddhā, anto pana paṭasāṇīhi.
Sabbesaṃ sattānaṃ. Puññacetanaṃ anto abbhantare paveseti. Bhagavāpi tassa puttoti katvā 『『aññe tayo puttā』』ti vuttaṃ. Avippakiritvāti parājayena avippakiriya apalāyitvā. Pidahīti dātuṃ na sakkomīti tathā akāsi. Saccavāditāya gaṇhiṃsūti rājakulassa saccavāditāya attano varaṃ gaṇhiṃsu.
Vinivattitunti paṭiññāya nivattituṃ. Antarāti tumhehi paricchinnakālassa antarā eva matā. Aṭṭhavīsatihatthaṭṭhānaṃ usabhaṃ nāma. Usabhe aṭṭhavīsatihatthappamāṇe ṭhāne. Dānagge byāvaṭoti pasuto.
Soti bhagavā. Tathārūpañhi buddhānaṃ desanāpāṭihāriyaṃ, yathā desanāya gahito attho paccakkhato vibhūto hutvā upaṭṭhāti. Tenāha 『『imesaṃ…pe… desessāmī』』ti. Sanniṭṭhānanti cirakālaparicitādittaaggikānaṃ ādittapariyāyadesanāva sappāyāti nicchayamakāsi. Padittanti padīpitaṃ ekādasahi aggīhi ekajālībhūtaṃ. Tenāha 『『sampajjalita』』nti. Dukkhalakkhaṇaṃ kathitaṃ cakkhādīnaṃ ekādasahi aggīhi ādittabhāvena dukkhamatāya dukkhassa kathitattā.
Ādittasuttavaṇṇanā niṭṭhitā.
-
Addhabhūtasuttavaṇṇanā
-
Adhisaddena samānattho addhasaddoti āha 『『addhabhūtanti adhibhūta』』ntiādi. Sesaṃ vuttanayameva.
Addhabhūtasuttavaṇṇanā niṭṭhitā.
- Samugghātasāruppasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 28. 名為伽耶河不遠處轉起之村名為伽耶,于彼伽耶住即近處義此處格。因世尊當時住于伽耶村附近名為伽耶山頭之石山。所以說"世尊住于彼處"。 "于彼"即"告諸比丘"彼告諸比丘,及如此教說成彼等適宜,于彼二義應顯此次第說從緣起始依次說。"從此"即從此劫。"傳聞"為傳聞義助詞。于波羅蜜修習成熟。"智"即菩提智。世尊之異母弟為小子。以竹壁小屋圍繞外,內則以布簾。 一切有情。令入福思于內。因世尊亦為彼子故說"其他三子"。"不散"即不敗散不逃。"遮"即不能給如是作。"取以真實語"即以王家真實語取自願。 "返回"即依允許返回。"中間"即汝等所限時中間即死。"牛長"名二十八肘處。於二十八肘量牛長處。"從事於施處"即勤勉。 "彼"即世尊。因諸佛如是教說神變,如教說所取義顯現成現見。所以說"我將對此等...等教說"。"決定"即決定對長期親近燃燒火者燃燒法教說為適宜。"燃起"即以十一火成一火焰燃起。所以說"等燃"。說苦相因說眼等以十一火燃燒性為苦苦性故。 燃燒經註釋終。 征服經註釋 29. "征服"聲與"勝"聲同義故說"征服即勝服"等。余如所說法。 征服經註釋終。 正斷適應經註釋
- Maññitaṃ nāma taṇhāmānadiṭṭhīhi gahetabbaṃ maññitaṃ. Sabbasmiṃ maññitanti sabbamaññitaṃ, tassa samugghāto setughāto, tadāvahaṃ sabbamaññitasamugghātasāruppaṃ. Aṭṭhakathāyaṃ pana 『『maññitaṃ nāma cakkhādīsu eva uppajjati, nāññasmi』』nti dutiyanayo vutto. Anucchavikanti anurūpaṃ avilomaṃ. Idhāti idheva sāsane aññattha tadabhāvato. 『『Taṇhā-mānadiṭṭhimaññitāna』』nti vuttaṃ maññitattayaṃ saparasantānesu paṭipakkhavasena yojetvā dassetuṃ 『『cakkhuṃ ahanti vā』』tiādi vuttaṃ. Tattha 『『cakkhuṃ aha』』nti iminā ajjhattavisayaṃ diṭṭhimaññitañca dasseti attābhinivesāhaṃkāradīpanato. 『『Mama』』nti iminā taṇhāmaññitaṃ mānamaññitampi vā, pariggahamukhenapi seyyādito mānuppajjanato. Sesapadadvayepi iminā nayena maññitavibhāgo veditabbo. Ahanti attāva, so ca cakkhusmiṃ tadadhīnavuttittā 『『paro』』ti na maññati. Mama kiñcanapalibodho cakkhusmiṃ sati labbhanato, asati na maññati tathāmaññitassa paccayaghātato. Sesapadadvayepi eseva nayo.
Ahaṃ cakkhuto niggatoti 『『aha』』nti vattabbo ayaṃ satto cakkhuto niggato tattha sukhumākārena upalabbhanato. Mama kiñcanapalibodho cakkhuto niggato tasmiṃ sati eva upalabbhanato . Sesadvayepi eseva nayo. Tattha paroti paro satto. Mama cakkhūti na maññati yassa taṃ cakkhu, tassa 『『aha』』nti vattabbasseva abhāvato. Mamattabhūtanti mama kāraṇaṃ. Sesaṃ uttānameva. Evametasmiṃ sutte cakkhurūpa-cakkhuviññāṇa-cakkhusamphassa-sukhadukkhādukkhamasukhavasena satta vārā cakkhudvāre, tathā sotadvārādīsūti cha sattakā dvecattālīsa. Puna sakkāyavasena 『『sabbaṃ na maññatī』』tiādinā vuttaṃ, tena tecattālīsa. Puna tebhūmakavaṭṭaṃ 『『loko』』ti gahetvā 『『na kiñci loke upādiyatī』』ti vuttaṃ, tena catucattālīsa honti. Evaṃ sabbathāpi catucattālīsāya ṭhānesu arahattaṃ pāpetvā vipassanā kathitāti veditabbā. 『『Catucattālīsādhikasatesū』』ti kesuci potthakesu likhanti, sā ca pamādalekhā.
Samugghātasāruppasuttavaṇṇanā niṭṭhitā.
- Paṭhamasamugghātasappāyasuttavaṇṇanā
31.Upakārabhūtā tadāvahattā. Tatoti maññitākārato. Tanti maññanāvatthuṃ. Aññenākārenāti yathā maññati aniccādiākārato, aññena aniccādinā ākārena hoti. Aññathābhāvaṃ vipariṇāmanti uppādavayatāya aññathābhāvaṃ jarāya maraṇena ca dvedhā vipariṇāmetabbaṃ. Taṃ upagamanena aññathābhāvī, evaṃbhūto hutvāpi jīraṇabhijjanasabhāvesu. Bhavesu satto loko uparipi bhavaṃyeva abhinandati. Heṭṭhā gahitameva saṅkaḍḍhitvāti 『『cakkhuṃ na maññatī』』tiādinā heṭṭhā gahitameva khandhadhātuāyatanāti khandhādipariyāyena ekato gahetvā punapi maññanāvatthuṃ dasseti. Avasāne 『『tato taṃ hotī』』ti vuttapadena saddhiṃ sabbavāresu aṭṭha aṭṭha hontīti 『『aṭṭhacattālīsāya ṭhānesū』』ti vuttaṃ.
Paṭhamasamugghātasappāyasuttavaṇṇanā niṭṭhitā.
- Dutiyasamugghātasappāyasuttavaṇṇanā
32.Dassetvāti ettha lakkhaṇe ayaṃ tvā-saddo, hetumhi vā. Anādisattasantānagatagāhattayalakkhitā hi satthu, tiparivaṭṭadesanā taṃnimittaṃ yāvadeva tappahānāya pavattitabhāvato. Arahattaṃ pāpetvā vipassanā kathitāti aṭṭhakathāyaṃ vuttaṃ 『『saha vipassanāya cattāropi maggā kathitā』』ti.
Dutiyasamugghātasappāyasuttavaṇṇanā niṭṭhitā.
Sabbavaggavaṇṇanā niṭṭhitā.
我來將這段巴利文直譯成簡體中文: 30. 名為分別即以貪慢見所取分別。一切分別即遍分別,彼斷即橋斷,導彼故遍分別斷適應。然注中說"名為分別唯于眼等生起,非於他"為第二法。"適應"即相應不違。"此"即唯此教中因他處無彼。說"貪慢見分別"為顯示配合分別三于自他相續以對治方式故說"眼我"等。此中以"眼我"顯示內境見分別因顯示我執我慢。以"我"顯示貪分別或慢分別,因由執取門亦從勝等生慢。餘二句亦應以此法知分別差別。我即我,彼于眼因依彼轉故不分別"他"。我係縛障礙於眼有時得,無時不分別因滅如是分別緣。餘二句亦此法。 "我從眼出"即應說"我"此有情從眼出因於彼以細相得。我係縛障礙從眼出因唯于彼有時得。餘二亦此法。此中"他"即他有情。不分別"我眼"因有彼眼者無應說"我"。"成我"即我因。余顯明。如是此經于眼色眼識眼觸樂苦不苦不樂七轉于眼門,如是于耳門等故六七為四十二。復依有身說"不分別一切"等,故四十三。復取三界輪迴為"世間"說"於世間不取任何",故四十四。如是一切亦應知於四十四處令至阿羅漢說觀。某些寫本寫"百四十四",彼為誤寫。 正斷適應經註釋終。 第一正斷適宜經註釋 31. 因導彼故成利益。"從彼"即從分別相。"彼"即分別事。"以他相"即如分別無常等相,以他無常等相。"異變壞"即以生滅性變異以老死二種應壞。以趣彼變異,如是有亦于腐敗破壞性。有情世間于諸有上亦喜有。"攝下已取"即以"不分別眼"等下已取蘊界處以蘊等名一處取而復顯示分別事。最後與說"從彼是彼"句於一切轉八八故說"於四十八處"。 第一正斷適宜經註釋終。 第二正斷適宜經註釋 32. "顯示"此中此tvā音為相或因。因師三轉教說顯示無始有情相續所取三,因唯為斷彼故轉起。注中說"說令至阿羅漢觀"為"說與觀俱四道"。 第二正斷適宜經註釋終。 一切品註釋終。
- Jātidhammavaggavaṇṇanā
33-42.Nibbattanasabhāvanti hetupaccayehi uppajjanasabhāvaṃ. Uppādānantaraṃ buddhippattiyā jīraṇasabhāvaṃ. Yattha cakkhādayo, tattheva visabhāgasamuṭṭhānalakkhaṇena byādhino uppattipaccayabhāvena byādhisabhāvaṃ. Maraṇasabhāvanti vināsasabhāvaṃ. Sokasabhāvanti ñātibyasanādinā ḍayhamānadukkhasabhāvaṃ. Saṃkilesikasabhāvanti taṇhādivasena saṃkilissanasabhāvaṃ.
Jātidhammavaggavaṇṇanā niṭṭhitā.
- Sabbaaniccavaggavaṇṇanā
43-52.Ñātapariññā āgatā visayavasena tabbisayassa dhammassa jotitattā. Itarā dve tīraṇapahānapariññāpi āgatā evāti veditabbā, tāsaṃ abhiññeyyadhammavisayattā ñāṇassa ca tīraṇapahānapariññāsambhavato. Pariññeyyapade tīraṇapariññāva āgatā, pahātabbapade pahānapariññāva āgatāti yojanā. Itarāpi dve gahitāyeva tāhi vinā atthasiddhiyā abhāvato. Paccakkhaṃ kātabbaṃ ārammaṇato asammohato paṭivijjhanena. Avuttāpi gahitāyeva parijānanassa yāvadeva pahānatthattā. Ekasabhāvena vinābhāvo anekaggaṭṭho. Upasaṭṭharogena viya anto eva abhihatasabbatā upahataṭṭho.
Sabbaaniccavaggavaṇṇanā niṭṭhitā.
Paṭhamo paṇṇāsako.
- Avijjāvaggavaṇṇanā
53-62.Catūsu saccesu aññāṇaṃ tappaṭicchādakasammoho. Avindiyaṃ vindati, vindiyaṃ na vindatīti katvā vijjāya paṭipakkhova avijjā. Vijjāya uppannāya anavasesato avijjā pahīyati, taṃ dassento 『『vijjāti arahattamaggavijjā』』ti āha. Na kevalaṃ aniccānupassanāvaseneva maggavuṭṭhānaṃ, atha kho itarānupassanāvasenapīti dassento 『『dukkhā…pe… pahīyatiyevā』』ti āha. Sabbatthāti uparisuttante sandhāyāha. Tato aparepi taṃatthalakkhaṇavasena kathitasuttantepi. Tānipi hi tathā bujjhanakapuggalānamajjhāsayena vuttānīti.
Avijjāvaggavaṇṇanā niṭṭhitā.
-
Migajālavaggo
-
Paṭhamamigajālasuttavaṇṇanā
-
Cakkhuviññāṇaṃ dassanakiccanti vuttacakkhuviññāṇena passitabbanti āha 『『iṭṭhārammaṇabhūtā』』ti. Kamanīyāti kāmetabbā. Manaṃ appāyantīti manāpāti āha 『『manavaḍḍhanakā』』ti. Piyāyitabbasabhāvā piyarūpā. Kāmūpasaṃhitāti kāmapaṭisaṃyuttā. Ālambitabbatā eva cettha upasaṃhitatāti 『『ārammaṇaṃ katvā』』tiādimāha. Taṇhāsaṅkhātā nandī taṇhānandī, na tuṭṭhinandīyeva 『『nandiṃ caratī』』tiādīsu viya. Gāmantanti gāmasamīpaṃ. 『『Anupacāraṭṭhāna』』nti vatvā taṃ dasseti 『『yatthā』』tiādinā.
Etthāti yathānīhate pāṭhe. 『『Imaṃ ekaṃ pariyāyaṃ ṭhapetvā』』ti vuttaṃ tassa 『『pantānī』』tipadena saṅgahitattā. Appasaddāni appanigghosānīti ettha appa-saddo abhāvattho.
Paṭhamamigajālasuttavaṇṇanā niṭṭhitā.
- Samiddhilokapañhāsuttavaṇṇanā
68.Āyācanasuttato paṭṭhāyāti migajālavagge dutiyasuttato paṭṭhāya. Paṭhamasutte pana dutiyakavihārādibhāvo vuttoti.
Samiddhilokapañhāsuttavaṇṇanā niṭṭhitā.
- Upasenaāsīvisasuttavaṇṇanā
69.Gahetvāti pārupanassa sithilakaraṇena vīmaṃsato mocetvā. Leṇacchāyāyāti purimadisāya leṇacchāyāyaṃ. Patitvāti leṇacchadanato bhassitvā. Phuṭṭhavisoti catūsu āsīvisesu so phuṭṭhaviso. Tenāha 『『tasmā』』tiādi. Pariyādiyamānamevāti khepentameva, vināsentamevāti attho. Yathāparicchedenāti attano visaparicchedānurūpaṃ. Aññathābhāvanti vaḍḍhabhāvādipakatijahanaṃ. Sabhāvavigamoti vināso.
Upasenaāsīvisasuttavaṇṇanā niṭṭhitā.
我來將這段巴利文直譯成簡體中文: 生法品註釋 33-42. "生性"即由因緣生起性。得覺后即老性。眼等之處,以異生起相為病生起緣性故病性。"死性"即壞滅性。"憂性"即以親戚損失等焚燒苦性。"煩惱性"即以貪等染污性。 生法品註釋終。 一切無常品註釋 43-52. 說知遍知因依境顯示彼境法故。應知其他兩種決定斷遍知亦來,因彼等為應證知法境及智有決定斷遍知。"應遍知"句來決定遍知,"應斷"句來斷遍知為結合。其他二亦已取因無彼不成義。應作現見以所緣無癡通達。雖未說亦已取因遍知唯為斷故。無一性為多義。如近病般內即一切已害為害義。 一切無常品註釋終。 第一五十終。 無明品註釋 53-62. 於四諦不知覆蔽癡。以不應知知,應知不知故無明即明對。明生時無餘斷無明,顯示彼故說"明即阿羅漢道明"。非唯依無常觀而道出起,亦依其他觀故說"苦...等斷"。"一切"即指上經。其後依彼義相說諸經。因彼等亦依如是覺悟人意樂說。 無明品註釋終。 彌伽阇羅品 第一彌伽阇羅經註釋 63. "眼識為見作用"說以眼識應見故說"成可意所緣"。"可愛"即應愛。令意喜故"可意"故說"令意增"。可愛著性為可愛色。"與欲俱"即系欲。此中唯應緣性為與俱故說"作所緣"等。貪所說喜為貪喜,非僅喜喜如"行喜"等。"村邊"即村近。說"非行處"以"何處"等顯示彼。 "此中"即如引導文中。說"除此一法"因彼攝於"遠離"字。"少聲少響"此中少聲為無義。 第一彌伽阇羅經註釋終。 三彌地世間問經註釋 68. "從請願經始"即從彌伽阇羅品第二經始。然初經說第二住等性。 三彌地世間問經註釋終。 優波先那毒蛇經註釋 69. "取"即以松衣試時解。"洞影"即前方洞影中。"落"即從洞頂落下。"毒觸"即於四毒蛇彼觸毒。所以說"由彼"等。"正盡"即滅即壞義。"如限量"即隨自毒限量。"變異"即捨棄增等自性。"自性離"即壞。 優波先那毒蛇經註釋終。
- Upavāṇasandiṭṭhikasuttavaṇṇanā
70.Rūpaṃ paṭisaṃviditaṃ karoti ñātapariññāvasena. Rūparāganti nīlādibhede rūpadhamme rāgaṃ. Paṭisaṃviditaṃ karoti 『『ayaṃ me rāgo appahīno』』ti. Etena sekkhānaṃ paccavekkhaṇā kathitā. Tena vuttaṃ 『『evampi kho, upavāṇa, sandiṭṭhiko dhammo hotī』』tiādi. Rūparāgaṃ paṭisaṃviditaṃ karoti 『『natthi me ajjhattaṃ rūpesu rāgo』』ti pajānāti. Asekkhānaṃ hāyaṃ paccavekkhaṇā.
Upavāṇasandiṭṭhikasuttavaṇṇanā niṭṭhitā.
- Paṭhamachaphassāyatanasuttavaṇṇanā
71.Phassākarānanti channaṃ phassānaṃ ākarānaṃ uppattiṭṭhānānaṃ, cakkhādīnanti attho. Naṭṭho nāma ahanti vadati, yo channaṃ phassāyatanānaṃ samudayādiṃ yathābhūtaṃ pajānāti, so vusitavā, itaro avusitavā ahañca tādisoti. Ayamevāti ayaṃ cakkhusmiṃ 『『netaṃ mamā』』tiādinā tiṇṇaṃ gāhānaṃ abhāvo eva.
Paṭhamachaphassāyatanasuttavaṇṇanā niṭṭhitā.
- Dutiyachaphassāyatanasuttavaṇṇanā
72.Apunabbhavoti punabbhavābhāvo.
- Tatiyachaphassāyatanasuttavaṇṇanā
73.Panassasanti ekaṃsena naṭṭhoti ayamettha atthoti āha 『『atinaṭṭho』』ti, dhurato eva naṭṭhoti attho.
Tatiyachaphassāyatanasuttavaṇṇanā niṭṭhitā.
Migajālavaggavaṇṇanā niṭṭhitā.
- Gilānavaggo
1-5. Paṭhamagilānasuttādivaṇṇanā
74-78.Appaññātoti nāmagottato ceva sīlādiguṇehi ca appaññāto avissuto. Theramajjhimabhāvaṃ appattatāya navo.
Paṭhamagilānasuttādivaṇṇanā niṭṭhitā.
-
Dutiyaavijjāpahānasuttavaṇṇanā
-
Aniccādivasena abhinivisanaṃ abhiniveso, so eva dhammasabhāvaṃ atikkamitvā parato āmasanato parāmāso, so eva gāho. Tena abhinivesaparāmāsaggāhena gaṇhituṃ na yuttā aniccādisabhāvattā. Saṅkhārā eva pavattiyā kāraṇabhāvato saṅkhāranimittāni. Yo saṅkhāresu apariññātābhinivesena passitabbo attākāro, so na hotīti añño anattākāro, tato aññato passati. Pariññātābhinivesoti tīraṇapariññāya paricchijja ñātamicchābhiniveso. Pariññātābhinivesoti vā pariññātavipassanābhiniveso. Vipassanāti arūpasattakavasena vipassanāya parijānitabbā.
Dutiyaavijjāpahānasuttavaṇṇanā niṭṭhitā.
- Sambahulabhikkhusuttavaṇṇanā
81.Kevalanti itaralakkhaṇehi avomissaṃ.
-
Phaggunapañhāsuttavaṇṇanā
-
Taṇhāya pahīnāya diṭṭhimānāpi pahīnā evāti 『『taṇhāpapañcassa chinnattā chinnapapañce』』ti vuttaṃ. Dutiyapadepi eseva nayo. Idha sattavohāro cakkhādīsu vijjamānesu eva hoti, tasmā parinibbutānañca vohāro cakkhādīsu sannissayeneva, nāññathāti atikkantabuddhehi pariharitāni cakkhusotādīni pucchāmīti pucchati 『『atthi nu kho bhante』』tiādinā. Cakkhusotādivaṭṭaṃ vaṭṭe pavatteyya.
Phaggunapañhāsuttavaṇṇanā niṭṭhitā.
Gilānavaggavaṇṇanā niṭṭhitā.
-
Channavaggo
-
Palokadhammasuttavaṇṇanā
84.Aniccalakkhaṇameva kathitaṃ, tañca pariyāyena, aniccalakkhaṇe kathite itaralakkhaṇāni kathitāneva honti byabhicārabhāvato.
-
Suññatalokasuttavaṇṇanā
-
Attano idanti attaniyanti āha 『『attano santakenā』』ti.
-
Saṃkhittadhammasuttavaṇṇanā
86.Vuttanayeneva veditabbanti khandhiyavagge khandhavasena āgataṃ, idha āyatanavasenāti ayameva viseso.
- Channasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 優波婆那現見經註釋 70. 依知遍知方式令色被了知。"色貪"即于青等差別色法之貪。令被了知為"此我貪未斷"。以此說有學省察。所以說"如是優波婆那現見法"等。令色貪被了知為"我內於色無貪"而了知。此為無學省察。 優波婆那現見經註釋終。 第一六觸處經註釋 71. "觸生"即六觸生起處,即眼等義。說"我名亡"者,誰如實了知六觸處集等,彼為已住,他為未住我亦如是。"唯此"即此眼中"非我所"等三執之無。 第一六觸處經註釋終。 第二六觸處經註釋 72. "無再有"即無再有。 第三六觸處經註釋 73. "亡"即一向亡此義故說"極亡",即從始即亡義。 第三六觸處經註釋終。 彌伽阇羅品註釋終。 病品 1-5. 第一病經等註釋 74-78. "未知"即以名姓及戒等德未知未聞。因未達長老中位故為新。 第一病經等註釋終。 第二無明斷經註釋 80. 依無常等執著為執著,彼即超越法性執持為外執,彼即執。不應以彼執著外執執取因無常性故。諸行因轉起作因性故為行相。于諸行未遍知執著應見我相,彼無故為異非我相,從彼異見。"遍知執著"即以決定遍知遍知邪執著。或"遍知執著"即遍知觀執著。"觀"即依無色七種以觀應遍知。 第二無明斷經註釋終。 眾多比丘經註釋 81. "唯"即與余相不雜。 伐求那問經註釋 83. 貪斷則見慢亦斷故說"因斷愛戲論故為斷戲論"。第二句亦此法。此中有情名言唯于眼等有時有,故般涅槃者名言亦依眼等,非他故問"大德有否"等問已超越佛之眼耳等。眼耳等輪于輪轉。 伐求那問經註釋終。 病品註釋終。 闡那品 壞法經註釋 84. 唯說無常相,彼亦方便,說無常相則其他諸相亦說因無違故。 空世經註釋 85. "我所"即我所屬故說"我所有"。 略法經註釋 86. 應如所說知,即蘊品依蘊來,此依處,此為差別。 闡那經註釋
- Sabbanimittehi paṭisallīyati etenāti paṭisallānaṃ, phalasamāpatti. Jīvitahārakasatthaṃ jīvitassa haraṇato, sattānañca sasanato hiṃsanato . Paricaritoti payirupāsito. Tena yathānusiṭṭhaṃ paṭipajjinti dīpeti.
Anupavajjanti parehi na upavaditabbaṃ. Taṃ panettha āyatiṃ appaṭisandhibhāvato hotīti āha 『『appavattika』』nti. 『『Netaṃ mamā』』tiādīni vadanto arahatte pakkhipitvā kathesi. Puthujjanabhāvameva dīpento vadati akatakiccabhāvadīpanena. Kiñcāpi thero pucchitaṃ pañhaṃ arahatte pakkhipitvā kathesi, 『『na samanupassāmī』』ti pana vadanto kiñci nipphattiṃ na kathesi, tasmā 『『idampi manasi kātabba』』nti idaṃ ānetvā sambandho.
Kilesapassaddhīti kilesapariḷāhavūpasamo. Bhavatthāya puna bhavatthāya. Ālayanikanti pariyuṭṭhāneti bhavantare apekkhāsaññite ālaye nikantiyā ca pariyuṭṭhānappattiyā. Asati avijjamānāya. Paṭisandhivasena aññabhavato idhāgamanaṃ āgati nāma. Cutivasena gamananti cavanavasena ito gati. Anurūpagamanaṃ gati nāma tadubhayaṃ na hoti. Cutūpapāto aparāparabhavanavasena cuti, upapajjanavasena upapāto, tadubhayampi na hoti. Evaṃ pana cutūpapāte asati nevidha na idha loke. Na huraṃ na paraloke hoti. Tato eva na ubhayattha hoti. Ayameva anto ayaṃ idhaloke paraloke ca abhāvoyeva dukkhassa pariyosānaṃ. Ayamevāti yathāvutto eva – ettha etasmiṃ pāṭhe paramparāgato pamāṇabhūto attho.
Ye panāti sammavādino sandhāya vadati. Antarābhavaṃ icchanti 『『evaṃ bhavena bhavantarasambandho yujjeyyā』』ti. Niratthakaṃ antarābhavassa nāma kassaci abhāvato. Cutikkhandhānantarañhi paṭisandhikkhandhānaṃyeva pātubhāvo. Tenāha 『『antarābhavassa…pe… paṭikkhittoyevā』』ti. Tattha bhāvoti atthitā. Abhidhamme kathāvatthuppakaraṇe (kathā. 505-507) paṭikkhittoyeva. Yadi evaṃ 『『antarenā』』ti idaṃ kathanti āha 『『antarenā』』tiādi. Vikappato aññaṃ vikappantaraṃ, tassa dīpanaṃ 『『antarenā』』ti vacanaṃ. Na antarābhavadīpanaṃ tādisassa anupalabbhanato payojanābhāvato ca. Yattha hi vipākaviññāṇassa paccayo, tatthassa nissayabhūtassa vatthussa sahabhāvīnañca khandhānaṃ sambhavoti saddhiṃ attano nissayena viññāṇaṃ uppajjatevāti nāssa uppattiyā desadūratā veditabbā. 『『Neva idha na hura』』nti vuttadvayato aparaṃ vikappena 『『na ubhaya』』nti, tatthapi na hotiyevāti adhippāyo. 『『Antarenā』』ti vā 『『vinā』』ti iminā samānattho nipāto, tasmā nevidha, na huraṃ, ubhayaṃ vināpi nevāti attho.
Āharīti chinnavasena gaṇhi. Tenāha 『『kaṇṭhanāḷaṃ chindī』』ti. Pariggaṇhantoti sammasanto. Parinibbuto dīgharattaṃ vipassanāyaṃ yuttapayuttabhāvato. 『『Anupavajjaṃ channena bhikkhunā satthaṃ āharita』』nti, kathesīti asekkhakāle byākaraṇaṃ viya katvā kathesi.
Imināti 『『upavajjakulānī』』ti iminā vacanena. Theroti sāriputtatthero. Evanti evaṃ pubbakālesu saṃsaṭṭhavihārī hutvā ṭhito pacchā arahattaṃ pāpuṇissatīti āsaṅkanto pucchati. Sesaṃ uttānameva.
Channasuttavaṇṇanā niṭṭhitā.
5-6. Puṇṇasuttādivaṇṇanā
88-
我來將這段巴利文直譯成簡體中文: 87. 由此從一切相遠離故為遠離,即果定。取命刀因取命,及傷害眾生故。"已親近"即已侍奉。顯示彼如教導而行。 "無呵"即他不應呵。此因將來無結生故說"無轉起"。說"非我所"等時入阿羅漢說。顯示凡夫性以顯示未作所作性。雖長老將所問問題入阿羅漢說,然說"我不見"時不說任何成就,故"此亦應作意"此引來結合。 "煩惱寂"即煩惱熱惱止息。"為有為有"即為再有。"住著"即于有間希求所說住著之現起及現起住著。"無"即不存在。依結生從他有來此名為來。依死去名為依去而去。適當去名為去此二不有。死生即依再再有方式死,依生方式生,彼二亦不有。如是死生無時既非此亦非此世。非彼即非他世。即由此非兩處。此即此於此世他世皆無即苦之終。"唯此"即如所說-此中此文相傳為量之義。 "彼等"即指正說者。欲中有因"如是有與有間結合應理"。無義因某中有之無。因死蘊后唯生起結生蘊。所以說"中有...等已遮"。此中"有"即存在。于阿毗達磨論事品中已遮。若如是"中間"此如何?說"中間"等。異於分別為分別異,顯示彼為"中間"語。非顯示中有因不得如是及無用故。因於何處業識緣,于彼處所依之依及俱有蘊生故,識與自依俱生故,不應知彼生之處遠。說"既非此非彼"二外以分別"非兩",于彼亦唯無為意。或"中間"即與"無"同義助詞,故既非此,非彼,無兩亦無義。 "持"即以斷方式取。所以說"斷咽管"。"攝受"即思擇。般涅槃因長時與觀相應。"闡那比丘取無呵刀"說如說無學時記說。 "以此"即以"可呵諸家"此語。"長老"即舍利弗長老。"如是"即如是前時為親近住立后將證阿羅漢如是疑慮而問。余顯明。 闡那經註釋終。 5-6. 富樓那經等註釋 88-
89.Tanti cakkhurūpadvayaṃ. Tenāha 『『cakkhuñceva rūpañcā』』ti. Nandisamudayāti nandiyā samudayataṇhāya sesakāraṇehi nandiyā samuditi samodhānaṃ nandisamudayo, tasmā nandisamudayā. Tenāha 『『taṇhāya samodhānenā』』ti. Pañcakkhandhasaṅkhātassa dukkhassa samodhānena samuditi pavattiyevāti saha samudayena dukkhassa dassitattā 『『vaṭṭaṃ matthakaṃ pāpetvā』』ti vuttaṃ. Nirodhūpāyena saddhiṃ nirodhassa dassitattā 『『vivaṭṭaṃ matthakaṃ pāpetvā』』ti. Pucchānusandhiādīsu aññataro na hotīti āha – 『『pāṭiyekko anusandhī』』ti.
Caṇḍāti kodhanā. Duṭṭhāti dosavantoti attho. Kibbisāti pāpā. Kakkhaḷāti dāruṇā. Ghaṭikamuggarenāti ekasmiṃ pakkhe ghaṭikaṃ dassetvā katena rassadaṇḍena. Sattānaṃ sasanato satthaṃ, tato eva jīvitassa haraṇato hārakañcāti satthahārakaṃ. Indriyasaṃvaro 『『damo』』ti vutto manacchaṭṭhānaṃ indriyānaṃ damanato. Paññā 『『damo』』ti vuttā kilesavisevitānaṃ damanato vūpasamanato. Uposathakammaṃ 『『damo』』tivuttaṃ kāyadvārādīhi uppajjanakaasamassa damanato. Khanti 『『damo』』ti veditabbā akkhantiyā damanato vūpasamanato. Tenāha 『『upasamoti tasseva vevacana』』nti.
Etthāti sunāparantajanapade. Ete dveti ayaṃ puṇṇatthero tassa kaniṭṭhoti ete dve bhātaro. Āhacca aṭṭhāsi uḷāraṃ buddhārammaṇaṃ pītiṃ uppādetvā. Satta sīhanāde naditvāti mammacchedakānampi akkosaparibhāsānaṃ khamane santosābhāvadīpanaṃ, pāṇippahārassa, leḍḍuppahārassa, daṇḍappahārassa, satthappahārassa, jīvitavoropanassa, khamane santosābhāvadīpanañcāti evaṃ satta sīhanāde naditvā. Catūsu ṭhānesu vasitattā pāḷiyaṃ vasanaṭṭhānaṃ anuddesikaṃ katvā 『『sunāparantasmiṃ janapade viharati』』icceva vuttaṃ.
Catūsu ṭhānesūti abbuhatthapabbate, samuddagirivihāre, mātulagirimhi, makuḷakārāmavihāreti imesu catūsu ṭhānesu. Tanti caṅkamaṃ āruyha koci bhikkhu caṅkamituṃ samattho natthi mahatā samuddaparissayena bhāvanāmanasikārassa anabhisambhuṇanato. Uppātikanti uppātakaraṃ mahāsaṅkhobhaṃ uṭṭhapetvā. Sammukheti anilapadese. Paṭivedesunti pavedesuṃ.
Āraddhakālato paṭṭhāyāti maṇḍalamāḷassa kātuṃ pathavīmitakālato pabhuti. Saccabandhena pañcasatāni paripūretuṃ 『『ekūnapañcasatāna』』nti vuttaṃ. Gandhakuṭinti jetavanamahāvihāre mahāgandhakuṭiṃ.
Saccabandhanāmoti saccabandhe pabbate ciranivāsitāya 『『saccabandho』』tveva laddhanāmo. Arahattaṃ pāpuṇīti pañcābhiññāparivāraṃ arahattaṃ adhigacchi. Tenāha 『『maggenevassa abhiññā āgatā』』ti.
Tasmiṃ sannipatitā mahājanā keci sotāpannā, keci sakadāgāmino, keci anāgāmino, keci arahanto ahesuṃ. Tatthāpi keci tevijjā, keci chaḷabhiññā, keci paṭisambhidappattā ahesuṃ. Taṃ sandhāya vuttaṃ 『『mahājanassa bandhanamokkho jāto』』ti. Ye pana tattha saraṇagamanapañcasīladasasīlasamādānena laddhānuggahā, tesaṃ devatānañca vasena 『『mahantaṃ buddhakolāhalaṃ ahosī』』ti vuttaṃ.
Aruṇaṃpana mahāgandhakuṭiyaṃyeva uṭṭhapesi devatānuggahatthañceva kulānudayāya ca. Apāyamagge otārito 『『koci lokassa sajitā atthi, tassa vasena pavattisaṃhārā honti, tenevāyaṃ pajā sanāthā hoti, taṃ yuñjati ca tasmiṃ tasmiṃ kamme』』ti micchāgāhehi. Paricaritabbaṃ yāci 『『ettha mayā ciraṃ vasitabba』』nti.
我來將這段巴利文直譯成簡體中文: 89. "彼"即眼色二。所以說"眼及色"。"喜集"即以喜之集貪余因喜集為和合喜集,由彼喜集。所以說"以貪和合"。因與集俱顯示苦故說"輪迴至頂",因所謂五蘊苦之和合集即轉起。因與滅道俱顯示滅故說"出離至頂"。于問隨順等非一故說"個別隨順"。 "暴"即忿怒。"惡"即有瞋義。"罪"即惡。"粗"即殘忍。"短棒"即一邊顯示節所作短杖。因傷害眾生為刀,即由彼取命故為持刀。調御根名為"調"因調御意為第六根。慧名為"調"因調御止息煩惱毒。布薩業名為"調"因調御身門等生不調。忍應知名為"調"因調御止息不忍。所以說"止息即彼同義"。 "此"即須那般蘭多國。"此二"即此富樓那長老為彼弟故此二兄弟。站住觸因生起殊勝佛所緣喜。"作七獅子吼"即顯示對割傷者罵詈謗辱之忍耐不滿足,對手擊、土塊擊、杖擊、刃擊、奪命之忍耐不滿足,如是作七獅子吼。因住四處故經中不說住處僅說"住須那般蘭多國"。 "四處"即阿浮哈他山、海山精舍、母山、牟俱羅園精舍此四處。"彼"即任何比丘不能登彼經行因大海險難不能修習作意。"生起"即作生起大動搖。"面前"即風處。"說"即宣說。 "從始時"即從量地作圓殿始。為以真實約束圓滿五百說"四百九十九"。"香室"即祗園大寺大香室。 "名真實約束"即因長住真實約束山故得"真實約束"名。"證阿羅漢"即證得五神通眷屬阿羅漢。所以說"以道來神通"。 彼處集會大眾有證預流、一來、不還、阿羅漢。彼處亦有三明、六通、得無礙解。依彼說"大眾解脫"。然彼處依皈依、五戒、十戒受持得攝受,依彼等及諸天故說"有大佛喧譁"。 唯于大香室升起明相為攝受諸天及利益諸家。令入惡趣道因"世間有勝者,依彼轉滅有,由此眾有主,加彼于彼業"等邪執。請親近因"我當此長住"。
Chaṭṭhanti bāhiyasuttaṃ. Taṃ uttānameva heṭṭhā vuttanayattā.
Puṇṇasuttādivaṇṇanā niṭṭhitā.
7-8. Paṭhamaejāsuttādivaṇṇanā
90-91. Ejati chaḷārammaṇanimittaṃ kampatīti ejā. Tenāha 『『calanaṭṭhenā』』ti. Ābādhanaṭṭhena pīḷanaṭṭhena. Anto dosanaṭṭhenāti antocitte eva padussanaṭṭhena. Nikantanaṭṭhenāti chindanaṭṭhena. Heṭṭhā gahitamevāti heṭṭhā maññitasamugghātasāruppasutte āgatameva. Vuttanayameva maññitasamugghātasutte.
Paṭhamaejāsuttādivaṇṇanā niṭṭhitā.
9-10. Paṭhamadvayasuttādivaṇṇanā
92-93.Dvayanti dukaṃ. Pāḷiyaṃ āmeḍitalopena niddesoti āha 『『dve dve koṭṭhāse』』ti. Evametanti evaṃ aniccādibhāvena etaṃ cakkhurūpañcāti dvayaṃ. Calatīti anavaṭṭhānena pacalati. Byathatīti jarāya maraṇena ca pavedhati. Hetu ceva uppattinimittattā. Sahagatīti sahappavatti, tāya gahetabbattā 『『saṅgatī』』ti phasso vutto. Esa nayo sesapadadvayepi. Yasmā ca saṃgacchamānadhammavimuttā saṅgati nāma natthi, tathā sannipātasamavāyā, tesaṃ vasena nibbatto phasso tathā vuccatīti. Tenāha 『『iminā』』tiādi.
Vatthūti cakkhu nissayapaccayādibhāvena. Ārammaṇanti rūpaṃ ārammaṇapaccayādibhāvena. Sahajātā tayo khandhā vedanādayo, te sahajātādipaccayabhāvena. Ayaṃ hetūti ayaṃ tividho hetū. Phassenātiādīsu ayaṃ saṅkhepattho – yasmā rūpārammaṇe phasse attano phusanakiccaṃ karonte evaṃ vedanā anubhavanakiccaṃ, saññā sañjānanakiccaṃ karoti, tasmā 『『phassena phuṭṭhamevā』』tiādivuttameva atthaṃ idāni puggalādhiṭṭhānena dassetuṃ 『『phuṭṭho』』tiādi vuttaṃ. Pañceva khandhā bhagavatā samatiṃsāya ākārehi vuttā. Kasmāti āha 『『katha』』ntiādi. Rukkhasākhāsu rukkhavohāro viya ekekadhammepi khandhavohāro hotiyeva. Tenāha bhagavā – 『『viññāṇaṃ viññāṇakkhandho』』ti (yama. khandhayamaka 2).
Paṭhamadvayasuttādivaṇṇanā niṭṭhitā.
Channavaggavaṇṇanā niṭṭhitā.
-
Saḷavaggo
-
Adantaaguttasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: "第六"即巴醯耶經。彼顯明因如前說法。 富樓那經等註釋終。 7-8. 第一動經等註釋 90-91. 動即對六所緣相動搖。所以說"以動義"。以病義以逼迫義。"以內瞋義"即唯于內心以瞋義。"以割義"即以斷義。"如前已取"即如前適應斷分別經中所來。如分別斷經所說法。 第一動經等註釋終。 9-10. 第一二法經等註釋 92-93. "二"即雙。經中省略重複詞故說"二二分"。"如是此"即如是以無常等性此眼色二。"動"即以不住搖動。"震"即以老死震動。因及生相故。"俱行"即俱轉,因應取彼故說觸為"會"。此法餘二句亦然。因無離會合法名為會,如是會合和合,依彼等生觸如是說。所以說"以此"等。 "事"即眼以依緣等性。"所緣"即色以所緣緣等性。"俱生"即受等三蘊,彼等以俱生等緣性。"此因"即此三種因。于"以觸"等中此略義-因於色所緣觸作自觸作用時如是受作受用作用,想作想用作用,故為顯示"唯以觸觸"等已說義今依人說"觸"等。世尊以三十行相說五蘊。為何說"如何"等。如樹枝中有樹名言如是一一法中亦有蘊名言。所以世尊說"識為識蘊"。 第一二法經等註釋終。 闡那品註釋終。 六品 未調無護經註釋;
94.Adamitāti damaṃ nibbisevanabhāvaṃ anītā. Agopitāti satisaṅkhātāya vatiyā na rakkhitā. Apihitāti satikavāṭena na pihitā. Catūhipi padehi indriyānaṃ anāvaraṇamevāha. Adhikaṃ vahantīti adhivāhā, dukkhassa adhivāhā dukkhādhivāhā. Nirayesu uppajjanakaṃ nerayikaṃ. Ādi-saddena sesapāḷiṃ saṅgaṇhāti.
Saḷevāti cha-kārassa sa-kāro, ḷa-kāro padasandhikaro. Yatthāti nimittatthe bhummaṃ. Anavassutā atintāti rāgena atemitā.
Assāditanti assādaṃ itaṃ upagataṃ. Tenāha 『『assādavanta』』nti. Sukhadukkhanti iṭṭhāniṭṭhaṃ. Anvayatīti anvayo, hetu. Phassoti anvayo etassāti phassanvayanti āha – 『『phassahetuka』』nti. 『『Aviruddha』』iti vibhattilopena niddeso.
Papañcasaññāti taṇhādisamadhūpasaṃhatasaññā. Tenāha 『『kilesasaññāya papañcasaññā nāma hutvā』』ti. Papañcasaññā etesaṃ atthīti papañcasaññā, itarītarā narā. Papañcayantāti saṃsāre papañcaṃ cirāyanaṃ karontā. Saññinoti gehassitasaññāya saññāvanto. Manomayaṃ vitakkanti kevalaṃ manasā sambhāvitaṃ micchāvitakkaṃ. Irīyatīti iriyaṃ paṭipattiṃ irīyati paṭipajjati.
Suṭṭhu bhāvitoti suṭṭhubhāvaṃ subhāvanaṃ ito bhāvitabhāvito. Phuṭṭhassa cittanti tena yathāvuttaphassena phuṭṭhaṃ assa cittaṃ. Na vikampate kvacīti kismiñci iṭṭhāniṭṭhārammaṇe na kampati. Pāragāti pāragāmino bhavatha.
Adantaaguttasuttavaṇṇanā niṭṭhitā.
- Mālukyaputtasuttavaṇṇanā
95.Apasādetīti tajjeti. Ussādetīti ukkaṃseti. Ayaṃ kira thero mālukyaputto. Pamajjitvāti yonisomanasikārassa ananuyujjanena pamajjitvā.
Yatrāti paccattaṃ vacanālaṅkāre. Nāmāti asambhāvane apasādanapakkhe, ussādanapakkhe pana sambhāvane. Kiṃ jātanti kiṃ tena mahallakabhāvena jātanti mahallakabhāvaṃ tiṇāyapi amaññamāno vadati. Tenāha 『『yadi…pe… anuggaṇhanto』』ti. Anuggaṇhantoti acintento. Mādisānaṃ bhagavato ovādo upakārāvahoti etarahi ovādañca pasaṃsanto.
『『Adiṭṭhā adiṭṭhapubbā』』tiādinā parikappavasena vuttanidassanaṃ 『『yathā etesu chandādayo na honti, evamitaresupi pariññātesū』』ti nayapaṭipajjanatthaṃ, tesampi imehi samānetabbattā. Tena vuttaṃ 『『supinakūpamā kāmā』』ti (ma. ni. 1.234;
我來將這段巴利文直譯成簡體中文: 94. "未調御"即未帶至調御無擾亂性。"無護"即不以念所說柵圍護。"未閉"即不以念門閉。以四句唯說諸根無遮。"過分運"即過運,苦之過運為苦過運。"地獄"即生於諸地獄。以"等"字攝余經。 "六"即"六"字變"sa",字"ḷa"為詞連合。"何處"即因相處格。"無漏無濕"即不為貪所濕。 "已嘗"即已去嘗味。所以說"有味"。"樂苦"即可意不可意。"隨行"即隨,因。"觸"為彼隨故說觸隨。所以說"觸因"。說"無違"為省略語尾。 "戲論想"即貪等共聚想。所以說"成為煩惱想名戲論想"。"戲論想"即彼等有戲論想為戲論想,其餘諸人。"戲論"即于輪迴作戲論長時。"有想"即以居家想有想。"意所成尋"即唯以意所生邪尋。"行"即行道路行趣。 "善修習"即善修至善修習狀。"觸心"即以如所說觸所觸彼心。"何處亦不動"即于任何可意不可意所緣不動。"至彼岸"即成為到達彼岸。 未調無護經註釋終。 摩盧迦子經註釋 95. "訶責"即呵斥。"稱讚"即讚揚。據說此長老為摩盧迦子。"放逸"即因不修習如理作意放逸。 "何處"即對格修飾語。"名"即不可能于訶責分,然于稱讚分為可能。"生何"即以彼長老性生何為輕視長老性如草而說。所以說"若...等不攝受"。"不攝受"即不思惟。讚歎現在教誡言"對我等世尊之教誡有益"。 以"未見未曾見"等依假設所說譬喻為"如於此等無慾等,如是于其他遍知"之理趣行,因彼等亦應與此等合。所以說"欲如夢"。
2.46; pāci. 417; cūḷava. 65).
Cakkhuviññāṇena diṭṭhe diṭṭhamattanti cakkhuviññāṇassa rūpāyatanaṃ yattako gahaṇākāro, tattakaṃ. Kittakaṃ pamāṇanti attasaṃvediyaṃ parassa na disitabbaṃ, kappanāmattaṃ rūpaṃ. Tenāha 『『cakkhuviññāṇaṃ hī』』tiādi. Rūpeti rūpāyatane. Rūpamattamevāti nīlādibhedaṃ rūpāyatanamattaṃ, na nīlādi. Visesanivattanattho hi ayaṃ matta-saddo. Yadi evaṃ, eva-kāro kimatthiyo? Cakkhuviññāṇañhi rūpāyatane labbhamānampi nīlādivisesaṃ 『『idaṃ nīlaṃ nāma, idaṃ pītaṃ nāmā』』ti na gaṇhāti. Kuto niccāniccādisabhāvatthanti saṃhitassapi nivattanatthaṃ evakāraggahaṇaṃ. Tenāha 『『na niccādisabhāva』』nti. Sesaviññāṇehipīti javanaviññāṇehipi.
Diṭṭhaṃ nāma cakkhuviññāṇaṃ rūpāyatanassa dassananti katvā. Tenāha 『『rūpe rūpavijānana』』nti. Cakkhuviññāṇamattamevāti yattakaṃ cakkhuviññāṇaṃ rūpāyatane gahaṇamattaṃ, taṃmattameva me sabbaṃ cittaṃ bhavissatīti attho. 『『Rāgādirahenā』』ti vā pāṭho. Diṭṭhaṃ nāma padatthato cakkhuviññāṇena diṭṭhaṃ rūpaṃ. Tatthevāti cakkhuviññāṇena diṭṭhamatte rūpe. Cittattayaṃ diṭṭhamattaṃ nāma cakkhuviññāṇaṃ viya rāgādivirahena pavattanato. Tenāha 『『yathā ta』』nti ādi.
Manodvārāvajjanenaviññātārammaṇaṃ viññātanti adhippetaṃ rāgādivirahena viññeyyato. Tenāha 『『yathā āvajjanenā』』tiādi.
Tadāti tasmiṃ kāle, na tato paṭṭhāyāti ayamettha atthoti dasseti. 『『Diṭṭhamatta』』ntiādinā yesaṃ rāgādīnaṃ nivattanaṃ adhippetaṃ, te 『『tenā』』ti ettha ta-saddena paccāmasīyantīti 『『tena rāgena vā ratto』』tiādi vuttaṃ. Tatthāti visaye bhummaṃ, visayabhāvo ca visayinā sambandhavasena icchitabboti vuttaṃ 『『paṭibaddho』』tiādi.
Satīti rūpassa yathāsabhāvasallakkhaṇā sati muṭṭhā piyanimittamanasikārena anuppajjanato na dissati nappavattati. Ajjhosāti ajjhosāya. Gilitvā pariniṭṭhapetvā attaniyakaraṇena.
Abhijjhā ca vihesā cāti karaṇatthe paccattavacananti āha – 『『abhijjhāya ca vihesāya cā』』ti. Atthavasena vibhattipariṇāmoti āha – 『『abhijjhāvihesāhī』』ti. Ācinantassāti vaḍḍhentassa. Paṭissatoti patissato sabbattha satiyā yutto. Sevato cāpīti ettha ca-saddo api-saddo ca nipātamattanti 『『sevantassa』』icceva attho vutto.
Mālukyaputtasuttavaṇṇanā niṭṭhitā.
- Parihānasuttavaṇṇanā
96.Parihānasabhāvanti anavajjadhammehi parihāyanasabhāvaṃ. Abhibhavitānīti abhibhūtāni nibbisevanabhāvākārena. Sarasaṅkappāti tasmiṃ tasmiṃ visaye anavaṭṭhitabhāvena saṅkappā. Saṃyojaniyāti saṃyojetabbā. Saṃyojanānañhi punappunaṃ uppattiyā okāsaṃ dento kilesajātaṃ adhivāseti nāma. Kileso eva kilesajātaṃ. Ārammaṇaṃ pana citte karonto adhivāseti nāma. Chandarāgappahānena na pajahati ārammaṇaṃ, kilesaṃ pana anuppattidhammatāpādanena eva. Abhibhavitaṃ āyatananti kathitaṃ adhivāsanādinā. 『『Kathañca, bhikkhave, parihānadhammo hotī』』ti dhammaṃ pucchitvā taṃ vibhajantena bhagavatā 『『tañce bhikkhu adhivāsetī』』tiādinā puggalena puggalādhiṭṭhānena dhammo dassito.
Parihānasuttavaṇṇanā niṭṭhitā.
- Pamādavihārīsuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 2.46; 367; 65)。 "眼識所見唯見"即眼識於色處幾許取相,彼許。"幾許量"即自證不應示他,唯假設色。所以說"眼識"等。"於色"即於色處。"唯色"即藍等差別色處,非藍等。因此"唯"字為遮別義。若如是,"唯"字何義?因眼識於色處雖得藍等差別不取"此名藍,此名黃"。何況常無常等自性義故取"唯"字為遮相應。所以說"非常等性"。"以余識"即以速行識。 "見"即以眼識為色處見故。所以說"於色色了知"。"唯眼識"即幾許眼識於色處唯取,如是唯為我一切心之義。或讀作"離貪等"。"見"即依句義為眼識所見色。"唯于彼"即唯于眼識所見色。三心名為唯見因如眼識離貪等轉起。所以說"如彼"等。 意門轉向所識所緣為"識"因應離貪等了知。所以說"如以轉向"等。 "爾時"即彼時,顯示此處義為非從彼起。以"唯見"等欲遮何等貪等,以"彼"字攝彼等故說"或以彼貪染"等。"于彼"即處格於境,境性應由境者相系故說"系"等。 "念"即色如實觀察念因喜相作意不生故不見不轉。"耽"即耽著。以吞沒決定作為自己。 "貪及惱"為具格主格言故說"以貪及惱"。依義轉變語尾故說"以貪惱"。"積集"即增長。"正念"即於一切具念。"及修習"此中"及"字"亦"字為助詞故唯說"修習"義。 摩盧迦子經註釋終。 損減經註釋 96. "損減性"即無過法損減性。"勝"即以無擾亂性相勝。"隨尋"即于彼彼境以不住性尋。"應結"即應系。因再再生起結之機會名為容忍煩惱。煩惱即煩惱種。然作意所緣於心名為容忍。以斷欲貪不斷所緣,然以令煩惱成不生法性。說"勝處"以容忍等。世尊問"諸比丘,云何為損減法"問法,分別彼以"若比丘容忍彼"等依人以人顯示法。 損減經註釋終。 放逸住經註釋
97.Napidahitvā cakkhundriyaṃ na pidahitvā sañchāditvā ṭhitassa. Byāsiñcatīti kilesehi visesena āsiñcati. Kilesatintanti kilesehi avassutaṃ. Dubbalapīti taruṇā na balappattā. Balavapīti ubbegā pharaṇappattā ca pīti. Darathappassaddhīti kāyacittadarathavūpasamalakkhaṇā passaddhi. Na uppajjanti paccayaparamparāya asiddhattā. 『『Kathañca, bhikkhave, pamādavihārī hotī』』tiādinā puggalaṃ pucchitvā 『『pāmojjaṃ na hoti, pāmojjaṃ jāyatī』』tiādinā ca, dhammena 『『pamādavihārī appamādavihārī』』ti ca puggalo dassito.
Pamādavihārīsuttavaṇṇanā niṭṭhitā.
- Saṃvarasuttavaṇṇanā
98.Idanti 『『kathañca, bhikkhave, asaṃvaro』』ti? Idaṃ vacanaṃ. Pahātabbadhammakkhānavasenāti pahātabbadhammasseva kathanaṃ vuttaṃ. 『『Kathañca, bhikkhave, asaṃvaro hotī』』ti dhammaṃ pucchitvā 『『santi, bhikkhave, cakkhuviññeyyā rūpā』』tiādinā dhammova vibhatto.
Saṃvarasuttavaṇṇanā niṭṭhitā.
- Samādhisuttavaṇṇanā
99.Cittekaggatāyāti samathavasena cittekaggatāya. Parihāyamāneti tassa alābhena parihāyamāne. Kammaṭṭhānanti vipassanākammaṭṭhānaṃ, samathameva vā.
- Paṭisallānasuttavaṇṇanā
100.Kammaṭṭhānanti samathavipassanākammaṭṭhānaṃ.
8-9. Paṭhamanatumhākaṃsuttādivaṇṇanā
101-102.Upamaṃ parivāretvāti upamaṃ pariharitvā. Suddhikavasenāti upamāya vinā kevalameva.
- Udakasuttavaṇṇanā
103.Udakoti tassa nāmaṃ. Vedaṃ ñāṇaṃ. Sabbaṃ jitavāti sabbaji. Avakhatanti nikhataṃ. Ucchādanadhammoti ucchādetabbasabhāvo. Parimaddanadhammoti parimadditabbasabhāvo. Parihatoti pariharito. Odanakummāsūpacayucchādanaparimaddanapadehīti vattabbaṃ. Ucchādanaṃ vā parimaddanamattamevāti katvā na gahitaṃ.
Udakasuttavaṇṇanā niṭṭhitā.
Saḷavaggavaṇṇanā niṭṭhitā.
Dutiyo paṇṇāsako.
-
Yogakkhemivaggo
-
Yogakkhemisuttavaṇṇanā
104.Catūhiyogehīti kāmayogādīhi catūhi yogehi. Kheminoti khemavato kusalino. Kāraṇabhūtanti kattabbaupāyassa kāraṇabhūtaṃ. Pariyāyati pavattiṃ nivattiñca ñāpetīti pariyāyo, dhammo ca so pariyattidhammattā pariyāyo cāti dhammapariyāyo, taṃ dhammapariyāyaṃ. Yasmā pana so tassādhigamassa kāraṇaṃ hoti, tasmā vuttaṃ 『『dhammakāraṇa』』nti. Yuttinti samathavipassanādhammānīti vā catusaccadhammānīti vā. 『『Tasmā』』ti padaṃ uddharitvā – 『『kasmā』』ti kāraṇaṃ pucchanto 『『kiṃ akkhātattā, udāhu pahīnattā』』ti vibhajitvā pucchi. Yasmā pana chandarāgappahānaṃ yogakkhemibhāvassa kāraṇaṃ, na kathanaṃ, tasmā 『『pahīnattā』』tiādi vuttaṃ.
Yogakkhemisuttavaṇṇanā niṭṭhitā.
2-10. Upādāyasuttādivaṇṇanā
105-113.Vedanāsukhadukkhanti vedanāsaṅkhātaṃ sukhañca dukkhañca kathitaṃ. 『『Ajjhattaṃ sukhaṃ dukkha』』nti vuttattā vimuttisukhassa ca saḷāyatanadukkhassa ca kathitattā vivaṭṭasukhaṃ cettha kathitamevāti sakkā viññātuṃ. Kāmaṃ khandhiyavagge khandhavasena desanā āgatā, na āyatanavasena. Ettha pana vattabbaṃ atthajātaṃ khandhiyavagge vuttanayamevāti.
Upādāyasuttādivaṇṇanā niṭṭhitā.
Yogakkhemivaggavaṇṇanā niṭṭhitā.
- Lokakāmaguṇavaggo
1-2. Paṭhamamārapāsasuttādivaṇṇanā
114-
我來將這段巴利文直譯成簡體中文: 97. "不閉眼根"即不閉不覆而住。"遍灌"即以煩惱特別灌注。"煩惱濕"即為煩惱所漏。"弱喜"即幼弱未得力喜。"強喜"即激動遍滿喜。"熱惱止息"即身心熱惱寂止相止息。"不生"因緣相續未成就故。以"諸比丘,云何為放逸住"等問人,以"不生喜,喜生"等,以法以"放逸住不放逸住"顯示人。 放逸住經註釋終。 防護經註釋 98. "此"即"諸比丘,云何為不防護"此語。"依所斷法說"即唯說所斷法。問"諸比丘,云何為不防護"之法,以"諸比丘,有眼識所識色"等唯分別法。 防護經註釋終。 定經註釋 99. "心一境性"即以止心一境性。"退失"即因不得彼退失。"業處"即觀業處,或唯止。 宴坐經註釋 100. "業處"即止觀業處。 8-9. 第一非汝等經等註釋 101-102. "圍繞譬喻"即履行譬喻。"依清凈"即唯無譬喻。 優陀迦經註釋 103. "優陀迦"為彼名。"智"為知。"一切勝"即勝一切。"掘"即埋。"塗抹法"即應塗抹性。"摩擦法"即應摩擦性。"迴避"即避開。應說"以飯糜養長塗抹摩擦句"。或取為唯塗抹摩擦故不取。 優陀迦經註釋終。 六品註釋終。 第二五十。 安穩品 安穩經註釋 104. "四軛"即欲軛等四軛。"安穩"即有安穩善巧。"作因"即應作方便之因。"法轉"即開示轉起還滅為法轉,彼法因受持法為法轉,彼法轉。因彼為證得因故說"法因"。"理"即或止觀法或四諦法。提起"所以"字問"何故"因問分別問"為說故,或為斷故"。因欲貪斷為安穩性因,非說,所以說"因斷"等。 安穩經註釋終。 2-10. 取經等註釋 105-113. "受樂苦"即說受所說樂及苦。因說"內樂苦"故,說解脫樂及六處苦故,可知此處即說還滅樂。雖于蘊品依蘊說教,非依處。此處應說義同蘊品所說理。 取經等註釋終。 安穩品註釋終。 世間欲品 1-2. 第一魔縛經等註釋 114-
- Āvasati ettha kilesamāroti āvāso. Kāmaguṇaajjhattikabāhirāni āyatanāni. Kilesamārassa āvāsaṃ gato vasaṃ gato. Tividhassāti papañcasaññāsaṅkhātassa tividhassapi mārassa. Tato eva devaputtamārassapi vasaṃ gatoti sakkā viññātuṃ.
Paṭhamamārapāsasuttādivaṇṇanā niṭṭhitā.
- Lokantagamanasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 115. "住處"即煩惱魔於此處住。欲界內外諸處。去煩惱魔住處為去支配。"三種"即戲論想所說三種魔。由此亦可知去天子魔支配。 第一魔縛經等註釋終。 世間邊走經註釋
- Lokiyanti ettha sattakāyabhūtagāmādīti loko, cakkavāḷo. Saṅkhāro pana lujjanapalujjanaṭṭhena loko. Antanti osānaṃ. Sabbaññutaññāṇena saṃsanditvāti sabbaññutaññāṇagatiyā samānetvā avirodhetvā. Thomessāmīti pasaṃsissāmi.
Evaṃsampattikanti evaṃsampajjanakaṃ evaṃpassitabbaṃ idaṃ mama ajjhesanaṃ. Tenāha 『『īdisanti attho』』ti. Jānaṃ jānātīti sabbaññutaññāṇena jānitabbaṃ jānāti eva. Na hi padesaññāṇe ṭhito jānitabbaṃ sabbaṃ jānāti. Ukkaṭṭhaniddesena hi avisesaggahaṇena ca 『『jāna』』nti iminā niravasesaṃ ñeyyajātaṃ pariggayhatīti tabbisayāya jānanakiriyāya sabbaññutaññāṇameva karaṇaṃ bhavituṃ yuttaṃ. Pakaraṇavasena 『『bhagavā』』ti padasannidhānena ca ayamattho vibhāvetabbo. Passitabbameva passatīti dibbacakkhu-paññācakkhu-dhammacakkhu-buddhacakkhu-samantacakkhu-saṅkhātehi ñāṇacakkhūhi passitabbaṃ passati eva. Atha vā jānaṃ jānātīti yathā aññe savipallāsā kāmarūpapariññāvādino jānantāpi vipallāsavasena jānanti, na evaṃ bhagavā. Bhagavā pana pahīnavipallāsattā jānanto jānāti eva, diṭṭhidassanassa abhāvā passanto passati evāti attho.
Dassanapariṇāyakaṭṭhenāti yathā cakkhu sattānaṃ dassanatthaṃ pariṇeti sādheti, evaṃ lokassa yāthāvadassanasādhanatopi dassanakiccapariṇāyakaṭṭhena cakkhubhūto, paññācakkhumayattā vā sayambhūñāṇena paññācakkhuṃ bhūto pattoti vā cakkhubhūto. Ñāṇabhūtoti etassa ca evameva attho daṭṭhabbo. Dhammā vā bodhipakkhiyā, tehi uppannattā lokassa ca taduppādanato anaññasādhāraṇaṃ vā dhammaṃ patto adhigatoti dhammabhūto. 『『Brahmā』』vuccati seṭṭhaṭṭhena maggañāṇaṃ, tena uppannattā lokassa ca taduppādanato tañca sayambhūñāṇena pattoti brahmabhūto. Catusaccadhammaṃ vadatīti vattā. Ciraṃ saccapaṭivedhaṃ pavattento vadatīti pavattā. Atthaṃ nīharitvāti dukkhādiatthaṃ uddharitvā. Paramatthaṃ vā nibbānaṃ pāpayitā. Amatasacchikiriyaṃ sattesu uppādento amataṃ dadātīti amatassa dātā. Bodhipakkhiyadhammānaṃ tadāyattabhāvato dhammassāmī. Punappunaṃ yācāpento bhāriyaṃ karonto garuṃ karoti nāma, tathā duviññeyyaṃ katvā kathentopi.
Cakkhunā vijjamānena lokasaññī hoti, na tasmiṃ asati. Na hi ajjhattikāyatanavirahena lokasamaññā atthi. Tenāha 『『cakkhuñhi loko』』tiādi. Appahīnadiṭṭhīti asamūhatasakkāyadiṭṭhiko ghanavinibbhogaṃ kātuṃ asakkonto samudāyaṃ viya avayavaṃ 『『loko』』ti sañjānāti ceva maññati ca. Tathāti iminā 『『lokoti sañjānāti ceva maññati cā』』ti padattayaṃ ākaḍḍhati. Tassāti puthujjanassa, cakkavāḷalokassa vā. Cakkhādimeva hi sahokāsena 『『cakkavāḷo』』ti puthujjano sañjānāti. Gamanenāti padasā gamanena. Na sakkā tesaṃ anantattā. Lujjanaṭṭhenāti abhisaṅkhāralokavasena lokassa antaṃ dassetuṃ vuttaṃ. Tassa anto nāma nibbānaṃ. Taṃ pattuṃ sakkā sammāpaṭipattiyā pattabbattā. Cakkavāḷalokassa pana anto nāma, natthi tassa gamanena appattabbattā.
Imehi padehīti imehi vākyavibhāgehi padehi. Tāni pana akkharasamudāyalakkhaṇānīti āha 『『akkharasampiṇḍanehī』』ti. Pāṭiyekkaakkharehīti tasmiṃ tasmiṃ pade paṭiniyatasannivesehi visuṃ visuṃ cittena gayhamānehi akkharehīti attho.
我來將這段巴利文直譯成簡體中文: 116. "世間"即有情身眾生等於此,輪圍。而行以毀壞破壞義為世間。"邊"即終。"以一切智智對照"即以一切智智道理比較不違背。"我將贊"即我將稱讚。 "如是性質"即如是成就如是應見此我請求。所以說"如是為義"。"知者知"即以一切智智應知即知。因立於一分智不知應知一切。因說最勝及不別取故以"知"此攝無餘所知類,故對彼境知作用唯一切智智為作具應理。依文脈以"世尊"字鄰近應顯此義。"見者見"即以天眼、慧眼、法眼、佛眼、普眼所說智眼應見即見。或"知者知"即如其他有顛倒說知欲色遍知者雖知亦依顛倒知,世尊不如是。然世尊因斷顛倒故知者即知,因無見見故見者即見義。 "以導見義"即如眼導引眾生為見義,如是因成就世間如實見故以導見義成眼,或因慧眼性以自智得慧眼故成眼。"成智"此亦應如是見義。或法即菩提分,因彼生故及令世間生彼故,或得證無共法故成法。"梵"依最勝義言道智,因彼生故及令世間生彼故,及以自智得彼故成梵。說四諦法故為"說者"。長時令轉證諦故為"轉者"。"引義"即抽出苦等義。或令至第一義涅槃。令眾生生作證不死故給不死為"給不死者"。因菩提分法依彼故為"法主"。令數數請求作重故名為作重,如是說難解亦然。 因有眼起世間想,彼無則不。因無內處無世間名言。所以說"眼實為世間"等。"未斷見"即未除有身見者不能作聚分別如和合分別"世間"及思。"如是"以此攝"想為世間及思"三句。"彼"即凡夫或輪圍世間。因凡夫想唯眼等與空間為"輪圍"。"以行"即以足行。不能因彼等無邊。"以毀壞義"依行世間顯示世間邊說。彼邊即涅槃。彼能得因應以正行得故。然輪圍世間無所謂邊,因彼不能以行得故。 "以此句"即以此語分句。彼等具字聚相故說"字聚"。"各別字"即于彼彼句決定安立以心各別所取字義。
Gamanaṭṭhena 『『paṇḍā』』 vuccati paññā, tāya ito gato pattoti paṇḍito, paññavā. Mahāpaññatā nāma paṭisambhidāvasena veditabbāti āha 『『mahante atthe』』tiādi. Yathā tanti ettha tanti nipātamattaṃ paṭhamavikappe, dutiyavikappe pana paccāmasananti āha 『『taṃ byākata』』nti.
Lokantagamanasuttavaṇṇanā niṭṭhitā.
- Kāmaguṇasuttavaṇṇanā
117.Cetasoti karaṇe sāmivacanaṃ. Cittena saṃphusanaṃ nāma anubhavoti āha 『『cittena anubhūtapubbā』』ti. Ututtayānurūpatāvasena pāsādattayaṃ, taṃ vasena tividhanāṭakabhedo. Manorammatāmattena kāmaguṇaṃ katvā dassitaṃ, na kāmavasena. Na hi abhinikkhamanato uddhaṃ bodhisattassa kāmavitakkā bhūtapubbā. Tenāha māro pāpimā –
『『Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;
Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato』』ti. (su. ni. 448);
Metteyyo nāmātiādi anāgatārammaṇadassanamattaṃ, na bodhisattassa evaṃ uppajjatīti. Attā piyāyitabbarūpo etassāti attarūpo, uttarapade purimapadalopenāti 『『attano hitakāmajātikenā』』ti attho vutto. Attarūpenāti vā pītisomanassehi gahitasabhāvena tuṭṭhapahaṭṭhena udaggudaggena. Appamādoti appamajjanaṃ kusaladhammesu akhaṇḍakāritāti āha 『『sātaccakiriyā』』ti. Avossaggoti cittassa kāmaguṇesu avossajjanaṃ pakkhandituṃ appadānaṃ. Purimo vikappo kusalānaṃ dhammānaṃ karaṇavasena dassito, pacchimo akusalānaṃ akaraṇavasena. Dve dhammāti appamādo satīti dve dhammā. Appamādo sati ca tathā pavattā cattāro kusaladhammakkhandhā veditabbā. Kattabbāti pavattetabbā.
Tasmiṃ āyataneti tasmiṃ nibbānasaññite kāraṇe paṭivedhe. Taṃ kāraṇanti channaṃ āyatanānaṃ kāraṇaṃ. Saḷāyatanaṃ nirujjhati etthāti saḷāyatananirodho vuccati nibbānaṃ. Tenāha 『『nibbānaṃ. Taṃ sandhāyā』』tiādi. Nibbānasminti nibbānamhi.
Kāmaguṇasuttavaṇṇanā niṭṭhitā.
5-6. Sakkapañhasuttādivaṇṇanā
118-119.Diṭṭheti paccakkhabhūte. Dhammeti upādānakkhandhadhamme. Tattha hi attāti bhavati saññā diṭṭhi cāti attabhāvasaññā. Tenāha – 『『diṭṭhevadhammeti imasmiṃyeva attabhāve』』ti. 『『Tannissita』』nti ettha taṃ-saddena heṭṭhā abhinandanādipariyāyena vuttā taṇhā paccāmaṭṭhāti āha – 『『taṇhānissita』』nti. Taṃ upādānaṃ etassāti tadupādānaṃ. Tenāha – 『『taṃgahaṇa』』ntiādi. Taṇhupādānasaṅkhātaṃ gahaṇaṃ etassāti taṃgahaṇaṃ. Chaṭṭhaṃ uttānameva pañcame vuttanayattā.
Sakkapañhasuttādivaṇṇanā niṭṭhitā.
- Sāriputtasaddhivihārikasuttavaṇṇanā
120.Ghaṭessatīti pubbenāparaṃ ghaṭitaṃ sambandhaṃ karissati. Vicchedanti brahmacariyassa virodhipaccayasamuppattiyā ucchedaṃ.
- Rāhulovādasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 以行走義"賢"說慧,以彼從此去達故為賢者,有慧者。大慧即依無礙解應知,所以說"大義"等。"如彼"此中"彼"于第一選擇為語助詞,于第二選擇為回指,所以說"彼解說"。 世間邊走經註釋終。 欲功德經註釋 117. "心"為工具性屬格。心觸即受用,所以說"心曾受用"。依三時宜有三殿,依彼有三種舞戲差別。依可意性而作欲功德顯示,非依欲。因出離后菩薩未曾有欲尋。所以惡魔說: "七年追隨世尊,步步隨後; 不得侵入機會,具念正覺者。" "彌勒名"等唯見未來所緣,非菩薩如是生。"己相"即以此有可愛相,因后詞略去前詞故說"欲利己類"義。或"己相"即以喜樂所取自性歡喜踴躍。"不放逸"即不放逸于善法作無缺故說"持續作"。"不棄"即心於欲功德不棄不許跳入。前選擇依作善法顯示,後者依不作不善顯示。"二法"即不放逸念二法。不放逸及念如是轉起應知四善法蘊。"應作"即應轉起。 "于彼處"即于彼涅槃所說因證入。"彼因"即六處因。六處於此滅故說涅槃為六處滅。所以說"涅槃。依彼"等。"于涅槃"即于涅槃。 欲功德經註釋終。 5-6. 帝釋問經等註釋 118-119. "見"即成現見。"法"即取蘊法。因彼有我想及見故為有身想。所以說"見法即此身"。"依彼"此中以"彼"字回指前以歡喜等異名說貪,所以說"依貪"。"彼取"即此有彼取。所以說"彼執"等。"彼執"即此有貪取所說執。第六明瞭因與第五說同理。 帝釋問經等註釋終。 舍利弗同住經註釋 120. "將繼續"即將作前後繼續相連。"斷"即因對治梵行緣生起而斷。 教羅睺羅經註釋
- Ye dhammā sammadeva bhāvitā bahulīkatā vimuttiyā arahattassa sacchikiriyāya saṃvattanti, te saddhādayo sambhārā vimuttiparipācaniyāti adhippetā. Paripācentīti paripākaṃ pariṇāmaṃ gamenti. Dhammāti kāraṇabhūtā dhammā. Visuddhikāraṇavasenāti visuddhikāraṇatāvasena, sā pana saddhindriyādīnaṃ kāraṇato visuddhi. Yathā nāma jātisampannassa khattiyakumārassa vipakkhavigamena pakkhasaṅgahena pavattiṭṭhānasampattiyā ca parisuddhi hoti, evamevaṃ daṭṭhabbāti dassento 『『vuttaṃ heta』』ntiādimāha.
Assaddhādayopi puggalā saddhādīnaṃ yāvadeva parihānāya honti, saddhādayo pāripūriyāva, tathā pasādaniyasuttantādipaccavekkhaṇā, pasādaniyasuttantā nāma sampasādanīyasuttādayo. Sammappadhāneti sammappadhānasuttante. Satipaṭṭhāneti cattāro satipaṭṭhāne. Jhānavimokkheti jhānāni ceva vimokkhe ca uddissa pavattasuttante. Gambhīrañāṇacariyeti khandhāyatanadhātupaṭiccasamuppādapaṭisaṃyuttasuttante.
Kalyāṇamittatādayoti kalyāṇamittatā sīlasaṃvaro abhisallekhakathā vīriyārambho nibbedhikapaññāti ime kalyāṇamittādayo pañca dhammā, ye 『『idha, meghiya, bhikkhu kalyāṇamitto hotī』』tiādinā udāne (udā. 31) kathitā. Lokaṃ volokentassāti āyasmato rāhulassa tāsañca devatānaṃ indriyaparipākaṃ passantassa. Tato yena andhavanaṃ, tattha divāvihārāya mahāsamāgamo bhavissatīti. Tathā hi vakkhati 『『ettakāti gaṇanāvasena paricchedo natthī』』ti.
Rukkhapabbatanissitā bhūmaṭṭhakā, ākāsacārivimānavāsino antalikkhaṭṭhakā. Dhammacakkhunti veditabbāni catusaccadhammānaṃ dassanaṭṭhena.
Rāhulovādasuttavaṇṇanā niṭṭhitā.
Lokakāmaguṇavaggavaṇṇanā niṭṭhitā.
- Gahapativaggo
1-3. Vesālīsuttādivaṇṇanā
124-126.Dvīsūti imasmiṃ gahapativagge paṭhamadutiyesu tatiye ca vuttatthameva pāṭhajātaṃ apubbaṃ natthīti attho.
4-5. Bhāradvājasuttādivaṇṇanā
127-
我來將這段巴利文直譯成簡體中文: 121. "如實修習多作轉向解脫證阿羅漢的法"指信等資具為熟解脫。"熟"即至成熟轉變。"法"即作為因的法。"依凈因"即依凈因性,彼即信根等的因清凈。如生圓滿剎帝利王子以敵對消失、援助得到、住處圓滿而清凈,如是應見,顯示此故說"實說此"等。 不信等人唯為信等衰退,信等唯為圓滿,如是觀察凈信經等,凈信經即等正凈信經等。"正勤"即正勤經。"念處"即四念處。"禪解脫"即以禪及解脫為主所說經。"深智行"即蘊處界緣起相應經。 "善友等"即善友、戒律、削弱語、發精進、決斷慧此五善友等法,于優陀那以"於此,彌祇耶,比丘為善友"等說。"觀察世間"即見具壽羅睺羅及彼等天神根成熟。從彼至暗林,將於彼日住有大會。因此將說"計數無限制"。 依樹山住為地住,行虛空住宮殿為空住。"法眼"即以見四諦法義。 教羅睺羅經註釋終。 世間欲品註釋終。 居士品 1-3. 毗舍離經等註釋 124-126. "二"即於此居士品中第一第二及第三所說義文,無新義。 4-5. 婆羅豆婆遮經等註釋 127-;
- Kāmaṃ aññepi pabbajitā yuttakāle piṇḍaṃ ulamānā carantiyeva, ayaṃ pana odarito, teneva kāraṇena pabbajitoti dassento 『『piṇḍaṃ ulamāno』』tiādimāha. Ghaṃsantovāti bhūmiyaṃ ghaṃsanto eva pattaṃ ṭhapeti. Parikkhīṇanti samantato parikkhīṇaṃ. Nāḷiko …pe… jātaṃ, atirekapattaṭṭhapanassa paṭikkhittattā aññaṃ na gaṇhāti. 『『Indriyabhāvananti cakkhādipañcindriyabhāvana』』nti keci vadanti, tathā vipassanābhinivesaṃ katvā uparivipassanaṃ vaḍḍhitvāti adhippāyo. Apare pana 『『saddhāpañcamānaṃ indriyānaṃ vasena vipassanābhinivesaṃ katvā tena sukhena abhiññāpahānānaṃ sampādanavasena indriyaṃ bhāvetvā』』ti vadanti.
Upasaṅkamatīti ettha yathā so rājā upasaṅkami, taṃ āgamanato paṭṭhāya dassetuṃ 『『thero kirā』』tiādi āraddhaṃ. Mahāpānaṃ nāma aññaṃ kammaṃ akatvā pānapasuto hutvā sattāhaṃ tadanurūpaparijanassa surāpivanaṃ. Tenāha 『『mahāpānaṃ nāma pivitvā』』ti. Sālithusehīti rattasālithusehi. Ḍayhamānaṃ viya kipillikadaṃsanajātāhi dukkhavedanāhi. Mukhasattīhi vijjhiṃsu vallabhatāya. Itthilolo hi so rājā.
Paveṇinti tesaṃ samādānapaveṇiṃ brahmacariyapabandhaṃ. Paṭipādentīti sampādenti. Garukārammaṇanti garukātabbaārammaṇaṃ, avītikkamitabbārammaṇanti attho. Assāti rañño. Cittaṃ anotarantanti pasādavīthiṃ anotarantaṃ anupagacchantaṃ. Viheṭhetunti vibādhituṃ.
Lobhassa aparāparuppattiyā bahuvacanavasena 『『lobhadhammā』』ti vuttaṃ. Uppajjantītipi attho yeva, yasmā uppajjamāno lobhadhammo attano hetupaccaye pariggahāpento jānāpento viya sahati pavattatīti. Imameva kāyanti ettha samūhatthe eva kāya-saddo gabbhāsayādiṭṭhānesu uppajjanadhammasamūhavisayattā, itare pana kāyūpalakkhitatāya 『『kāyo』』ti veditabbā. Uttānameva heṭṭhā vuttanayattā.
Bhāradvājasuttādivaṇṇanā niṭṭhitā.
- Ghositasuttavaṇṇanā
129.Rūpā ca manāpāti nīlādibhedā rūpadhammā ca manasā manuññā piyarūpā saṃvijjanti, idañca sukhavedanīyassa phassassa sabhāvadassanatthaṃ. Evaṃ 『『rūpā ca manāpā upekkhāvedaniyā』』ti etthāpi yathārahaṃ vattabbaṃ. Cakkhuviññāṇa…pe… phassanti vuttaṃ. Upanissayakoṭiyā hi cakkhuviññāṇasampayuttaphasso sukhavedanīyo, na sahajātakoṭiyā. Tenāha – 『『ekaṃ phassaṃ paṭicca javanavasena sukhavedanā uppajjatī』』ti. Sesapadesūti 『『saṃvijjati kho, gahapati, sotadhātū』』ti āgatesu pañcasu koṭṭhāsesu.
Tevīsatidhātuyo kathitā channaṃ dvārānaṃ vasena vibhajjagahaṇena. Vatthunissitanti hadayavatthunissitaṃ. Pañcadvāre vīsati, manodvāre tisso evaṃ tevīsati.
Ghositasuttavaṇṇanā niṭṭhitā.
7-8. Hāliddikānisuttādivaṇṇanā
130-
我來將這段巴利文直譯成簡體中文: 128. 雖其他出家人也于適時乞食而行,但此人為貪食者,為顯示因此因緣出家故說"乞食"等。"擦"即僅于地上擦缽而置。"遍盡"即周遍耗盡。"缽量...生",因禁止額外接缽故不取他。某些人說"根修習即眼等五根修習",如是作觀行入手增長上觀為意。其他人則說"依信等五根作觀行入手,以彼樂成就通達斷根修習"。 "走近"此中為顯示彼王如何走近,從來時起說"長老"等。"大飲"即不作他業專注飲水七日,隨順飲諸酒。所以說"飲大飲"。"稻糠"即紅稻糠。如被蟻痛所生苦受燒灼。以口刀刺因寵愛。因彼王為女人所迷。 "傳統"即彼等受持傳統梵行相續。"令至"即成就。"重所緣"即應重所緣,意即不應超越所緣。"彼"即王。"心不入"即不入入信路不達。"惱害"即損害。 因貪一再生起以複數說"貪法"。"生"即義,因生起貪法令取自因緣似令知而轉起。"此身"此中身字唯為聚義,因於胎住等處為生法聚境,其他則依身顯示應知為"身"。明瞭因前已說理。 婆羅豆婆遮經等註釋終。 瞿史多經註釋 129. "及可意色"即藍等差別色法及意滿意可愛,此為顯示樂受觸之性。如是"及可意色舍受"此中亦應如是說。說"眼識...觸"。因眼識相應觸依近依分為樂受,非依俱生分。所以說"依一觸隨速行生樂受"。"余句"即"居士,實有耳界"等說五分。 說二十三界依六門分別取。"依處"即依心處。眼門二十、意門三,如是二十三。 瞿史多經註釋終。 7-8. 哈利底迦經等註釋 130-
131.Taṃitthetanti cakkhunā yaṃ rūpaṃ diṭṭhaṃ, taṃ itthanti attho. Taṃ sukhavedaniyanti taṃ sukhavedanāya upanissayakoṭiyā paccayabhūtaṃ cakkhuviññāṇañceva, yo ca yathārahaṃ upanissayakoṭiyā vā, anantaro ce anantarakoṭiyā vā, sahajāto ce sampayuttakoṭiyā vā, sukhavedanāya paccayo phasso. Taṃ sukhavedaniyañca phassaṃ paṭicca uppajjati sukhavedanāti yojanā. Esa nayo sabbattha sabbesu sesesu sattasu vāresu. Manodhātuyeva vā samānāti abhidhammanayena. Suttantanayena pana suññataṭṭhena nissattanijjīvaṭṭhena ca manodhātusamaññaṃ labhateva. Aṭṭhamaṃ uttānameva heṭṭhā vuttanayattā.
Hāliddikānisuttādivaṇṇanā niṭṭhitā.
- Lohiccasuttavaṇṇanā
132.Tepi māṇavakātveva vuttā, na brāhmaṇakumārā eva. Seleyyakānīti aññamaññaṃ silissanalaṅghanakīḷanāni.
Upaṭṭhānavasena ibhaṃ harantīti ibbhā, hatthigopakā. Te pana nihīnakuṭumbassa bhoggaṃ upādāya gahapatibhāvaṃ upādāya 『『gahapatikā』』tipi vuccantīti āha 『『gahapatikā』』ti. Kaṇhāti kaṇhābhijātikā. Raṭṭhaṃ bharantīti yasmiṃ raṭṭhe vasanti, tassa raṭṭhassa baliṃ bharaṇena, attano vā kuṭumbassa bharaṇena bharatā. Pariyāyantāti parito saṃcarantā kīḷanti.
Sīlajeṭṭhakāti sīlappadhānā. Ye purāṇaṃ saranti, te sīluttamā ahesuṃ. Dvārāni cakkhādidvārāni.
Apakkamitvā apetā virahitā hutvā. Visamānīti vigatasamāni duccaritasabhāvāni. Nānāvidhadaṇḍā nānāvidhadaṇḍanipātā.
Anāhārakāti kiñci abhuñjanakā. Paṅko viya paṅko, malaṃ. Dantapaṅko purimapadalopena paṅkoti vuttoti 『『paṅko nāma dantamala』』nti vuttaṃ. Ajehi kātabbakānaṃ akopetvā karaṇaṃ samādānavasena vataṃ. Esa nayo sesesupi. Kohaññaṃ nāma attani vijjamānadosaṃ paṭicchādetvā asantaguṇapakāsanāti āha – 『『paṭicchanna…pe… kohaññañcevā』』ti. Parikkhārabhaṇḍakavaṇṇāti parikkhārabhaṇḍā kappakāti. Te ca kho attano jīvikatthāya āmisakiñjakkhassa attanibandhanatthāya amocanatthāya katā.
Akhilanti cetokhilarahitaṃ brahmavihāravasena. Tenāha 『『mudu athaddha』』nti.
Adhimuttoti abhirativasena yuttapayutto. Parittacittoti parito khaṇḍitacitto. Appamāṇacittoti ettha 『『ko aya』』nti paṭikkhituṃ sakkuṇeyyacitto.
Lohiccasuttavaṇṇanā niṭṭhitā.
-
Verahaccānisuttavaṇṇanā
-
Brāhmaṇiṃ dhammasavanāya codento māṇavako 『『yagghe』』ti avoca. Tenāha 『『yaggheti codanatthe nipāto』』ti.
Verahaccānisuttavaṇṇanā niṭṭhitā.
Gahapativaggavaṇṇanā niṭṭhitā.
-
Devadahavaggo
-
Devadahasuttavaṇṇanā
134.Manaṃ ramayantāti āpāthagatā manassa ramaṇavasena piyāyitabbatāvasena pavattantā.
- Khaṇasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 131. "彼如是"即眼所見色,彼如是義。"彼樂受"即彼眼識及以近依分或無間分或俱生分為樂受緣之觸,依樂受緣。緣彼樂受觸生起樂受為連線。一切處一切餘七種亦如是理。或唯意界即依阿毗達摩理。然依經理由空義無有情無命義得意界名。第八明瞭因前已說理。 哈利底迦經等註釋終。 盧希遮經註釋 132. 彼等說為學童,非唯婆羅門童。"希萊耶"即互相黏跳遊戲。 "象主"即依侍護象者。彼等依低賤家業為家主身份亦說"家主",所以說"家主"。"黑"即黑種姓。"養國"即于居住國供養稅,或養自家。"遊玩"即四處遊行玩耍。 "戒為最"即以戒為上。憶念古者,彼等為戒最上。"諸門"即眼等門。 離去即遠離別離。"不平"即失平惡行性。"種種罰"即種種罰打。 "不食"即不食任何。"垢"如污垢,染。"垢"前詞略稱為垢故說"垢即齒垢"。"羊行"即不違羊所應作而行依受持。余亦如是理。"欺詐"即隱藏自有過而顯非有功德,所以說"隱...欺詐"。"剃刀具贊"即剃刀具理髮師。彼等以自命依縛取身外之慾故。 "無荒"即離心荒依梵住。所以說"柔軟非僵硬"。 "勝解"即依樂趣結合運作。"小心"即周遍破心。"無量心"此中不可說"此是何"心。 盧希遮經註釋終。 韋羅訶遮尼經註釋 133. 學童勸婆羅門婦聽法說"實然"。所以說"實然為勸義不變詞"。 韋羅訶遮尼經註釋終。 居士品註釋終。 天現品 天現經註釋 134. "意樂"即已見意隨樂轉依應可愛轉起。 剎那經註釋
135.Chaphassāyatanikāti chahi phassāyatanehi aniṭṭhasaṃvedaniyā. Chadvāraphassapaṭiviññattīti chahipi dvārehi ārammaṇassa paṭisaṃvedanā hotiyeva sabbaso dukkhānubhavanatthaṃ. Tāvatiṃsapuranti sudassanamahānagaraṃ. Abhāvo nāma natthi sabbathā sukhānubhavanato. Nirayeti iminā duggati bhavasāmaññena itarāpāyāpi gahitā eva. Maggabrahmacariyavāsaṃ vasituṃ na sakkāti iminā pana sabbesampi acchindikaṭṭhānānaṃ gahaṇaṃ daṭṭhabbaṃ. Imevāti imasmiṃ manussaloke eva. Apāyopi paññāyati apāyadukkhasadisassa dukkhassa kadāci paṭisaṃvedanato. Saggopi paññāyati devabhogasadisasampattiyā kadāci paṭilabhitabbato.
Ayaṃ kammabhūmīti ayaṃ manussaloko purisathāmakaraṇāya kammabhūmi nāma tāsaṃ yogyaṭṭhānabhāvato. Tattha padhānakammaṃ dassento 『『idha maggabhāvanā』』ti āha. Ṭhānānīti kāraṇāni. Saṃvejaniyānīti saṃvegajananāni bahūni jātiādīni. Tathā hi jāti, jarā, byādhi, maraṇaṃ, apāyabhavaṃ, tatthapi nirayūpapattihetukaṃ, tiracchānupapattihetukaṃ, asūrakāyūpapattihetukaṃ, atīte vaṭṭamūlakaṃ, anāgate vaṭṭamūlakaṃ, paccuppanne āhārapariyeṭṭhimūlakanti bahūni saṃvegavatthūni paccavekkhitvā saṃvegajāto sañjātasaṃvego yoniso padhānamanuyuñjassu. Saṃvegāti saṃvegamāpajjassu.
Khaṇasuttavaṇṇanā niṭṭhitā.
- Paṭhamarūpārāmasuttavaṇṇanā
136.Sammuditā sammodappattā, pamoditā sañjātapamodā. Dukkhāti dukkhavanto sañjātadukkhā. Tenāha 『『dukkhitā』』ti. Sukhaṃ etassa atthīti sukho, sukhī. Tenāha 『『sukhito』』ti. Yattakā rūpādayo dhammā loke atthīti vuccati. Passantānanti saccapaṭivedhena sammadeva passantānaṃ. 『『Paccanīkaṃ hotī』』ti vatvā taṃ paccanīkabhāvaṃ dassetuṃ 『『loko hī』』tiādi vuttaṃ. Asubhāti 『『āhū』』tipadaṃ ānetvā sambandho. Sabbametanti 『『sukhaṃ diṭṭhamariyebhi…pe… tadariyā sukhato vidū』』ti ca vuttaṃ. Sabbametaṃ nibbānameva sandhāya vuttaṃ. Nibbānameva hi ekantato sukhaṃ nāma.
Pañcanavutipāsaṇḍino tesañca pāsaṇḍibhāvo papañcasūdaniṭṭhakathāyaṃ pakāsito eva. Kilesanīvaraṇena nivutānanti kilesakhandhā kilesanīvaraṇaṃ, tena nivāritānaṃ. Nibbānadassanaṃ nāma ariyamaggo, tena tassa paṭivijjhanañca kāḷameghaavacchāditaṃ viya candamaṇḍalaṃ.
Paricchinditvāti asubhabhāvaparicchindanena sammāviññāṇadassanena ca paricchinditvā. Maggadhammassāti ariyamaggadhammassa.
Anupannehīti anu anu avihāya paṭipannehi. Ko nu añño jānituṃ arahati, añño na jānātīti dasseti.
Paṭhamarūpārāmasuttavaṇṇanā niṭṭhitā.
4-12. Dutiyarūpārāmasuttādivaṇṇanā
137-145.Suddhikaṃ katvā gāthābandhanena vinā kevalaṃ cuṇṇiyapadavaseneva. Tathā tathāti ajjhattikāni bāhirāni ca āyatanāni aniccalakkhaṇena dukkhānattalakkhaṇehi ca yojetvā dassanavasena.
Dutiyarūpārāmasuttādivaṇṇanā niṭṭhitā.
Devadahavaggavaṇṇanā niṭṭhitā.
-
Navapurāṇavaggo
-
Kammanirodhasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 135. "六觸處"即以六觸處為不可意受。"六門觸覺"即以六門對所緣覺知即為遍受苦義。"三十三天城"即善見大城。"無"即無一切遍受樂。"地獄"以此攝取惡趣通稱其他惡道亦攝。"不能住梵行道"以此應見攝取一切斷處。"此等"即於此人世間。"惡道亦現"因時時受與惡道苦相似苦故。"天亦現"因時時得與天受用相似圓滿故。 "此業地"即此人世間因為彼等適當處故名為造作人力業地。顯示彼中主業故說"此道修"。"處"即因。"令驚悚"即生驚悚多生等。如是生、老、病、死、惡趣有,于彼地獄生因、畜生生因、阿修羅身生因、過去輪迴根本、未來輪迴根本、現在求食根本等多驚悚事,觀察已生驚悚,已生驚悚者如理隨勤。"驚悚"即入驚悚。 剎那經註釋終。 第一色樂經註釋 136. "歡喜"即得歡喜,"喜悅"即生喜悅。"苦"即有苦生苦。所以說"受苦"。"有樂"即此有樂,樂者。所以說"樂者"。說"世間有多少色等法"。"見者"即以諦證如實見者。說"成對治"已,為顯示彼對治性說"世間"等。"不凈"與"說"字連線。"此一切"即"聖者見樂...聖者知彼為樂"所說。此一切依涅槃說。因唯涅槃名為一向樂。 九十五外道及彼等外道性于大義釋注中已顯。"被煩惱障蔽者"即煩惱蘊為煩惱障,為彼障蔽者。涅槃見即聖道,以彼證入如被黑雲遮月輪。 "遍知"即以不凈性遍知及以正智見遍知。"道法"即聖道法。 "隨行"即隨隨不捨行。顯示"誰能知他,他不知"。 第一色樂經註釋終。 4-12. 第二色樂經等註釋 137-145. "清凈"即無偈頌結合唯散文句。"如是如是"即內外處以無常相及苦無我相相應顯示。 第二色樂經等註釋終。 天現品註釋終。 新舊品 業滅經註釋
- Sampati vijjamānassa cakkhussa taṃnibbattassa kammassa ca adhippetattā 『『na cakkhu purāṇaṃ, kammameva purāṇa』』nti vatvā yathā tassa cakkhussa purāṇapariyāyo vutto, taṃ dassento āha – 『『kammato panā』』tiādi. Paccayanāmenāti purimajātisaṃsiddhattā 『『purāṇa』』nti vattabbassa paccayabhūtassa kammassa nāmena. Evaṃ vuttanti 『『purāṇakamma』』nti evaṃ vuttaṃ. Paccayehi abhisamāgantvā katanti taṇhāvijjādipaccayehi abhimukhabhāvena samāgantvā samecca nibbattitaṃ. Cetanāyāti kammacetanāya. Pakappitanti abhisamīhitaṃ. Vedanāyāti attānaṃ nissāya ārammaṇaṃ katvā pavattāya vedanāya. Vatthūti nibbattikāraṇaṃ pavattaṭṭhānanti vipassanāpaññāya passitabbaṃ. Kammassa nirodhenāti kilesānaṃ anuppādanirodhasiddhena kammassa nirodhena. Vimuttiṃ phusatīti arahattaphalavimuttiṃ pāpuṇāti. Ārammaṇabhūto nirodho nibbānaṃ 『『kammanirodho』』ti vuccati, 『『kammaṃ nirujjhati etthā』』ti katvā. 『『Jhāyatha, bhikkhave, mā pamādatthā』』ti vuttattā 『『pubbabhāgavipassanā kathitā』』ti vuttaṃ.
Kammanirodhasuttavaṇṇanā niṭṭhitā.
2-5. Aniccanibbānasappāyasuttādivaṇṇanā
147-150.Nibbānassāti nibbānādhigamassa, kilesanibbānasseva vā. Upakārapaṭipadanti upakārāvahaṃ paṭipadaṃ. Catūsūti dutiyādīsu catūsu. Nibbānasappāyā paṭipadā desitāti katvā 『『saha vipassanāya cattāro maggā kathitā』』ti vuttaṃ.
Aniccanibbānasappāyasuttādivaṇṇanā niṭṭhitā.
6-7. Antevāsikasuttādivaṇṇanā
151-152. Anta-saddo samīpatthe vattati 『『udakantaṃ vananta』』ntiādīsu, kileso pana atiāsanne vasati abbhantaravuttitāyāti 『『antevāsika』』nti vutto vibhattialopena yathā 『『vanekusalo, kūlerukkhā』』ti. Tenāha – 『『anantevāsikanti antovasanakilesavirahita』』nti. Ācaraṇakakilesavirahitanti samudācaraṇakilesarahitaṃ. Antoassa vasantīti assa puggalassa anto abbhantare citte vasanti pavattanti. Te etaṃ adhibhavantīti te kilesā etaṃ puggalaṃ abhibhavitvā attano vase vattenti. Tenāha – 『『ajjhottharanti sikkhāpenti vā』』ti. Tehi ācariyehīti tehi kilesasaṅkhātehi satte attano gatiyaṃ ṭhapentehi ācariyehi. Sattamaṃ heṭṭhā kathitanayamevāti yasmā heṭṭhā khandhavasena desanā āgatā, idha āyatanavasenāti ayameva viseso.
Antevāsikasuttādivaṇṇanā niṭṭhitā.
-
Atthinukhopariyāyasuttavaṇṇanā
-
Pariyāyati parigacchati phalaṃ etassāti pariyāyo hetūti āha – 『『yaṃ pariyāyanti yaṃ kāraṇa』』nti. Paccakkhadiṭṭhe aviparīte atthe pavattasaddhā paccakkhasaddhā yathā 『『sammāsambuddho bhagavā, svākhāto dhammo』』ti (ma. ni.
我來將這段巴利文直譯成簡體中文: 146. 因現存眼及生彼業意味故說"眼非舊,唯業為舊",為顯示如何說彼眼為舊義,說"然從業"等。"緣名"即因前產生就應說"舊"之為緣業名。"如是說"即"舊業"如是說。"諸緣和合作"即與愛無明等緣趣向和合共同生起。"思"即業思。"計劃"即運作。"受"即依自作所緣而轉起受。"事"即應以觀慧見生因轉起處。"業滅"即以煩惱不生滅成就之業滅。"觸解脫"即得阿羅漢果解脫。所緣滅涅槃說為"業滅",因"業於此滅"。因說"諸比丘,修禪勿放逸"故說"說前分觀"。 業滅經註釋終。 2-5. 無常涅槃有益經等註釋 147-150. "涅槃"即證涅槃,或煩惱涅槃。"有益道"即導有益道。"四"即第二等四。以說涅槃有益道故說"說俱觀四道"。 無常涅槃有益經等註釋終。 6-7. 內住經等註釋 151-152. "內"字用於近義如"水邊林邊"等,煩惱極近住因內在轉起故說"內住",略去語尾如"林巧岸樹"。所以說"無內住即離內住煩惱"。"離現行煩惱"即離現行煩惱。"內彼住"即彼人內在心中住轉起。"彼等勝彼"即彼等煩惱勝彼人使住自力。所以說"覆蓋或教導"。"彼等師"即彼等煩惱令眾生住自道之師。第七如前已說理,因前依蘊說教,此中依處說,此為差別。 內住經等註釋終。 有因緣經註釋 153. "緣"即遍得果故為緣因,所以說"彼緣即彼因"。現見不顛倒義中生起信為現見信,如"世尊為正等覺者,法為善說"
1.288) ca. Evaṃ kirāti iti kirāya uppanno saddahanākāro saddhāpatirūpako. Etanti 『『aññatreva saddhāyā』』ti etaṃ vacanaṃ . Rucāpetvāti kiñci atthaṃ attano matiyā rocetvā. Khamāpetvāti tasseva vevacanaṃ, cittaṃ tathā khamāpetvā. Tenāha – 『『atthetanti gahaṇākāro』』ti. Paramparāgatassa atthassa evaṃ kirassāti anussavanaṃ. Kāraṇaṃ cintentassāti yuttiṃ cintentassa. Kāraṇaṃ upaṭṭhātīti 『『sādhū』』ti attano cittassa upatiṭṭhati. Atthetanti 『『etaṃ kāraṇaṃ evamayamattho yujjatī』』ti cittena gahaṇaṃ. Ākāraparivitakkoti yuttiparikappanā. Laddhīti nicchayena gahaṇaṃ, sā ca kho diṭṭhi ayāthāvaggahaṇena aññāṇamevāti daṭṭhabbaṃ. Tanti laddhiṃ. Atthesāti esā laddhi mama uppannā atthi yuttarūpā hutvā upalabbhati. Evaṃ gahaṇākāro diṭṭhinijjhānakkhanti nāma, paṭhamuppannaladdhisaṅkhātāya diṭṭhiyā nijjhānaṃ khamanākāro diṭṭhinijjhānakkhanti nāma. Pañca ṭhānānīti yathāvuttāni saddhādīni pañca kāraṇāni. Muñcitvā aggahetvā. Heṭṭhimamaggavajjhānaṃ rāgādīnaṃ abhāvaṃ sandhāya 『『natthi me ajjhattaṃ rāgadosamoho』』ti ayaṃ sekkhānaṃ paccavekkhaṇā, sabbaso abhāvaṃ sandhāya asekkhānanti āha – 『『sekkhāsekkhānaṃ paccavekkhaṇā kathitā』』ti. 『『Santaṃ vā ajjhatta』』ntiādinā sekkhānaṃ, 『『asantaṃ vā ajjhatta』』ntiādinā asekkhānaṃ paccavekkhaṇā kathitāti daṭṭhabbaṃ.
Atthinukhopariyāyasuttavaṇṇanā niṭṭhitā.
9-10. Indriyasampannasuttādivaṇṇanā
154-155. 『『Sampannasīlā, bhikkhave, viharathā』』tiādīsu (ma. ni. 1.64) viya paripuṇṇattho idha sampanna-saddoti āha 『『paripuṇṇindriyo』』ti. Indriyehi samannāgatattā paripuṇṇindriyo nāma hotīti sambandho. Evaṃ sati samannāgamasampatti vuttā hotīti āsaṅkanto 『『cakkhādīni vā』』tiādimāha. Taṃ sandhāyāti dutiyavikappena vuttamatthaṃ sandhāya. Heṭṭhā khandhiyavagge khandhavasena desanā āgatā, idha āyatanavasenāti āha 『『vuttanayamevā』』ti.
Indriyasampannasuttādivaṇṇanā niṭṭhitā.
Navapurāṇavaggavaṇṇanā niṭṭhitā.
Tatiyo paṇṇāsako.
- Nandikkhayavaggo
1-4. Ajjhattanandikkhayasuttādivaṇṇanā
156-159.Atthatoti sabhāvato. Ñāṇena ariyato ñātabbato attho, sabhāvoti. Evañhi abhijjanasabhāvo nandanaṭṭhena nandī, rañjanaṭṭhena rāgo. Vimuttivasenāti vimuttiyā adhigamavasena. Etthāti imasmiṃ paṭhamasutte. Dutiyādīsūti dutiyatatiyacatutthesu. Uttānameva heṭṭhā vuttanayattā.
Ajjhattanandikkhayasuttādivaṇṇanā niṭṭhitā.
5-6. Jīvakambavanasamādhisuttādivaṇṇanā
160-161. Samādhivikalānaṃ cittekaggataṃ labhantānaṃ, paṭisallānavikalānaṃ kāyavivekañca cittekaggatañca labhantānanti yojanā. Pākaṭaṃ hotīti vibhūtaṃ hutvā upaṭṭhāti. Okkhāyati paccakkhāyatīti catusaccadhammānaṃ vibhūtabhāvena upaṭṭhānassa kathitattā vuttaṃ – 『『dvīsupi…pe… kathitā』』ti.
Jīvakambavanasamādhisuttādivaṇṇanā niṭṭhitā.
7-9. Koṭṭhikaaniccasuttādivaṇṇanā
162-164. Aniccānupassanādayo eva vimuttiparipācaniyā dhammā nāma. Therassa tadā saddhādīni indriyāni na paripākaṃ upagatāni, thero imāhi desanāhi indriyaparipākamagamāsi.
Koṭṭhikaaniccasuttādivaṇṇanā niṭṭhitā.
10-12. Micchādiṭṭhipahānasuttādivaṇṇanā
165-
我來將這段巴利文直譯成簡體中文: "如是傳聞"即由傳聞生起信相似信。"此"即"除信外"此語。"使喜"即以自見使某義歡喜。"使同意"即彼同義,如是使心同意。所以說"有執取相"。"傳聞"即如是傳聞傳承義。"思維因"即思維理。"因現"即"善哉"于自心現起。"有"即"此因如是此義相應"以心執取。"相思尋"即理推測。"見"即決定執取,彼應見為不如實執取即無知。"彼"即彼見。"有尋求"即此見生於我有適當而得。如是執取相名見思惟認可,名以初生見所說見思惟同意相。"五處"即如說信等五因。"舍"即不取。依下道所斷貪等無說"我內無貪嗔癡"此為有學觀察,依一切無說無學,所以說"說有學無學觀察"。應見以"若內有"等說有學,以"若內無"等說無學觀察。 有因緣經註釋終。 9-10. 根圓滿經等註釋 154-155. 如"諸比丘,住圓滿戒"等處圓滿義此中圓滿字,所以說"圓滿根"。因具足根故名圓滿根為關聯。如是則說具足圓滿,懷疑此故說"眼等"等。"依彼"即依第二選擇所說義。前蘊品中依蘊說教,此中依處,所以說"如說理"。 根圓滿經等註釋終。 新舊品註釋終。 第三五十經。 喜盡品 1-4. 內喜盡經等註釋 156-159. "實"即自性。由智應聖知故為義,為自性。如是以壞性以喜義為喜,以染義為貪。"依解脫"即依得解脫。"此"即此第一經。"第二等"即第二第三第四。明瞭因前已說理。 內喜盡經等註釋終。 5-6. 耆婆庵婆林定經等註釋
167.Pāṭiyekkanti visuṃ visuṃ. Vuttanayenevāti heṭṭhā vuttanayeneva apubbassa vattabbassa abhāvā.
Micchādiṭṭhipahānasuttādivaṇṇanā niṭṭhitā.
Nandikkhayavaggavaṇṇanā niṭṭhitā.
- Saṭṭhipeyyālavaggo
1-60. Ajjhattaaniccachandasuttādivaṇṇanā
168-227. 『『Yaṃ, bhikkhave, aniccaṃ, tatra vo chando pahātabbo』』tiādinā tesaṃ tesaṃ puggalānaṃ ajjhāsayavasena saṭṭhi suttāni kathitāni , tāni ca peyyālanayena desanaṃ āruḷhānīti 『『saṭṭhipeyyālo nāma hotī』』ti vuttaṃ. Tenāha 『『yāni panetthā』』tiādi.
Ajjhattaaniccachandasuttādivaṇṇanā niṭṭhitā.
Saṭṭhipeyyālavaggavaṇṇanā niṭṭhitā.
-
Samuddavaggo
-
Paṭhamasamuddasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 167. "個別"即分別分別。"如說理"即因無新應說故如前所說理。 邪見斷經等註釋終。 喜盡品註釋終。 六十重誦品 1-60. 內無常欲經等註釋 168-227. 以"諸比丘,于無常者,彼處應斷欲"等依彼彼補特伽羅意樂說六十經,彼等以重誦方式登教,所以說"名為六十重誦"。所以說"於此"等。 內無常欲經等註釋終。 六十重誦品註釋終。 海品 第一海經注
- Yadi 『『duppūraṇaṭṭhena samuddanaṭṭhenā』』ti iminā atthadvayena sāgaro 『『samuddo』』ti vuccati, cakkhussevetaṃ nippariyāyato yujjatīti dassetuṃ 『『yadī』』tiādi vuttaṃ. Tattha duppūraṇaṭṭhenāti pūretuṃ asakkuṇeyyabhāvena. Samuddanaṭṭhenāti sabbaso uparūparipakkhittagamanena. Mahāgaṅgādimahānadīnaṃ mahatā udakoghena anusaṃvaccharaṃ anupakkhandamānopi hi samuddo pāripūriṃ na gacchati, yañca bhūmipadesaṃ ottharati, taṃ samuddabhāvaṃ neti, abhāvaṃ vā pāpuṇāti apayāte samuddodake, taṃ vā anudakabhāvapattiyā atathameva hoti. Kāmañcesa duppūraṇaṭṭho samuddanaṭṭho sāgare labbhati, tathāpi taṃ dvayaṃ cakkhusmiṃyeva visesato labbhatīti dassento 『『tassa hī』』tiādimāha. Samosarantanti sabbaso nīlādibhāgehi osarantaṃ, āpāthaṃ āgacchantanti attho. Kātuṃ na sakkoti duppūraṇīyattā. Sadosagamanena gacchati sattasantānassa dussanato. Dussanaṭṭhatā cassa cakkhudvārikataṇhāvasena veditabbā. Yathā samudde aparāparaṃ parivattamāno ūmiyā vego samuddassāti vuccati, evaṃ cakkhusamuddassa purato aparāparaṃ parivattamānaṃ nīlādibhedaṃ rūpārammaṇaṃ cakkhussāti vattabbataṃ arahati anaññasādhāraṇattāti vuttaṃ 『『rūpamayo vego』』ti. Asamapekkhiteti sammādassane rūpe manāpabhāvaṃ amanāpabhāvañca gahetvā, 『『idaṃ nāma mayā diṭṭha』』nti anupadhārentassa kevalaṃ samūhaghanavasena gaṇhantassa gahaṇaṃ asamapekkhanaṃ. Sahatīti adhibhavati, taṃnimittaṃ kañci vikāraṃ nāpajjati.
Ūmīti vīciyo. Āvaṭṭo āvaṭṭanavasena pavattaṃ udakaṃ. Gāharakkhasamakarādayo gāharakkhaso. Yathā samudde ūmiyo uparūpari vattamānā attani patitapuggalaṃ ajjhottharitvā anayabyasanaṃ āpādenti, tathā āvaṭṭagāharakkhasā. Evamete rāgādayo kilesā sayaṃ uppannakasatte ajjhottharitvā anayabyasanaṃ āpādenti, kilesuppattinimittatāya sattānaṃ anayabyasanāpattihetubhūtassa ūmibhayassa ārammaṇavasena cakkhusamuddo 『『saūmisāvaṭṭo sagāho sarakkhaso』』ti vutto.
我來將這段巴利文直譯成簡體中文: 228. 若以"難滿義及海趣義"此二義說海為"海",唯眼無比喻適合,為顯示此故說"若"等。其中"難滿義"即不能令滿義。"海趣義"即一切上上投入趣義。大恒河等大河以大水流年年涌入,然海不得充滿,若覆彼地域,令成海性,或水退則成無,或成無水性不實。雖此難滿義海趣義于海可得,然此二于眼特別可得,為顯示此故說"彼"等。"流入"即一切以青等分流入,意為入所行處。因難滿故不能作。以染污趣行,因染污有情相續。彼染污性應知依眼門愛。如海中重重轉起波動說為海,如是眼海前重重轉起青等差別色境應說為眼,因非他共故說"色浪"。"不觀察"即于正見色不取可意性不可意性,"此我已見"不思考,僅依聚合取,取為不觀察。"勝"即勝過,不生彼為緣任何變異。 "波"即浪。"漩"即依旋轉而行水。"鱷羅剎"即鱷魚羅剎等。如海中波上上轉起,覆沉墮者令至不幸災難,如是漩鱷羅剎。如是此等貪等煩惱覆已生者令至不幸災難,因煩惱生為緣眾生至不幸災難因故,依所緣眼海說"有波有漩有鱷有羅剎"。
Ūmibhayanti ettha bhāyati etasmāti bhayaṃ, ūmīva bhayaṃ ūmibhayaṃ. Kujjhanaṭṭhena kodho. Sveva cittassa ca abhimaddanavasenuppādanatthena daḷhaṃ āyāsanaṭṭhena upāyāso. Ettha ca anekavāraṃ pavattitvā satte ajjhottharitvā sīsaṃ ukkhipituṃ adatvā anayabyasananipphādanena kodhūpāyāsassa ūmisadisatā daṭṭhabbā. Tathā kāmaguṇā kilesābhibhūte satte māne viya rūpādivisayasaṅkhāte attani saṃsāretvā yathā tato bahibhūte nekkhamme cittampi na uppajjati, evaṃ āvaṭṭetvā byasanāpādanena āvaṭṭasadisatā daṭṭhabbā. Yadā pana gāharakkhaso ārakkharahitaṃ attano gocarabhūmigataṃ purisaṃ abhibhuyya gahetvā agocare ṭhitampi gocaraṃ netvā bheravarūpadassanādinā attano upakkamaṃ kātuṃ asamatthaṃ katvā anvāvisitvā vaṇṇabalabhogaāyusukhehi viyojetvā mahantaṃ anayabyasanaṃ āpādeti, evaṃ mātugāmopi yonisomanasikārarahitaṃ avīrapurisaṃ attano rūpādīhi palobhanavasena abhibhuyya gahetvā vā vīrajātiyampi itthikuttabhūtehi attano hāvabhāvavilāsehi itthimāyāya anvāvisitvā vā avasaṃ attano upakāradhamme sīlādayo sampādetuṃ asamatthaṃ karonto guṇavaṇṇādīhi viyojetvā mahantaṃ anayabyasanaṃ āpādeti, evaṃ mātugāmassa gāharakkhasasadisatā daṭṭhabbā. Ūmibhayanti lakkhaṇavacanaṃ . Yathā hi ūmi bhāyitabbaṭṭhena bhayaṃ, evaṃ āvaṭṭagāharakkhasāpīti ūmiādibhayena sabhayanti attho veditabbo. Antaṃ avasānaṃ gato, evaṃ pāraṃ nibbānaṃ gatoti vuccati.
Paṭhamasamuddasuttavaṇṇanā niṭṭhitā.
2-3. Dutiyasamuddasuttādivaṇṇanā
229-230. Kilesānaṃ allabhāvūpanayananti āha 『『temanaṭṭhenā』』ti. Ariyasāvaketi anāgāmino. Te hi kāmabhavavasena atintatāya na samunnā. Tayo maccūti kilesābhisaṅkhāradevaputtamāre. Tīhi upadhīhīti kilesābhisaṅkhārakāmaguṇānaṃ vasena tīhi upadhīhi. Khandhupadhinā pana so na nirūpadhi saupādisesasseva nibbānassa adhigatattā. Gatoti paṭipattigamanena gato.
Dutiyasamuddasuttādivaṇṇanā niṭṭhitā.
4-6. Khīrarukkhopamasuttādivaṇṇanā
231-233.Appahīnaṭṭhenāti maggena asamugghāṭitabhāvena. Atthīti vijjati. Sati paccaye vijjamānakiccakaraṇato pariyuṭṭhānaṃ appakaṃ mūsikāvisaṃ viya parittaṃ nāma hoti appānubhāvattā. Evarūpāpīti appakāpi. Assāti appahīnakilesassa. Adhimattānanti iṭṭhānaṃ rajanīyānaṃ, vatthuvasena parittakampi iṭṭhārammaṇaṃ adhimattameva. Tenāha 『『nakhapiṭṭhippamāṇampī』』tiādi. Daharotiādīni tīṇipi padāni. Ābhindeyyāti bhindeyya. Taṃ ubhayanti taṃ cakkhurūpanti ubhayampi āyatanaṃ.
Khīrarukkhopamasuttādivaṇṇanā niṭṭhitā.
- Udāyīsuttavaṇṇanā
234.Itipīti imināpi kāraṇena. Aniccenāti aniccabhāvena anattalakkhaṇaṃ kathitaṃ. Yasmā hetupaccayā viññāṇassa uppatti sati ca uppāde nirodhena bhavitabbaṃ, uppādavayavantatāya aniccaṃ viññāṇaṃ, yadi ca attā siyā paccayehi vinā sijjheyya, na ca tathāssa siddhi, tasmā 『『viññāṇaṃ anattā』』ti aniccatāya anattatā kathitā.
Udāyīsuttavaṇṇanā niṭṭhitā.
- Ādittapariyāyasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: "波怖"此中怖由此為怖,波如怖即波怖。以忿義為忿。彼以壓迫心而生故以堅惱害義為惱。此中應見忿惱以多次轉起覆眾生不令舉頭成就不幸災難故如波。如是欲境于煩惱勝眾生,如慢於色等境界所說自輪迴中,如是從彼外出離心亦不生,如是應見以漩轉令至災難故如漩。複次當鱷羅剎勝無守護入自境域之人,執取已,雖住非境亦引至境,以可怖色見等令不能作自方便,隨入已,離色力受用壽樂,令至大不幸災難。如是女人以如理作意無之非勇人,以自色等誘惑勝執取,或雖生勇性以女態所成自美態艷態以女幻隨入,令不能成就無力自利法戒等,令離功德色等,令至大不幸災難。如是應見女人如鱷羅剎。"波怖"為相說。如波以應怖義為怖,如是漩鱷羅剎亦如是,應知以波等怖有怖義。至邊際終盡,如是說至彼岸涅槃。 第一海經註釋終。 2-3. 第二海經等註釋 229-230. 煩惱濕性引導故說"以濕義"。"聖弟子"即阿那含。彼等因欲有不滿故非濕。"三死"即煩惱行天子魔。"以三依"即依煩惱行欲境力三依。以蘊依彼非無依,因證有餘依涅槃故。"至"即以行道至。 第二海經等註釋終。 4-6. 乳樹喻經等註釋 231-233. "未斷義"即道未除根義。"有"即存在。因緣存在則有作用現起少如鼠毒名為少因威力小。"如是"即雖少。"彼"即未斷煩惱者。"增上"即可意可染,依事雖少可意境增上。所以說"如指甲"等。"年少"等三句。"應破"即應破壞。"彼二"即彼眼色二處。 乳樹喻經等註釋終。 優陀夷經註釋 234. "如是亦"即以此因。以"無常"即以無常性說無我相。因因緣識生起,有生起則應有滅,以有生滅故識無常,若我則應離因緣成就,非如是成就,所以以無常性說無我性。 優陀夷經註釋終。 火喻經註釋
- Kilesānaṃ anu anu byañjanato paribyattiyā uppattipaccayabhāvato anubyañjanaṃ, hatthapādādiavayavāti āha – 『『hatthā sobhanā』』tiādi. Nimittaggāhoti kilesuppattiyā nimittabhūto gāho. Saṃsandetvā gahaṇanti avayave samodhānetvā 『『itthipuriso』』tiādinā ekajjhaṃ gahaṇaṃ. Vibhattigahaṇanti vibhāgena anavasesaggahaṇaṃ. Kumbhīlasadisoti kumbhīlagāhasadiso. Tenāha – 『『sabbameva gaṇhātī』』ti hatthapādādīsu taṃ taṃ koṭṭhāsaṃ vibhajitvā gahaṇaṃ rattapāsadiso jalūkagāhasadiso. Ekajavanavārepi labbhantīti idaṃ cakkhudvārānusārena uppannamanodvārikajavanaṃ sandhāya vuttaṃ.
Nimittassādena ganthitanti yathāvutte nimitte assādagāhena ganthitaṃ sambaddhaṃ. Bhavaṅgenevāti mūlabhavaṅgeneva. Kilesabhayaṃ dassentoti tathā kilesuppattiyā sati akusalacittena antaritaṃ ce maraṇacittaṃ bhaveyya, ekantato niraye vā tiracchānayoniyā vā uppatti siyāti kilesānaṃ bhāyitabbaṃ dassento. 『『Samayavasena vā evaṃ vutta』』nti vatvā tamatthaṃ vivaranto 『『cakkhudvārasmiñhī』』tiādimāha. Rattacittaṃ vāti rāgavasena rattacittaṃ vā. Duṭṭhacittena kathaṃ ārammaṇarasānubhavananti? Domanassavedanuppatti eva tassa ārammaṇarasānubhavanaṃ daṭṭhabbaṃ. Imassa samayassāti maraṇasamayassa.
Ubhinnaṃ nāsacchiddānaṃ majjhe ṭhita-aṭṭhitudanaṃ saha khuraṭṭhena chindanaṃ. Daṇḍakavāsīti dīghadaṇḍakā mahāvāsi. Nipajjitvā niddokkamananti iminā pacalāyikaniddaṃ paṭikkhipati. Tattha hi kadāci antarā micchāvitakkānaṃ sallakānaṃ avasaro siyā, nattheva nipajjitvā mahāniddaṃ okkantakāle. Vitakkānanti micchāvitakkānaṃ.
Ādittapariyāyasuttavaṇṇanā niṭṭhitā.
9-10. Paṭhamahatthapādopamasuttādivaṇṇanā
236-237. Navamaṃ 『『paññāyatī』』ti vuccamāne bujjhanakānaṃ ajjhāsayavasena vuttanti āha – 『『dasame na hotīti vuccamāne』』tiādi. Ettakameva hi dvinnaṃ suttānaṃ visesoti.
Paṭhamahatthapādopamasuttādivaṇṇanā niṭṭhitā.
Samuddavaggavaṇṇanā niṭṭhitā.
-
Āsīvisavaggo
-
Āsīvisopamasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 235. 煩惱隨隨表現故明顯生起為緣故隨相,即手足等支分,所以說"手美麗"等。"取相"即為煩惱生起之相的執取。"綜合取"即聚合支分以"女人男人"等為一起取。"差別取"即以分別無餘取。"如龜"即如鱷取。所以說"一切取"即于手足等分別取彼彼分。染取如螞蟥取。"於一速行亦得"此依眼門隨轉生意門速行說。 "以相味系"即以如說相味執繫縛。"唯以有分"即唯以根本有分。"顯示煩惱怖"即如是煩惱生起時若以不善心間隔死心,必定生地獄或畜生趣,顯示應怖煩惱。說"或依時說如是"已,開顯彼義說"因眼門"等。"染心"即依貪染心。染心如何受用所緣味?應見彼憂受生即受用所緣味。"此時"即死時。 兩鼻孔中住骨針與刀刃俱斷。"木把刀"即長把大刀。"臥入眠"以此拒絕昏眠。因彼或有邪尋刺間隔機會,臥入大眠時則無。"諸尋"即邪尋。 火喻經註釋終。 9-10. 第一手足喻經等註釋 236-237. 第九以"現"說者依能覺者意樂說,所以說"第十說無"等。唯此為二經差別。 第一手足喻經等註釋終。 海品註釋終。 毒蛇品 毒蛇喻經註釋
- Ye bhikkhū tadā bhagavantaṃ parivāretvā nisinnā, tesu keci ekavihārino, keci attadutiyā, keci attatatiyā, keci attacatutthā, keci attapañcamā hutvā araññāyatanesu viharantīti vuttaṃ – 『『ekacārika…pe… pañcacārike』』ti. Samānajjhāsayatā sabhāgavuttino. Kammaṭṭhānānuyuñjanassa kārake. Tato eva tattha yuttapayutte. Puggalajjhāsayena kāraṇabhūtena. Paccayabhūtanti apassayabhūtaṃ. 『『Seyyathāpi, bhikkhave』』ti ārabhitvā yāva 『『tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo』』ti ayaṃ mātikānikkhepo. Tesaṃ mātikāya vitthārabhājanaṃ. Vāsanā bhavissatīti vāsanāvahaṃ bhavissati. Sineruṃ ukkhipanto viyātiādi imissā desanāya anaññasādhāraṇatāya sudukkarabhāvadassanaṃ.
Mañcaṭṭhesu mañcasamaññā viya mukhaṭṭhaṃ visaṃ 『『mukha』』nti adhippetaṃ. Sukkhakaṭṭhasadisabhāvāpādanato 『『kaṭṭha』』nti vuccatīti kaṭṭhaṃ mukhaṃ etassāti kaṭṭhamukho, daṃsanādinā kaṭṭhasadisabhāvakaro sappo. Atha vā kaṭṭhasadisabhāvāpādanato kaṭṭhaṃ visaṃ vā mukhe etassāti kaṭṭhamukho. Iminā nayena sesapadesupi attho veditabbo. Ime cattāroti ime visakiccabhedena cattāro. Idāni taṃ nesaṃ visakiccabhedaṃ dassetuṃ 『『tesū』』tiādi vuttaṃ. Ayasūlasamappitaṃ viyāti abbhantare ayasūlaṃ anuppavesitaṃ viya. Pakkapūtipanasaṃ viyāti paccitvā kālātikkame kuthitapanasaphalaṃ viya. Caṅgavāreti rajakānaṃ khāraparissāvane surāparissāvane vā. Anavasesaṃ chijjanena asanipātaṭṭhānaṃ viya. Mahānikhādanenāti mahantena nikhādanena.
Visavegavikārenāti visavegagatena vikārena. Vātenāti tassa sappassa sarīraṃ phusitvā uggatavātena. Nāsavāte pana vattabbameva natthi. Puggalapaṇṇattivasenāti tesaṃyeva soḷasannaṃ sappānaṃ āgatavisotiādipuggalanāmassa vasena catusaṭṭhi honti paccekaṃ catubbidhabhāvato. Āgatavisoti āgacchaviso, sīghataraṃ abhiruhanavisoti attho. Ghoravisoti kakkhaḷaviso, duttikicchaviso. Ayaṃ sītaudakaṃ viya hoti gāḷhadubbinimmocayabhāvena. Udakasappo hi ghoraviso hoti yevāti vuttaṃ – 『『udakasappādīnaṃ visaṃ viyā』』ti. Paññāyatīti gaṇḍapiḷakādivasena paññāyati. Aneḷakasappo nāma mahāāsīviso. Nīlasappo nāma sākhavaṇṇo rukkhaggādīsu vicaraṇakasappo. Iminā upāyenāti yoyaṃ kaṭṭhamukhesu daṭṭhavisānaṃyeva 『『āgataviso no ghoraviso』』tiādinā catubbidhabhāvo vutto, iminā upāyena. Kaṭṭhamukhe daṭṭhavisādayoti kaṭṭhamukhesu daṭṭhaviso, phuṭṭhaviso, vātavibhoti tayo, pūtimukhādīsu ca daṭṭhavisādayo cattāro cattāro veditabbo.
Ekekanti catusaṭṭhiyo ekekaṃ. Catudhāti aṇḍajādivibhāgena catudhā vibhajitvā. Chapaṇṇāsānīti chapaṇṇāsādhikāni. Gatamaggassāti yathāvuttasaṅkhyāgatamaggassa paṭilomato saṃkhippamānā anukkamena cattārova honti. Kulavasenāti kaṭṭhamukhādijātivasena.
Sakalakāye āsiñcitvā viya ṭhapitavisāti hi tesaṃ phuṭṭhavisatā, vātavisatā vuccati. Evanti 『『āsittavisā』』tiādinā. Etthāti āsīvisasadde vacanattho niruttinayena veditabbo. Uggatatejāti udaggatejā, attano visatejena nesaṃ kurūradabbatā vā. Dunnimmaddanavisāti mantāgadehi animmaddanīyavisā. Cattāro āsīvisāti ettha iti-saddo ādiattho. Tenettha avasesapāḷiṃ saṅgaṇhāti.
我來將這段巴利文直譯成簡體中文: 238. 彼時圍坐世尊比丘中,有獨住者,有二人住者,有三人住者,有四人住者,有五人住者住阿蘭若處,所以說"獨行乃至五行"。同意樂為同分住。修習業處的作者。正因此于彼相應。以補特伽羅意樂為因。"為緣"即為依止。從"諸比丘,猶如"起至"婆羅門度至彼岸住陸地"為綱要安立。彼等綱要廣分。"將成習"即將成習氣。"如舉須彌"等為顯示此教無他共故極難。 如床上稱床,口中毒稱"口"意指。因令成如枯木故說"木",此有木口即木口,以咬等令成如木蛇。或因令成如木故有木或毒在口為木口。以此理應知余句義。"此四"即此以毒作用差別四。今為顯示彼等毒作用差別說"彼等"等。"如鐵刺貫通"即如內鐵刺穿入。"如熟腐榴"即如熟過時爛榴果。"濾器"即浣工堿濾或酒濾。因全斷如雷擊處。"大鏟"即大鏟具。 "以毒力變異"即隨毒力所成變異。"風"即觸彼蛇身升起風。若鼻風則無須說。"依補特伽羅施設"即彼十六蛇來毒等補特伽羅名依各四種故成六十四。"來毒"即來毒,即速上升毒義。"猛毒"即強毒,難醫治毒。此如冷水因難出離。水蛇實有猛毒,所以說"如水蛇等毒"。"現"即依瘡皰等現。阿涅羅迦蛇名大毒蛇。青蛇名枝色樹頂等行蛇。"以此方便"即如此說木口咬毒等四種"來毒非猛毒"等,以此方便。"木口咬毒等"即木口咬毒、觸毒、風毒三種,及腐口等各四咬毒等應知。 "各"即六十四各。"四"即以卵生等分別分四。"五十六"即餘五十六。"所至道"即如說數所至道逆略次第唯四。"依類"即依木口等種。 遍身如澆注毒住故說彼等觸毒風毒。"如是"即以"注毒"等。"此"即于毒蛇聲依詞源理應知語義。"升起熱"即升起熱,或彼等以自毒熱兇暴性。"難製毒"即咒藥不能製毒。"四毒蛇"此中"如是"字為等義。以此攝余經文。
Āsīvisesūti ime āsīvisā daṭṭhavisā evāti veditabbā. Sarīraṭṭhakesuyevāti tena purisena tesaṃ kassaci aniṭṭhassa akatattā āyusesassa ca vijjamānattā naṃ na daṃsiṃsūti daṭṭhabbaṃ. Pucchi yathābhūtaṃ pavedetukāmo. Durupaṭṭhāhāti durupaṭṭhānā. Sotthimaggoti sotthibhāvassa upāyo.
Antaracaroti antaraṃ caro sukhasattu vissāsaghātī. Tenāha 『『vadhako』』ti. Idāni tāsaṃ pesane kāraṇaṃ dassetuṃ 『『paṭhama』』ntiādi vuttaṃ. Abhimukhagataṃ viya abhimukhagataṃ. Īdisīpi hi vacoyutti loke nirūpīyati santiyaṃ purisaṃ ṭhapetīti viya. Tasmā abhimukhagatanti abhimukhaṃ tena sampattanti attho. Vaṅkasaṇṭhānaṃ phalakaṃ rukkhamūle āgatāgatānaṃ nisīdanatthāya atthataṃ.
Arittahattho puriso santāreti etāyāti santāraṇī. Orimatīrato uttaraṇāya setu uttarasetu. Ekena dvīhi vā gantabbo rukkhamayo setu rukkhasetu. Jaṅghasatthena gamanayoggo setu jaṅghasetu. Sakaṭena gantuṃ sakkuṇeyyo sakaṭasetu. Na kho esa brāhmaṇo paramatthato. Tadattho pana ekadesena sambhavatīti tathā vuttanti dassento 『『ettakānaṃ paccatthikānaṃ bāhitattā』』ti āha. Desananti uddesadesanaṃ. Vinivattentoti paṭisaṃharanto. Na laddho vatāsīti na laddho vata āsi.
Rājā viya kammaṃ sattesu issariyassa vattāpanato. Rājā…pe… puthujjano vaṭṭadukkhasaṅkhātāparādhatāya. Ñāṇapalāyanenāti mahābhūtehi nibbinditvā virajjitvā vimuccitukāmatāvasena uppannañāṇapalāyane maggādhigamasiddheneva ñāṇapalāyanena. Evañhettha upamāsaṃsandanaṃ matthakaṃ pāpitameva hoti.
Yatheva hītiādinā ekadesanāsamudāyassa nidassanaṃ āraddhaṃ. Yathāvuttavacanaṃ aṭṭhakathācariyānaṃ vacanena samattheti 『『patthaddho bhavatī』』tiādinā. Tattha kaṭṭhamukhena vāti vā-saddo upamattho. Yathā kaṭṭhamukhena sappena daṭṭho patthaddho hoti, evaṃ pathavīdhātuppakopena so kāyo kaṭṭhamukheva hoti, kaṭṭhamukhagato viya patthaddho hotīti attho. Atha vā vā-saddo avadhāraṇattho. So 『『pathavīdhātupakopena vā』』ti evaṃ ānetvā sambandhitabbo. Ayañhettha attho – kaṭṭhamukhena daṭṭhopi kāyo pathavīdhātuppakopeneva patthaddho hoti, tasmā pathavīdhātuyā aviyutto so kāyo sabbadā kaṭṭhamukhagato viya hotīti. Vā-saddo vā aniyamattho. Tatrāyamattho – kaṭṭhamukhena daṭṭho kāyo patthaddho hoti vā, na vā mantāgadavasena. Pathavīdhātuppakopena pana mantāgadarahito so kāyo kaṭṭhamukhagato viya hoti ekantapatthaddhoti. Tattha kāyoti pakatikāyo. Pūtikoti kuthito. Santattoti sabbaso tatto mahādāhappatto. Sañchinnoti sabbaso chinno cuṇṇavicuṇṇabhūto. Yadā kāyo patthaddhādibhāvappatto hoti, tadā puriso kaṭṭhamukhādisappassa mukhe vattamāno viya hotīti attho.
Visesatoti kaṭṭhamukhādivisesato ca pathavīādivisesato ca. Anatthaggahaṇatotiādi acetanesupi bhūtesu sacetanesu viya anatthādīnaṃ paccakkhatāya nibbedajananatthaṃ āraddhaṃ. Tattha āsayatoti pavattiṭṭhānato. Etesanti mahābhūtānaṃ. Sadisatāti vammikāsayasusiragahanasaṅkāraṭṭhānāsayatāya ca sadisatā.
Paccattalakkhaṇavasenāti visuṃ visuṃ lakkhaṇavasena. Pathavīādīnaṃ kakkhaḷabhāvādi, taṃsamaṅgino puggalassa kakkhaḷabhāvāpādanādinā vikāruppādanato visavegavikārato sadisatā veditabbā.
我來將這段巴利文直譯成簡體中文: "于毒蛇"即應知此等毒蛇唯為咬毒。"唯住身中"即應見因彼人未作彼等任何不適且壽餘存在故不咬彼。問欲令如實知。"難侍"即難侍奉。"安穩道"即安穩方便。 "內行者"即內行殺害親信敵人。所以說"殺者"。今為顯示彼等派遣因說"初"等。"面前來"如面前來。如是語合亦於世觀察如"立有情人"。所以"面前來"即面前彼至義。曲形木板樹下鋪為來者坐。 人以槳手度此為渡船。為從此岸度為度橋。一二人可行木橋為木橋。以步行可行橋為步橋。以車可行為車橋。此婆羅門非勝義。然彼義一分可得故如是說,為顯示此說"因遮如是多敵"。"說"即舉說。"止息"即還滅。"實不得"即實在不得。 如王于眾生令轉自在故業如王。王乃至凡夫以輪迴苦稱過失。"以智逃"即于大界厭離離貪慾解脫而生智逃,以道證成就智逃。如是此中譬喻配合達頂。 以"如是"等開始一分總集顯示。以"僵硬"等以註釋師語證成如說語。其中"以木口"即"或"字為譬喻義。如為木口蛇所咬僵硬,如是以地界擾動彼身如木口,如入木口僵硬義。或"或"字為限定義。彼應合"以地界擾動或"如是。此義為:雖為木口所咬身亦唯以地界擾動僵硬,所以不離地界彼身常如入木口。或"或"字為不定義。此義為:為木口所咬身僵硬或不,依咒藥。然以地界擾動無咒藥彼身如入木口必定僵硬。其中"身"即常身。"腐"即爛。"熱"即遍熱得大熱。"斷"即遍斷成碎粉。當身得僵硬等性時,人如在木口等蛇口中義。 "差別"即木口等差別及地等差別。"取無義"等為于無情界如有情顯示無義等生通達而開始。其中"住處"即轉起處。"彼等"即大界。"相似"即蟻冢處洞穴密叢垃圾處住處相似。 "依自相"即依各各相。應知地等堅性等及具彼補特伽羅生堅性等變異,由毒力變異相似。
Anatthāti byasanā. Byādhinti kuṭṭhādibyādhiṃ. Bhave jātābhinandinoti bhavesu jātiyā abhinandanasīlā. Pañcavokāre hi jātiyā abhinandanā nāma mahābhūtābhinandanā eva.
Durupaṭṭhānatarānīti duppaṭikāratarāni. Durāsadāti durupasaṅkamanā. 『『Upaṭṭhāmī』』ti upasaṅkamituṃ na sakkonti. Parijānāma kammanāmāni, upakārā nāma natthi. Anantadosūpaddavatoti aparimāṇadosūpaddavahetuto. Ekapakkhalanti ekadukkhaṃ.
Rūpakkhandhobhijjamāno cattāro arūpakkhandhe gahetvāva bhijjati arūpakkhandhānaṃ ekanirodhattā. Vatthurūpampi gahetvāva bhijjanti pañcavokāre arūpakkhandhesu bhinnesu rūpakkhandhassa avaṭṭhānābhāvato. Ettāvatāti lobhuppādanamattena. Paññā nāma attabhāve uttamaṅgaṃ paññuttarattā kusaladhammānaṃ, sati ca kilesuppattiyaṃ paññāya anuppajjanato vuttaṃ – 『『ettāvatā paññāsīsaṃ patitaṃ nāma hotī』』ti. Yoniyo upaneti tadupagassa kammapaccayassa bhāve. 『『Jātibhayaṃ, jarābhayaṃ, maraṇabhayaṃ, corabhaya』』ntiādinā āgatāni pañcavīsati mahābhayāni, 『『hatthampi chindatī』』tiādinā āgatāni dvattiṃsa kammakāraṇāni āgatāneva honti kāraṇassa samavaṭṭhitattā. Nandīrāgo saṅkhārakkhandhoti saṅkhārakkhandhapariyāpannattā vuttaṃ.
Pāḷiyaṃyeva āgatā 『『cakkhuto cepi naṃ, bhikkhave』』tiādinā. Kiñci alabhitvāti tasmiṃ suññagāme corānaṃ gayhūpagassa alābhavacaneneva tassa purisassa attano paṭisaraṇassa alābho vutto eva hotīti na uddhaṭo, purisaṭṭhāniyo bhikkhu, corā pana bāhirāyatanaṭṭhāniyā. Abhinivisitvāti vipassanābhinivesaṃ katvā. Ajjhattikāyatanavasena desanāya āgatattā vuttaṃ 『『upādārūpakammaṭṭhānavasenā』』ti.
Bāhirānanti bāhirāyatanānaṃ. Pañca kiccānīti corehi tadā kātabbāni pañca kiccāni. Hatthasāranti attano santake hatthehi gahetabbasārabhaṇḍaṃ. Pātanādivasena hatthaparāmāsaṃ karonti. Pahāraṭhāneti pahaṭaṭṭhāne. Ṭhānaso tasmiṃ eva khaṇeti vadanti. Attano sukhāvahaṃ kusaladhammaṃ pahāya dukkhāvahena akusalena samaṅgitā sukhāvahaṃ bhaṇḍaṃ pahāya bahi nikkhamanaṃ viyāti vuttaṃ sukhanissayattā tassa. Hatthaparā…pe… āpajjanakālo guṇasarīrassa tadā pamādena bādhitattā. Pahāra…pe… kālo tato daḷhataraṃ guṇasarīrassa bādhitattā. Pahāraṃ…pe… assamaṇakālo guṇasarīrassa maraṇappattisadisattā. Avasesajanassa dāsaparibhogena paribhuñjitabbatā aññathattappattigihibhāvāpattiyā nidassanabhāvena vuttā. Yaṃ 『『chasu dvāresu ārammaṇe āpāthagate』』ti vuttaṃ, tameva ārammaṇaṃ nissāya samparāyiko dukkhakkhandho veditabboti yojanā.
Rūpādīnīti rūpasaddagandharasāni. Tesanti yathāvuttabhūtupādārūpānaṃ. Lahutādivasenāti tesaṃ lahutādivasena. Duruttaraṇaṭṭhoti uttarituṃ asakkuṇeyyabhāvo oghaṭṭho. Vuttanayenāti 『『sampayuttā vedanā vedanākkhandho』』tiādinā vuttanayena. Catumahābhūtādīhīti ādisaddena upādānakkhandhādīnaṃ gahaṇaṃ. Cittakiriyadassanatthanti cittapayogadassanatthaṃ. Vuttavāyāmamevāti 『『sammāvāyāmo』』ti yo ariyamagge vutto. Bhaddekarattādīnīti 『『ajjeva kiccaṃ ātappa』』ntiādinā (ma. ni.
我來將這段巴利文直譯成簡體中文: "無義"即災難。"病"即痲瘋等病。"有生喜"即于諸有喜歡生性。因於五蘊生喜即是喜大界。 "更難侍"即更難對治。"難近"即難親近。"我侍"即不能親近。知業名,無利益名。"無邊過患"即無量過患因。"一邊"即一苦。 色蘊壞時必執四無色蘊而壞,因無色蘊一滅故。亦必執所依色而壞,因五蘊中無色蘊壞時色蘊無住故。"如是"即僅貪生。慧名為自身最上分因善法以慧為上,又因煩惱生時慧不生故說"如是慧頭已墮"。令至生趣因彼相應業緣有。"生怖老怖死怖盜怖"等所說二十五大怖,以"斷手"等所說三十二刑罰皆已說因事成就故。說歡喜貪為行蘊因攝屬行蘊故。 唯經中已來以"諸比丘,若眼"等。"不得任何"即以空村中賊無所得說,彼人自己無依已說故不舉出,比丘如人,賊如外處。"觀察"即作觀察觀。因依內處說教故說"依所造色業處"。 "外"即外處。"五事"即賊爾時應作五事。"手財"即自己手應取財寶。以倒等行手碰觸。"擊處"即被擊處。說"即刻彼時"。說放棄引自樂善法而具引苦不善如放棄引樂財而外出,因彼依樂。手觸等至時如功德身爾時以放逸損害故。擊打等時如功德身更堅損害故。被擊等非沙門時如功德身至死亡故。餘人應以奴僕受用為受用說為顯示得異性成俗人。所說"於六門所緣現起"即應知依彼所緣有後世苦蘊連結。 "色等"即色聲香味。"彼等"即如說界所造色。"以輕等"即以彼等輕等。"難度處"即不能度義為暴流義。"如說理"即以"相應受為受蘊"等如說理。"四大界等"即以等字攝取取蘊等。"為顯示心作"即為顯示心加行。"所說精進"即于聖道所說"正精進"。"一夜賢等"即以"今日應作熱心"等。
3.272, 275, 276) vuttāni bhaddekarattasuttādīni.
Kuṇṭhapādoti chinnapādova hutvā gativikalo. Mānasaṃ bandhatīti tasmiṃ citte kiccaṃ nibandhati. 『『Ayaṃ ariyamaggo mayhaṃ oghuttaranupāyo』』ti tattha cittassa sanniṭṭhānaṃ puna tattha pavattanaṃ vīriyārambho cittabandhanaṃ.
Tassa nāmarūpassa ime nandīrāgādayo taṇhāvijjādayoti katvā paccayo dhammāyatanekadeso. Ariyamagganibbānataṇhāvajjo idha dhammāyatanekadesoti ca. Soḷasahākārehīti pīḷanādīhi soḷasahi ākārehi. Satipaṭṭhānavibhaṅge āgatanayena saṭṭhinayasahassehi. Desanāpariyosāne…pe… patiṭṭhahiṃsūti vipañcitaññū evettha gahaṇavasena adhigatavisesā paricchinditā. Te hi tadā dhammapaṭiggāhakabhāvena satthu santike sannisinnā. Ugghaṭitaññūnaṃ pana neyyānañca visesādhigamo aṭṭhakathāyaṃ na ruḷhoti idha na gahitoti.
Āsīvisopamasuttavaṇṇanā niṭṭhitā.
- Rathopamasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: "一夜賢等"即以"今日應作熱心"等所說一夜賢經等。 "跛足"即如斷足無法行走。"繫心"即于彼心繫作用。"此聖道為我度暴流方便"如是于彼心決定,再於彼發起精進為繫心。 彼名色此等歡喜貪等愛無明等,故說法處一分為緣。此處法處一分為聖道涅槃除愛。"以十六行相"即以逼迫等十六行相。依念處分別所說理以六萬理。"說終時...住立"即此中唯以勝解者得勝理為限定。因彼等爾時以受法者住立於師前。而速解者及應引導者得勝未廣流於註釋故此不取。 毒蛇喻經註釋終。 車喻經註釋
- Susaṃvutindriyassa bhojane mattaññuno satassa sampajānassa viharato kilesanimittaṃ dukkhaṃ anavasaranti sukhasomanassabahulatā vuttā. Yavati tena phalaṃ missitaṃ viya hotīti yoni, ekantikaṃ kāraṇaṃ. Assāti bhikkhuno. Paripuṇṇanti avikalaṃ. Anavasesaṃ āsave khepetīti āsavakkhayo, aggamaggo. Yaṃ yanti dandhaṃ majjhaṃ javoti javādīsu yaṃ yaṃ gamanaṃ. Rakkhaṇatthāyāti kilesacorehi rakkhaṇatthāya . Veganiggahaṇatthāyāti kilesahetukassa indriyavegassa niggaṇhanatthāya. Nibbisevanatthāyāti visevanassa vipphanditassa nirodhanāya. Kilesūpasamatthāyāti kilesānaṃ uparūpari samanatthāya vūpasamanatthāya.
Samaṇarati nāma samathavipassanāmaggaphalasukhāni. Dantānampi sindhavānaṃ sārathino payogena siyā kāci visevanamattāti tadabhāvaṃ dassento 『『nibbisevane katvā pesento』』ti vuttaṃ. Ñāṇaṃ gacchatīti asaṅgamanaṃ pavattati pageva indriyabhāvanāya katattā, kilesaniggahassa sukheneva siddhattā. Dāyakassa ajjhāsayo vaso uḷāro lāmako. Deyyadhammassa pamāṇaṃ vaso appakaṃ bahukañca.
Mahāmaṇḍapaṭṭhānaṃ nāma lohapāsādassa purato eva mahābhikkhusaṅghassa sannipātakāle tesaṃ pahonakavasena mahāmaṇḍapassa kattabbaṭṭhānaṃ. Gahaṇamānanti parivisagahaṇabhājanaṃ.
Pakatiyā bhattakārakicce adhigato upaṭṭhākupāsako. Mudusamakharasaññitehi, dahanapacanabhajjanasaññitehi vā tīhi pākehi.
Parisodhetvāti rañño anucchavikabhāvaṃ parisodhetvā. Bhūmiyaṃ chaḍḍesi 『『bhikkhūnaṃ adatvā mayā mukhe pakkhitta』』nti. Mukhena gaṇhi tassa niddosabhāvaṃ dassetuṃ. Mattaṃ jānāpetuṃ pamajji. 『『Tvaṃ kuto āgato』』ti pucchane pamādaṃ āpajji. Anubhāgoti avasiṭṭhabhāgo. Idamatthiyanti idaṃ payojanaṃ. Itaranti pāḷiyaṃ anāgatampi āhāre pamāṇajānanaṃ.
Sayanaṃ seyyā, kāmabhogīnaṃ seyyā kāmabhogiseyyā. Dakkhiṇapassena sayāno nāma natthi dakkhiṇahatthena kātabbakiccakaraṇato. Tejussadattāti idaṃ anutrāsasseva sīhassa sayananti dassetuṃ vuttaṃ. Dve purimapāde ekasmiṃ, pacchimapāde ekasmiṃ ṭhāne ṭhapetvāti hi idaṃ pādānaṃ avikkhittabhāvakaraṇadassanaṃ.
Catutthajjhānaseyyāti catutthajjhānikaṃ phalasamāpattiṃ vadati. Yebhuyyena hi tathāgatā phalasamāpattiṃ samāpajjitvāva sayanti. Sā ca nesaṃ catutthajjhānato vuṭṭhāya, kilesaparinibbānassa ca katattāti vadanti . Idha sīhaseyyā āgatā pādaṃ accādhāya pubbenāparaṃ ajahitasaṃlakkhaṇā seyyāti katvā. Tenāha 『『ayaṃ hī』』tiādi. Evanti 『『dakkhiṇena passenā』』tiādinā vuttākārena seyyaṃ kappeti.
我來將這段巴利文直譯成簡體中文: 239. 對善防護諸根、食知量、有念正知而住者,煩惱相苦無機會故說以樂喜為多。"生"即由彼果如混合,為決定因。"彼"即比丘。"圓滿"即無缺。"漏盡"即無餘盡諸漏,為最上道。"何等"即遲中速等何等行。"為守護"即為守護煩惱賊。"為制止速度"即為制止煩惱因根速度。"為無戲論"即為止息戲論動搖。"為煩惱寂靜"即為煩惱上上止息為寂靜。 沙門樂名為止觀道果樂。顯示已調伏駿馬亦因御者用有某戲論量故說"令無戲論而驅使"。"智行"即無礙行因已修根,煩惱制止易成就故。施者意樂力勝劣。所施物量力少多。 "大殿處"即銅殿前比丘大眾集會時,依彼等足量應作大殿處。"取量"即受食取器。 本性于炊事得近事侍者。以軟中硬稱,或以燃煮炒稱三煮。 "清凈"即令適合王清凈。舍地上說"不施比丘我置口中"。口取為顯示彼無過。摩擦為令知量。問"你從何來"時入放逸。"分"即余分。"為此"即此目的。"余"即雖經中未來於食知量。 睡臥為臥,欲受用者臥為欲受用臥。右脅臥名無因以右手作應作事。"熱多"此說為顯示獅無畏臥。"置二前足一,後足一處"此為顯示諸足不散置。 "第四禪臥"說第四禪果等至。多分如來入果等至而臥。說彼等從第四禪出,及已作煩惱般涅槃。此處來獅子臥說為置足次第不捨觀察臥。所以說"因此"等。"如是"即以"右脅"等所說行相作臥。
Kathaṃniddāyanto sato sampajāno hoti? Bhavaṅgacittena hi niddūpagamananti adhippāyo. Appahānenāti tadadhimuttatāya tadappahānaṃ daṭṭhabbaṃ. Tathā tesu niddokkamanassa ādipariyosānesu ajahitasatisampajaññaṃ hoti. Tenāha – 『『niddaṃ okkamantopi sato sampajāno hotī』』ti. Etaṃ panāti 『『niddaṃ okkamantopi sato sampajāno hotī』』ti vuttanayaṃ vadati. Ñāṇadhātukanti na rocayiṃsūti niddokkamanepi jāgaraṇe pavattañāṇasabhāvamevāti na rocayiṃsu porāṇā. Nirantaraṃ bhavaṅgacittesu vattamānesu satisampajaññāsambhavoti adhippāyo. Purimasmiñhi naye satisampajaññassa asaṃvaro, na bhavaṅgassa. Indriyasaṃvaro, bhojane mattaññutā, jāgariyānuyogoti imehi tivaṅgikā, nimittānubyañjanaparivajjanādi sabbaṃ vipassanāpakkhikamevāti adhippāyo.
Tānevāti vipassanākkhaṇe pavattāni indriyādīni. Yāva arahattā desanā vitthārato kathetabbā. Pāḷiyaṃ pana 『『yoni cassa āraddhā hoti āsavānaṃ khayāyā』』ti saṅkhepena kathitā.
Rathopamasuttavaṇṇanā niṭṭhitā.
- Kummopamasuttavaṇṇanā
240.Aṭṭhikummoti piṭṭhiyaṃ tikhiṇaṭṭhiko kummo. Tantibandhoti byāvaṭo. Samugge viya attano kapāle pakkhipitvā. Samodahanto sammā odahanto ajjhattameva dahanto. Ārammaṇakapāleti ārammaṇakaṭāhe. Samodahantoti diṭṭhamattasseva ca gahaṇato manovitakke tattheva sammadeva odahanto. Tañhi visayavasena pavattituṃ adento. Pañca dhammeti 『『kālena vakkhāmī』』tiādinā (pari. 362) vuccamāne.
Kummopamasuttavaṇṇanā niṭṭhitā.
- Paṭhamadārukkhandhopamasuttavaṇṇanā
241.Vilāsamāno viya sāgaraṃ patvā. Antosākhoti gaṅgāya tīrassa anto onatasākho. Temetīti tinto hoti. Tiriyaṃ patito daṇḍasetu viya ṭhitattā mahājanassa paccayo jāto, tathā mahantabhāvena gaṅgāsotaṃ otaraṇādi natthi.
Ayaṃhīti anantaraṃ vuttapuggalo. Ariyamaggaṃ oruyhāti catubbidhaṃ ariyamaggavīthiṃ otaritvā. 『『Cittaṃ nāmeta』』ntiādinā cintetvā gihibandhanaṃ na vissajjetīti sambandho. Attano bhajamānaketi attano bhajante. Jīvikatthāya payujjitabbato payogo, khettavatthādi. Tato payogato uṭṭhitaṃ āyaṃ. Kiñcāpi bhikkhūnaṃ kāyasāmaggiṃ deti bhikkhatthāya.
Muṇḍaghaṭanti bhinnoṭṭhaṃ ghaṭaṃ. Khandheti aṃse. Saṅghabhoganti saṅghasantakaṃ bhogagāmaṃ gantvā. Atthato evaṃ vadantīti tathā atthassa sambhavato evaṃ vadantā viya honti. Yāgumattake yāgunti yāguṃ pivitvā tāya aparipakkāya eva aññaṃ yāguṃ ajjhoharitvāti sambandho.
Kilesānurañjitovāti yonisomanasikārassa abhāvena kilesānugatacitto eva. Akkhīni nīharitvāti kodhavasena akkhike karonto akkhīni nīharitvā vicarissati. Uddhato hoti avūpasanto.
Diṭṭhigatikoti sāsaniko evaṃ ayoniso ummujjitvā sāsanaṃ uddhammaṃ ubbinayaṃ katvā dīpento ariṭṭhasadiso. Tenāha 『『so hī』』tiādi. Arūpabhave rūpaṃ atthi, aññathā tato cutassa kuto rūpakkhandhassa sambhavo. Asaññībhave cittaṃ atthīti etthāpi eseva nayo. Bahucittakkhaṇiko lokuttaramaggo 『『yo ime cattāro satipaṭṭhāne bhāveyya sattavassānī』』tiādivacanato (dī. ni. 2.404; ma. ni.
我來將這段巴利文直譯成簡體中文: 如何睡眠時有念正知?即以有分心入眠為意。"不捨"即應見以彼勝解為彼不捨。如是于彼等入眠始終不捨念正知。所以說"入眠時亦有念正知"。"此"即說"入眠時亦有念正知"所說理。"智界"即不喜,古人不喜入眠時亦如醒時行智自性。意為有分心相續轉起時念正知不可能。因前理念正知無防護,非有分。根防護、食知量、不睡眠修習此三支,避取相隨相等一切唯屬觀支為意。 "彼等"即觀時轉起諸根等。直至阿羅漢應廣說教。然經中以"彼生起為漏盡"略說。 車喻經註釋終。 龜喻經註釋 240. "骨龜"即背有利骨龜。"系索"即勤勞。如入匣入自殼。"收"即正收入內。"所緣殼"即所緣器。"收"即僅取所見且於意尋正收彼處。即不令彼隨境轉起。"五法"即"當時說"等所說。 龜喻經註釋終。 第一木材喻經註釋 241. 如戲游至海。"內枝"即恒河岸內垂枝。"濕"即潤。因橫倒如杖橋住成眾人緣,如是因巨大無渡恒河流等。 "此"即前說人。"入聖道"即入四種聖道道路。思惟"此名心"等不捨在家縛結合。"自隨從"即自己隨從。因應用於活命為用,田地等。從彼用生收入。雖施比丘身資具為乞食。 "無耳瓶"即破耳瓶。"肩"即肩。"僧受用"即僧所屬受用村。"實義如是說"即因如是義可能故如是說。"粥中粥"即飲粥時彼未消化即吞食余粥結合。 "煩惱染"即因無如理作意唯隨煩惱心。"出眼"即以忿力作眼出眼而行。掉舉不寂靜。 "有見"即教中如是不如理浮現令教成非法非律而顯示如阿利吒。所以說"彼"等。無色有有色,否則從彼死後色蘊何從生?無想有有心於此亦此理。多心剎那出世間道以"若修此四念處七年"等言。
1.137). Anusayo cittavippayutto, aññathā sāvajjānavajjadhammānaṃ ekajjhaṃ uppatti siyā. Te ca sattā sandhāvanti saṃsaranti, aññathā kammaphalānaṃ sambandho na siyāti. Iti vadanto evaṃ micchāvādaṃ paggayha vadanto.
Temanarukkho viya…pe… dullabhadhammassavano ca puggalo saddhāsinehena atemanato. Katavinayo sikkhitavinayo yathā 『『katavijjo』』ti. Dhammakathikānaṃvicārethāti idaṃ deyyadhammaṃ dhammakathikānaṃ ayyānaṃ tassa tassa yuttavasena vicārethāti niyyātanavasena vatvā. Divākathiko sarabhāṇako sāyanhe katheti, purimayāmaṃ kathento rattikathiko bhāṇakapuggalo.
Nandanavanābhirāmeti nandanavanaṃ viya manorame. Assa bhārahārabhikkhūti assa kiccavāhakabhikkhū upajjhāyādayo. Sukhanisinnakathanti paṭisanthārakathāpubbakaṃ upanisinnakathaṃ sutvā.
Ṭhitasaṇṭhāneneva ṭhitākāreneva ṭhitaṃ, nappayuttanti attho. Cittakammamūlādīni ṭhitasaṇṭhāneneva ṭhitāti yojanā. Mudutāyāti muduhadayatāya sāpekkhatāya.
Paṭipadanti samathavipassanāpaṭipattiṃ. Dīpetvā pakāsetvā pākaṭaṃ katvā. Tatruppādoti tatra uppajjanakaāyuppādo. Khettaṃ sandhāya vadati. Tela…pe… hatthāti telaghaṭa-madhughaṭaphāṇitaghaṭādihatthā. Apakkamiṃsu dubbicāritattā. Pūresīti heṭṭhā ca tattha tattha atītāni kālavacanāni porāṇaṭṭhakathāya āgatattā kira vuttāni.
Upagamanānupagamanādīni orimassa pārimassa ca upagamanānupagamanāni ceva majjhe saṃsīdanāni ca. Paṭivijjhitunti jānituṃ. Etanti yathāvuttaṃ cakkhusabhāvaṃ. Domanassanti tasseva mandabhāvapaccayaṃ domanassaṃ. Āpajjantopi upagacchati nāma tannimittasaṃkilesassa uppāditattā. Tiṇṇaṃ lakkhaṇānanti hutvā abhāvato ādiantavantato tāvakālikato niccapaṭikkhepatotiādīnaṃ tiṇṇaṃ lakkhaṇānaṃ sallakkhaṇavasena.
Vāmatoti micchā. Dakkhiṇatoti sammā. Yathā tassa tassa sattassa orabhāvattā ajjhattikāni āyatanāni orimaṃ tīraṃ katvā vuttāni, evaṃ nesaṃ parabhāvattā bāhirāni āyatanāni pārimaṃ vuttāni. Apāyamajjhe saṃsaraṇahetutāya nandīrāgova 『『majjhe saṃsādo』』ti vutto.
Unnatoti 『『seyyohamasmī』』tiādinā unnatiṃ upagato. Attukkaṃsane paṃsukūlikabhāvena attānaṃ dahanato aññākāratāgahetabbo. Pāsāṇo nu kho esa khāṇukoti gahetabbadārukkhandhasadiso vutto.
Cuṇṇavicuṇṇaṃhoti āvaṭṭavegassa balavabhāvato. Catūsu apāyesūti pañcakāmaguṇāvaṭṭe patitapuggalo manussalokepi guṇasarīrabhedanena dīgharattaṃ cuṇṇavicuṇṇaṃ āpajjatiyeva, tassa tathā āpannattā. Evañhi so apāyesu tādisesu jāyati.
Sīlassa duṭṭhaṃ nāma natthi, tasmā abhāvattho idha du-saddoti āha 『『nissīlo』』ti. 『『Pāpaṃ pāpena sukara』』ntiādīsu (udā. 48) viya pāpa-saddo nihīnapariyāyoti āha 『『lāmakadhammo』』ti. Na sucīti kāyavācācittehi na suci. Saṅkāya vāti attano vā saṅkāya paresaṃ samācārakiriyaṃ sarati āsaṅkati. Tenāha 『『tassa hī』』tiādi. Tāni kammāni pavisatīti tāni kammāni karontānaṃ antare pavisati. Guṇānaṃ pūtibhāvenāti guṇabhāvena gahitānaṃ sīladhammānaṃ saṃkiliṭṭhabhāvappattiyā. Kacavarajātoti abbhantaraṃ sañjātakacavaro, kacavarabhūto vā.
Aṇaṇā pabbajjāti aṇaṇasseva pabbajjā. Orimatīrādīnaṃ upagamanānupagamanādīnaṃ jotitattā vaṭṭavivaṭṭaṃ kathitaṃ.
Paṭhamadārukkhandhopamasuttavaṇṇanā niṭṭhitā.
我來將這段巴利文直譯成簡體中文: "隨眠心不相應",否則有罪無罪法同時生起。"彼等有情輪轉輪迴",否則業果無相續。如是說者執如是邪見而說。 如濕樹等...難得聞法之人因信潤而不濕。"已修律"即已學律如"已修明"。"請分配法師"即說以交付方式說"此應施物請依各自適宜分配與諸大德法師"。日說者誦者晚說,前夜說者為夜說誦者。 "如歡喜園悅意"即如歡喜園可意。"彼擔負比丘"即彼執事比丘如和尚等。"安坐談"即聞歡迎談為始近坐談。 "如住立"即如住立相住立,即不加行義。畫業根等如住立住結合。"柔軟"即柔軟心有期待。 "行道"即止觀修行。"顯示"即顯明顯露。"彼生"即彼處生壽生。說依田。"油等手"即持油瓶蜜瓶糖瓶等手。因惡思維而離去。"滿"即因下及彼彼過去時語舊注來故說。 "趣近不趣近等"即此岸彼岸趣近不趣近及中間沉沒。"通達"即知。"此"即如說眼自性。"憂"即彼遲鈍因憂。雖陷亦名趣近因生彼相染污。"三相"即依有已無故、有始終故、暫時故、常對治故等三相隨觀。 "左"即邪。"右"即正。如彼彼有情此性故說內處為此岸,如是彼性故說外處為彼岸。因輪迴于惡趣中為因故歡喜貪說為"中間沉沒"。 "高舉"即以"我勝"等至高舉。取糞掃衣燒己故應取非余相。"石或樁"說如應取木材相似。 因旋轉力強故"粉碎"。"於四惡趣"即墮五欲旋轉人於人界亦因德身壞長時粉碎,因彼如是墮。如是彼生如是惡趣。 戒無惡名,所以此"惡"字為無義說"無戒"。如"惡以惡易作"等惡字為卑劣義故說"劣法"。"不凈"即身語心不凈。"以疑"即以自疑疑他行為。所以說"彼"等。"入彼業"即入彼等造業中。"功德腐敗"即所取戒法得染污。"成垢"即內生垢或成垢。 "無債出家"即唯無債出家。因顯示此岸等趣近不趣近等故說輪迴出離。 第一木材喻經註釋終。
-
Dutiyadārukkhandhopamasuttavaṇṇanā
-
Yā āpatti vuṭṭhānagāminī desanāgāminī, taṃ paṭicchāditakālato paṭṭhāya saṃkiliṭṭhā nāma antarāyikabhāvato. Āvīkatā pana anāpattiṭṭhāne tiṭṭhatīti asaṃkiliṭṭhā nāma. Tenāha – 『『āvīkatā hissa phāsu hotī』』ti. Evarūpaṃ saṃkiliṭṭhanti paṭicchāditatāya vā duṭṭhullabhāvena vā saṃkiliṭṭhaṃ.
Dutiyadārukkhandhopamasuttavaṇṇanā niṭṭhitā.
- Avassutapariyāyasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 第二木材喻經註釋 242. 若有應出罪應發露罪,從覆藏時起名染污因為成障礙。但顯露者住無罪處故名不染污。所以說"顯露者有安樂"。"如是染污"即因覆藏或因粗重性而染污。 第二木材喻經註釋終。 漏泄品經註釋<.Assistant>
243.Santhāgāranti saññāpanāgāraṃ. Tenāha 『『uyyogakālādīsū』』tiādi. Ādi-saddena maṅgalamahādīnaṃ saṅgaho daṭṭhabbo. Santharantīti vissamanti , parissamaṃ vinodentīti attho. Sahāti sannipātavasena ekajjhaṃ. Saha atthānusāsanaṃ agāranti tasmiṃ atthe ttha-kārassa ntha-kāraṃ katvā 『『santhāgāra』』nti vuccatīti daṭṭhabbaṃ, paṭhamaṃ tattha sammantanavasena santharanti vicārentīti attho.
Tepiṭakaṃ buddhavacanaṃ āgatameva bhavissatīti buddhavacanassa āgamanasīsena ariyaphaladhammānampi āgamanaṃ vuttameva. Tiyāmarattiṃ tattha vasantānaṃ phalasamāpattivaḷañjanaṃ hotīti. Tasmiñca bhikkhusaṅghe kalyāṇadhammā kalyāṇaputhujjanā vipassanaṃ ussukkāpentā hontīti ariyamaggadhammānampi tattha āgamanaṃ hotiyeva.
Allagomayenāti acchena allagomayarasena. Opuñjāpetvāti vilimpetvā. Catujjātiyagandhehīti kuṅkumaturukkhayavanapupphatamālapattagandhehi. Nānāvaṇṇeti nīlādivasena nānāvaṇṇe, bhittivisesavasena nānāsaṇṭhānarūpe. 『『Mahāpiṭṭhikakojaveti hatthipiṭṭhiādīsu attharitabbatāya 『mahāpiṭṭhikā』ti laddhasamaññe kojave』』ti vadanti. Kuttake pana sandhāyetaṃ vuttaṃ, 『『caturaṅgulādhikapupphā mahāpiṭṭhikakojavā』』tipi vadanti. Hatthattharaassattharā hatthiassapiṭṭhīsu attharitabbā hatthiassarūpavicittā ca attharakā. Sīhattharakādayo pana sīharūpādivicittā eva attharakā. Cittattharakaṃ nānāvidharūpehi ceva nānāvidhamālākammādīhi ca vicittaṃ attharakaṃ.
Upadhānanti apassayanaṃ. Upadahitvāti apassayayoggabhāvena ṭhapetvā. Gandhehi katamālā gandhadāmaṃ. Tamālapattādīhi katamālā pattadāmaṃ. Ādi-saddena hiṅgulatakkolajātiphalajātipupphādīhi katadāmaṃ saṅgaṇhāti. Pallaṅkākārena katapīṭhaṃ pallaṅkapīṭhaṃ. Tīsu passesu ekapasse eva vā saupassayaṃ apassayapīṭhaṃ. Anapassayaṃ muṇḍapīṭhaṃ. Yojanāvaṭṭeti yojanaparikkhepokāse.
Saṃvidhāyāti antaravāsakassa koṇapadesaṃ itarapadesañca samaṃ katvā vidhāya. Tenāha – 『『kattariyā padumaṃ kantento viyā』』ti, 『『timaṇḍalaṃ paṭicchādento』』ti ca. Yasmā buddhānaṃ rūpasampadā viya ākappasampadāpi paramukkaṃsataṃ gatā, tasmā tadā bhagavā evaṃ sobheyyāti dassento 『『suvaṇṇapāmaṅgenā』』tiādimāha. Tattha 『『asamena buddhavesenā』』tiādinā tadā bhagavā buddhānubhāvassa niguhane kāraṇābhāvato tattha sannipatitadevamanussanāgayakkhagandhabbādīnaṃ pasādajananatthaṃ attano sabhāvapakatiyāva kapilavatthuṃ pāvisīti dasseti. Buddhānaṃ kāyapabhā nāma pakatiyā asītihatthamattapadesaṃ visaratīti āha 『『asītihatthaṭṭhānaṃ aggahesī』』ti. Nīlapītalohitodātamañjiṭṭhapabhassarānaṃ vasena chabbaṇṇā buddharasmiyo.
Sabbapāliphulloti mūlato paṭṭhāya yāva sākhaggā samantato phullo vikasito. Paṭipāṭiyā ṭhapitānantiādi parikappūpamā, yathā taṃ…pe… alaṅkataṃ aññaṃ virocati, evaṃ virocittha, samatiṃsāya pāramitāhi abhisaṅkhatattā evaṃ virocitthāti vuttaṃ hoti. 『『Pañcavīsatiyā gaṅgānanti satamukhā hutvā samuddaṃ paviṭṭhāya mahāgaṅgāya mahantamahantānaṃ gaṅgānaṃ pañcavīsatī』』ti vadanti. Papañcasūdaniyaṃ (ma. ni. aṭṭha.
我來將這段巴利文直譯成簡體中文: 243. "集會堂"即教誡堂。所以說"于出征時等"等。以"等"字應見攝取吉祥大典等。"鋪設"即休息,即除疲勞義。"共"即以集會力一處。應見"集會堂"即以共同教誡義,變 ttha 音為 ntha 音說為"集會堂",首先於彼以商議方式鋪設思惟義。 三藏佛語已來即說以佛語來為首聖果法亦已來。于彼住三夜者有入果等至。于彼比丘僧中善法善凡夫努力觀故聖道法亦有來於彼。 "新牛糞"即純新牛糞液。"令涂"即塗抹。"四種香"即鬱金樹花林花多摩羅葉香。"種種色"即以青等種種色,依墻特殊種種形相。說"大背毯"即因應鋪象背等得大背名毯。或依毯說此,"大背毯以花超四指"亦說。"象馬褥"即應鋪象馬背及以象馬像裝飾褥。"獅子褥"等唯以獅子像等裝飾褥。"雜色褥"即以種種像及種種花紋裝飾褥。 "枕"即靠枕。"置"即適合靠枕方式置。"香鬘"即以香作鬘。"葉鬘"即以多摩羅葉等作鬘。以"等"字攝取以辛膏丁香果種花等作鬘。"交叉方式作座"為交叉座。三邊或一邊有靠為靠座。無靠為無背座。"一由旬界"即一由旬周界處。 "整理"即令下衣角處及余處平整理。所以說"如以刀切蓮花"及"覆三輪"。因佛形相圓滿如威儀圓滿達最勝,所以顯示爾時世尊如是莊嚴說"以金色肢"等。其中以"無等佛相"等顯示爾時世尊因無隱藏佛威力因緣,為令彼時集會天人龍夜叉乾闥婆等生信以自本性入迦毗羅衛城(今尼泊爾藍毗尼)。說"攝取八十肘處"因佛身光本性照耀八十肘處。佛光六色依青黃赤白紅光明。 "遍開花"即從根起至枝頂周遍開放。"依次置"等為假想譬喻,如彼等莊嚴余殊勝,如是殊勝,說因以三十波羅蜜成就如是殊勝。說"二十五恒河"即大恒河成百口入海之大恒河的二十五大恒河。中部註釋;
2.22) 『『pañcavīsatiyā nadīna』』nti vuttaṃ, gaṅgādīnaṃ candabhāgāpariyosānānaṃ pañcavīsatiyā mahānadīnanti attho. Parikappavacanañhetaṃ. Sambhijjāti sambhedaṃ missībhāvaṃ patvā mukhadvāreti samuddaṃ paviṭṭhaṭṭhāne.
Nāgasupaṇṇagandhabbayakkhādīnantiādi parikappavasena vuttaṃ. Sahassenāti padasahassena, bhāṇavārappamāṇena ganthenāti attho.
Kampayanto vasundharanti attano guṇavisesehi pathavīkammaṃ unnādento, evaṃbhūtopi aheṭhayanto pāṇāni. Sabbapadakkhiṇattā buddhānaṃ dakkhiṇaṃ paṭhamaṃ pādaṃ uddharanto. Samaṃ samphusate bhūmiṃ suppatiṭṭhitapādatāya. Yadipi bhūmiṃ samaṃ phusati, rajasā nupalippati sukhumattā chaviyā. Ninnaṭṭhānaṃ unnamatītiādi buddhānaṃ suppatiṭṭhitapādatāsaṅkhātamahāpurisalakkhaṇapaṭilābhassa nissandaphalaṃ. Nātidūre uddharatīti atidūre ṭhapetuṃ na uddharati. Naccāsanne ca nikkhipanti accāsanne ca ṭhāne anikkhipanto niyyāti. Hāsayanto sadevake loke tosento. Catūhi pādehi caratīti catucārī.
Buddhānubhāvassa pakāsanavasena gatattā vaṇṇakālo nāma esa. Sarīravaṇṇe vā guṇavaṇṇe vā kathiyamāne dukkathitanti na vattabbaṃ. Kasmā? Appamāṇavaṇṇā hi buddhā bhagavanto, buddhaguṇasaṃvaṇṇanā jānantassa yathāraddhasaṃvaṇṇanaṃyeva anupavisati. Dukūlacumbaṭakenāti ganthitvā gahitadukūlavatthena.
Nāgavikkantacāraṇoti hatthināgasadisapadanikkhepo. Satapuññalakkhaṇoti anekasatapuññābhinibbattamahāpurisalakkhaṇo. Maṇiverocano yathāti caturāsītisahassamaṇiparivārito ativiya virocamāno vijjotamāno maṇi viya. 『『Verocano nāma eko maṇī』』ti keci. Mahāsālovāti mahanto sālarukkho viya, suddhaṭṭhito koviḷārādi mahārukkho viya vā. Padumo kokanado yathāti kokanadasaṅkhātaṃ mahāpadumaṃ viya, vikasamānapadumaṃ viya vā.
Ākāsagaṅgaṃ otārento viyātiādi tassā pakiṇṇakakathāya aññesaṃ sudukkarabhāvadassanañceva suṇantānaṃ accantasukhāvahabhāvadassanañca. Pathavojaṃ ākaḍḍhanto viyāti nāḷiyantaṃ yojetvā mahāpathaviyā heṭṭhimatale pappaṭakojaṃ uddhaṃ mukhaṃ katvā ākaḍḍhanto viya. Yojanikanti yojanapamāṇaṃ. Madhubhaṇḍanti madhupaṭalaṃ.
我來將這段巴利文直譯成簡體中文: 中部注中說"二十五河",即恒河等至月分河二十五大河義。此為假說。"匯合"即至合流混合處入海門處。 "龍金翅鳥乾闥婆夜叉等"等以假設方式說。"千"即千句,即一讀誦量文義。 "震動大地"即以自功德特勝發大地聲,如是亦不害生。因佛一切右轉故先舉右足。"平觸地"因善住足性。雖觸地平,不染塵因面板細膩。"低處升"等為佛善住足名大人相獲得之流果。"不舉太遠"即不舉置太遠處。"不放太近"即不放太近處而行。"令喜"即令天人世間悅。"四足行"即以四足行。 因顯示佛威力而行故名讚歎時。說身色或功德色不應說說得不好。為何?因佛世尊無量色,佛功德讚歎隨知者如所起讚歎而入。"細布包"即結取細布衣。 "龍象行步"即如龍象置足。"百福相"即由幾百福生大人相。"如寶光明"即如被八萬四千寶圍繞極光輝照耀寶。有人說"有一寶名光明"。"如大沙羅"即如大沙羅樹,或如凈立科毗羅等大樹。"如蓮花紅蓮"即如名紅蓮大蓮,或如開放蓮。 "如降天河"等為顯示彼雜說對他人極難作及聞者得極樂。"如吸地味"即如裝置筒引上大地下層泥味。"一由旬量"即一由旬量。"蜜聚"即蜜層。
Mahantanti vipulaṃ uḷārapuññaṃ. Sabbadānaṃ dinnameva hotīti sabbameva paccayajātaṃ āvāsadāyakena dinnameva hoti. Tathā hi dve tayo gāme piṇḍāya caritvā kiñci aladdhā āgatassapi chāyūdakasampannaṃ ārāmaṃ pavisitvā nhāyitvā paṭissaye muhuttaṃ nipajjitvā uṭṭhāya nisinnassa kāye balaṃ āharitvā pakkhittaṃ viya hoti. Bahi vicarantassa ca kāye vaṇṇadhātu vātātapehi kilamati, paṭissayaṃ pavisitvā dvāraṃ pidhāya muhuttaṃ nisinnassa visabhāgasantati vūpasammati, sabhāgasantati patiṭṭhāti, vaṇṇadhātu āharitvā pakkhittā viya hoti, bahi vicarantassa ca pāde kaṇṭakā vijjhanti, khāṇu paharati, sarīsapādiparissayā ceva corabhayañca uppajjati, paṭissayaṃ pavisitvā dvāraṃ pidhāya nisinnassa pana sabbepete parissayā na honti. Sajjhāyantassa dhammapītisukhaṃ, kammaṭṭhānaṃ manasikarontassa upasamasukhaṃ uppajjati bahiddhā vikkhepābhāvato. Bahi vicarantassa ca kāye sedā muccanti, akkhīni phandanti, senāsanaṃ pavisanakkhaṇe mañcapīṭhādīni na paññāyanti, muhuttaṃ nisinnassa pana akkhipasādo āharitvā pakkhitto viya hoti, dvāravātapānamañcapīṭhādīni paññāyanti. Etasmiñca āvāse vasantaṃ disvā manussā catūhi paccayehi sakkaccaṃ upaṭṭhahanti. Tena vuttaṃ – 『『āvāsadānasmiñhi dinne sabbadānaṃ dinnameva hotī』』ti. Bhūmaṭṭhaka…pe… nasakkāti ayamattho mahāsudassanavatthunā (dī. ni.
我來將這段巴利文直譯成簡體中文: "大"即廣大殊勝福。"一切施已施"即一切資具為住處施者已施。如是雖行乞二三村不得任何物而來者,入有蔭水園林浴已,于住處暫時臥起坐時,如有力置於身。外行者身色界為風日疲,入住處關門暫坐時異分相續止息,同分相續住立,如色界置入,外行者足刺刺,樁擊打,及生蛇等障礙與賊怖,但入住處關門坐時一切此等障礙不生。誦習者生法喜樂,作意業處者生寂止樂因無外散亂。外行者身出汗,眼動,入住處時床座等不顯,但暫坐時如置入眼凈,門窗床座等顯現。見住此住處人以四資具恭敬供養。所以說"住處施中施時一切施已施"。地立等不能以大須陀修那事。
2.241 ādayo) dīpetabbo. Mātukucchi asambādhova hotīti ayamattho antimabhavikānaṃ mahābodhisattānaṃ paṭisandhivasena dīpetabbo.
Sītanti ajjhattaṃ dhātukkhobhavasena vā bahiddhā utuvipariṇāmavasena vā uppajjanakasītaṃ. Uṇhanti aggisantāpaṃ, tassa ca davadāhādīsu sambhavo daṭṭhabbo. Paṭihantīti paṭihanati. Yathā tadubhayavasena kāyacittānaṃ ābādho na hanati, evaṃ karoti. Sītuṇhabbhāhate hi sarīre vikkhittacitto bhikkhu yoniso padahituṃ na sakkoti. Vāḷamigānīti sīhabyagghādivāḷamige. Guttasenāsanañhi pavisitvā dvāraṃ pidhāya nisinnassa te parissayā na honti. Sarīsapeti ye keci sarantā gacchante dīghajātike sappādike aññe ca tathārūpe. Makaseti nidassanamattametaṃ, ḍaṃsādīnaṃ eteneva saṅgaho daṭṭhabbo. Sisireti sītakālavasena sattāhavaddalikādivasena ca uppanne sisirasamphasse. Vuṭṭhiyoti yadā tadā uppannā vassavuṭṭhiyo paṭihanatīti yojanā.
Vātātapo ghoroti rukkhagacchādīnaṃ ubbahanabhañjanādivasena pavattiyā ghoro sarajaarajādibhedo vāto ceva gimhapariḷāhasamayesu uppattiyā ghoro sūriyātapo ca. Paṭihaññatīti paṭibāhīyati. Leṇatthanti nānārammaṇato cittaṃ nivattitvā paṭisallāṇārāmatthaṃ. Sukhatthanti vuttaparissayābhāvena phāsuvihāratthaṃ. Jhāyitunti aṭṭhatiṃsāya ārammaṇesu yattha katthaci cittaṃ upanibandhitvā samādahanavasena jhāyituṃ. Vipassitunti aniccādivasena saṅkhāre sammasituṃ.
Vihāreti paṭissaye. Kārayeti kārāpeyya. Rammeti manorame. Vāsayettha bahussuteti kāretvā pana ettha vihāresu bahussute sīlavante kalyāṇadhamme nivāseyya. Te nivāsento pana tesaṃ bahussutānaṃ yathā paccayehi kilamatho na hoti. Evaṃ annañca pānañca vatthasenāsanāni ca dadeyya ujubhūtesu ajjhāsayasampannesu kammaphalānaṃ ratanattayaguṇānañca saddahanena vippasannena cetasā. Idāni gahaṭṭhapabbajitānaṃ aññamaññūpakārataṃ dassetuṃ 『『te tassā』』ti gāthamāha. Tattha teti bahussutā. Tassāti upāsakassa. Dhammaṃ desentīti sakalavaṭṭadukkhapanūdanaṃ niyyānikaṃ dhammaṃ kathenti. Yaṃ so dhammaṃ idhaññāyāti so puggalo yaṃ saddhammaṃ imasmiṃ sāsane sammāpaṭipajjanena jānitvā aggamaggādhigamena anāsavo hutvā parinibbāyati.
Āvāseti āvāsadāne. Ānisaṃsoti udrayo. Pūjāsakkāravasena paṭhamayāmo khepito, satthu dhammadesanāya appāvaseso majjhimayāmo gatoti pāḷiyaṃ 『『bahudeva ratti』』nti vuttanti āha 『『atirekataraṃ diyaḍḍhayāma』』nti. Saṅgahaṃ nārohati vipulavitthārabhāvato. Buddhānañhi bhattānumodanāpi thokaṃ vaḍḍhetvā vuccamānā dīghamajjhimapamāṇāpi hoti. Tathā hi suphusitaṃ dantāvaraṇaṃ, jivhā tanukā, bhavaṅgaparivāso paritto, natthi vegāyitaṃ, natthi vitthāyitaṃ, natthi abyāvaṭamano, sabbaññutaññāṇaṃ samupabyūḷhaṃ, aparikkhayā paṭisambhidā.
我來將這段巴利文直譯成簡體中文: 2.241應以大善見事說明。"母胎非狹"此義應以最後有大菩薩結生說明。 "冷"即依內界動或外時變化生冷。"熱"即火熱,應見其在林火等生。"防"即防護。令彼二者不以身心病傷害如是作。因冷熱所擊身比丘散亂心不能如理精進。"猛獸"即獅子虎等猛獸。入護住處關門坐者無彼等障礙。"爬行"即任何行走長類蛇等其他如是類。"蚊"僅為示例,應以此見攝取虻等。"寒"即依冷季及七日陰雨等生寒觸。"雨"結合即防任何時生諸雨。 "風日猛"即依拔斷樹叢等轉起猛,有塵無塵等風及於夏熱時生猛日光。"防護"即遮止。"寂靜"即心從種種所緣返還為獨處樂。"樂"即無說障礙故安住。"禪修"即於三十八所緣隨一系心以等持方式禪修。"觀"即以無常等審察諸行。 "住處"即房舍。"令造"即令作。"可意"即悅意。"令多聞住此"即造已令多聞持戒善法者住此諸住處。令彼等住時如彼等多聞不以資具疲,如是應以正直具意樂,以信業果及三寶功德清凈心施食飲衣住處。今為顯示在家出家互相利益說"彼等"偈。此中"彼等"即多聞。"彼"即優婆塞。"說法"即說完全除輪迴苦引導法。"彼於此知此法"即彼人於此教中以正行了知正法,以得上道成無漏而般涅槃。 "住處"即住處施。"功德"即利益。以供養恭敬經初夜,聞師說法過中夜,故經說"夜深"說"過一個半夜"。不攝入因廣大廣說。因佛隨喜飯食亦少增說成長中量。如是善現齒障,舌薄,有分間隔少,無急速,無擴大,無不專注意,圓滿一切智智,無盡無礙解。
Sandassetvātiādīsu sandassetvā āvāsadānapaṭisaṃyuttaṃ dhammiṃ kathaṃ katvā. Tato paraṃ, mahārāja, itipi sīlaṃ, itipi samādhi, itipi paññāti sīlādiguṇe tesaṃ sammā dassetvā hatthena gahetvā viya paccakkhato pakāsetvā. Samādapetvāti evaṃ sīlaṃ samādātabbaṃ, sīle patiṭṭhitena evaṃ samādhipaññā bhāvetabbāti yathā te sīlādiguṇe sammā ādiyanti, tathā gaṇhāpetvā. Samuttejetvāti yathāsamādinnaṃ sīlaṃ suvisuddhaṃ hoti, samathavipassanā ca bhāviyamānā yathā suṭṭhu visodhitā uparūpari visesāvahā honti, evaṃ samuttejetvā nisāmanavasena vodāpetvā. Sampahaṃsetvāti yathānusiṭṭhaṃ ṭhitasīlādiguṇehi sampati paṭiladdhaguṇānisaṃsehi ceva upariladdhabbaphalavisesehi ca cittaṃ sampahaṃsetvā laddhassāsavasena suṭṭhu tosetvā. Evametesaṃ padānaṃ attho veditabbo. Sakyarājāno yebhuyyena bhagavato dhammadesanāya sāsane laddhassādā laddhappatiṭṭhā ca.
Upasaggasaddānaṃ anekatthattā abhi-saddo ati-saddena samānatthopi hotīti vuttaṃ 『『abhikkantāti atikkantā』』ti.
Tatra kirātiādi kecivādoti baddhopi na hoti. Tenāha 『『akāraṇameta』』ntiādi. Kāyacittalahutādayo uppajjantīti idaṃ kāyikacetasikaaññathābhāvassa kāraṇavacanaṃ, lahutādiuppanne savanānuttariyapaṭilābhena laddhabbadhammatthavedasamadhigamato. Vuttañhetaṃ –
『『Yathā , yathāvuso, bhikkhuno satthā vā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī, tathā tathā so tasmiṃ dhamme labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojja』』ntiādi (dī. ni. 3.322, 355; a. ni. 5.26).
Piṭṭhivāto uppajji upādinnasarīrassa tathārūpattā saṅkhārānañca aniccatāya dukkhānubandhattā. Akāraṇaṃ vā etanti yenādhippāyena vuttaṃ, tameva adhippāyaṃ vivarituṃ 『『pahotī』』tiādi vuttaṃ. Ekapallaṅkena nisīdituṃ pahoti yathā taṃ veluvagāmake. Ettake ṭhāneti ettake ṭhāne ṭhānaṃ nipphannanti yojanā. Tañca khoti vuṭṭhānasaññaṃ citte ṭhapanaṃ. Dhammakathaṃ suṇamāno dhammagāravena.
Avassutassāti avassutabhāvassa rāgādivasena. Avassutassa kāraṇanti tintabhāvakāraṇaṃ. Kilesādhimuccanenāti kilesavasena paripphanditavasena. Nibbāpanaṃ viyāti vūpasamo viya. Nibbisevanānanti paripphandanarahitānaṃ.
Avassutapariyāyasuttavaṇṇanā niṭṭhitā.
- Dukkhadhammasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: "開示"等中"開示"即作住處施相應法說。此後,大王,如是戒,如是定,如是慧,如是正示彼等戒等功德如手取般親自顯示。"勸導"即如是應受持戒,住戒者如是應修定慧,如彼等正受持戒等功德如是令取。"鼓勵"即如已受持戒極清凈,止觀修習如極清凈引生上上殊勝,如是以專注方式令凈鼓勵。"歡喜"即以如教住戒等功德及現得功德利益與上應得果殊勝令心歡喜,以得安慰善悅。應知如是此等句義。釋迦王眾多因世尊說法于教得味得住立。 因字首詞多義,故說"abhi"與"ati"同義說"abhikkantā 即 atikkantā"。 "于彼"等為有人說亦非結系。所以說"此無因"等。"生身心輕安等"此說身心變異因,因輕安等生得聞無上獲得法義喜。如說: "諸友,比丘之師或他尊重同梵行者如是如是說法,彼如是如是于彼法得義喜、得法喜、得法相應喜悅"等。 "背風生"由所依身如是性及諸行無常苦相隨。或"此無因"為顯說以何意趣,說"能"等。"能以一跏趺坐"如彼竹村。"此處"結合即此處處成就。"彼且"即心立起相。聞法說以法敬重。 "漏"即漏狀以貪等。"漏因"即濕因。"染著"即隨煩惱動搖。"如涅槃"即如寂止。"離欲"即離動搖。 漏泄品經註釋終。 苦法經註釋
244.Dukkhadhammānanti dukkhakāraṇānaṃ. Tenāha 『『dukkhasambhavadhammāna』』ntiādi. Tattha kiṃ dukkhaṃ, kā dukkhadhammāti tadubhayaṃ dassetuṃ 『『pañcasu hī』』ti vuttaṃ. Teti pañcakkhandhā. Dukkhasambhavadhammattāti dukkhuppattikāraṇattā. Assāti tena. Karaṇe hetaṃ sāmivacanaṃ. Kāmeti vatthukāme kilesakāme ca. Puna assāti sāmiatthe eva sāmivacanaṃ. Cāranti cittācāraṃ. Vihāranti pañcadvārappavatticāravihāraṃ. 『『Ekaṭṭhā』』ti ca vadanti. Teneva hi 『『anubandhitvā carantaṃ』』icceva vuttaṃ. Anubandhitvāti ca vīthicittappavattito paṭṭhāya yāva tatiyajavanavārā anu anu bandhitvā. Pakkhandanādīti ādi-saddena kasigorakkhādivasenapi kāmānaṃ pariyesanadukkhaṃ saṅgaṇhāti.
Dāyatīti dāyo, vanaṃ. Tenāha 『『aṭavi』』nti. Kaṇṭakagabbhanti ovarakasadisaṃ vanaṃ. Nāmapadaṃ nāma kiriyāpadāpekkhanti 『『vijjhī』』ti vacanasesena kiriyāpadaṃ gaṇhāti.
Dandhāyitattaṃ uppannakilesānaṃ avaṭṭhānaṃ. Tenāha 『『uppannamattāyā』』tiādi. Tāyāti satiyā. Kāci kilesāti cuddasavidhe cittassa kicce javanakicce eva cittakilesānaṃ uppattiṃ katvā tathā vuttaṃ. Niggahitāva honti pavattituṃ appadānavasena. Tenāha 『『na saṇṭhātuṃ sakkontī』』ti. Cakkhudvārasminti pāḷiyaṃ tassa paṭhamaṃ gahitatāya vuttaṃ, tena nayena sesadvārānipi gahitāneva honti. Rāgādīsu uppannesu paṭhamajavanavāre. Satisammosena 『『kilesā me uppannā』』ti ñatvā tathā paccāmāsasatiyā labbhanato. Tenāha – 『『anacchariyaṃ ceta』』nti. Āvaṭṭetvāti ayoniso āvaṭṭetvā. Āvajjanādīsūti tato eva ayoniso āvajjanādīsu uppannesu iṭṭhārammaṇassa laddhattā paccayasiddhiyā sampattaṃ pavattanārahaṃ. Nivattetvāti dutiyajavanavārepi kilesuppattiṃ nivattetvā. Kathaṃ panassa evaṃ laddhuṃ sakkāti āha 『『āraddhavipassakānaṃ hī』』tiādi. Bhāvanāpaṭisaṅkhāneti bhāvanāyaṃ paṭisaṅkhāne ca yogino patiṭṭhitabhāvo. Tassa ayamānisaṃso – yaṃ paccayalābhena uppajjituṃ laddhokāsāpi kilesā pubbe pavattabhāvanānubhāvena vikkhambhitā tathā tathā niggahitā eva hutvā nivattanti, kusalā dhammāva laddhokāsā uparūpari vaḍḍhanti.
Abhihaṭṭhunti abhiharitvā. Anudahantīti anudahantā viya honti. Anusentīti etthāpi eseva nayo. Anāvaṭṭanteti anivattante sāmaññatoti adhippāyo. Vipassanābalameva dīpitaṃ maggaphalādhigamassa ajotitattā.
Dukkhadhammasuttavaṇṇanā niṭṭhitā.
- Kiṃsukopamasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 244. "苦法"即苦因。所以說"苦生法"等。其中什麼是苦,什麼是苦法,為顯示二者說"於五"。"彼等"即五蘊。"苦生法性"即苦生因性。"彼"即由彼,此為作者的主格語。"欲"即事欲與煩惱欲。再"彼"即唯主格義的主格語。"行"即心行。"住"即五門轉行住。說"一處"。所以說"隨逐而行"。"隨逐"即從路心轉起至第三速行轉一一隨逐。"跳"等以"等"字攝取以耕牧等方式也有欲的尋求苦。 "燃"即燃,林。所以說"森林"。"刺室"即如屋室林。名詞以待動詞,以"刺"語余取動詞。 "遲鈍性"即已生煩惱住立。所以說"僅生"等。"彼"即念。"某煩惱"說如是造十四種心作用中唯速行作用心煩惱生。"已制"即以不令轉起。所以說"不能住立"。"眼門"即經中因彼先取說,以彼方式其餘諸門亦已取。于貪等生時第一速行。因念迷忘得知"我生煩惱"如是得反省念。所以說"此非稀有"。"轉"即不如理轉。"轉向等"即由彼不如理轉向等生,因得可意所緣成就因緣已到應轉起。"轉離"即于第二速行亦轉離煩惱生。如何能如是得?說"已起觀者"等。"修觀省察"即瑜伽者住立於修與省察。此為彼功德:煩惱雖以得緣獲生起機會,以前所修威力鎮伏如是如是已制而轉,善法得機會上上增長。 "運來"即運取。"隨燒"即如隨燒。"隨眠"於此亦此理。"不返"即意為不轉于普通性。唯顯觀力因不顯得道果。 苦法經註釋終。 何樹譬喻經註釋
- Catunnaṃ ariyasaccānaṃ pariññābhisamayādivasena vividhadassananti kiccavasena nānādassanaṃ hotīti vuttaṃ, 『『dassananti paṭhamamaggassetaṃ adhivacana』』nti . Tayidaṃ uparimaggesu bhāvanāpariyāyassa niruḷhattā paṭhamamaggassa paṭhamaṃ nibbānadassanato. Tenāha 『『paṭhamamaggo hī』』tiādi . Koci yathāvuttaṃ aviparītaṃ atthaṃ ajānanto ñāṇadassanaṃ nāma ārammaṇakaraṇassa vasena atippasaṅgaṃ āsaṅkeyyāti taṃ nivattetuṃ 『『gotrabhū panā』』tiādi vuttaṃ. Na dassananti vuccatīti ettha rājadassanaṃ udāharanti. Cattāropi maggā dassanameva yathāvuttenatthena, bhāvanāpariyāyo pana upari tiṇṇaṃ maggānaṃ paṭhamamaggaupāyassa bhāvanākārena pavattanato. Dassanaṃ visuddhi etthāti dassanavisuddhikaṃ, nibbānaṃ. Phassāyatanaṃ kammaṭṭhānaṃ assa atthīti phassāyatanakammaṭṭhāniko. Esa nayo sesesupi padesu.
Padesasaṅkhāresūti saṅkhārekadesesu. Heṭṭhimaparicchedena pathaviādike dhammamatte diṭṭhe rūpapariggaho, cakkhuviññāṇādike taṃsahagatadhammamatte diṭṭhe arūpapariggaho ca sijjhatīti vadanti.
Adhigatamaggameva kathesīti yena mukhena vipassanābhinivesaṃ akāsi, tamevassa mukhaṃ kathesi. Ayaṃ panāti kammaṭṭhānaṃ pucchanto bhikkhu. Imesanti phassāyatanakammaṭṭhānikapañcakkhandhakammaṭṭhānikānaṃ vacanaṃ. 『『Aññamaññaṃ na sametī』』ti vatvā tamevatthaṃ pākaṭaṃ karoti 『『paṭhamenā』』tiādinā. Pañcakkhandhavimuttassa saṅkhārassa abhāvā 『『nippadesesū』』ti vuttaṃ. Tathevāti yatheva phassāyatanakammaṭṭhānikaṃ, tatheva taṃ pañcakkhandhakammaṭṭhānikaṃ pucchitvā.
Samappavattā dhātuyoti rasādayo sarīradhātuyo samappavattā, na visamākārasaṇṭhitā ahesuṃ. Tenāha 『『kallasarīraṃ balappatta』』nti. 『『Atītā saṅkhārā』』tiādi vipassanābhinivesavasena vuttaṃ. Sammasanaṃ sabbatthakameva icchitabbaṃ. Cāribhūminti gocaraṭṭhānaṃ.
Kārakabhāvanti bhāvanānuyuñjanabhāvaṃ. Paṇḍurogapurisoti paṇḍurogī puriso. Ariṭṭhanti suttaṃ. Bhesajjaṃ katvāti bhesajjapayogaṃ katvā. Karissāmīti bhesajjaṃ karissāmi. Jhāmathuṇo viyāti daḍḍhathuṇo viya khārakajālanaddhattā taruṇamakulasantānasañchannattā.
Dakkhiṇadvāragāmeti dakkhiṇadvārasamīpe gāme. Lohitakoti lohitavaṇṇo. Ocirakajātoti jātaolambamānacirako viya. Ādinnasipāṭikoti gahitaphalapotako. Sandacchāyoti bahalacchāyo. Yasmā tassa rukkhassa sākhā aviraḷā ghanappattā aññamaññaṃ saṃsanditvā ṭhitā, tasmā chāyāpissa tādisīti vuttaṃ 『『sandacchāyo nāma saṃsanditvā ṭhitacchāyo』』ti, ghanacchāyoti attho. Tatthātiādi upamāsaṃsandanaṃ.
Yenayenākārena adhimuttānanti chaphassāyatanādimukhena yena yena vipassanābhinivesena vipassantānaṃ nibbānañca adhimuttānaṃ. Suṭṭhu visuddhaṃ pariññātisamayādisiddhiyā. Tena tenevākārenāti attanādhimuttākārena. Idāni taṃ taṃ ākāraṃ upamāya saddhiṃ yojetvā dassetuṃ 『『yathā hī』』tiādi āraddhaṃ. Taṃ suviññeyyameva.
我來將這段巴利文直譯成簡體中文: 245. "由遍知現觀等四聖諦種種見"說即依作用有不同見,說"見為初道別名"。此因上道中確立修習名故,因初道初見涅槃。所以說"初道"等。有人不知如說不顛倒義,恐慧見名依所緣作太過推廣,為遮此說"種姓智"等。"非見"說此舉王見為例。四道都是見如說義,但修習名于上三道因如初道方便以修習行而轉。此有見清凈為見清凈,涅槃。他有觸處業處為觸處業處者。余句亦此理。 "部分諸行"即行一分。說見地等法量下限時成立色把握,見眼識等彼相應法量時成立無色把握。 "說已得道"即說彼以何門修觀入,說彼門。"此"即問業處比丘。"此等"即觸處業處者五蘊業處者語。說"互不和合"后以"初"等顯彼義。因無離五蘊之行說"無遺"。"如是"即如問觸處業處者,如是問彼五蘊業處者。 "平均轉界"即味等身界平均轉,非不平相住立。所以說"健康身有力"。"過去諸行"等依觀入說。應欲一切處思惟。"行境"即行處。 "作者性"即修習專注性。"黃病人"即患黃病人。"線"即線。"作藥"即用藥。"將作"即將作藥。"如燒柱"即如燒柱因含堿質覆蓋年幼花蕾相續。 "南門村"即南門附近村。"赤"即赤色。"生垂枝"即如生垂枝。"持果嫩芽"即持果幼筍。"連續蔭"即濃蔭。因彼樹枝不疏密葉互相連續住立,所以說其蔭如是說"連續蔭名連續住蔭",即濃蔭義。"于彼"等為譬喻相應。 "隨何行勝解"即以六觸處等門隨何觀入及勝解涅槃。以遍知現觀等成就極清凈。"以彼彼行"即以自勝解行。今以"如"等開始顯示配合彼彼行與譬喻。彼極易知。
Idanti nagaropamaṃ. Taṃ sallakkhitanti kiṃsukopamadīpitaṃ atthajātaṃ sace sallakkhitaṃ. Assa bhikkhuno. Dhammadesanatthanti yathāsallakkhitassa atthassa vasena laddhavisesassa upabrūhanāya. Tassevatthassāti tassa dassanavisuddhisaṅkhātassa atthassa. Corāsaṅkā na honti majjhimadesarajjassa pasannabhāvato. Tipurisubbedhānīti ubbedhena tipurisappamāṇāni nānābhittivicittāni thambhānaṃ upari vividhamālākammādivicittadhanurākāralakkhitāni manoramāni. Tenāha 『『nagarassa alaṅkārattha』』nti. Nagaradvārassa thirabhāvāpādanavasena ṭhapetabbattā vuttaṃ 『『coranivāraṇatthānipi hontiyevā』』ti. Piṭṭhasaṅghātassāti dvārabāhassa. 『『Ime āvāsikā, ime āgantukā, tatthāpi ca imehi nagarassa nagarasāmikassa ca attho. Imesaṃ vasena anattho siyā』』ti jānanañāṇasaṅkhātena paṇḍiccena samannāgato. Aññātanivāraṇe paṭubhāvasaṅkhātena veyyattiyena samannāgato. Ṭhānuppattikapaññāsaṅkhātāyāti tasmiṃ tasmiṃ atthakicce taṅkhaṇuppajjanakapaṭibhānasaṅkhātāya.
Raññā āyutto niyojito rājāyutto, tattha tattha rañño kātabbakicce ṭhapitapuriso. Katipāheyevāti katipayadivaseyeva akiccakaraṇena tassa ṭhānaṃ vibbhamo jātoti katvā vuttaṃ – 『『sabbāni vinicchayaṭṭhānādīni hāretvā』』ti.
Sīsamassa chindāhīti sīsabhūtaṃ uttamaṅgaṭṭhāniyaṃ tattha tassa rājakiccaṃ chindāti attho. Aññathā tassa pākatike atthe gayhamāne pāṇātipāto āṇatto nāma siyā. Na hi cakkavattirājā tādisaṃ āṇāpeti, aññesampi tato nivārakattā. Atha vā chindāhīti mama āṇāya assa sīsaṃ chindanto viya attānaṃ dassehi, evaṃ so tatthovādapaṭikarattapatto odameyyāti, tathā ceva upari paṭipatti āgatā. Tatthāti etasmiṃ paccantimanagare.
Uppannenāti samathakammaṭṭhāne uppannena.
Tassevāti sakkāyasaṅkhātassa nagarassa 『『dvārānī』』ti vuttānīti ānetvā sambandho. 『『Sīghaṃ dūtayuga』』nti vuttāti yojanā. Hadayavatthurūpassa majjhe siṅghāṭakabhāvena gahitattā 『『hadayavatthussa nissayabhūtānaṃ mahābhūtāna』』nti vuttaṃ. Yadi evaṃ vatthurūpameva gahetabbaṃ, tadevettha aggahetvā kasmā mahābhūtaggahaṇanti āha 『『vatthurūpassa hī』』tiādi. Yādisoti sammādiṭṭhiādīnaṃ vasena yādiso eva pubbe āgatavipassanāmaggo. 『『Ayampi aṭṭhaṅgasamannāgatattā tādiso evā』』ti vatvā ariyamaggo 『『yathāgatamaggo』』ti vutto. Idaṃ tāvetthāti ettha etasmiṃ sutte dhammadesanatthaṃ ābhatāya yathāvuttaupamāya idaṃ saṃsandanaṃ.
Idaṃ saṃsandananti idāni vakkhamānaṃ upamāya saṃsandanaṃ. Nagarasāmiupamā pañcakkhandhavasena dassanavisuddhipattaṃ khīṇāsavaṃ dassetuṃ ābhatā. Siṅghāṭakūpamā catumahābhūtavasena dassanavisuddhipattaṃ khīṇāsavaṃ dassetuṃ ābhatāti yojanā. 『『Catusaccameva kathita』』nti vatvā tāni saccāni niddhāretvā dassetuṃ 『『sakalenapi hī』』tiādi vuttaṃ. Idha nagarasambhāro chadvārādayo. Tena hi chaphassāyatanādayo upamitā. Te pana dukkhasaccapariyāpannāti vuttaṃ 『『nagarasambhārena dukkhasaccameva kathita』』nti.
Kiṃsukopamasuttavaṇṇanā niṭṭhitā.
- Vīṇopamasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: "此"即城譬。"彼了知"即如何樹譬顯示之義若了知。"此比丘"。"說法"即依所了知義得殊勝增長。"彼義"即彼見清凈名義。無賊怖因中國王國清凈。"三人高"即高三人量,種種壁莊嚴,柱上種種花飾等莊嚴弓形相莊嚴悅意。所以說"為城莊嚴"。因城門應令堅固住立說"為防賊亦有"。"板結"即門扇。"此等住者,此等來者,于彼中以此等對城及城主有利,以此等有害"如是具了知智名慧。具有能遮外者靈巧名明達。"處生慧"即于彼彼利事彼刻生機智名。 為王所使任命為王使,在彼彼處為王所立作應作事人。"幾日"即幾日因不作事其地位混亂生說"拿走一切判案處等"。 "斬其首"即斬其首位即最上分位彼王事義。否則取其本義時將成命殺生。轉輪王不命如是,亦防他人彼。或"斬"即以我命令示現如斬彼首,如是彼即得此處教誡應止息,如是上來實行。"于彼"即於此邊境城。 "已生"即于止業處已生。 "彼"即身體名城"諸門"說引結合。"速雙使"說結合。因心所色在中為四衢取說"心所色所依大種"。若如是應取色所依,此中不取彼為何取大種?說"因色所依"等。"如是"即依正見等如前來觀道。說"此亦具八支故如是"聖道說"如來道"。"此且"即此於此經為說法所引如說譬喻此相應。 "此相應"即今將說譬喻相應。城主譬為顯依五蘊得見清凈漏盡引來。四衢譬為顯依四大種得見清凈漏盡引來結合。說"唯說四諦"后為選說彼等諦說"以全"等。此中城資具為六門等。以彼譬喻六觸處等。彼等攝於苦諦說"以城資具唯說苦諦"。 何樹譬喻經註釋終。 琵琶譬喻經註釋
246.Bhikkhussa vā bhikkhuniyā vāti kāmaṃ pāḷiyaṃ parisādvayameva gahitaṃ, sesaparisānaṃ pana tadaññesampi devamanussānanti sabbasādhāraṇovāyaṃ dhammasaṅgahoti imamatthaṃ upamāpubbakaṃ katvā dassetuṃ 『『yathā nāmā』』tiādi āraddhaṃ. Yajantoti dadanto. Vinditabboti laddhabbo, adhigantabboti attho.
Chandoti taṇhāchando. Tenāha – 『『dubbalataṇhā so rañjetuṃ na sakkotī』』ti. Pubbuppattikā ekasmiṃ ārammaṇe paṭhamaṃ uppannā. Sā hi anāsevanattā mandā. Soti chando. Rañjetuṃ na sakkoti laddhāsevanattā. Doso nāma cittadūsanattā. Tānīti daṇḍādānādīni. Tammūlakāti lobhamūlakā tāva māyāsāṭheyyamānātimānadiṭṭhicāpalādayo, dosamūlakā upanāhamakkhapalāsaissāmacchariyathambhasārambhādayo, mohamūlakā ahirika-anottappa-thinamiddhavicikicchuddhacca-viparītamanasikārādayo, saṃkilesadhammā gahitāva honti taṃmūlakattā. Yasmā pana sabbepi saṃkilesadhammā dvādasākusalacittuppādapariyāpannā eva, tasmā tesampettha gahitabhāvaṃ dassetuṃ 『『chando rāgoti vā』』ti vuttaṃ.
Bhāyitabbaṭṭhena sabhayo. Bheravaṭṭhena sappaṭibhayo. Kusalapakkhassa vikkhambhanaṭṭhena sakaṇṭako. Kusalaanavajjadhammehi duravagāhaṭṭhena sagahano. Bhavasampattibhavanibbānānaṃ appadānabhāvato ummaggo. Duggatigāmimaggattā kummaggo. Iriyanāti vattanā paṭipajjanā. Duggatigāmitāya kileso eva kilesamaggo. Na sakkā sampattibhavaṃ gantuṃ kuto nibbānagamananti adhippāyo.
Asubhāvajjanādīhīti ādi-saddena aniccamanasikārādīnampi saṅgaho daṭṭhabbo. Cittaṃ nivattati sarāgacittaṃ na uppajjati paṭipakkhamanasikārena vinoditattā. Majjhattārammaṇeti aññāṇupekkhaṭṭhāniye ārammaṇe. Uddesa…pe… āvajjantassāti uddisāpanavasena uddesaṃ, paripucchāpanavasena paripucchaṃ, garūnaṃ santike vasanavasena garuvāsaṃ āvajjantassa. Cittanti gambhīrañāṇacariya-paccavekkhaṇa-paññavanta-puggalasevanavasena tadadhimuttisiddhiyā aññāṇacittaṃ nivattati.
Yathā 『『pujjabhavaphalaṃ puñña』』nti vuttaṃ 『『evamidaṃ puññaṃ pavaḍḍhatī』』ti (dī. ni.
我來將這段巴利文直譯成簡體中文: 246. "比丘或比丘尼"雖經中僅取二眾,但其他眾及其他天人,此法集為一切共通,為顯此義以譬喻為先說"如名"等。"祭祀"即施捨。"應得"即應獲、應證義。 "欲"即渴欲。所以說"弱渴愛彼不能染"。"前生"於一所緣最初生。彼因無習性故弱。"彼"即欲。不能染因有習性。"瞋"即因心染污。"彼等"即執杖等。"彼根"即貪根首先有詭詐、欺騙、慢、過慢、見、輕躁等,瞋根有怨恨、覆藏、惱、嫉妒、慳、僵硬、激動等,癡根有無慚、無愧、昏沉、睡眠、疑、掉舉、顛倒作意等染污法已取因以彼為根。因一切染污法唯攝於十二不善心生,為顯彼等此中已取說"欲或貪"。 以應怖義有怖。以可畏義有對怖。以鎮伏善分義有刺。以善無罪法難入義有密。因不與有生、善生、涅槃為難入道。因趣惡趣為邪道。"行"即轉、行。因趣惡趣煩惱即煩惱道。不能去善生何況去涅槃為意。 "不凈作意等"以"等"字應見攝取無常作意等。心轉離愛心不生因對治作意除故。"中性所緣"即類似無知舍住所緣。"誦習等作意"即以誦習方式誦習,以遍問方式遍問,以住師處方式住師作意。"心"即以深智行省察有慧人近依方式成就彼勝解無知心轉離。 如說"應供有果為福"如是"此福增長"。
3.80), evaṃ kiṭṭhasambhavattā 『『kiṭṭha』』nti vuttanti āha 『『kiṭṭhanti kiṭṭhaṭṭhāne uppannasassa』』nti.
Ghaṭāti siṅgayugaṃ idhādhippetanti āha 『『dvinnaṃ siṅgānaṃ antare』』ti. Ghaṭāti goṇādīnaṃ siṅgantaraṭṭhassa samaññāti vadanti. Nāsārajjuketi nāsārajjupātaṭṭhāne.
Dameti puthuttārammaṇato nivāreti. Nanti cittaṃ. Yaṃ suttaṃ subhāsitaṃ mayā. Tadassāti tadā assa bhikkhuno. Ārammaṇeti kammaṭṭhānārammaṇe.
Sudujitanti nibbisevanabhāvakaraṇena jitaṃ. Sutajjitanti suṭṭhu dūrakaraṇena jitaṃ, tathābhūtañca tajjitaṃ nāma hotīti tathā vuttaṃ. Gocarajjhattanti ajjhattabhūto gocaro. Kammaṭṭhānārammaṇañhi bahiddhārūpādiārammaṇavidhuratāya ajjhattanti vuccati. Samatho anurakkhaṇaṃ etassāti samathānurakkhaṇaṃ. Yathā indriyasaṃvarasīlaṃ samathānurakkhaṇaṃ hoti, tathā kathitanti attho. Yathā hi indriyasaṃvarasīlaṃ samathassa paccayo, evaṃ samathopi tassa paccayoti.
Vādiyamānāya vīṇāya. Cittaṃ rañjetīti rajjanena. Avissajjanīyatāya cittaṃ bandhatīti bandhanīyo. Veṭṭhaketi tantīnaṃ āsajjanaveṭṭhake. Koṇanti kavaṇato vīṇāya saddakaraṇato koṇanti laddhanāmaṃ dārudaṇḍaṃ siṅgādīsu yena kenaci kataṃ ghaṭikaṃ. Tenāha 『『caturassaṃ sāradaṇḍaka』』nti.
Yasmā so rājā rājamahāmatto vā saddaṃ yathāsabhāvato na aññāsi, tasmiṃ tassa ajānanākārameva dassetuṃ 『『saddaṃ passissāmī』』tiādi vuttaṃ.
Asatī kirāyanti pāḷiyaṃ liṅgavipallāsena vuttanti yathāliṅgameva vadanto 『『asā』』ti āha. 『『Asatīti lāmakādhivacana』』nti vatvā tattha payogaṃ dassetuṃ 『『asā lokitthiyo nāmā』』ti vuttaṃ, loke itthiyo nāma asatiyoti attho, tattha kāraṇamāha 『『velā tāsaṃ na vijjatī』』ti. Pakatiyā loke jeṭṭhabhātā kaniṭṭhabhātā mātulotiādikā velā mariyādā tāsaṃ na vijjati. Kasmā? Sārattā ca pagabbā ca sabbesampi sambhogavasena viniyogaṃ gacchanti. Kathaṃ? Sikhī sabbaghaso yathā. Tenevāha –
『『Sabbā nadī vaṅkagatī, sabbe kaṭṭhamayā vanā;
Sabbitthiyo kare pāpaṃ, labhamāne nivātake』』ti. (jā. 2.
我來將這段巴利文直譯成簡體中文: 如(長部3.80)如是因谷生說"谷"說"谷即谷處生禾"。 "角"即此中意指一對角說"兩角之間"。說"角"即牛等角間處通稱。"鼻繩"即鼻繩系處。 "調御"即防止從多所緣。"彼"即心。"我所善說經"。"彼時彼"即彼時彼比丘。"所緣"即業處所緣。 "極難勝"即以無習性故勝。"善怖"即以善遠離故怖,如是成者名怖故如是說。"內行境"即成為內在行境。因業處所緣與外色等所緣相違說為內。"有止護"即有此止護。如根律儀戒為止護已說義。如根律儀戒為止緣,如是止亦為彼緣。 "正奏琵琶"。"心染"即以染。"繫縛"即以不捨性繫縛心。"纏"即弦系纏。"角"即因發聲得角名木杖以角等作栓。所以說"四方堅木杖"。 因彼王或大臣不如實知聲,為顯彼不知狀說"我將看聲"等。 "無善"經中說詞性變化故如詞性說"無善"。說"無善即卑賤義"后為顯彼用說"名無善世間女",義即世間女名無善,于彼說因"彼等無限制"。本來世間長兄弟、叔父等限制彼等無。何故?因貪著及放肆以受用方式往一切處。如何?如火食一切。所以說: "一切河曲流,一切林木造; 一切女作惡,得處無風時。"(本生2.)
21.308);
Aññampi tantibaddhaṃ caturassaambaṇavāditādīni. Vīṇā viya pañcakkhandhā anekadhammasamūhabhāvato. Rājā viya yogāvacaro tappaṭibaddhadhammagavesakattā. Assāti yogāvacarassa.
Nirayādito aññasmimpi gati-saddo vattati. Tato visesanatthaṃ 『『gatigatī』』ti vuttaṃ 『『dukkhadukkhaṃ, rūparūpa』』nti ca yathā, gatisaññitaṃ pavattiṭṭhānanti attho. Tenāha – 『『etthantare saṃsarati vattatī』』ti. Sañjāyanapadeso eva gatīti sañjātigati.
Taṃ pana gatiṃ sattānaṃ saṃvegavatthubhūtassa paccakkhassa gabbhāsayassa vasena dassetuṃ 『『ayamassa kāyo』』tiādi vuttaṃ. Rūpadhammassa salakkhaṇaṃ gati niṭṭhā, tato paraṃ aññaṃ kiñci natthīti salakkhaṇagati. Abhāvo accantābhāvo. Santānavicchedo vibhavagati taṃniṭṭhānabhāvā. Bhedoti khaṇanirodho, idhāpi taṃniṭṭhānatāyeva pariyāyo. Yāva bhavaggāti yāva sabbabhavaggā. Salakkhaṇavibhavagatibhedagatiyo 『『eseva nayo』』ti imināva pakāsitāti na gahitā. Tassa khīṇāsavassa na hoti aggamaggena samucchinnattā.
Sīlaṃkathitaṃ rūpādīsu chandādinivāraṇassa kathitattā. Majjhe samādhibhāvanā kathitā 『『ajjhattameva santiṭṭhati…pe… samādhiyatī』』ti jotitattā. Pariyosāne ca nibbānaṃ kathitaṃ 『『yampissa…pe… na hotī』』ti vacanato.
Vīṇopamasuttavaṇṇanā niṭṭhitā.
- Chappāṇakopamasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 21.308); 及其他系弦的四方鼓等樂器。琵琶如五蘊因多法集合性。王如瑜伽行者因求彼相應法。"彼"即瑜伽行者。 趣字亦用於地獄等外。故為差別說"趣趣"如"苦苦、色色",義即名趣的轉處。所以說"於此中間輪迴轉"。生處即趣為生趣。 為顯彼趣依生物悚懼事體現見胎藏說"此彼身"等。色法自相為趣終,彼外無他為自相趣。無為究竟無。相續斷為壞趣因終無性。"壞"即剎那滅,此中亦彼終性即轉。"乃至有頂"即乃至一切有頂。自相壞趣壞趣以"此即理"已顯故不取。彼漏盡者無因上道斷盡。 已說戒因說離色等欲等。中說修定因顯"內住...定"。最後說涅槃因說"彼即...無"。 琵琶譬喻經註釋終。 六生類譬喻經註釋;
247.Vaṇasarīroti vaṇitasarīro. Pakkattāti kuthitattā. Saradaṇḍesu sarasamaññāti kaṇḍa-saddo sarapariyāyoti āha – 『『saravananti kaṇḍavana』』nti. Arugatto…pe… veditabbo guṇasarīrassa khaṇḍachiddasīlādīhi heṭṭhā majjhe uparibhāge ca bhedavisamacchinnavikāradosattā. Ettha kusā 『『kaṇṭakā』』ti adhippetā kaṇṭakasadisattā, kusatiṇānaṃ eva vā vuttākārapadeso 『『kusakaṇṭako』』ti vutto.
Gāmavāsīnaṃ vijjhanaṭṭhenāti nārahova hutvā tesaṃ kārānaṃ paṭiggahaṇavasena pīḷanaṭṭhena.
Pakkhinti hatthiliṅgasakuṇaṃ. Tassa kira hatthisoṇḍasadisaṃ mukhaṃ, tasmā 『『hatthisoṇḍasakuṇa』』nti vuttaṃ. Vissajjeyyāti rajjuyā yathābaddhaṃ eva vissajjeyya.
Bhogehīti attano sarīrabhogehi. Maṇḍalaṃ bandhitvāti yathā sarīraṃ maṇḍalākārena tiṭṭhati, evaṃ katvā. Supissāmīti niddaṃ okkamissāmi. Ḍetukāmoti uppatitukāmo. Disā disanti disato disaṃ.
Cha pāṇakā viya cha āyatanāni nānajjhāsayattā, nānajjhāsayatā ca nesaṃ nānāvisayaninnatāya daṭṭhabbā. Daḷharajju viya taṇhā tesaṃ bandhanato. Majjhe gaṇṭhi viya avijjā bandhanassa dubbinimmocanahetuto. Ārammaṇaṃ balavaṃ hoti manuññabhāvena ceva tattha taṇhābhinivesassa daḷhabhāvena ca.
Sarikkhakena vā upamāya āharaṇapakkhe. Appanāti saṃsandanā. Pāḷiyaṃyeva appitā upamā 『『evameva kho』』tiādinā. Rūpacittādivisamaninnattā cakkhussa visamajjhāsayatā. Esa nayo sesesupi.
Kaṇṇacchiddakūpaketi kaṇṇacchiddasaññite āvāṭe. Tassāti sotassa. Paccayo hotīti upanissayo hoti tena vinā saddaggahaṇassa abhāvato. 『『Ajaṭākāsopi vaṭṭati evā』』ti vatvā tassa paccayabhāvaṃ dassetuṃ 『『antoleṇasmi』』ntiādi vuttaṃ. Dhātuparamparā ghaṭṭentoti bhūtaparamparāsaṅghaṭṭento.
Evaṃ santeti evaṃ bhūtaparamparāvasena sadde sotapathamāgacchante. Sampattagocaratā hoti sotassa. Ghānādīnaṃ viya 『『dūre saddo』』ti jānanaṃ na sambhaveyya sampattagāhibhāvato. Tathā tathā jānanākāro hoti manoviññāṇassa gahaṇākāravisesato. Sotaviññāṇappavatti pana ubhayattha samānāva. Dūre ṭhitopi saddo tādise ṭhāne paṭighosādīnaṃ paccayo hoti ayokanto viya ayocalanassāti daṭṭhabbaṃ. Dhammatāti dhammasabhāvo, saddassa so sabhāvoti attho. Tato tato savanaṃ hoti ākāsasaññitassa upanissayassa labbhanato. Yadi pana sotaṃ sampattagāhī siyā, cittasamuṭṭhānasaddo sotaviññāṇassa ārammaṇapaccayo na siyā. Paṭṭhāne ca avisesena 『『saddāyatanaṃ sotaviññāṇassa ārammaṇapaccayena paccayo』』ti vutto, bahiddhā ca cittajassa saddassa sambhavo natthi. Atha vā cittajo saddo dhātuparamparāya sotapasādaṃ ghaṭṭeti, na so cittajo saddo, yo paramparāya pavatto. Utujo hi so, tasmā yathuppanno saddo, tattha ṭhitova sotapasādassa āpāthaṃ āgacchatīti niṭṭhamettha gantabbaṃ. Tena vuttaṃ 『『asampattagocarameveta』』nti.
Tadā ekaggacittataṃ āpajjati parissayānaṃ abhāvato. Nāsacchiddasaṅkhātaākāsasannissaye vattanato ghānaṃ ākāsajjhāsayaṃ vuttaṃ. Vātena vinā gandhagahaṇassa asambhavato vātūpanissayagandhagocaraṃ. Tenāha 『『tathā hī』』tiādi.
我來將這段巴利文直譯成簡體中文: 247. "瘡身"即有瘡身。"熟"即煮。箭杖中箭名即箭字為箭同義故說"箭林即箭林"。"瘡身等應知"因功德身以缺裂戒等於下中上分斷異切壞過失故。此中草為"刺"意為如刺,或草莖所說狀處說"草刺"。 "刺村民義"即不成其適宜以受彼等所作刺害義。 "鳥"即像相鳥。說彼口如象鼻,故說"象鼻鳥"。"放"即如繩所縛而放。 "身"即以自身軀。"繞圈"即如身圈狀住立如是作。"將睡"即將入睡。"欲飛"即欲躍起。"方方"即從方到方。 六生類如六處因種種傾向,彼等種種傾向應見依種種境傾向。堅繩如愛因彼等繫縛。中結如無明因繫縛難解脫因。所緣強因可意性及於彼愛執著堅固性。 或以相似於引譬方面。"配"即相應。經中已配譬喻以"如是"等。眼因色心等異境傾向而異傾向。余亦此理。 "耳孔坑"即名耳孔坑。"彼"即耳。"為緣"即為近依因無彼無聲取故。說"虛空亦可"后為顯彼緣性說"內窟"等。"觸界相續"即觸大種相續。 "如是時"即如是由大種相續聲至耳路時。耳成得境性。如鼻等不應有"遠聲"知因成得取性。如是如是知狀成因意識取狀差別。但耳識轉起二處相同。應見遠住聲于如是處為回聲等緣如磁石為鐵動。"法性"即法自性,義即聲彼自性。從彼彼聞因得名空近依。若耳成得取,心生聲不成耳識所緣緣。發趣論中無差別說"聲處以所緣緣為耳識緣",外無心生聲生起。或心生聲以界相續觸耳凈,非彼心生聲,彼由相續轉。彼乃風生,故如已生聲,住彼處即至耳凈現前,此中應至此結論。故說"唯不得境"。 彼時成一境心因無危難。因住所謂鼻孔空依說鼻空傾向。因無風不能取香故風近依香境。所以說"如是"等。
Gāmato laddhabbaṃ āhāraṃ gāmaṃ, tanninnatāya gāmajjhāsayatā vuttā. Tathā hi jīvitanimittaṃ raso jīvitaṃ, tasmiṃ ninnatāya taṃ avhāyatīti jivhā. Na sakkā kheḷena atemitassa rasaṃ jānituṃ, tasmā āposannissitarasārammaṇā jivhāti.
Āmakasusānato bahi. Upādiṇṇakajjhāsayoti upādiṇṇakaninno. Kāyapasādasannissayabhūtāya pathaviyā phoṭṭhabbārammaṇe ghaṭite eva tattha viññāṇuppatti, na aññathāti vuttaṃ 『『pathavīsannissitaphoṭṭhabbārammaṇo』』ti. Tathā hītiādi kāyassa upādiṇṇakajjhāsayatāya sādhakaṃ . Ajjhattikabāhirāti ajjhattikā bāhirā vā. Assāti kāyassa. Susanthatassātiādi tassa pathaviyā paccayabhāvadassanaṃ.
Nānajjhāsayoti nānārammaṇaninno. Tena manassa makkaṭassa viya anavaṭṭhitataṃ dasseti. Tenāha 『『diṭṭhapubbepī』』tiādi. Mūlabhavaṅgaggahaṇena piṭṭhibhavaṅgaṃ nivatteti. Assāti manassa. Evaṃ kiriyamayaṃ viññāṇaṃ daṭṭhabbaṃ. Nānattanti bhedo.
Yathārucippavattiyā nivāraṇavasena baddhānaṃ. Nibbisevanabhāvanti lolatāsaṅkhātaparipphandassa abhāvaṃ. Nākaḍḍhatīti savisaye rūpārammaṇe cittasantānaṃ, taṃsamaṅginaṃ vā puggalaṃ nākaḍḍhati. Pubbabhāgavipassanāva kathitā āyatanamukhena 『『evañhi vo, bhikkhave, sikkhitabba』』nti vuttattā.
Chappāṇakopamasuttavaṇṇanā niṭṭhitā.
- Yavakalāpisuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 從村得食為村,因彼傾向說村傾向性。如是命因緣味為命,因彼傾向召彼為舌。不能不以唾濕知味,故舌為水依味境。 生墓園外。"所執傾向"即傾向所執。因身凈所依地與觸境相觸時于彼生識,不另外故說"地依觸境"。"如是"等為成身所執傾向性。"內外"即內或外。"彼"即身。"善敷"等為顯彼地緣性。 "種種傾向"即傾向種種境。以彼顯示意如猴不住。所以說"已見"等。以根有分攝取遮除背有分。"彼"即意。如是應見唯作識。"種種"即差別。 依如意轉行遮止所縛。"無躁動性"即無稱為輕躁之動搖。"不牽引"即于自境色境不牽引心相續,或具彼之人。已說前分觀因以處門說"諸比丘,你們應如是學"。 六生類譬喻經註釋終。 大麥束經註釋
248.Yavapuñjo suparipakkayavasamudāyo. Kājahatthāti daṇḍahatthā. Potheyyunti yathā yavasaṅkhātaṃ dhaññaṃ vaṇṭato muccati, evaṃ potheyyuṃ. Yave sāvetvāti yavasīsato yave pothanena mocetvā vivecetvā.
Catumahāpatho viya cha āyatanāni ārammaṇadaṇḍakehi hananaṭṭhānattā. Yavakalāpī viya satto tehi haññamānattā. Cha byābhaṅgiyo viya sabhāvato chadhāpi paccekaṃ iṭṭhāniṭṭhamajjhattavasena aṭṭhārasa ārammaṇāni yavakalāpaṭṭhāniyassa sattassa hananato. Bhavapatthanāya aparāparuppattiṃ sandhāya 『『bhavapatthanā kilesā』』ti bahuvacananiddeso. Bhavapatthanā ca tassa paccayabhūtā kilesā cāti bhavapatthanākilesāti evaṃ vā ettha attho daṭṭhabbo. Yasmā sattānaṃ vaṭṭadukkhaṃ nāma sabbampi taṃ bhavapatthanāmūlakaṃ, tasmā vuttaṃ 『『evaṃ sattā』』tiādi. Bhavapatthanakilesāti ca bhavapatthanāmūlakaṃ kilesaṃ.
Bhummanti samīpatthe bhummaṃ. Tenāha 『『sudhammāya dvāre』』ti. Na katanti dukkhuppādanaṃ na kataṃ. Navagūthasūkaraṃ viyāti navagūthabhakkhasūkaraṃ viya. Cittenevāti yo bajjhati, tassa citteneva . Tasmāti yasmā vepacittibandhanassa bandhanamuccanaṃ viya, tasmā 『『vepacittibandhana』』nti vuttaṃ. Ñāṇamokkhaṃ bandhananti ñāṇena muccanaṃ bandhanaṃ.
Maññamānoti parikappitataṇhāvasena 『『etaṃ mamā』』ti, diṭṭhivasena 『『eso me attā』』ti, mānavasena 『『esohamasmī』』ti maññanto. Khandhavinimuttassa maññamānavatthuno abhāvā 『『khandhe maññanto』』ti vuttaṃ. Etanti 『『mārassā』』ti etaṃ sāmivacanaṃ. Kilesamārena baddhoti kilesamārena teneva kilesabandhanena baddho. Muttoti etthāpi eseva nayo.
Taṇhāmaññanāya sati diṭṭhimānamaññanānaṃ pasaṅgo eva natthīti yathā 『『asmī』』ti padena diṭṭhimānamaññanā vuttā honti, evaṃ taṇhāmaññitāpīti vuttaṃ 『『asmīti padena taṇhāmaññitaṃ vutta』』nti. Ayamahamasmīti padena diṭṭhimaññitanti etarahi labbhamānadiṭṭhivatthuvaseneva. Bhavissanti anāgatadiṭṭhivatthuparikappanavaseneva diṭṭhimaññitaṃ. Yebhuyyena hi anāgatāliṅganā sassatadiṭṭhi. Ucchedavasena diṭṭhimaññitamevāti ānetvā sambandho. Rūpītiādīni padāni. Sassatassevāti sassatagāhasseva pabhedadīpanāni. Yasmā maññitaṃ ābādhavasena rogo, antodosavasena gaṇḍo, aṅganikantavasena sallaṃ, tasmā imehi taṇhādīhi kilesehi pākaṭacalanavasena iñjanti ceva, apākaṭasañcalanavasena phandanti ca. Papañcitaṃ saṃsāre cirāyanaṃ daṭṭhabbaṃ, khandhasantānassa vā vitthāraṇaṃ. Pamattākārappattā mucchanākārappattā. Tesanti taṇhādiṭṭhikilesānaṃ. Ākāradassanatthanti pavattiākāradassanatthaṃ.
我來將這段巴利文直譯成簡體中文: 248. "大麥堆"即熟大麥聚。"持棒者"即持杖者。"打"即如大麥名谷從莖脫落如是打。"使大麥落"即以大麥頭打使大麥脫落分離。 四大道如六處因為所緣杖擊打處。大麥束如有情因被彼等擊打。六打者如自性六種各以可意、不可意、中舍性十八所緣打如大麥束處之有情。緣存在希求後後生說"存在希求煩惱"複數指示。或應見此義為存在希求及彼緣煩惱名存在希求煩惱。因有情輪迴苦一切彼皆以存在希求為根,故說"如是有情"等。存在希求煩惱即以存在希求為根煩惱。 "地"為近義地。所以說"于善法門"。"不作"即不作苦生。"如新糞豬"即如食新糞之豬。"唯以心"即誰縛,彼唯以心。"故"即因如毗波質提縛解縛,故說"毗波質提縛"。"智解縛"即以智解脫縛。 "想"即以遍計愛力"此我所",以見力"此我我",以慢力"此是我"想。因無離蘊所想事故說"想蘊"。"此"即"魔"此所有詞。"為煩惱魔縛"即為煩惱魔即彼煩惱縛所縛。"解脫"於此亦此理。 有愛想時見慢想無機會故如以"我是"詞說見慢想,如是愛想亦說"以'我是'詞說愛想"。以"我是此"詞見想即唯依現得見事。"將有"唯依未來見事遍計見想。因多分執未來為常見。"斷見"即引結合見想。"有色"等詞。"唯常"即唯常執差別顯示。因想以病狀為病,以內過為瘡,以刺入為箭,故以此等愛等煩惱以顯動狀動及以不顯動狀震。應見戲論為輪迴遲滯,或蘊相續擴大。得放逸狀得迷醉狀。"彼等"即愛見煩惱。"為顯行相"即為顯轉行相。
Māno nāma 『『seyyohamasmī』』tiādinā majjanākārappavatti. Taṇhāya sampayuttamānavasenāti kasmā vuttaṃ? Nanu sabbo māno taṇhāsampayutto? Sati hi byabhicāre visesanaṃ icchitabbanti. Saccametaṃ, taṇhā pana atthi mānassa paccayabhūtā, atthi mānassa appaccayabhūtā, yato māno aniyato vuccati. Tathā hi paṭṭhāne 『『saṃyojanaṃ dhammaṃ paṭicca saṃyojano dhammo uppajjati hetupaccayā』』ti ettha saṃyojanāni saṃyojanehi yathālābhaṃ yojetvā dassitayojanāya 『『kāmarāgasaṃyojanaṃ paṭicca mānasaṃyojanaṃ avijjāsaṃyojana』』nti vatvā 『『kāmarāgasaṃyojanaṃ paṭicca avijjāsaṃyojana』』nti, 『『mānasaṃyojanaṃ paṭicca bhavarāgasaṃyojanaṃ avijjāsaṃyojana』』nti ca vatvā 『『bhavarāgasaṃyojanaṃ paṭicca avijjāsaṃyojana』』nti vuttaṃ. Ettha ca kāmarāgabhavarāgasaṃyojanehi mānassa aniyatabhāvo pakāsito. Tattha yā taṇhā balavatī, taṃ sandhāya idaṃ vuttaṃ 『『taṇhāya sampayuttamānavasenā』』ti. Balavataṇhāsampayutto hi māno sayampi balavā hutvā asmīti savisesaṃ majjanavasena pavattatīti.
Diṭṭhivasenāti mānamūlakadiṭṭhivasena. 『『Seyyohamasmī』』tiādinā hi bahulamānupetassa puggalassa rūpādīsu ekaṃ uddissa ayamahamasmīti diṭṭhiyā uppannāya mānassa appahīnattā mānopi tattha tattheva uppajjati. Iti mānamūlakaṃ diṭṭhiṃ sandhāyāha 『『ayamahamasmīti diṭṭhivasena vutta』』nti. Codako pana imamatthaṃ ajānanto anupalabbhamānameva sampayogatthaṃ gahetvā 『『nanu cā』』tiādinā codeti. Itaro 『『āma natthī』』ti tamatthaṃ sampaṭicchitvā 『『mānassa panā』』tiādinā parihāramāha. Tassattho vutto eva.
Yavakalāpisuttavaṇṇanā niṭṭhitā.
Āsīvisavaggavaṇṇanā niṭṭhitā.
Catuttho paṇṇāsako.
Saḷāyatanasaṃyuttavaṇṇanā niṭṭhitā.
-
Vedanāsaṃyuttaṃ
-
Sagāthāvaggo
-
Samādhisuttavaṇṇanā
249.Vedanāca pajānātīti saccābhisambodhavasena vuccamānavedanānaṃ pajānanaṃ sātisayasamādhānapubbakanti bhagavatā 『『samāhito』』ti vuttanti āha 『『upacārena vā appanāya vā samāhito』』ti. Vedanāti tissopi vedanā. Dukkhasaccavasenāti dukkhasaccabhāvena, parijānanavasenāti attho. Sambhavanti samudayaṃ taṇhāvijjākammaphassādippabhedaṃ uppattikāraṇaṃ. Tenāha 『『samudayasaccavasena pajānātī』』ti. Yatthāti yaṃnimittaṃ, yaṃ āgamma kāmataṇhāvijjādinirodhā vedanānirodho, tesaṃ ayaṃ nirodho. Nibbānaṃ ārabbha ariyamaggappavattiyā hi nibbānaṃ vedanānirodhoti vutto. Khayaṃ gametīti khayagāmī, taṃ khayagāminaṃ. Chātaṃ vuccati taṇhā kāmānaṃ pātukāmatāvasena pavattanato, accantameva samucchinnattā natthi etasmiṃ chātanti nicchāto. Tenāha 『『nittaṇho』』ti. Sammasanacāravedanāti sammasanūpacāravedanā. Dvīhi padehīti 『『samāhito sampajāno』』ti imehi dvīhi. 『『Sato』』ti pana idaṃ sampajānapadasseva upabrūhananti adhippāyo. Sesehi catūhi catusaccaṃ kathitaṃ, itarehi pana dvīhi catusaccabujjhanameva kathitaṃ. Sabbasaṅgāhikoti sabbasabhāvadhammānaṃ saṅgaṇhanako. Tenāha 『『catubhūmakadhammaparicchedo vutto』』ti.
Samādhisuttavaṇṇanā niṭṭhitā.
- Sukhasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 慢即以"我勝"等驕慢狀轉起。何故說"以愛相應慢"?豈非一切慢與愛相應?因有背離應求差別。此實,但愛有為慢緣,有非慢緣,故說慢不定。如是發趣論中"緣結法生結法以因緣"於此結以結如得配顯配中說"緣欲貪結慢結無明結"后說"緣欲貪結無明結","緣慢結有貪結無明結"后說"緣有貪結無明結"。此中以欲貪有貪結顯示慢不定性。其中強愛,緣彼說此"以愛相應慢"。因強愛相應慢亦成強以"我是"特別驕慢轉起。 "以見"即以慢根見。因以"我勝"等多慢人緣色等一"此我是"見生時因慢未斷慢亦于彼彼生。如是緣慢根見說"以'此我是'見說"。問者不知此義取不得相應義問"豈非"等。彼者"誠然無"許彼義以"但慢"等答。彼義已說。 大麥束經註釋終。 毒蛇品註釋終。 第四五十終。 六處相應註釋終。 受相應 有偈品 等持經註釋 249. "知受"即說以諦現覺方式知受以殊勝等持為先故世尊說"等持"故說"以近行或安止等持"。"受"即三受。"以苦諦"即以苦諦性,義即遍知。"生"即因欲愛無明業觸等差別生因。所以說"以集諦知"。"何處"即何緣,依何由欲愛無明等滅為受滅,彼等此滅。因緣涅槃聖道轉起故說涅槃為受滅。"至滅"即至滅,彼至滅。"食"說愛因以欲求狀轉起,因完全斷故此無食為離食。所以說"離愛"。"觀行受"即觀近受。"以二句"即以"等持、正知"此二。但"念"此增益正知句。以餘四說四諦,但以彼二說覺四諦。"攝一切"即攝一切自性法。所以說"說四地法遍知"。 等持經註釋終。 樂經註釋;
- Dukkhaṃ na hotīti adukkhaṃ, sukhaṃ na hotīti asukhaṃ, ma-kāro padasandhikaro. Adukkhamasukhanti vedayitasaddāpekkhāya napuṃsakaniddeso. Saparasantānagate sandhāya ajjhattabahiddhāgahaṇanti āha 『『attano ca parassa cā』』ti. Tena sabbampi vedayitaṃ gahitanti daṭṭhabbaṃ . Nassanasabhāvanti ittarakhaṇatāya bhaṅgato uddhaṃ apassitabbasabhāvaṃ. Paloko bhedo etassa atthīti palokinaṃ. Tenāha 『『bhijjanasabhāva』』nti. Ñāṇena phusitvā phusitvāti pubbabhāge vipassanāñāṇena aniccā pabhaṅgunoti ārammaṇato, uttarakālaṃ asammohato maggaparamparāya phusitvā phusitvā vayaṃ passanto. Virajjatīti maggavirāgena virajjati. Sammasanacāravedanā kathitā āraddhavipassakānaṃ vasena desanāti. Lokiyalokuttarehi ñāṇehi yāthāvato parijānanaṃ paṭivijjhanaṃ ñāṇaphusanaṃ.
Sukhasuttavaṇṇanā niṭṭhitā.
- Pahānasuttavaṇṇanā
251.Sabbampi aṭṭhasatapabhedaṃ taṇhaṃ chindi samucchedapahānavasena pajahi. Tenāha 『『samucchindī』』ti. Yadaggena taṇhā sabbaso samucchinnā, tadaggena sabbānipi saññojanānīti āha 『『dasavidhampī』』tiādi. Sammāti suṭṭhu. Pahānañca nāma upāyena ñāyena pahānanti āha 『『hetunā kāraṇenā』』ti. Dassanābhisamayāti asammohapaṭivedhā. Arahattamaggo hi uppajjamānova sabhāvapaṭicchādakaṃ mohaṃ viddhaṃsento eva pavattati, tena māno yāthāvato diṭṭho nāma hoti, ayamassa dassanābhisamayo. Yathā hi sūriye uṭṭhite andhakāro viddhaṃsiyamāno vihato, evaṃ arahattamagge uppajjamāne so sabbaso pahīno eva hoti, na tasmiṃ santāne patiṭṭhaṃ labhati, ayamassa pahānābhisamayo. Tena vuttaṃ 『『arahattamaggo hī』』tiādi. Kiccavasenāti asammohapaṭivedhasaṅkhātassa dassanakiccassa anipphādanavasena.
Ye ime cattāro antāti sambandho. Mariyādantoti mariyādasaṅkhāto anto. Esa nayo sesattayepi. Tesūti catūsu antesu. Aduṃ catutthakoṭisaṅkhātaṃ sabbasseva vaṭṭadukkhassa antaṃ paricchedaṃ arahattamaggena mānassa diṭṭhattā pahīnattā ca akāsīti yojanā. Samussayo attabhāvo.
Na riñcatīti na viveceti na vissajjeti. Tenāha 『『sampajaññaṃ na jahatī』』ti, sampajaññaṃ na pariccajatīti attho. Saṅkhyaṃ nopetīti imassa 『『diṭṭhadhamme anāsavo』』ti imassa vasena atthaṃ vadanto 『『ratto duṭṭho』』ti avoca saupādisesanibbānavasena. Saṅkhyaṃ nopetīti vā diṭṭhe-dhamme anāsavo dhammaṭṭho vedagū kāyassa bhedā manusso devoti vā paññattiṃ na upetīti anupādisesanibbānavasenapi attho vattabbo. Ettha ca sukhādīsu vedanāsu yathākkamaṃ rāgānusayādayo kathitāti āha – 『『imasmiṃ sutte ārammaṇānusayo kathito』』ti. Yo hi rāgādi paccayasamavāye atiiṭṭhādīsu uppajjanāraho maggena appahīno, so 『『rāgānusayo』』tiādinā vutto, appahīnattho so maggena pahātabbo, na pariyuṭṭhānābhibhavatthoti.
Pahānasuttavaṇṇanā niṭṭhitā.
- Pātālasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 250. "非苦"即不是苦,"非樂"即不是樂,ma音為詞連音。"非苦非樂"以感受詞觀待為中性指示。緣自他相續攝取內外說"自及他"。以彼應見攝取一切感受。"壞滅性"即剎那性故滅后不可見性。有破壞為破壞。所以說"壞滅性"。"以智觸觸"即前分以觀智緣所緣無常破壞,后時以不癡道相續觸觸見壞。"離染"即以道離染而離染。說觀行受因為始觀者說教。以世間出世間智如實遍知通達為智觸。 樂經註釋終。 斷經註釋 251. 一切一百八種差別愛以正斷斷方式斷。所以說"正斷"。以何上愛完全斷,以彼上一切結故說"十種"等。"正"即善。斷名以方便道斷故說"以因緣"。"見現觀"即不癡通達。因阿羅漢道生時即破壞覆蓋自性癡而轉,以彼慢如實見名,此為彼見現觀。如日出時黑暗破壞滅,如是阿羅漢道生時彼完全斷,不得住彼相續,此為彼斷現觀。故說"因阿羅漢道"等。"以作用"即以不成就名見作用不癡通達。 "此等四邊"為關聯。"界邊"即稱為界之邊。餘三亦此理。"彼等"即四邊中。作彼第四邊稱一切輪迴苦之邊界因以阿羅漢道見慢斷故為關聯。"積聚"為自體。 "不捨"即不離不棄。所以說"不捨正知",義即不捨離正知。說"不至數"此"現法無漏"此依義說"貪瞋"依有餘依涅槃。或"不至數"即現法無漏、法住、得明、身壞后為人天不至假名說依無餘依涅槃義亦應說。此中說樂等受順次貪隨眠等故說"此經說所緣隨眠"。因貪等因緣和合于極可意等應生道未斷,彼說"貪隨眠"等,未斷義彼應以道斷,非現行勝義。 斷經註釋終。 深淵經註釋
- Yattha patiṭṭhā natthi ekantikāti ekantikassa mahato pātassa alanti ayamettha attho adhippetoti āha 『『natthi ettha patiṭṭhā』』ti. Asambhūtatthanti na sambhūtatthaṃ, musāti attho. Soti assutavā puthujjano. Yaṃ taṃ udakaṃ patatīti yojanā. Yasmā samuddapiṭṭhe antarantarā verambhavātasadiso mahāvāto uṭṭhahitvā mahāsamudde udakaṃ uggacchāpeti, taṃ kadāci cakkavāḷābhimukhaṃ, kadāci sinerupādābhimukhaṃ gantvā taṃ patihanati, tasmā vuttaṃ 『『balavāmukhaṃ mahāsamuddassā』』tiādi. Vegena pakkhanditvāti mahatā vātavegena samuddhataṃ teneva vegena pakkhandantañca hutvā. Mahānarakapapāto viyāti yojanāyāmavitthāragambhīrasobbhapapāto viya hoti. Tathārūpānanti tattha vasituṃ samatthānaṃ. Asantanti abhūtaṃ. Atthavasena hi vācā abhūtaṃ nāma.
Na patiṭṭhāsīti patiṭṭhaṃ na labhi. Anibaddhanti anibandhanatthaṃ yaṃkiñci. Dubbalañāṇoti ñāṇabalarahito. 『『Assutavā puthujjano』』ti vatvā 『『sutavā ariyasāvako』』ti vuttattā 『『sotāpanno dhura』』nti vuttaṃ. Itaresu ariyasāvakesu vattabbameva natthi. Tesañhi vedanā supariññātā. Balavavipassako…pe… yogāvacaropi vaṭṭati mattaso vedanānaṃ pariññātattā.
Pātālasuttavaṇṇanā niṭṭhitā.
- Daṭṭhabbasuttavaṇṇanā
253.Vipariṇāmanavasenadukkhato daṭṭhabbāti kiñcāpi sukhā, pariṇāmadukkhatā pana sukhavedanāya ekantikāti. Vinivijjhanaṭṭhenāti pīḷanavasena attabhāvassa vijjhanaṭṭhena. Hutvāti paccayasamāgamena uppajjitvā. Tena pākabhāvapubbako attalābho vutto. Abhāvākārenāti bhaṅgupagamanākārena. Tena viddhaṃsabhāvo vutto. Ubhayena udayabbayaparicchinnatāya sikhappattaṃ aniccataṃ dasseti. Svāyaṃ hutvā abhāvākāro itarāsupi vedanāsu labbhateva, adhiko ca pana dvinnaṃ dukkhasabhāvo. Dukkhatāvasena purimānaṃ vedanānaṃ daṭṭhabbatāya dassitattā pacchimāya vedanāya evaṃ daṭṭhabbatā dassitā. Addāti ñāṇagatiyā sacchikatvā adakkhi. Ñāṇagamanañhetaṃ, yadidaṃ dukkhato dassanaṃ. Santasabhāvaṃ sukhadukkhato upasantarūpattā.
Daṭṭhabbasuttavaṇṇanā niṭṭhitā.
- Sallasuttavaṇṇanā
254.Dvīsu janesūti sutavantaassutavantesu dvīsu janesu. Anugatavedhanti pubbe pavattavedhassa anugatavedhaṃ. Balavatarā diguṇā viya hutvā daḷhatarapavattiyā. Evamevāti yathā viddhassa purisassa anuvedhanā balavatarā, evameva. Samādhimaggaphalāni nissaraṇaṃ vikkhambhanasamucchedapaṭippassaddhivasena. Samādhisīsena hettha jhānañca gahitaṃ. So na jānāti anadhigatattā. Nissaraṇanti jānāti anissaraṇameva. Tāsaṃ samadhigatānaṃ sukhadukkhavedanānaṃ. Na vippayutto appahīnakilesattā. Saṅkhātadhammassāti saṅkhāya paññāya pariññātacatukkhandhassa. Tenāha 『『tulitadhammassā』』ti. Imasmimpi sutte purimasutte viya ārammaṇānusayova kathito, so pana tattha vuttanayeneva veditabbo. Anurodhavirodhapahānassa vuttattā khīṇāsavo dhuraṃ. Anāgāmīpi vaṭṭati, tassa virodhappahānaṃ labbhati.
Sallasuttavaṇṇanā niṭṭhitā.
- Paṭhamagelaññasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 252. "此中無確定立足"即意指此義為確定大墜落足故說"此中無立足"。"非實義"即非已生義,即虛妄義。"彼"即無聞凡夫。"彼水落"為關聯。因大海面間間如毗藍婆風大風起使大海水升,彼或向輪圍,或向須彌山足去擊彼,故說"大海強面"等。"以速沖"即以大風速掀起以彼速衝擊而成。"如大地獄斷崖"即如一由旬長寬深坑斷崖。"如是類"即能住彼者。"非有"即非實。因依義言說名非實。 "不立足"即不得立足。"不繫"即任何無繫縛義。"弱慧"即無慧力。因說"無聞凡夫"后說"有聞聖弟子"故說"以預流為首"。于余聖弟子更無所說。因彼等受已善遍知。"強觀行...瑜伽行者"亦可因稍遍知受故。 深淵經註釋終。 應見經註釋 253. "以變壞故應從苦見"即雖樂,但變壞苦於樂受確定故。"以貫通義"即以逼迫方式刺身義。"已有"即因緣和合已生。以彼說前熟已得自體。"以無狀"即以趨壞狀。以彼說破壞性。以二者說因生滅限定達頂無常。此已有無狀于余受亦得,而且二苦性更勝。因以苦性顯示前受應見性,故顯示后受如是應見性。"見"即以智道作證見。因此即智行,即是從苦見。"寂靜性"因較苦樂寂靜相故。 應見經註釋終。 箭經註釋 254. "於二人"即于有聞無聞二人。"隨逐刺"即隨逐前刺。"更強"即如二倍更堅固轉。"如是"即如被刺人隨刺更強,如是。"等持道果"為出離因鎮伏斷寂止。以等持為首此攝禪。彼不知因未得。知"出離"即唯不出離。"彼等"即彼等已得苦樂受。"不離"因未斷煩惱。"達知法"即以量慧遍知四蘊者。所以說"量法者"。此經如前經唯說所緣隨眠,彼如前說理應知。因說斷隨順違逆,漏盡者為首。阿那含亦可,彼得斷違逆。 箭經註釋終。 第一病經註釋
- Saddahitvā gilāne upaṭṭhātabbe maññissantīti yojanā. Tatthāti tasmiṃ ṭhāne. Kammaṭṭhānānuyogo sappāyo yesaṃ te kammaṭṭhānasappāyā, satipaṭṭhānaratāti attho. Aniccataṃ anupassantoti kāyaṃ paṭicca uppannāya vedanāya ca aniccataṃ anupassanto. Vayaṃ anupassantotiādīsupi eseva nayo. Vayanti pana tāya eva khayasaṅkhātaṃ. Virāganti virajjanaṃ. Paṭinissagganti pariccāgapaṭinissaggaṃ, pakkhandanapaṭinissaggampi vā.
Āgamanīyapaṭipadāti ariyamaggassa āgamanaṭṭhāniyā pubbabhāgapaṭipadā. Pubbabhāgāyeva na lokuttarā. Sampajaññaṃ pubbabhāgiyameva. Tisso anupassanā pubbabhāgāyeva vipassanāpariyāpannattā . Missakāti lokiyalokuttaramissakā. Bhāvanākālo dassito 『『nirodhānupassino viharato, paṭinissaggānupassino viharato rāgānusayo pahīyatī』』ti vuttattā.
Paṭhamagelaññasuttavaṇṇanā niṭṭhitā.
8-9. Dutiyagelaññasuttādivaṇṇanā
256-257.Phassaṃ paṭiccāti ettha phassasīsena phassāyatanānaṃ gahaṇaṃ. Na hi phassāyatanehi vinā phassassa sambhavo. Tenāha 『『kāyova hi ettha phassoti vutto』』ti, phassasīsena vuttoti adhippāyo. Navamaṃ uttānameva heṭṭhā vuttanayattā.
Dutiyagelaññasuttādivaṇṇanā niṭṭhitā.
-
Phassamūlakasuttavaṇṇanā
-
Sukhavedanāya hitaṃ sukhavedaniyaṃ. So panesa hitabhāvo paccayabhāvenāti āha 『『sukhavedanāya paccayabhūta』』nti. Imasmimpi suttadvayeti imasmiṃ navame dasame ca suttepi. Sammasanacāravedanāti sammasanīyavedanā eva kathitā, na lokuttarāti adhippāyo.
Phassamūlakasuttavaṇṇanā niṭṭhitā.
Sagāthāvaggavaṇṇanā niṭṭhitā.
-
Rahogatavaggo
-
Rahogatasuttavaṇṇanā
259.Yaṃkiñci vedayitanti 『『sukhaṃ dukkhaṃ adukkhamasukha』』nti vuttaṃ vedayitaṃ dukkhasmiṃ antogadhaṃ, dukkhanti vattabbataṃ labhati pariyāyenāti attho. Tenāha 『『taṃ sabbaṃ dukkhanti attho』』ti. Yā esātiādīsu yo saṅkhārānaṃ aniccatāsaṅkhāto hutvā abhāvākāro, yā khayasabhāvatā vinassanasabhāvatā jarāya maraṇena cāti dvidhā vipariṇāmanasabhāvatā, etaṃ sandhāya uddissa sabbaṃ vedayitaṃ dukkhanti mayā vuttanti ayaṃ saṅkhepattho. Sāti saṅkhārānaṃ aniccatā . Vedanānampi aniccatā eva saṅkhārasabhāvattā. Tāsaṃ aniccatā ca nāma maraṇaṃ bhaṅgoti katvā tato uttari dukkhaṃ nāma natthīti sabbā vedanā 『『dukkhā』』ti vuttā, yathā 『『yadaniccaṃ taṃ dukkha』』nti ca, 『『pañcupādānakkhandhā dukkhā』』ti ca vuttaṃ. Idaṃ suttapadaṃ. Cattāro āruppāti catasso arūpasamāpattiyo. Etthāti ca etasmiṃ paṭippassaddhivāre.
Rahogatasuttavaṇṇanā niṭṭhitā.
- Agārasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 255. "信以為應侍病"為關聯。"彼"即彼處。"業處適宜"即適宜業處者,義為樂念處。"觀無常"即觀緣身生受之無常。于"觀壞"等亦此理。但"壞"即彼稱為滅。"離染"即離染。"舍"即舍離舍,或趣入舍。 "來道"即聖道來處前分道。僅前分非出世間。正知僅屬前分。三觀僅屬前分因攝於觀。"混合"即世間出世間混合。顯示修時因說"住觀滅,住觀舍時貪隨眠斷"。 第一病經註釋終。 8-9. 第二病經等註釋 256-257. "緣觸"此中以觸為首攝觸處。因無觸處觸不生。所以說"此中身說為觸",意為以觸為首說。第九明顯因如前說理。 第二病經等註釋終。 觸根經註釋 258. "樂受益"為樂受益。但彼益性為緣性故說"為樂受緣"。"此二經"即此第九第十經。"觀行受"即唯說應觀受,意即非出世間。 觸根經註釋終。 有偈品註釋終。 獨處品 獨處經註釋 259. "任何感受"即說"樂、苦、不苦不樂"感受攝於苦,得說為苦方便義。所以說"彼一切苦義"。"此"等中諸行無常稱為已有無狀,滅性壞性以老死二種變壞性,緣此指示一切受苦我說此為略義。"彼"即諸行無常。受亦無常因行自性。彼等無常名死壞故,此上無有苦名故說一切受"苦",如說"無常者苦"及"五取蘊苦"。此經句。"四無色"即四無色等至。"此"即此寂止分。 獨處經註釋終。 家經註釋;
262.Puratthimāti vibhattilopena niddeso, nissakke vā etaṃ paccattavacanaṃ. Paṭhamajjhānādivasenāti paṭhamadutiyajjhānavasena. Anussativasenāti nidassanamattaṃ aññassapi upacārajjhānaggahitassa savitakkacārassa nirāmisassa sukhassa labbhanato. Tassapi vā paṭhamajjhānādīti ettha ādi-saddena saṅgaho daṭṭhabbo. Kāmahetu dukkhappattānaṃ dukkhavedanā kāmāmisena sāmisā vedanā. Anuttaravimokkhā nāma arahattaphalaṃ. 『『Kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmī』』ti evaṃ pihaṃ upaṭṭhāpayato tasmiṃ anijjhamāne pihappaccayā uppannadomanassavedanā. Nekkhammanissitā upekkhāvedanā nirāmisā adukkhamasukhā nāma. Savisesaṃ pana dassetuṃ 『『catutthajjhānavasena uppannā adukkhamasukhavedanā』』ti vuttaṃ.
Agārasuttavaṇṇanā niṭṭhitā.
5-8. Paṭhamaānandasuttādivaṇṇanā
263-266.Heṭṭhā kathitanayāneva, veneyyajjhāsayato pana tesaṃ desanāti daṭṭhabbaṃ. Etthāti etesu catūsu suttesu. Purimāni dve 『『paṭhamaṃ jhānaṃ samāpannassa vācā paṭippassaddhā hotī』』tiādinā nayena yāva khīṇāsavassa kilesapaṭippassaddhi, tāva desanāya pavattattā 『『paripuṇṇapassaddhikānī』』ti vuttāni. Tāva paripūraṃ katvā adesitattā 『『pacchimāni upaḍḍhapassaddhikāni, desanāyā』』tiādi vuttaṃ.
Paṭhamaānandasuttādivaṇṇanā niṭṭhitā.
9-10. Pañcakaṅgasuttādivaṇṇanā
267-268.Daṇḍamuggaraṃ aggasoṇḍamuggaraṃ. Kāḷasuttapakkhipanaṃ kāḷasuttanāḷi. Vāsiādīni pañca aṅgāni assāti pañcakaṅgo. Vatthuvijjāya vuttavidhinā kattabbanissayāni ṭhapetīti thapati. Paṇḍitaudāyitthero, na lāḷudāyitthero. Dvepānandāti aṭṭhakathāya paduddhāro kato – 『『dvepi mayā ānandā』』ti pana pāḷiyaṃ. Pasādakāyasannissitā kāyikā, cetosannissitā cetasikā. Ādhipaccaṭṭhena sukhameva indriyanti sukhindriyaṃ. Upavicāravasenāti rūpādīni upecca vicaraṇavasena. Atīte ārammaṇe. Paccuppanneti addhāpaccuppanne. Evaṃ aṭṭhādhikaṃ sataṃ aṭṭhasataṃ.
Pāṭiyekko anusandhīti pucchānusandhiādīhi visuṃ tehi asammisso eko anusandhi. Ekāpi vedanā kathitā 『『tatra, bhikkhave, sutavā ariyasāvako』』ti āharitvā 『『phassapaccayā vedanā』』ti. Yasmā bhagavā catutthajjhānupekkhāvedanaṃ vatvā – 『『atthānanda, etasmā sukhā aññaṃ sukha』』ntiādiṃ vadanto thapatino vādaṃ upatthambheti nāma. Tena hi upekkhāvedanā 『『sukha』』nteva vuttā santasabhāvattā. Abhikkantataranti ativiya kantataraṃ manoramataraṃ. Tenāha 『『sundaratara』』nti. Paṇītataranti padhānabhāvaṃ nītatāya uḷārataraṃ. Tenāha 『『atappakatara』』nti. Sukhanti vuttā paṭipakkhassa suṭṭhu khādanena, sukaraṃ okāsadānamassāti vā. Nirodho sukhaṃ nāma sabbaso udayabbayābhāvato. Tenāha 『『niddukkhabhāvasaṅkhātena sukhaṭṭhenā』』ti.
Sukhasmiṃyevāti sukhamicceva paññapeti. Nirodhasamāpattiṃ sīsaṃ katvāti nirodhasamāpattidesanāya sīsaṃ uttamaṃ katvā. Desanāya uddesādhimutte uṭṭhāpetvā vitthāritattā 『『neyyapuggalassa vasenā』』ti vuttaṃ. Dasamaṃ anantarasutte vuttanayattā uttānatthameva.
Pañcakaṅgasuttādivaṇṇanā niṭṭhitā.
Rahogatavaggavaṇṇanā niṭṭhitā.
-
Aṭṭhasatapariyāyavaggo
-
Sīvakasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 262. "東"為格尾省略指示,或此為主格說依格。"以初禪等"即以初二禪。"以隨念"為譬喻,因得其他攝近行禪有尋行無味樂。或彼亦應見以"初禪等"此等字攝。因欲得苦苦受為欲味有味受。"無上解脫"即阿羅漢果。"何時我當證得住彼處"如是起希求,彼未得緣希求生憂受。依出離舍受名無味不苦不樂。為特別顯示說"以第四禪生不苦不樂受"。 家經註釋終。 5-8. 第一阿難經等註釋 263-266. 如前已說理,但因所化意樂彼等說教應見。"此"即此四經中。前二因以"入初禪者語寂止"等理乃至漏盡者煩惱寂止如是說教轉故說"完全寂止"。因不如是完全說故說"后二半寂止,說教"等。 第一阿難經等註釋終。 9-10. 五支經等註釋 267-268. "棒槌"即頂錘槌。"黑線置入"即黑線管。"五支"即有斧等五支具。"工師"即依工巧學所說方法建造依止。聰慧優陀夷長老,非愚優陀夷長老。"二者阿難"註釋中詞分析 - 但經中"二者我阿難"。依凈身身,依心心。以增上義樂為根名樂根。"以近行"即以近行色等。於過去所緣。"現在"即分位現在。如是八增百為一百八。 "各別聯繫"即離問等聯繫不混一聯繫。說一受因引"此諸比丘有聞聖弟子"說"緣觸受"。因世尊說第四禪舍受后說"阿難,有異於此樂之樂"等稱支援工師說。因彼舍受因寂靜性說為"樂"。"更妙"即極可意更可意。所以說"更妙"。"更勝"即因引至勝性更勝。所以說"更上"。說"樂"因善斷對立,或為彼善作機會。滅名樂因一切無生滅。所以說"以稱無苦性樂義"。 "唯樂"即施設為樂。"以滅定為首"即以滅定說教為首上。因說教對說示勝解者廣說故說"依所化人"。第十因如前經說理故義明。 五支經等註釋終。 獨處品註釋終。 百八方法品 尸婆迦經註釋
- Cūḷā pana assa mahatī atthi savisesā, tasmā 『『moḷiyasīvako』』ti vuccati. Channaparibbājakoti kambalādinā kopīnapaṭicchādakaparibbājako. Pittapaccayānīti pittahetukāni . 『『Tisso vedanā』』ti vatvā tāsaṃ sambhavaṃ dassetuṃ 『『katha』』ntiādi vuttaṃ. Kusalavedanā uppajjati pittapaccayā. Pittabhesajjaṃ karissāmīti bhesajjasambharaṇatthañceva tadatthaṃ āmisakiñjakkhasambharaṇatthañca pāṇaṃ hanatīti yojanā. Majjhatto bhesajjakaraṇe udāsīno.
Tasmāti yasmā pittādipaccayahetukanti attano ca lokassa ca paccakkhaṃ atidhāvanti ye samaṇā vā brāhmaṇā vā, tasmā tesaṃ micchā. Pittādīnaṃ tiṇṇampi samodhānasannipāte jātāni sannipātikāni. Purimautuno visadiso utuvipariṇāmoti āha 『『visabhāgaututo jātānī』』ti . Anudako thaddhalūkhabhūmivibhāgo jaṅgaladeso, vuttavipariyāyena anupadeso veditabbo. Malayaṃ himasītabahulo, itaro uṇhabahulo.
Attano pakaticariyānaṃ visamaṃ kāyassa pariharaṇavasena, jātāni pana asayhasahanaadesaakālacaraṇādinā veditabbānīti āha 『『mahābhāravahanā』』tiādi. Parassa upakkamato nibbattāni opakkamikānīti āha – 『『ayaṃ coro vā』』tiādi. Kevalanti bāhirapaccayaṃ anapekkhitvā kevalaṃ teneva. Tenāha 『『kammavipākatova jātānī』』ti. Sakkā paṭibāhituṃ patīkārena. Lokavohāro nāma kathito pittasamuṭṭhānādisamaññāya lokasiddhattā. Kāmaṃ sarīrasannissitā vedanā kammanibbattāva, tassā pana paccuppannapaccayavasena evamayaṃ lokavohāroti vuttañceva gahetvā paravādapaṭisedho katoti daṭṭhabbaṃ.
Sīvakasuttavaṇṇanā niṭṭhitā.
2-10. Aṭṭhasatasuttādivaṇṇanā
270-
我來將這段巴利文直譯成簡體中文: 269. 因其髮髻特別大故稱"髮髻尸婆迦"。"覆遮外道"即以毛布等覆隱處外道。"膽汁緣"即膽汁因。說"三受"后為顯彼等生說"如何"等。善受生因膽汁緣。"將作膽汁藥"為集藥材及為此集蜜等材料殺生為關聯。對作藥保持中舍。 "故"即因膽汁等緣因為自及世間現見,超越沙門或婆羅門,故彼等邪。三膽汁等和合生為和合生。與前季不同季節變異故說"從異性季生"。無水堅澀地區為乾旱地,應知相反為有水地。馬來山多冰寒,彼他多熱。 以違逆自平常行為護身方式,但生應知以擔不能擔、行不應處不應時等故說"擔大重"等。從他加害生為加害生故說"此賊"等。"唯"即不待外緣唯彼。所以說"從業報生"。能以對治抵制。說世間言說因膽汁生等共稱為世間成就。雖依身受為業生,但取彼依現緣如是世間言說而說,應見作排除他論。 尸婆迦經註釋終。 2-10. 百八經等註釋 270-
- Vedanānaṃ aṭṭhādhikaṃ sataṃ, tassa aṭṭhasatassa tabbhāvassa pariyāyo kāraṇaṃ ettha atthīti aṭṭhasatapariyāyo, suttaṃ. Tenāha 『『aṭṭhasatassa kāraṇabhūta』』nti. Dhammakāraṇanti pariyattidhammabhūtaṃ kāraṇaṃ. Kāyikāti pañcadvārakāyikā. Tenāha 『『kāmāvacareyeva labbhantī』』ti, kāmabhūmikāti attho. Arūpāvacare natthi, tibhūmikāti attho. Tenāha – 『『arūpe tikacatukkajjhānaṃ uppajjati, tañca kho lokuttaraṃ, na lokiya』』nti. Itarā upekkhāvedanā. Upavicaranti upecca pajjantīti attho. Taṃsampayuttānanti vicārasampayuttānaṃ.
Paṭilābhatoti paṭiladdhabhāvato. Samanupassatoti paccavekkhato passato. Atītaṃ khaṇattayātikkamena atikkantaṃ, niruddhappattiyā niruddhaṃ, pakativijahanena vipariṇataṃ. Samanussaratoti cintayato. Gehassitanti kāmaguṇanissitaṃ. Kāmaguṇā hi idha gehanissitadhammena gehapariyāyena vuttā.
Vipariṇāmavirāganirodhanti vipariṇāmanaṃ virajjanalakkhaṇaṃ nirujjhanañca viditvā. Pubbeti atīte. Etarahīti idāni vattamānā. Sammappaññāya passatoti vipassanāpaññāya ceva maggapaññāya ca yāthāvato passato. Ussukkāpetunti vipassanaṃ paṭṭhapetvā maggapaṭivedhaṃ pāpetuṃ. Nibbānaṃ uddissa pavattitattā nekkhammassitasomanassāni nāma. Lokāmisapaṭisaṃyuttānanti kāmaguṇanissitānaṃ. Tadāyatananti taṃ āyatanaṃ taṃ kāraṇaṃ arahattaṃ. Anuttaresu vimokkhesūti ariyaphaladhammesu. Pihanti adhigamicchaṃ.
Upekkhāti somanassarahitaaññāṇupekkhā. Bālyayogato bālassa, tato eva mūḷhassa puthujjanassa. Kilesodhīnaṃ maggodhīhi ajitattā anodhijinassa. Sattamabhavādito uddhaṃ pavattanavipākassa ajitattā avipākajinassa. Anekādīnave vaṭṭe ādīnavassa ajānanena anādīnavadassāvino. Paṭipattipaṭivedhabāhusaccābhāvena assutavato puthujjanassa. Rūpaṃ sā nātivattati na atikkamati ñāṇasampayuttābhāvato. Sabbasaṅgāhakoti sabbadhamme saṅgaṇhanako. Tatiyādīni yāva dasamā heṭṭhā vuttanayattā uttānatthāneva.
Aṭṭhasatasuttādivaṇṇanā niṭṭhitā.
-
Nirāmisasuttavaṇṇanā
-
Ārammaṇato sampayogato ca kilesāmisena sāmisā. Nirāmisāyāti nissakkavacanaṃ. Nirāmisatarāvāti ekaṃsavacanaṃ tassā tathā nissametabbatāya. Sā hi pīti sabbaso santakilesāmise santāne pavattiyā accantasabhāvadhammārammaṇavisayatāya sayampi sātisayaṃ santasabhāvākārena pavattiyā nirāmisāyapi nirāmisatarā vuttā. Tenāha 『『nanu cā』』tiādi. Idāni tamatthaṃ upamāya sādhetuṃ 『『yathā hī』』tiādimāha. Appaṭihārikanti paṭiharaṇarahitaṃ appaṭihāraṃ, kenaci anāvaṭanti attho. Sesavāresūti sukhavāraupekkhāvāresu.
Vimokkhavāro pana na atidiṭṭho itarehi visadisattā. Tenāha 『『vimokkhavāre panā』』tiādi. Rūpapaṭisaṃyuttoti bhāvitarūpapaṭisaṃyutto. Sāmiso nāma yasmā sāmisarūpapaṭibaddhavutti ceva sāmisarūpapaṭibhāgañca , tasmā 『『rūpāmisa』』nti vuccati, tena rūpāmisena sāmiso nāma. Arūpāmisassa abhāvato arūpapaṭisaṃyutto vimokkho nirāmiso nāma.
Nirāmisasuttavaṇṇanā niṭṭhitā.
Aṭṭhasatapariyāyavaggavaṇṇanā niṭṭhitā.
Vedanāsaṃyuttavaṇṇanā niṭṭhitā.
-
Mātugāmasaṃyuttaṃ
-
Paṭhamapeyyālavaggo
1-2. Mātugāmasuttādivaṇṇanā
280-
我來將這段巴利文直譯成簡體中文: 278. 受有百零八,此百八性方法因在此有故為百八方法經。所以說"百八因性"。"法因"即聖教法性因。"身"即五門身。所以說"唯欲界得",意為欲地。無色界無,意為三地。所以說"無色生第三第四禪,但彼為出世間,非世間"。余為舍受。"近行"意為近入。"彼相應"即與尋相應。 "從得"即從已得性。"觀察"即省察見。"過去"以超越三剎那過去,以得滅滅,以舍自性變異。"隨憶"即思維。"依家"即依欲功德。此中欲功德以依家法家義說。 "變異離染滅"即知變異、離染相、滅。"前"即過去。"今"即今現在。"以正慧見"即以毗婆舍那慧及道慧如實見。"令奮起"即建立毗婆舍那令得道證。因趣向涅槃轉故名依出離喜。"與世味相應"即依欲功德。"彼處"即彼處彼因阿羅漢。"無上解脫"即聖果法。"希求"即欲證得。 "舍"即無喜無知舍。因愚合故為愚,因此即為迷凡夫。因煩惱界未以道界勝故為未勝界。因未勝七有等轉異熟故為未勝異熟。因不知多過患輪迴過患故為不見過患。因無行證多聞故為無聞凡夫。彼不超色因無慧相應。"攝一切"即攝一切法。第三等乃至第十因如前說理故義明。 百八經等註釋終。 無味經註釋 279. 由所緣及相應煩惱味故有味。"于無味"為從格語。"更無味"為定語因彼如是應出。彼喜因轉於一切寂靜煩惱味相續、緣究竟自性法,以自亦以極寂靜自性行相轉故說較無味更無味。所以說"難道"等。今以譬喻成就此義說"如"等。"無防護"即無遮護,意為不為誰所障。"余分"即樂分舍分。 但解脫分非甚明因與余不同。所以說"但解脫分"等。"與色相應"即與修色相應。"有味"名因有味色系縛轉及有味色相似故說"色味",以彼色味為有味名。因無色味故與色相應解脫名無味。 無味經註釋終。 百八方法品註釋終。 受相應註釋終。 女相應 第一重誦品 1-2. 女經等註釋 280-
281.Aguṇaṅgehīti aguṇakoṭṭhāsehi. Rūpayatīti rūpaṃ, sarīrarūpaṃ. Sarīrarūpaṃ pāsaṃsaṃ etassa atthīti rūpavā, tappaṭikkhepena na ca rūpavā, sampannarūpo na hotīti attho. Ñātikulato aññato vā āgatāya bhogasampadāya abhāvena na bhogasampanno. Dussīloti nissīlo. Nissīlatāya eva cassā pubbuṭṭhāyitādiācārābhāvo vutto. Ālasiyoti ālasiyatāya yutto. Pajañcassa na labhatīti pajābhāvasīsena tassā parivārahāni vuttā. Parivattetabbanti purisavasena parivattetabbaṃ.
Mātugāmasuttādivaṇṇanā niṭṭhitā.
-
Āveṇikadukkhasuttavaṇṇanā
-
Āveṇitabbato mariyādāya visuṃ asādhāraṇato passitabbato āveṇikāni. Paṭipacceke puggale niyuttānīti pāṭipuggalikāni. Paricārikabhāvanti upaṭṭhāyikabhāvaṃ.
Āveṇikadukkhasuttavaṇṇanā niṭṭhitā.
- Tīhidhammehisuttādivaṇṇanā
283-303.Maccheramalapariyuṭṭhitenāti macchariyamalena abhibhūtena. Tenāti kassaci kiñci adānena ca. Etaṃ 『『maccheramalapariyuṭṭhitenā』』tiādi vuttaṃ. Vilokento vicarati issāpakatacittatāya. Pañcamādīni yāva ekādasamā uttānatthāneva.
Tīhidhammehisuttādivaṇṇanā niṭṭhitā.
-
Balavaggo
-
Visāradasuttavaṇṇanā
304.Rūpasampattirūpabalaṃ taṃsamaṅgino upatthambhakabhāvato. Esa nayo sesesupi. Balāni hi sattānaṃ vuḍḍhiyā upatthambhakapaccayo hoti, yathā taṃ āhāro. Tenāha – 『『imānī』』tiādi.
Visāradasuttavaṇṇanā niṭṭhitā.
2-10. Pasayhasuttādivaṇṇanā
305-313.Abhibhavitvā sabbaṃ antojanaṃ sāmikañca. Nāsentīti nāsanaṃ adassanaṃ nenti nīharantīti attho.
Pasayhasuttādivaṇṇanā niṭṭhitā.
Mātugāmasaṃyuttavaṇṇanā niṭṭhitā.
-
Jambukhādakasaṃyuttaṃ
-
Nibbānapañhasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 281. "過失分"即過失部分。"形"即色,身色。"有色"為此有可讚身色,相反為"非有色",意為不具足色。因無從親族或他處而來財富圓滿故非財富圓滿。"惡戒"即無戒。因無戒性故說彼無早起等行為。"懶惰"即具懶惰性。"不得子"以無子為首說彼眷屬衰減。"應變易"即應依男子變易。 女經等註釋終。 特苦經註釋 282. "特"以應別於界限,以個別不共見故為特。"個人"即系屬個別補特伽羅。"侍奉性"即近侍性。 特苦經註釋終。 三法經等註釋 283-303. "為慳垢所纏"即為慳貪垢所制。"彼"即不與任何人任何。此說"為慳垢所纏"等。因嫉妒心性巡視遊行。第五等乃至第十一義明。 三法經等註釋終。 力品 無畏經註釋 304. 色圓滿色力因為具彼者支援性。余亦此理。因力為眾生增長支援緣,如彼食。所以說"此等"等。 無畏經註釋終。 2-10. 征服經等註釋 305-313. 征服一切內人及主人。"令滅"即令滅為令不見令出去意。 征服經等註釋終。 女相應註釋終。 閻浮食者相應 涅槃問經註釋
314.Nibbānaṃāgammāti ettha āgammāti sabbasaṅkhārehi nibbinnassa visaṅkhāraninnassa gotrabhunā vivaṭṭitamānasassa maggena sacchikaraṇenāti attho. Sacchikiriyamānañhi taṃ adhigantvā ārammaṇapaccayabhūtañca paṭicca adhipatipaccayabhūte ca tasmiṃ paramassāsabhāvena vimuttasaṅkhārassa paramagatibhāvena ca patiṭṭhānabhūte patiṭṭhāya khayasaṅkhāto maggo rāgādike khepetīti taṃsacchikaraṇābhāve rāgādīnaṃ anuppattinirodhagamanābhāvato 『『nibbānaṃ āgamma rāgo khīyatī』』ti vuttaṃ.
Imināva suttenāti imināva jambukhādakasuttena. Kilesakkhayamattaṃ nibbānanti vadeyya 『『rāgakkhayo』』tiādinā sutte āgatattā. 『『Kilesakkhayamatta』』nti avisesena vuttattā āha 『『kassā』』tiādi. Addhā attanoti vakkhati 『『parassa kilesakkhayena parassa nibbānasampatti na yuttā』』ti. Nibbānārammaṇakaraṇena gotrabhukkhaṇe kilesakkhayappattitā ca āpannāti āha – 『『kiṃ pana tesu akhīṇesuyevā』』tiādi. Nanu ārammaṇakaraṇamattena kilesakkhayo anuppattoti na sakkā vattuṃ. Cittañhi atītānāgatādisabbaṃ ālambanaṃ karoti, na nipphannamevāti. Gotrabhūpi maggena yā kilesānaṃ anuppattidhammatā kātabbā, taṃ ārabbha pavattissatīti? Na, appattanibbānassa nibbānārammaṇañāṇābhāvato. Na hi aññe dhammā viya nibbānaṃ, taṃ pana atigambhīrattā appattena ālambituṃ na sakkā, tasmā tena gotrabhunā pattabbena tikālikasabhāvātikkantagambhīrabhāvena bhavitabbaṃ, kilesakkhayamattataṃ vā icchato gotrabhuto puretaraṃ nipphannena kilesakkhayena bhavitabbaṃ. Appattakilesakkhayārammaṇakaraṇe hi sati gotrabhuto puretaracittānipi ālambeyyunti.
Tasmātiādi vuttasseva atthassa nigamanaṃ. Taṃ panetaṃ nibbānaṃ. Rūpino dhammā arūpino dhammātiādīsūti ādisaddena lokuttaraanāsavādīnaṃ saṅgaho daṭṭhabbo. Arūpadhammādibhāvaggahaṇena cassa parinipphannatā dīpitā. Tenāha 『『na kilesakkhayamattamevā』』ti. Kilesakkhayamattatāya hi sati nibbānassa bahutā āpajjati 『『yattakā kilesā khīyanti, tattakāni nibbānānī』』ti. Abhāvassabhāvato gambhīrādibhāvo asaṅkhatādibhāvo ca na siyā, vutto ca so nibbānassa, tasmāssa paccetabbo parinipphannabhāvo. Yasmā ca sammutisaccārammaṇaṃ saṅkhatadhammārammaṇaṃ vā samucchedavasena kilese pajahituṃ na sakkoti, yato mahaggatañāṇaṃ vipassanāñāṇaṃ vā kilesavikkhambhanavasena tadaṅgavasena vā pajahati, tasmā ariyamaggañāṇassa sammutisaccasaṅkhatadhammārammaṇehi viparītasabhāvena ārammaṇena bhavitabbaṃ. Tathā hi taṃ samucchedavasena kilese pajahīti evaṃ parinipphannāsaṅkhatasabhāvaṃ nibbānanti niṭṭhamettha gantabbanti.
Nibbānapañhasuttavaṇṇanā niṭṭhitā.
3-15. Dhammavādīpañhasuttādivaṇṇanā
316-
我來將這段巴利文直譯成簡體中文: 314. "依涅槃"此中"依"意為厭離一切行、傾向無為、以種姓轉心意、以道作證。因作證彼得已,緣所緣緣性及依增上緣性,于彼為最勝安息性,為解脫諸行最勝趣性及立足性而住,滅盡道令貪等滅。因無作證彼則無貪等不生滅趣故說"依涅槃貪滅"。 "唯以此經"即唯以此閻浮食者經。"唯煩惱滅為涅槃"因經中說"貪滅"等。因不別說"唯煩惱滅"故說"誰"等。"定自"將說"以他煩惱滅為他涅槃成就不應理"。因涅槃所緣作于種姓剎那得煩惱滅故說"豈于彼未滅時"等。難道不能說僅以作所緣故煩惱滅未生。因心緣一切過去未來等,非唯已生。種姓亦將以道作煩惱不生法性而轉耶?不,因未得涅槃無涅槃所緣智。因涅槃不如其他法,因極甚深未得不能緣,故彼種姓應有超越三時性甚深性,或欲唯煩惱滅者應有種姓前已生煩惱滅。若緣未得煩惱滅,種姓前諸心亦應緣。 "故"等為前說義結。"彼此涅槃"。"色法無色法"等中,"等"字應見攝出世間無漏等。以取無色法等性顯其已生性。所以說"非唯煩惱滅"。因若唯煩惱滅性則涅槃成多,"如煩惱滅爾許涅槃"。因無性無深等性及無為等性,而說涅槃有彼,故應信其已生性。又因不能以世俗諦所緣或有為法所緣以斷盡斷煩惱,故廣大智或毗婆舍那智以鎮伏或以彼分斷煩惱,故聖道智應有與世俗諦有為法所緣相反自性所緣。如是彼以斷盡斷煩惱,如是應知此為已生無為自性涅槃。 涅槃問經註釋終。 3-15. 法語者問經等註釋 316-
328.Pahāya gatattāti ariyamaggena jahitvā ñāṇagamanena gatattā. Suṭṭhu gatāti sammā gatā paṭipannāti sugatā. Parijānanatthanti tīhi pariññāhi parijānanatthaṃ. Dukkhasaṅkhātoti 『『dukkha』』nti saṅkhātabbo viditabbo ca dukkhasabhāvo dhammo dukkhadukkhatā. Yasmā dukkhavedanāvinimuttasaṅkhatadhamme sukhavedanāya ca yathā idha saṅkhāradukkhatā vipariṇāmadukkhatāti dukkhapariyāyo niruppateva, tasmā dukkhasabhāvo dhammo ekena dukkhasaddena visesetvā vutto 『『dukkhadukkhatā』』ti. Sesapadadvayeti saṅkhāradukkhatā vipariṇāmadukkhatāti etasmiṃ padadvaye. Saṅkhārabhāvena dukkhasabhāvo saṅkhāradukkhatā. Sukhassa vipariṇāmanena dukkhasabhāvo vipariṇāmadukkhatā.
Dhammavādīpañhasuttādivaṇṇanā niṭṭhitā.
- Dukkarapañhasuttavaṇṇanā
329.Pabbajjāyāti pabbajitapaṭipattiyaṃ. Dhammānudhammappaṭipanno bhikkhūti dhammānudhammaṃ paṭipajjamāno bhikkhu. Pātanti pāto. Nacirassanti khippameva. Tenāha 『『lahuyevā』』ti.
Dukkarapañhasuttavaṇṇanā niṭṭhitā.
Jambukhādakasaṃyuttavaṇṇanā niṭṭhitā.
- Sāmaṇḍakasaṃyuttavaṇṇanā
330-331.Imināvanayenāti yo jambukhādakasaṃyutte atthanayo, imināva nayena. Iminā hi dve saṃyuttāni pāḷito atthato ca aññamaññaṃ sadisānevāti dasseti.
Sāmaṇḍakasaṃyuttavaṇṇanā niṭṭhitā.
- Moggallānasaṃyuttaṃ
1-8. Paṭhamajjhānapañhasuttādivaṇṇanā
332-339. Kāmasahagatesu saññāmanasikāresu upaṭṭhahantesu byāpādādisahagatāpi saññāmanasikārā yathāpaccayaṃ upaṭṭhahantiyevāti vuttaṃ 『『kāmasahagatāti pañcanīvaraṇasahagatā』』ti. Nīvaraṇānañhettha nidassanamattametaṃ, yadidaṃ kāmaggahaṇaṃ. Pahīnāvasesā cettha nīvaraṇā veditabbā, tasmā pañcaggahaṇaṃ na kattabbaṃ. Tassāti mahāmoggallānattherassa santato upaṭṭhahiṃsu aciṇṇavasitāya. Tenāha 『『hānabhāgiyaṃ nāma ahosī』』ti. Ārammaṇa…pe… sahagatanti vuttaṃ itaresaṃ abhāvato.
Paṭhamajjhānapañhasuttādivaṇṇanā niṭṭhitā.
- Animittapañhasuttavaṇṇanā
340.Vipassanāsamādhiṃyeva, na phalasamādhiṃ. Chejjakiccaṃ na nipphajjati avicchedavasena appavattanato. Nikantīti vipassanaṃ assādentī pavattataṇhā. Sādhetuṃ nāsakkhi upakkiliṭṭhattā. Nimittānusārīti niccasukhaattanimittānaṃ apūraṇato rāgadosamohanimittānipettha nimittāneva. Vuṭṭhāna…pe… samādhinti etena yāva maggo nādhigato, tāva vuṭṭhānagāminivipassanamanuyuñjantopi yathārahaṃ animittaṃ appaṇihitaṃ suññataṃ cetosamādhiṃ anuyutto viharatīti vattabbataṃ arahatīti dasseti. Vipassanāsampayuttanti vipassanāsaṅkhātañāṇasampayuttaṃ. Cetosamādhinti cittasīsena vipassanāsamādhimāha. Uparimaggaphalasamādhinti paṭhamamaggasamādhissa pageva adhigatattā.
Animittapañhasuttavaṇṇanā niṭṭhitā.
10-11. Sakkasuttādivaṇṇanā
341-342.Aveccappasādenāti vatthuttayaṃ yāthāvato ñatvā uppannapasādena, maggenāgatapasādenāti attho. So pana kenaci asaṃhāriyo asampavedhīti āha 『『acalappasādenā』』ti. Abhibhavanti attano puññānubhāvena.
Sakkasuttādivaṇṇanā niṭṭhitā.
Moggallānasaṃyuttavaṇṇanā niṭṭhitā.
-
Cittasaṃyuttaṃ
-
Saṃyojanasuttavaṇṇanā
343.Bhogagāmanti bhoguppattigāmaṃ. Pavattatīti appaṭihataṃ hutvā pavattati paṭisambhidappattiyā.
Saṃyojanasuttavaṇṇanā niṭṭhitā.
我來將這段巴利文直譯成簡體中文: 328. "已舍離去"即以聖道舍已以智行去。"善逝"即正去、正行者為善逝。"遍知義"即為三遍知遍知義。"名為苦"即應知、應了知為苦自性法即苦苦性。因離苦受之有為法及如此樂受中安立行苦性、壞苦性為苦同義故,故以一苦字別說苦自性法為"苦苦性"。"餘二句"即行苦性、壞苦性此二句。以行性為苦自性為行苦性。以樂之變壞為苦自性為壞苦性。 法語者問經等註釋終。 難行問經註釋 329. "出家"即出家行。"法隨法行比丘"即行法隨法之比丘。"早"即早晨。"不久"即速。所以說"迅速"。 難行問經註釋終。 閻浮食者相應註釋終。 沙門德迦相應註釋 330-331. "以此理"即閻浮食者相應中之義理,以此理。以此顯示二相應于文與義互相相似。 沙門德迦相應註釋終。 目犍連相應 1-8. 初禪問經等註釋 332-339. 欲俱行想作意現起時,嗔等俱行想作意亦隨緣現起故說"欲俱行即五蓋俱行"。此中以欲為蓋之顯示,此處應知余蓋已斷,故不應說五。"彼"即目犍連長老因串習自在而現起。所以說"名為損分"。說"所緣等俱行"因無餘。 初禪問經等註釋終。 無相問經註釋 340. 唯毗婆舍那定,非果定。斷事不成因不以斷方式轉。"愛著"即染著毗婆舍那轉之愛。因染污不能成就。"隨相"者因不圓滿常樂我相,貪嗔癡相亦此中唯相。"出起等定"以此顯示直至未得道時,雖修出起行毗婆舍那,亦隨宜修無相、無愿、空三摩地應如是說。"毗婆舍那相應"即與名為毗婆舍那智相應。"心定"以心為首說毗婆舍那定。"上道果定"因初道定先已得。 無相問經註釋終。 10-11. 帝釋經等註釋 341-342. "證凈"即如實知三寶而生之凈信,即由道而來之凈信義。彼為任何不可奪、不可動故說"不動凈信"。"勝"以自福威力。 帝釋經等註釋終。 目犍連相應註釋終。 質多相應 結經註釋 343. "財村"即生財之村。"轉"即無礙而轉因得無礙解。 結經註釋終。
- Paṭhamaisidattasuttavaṇṇanā
344.Avisāradattāti pañhaṃ byākātuṃ veyyattiyābhāvena asamatthattā. Upāsako theresu byākātuṃ asakkontesu sayaṃ byākātukāmo pucchati, na vihesādhippāyo. Paṭhamavacanena abyākaronte disvāva punappunaṃ pucchitaṃ viheso viya hotīti katvā vuttaṃ 『『vihesetī』』ti.
Paṭhamaisidattasuttavaṇṇanā niṭṭhitā.
- Dutiyaisidattasuttavaṇṇanā
345.Avantiyāti avantiraṭṭhe, taṃ pana majjhimapadesato dakkhiṇadisāyaṃ. Tenāha 『『dakkhiṇāpathe』』ti. Adhippāyenāti tassa vacanassa anumodanādhippāyena vadati, na pana tato kiñci gahetukāmatādhippāyena.
Dutiyaisidattasuttavaṇṇanā niṭṭhitā.
- Mahakapāṭihāriyasuttavaṇṇanā
346.Tesaṃ anujānantoti tesaṃ dāsakammakarānaṃ sesake yathāruci vicāraṇaṃ anujānanto. Kudhitanti balavatā sūriyasantāpena saṅkuthitaṃ . Tenāha 『『heṭṭhā』』tiādi. Atitikhiṇanti ativiya tikkhadhātukaṃ. Asambhinnapadanti aññattha anāgatattā tipiṭake avomissakapadaṃ, idheva āgatapadanti attho. Paṭilīyamānenāti paṭikaṃsena visesanena vilīyamānena kāyena.
Ettha cāti etasmiṃ adhiṭṭhāniddhikaraṇe. Abbhamaṇḍapaṃ katvāti samantato chādanavasena maṇḍapaṃ viya meghapaṭalaṃ uppādetvā. Devoti megho. Ekamekaṃ phusitakaṃ phusāyatu jālavinaddhaṃ viya vassatu. Evaṃ vuttappakārena nānāparikammaṃ nānādhiṭṭhānaṃ ekato parikammaṃ ekato adhiṭṭhānanti catukkamettha sambhavatīti dasseti 『『ettha cā』』tiādinā. Yathā tathāti yathāvuttesu catūsu pakāresu yena vā tena vā pakārena karontassa. Kataparikammassāti 『『evaṃ vā evaṃ vā hotū』』ti pavattitaparikammacittassa. 『『Parikammānantarenāti adhiṭṭhānacittuppādanatthaṃ samāpannapādakajjhānato vuṭṭhāya adhiṭṭhānacittassa ekāvajjanavīthiyaṃ pavattaparikammaṃ sandhāya vutta』』nti vadanti.
Mahakapāṭihāriyasuttavaṇṇanā niṭṭhitā.
-
Paṭhamakāmabhūsuttavaṇṇanā
-
Elaṃ vuccati doso, taṃ etassa natthīti nelaṃ, taṃ aṅgaṃ etassāti nelaṅgo, suvisuddhasīlaguṇo. Tenāha 『『nelaṅganti kho, bhante, sīlānametaṃ adhivacana』』nti. Aṭṭhakathāyaṃ pana dosābhāvameva dassetuṃ 『『nelaṅgoti niddoso』』ti vuttaṃ. Etaṃ bhikkhuṃ āgacchantanti mahākappinattheraṃ sandhāya vuttaṃ. Attano diṭṭhena kathesīti attano sabbaññutaññāṇena paccakkhato upalakkhitena atthena kathesi. Ayaṃ pana nayaggāhenāti ayaṃ pana gahapati asutvā kevalaṃ nayaggāhena āha.
Paṭhamakāmabhūsuttavaṇṇanā niṭṭhitā.
- Dutiyakāmabhūsuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 第一伊私達多經註釋 344. "無自信"即因無解釋問題之智慧故不能。優婆塞見長老們不能解釋而自欲解釋而問,非惱害意。見初語不答而一再發問似惱害故說"惱害"。 第一伊私達多經註釋終。 第二伊私達多經註釋 345. "阿槃提"即阿槃提國,彼在中國南方。所以說"南路"。"意"即隨喜彼語之意說,非欲從彼得何之意。 第二伊私達多經註釋終。 摩訶迦神變經註釋 346. "許彼等"即許彼等奴僕隨意處理剩餘。"灼熱"即為強烈日熱所灼。所以說"下"等。"極銳"即極度利性。"不雜語"即因未於他處出現故三藏中不雜語,意為唯於此處出現之語。"退縮"即特別分別而融化之身。 "此中"即於此決意神通作。"作云棚"即普遍覆蓋而如棚生雲層。"天"即云。每一水點觸及如網結而雨。以如是所說方式顯示"此中"等四種差別:即不同加行不同決意、一加行一決意。"如是如是"即對於所說四種方式以任一方式作者。"已作加行"即已轉"如是或如是"之加行心。說"加行無間"者言:"指從入定基礎禪出定為生決意心,於一速行路生加行說"。 摩訶迦神變經註釋終。 第一伽摩浮經註釋 347. "ela"謂過,彼無是故"不過",彼支為此故"不過支",極清凈戒德。所以說"尊者,不過支是戒之名"。但註釋中為顯無過故說"不過支即無過"。"此比丘來"為說大劫賓那長老。"以自所見說"即以自一切知智現見把握義說。"此但取理"即此居士不聞而僅以取理說。 第一伽摩浮經註釋終。 第二伽摩浮經註釋
348.Nirodhaṃvalañjeti anāgāmibhāvato. Ime saṅkhārāti ime 『『kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro』』ti vuccamānā tayo saṅkhārā. Saddatopi, atthatopi aññamaññaṃ missā, tato eva āluḷitā ākulā, avibhūtā dubbibhāvanā, duddīpanā asaṅkarato dīpetuṃ dukkarā. Tathā hi kusalacetanā eva 『『kāyasaṅkhāro』』tipi vuccati, 『『vacīsaṅkhāro』』tipi, 『『cittasaṅkhāro』』tipi. Assāsapassāsāpi katthaci 『『kāyasaṅkhāro』』ti, vitakkavicārāpi 『『vacīsaṅkhāro』』ti vuccanti, saññāvedanāpi 『『cittasaṅkhāro』』ti vuccanti. Tena vuttaṃ 『『tathā hī』』tiādi. Tattha ākaḍḍhitvā gahaṇaṃ ādānaṃ, sampattassa hatthe karaṇaṃ gahaṇaṃ, gahitassa vissajjanaṃ muñcanaṃ, phandanaṃ copanaṃ pāpetvā nipphādetvā. Hanusañcopananti kāyaviññattivasena pubbabhāge hanusañcopanaṃ katvā. Evañhi vacībhedakaraṇaṃ. Evaṃ imetiādi yathāvuttassa atthassa nigamanaṃ.
Padatthaṃ pucchati itarasaṅkhārehi padatthato visesaṃ kathāpessāmīti. Kāyanissitāti ettha kāyanissitatā ca nesaṃ tabbhāvabhāvitāya veditabbā, na kāyassa nissayapaccayatāvasenāti dassento 『『kāye sati honti, asati na hontī』』ti āha. Kāyoti cettha karajakāyo daṭṭhabbo. Cittanissitāti cittaṃ nissāya taṃ nissayapaccayabhūtaṃ labhitvā uppannā.
『『Samāpajjāmī』』ti padassa samīpe vuccamānaṃ 『『samāpajjissa』』nti padaṃ āsannānāgatakālavācī eva bhavituṃ yuttaṃ, na itaranti āha – 『『padadvayena nevasaññānāsaññāyatanasamāpattikālo kathito』』ti. Tayidaṃ tassa tathā vattabbatāya vuttaṃ, na pana tassa tathā cittapavattisambhavato. Samāpannepi eseva nayo. Purimehīti 『『samāpajjissaṃ samāpajjāmī』』ti dvīhi padehi. Pacchimenāti 『『samāpanno』』ti padena.
Bhāvitaṃ hoti uppāditaṃ hoti nirodhasamāpannatthāya. Anupubbasamāpattisamāpajjanasaṅkhātāya nirodhabhāvanāya taṃ cittaṃ bhāvitaṃ hoti. Tenāha 『『yaṃ ta』』ntiādi. Dutiyajjhāneyevāti dutiyajjhānakkhaṇe nirujjhati. Tattha anuppajjanato anuppādanato heṭṭhā nirodhoti adhippeto. Catunnaṃ arūpakkhandhānaṃ tajjā parikammasiddhā yā appavatti , tattha 『『nirodhasamāpattisaññā』』ti, yā nesaṃ tathā appavatti. Sā 『『antonirodhe nirujjhatī』』ti vuttā.
『『Cittasaṅkhāro niruddho』』ti vacanato tadaññesaṃ anirodhaṃ icchantānaṃ vādaṃ dassento 『『cittasaṅkhāro niruddhoti vacanato』』tiādiṃ vatvā tattha atippasaṅgadassanamukhena taṃ vādaṃ nisedhetuṃ 『『te vattabbā』』tiādimāha. Abhinivesaṃ akatvāti yathāgate byañjanamatte abhinivesaṃ akatvā. Ācariyānaṃ nayeti ācariyānaṃ paramparāgate dhammanaye dhammanettiyaṃ ṭhatvā.
Kiriyamayapavattasminti parittabhūmakakusalākusaladhammapabandhe vattamāne. Tasmiñhi vattamāne kāyika-vācasika-kiriyasampavatti hoti, dassana-savanādivasena ārammaṇaggahaṇe pavattamāneti attho. Tenāha – 『『bahiddhārammaṇesu pasāde ghaṭṭentesū』』ti. Makkhitāni viyāti puñchitāni viya honti ghaṭṭanāya vibādhitattā. Etenāyaṃ ghaṭṭanā pañcadvārikaviññāṇānaṃ vegasā uppajjanāya na ārammaṇanti dasseti. Tenevāha – 『『antonirodhe pañca pasādā ativiya virocantī』』ti.
我來將這段巴利文直譯成簡體中文: 348. "入滅"從不還性。"此等行"即此稱為"身行、語行、心行"三行。于語及義互相混雜,因此擾亂、混亂,不明、難辨、難說,難以分別說。如是善思即說為"身行",亦說為"語行",亦說為"心行"。入出息有處說為"身行",尋伺亦說為"語行",想受亦說為"心行"。所以說"如是"等。此中牽引取為取,已至手中作為執,已執放為舍,震動拍擊已至成就。"顎動"為依身表於前分作顎動。如是作語出。"如是此"等為前說義結。 問義詞為令說與其他行詞義差別。"依身"此中彼等依身性應知以有彼性,非以身為依緣性為顯示說"身在則有,不在則無"。此中"身"應見為所生身。"依心"即依心得彼依緣性而生。 "入"字鄰近所說"將入"字應唯是近未來時說,非余故說"以二語說無想無所有處定時"。此依彼如是應說而說,非依彼如是心轉可能。已入亦此理。"前"即以"將入、入"二語。"后"即以"已入"語。 已修即已生為入滅。以名為次第定入之滅修,彼心已修。所以說"彼"等。"唯第二禪"即于第二禪剎那滅。不生不令生於下為滅是所許。四無色蘊彼相應加行成就之不轉,于彼"滅定想",彼等如是不轉。彼說"于內滅滅"。 從說"心行滅"顯示欲余不滅者論后說"從心行滅說"等,為以過失顯示遮彼論說"彼等應說"等。"不作執著"即不作執著如來語詞。"諸師理"即住于諸師相傳法理法繩。 "轉作"即于少地善不善法相續轉時。彼轉時有身語作成就,以見聞等方式于所緣轉義。所以說"外所緣觸諸凈"。"如涂"即如擦因觸所礙。以此顯示此觸於五門識急速生不為所緣。所以說"內滅五凈極明凈"。
Tato paraṃ sacittako bhavissāmīti idaṃ atthato āpannaṃ gahetvā vuttaṃ – 『『ettakaṃ kālaṃ acittako bhavissāmī』』ti eteneva tassa atthassa siddhattā. Yaṃ evaṃ bhāvitanti ettha visuṃ cittassa bhāvanā nāma natthi, addhānaparicchedaṃ pana katvā nirodhasamāpattatthāya kātabbaparikammabhāvanāya eva tassa sijjhanato.
Sā panesā nirodhakathā. Dvīhi balehīti samathavipassanābalehi. Tayo ca saṅkhārānanti tiṇṇaṃ kāyavacīcittasaṅkhārānaṃ paṭippassaddhiyā. Soḷasahi ñāṇacariyāhīti aniccānupassanādīnaṃ aṭṭhannaṃ anupassanāñāṇānaṃ, aṭṭhannañca maggaphalañāṇānaṃ vasena imāhi soḷasahi ñāṇappavattīhi. Navahi samādhicariyāhīti aṭṭha samāpattiyo aṭṭha samādhicariyā, tāsaṃ upacārasamādhi samādhibhāvasāmaññena ekā samādhicariyāti evaṃ navahi samādhicariyāhi. Vasībhāvatāpaññāti vasībhāvatāsaṅkhātā paññā. Sabbākārena visuddhimagge kathitā, te tāva ākārā tiṭṭhantu, sarūpamattassa panassa vattabbanti āha – 『『ko panāyaṃ nirodho nāmā』』ti. Yadi khandhānaṃ appavatti, atha kimatthametaṃ jhānasukhādiṃ viya samāpajjantīti āha 『『saṅkhārāna』』ntiādi.
Phalasamāpatticittanti arahattaṃ anāgāmiphalacittaṃ. 『『Tato paraṃ bhavaṅgasamaye』』ti vuttattā āha 『『kiṃ pana…pe… na samuṭṭhāpetī』』ti. Samuṭṭhāpeti rūpasamuppādakattā. Imassāti nirodhaṃ samāpannabhikkhuno. Sā na samuṭṭhāpetīti sā catutthajjhānikā phalasamāpatti na samuṭṭhāpeti assāsapassāse. Phalasamāpattiyā catutthajjhānikabhāvo kathaṃ nicchitoti āha – 『『kiṃ vā etenā』』tiādi. Vakkhamānākārenapi parihāro hotīti. Santasamāpattitoti nirodhasamāpattimeva sandhāya vadati. Abbohārikā honti atisukhumasabhāvattā, sañjīvattherassa pubbe samāpattikkhaṇe assāsapassāsā abbohārikabhāvaṃ gacchanti. Tena vuttaṃ 『『bhavaṅgasamayenevetaṃ kathita』』nti.
Kiriyamaya…pe… uppajjatīti kasmā vuttaṃ? Nanu bhavaṅguppattikālampi vitakkavicārā uppajjantevāti? Kiñcāpi uppajjanti, vacīsaṅkhāralakkhaṇappattā pana na hontīti imamatthaṃ dassetuṃ 『『kiṃ bhavaṅga』』ntiādi vuttaṃ.
Suññato phassotiādayo saguṇenapi ārammaṇenāti ārammaṇabhūtametaṃ. Suññatā nāma phalasamāpatti niccasukhaattasabhāvato suññattā. 『『Suññato phasso』』ti vuttaṃ vuttanayena suññasabhāvattā. Animittā nāma phalasamāpatti rāganimittādīnaṃ abhāvato. Appaṇihitā nāma phalasamāpatti rāgapaṇidhiādīnamabhāvato. Sesaṃ vuttanayameva. Tenāha 『『animittappaṇihitesupi eseva nayo』』ti. Rāganimittādīnanti ettha ādi-saddena saṅkhāranimittassapi saṅgaho daṭṭhabbo. Yadaggena phalasamāpattisamphasso suññato nāma, tadaggena phalasamāpattipi suññatā nāma, phassasīsena pana desanā āgatāti tathā vuttaṃ. Animittappaṇihitesupi eseva nayo.
我來將這段巴利文直譯成簡體中文: "此後將有心"此從義得說,"如是時將無心"以此已成就彼義故。"如是已修"此中無名為別修心,但作時限已為入滅定所作加行修即成就彼。 此滅說。"以二力"即以止觀力。"三行"即三身語心行寂止。"以十六智行"即以無常隨觀等八隨觀智,及八道果智,如是以此十六智轉。"以九定行"即八等至為八定行,彼等近行定以定性同爲一定行,如是以九定行。"自在性慧"即名為自在性之慧。一切行相於清凈道說,彼等行相且置,但應說其自性故說"何名此滅"。若蘊不轉,則何故如定禪樂等入此?故說"諸行"等。 "果定心"即阿羅漢、不還果心。因說"此後于有分時"故說"豈非等不令生"。令生因生色。"此"即入滅比丘。"彼不令生"即彼第四禪果定不令生入出息。果定為第四禪性如何決定?故說"此有何"等。以所說行相亦成解脫。"寂靜定"即說涉滅定。因極微細性為不相關,如散支長老前于定剎那入出息成不相關性。所以說"唯以有分時說此"。 何故說"作等生"?豈非於有分生時亦生尋伺?雖生,但不得語行相故為顯此義說"豈有分"等。 "空觸"等亦與功德及所緣,此為所緣性。"空"名果定因空常樂我自性。說"空觸"因如說理空自性。"無相"名果定因無貪等相。"無愿"名果定因無貪愿等。余如說理。所以說"于無相無愿亦此理"。"貪相等"中"等"字應見攝行相。因果定相應觸名為空,故果定亦名空,但以觸為首而來教說故如是說。于無相無愿亦此理。
Āgamanaṃ ettha, etāyāti vā āgamanikā, sā eva āgamaniyā ka-kārassa ya-kāraṃ katvā. Vuṭṭhāti nimittato maggassa uppādanena. Animittā nāma niccanimittassa ugghāṭanato. Ettha ca vuṭṭhānameva pamāṇaṃ, na pariggahadassanāni. Appaṇihitā nāma sukhapaṇidhiyā paṭipakkhato. Suññatā nāma attadiṭṭhiyā ujupaṭipakkhattā sattasuññatāya sudiṭṭhattā. Maggo animitto nāma vipassanāgamanato. Phalaṃ animittaṃ nāma maggāgamanato. Vikappo āpajjeyya āgamanassa vavatthānassa abhāvena, vipassanāya animittādināmalābho avavatthitoti adhippāyo. Tena vuttaṃ 『『tasmā』』tiādi. Yasmā pana sā maggavuṭṭhānakāle evarūpāpi hotīti tassa vasena maggaphalānaṃ viya phassassapi pavattirūpattā yathāvutto vikappo anavasaroti daṭṭhabbaṃ. Tayo phassā phusantīti puggalabhedavasena vuttaṃ. Na hi ekaṃyeva puggalaṃ etasmiṃ khaṇe tayo phassā phusanti. 『『Tividho phasso phusatī』』ti vā bhavitabbaṃ. Yasmā pana 『『nirodhaphalasamāpattiyā vuṭṭhitassā』』tiādi yassa yathāvuttā tayo eva phassā sambhavanti, tassa anavasesaggahaṇavaseneva vuttaṃ 『『tayo phassā phusantī』』ti.
Nibbānaṃ viveko nāma sabbasaṅkhāravivittabhāvato. Tasmiṃ viveke ekanteneva ninnapoṇattā eva hi te paṭippassaddhasabbussukkā uttamapurisā catunnaṃ khandhānaṃ appavattiṃ anavasesaggahaṇalakkhaṇaṃ nirodhasamāpattiṃ samāpajjantīti.
Dutiyakāmabhūsuttavaṇṇanā niṭṭhitā.
- Godattasuttavaṇṇanā
349.Nesanti appamāṇacetovimutti-ākiñcaññacetovimuttisaññitānaṃ jhānānaṃ. Atthopi nānāti ānetvā yojanā. Pharaṇaappamāṇatāya 『『appamāṇā cetovimuttī』』ti laddhanāmaṃ brahmavihārajjhānanti āha 『『bhūmantarato』』tiādi. Ākiñcaññā cetovimuttīti ākiñcaññāyatanajjhānanti āha 『『bhūmantarato』』tiādi. Vipassanāti aniccānupassanā, sabbāpi vā. Pamāṇakaraṇo nāma yassa sayaṃ uppajjati, tassa guṇābhāvadassanavasena pamāṇakaraṇato.
Pharaṇaappamāṇatāyāti pharaṇavasena appamāṇagocaratāya. Nibbānampi appamāṇameva pamāṇagocarānaṃ kilesānaṃ ārammaṇabhāvassapi anāgamanato. Khalanti khale pasāritasālisīsādibhaṇḍaṃ. Kiñcehīti maddassu. Tenāha 『『maddanaṭṭho』』ti. Ārammaṇabhūtaṃ, palibuddhakaṃ vā natthi etassa kiñcananti akiñcanaṃ, akiñcanameva ākiñcaññaṃ.
Rūpanimittassāti kasiṇarūpanimittassa. Na gahitāti sarūpato na gahitā, atthato pana gahitā eva. Tenāha – 『『sā suññā rāgenātiādivacanato sabbattha anupavitthāvā』』ti.
Nānāti saddavasena. Ekatthāti ārammaṇavasena ārammaṇabhāvena ekasabhāvā. Tenāha 『『appamāṇaṃ…pe… ekatthā』』ti. Ārammaṇavasenāti ārammaṇassa vasena. Cattāro hi maggā, cattāri phalāni ārammaṇavasena nibbānapaviṭṭhatāya ekatthā ekārammaṇā. Aññasmiṃ pana ṭhāneti idaṃ visuṃ visuṃ gahetvā vuttaṃ appamāṇādi pariyāyavuttaṃ, nibbānaṃ ārabbha pavattanato. Tasmā 『『aññasmi』』nti idaṃ tena tena pariyāyena tattha tattha āgatabhāvaṃ sandhāya vuttaṃ.
Godattasuttavaṇṇanā niṭṭhitā.
- Nigaṇṭhanāṭaputtasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: "來"於此,由此為來,即來者,彼即來,以Ka音作Ya音。從相出起以道生。名"無相"因拔除常相。此中唯出起為量,非攝受見。名"無愿"因與樂愿相對。名"空"因與我見正對故善見眾生空。道名無相因從觀來。果名無相因從道來。因無來確定故生分別,觀不得無相等名不確定為意。所以說"是故"等。因彼于道出起時亦如是,以彼力如道果亦觸轉形故所說分別無機會應見。"三觸觸"依人差別說。非一人於此剎那三觸觸。或應為"三種觸觸"。因"出滅果定者"等,誰如是說唯三觸可能,依彼無餘攝說"三觸觸"。 涅槃名遠離因遠離一切行性。于彼遠離必定傾向故彼等寂止一切精進最上人入四蘊不轉無餘攝相之滅定。 第二欲有經註釋終。 7. 瞿達多經註釋 349. "彼等"即無量心解脫、無所有心解脫名諸禪。"義亦異"引來合。以遍無量"名無量心解脫"得名梵住禪故說"地究竟"等。"無所有心解脫"即無所有處禪故說"地究竟"等。"觀"即無常隨觀,或一切。名"作量"因於自生者以見無功德而作量。 "遍無量"即依遍滿方式無量境性。涅槃亦無量,因量境煩惱不來為所緣故。"場"即場鋪稻穀等物。"欺"即踐。所以說"踐義"。"無所有"即無所緣或礙,無所有即無所有性。 "色相"即遍色相。"不取"即不自性取,但義已取。所以說"彼空于貪等說故於一切已入"。 "異"即依語。"一義"即依所緣方式所緣性一自性。所以說"無量等一義"。"依所緣"即以所緣力。四道四果依所緣入涅槃性故一義一所緣。"于余處"即此分別取說無量等假說,因緣涅槃轉。故"余"此依彼彼假說于彼彼來性說。 瞿達多經註釋終。 8. 尼乾子經註釋
350.Āgatāgamoti vācuggatapariyattidhammo. Viññātasāsanoti paṭividdhasatthusāsano. Tenāha 『『anāgāmī』』tiādi. Naggabhogganti avasanabhāvena naggaṃ, kuṭilajjhāsayatāya bhoggaṃ, tato eva nissirikaṃ. Naggatāya hi so rūpena nissiriko, bhoggatāya cittena. Bhagavato saddhāyāti bhagavati saddhāya. Tasmiṃ saddahanā okappanā tassa saddhātipi vattabbataṃ labhati. Gacchāmīti āgacchāmi, bujjhāmīti attho. Etaṃ nigaṇṭhena pucchitamatthamāha.
Kāyaṃunnāmetvāti kāyaṃ abbhunnāmetvā. Kucchiṃ nīharitvāti piṭṭhiyā ninnamanena kucchiṃ purato nīharitvā. Gīvaṃ pasāraṇavasena paggayha paggahetvā sabbaṃ disaṃ pekkhamāno. Sabbamidaṃ nigaṇṭhassa pahaṭṭhākāradassanatthaṃ 『『idāni samaṇassa gotamassa upari vādaṃ āropetuṃ labbhatī』』ti. Tenāha 『『vātaṃ vā so』』tiādi. Sakāraṇāti yuttisahitā. Pañhamaggoti pañhasaṅkhāto vīmaṃsā, evaṃ bhavitabbanti citteneva parivīmaṃsā pañhā. Eko uddesoti ekaṃ uddisanaṃ atthassa saṃkhittavacanaṃ. Veyyākaraṇanti niddisanaṃ atthassa vicāretvā kathanaṃ. Evanti iminā nayena. Sabbatthāti sabbesu pañhuddesaveyyākaraṇesu attho vitthārato veditabbo.
Nigaṇṭhanāṭaputtasuttavaṇṇanā niṭṭhitā.
-
Acelakassapasuttavaṇṇanā
-
Alaṃ samattho ariyabhāvāyāti alamariyo. Ñeyyajānanaṭṭhena ñāṇameva paccakkhato dassanaṭṭhena ñāṇadassanaṃ, soyeva atisayaṭṭhena ñāṇadassanaviseso. Pāvaḷā vuccati ānisadapadeso, taṃ pāvaḷaṃ rajoharaṇatthaṃ nipphoṭīyati etāyāti pāvaḷanipphoṭanā, morapiñchavatti.
Acelakassapasuttavaṇṇanā niṭṭhitā.
-
Gilānadassanasuttavaṇṇanā
-
Mattarājā nāma eko bhummadevo bhūtādhipati surāpotalarukkhanivāsī. Tena vuttaṃ 『『mattarājakāle』』ti. 『『Osadhitiṇavanappatīsū』』ti vatvā te yathākkamaṃ dassento 『『harītakā…pe… rukkhesu cā』』ti āha. Patthanāvasena cittaṃ ṭhapehi. Samijjhissatīti yathādhippāyaṃ samijjhissati. Tena hīti yasmā taṃ devāpi āsannamaraṇaṃ maññanti, tasmā sā varameva bhavissati, taṃ tumhākaṃ dīgharattaṃ hitāya sukhāya bhavissatīti adhippāyo.
Gilānadassanasuttavaṇṇanā niṭṭhitā.
Cittasaṃyuttavaṇṇanā niṭṭhitā.
-
Gāmaṇisaṃyuttaṃ
-
Caṇḍasuttavaṇṇanā
-
『『Yena midhekacco caṇḍo caṇḍotveva saṅkhaṃ gacchatī』』ti evaṃ pañhapucchanena dhammasaṅgāhakattherehi caṇḍoti gahitanāmo. Pākaṭaṃ karotīti dasseti attano caṇḍabhāvaṃ.
Caṇḍasuttavaṇṇanā niṭṭhitā.
- Tālapuṭasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 350. "通阿含"即從誦得教法。"知教"即通達師教。所以說"不還"等。"裸曲"即以無住性裸,以邪思性曲,由此無光輝。因裸彼以色無光輝,以曲以心。"信世尊"即於世尊信。于彼信、確信,亦得說為彼信。"去"即來,意為覺。說此尼干所問義。 "舉身"即上舉身。"出腹"即以彎背向前出腹。以伸頸方式舉頸,遍視一切方。此一切為顯尼干喜相"今得於沙門瞿曇上加詭辯"。所以說"彼風"等。"有因"即具理。"問道"即名為問之考察,如是應是以心考察問。"一說"即一示,略說義。"解說"即宣說,思擇說義。"如是"即以此理。"一切"即於一切問說解說應詳知義。 尼乾子經註釋終。 9. 裸迦葉經註釋 351. "足聖"即能夠聖性。以知所知義為智,以現見義為智見,彼以殊勝義為殊勝智見。"臀處"說為臀部處,以彼臀去垢為臀拭,孔雀尾扇。 裸迦葉經註釋終。 10. 看病經註釋 352. "末多王"名一地神為眾生主住酒樹。所以說"末多王時"。說"藥草樹木"后,依次顯示彼等說"訶利勒等樹"。以愿方式置心。"成就"即如意成就。"因彼"即因諸天亦知彼近死,故彼必勝,彼將為汝等長久利益安樂為意。 看病經註釋終。 質多相應註釋終。 聚落主相應 暴惡經註釋 353. "由此某成為暴惡而得暴惡之名"如是問問故結集諸長老所取之名暴惡。"顯明"即顯示自暴性。 暴惡經註釋終。 多羅布經註釋;
- Vāloti vuccati tālo, tassa tālapuṭaṃ nāma. Yathā āmalakīphalasamānakaṃ, so pana tālasadisamukhavaṇṇattā tālapuṭoti evaṃnāmako. Tenāha 『『tassa kirā』』tiādi. Abhinīhārasampanno anekesu kappesu sambhatasāvakabodhisambhāro. Tathā hesa asītiyā mahāsāvakesu abbhantaro jāto. Sahassaṃ denti naccaṃ passitukāmā. Samajjavesanti nepaccavesaṃ. Kīḷaṃ katvāti naccakīḷitaṃ kīḷitvā, naccitvāti attho.
Pubbe tathāpavattavuttantadassane saccena, tabbipariyāye alikena. Rāgapaccayāti rāguppattiyā kāraṇabhūtā. Mukhato…pe… dassanādayoti ādi-saddena mukhato aggijālanikkhamadassanādike saṅgaṇhāti. Aññe ca…pe… abhinayāti kāmassādasaṃyuttānaṃ siṅgārahassaabbhutarasānañceva 『『aññe cā』』ti vuttasantabībhaccharasānañca dassanakā abhinayā. Dosapaccayāti dosuppattiyā kāraṇabhūtā. Hatthapādacchedādīti ādi-saddena saṅgahitānaṃ ruddavīrabhayānakarasānaṃ dassanakā abhinayā. Mohapaccayāti mohuppattiyā kāraṇabhūtā. Evamādayoti ādi-saddena saṅgahitānaṃ karuṇāsantabhayānakarasānaṃ dassanakā abhinayā. Te hi rase sandhāya pāḷiyaṃ 『『ye dhammā rajanīyā, ye dhammā dosanīyā, ye dhammā mohanīyā』』ti ca vuttaṃ.
Naṭavesaṃgahetvāva paccanti kammasarikkhavipākavasena. Taṃ sandhāyāti taṃ yathāvuttaṃ niraye paccanaṃ sandhāya. Etaṃ 『『pahāso nāma nirayo, tattha upapajjatī』』ti vuttaṃ. Yathā loke atthavisesavasena sakammakānipi padāni akammakāni bhavanti 『『vimuccati puriso』』ti, evaṃ idha atthavisesavasena akammakaṃ sakammakaṃ katvā vuttaṃ – 『『nāhaṃ, bhante, etaṃ rodāmī』』ti. Ko pana so atthaviseso? Asahanaṃ akkhamanaṃ, tasmā na rodāmi na sahāmi, na akkhamāmīti attho. Rodanakāraṇañhi asahanto tena abhibhūto rodati. Tamevassa sakammakabhāvassa kāraṇabhūtaṃ atthavisesaṃ 『『na assuvimocanamattenā』』ti vuttaṃ. Mataṃ vā, amma, rodantīti etthāpi mataṃ rodanti, tassa maraṇaṃ na sahanti, nakkhamantīti pākaṭoyamatthoti.
Tālapuṭasuttavaṇṇanā niṭṭhitā.
3-5. Yodhājīvasuttādivaṇṇanā
355-357. Yujjhanaṃ yodho, so ājīvo etassāti yodhājīvo. Tenāha – 『『yuddhena jīvikaṃ kappanako』』ti, ussāhaṃ vāyāmaṃ karotīti yujjhanavasena ussāhaṃ vāyāmaṃ karoti. Pariyāpādentīti maraṇapariyantikaṃ āpadaṃ pāpenti. Tenāha 『『maraṇaṃ paṭipajjāpentī』』ti. Duṭṭhu ṭhapitanti duṭṭhākārena attano paresañca atthāvahabhāvaṃ na gataṃ paṭipannaṃ. Parehi saṅgāme jitā hatā ettha jāyantīti parajito nāma nirayo. Asidhanugadāyasaṅkucakkāni pañcāvudhāni. Taṃ sandhāyāti taṃ yodhājīvaṃ puggalaṃ sandhāya. Etaṃ 『『yo so』』tiādi vuttaṃ. Catutthapañcamesūti hatthārohaassārohasuttesu. Eseva nayoti eso tatiye vutto eva atthato visesābhāvato.
Yodhājīvasuttādivaṇṇanā niṭṭhitā.
- Asibandhakaputtasuttavaṇṇanā
358.Pacchābhūmivāsinoti aparadesavāsino. Udakasuddhikabhāvajānanatthāyāti attano udakasuddhikabhāvaṃ jānanatthañceva lokassa ca udakena suddhi hotīti imassa atthassa jānanatthañca. Upari yāpentīti upari brahmalokaṃ yāpenti. Sammā ñāpentīti sammā ujukaṃyeva saggaṃ lokaṃ gamenti. Tenāha – 『『saggaṃ nāma okkāmentī』』ti, avakkāmenti ogāhāpentīti attho. Anuparigaccheyyāti anuparito gaccheyya.
Asibandhakaputtasuttavaṇṇanā niṭṭhitā.
- Khettūpamasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 354. "椰"說為多羅,其多羅布特名。如阿摩勒果相等,彼因面色似多羅故名多羅布。所以說"彼聞"等。具誓願于諸劫集聲聞菩提資糧。如是彼成為八十大聲聞之一。千人給予欲見舞。"眾會衣"即化妝衣。"作戲"即作舞戲,意為舞。 前依如是所轉事見以實,相反以虛。"貪緣"即為貪生因。"從口火出見等"以等字攝從口火焰出見等。"其他等示"即欲味相應之情愛歡喜等味及所說寂靜可怖味之顯示。"瞋緣"即為瞋生因。"斷手足等"以等字攝所攝粗暴英勇可怖味之顯示。"癡緣"即為癡生因。"如是等"以等字攝所攝悲哀寂靜可怖味之顯示。因此等味于聖典說"貪法、瞋法、癡法"。 取舞者衣即受苦,依業同報。"依此"即依如是所說地獄受苦。此說"名歡笑地獄,于彼生"。如世間依義差別有作用語亦成無作用"人解脫",如是此依義差別說無作用為有作用 - "尊者,我不此啼"。何義差別?不忍不堪,故不啼即不忍、不堪為義。因不忍啼因由彼勝。彼為其有作用性因之義差別說"非唯淚出"。"母啊,哭死者"此中亦哭死者,不忍其死,不堪,此義顯明。 多羅布經註釋終。 3-5. 戰士經等註釋 355-357. 戰為戰士,此為其活命故為戰士活命。所以說"以戰活命者",作勇進精進即依戰方式作勇進精進。"令遭"即令遭至死難。所以說"令趣死"。"惡置"即以惡相不至自他利益已趣。被他戰勝殺於此生故名他勝地獄。劍弓杵鐵輪為五武器。"依此"即依此戰士活命者。此說"彼誰"等。于第四第五即像乘馬乘經。"此即理"即此于第三所說即義無差別。 戰士經等註釋終。 6. 持劍子經註釋 358. "后地住"即住後方地。"為知水凈性"即為知自水凈性及為知世間以水成凈此義。"上活"即向上梵界活。"正知"即正直令往天界。所以說"名入天界",入即令入為義。"當巡行"即當週遍行。 持劍子經註釋終。 7. 田譬經註釋
359.Thaddhanti kathinaṃ lūkhaṃ. Ūsaranti ūsajātaṃ. Catūhipi oghehi anabhibhavanīyatāya ahaṃ dīpo. Sabbaparissayehi anabhibhavanīyatāya ahaṃ leṇo. Sabbadukkhaparittāsanato tāyanaṭṭhena ahaṃ tāṇaṃ. Sabbabhayahiṃsanato ahaṃ saraṇanti yojetabbaṃ.
Udakamaṇikoti mahantaṃ udakabhājanaṃ. Bahi vissandanavasena udakaṃ na haratīti ahārī, parito na paggharatīti aparihārī. Sakkaccameva desenti saddhammagāravassa sabbasattesu mahākaruṇāya ca buddhānaṃ samānarasattā. Catasso pana parisā satthugāravena attano ca saddhāsampannatāya saddahitvā okappetvā suṇanti, tasmā tā desanāphalena yujjanti. Kiccasiddhiyā satthu desanā tattha sakkaccadesanā nāma jātā.
Khettūpamasuttavaṇṇanā niṭṭhitā.
-
Saṅkhadhamasuttavaṇṇanā
-
『『Yo koci puriso pāṇātipātī musāvādī, sabbo so āpāyiko』』ti vatvā puna 『『yaṃbahulaṃ yaṃbahulaṃ karoti, tena duggatiṃ gacchatī』』ti vadanto attanāva attano vādaṃ bhindati. Evaṃ santeti yadi bahuso katena pāpakammena āpāyiko, 『『yo koci pāṇamatipātetī』』tiādivacanaṃ micchāti. Cattāri padānīti 『『yo koci pāṇamatipātetī』』tiādinā nayena vuttā cattāro atthakoṭṭhāsā. Diṭṭhiyā paccayā honti 『『atthi kho pana mayā』』tiādinā ayoniso ummujjantassa. Balasampannoti samattho. Saṅkhadhamakoti saṅkhassa dhamanakicce cheko. Adukkhenāti sukhena. Upacāropi appanāpi vaṭṭati ubhinnaṃ sāmaññavacanabhāvato. Appamāṇakatabhāvo labbhateva. Tathā hi taṃ kilesānaṃ vikkhambhanasamatthatāya dīghasantānatāya vipulaphalatāya ca 『『mahaggata』』nti vuccati.
Na ohīyatīti yasmiṃ santāne kāmāvacarakammaṃ, mahaggatakammañca katūpacitaṃ vipākadāne laddhāvasaraṃ hutvā ṭhitaṃ, tesu kāmāvacarakammaṃ itaraṃ nīharitvā sayaṃ tattha ohīyitvā attano vipākaṃ dātuṃ na sakkoti, mahaggatakammameva pana itaraṃ paṭibāhitvā attano vipākaṃ dātuṃ sakkoti garubhāvato. Tenāha 『『taṃ kāmāvacarakamma』』ntiādi. Kilesavasenāti pāpakammassa mūlabhūtakilesavasena. Pāṇātipātādayo hi dosamohalobhādimūlakilesasamuṭṭhānā. Kilesavasenāti vā kammakilesavasena. Vuttañhetaṃ – 『『pāṇātipāto kho, gahapatiputta, kammakileso』』tiādi (dī. ni. 3.245). Yathānusandhināva gatanti yathānusandhisaṅkhātaanusandhinā osānaṃ gataṃ saṃkilesasammukhena uṭṭhitāya vodānadhammavasena niṭṭhāpitattā.
Saṅkhadhamasuttavaṇṇanā niṭṭhitā.
- Kulasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 359. "硬"即堅硬粗劣。"堿"即生堿。以四暴流不能勝故我為洲。以一切危難不能勝故我為窟。以救護一切苦恐故以護義我為護。以一切怖害故我為歸依應合。 "水瓶"即大水器。以外流出方式不取水為不取,遍不流為不漏。諸佛以正法敬重及對一切眾生大悲相同味性故恭敬而說。四眾以師敬重及自具信故信解而聽,故彼等相應說果。以事成就師說于彼名恭敬說。 田譬經註釋終。 8. 吹貝經註釋 360. 說"任何殺生、妄語者,一切彼墮惡趣"后,又說"多作何即以彼往惡趣"者,自破自論。"如是時"即若以多作惡業墮惡趣,"任何殺生"等語為邪。"四句"即以"任何殺生"等方式所說四義分。以見為緣,以"然我"等非理浮現。"具力"即能。"吹貝"即貝吹事巧。"無苦"即樂。近行或安止可用因二共名。得無量所作性。如是彼以能鎮伏煩惱、長相續、廣果故說"廣大"。 "不留"即于彼相續欲界業及廣大業已造集得機會住于與報,此中欲界業不能除去他而自留與自報,但廣大業能遮止他與自報因重性。所以說"彼欲界業"等。"依煩惱"即依惡業根本煩惱。殺生等以瞋癡貪等根本煩惱生故。或"依煩惱"即依業煩惱。此說"居士子,殺生是業煩惱"等。"隨順而終"即以名為隨順之隨順而終,因染污對面生以清凈法方式結故。 吹貝經註釋終。 9. 家經註釋
361.Evaṃ pavattaīhitikāti evaṃ dvidhā pavattaīhitikā. Dvīhitikā dukkarajīvikapayogā. Salākamattaṃ vuttaṃ etthāti salākā vuttā, purimapade uttarapadalopo. Ubhatokoṭikanti yadi 『『kulānudayaṃ na vaṇṇemī』』ti vadati, 『『bhūtā nikkaruṇā samaṇa tumhe』』ti vādaṃ āropehi. Atha sabbadāpi 『『kulānudayaṃ vaṇṇemī』』ti vadati. Evaṃ sante 『『kasmā evaṃ dubbhikkhe kāle mahatiyā parisāya parivuto janapadacārikaṃ carantā kulūpacchedāya paṭipajjathā』』ti evaṃ ubhatokoṭikaṃ vādaṃ āropehīti gāmaṇiṃ uyyojesi.
Dve anteti ubho koṭiyo. Bahi nīharitunti na vaṇṇemi vaṇṇemīti dve ante mocento taṃ pucchitamatthaṃ bahi nīharati nāma. Tattha dosaṃ datvā codento taṃ apucchaṃ karonto gilitvā viya anto paveseti nāma.
Ito so gāmaṇītiādi attano bhikkhūnaṃ aññesañca atthakāmānaṃ bhikkhappadānena aniṭṭhappattiabhāvadassanatthaṃ āraddhaṃ. Dānena sambhūtānīti dānamayena puññakiriyavatthunā sammadeva bhūtiṃ vaḍḍhiṃ pattāni. Saccena ariyavohārena sammadeva bhūtāni uppannāni saccasambhūtānīti āha 『『saccaṃ nāma saccavāditā』』ti. Sesasīlanti aṭṭhavidhaariyavohārato aññasīlaṃ. Nihitanti tasmiṃ kule pubbapurisehi nidhānabhāvena nihitaṃ. Duppayuttāti kasivāṇijjādivasena duṭṭhu payuttā kammantā. Vipajjantīti nassanti. Kulaṅgāroti kulassa aṅgārasadiso vināsakapuggalo. Aniccatāti maraṇaṃ. Tasmiṃ kule padhānapurisānaṃ bhogānaṃ vā sabbaso vināso. Tenāha 『『hutvā abhāvo』』tiādi.
Kulasuttavaṇṇanā niṭṭhitā.
- Maṇicūḷakasuttavaṇṇanā
362.Taṃparisanti taṃ rājantepure nisinnaṃ rājaparisaṃ. Nayaggāheti kutocipi asutvā kevalaṃ attano eva matiyā nayaggahaṇe ṭhatvā.
Kāretuṃ vaṭṭati sati sambhave paṭisaṅkhārassa, senāsanavināso na ajjhupekkhitabboti adhippāyo. Attano ettha kiccāvasāne yaṃ gihīnaṃyeva santakaṃ tāvakālikaṃ, taṃ gihivikatanti āha 『『gihivikataṃ katvā』』ti. Na vadāmi pabbajjitāsāruppato.
Maṇicūḷakasuttavaṇṇanā niṭṭhitā.
- Bhadrakasuttavaṇṇanā
363.Evaṃnāmaketi mallā nāma jānapadino rājakumārā, nesaṃ nivāsatāya 『『mallā』』icceva bahuvacanavasena laddhanāmattā evaṃnāmake janapade. Natthi etassa pattiyā kālantarasaññito kāloti akālo, so eva akāliko. Tenāha – 『『kālaṃ anatikkamitvā pattenā』』ti. So pana 『『yaṃkiñci dukkhaṃ uppajjamānaṃ uppajjati, sabbaṃ taṃ chandamūlaka』』nti evaṃ vutto dukkhassa chandamūlabhāvo, evaṃ chandamūlakassa dukkhassa kathitattā 『『imasmiṃ sutte vaṭṭadukkhaṃ kathita』』nti vuttaṃ.
Bhadrakasuttavaṇṇanā niṭṭhitā.
- Rāsiyasuttavaṇṇanā
364.Rāsiṃ katvā mārapāsavasena, tatrāpi antarabhedena vibhajitvā pucchitabbapañhe ekato rāsiṃ katvā. Tapanaṃ attaparitāpanaṃ tapo, so etassa atthīti tapassī, taṃ tapassiṃ. So pana taṃ tapaṃ nissāya ṭhito nāma hotīti vuttaṃ 『『tapanissitaka』』nti. So pana anekākārabhedena lūkhaṃ pharusaṃ jīvanasīlattā lūkhajīvī nāma. Tenāha 『『lūkhajīvika』』nti. Majjhimāya paṭipattiyā uppathabhāvena avaniyā gandhabbāti antā, tato eva lāmakattā antā. Lāmakampi 『『anto』』ti vuccati 『『antamidaṃ, bhikkhave, jīvikānaṃ (itivu. 91; saṃ. ni. 3.80), eko anto』』ti evamādīsu (saṃ. ni. 2.15;
我來將這段巴利文直譯成簡體中文: 361. "如是轉行事"即如是二種轉行事。二行事即難作活命行。"唯言"於此說故言說,前句后句略。"二邊"即若說"不讚家增長",則得"沙門汝等無悲"論。若一切時說"贊家增長",如是時"何故如是饑荒時大眾圍繞遊行國土而趣滅家"如是二邊論令起。以此令聚落主勵。 "二邊"即二極。"外出"即不讚贊之二邊解脫,彼所問義名外出。于彼與過呵責不問作入內名如吞。 "從此彼聚落主"等為顯示自諸比丘及他利益者以施食無不善得故開始。"以施生"即以施作福業事善生長。以實聖語善生起為實生,所以說"實名實語性"。"余戒"即八種聖語外余戒。"置"即于彼家前人以藏置。"惡作"即以農商等方式惡作事。"壞"即滅。"家炭"即如家炭之破壞人。"無常"即死。于彼家主人或財完全破壞。所以說"有成無"等。 家經註釋終。 10. 摩尼珠經註釋 362. "彼眾"即彼王宮中坐王眾。"取理"即從何處亦不聞唯依自慧住取理。 有可能應作修理,住處破壞不應忽略為意。於此自事終時,屬在家者暫時物,彼為在家所作,所以說"作在家所作"。不說因不適出家。 摩尼珠經註釋終。 11. 跋陀迦經註釋 363. "如是名"即末羅名國王子,因彼等住處以"末羅"多數得名如是名國土。無此得時異時名時為非時,即非時。所以說"不過時得"。彼即"任何苦生起生,一切彼欲根本"如是所說苦欲根本性,如是說欲根本苦故說"此經說輪迴苦"。 跋陀迦經註釋終。 12. 聚經註釋 364. 依魔網作聚,于彼亦依中間差別分別,應問問一聚。熱即自苦熱為苦行,彼有此故為苦行者,彼苦行者。彼依彼苦行住名,所以說"依苦行"。彼以種種相差別粗困活命性故名粗活。所以說"粗活"。中道以邪道地為邊,由此劣故為邊。劣亦說"邊","諸比丘此活命邊","一邊"等中。
3.90). Aṭṭhakathāyaṃ pana aññamaññaādhārabhāvaṃ urīkatvā 『『koṭṭhāsā』』ti vuttaṃ. Hīno gāmoti pāḷi. Gāma-saddo hīnapariyāyoti adhippāyenāha 『『gāmmo』』ti. Gāme bhavoti gāmmo. Gāma-saddo cettha gāmavāsivisayo 『『gāmo āgato』』tiādīsu viya. Aṭṭhakathāyaṃ pana 『『gāmavāsīnaṃ dhammo』』ti vuttaṃ, tesaṃ cārittanti attho. Atta-saddo idha sarīrapariyāyo 『『attantapo』』tiādīsu viyāti āha 『『sarīradukkhakaraṇanti attho』』ti.
Etthāti etasmiṃ tapanissitagarahitabbapade kasmā antadvayamajjhimapaṭipadāgahaṇaṃ? Attakilamathānuyogo tāva gayhatu idamatthitāyāti adhippāyo. Kāmabhogītapanissitakanijjaravatthūnaṃ dassane yathādhippetassa atthassa vibhajitvā kathanaṃ sambhavatīti te dassetvā adhippetattho kathito.
Tamatthanti yo 『『kāmabhogītapanissitakesu garahitabbeyeva garahati, pasaṃsitabbeyeva ca pasaṃsatī』』ti vutto attho, tamatthaṃ pakāsento. Sāhasikakammenāti ayuttena kammena. Dhammena ca adhammena cāti dhammikena adhammikena ca. Ayoniso pavattaṃ bāhirakaṃ sandhāya codako 『『katha』』ntiādimāha. Itaro nayidaṃ tādisaṃ attaparitāpanaṃ adhippetaṃ, atha kho yoniso pavattaṃ sāsanikamevāti dassento 『『caturaṅgavīriyavasena cā』』ti āha. Tattha 『『kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatū』』tiādinā (ma. ni. 2.184; saṃ. ni. 2.22.237; a. ni. 2.5) nayena vuttā sarīrenirapekkhavipassanāya ussukkāpanavasena pavattā vīriyabhāvanā 『『caturaṅgavīriyavasenā』』ti vuttā. Tathā abbhokāsikanesajjikatapādinissitāva kilesanimmathanayogyā vīriyabhāvanā 『『dhutaṅgavasena cā』』ti vuttāti. Ariyamaggena nissesakilesānaṃ pajahanā nijjarā. Sā ca attapaccakkhatāya sandiṭṭhikā tiṇṇaṃ mūlakilesānaṃ pajahanena 『『tisso』』ti ca vuttā. Tenāha 『『ekopī』』tiādi.
Rāsiyasuttavaṇṇanā niṭṭhitā.
-
Pāṭaliyasuttavaṇṇanā
-
『『Māyañcāhaṃ pajānāmī』』ti vacanaṃ kāmaṃ tesaṃ māyāvībhāvadassanaparaṃ, bhagavato pana māyāsāṭheyyādikassa sabbassa pāpadhammassa bodhimūle eva setughāto, tasmā sabbaso pahīnamāyo, sabbaññutāya māyaṃ aññe ca ñeyye sabbaso jānāti. Tena vuttaṃ 『『māyañcāhaṃ, gāmaṇi, pajānāmī』』tiādi. Māyañca pajānāmīti na kevalamahaṃ māyaṃ eva jānāmi, atha kho aññampi idañcidañca jānāmīti.
Itthikāmehīti itthīhi ceva tadaññakāmehi ca. Ekasmiṃ ṭhāneti ekasmiṃ padese. Ekekasseva āgantukassa gahaṭṭhassa vā pabbajitassa vā. Sattianurūpenāti vibhavasattianurūpena. Balānurūpenāti parivārabalānurūpena. Sattianurūpenāti vā saddhāsattianurūpena. Balānurūpenāti vibhavabalānurūpena. Dhammesu samādhi dasakusaladhammesu samādhānaṃ. Aggahitacittatā pariyuṭṭhakāritā. Tena lokiyasīlavisuddhi diṭṭhivisuddhi ca vuttā. Tathā cāha – 『『ko cādi kusalānaṃ dhammānaṃ, sīlañca suvisuddhaṃ diṭṭhi ca ujukā』』ti (saṃ. ni.
我來將這段巴利文直譯成簡體中文: 註釋中依相互依持性說"分". "劣村"為經文。村語為劣義,以此意說"村性"。在村為村性。此中村語如"村來"等為村民境。註釋中說"村民法",即彼等行為義。我語此為身義如"自苦"等,所以說"身作苦義"。 "此"即此依苦行可責句中何故取二邊中道?且取自苦行因有此為意。見欲樂者、依苦行者、滅事顯所欲義分別說可能故,顯彼等說所欲義。 "彼義"即顯"于欲樂者依苦行者中可責者責,可讚者贊"所說義。"暴力業"即不正業。"法非法"即如法非法。觀非理轉外道問者說"如何"等。他說"依四支精進"顯此非如是自苦行為欲,然為如理轉教者。其中如"任皮筋骨存"等方式所說離身觀察勵轉精進說"依四支精進"。如是依露地坐等相應煩惱摧毀精進說"依頭陀"。以聖道無餘滅煩惱為滅。彼以自證故現見,以滅三根本煩惱故說"三"。所以說"一"等。 聚經註釋終。 13. 波吒利經註釋 365. "我知幻"語雖顯彼等幻師性,但世尊于菩提樹下即斷除幻詐等一切惡法,故完全斷幻,以一切知性完全知幻及余所知。所以說"聚落主,我知幻"等。"知幻"即我不但知幻,亦知此彼。 "女欲"即女及余欲。"一處"即一地方。一一來客在家或出家者。"隨力"即隨財力。"隨勢"即隨眷屬勢。或"隨力"即隨信力。"隨勢"即隨財勢。"法中定"即十善法中定。"不攝心性"即纏覆性。以此說世間戒清凈和見清凈。如是說"何為諸善法始,戒清凈和見正直"。<.Assistant>
5.369). Tattha patiṭṭhitassa upari kattabbaṃ dassetuṃ 『『dhammasamādhismiṃ ṭhito』』tiādi vuttaṃ. Ayaṃ paṭipadāti tassa kammaphalavādino satthu vacanaṃ sabbesañca ayaṃ mayhaṃ sīlasaṃvarabrahmavihārabhāvanāsaṅkhātāpaṭipadā anaparādhakatāya eva saṃvattati. Jayaggāhoti ubhayathāpi mayhaṃ kāci jāni natthi.
Pañca dhammā dhammasamādhi nāma, vipassanāmaggaphaladhammamattaṃ vā. Tatiyavikappe sīlādivisuddhiyā saddhiṃ brahmavihārā yathāvuttatividhadhammāvahattā eva dhammasamādhi nāma. Pūrentassa uppannā cittekaggatāti vuttakhaṇikacittekaggatā. Sāpi cittassa samādhānato 『『cittasamādhī』』ti vuttā, tassa paṭipakkhaṃ vikkhambhantī samucchindantī ca hutvā pavattā yathāvuttasamādhi eva visesena cittasamādhi nāma.
Pāṭaliyasuttavaṇṇanā niṭṭhitā.
Gāmaṇisaṃyuttavaṇṇanā niṭṭhitā.
-
Asaṅkhatasaṃyuttaṃ
-
Paṭhamavaggo
1-11. Kāyagatāsatisuttādivaṇṇanā
366-376.Asaṅkhatanti na saṅkhataṃ hetupaccayeti. Tenāha 『『akata』』nti. Hitaṃ esantenāti mettāyantena. Anukampamānenāti karuṇāyantena. Upādāyāti ādiyitvāti ayamatthotiāha 『『cittena pariggahetvā』』ti. Aviparītadhammadesanāti aviparītadhammassa desanā, paṭipattimpi sāvakā viya garuko bhagavā. Dāyajjaṃ attano adhiṭṭhitaṃ niyyāteti.
Bhikkhāsampattikālādīnaṃ sattannaṃ sappāyānaṃ sampattiyā labbhanakāle. Vipattikāle pana ettha vuttavipariyāyena attho veditabbo. Bhāriyanti dukkhabahulatāya dāruṇaṃ. Amhākaṃ santikā laddhabbā. Tumhākaṃ anusāsanīti tumhākaṃ dātabbā anusāsanī.
Kāyagatāsatisuttādivaṇṇanā niṭṭhitā.
- Dutiyavaggo
23-33. Asaṅkhatasuttādivaṇṇanā
377-409. Tattha ca natthi ettha taṇhāsaṅkhātaṃ nataṃ, natthi etasmiṃ vā adhigate puggalabhāvoti anataṃ. Anāsavanti etthāpi eseva nayo. Saccadhammatāya saccaṃ. Vaṭṭadukkhato pārametīti pāraṃ. Saṇhaṭṭhenāti sukhumaṭṭhena nipuṇaṃ. Tato eva duddasatāya. Ajajjaraṃ niccasabhāvattā. Natthi etassa nidassananti vā anidassanaṃ. Etasmiṃ adhigate natthi saṃsāre. Papañcanti vā nippapañcaṃ.
Etasmiṃ adhigate puggalassa maraṇaṃ natthīti vā amataṃ. Atappakaṭṭhena vā paṇītaṃ. Sukhahetutāya vā sivaṃ. Taṇhā khīyanti etthāti taṇhakkhayaṃ.
Aññassa tādisassa abhāvato vimhāpanīyatāya abhūtamevāti. Kutoci paccayato anibbattameva hutvā bhūtaṃ vijjamānaṃ. Tenāha 『『ajātaṃ hutvā atthī』』ti. Natthi ettha dukkhanti niddukkhaṃ, tassa bhāvo niddukkhattaṃ. Tasmā anītikaṃ ītirahitaṃ. Vānaṃ vuccati taṇhā, tadabhāvena nibbānaṃ. Byābajjhaṃ vuccati dukkhaṃ, tadabhāvena abyābajjhaṃ. Paramatthato saccato suddhibhāvena. Kāmā eva puthujjanehi allīyitabbato ālayā. Esa nayo sesesupi. Patiṭṭhaṭṭhenāti patiṭṭhābhāvena vaṭṭadukkhato muccitukāmānaṃ dīpasadisaṃ oghehi anajjhottharaṇīyattā. Allīyitabbayuttaṭṭhenāti allīyituṃ arahabhāvato. Tāyanaṭṭhenāti saparatāyanaṭṭhena. Bhayasaraṇaṭṭhenāti bhayassa hiṃsanaṭṭhena. Seṭṭhaṃ uttamaṃ. Gatīti gandhabbaṭṭhānaṃ.
Asaṅkhatasuttādivaṇṇanā niṭṭhitā.
Asaṅkhatasaṃyuttavaṇṇanā niṭṭhitā.
-
Abyākatasaṃyuttaṃ
-
Khemāsuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 為顯住其上應作故說"住法定"等。"此道"即彼業果說者師語及我一切戒律梵住修習名道,唯無過性轉。"勝取"即二種亦我無何損失。 五法名法定,或唯觀道果法。第三選擇中戒等清凈及梵住如說三法性故名法定。"滿者生心一境性"即所說剎那心一境性。彼亦由心定故說"心定",其對治鎮伏斷除而轉如所說定,特別名心定。 波吒利經註釋終。 聚落主相應註釋終。 9. 無為相應 1. 第一品 1-11. 身念處經等註釋 366-376. "無為"即非因緣所作。所以說"無作"。"求益"即以慈。"悲愍"即以悲。"取"即攝取此義。所以說"心攝取"。"不顛倒法說"即不顛倒法之說,世尊如聲聞一樣重實踐。所有繼承自置交付。 乞食得時等七適宜得時。非得時則應知此說相反義。"重"即以多苦為可怖。我等處應得。"汝等教誡"即應給汝等教誡。 身念處經等註釋終。 2. 第二品 23-33. 無為經等註釋 377-409. 其中無此愛名屈,或得此無人性為不屈。"無漏"於此亦此理。以真法性為真。從輪迴苦到彼岸為彼岸。"細義"即微細義為妙。由此難見。不老因常性。"無示"或無此示。得此無輪迴。或"戲論"為無戲論。 或得此人無死故為不死。或以無滿義為勝。或以樂因性為吉祥。愛盡於此為愛盡。 因無他如是故能令驚異即非有。從任何因不生而有存在。所以說"無生而有"。"無此苦"為無苦,彼性為無苦性。故無災為離災。渴愛說為纏,無彼性為涅槃。逼惱說為苦,無彼性為無逼惱。以第一義諦清凈性。欲為凡夫應著故為著。余亦此理。"依止義"即依止性,欲脫輪迴苦者如洲不被暴流覆。"應著義"即應著性。"救護義"即自他救護義。"怖害義"即害怖義。勝為最上。"趣"即來去處。 無為經等註釋終。 無為相應註釋終。 10. 無記相應 1. 差摩經註釋;
410.Bimbisārassaupāsikāti bimbisārassa orodhabhūtā upāsikā. Paṇḍiccaṃ sikkhitabhāvena. Veyyattiyaṃ visāradabhāvena. Visāradā nāma tihetukapaṭisandhisiddhasābhāvikapaññā, tāya samannāgatā.
Acchiddakagaṇanāya kusaloti navantagaṇanāya kusalo. Aṅgulimuddāya gaṇanāya kusaloti aṅgulikāya eva gaṇanāya kusalo seyyathāpi pādasikā. Piṇḍagaṇanāyāti saṅkalanapaṭuppannakārino piṇḍavasena gaṇanā. Tathāgatoti khīṇāsavo, tathāgataṃ sandhāya pucchatīti khīṇāsavoti cassa arahattaphalavasibhāvitakhandhe upādāya ayaṃ paññatti hoti. Tesu khandhesu sati khīṇāsavā sattasaṅkhātā hontīti vohārena paññapetuṃ sakkā bhaveyya, asantesu na sakkā, tasmā paraṃ maraṇāti vuttattā tesaṃ abhāvā 『『abyākatameta』』nti vuttaṃ. Yadi evaṃ tesaṃ abhāvato 『『na hoti tathāgato paraṃ maraṇā』』ti puṭṭhāya 『『āmā』』ti paṭijānitabbā siyā, taṃ pana sattasaṅkhātassa pucchitattā na paṭiññātanti daṭṭhabbaṃ. Yena rūpenāti sattatathāgate vuttarūpaṃ sabbaññutathāgate paṭikkhipituṃ 『『taṃ rūpa』』ntiādi vuttaṃ. Yaṃ upādāyāti yaṃ khandhapañcakaṃ upādāya. Tadabhāvenāti tassa khandhapañcakassa abhāvena. Tassā paññattiyāti sattapaññattiyā abhāvaṃ. Niruddhaṃ na nidasseti.
Khemāya theriyā vuttaṃ paṭhamaṃ suttaṃ bhagavato seṭṭhatthadīpanato aggapadāvacaraṃva hotīti vuttaṃ 『『aggapadasmi』』nti.
Khemāsuttavaṇṇanā niṭṭhitā.
- Anurādhasuttavaṇṇanā
411.Idha saḷāyatanavagge saṅgāyanavasena saṅgītikārehi vuttaṃ.
3-8. Paṭhamasāriputtakoṭṭhikasuttādivaṇṇanā
412-417.Rūpamattanti ettha matta-saddo visesanivattiattho. Ko pana so visesoti? Yo bāhiraparikappito idha tathāgatoti vuccamāno attā. Anupalabbhiyasabhāvoti anupalabbhiyattā.
Paṭhamasāriputtakoṭṭhikasuttādivaṇṇanā niṭṭhitā.
- Kutūhalasālāsuttavaṇṇanā
418.Nānāvidhanti taṃtaṃdiṭṭhivādapaṭisaṃyuttaṃ aññampi vā nānāvidhaṃ tiracchānakathaṃ. Bahūnaṃ kutūhaluppattiṭṭhānatoti yojanā. Yāva ābhassarabrahmalokā gacchatīti agginā kappavuṭṭhānakāle gacchati, taṃ sandhāya vuttaṃ. Imañca kāyanti imaṃ rūpakāyaṃ. Cuticittena nikkhipatīti cuticittena bhijjamānena nikkhipati. Cuticittassa hi oraṃ sattarasamassa cittassa uppādakkhaṇe uppannaṃ kammajarūpaṃ cuticittena saddhiṃ nirujjhati, tato paraṃ kammajarūpaṃ na uppajjati. Yadi uppajjeyya, maraṇaṃ na siyā, cuticittaṃ rūpaṃ na samuṭṭhāpeti, āhārajassa ca asambhavo eva, utujaṃ pana vattateva. Yasmā paṭisandhikkhaṇe satto aññataraṇāya upapajjati nāma, cutikkhaṇe paṭisandhicittaṃ aladdhaṃ aññataraṇāya, tasmā vuttaṃ 『『cutikkhaṇe…pe… hotī』』ti.
Kutūhalasālāsuttavaṇṇanā niṭṭhitā.
- Ānandasuttavaṇṇanā
419.Tesaṃ laddhiyāti tesaṃ sassatavādānaṃ laddhiyā saddhiṃ etaṃ 『『atthattā』』ti vacanaṃ ekaṃ abhavissa. Tato eva anulomaṃ taṃ nābhavissa ñāṇassāti asāraṃ etanti adhippāyo. Api nu metassāti me etassa anattāti vipassanāñāṇassa anulomaṃ api nu abhavissa, vilomakameva tassa siyāti attho.
Ānandasuttavaṇṇanā niṭṭhitā.
- Sabhiyakaccānasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 410. "頻毗娑羅優婆夷"即頻毗娑羅後宮優婆夷。以學習性為賢明。以無畏性為辯才。無畏名為三因結產生就自然慧,具彼。 "善無缺算"即善九盡算。"善指節算"即如算足者善指節算。"總算"即加減乘除總算。"如來"即漏盡者,依如來問故依漏盡者阿羅漢果自在修習諸蘊而有此施設。于彼等蘊時漏盡者可名為眾生,以言說可施設,無時不可,故說"死後"因彼等無故說"無記"。若如是因彼等無故問"如來死後不有"應允"是",然因問眾生名故不允應知。"以何色"為遮一切知如來說眾生如來所說色說"彼色"等。"緣何"即緣何五蘊。"彼無"即彼五蘊無。"彼施設"即眾生施設無。滅不示。 差摩長老尼所說初經為顯示世尊最上義故如行最上句,所以說"于最上句"。 差摩經註釋終。 2. 阿耨羅陀經註釋 411. 此六處品中結集者依結集所說。 3-8. 第一舍利弗拘絺羅經等註釋 412-417. "色量"此中量語除特殊義。何特殊?即外遍計此說為如來之我。"不可得性"即以不可得性。 第一舍利弗拘絺羅經等註釋終。 9. 論議堂經註釋 418. "種種"即彼彼見論相應及其他種種畜生論。多人生疑處結合。"乃至光音天界去"即以火劫起時去,依此說。"此身"即此色身。"以死心舍"即以死心壞時舍。死心前第十七心生時所生業生色與死心同滅,此後業生色不生。若生則無死,死心不起色,食生亦無有,時生則轉。因結生剎那有情名生於他處,死剎那未得結生心他處,故說"死剎那等無有"。 論議堂經註釋終。 10. 阿難經註釋 419. "彼等見"即彼等常見者見,此"有我"語為一,由此不順彼智為意。"豈我此"即我此無我觀智豈順,應為違彼義。 阿難經註釋終。 11. 沙毗夜迦旃延經註釋
- Yassapa』ssāti pāṭhassa ayaṃ piṇḍattho 『『āvuso』』tiādi. Tatthāyaṃ sambandho – āvuso, yassapi puggalassa tīṇi vassāni vuṭṭho, ettakena kālena 『『hetumhi sati rūpītiādipaññāpanā hoti, asati na hotī』』ti ettakaṃ byākaraṇaṃ bhaveyya, tassa puggalassa ettakameva bahu, ko pana vādo atikkante! Ito atikkante dhammadesanānaye vādoyeva vattabbameva natthīti therassa pañhabyākaraṇaṃ sutvā paribbājako pītisomanassaṃ pavedesi.
Sabhiyakaccānasuttavaṇṇanā niṭṭhitā.
Abyākatasaṃyuttavaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Saḷāyatanavaggavaṇṇanāya līnatthappakāsanā samattā.
Namo tassa bhagavato arahato sammāsambuddhassa
Saṃyuttanikāye
Mahāvaggaṭīkā
-
Maggasaṃyuttaṃ
-
Avijjāvaggo
1-2. Avijjāsuttādivaṇṇanā
1-
我來將這段巴利文直譯成簡體中文: 420. "彼若"經文此總義為"友"等。此中此關係 - 友,彼人住三年,如是時"有因時有色等施設,無時無"如是解說應有,彼人如是即多,何況超過!從此超過法說理更無可說,長老聞問解說遊行者表示喜悅。 沙毗夜迦旃延經註釋終。 無記相應註釋終。 顯揚真義相應部註釋 六處品註釋隱義顯示終。 禮敬彼世尊阿羅漢正等正覺者 相應部 大品復注 1. 道相應 1. 無明品 1-2. 無明經等註釋 1-
2.Pubbaṅgamāti pubbecarā. Avijjā hi aññāṇalakkhaṇā sammuyhanākārena ārammaṇe pavattatīti sampayuttadhammānampi tadākārānuvidhānatāya paccayo hoti. Tathā hi te aniccāsubhadukkhānattasabhāvepi dhamme niccādito gaṇhanti, ayamassā tesaṃ sahajātavasena pubbaṅgamatā. Yaṃ pana mohena abhibhūto pāpakiriyāya ādīnavaṃ apassanto pāṇaṃ hanati, adinnaṃ ādiyati, kāmesu micchā carati, musā bhaṇati, aññampi vividhaṃ dussīlyaṃ ācarati, ayamassa sahajātavasena ca upanissayavasena ca pubbaṅgamatā. Samāpajjanāyāti tabbhāvāpajjanāya akusalappattiyā. Sabhāvapaṭilābhāyāti attalābhāya. Tenāha 『『uppattiyā』』ti. Sā panesā vuttākārena akusalānaṃ pubbaṅgamabhūtā avijjā uppajjatīti sambandho. Yadetanti yaṃ etaṃ pāpājigucchanatāya pāpato alajjanākārasaṇṭhitaṃ ahirikaṃ, pāpānutrāsatāya pāpato abhāyanākārasaṇṭhitañca anottappaṃ, etaṃ dvayaṃ anudeva anvāgatameva. Anu-saddena cettha etanti upayogavacanaṃ. Anudevāti etassa attho saheva ekatoti. Ettha avijjāya vuttanayānusārena tappaṭipakkhato ca attho veditabbo. Ayaṃ pana viseso – tattha yathā akusalakammapathavasena pavattiyaṃ pubbaṅgamatā avijjāya, evaṃ kusalakammapathavasena puññakiriyavatthuvasena ca pavattiyaṃ vijjāya pubbaṅgamatā vattabbā. Vīmaṃsādhipativasena pavattiyaṃ ādhipaccākāravasena ca pubbaṅgamatā veditabbā. Dvīhevāti ca avadhāraṇaṃ ādhipaccākārassa sahajāteneva saṅgahetabbato.
Lajjanākārasaṇṭhitāti pāpato jigucchanākārasaṇṭhitā. Bhāyanākārasaṇṭhitanti uttasanākārasaṇṭhitaṃ. Etthāti hiriottappe. Vidati, vindatīti vā vijjā. Viddasūti ca sappaññapariyāyoti āha 『『viddasunoti viduno』』ti. Yāthāvadiṭṭhīti aviparītā diṭṭhi, saṃkilesato niyyānikadiṭṭhi. Sammādiṭṭhi pahotīti ettha sā vijjā sammādiṭṭhi veditabbā. Na ekato sabbāni labbhanti sammāvācākammantājīvānaṃ pubbābhisaṅkhārassa anekarūpattā. Lokuttaramaggakkhaṇe ekato labbhanti kiccato bhinnānampi tāsaṃ tattha sarūpato abhinnattā. Ekā eva hi virati maggakkhaṇe tissannampi viratīnaṃ kiccaṃ sādhentī pavattati, yathā ekā eva sammādiṭṭhi parijānanādivasena catubbidhakiccaṃ sādhentī pavattati. Tāni ca kho sabbāni aṭṭhapi paṭhamajjhānike magge labbhantīti yojanā. Paṭhamajjhāniketi paṭhamajhānavante.
Tathābhūtassāti ariyamaggasamaṅgino. Yasmā mahāsaḷāyatanasutte vuttaṃ 『『sammādiṭṭhiādīnaṃ pañcannaṃ eva aṅgānaṃ vasenā』』ti, tasmā pañcaṅgiko lokuttaramaggo hoti. 『『Pubbeva kho panā』』ti hi vacanaṃ tadā maggakkhaṇe viratīnaṃ abhāvaṃ ñāpeti, tasmā kāmāvacaracittesu viya lokuttaracittesu virati aniyatāti adhippāyo. Parisuddhabhāvadassananti parisuddhasīlabhāvadassanatthaṃ. Ayamattho dīpito, na ariyamagge viratīnaṃ abhāvo.
我來將這段巴利文直譯成簡體中文: 2. "前導"即前行。無明以無知為相,以迷妄行相於所緣轉,故為相應法同行相因緣。如是彼等於無常苦不凈無我性法執為常等,此為彼彼等俱生前導性。又為無明所覆不見惡作過患而殺生、不與取、邪淫、妄語、作其他種種惡戒,此為彼俱生和親依前導性。"入"即入彼性得不善。"得自性"即得自。所以說"生"。此以所說行相為不善前導之無明生,連結。"此何"即此不厭惡惡不恥惡行相立為無慚,不畏惡不怖惡行相立為無愧,此二隨來。以隨字此為賓格。"正隨"此義為與一。此依無明所說方式及對治應知義。此差別 - 彼如無明於不善業道轉時前導,如是明於善業道及福業事轉時前導應說。依觀增上轉時依增上行相前導應知。"唯二"為限定,增上行相唯由俱生攝故。 "恥行相立"即厭惡惡行相立。"怖行相立"即驚怖行相立。"此"即慚愧。明即見、知。賢者為有慧異名,所以說"賢者即智者"。"如實見"即不顛倒見,從染離出見。"正見有"此中彼明應知為正見。不一切同得正語業命前行思不一種故。出世道剎那同得,雖作用異,因彼等彼處自性不異故。一離於道剎那成就三離作用而轉,如一正見以遍知等方式成就四作用而轉。彼等一切八于初禪道得結合。"初禪者"即具初禪者。 "如是性者"即具聖道者。因大六處經說"依正見等五支故",故五支出世道。"前"此語顯示彼時道剎那無離,故欲界心如是出世心離不定為意。"顯清凈性"即為顯清凈戒性。此義顯示,非聖道無離。
Yadi evaṃ kasmā abhidhamme maggavibhaṅge pañcaṅgikavāro āgatoti āha 『『yampi abhidhamme』』tiādi. Tanti 『『pañcaṅgiko maggo hotī』』ti vacanaṃ. 『『Ekaṃkiccantaraṃ dassetuṃ vutta』』nti vatvā taṃ dassetuṃ 『『yasmiñhi kāle』』tiādi vuttaṃ. Yasmiñhi kāleti lokiyakāle . Tena 『『ekaṃ kiccantara』』nti vuttaṃ aṭṭhaṅgikakiccaṃ dasseti. Viratiuppādanena micchāvācādīni puggalena maggasamaye pajahāpentīti sammādiṭṭhiādīni 『『pañca kārakaṅgānī』』ti vuttāni. Sammāvācādikiriyā hi virati, tañca etāni kārāpentīti. Virativasenāti viramaṇakiriyāvasena kārāpakabhāvena, kattubhāvena vāti attho. 『『Viratittayavasenā』』ti vā pāṭho.
Sammākammanto pūratīti imehi sammādiṭṭhiādīhi sammākammantakiccaṃ pūrati nāma tehi vīriyādikehi tadatthasiddhito. Tampi sandhāya 『『ekaṃ kiccantaraṃ dassetu』』nti vuttaṃ. Imaṃ kiccantaraṃ dassetunti lokuttaramaggakkhaṇepi imāneva pañca sammāvācādiviratittayassa ekakkhaṇe kārāpakaṅgānīti dassetuṃ. Evaṃ vuttanti 『『tasmiṃ samaye pañcaṅgiko maggo hotī』』ti (vibha. 494) evaṃ vuttaṃ. Lokiyamaggakkhaṇe pañceva honti, virati pana aniyatā, tasmā 『『chaaṅgiko』』ti avatvā 『『pañcaṅgiko』』icceva vuttaṃ. Tayidaṃ abhidhamme pañcaṅgikavāradesanāya kāraṇakittanamaggo, ariyamaggo pana aṭṭhaṅgikovāti dassetuṃ, 『『yā ca, bhikkhave』』tiādimāha, taṃ suviññeyyameva. Micchādiṭṭhiādikā dasa, tappaccayā akusalā ca dasāti vīsati akusalapakkhiyā, sammādiṭṭhiādikā dasa, tappaccayā kusalā ca dasāti vīsati kusalapakkhiyā mahācattārīsakasutte vuttā. Mahācattārīsakanti tassetaṃ nāmaṃ. Missakova kathito lokuttarassapi idha labbhamānattā.
Yasmā kosalasaṃyuttepi idha ca therena 『『upaḍḍhamidaṃ, bhante, brahmacariyassā』』tiādinā vuttaṃ 『『mā hevaṃ ānandā』』tiādinā paṭikkhipitvā 『『sakalamevidaṃ ānandā』』tiādinā bhagavatā desitaṃ suttaṃ āgataṃ. Tassattho kosalasaṃyuttavaṇṇanāyaṃ vutto, tasmā vuttaṃ 『『kosalasaṃyutte vuttatthamevā』』ti.
Avijjāsuttādivaṇṇanā niṭṭhitā.
-
Sāriputtasuttavaṇṇanā
-
Sāvakabodhi sāvakapāramiyo, tappariyāpannaṃ ñāṇaṃ sāvakapāramiñāṇaṃ, taṃ pana dvinnaṃ aggasāvakānaṃ tatthapi dhammasenāpatino eva savisesaṃ matthakaṃ pattaṃ, na itaresanti āha – 『『sāvaka…pe… appattatāyā』』ti. Tasmā tassa matthakappattiyā maggabrahmacariye ijjhante tassa ekadeso idha ijjhati, na sakalanti. Na hi addhabrahmacariyaṃ nāma atthi, tasmā vuttaṃ, 『『sakalampi…pe… labbhatī』』ti, taṃ pana bhaṇḍāgāriko nāññāsi ñāṇassa sāvakavisayepi sappadesikattā, dhammasenāpati pana ñāṇassa tattha nippadesikattā aññāsīti. Tenāha – 『『ānandatthero…pe… aññāsī』』ti. Evamāhāti 『『sakalamidaṃ, bhante』』ti evaṃ avoca.
Sāriputtasuttavaṇṇanā niṭṭhitā.
- Jāṇussoṇibrāhmaṇasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 若如是,為何阿毗達磨道分別中來五支品?說"于阿毗達磨"等。"彼"即"五支道有"之語。說"顯一異作用說"為顯彼說"何時"等。"何時"即世間時。以此"一異作用"顯八支作用。以生起離令人于道時斷邪語等,故說正見等為"五作者支"。正語等行為離,彼等令作故。"依離"即依離作用令作性,或作者性義。或"依三離"為讀。 正業圓滿即以此正見等正業作用圓滿名,以彼等精進等成彼義故。依彼說"顯一異作用"。"顯此異作用"即顯示出世道剎那亦此五為正語等三離一剎那令作支。"如是說"即"彼時五支道有"如是說。世間道剎那唯五,離則不定,故不說"六支"而唯說"五支"。此于阿毗達磨五支品說示之因道,聖道則八支,為顯示此說"諸比丘,此"等,彼易了知。邪見等十,及彼緣不善十為二十不善分,正見等十,及彼緣善十為二十善分于大四十經說。大四十為彼名。說雜因此得出世故。 因拘薩羅相應及此長老以"尊者,此半梵行"等所說,"勿如是阿難"等遮止,"阿難此一切"等世尊所說經來。彼義于拘薩羅相應注中說,故說"如拘薩羅相應所說義"。 無明經等註釋終。 3. 舍利弗經註釋 3. 聲聞菩提聲聞波羅蜜,攝彼智為聲聞波羅蜜智,彼於二大聲聞中亦唯法將特別達頂,非余,故說"聲聞等未達"。故彼達頂時道梵行成就,此分此成就,非全。實無半梵行,故說"全亦得"。但藏持者不知因智于聲聞境亦有限,而法將因智于彼無限故知。所以說"阿難長老等不知"。"如是說"即如是說"尊者,此全"。 舍利弗經註釋終。 4. 生漏婆羅門經註釋
4.Vaḷavābhi-saddo vaḷavāpariyāyoti āha 『『catūhi vaḷavāhi yuttarathenā』』ti. Yodharathoti yodhehi yujjhanatthaṃ ārohitabbaratho. Alaṅkāraratho maṅgaladivasesu alaṅkatapaṭiyattehi ārohitabbaratho. Ghanadukulena parivāritoti rajatapaṭṭavaṇṇena setadukulena paṭicchādito. Paṭicchādanattho hi idha parivārasaddo. Rajatapanāḷisuparikkhittā setabhāvakaraṇatthaṃ.
Channaṃ channaṃ māsānanti niddhāraṇe sāmivacanaṃ. Ekavāraṃ nagaraṃ padakkhiṇaṃ karotīti idaṃ tasmiṃ ṭhānantare ṭhitena kātabbaṃ cārittaṃ. Nagarato na pakkantāti nagarato bahi na gatā. Maṅgalavacane niyuttā maṅgalikā, suvatthivacane niyuttā sovatthikā. Ādi-saddena thutimāgadhavandikācariyake saṅgaṇhāti. Sukapattasadisāni vaṇṇato.
Vaṇṇagītanti thutigītaṃ. Brahmabhūtaṃ seṭṭhabhūtaṃ yānaṃ, brahmabhūtānaṃ seṭṭhabhūtānaṃ yānanti vā brahmayānaṃ. Vijitattā visesena jinanato. Rāgaṃ vinayamānā pariyosāpetīti sabbampi rāgaṃ samucchedavinayavasena vineti, attano kiccaṃ pariyosāpeti. Kiccapariyosāpaneneva hi sayampi pariyosānaṃ nipphattiṃ upagacchati. Tenāha 『『pariyosānaṃ gacchati nipphajjatī』』ti.
Dhuranti bhummatthe upayogavacananti āha 『『tatramajjhattatāyuge yuttā』』ti. Īsāti yugasandhārikā dāruyugaḷā. Yathā vā bāhiraṃ yugaṃ dhāreti, tassā ṭhitāya eva kiccasiddhi, evaṃ kiriyāvasena laddhabalena tatramajjhattatāyuge thiraṃ dhāreti, teheva ariyamaggarathassa pavattanaṃ. Hiriggahaṇena cettha taṃsahacaraṇato ottappampi gahitaṃyeva hoti. Tenāha 『『attanā saddhi』』ntiādi. Nāḷiyā minamāno puriso viya ārammaṇaṃ minātīti mano. Kataraṃ pana taṃ mano, kathañcassa yottasadisatāti āha 『『vipassanācitta』』ntiādi. Tena yottaṃ viyāti yottanti dasseti. Lokiyavipassanācittaṃ atirekapaññāsa kusaladhamme ekābaddhe ekasaṅgahite karotīti sambandho. Te pana 『『phasso hoti…pe… avikkhepo hotī』』ti cittaṅgavasena dhammasaṅgahe (dha. sa. 1) āgatanayeneva veditabbā. Lokuttaravipassanācittanti maggacittaṃ āha. Atirekasaṭṭhīti te eva sammākammantājīvehi anaññātaññassāmītindriyādīhi ca saddhiṃ atirekasaṭṭhi kusaladhamme. Ekābaddheti ekasmiṃ eva ārammaṇe ābaddhe. Ekasaṅgaheti tatheva vipassanākiccavasena ekasaṅgahe karoti. Pubbaṅgamabhāvena ārakkhaṃ sāretīti ārakkhasārathī. 『『Yathā hi rathassa…pe… sārathī』』ti vatvā taṃ dassetuṃ 『『yoggiyo』』ti vuttaṃ. Dhuraṃ vāheti yogge. Yojeti yogge samagatiyañca. Akkhaṃ abbhañjati sukhappavattanatthaṃ. Rathaṃ peseti yoggacodanena. Nibbisevane karoti gamanavīthiyaṃ paṭipādanena sanniyojeti. Ārakkhapaccupaṭṭhānāti ārakkhaṃ paccupaṭṭhapeti asammosasabhāvattā. Gatiyoti pavattiyo, nipphattiyo vā. Samanvesatīti gavesati.
我來將這段巴利文直譯成簡體中文: 4. 馬字為馬異名,故說"以四馬駕車"。戰車為戰士乘戰用車。慶飾車為慶典日所乘飾車。"環以凈布"即以銀色白凈布覆蓋。此中環字為覆義。以銀管環繞為制白。 "六六月"為分別屬格。"一次右繞城"此為住彼處應行儀式。"不離城"即不出城外。專事吉祥語為吉祥者,專事善語為善語者。首字攝讚頌、摩揭陀、禮讚師等。如鸚鵡羽色。 "色歌"即讚歌。"梵乘"即最上乘,或為最上者乘。因特別勝故。"調伏貪終"即以斷調伏調伏一切貪,完成自作用。以作用完成自身亦得完成成就。所以說"至終成就"。 "軛"為處格賓格說故說"配置舍心軛"。"轅"即連軛木對。或如外軛持,彼住即作用成,如是以作用得力持舍心軛堅固,以彼等聖道車轉。此中攝慚即攝彼俱起愧。所以說"與自"等。如人以量器量所緣為意。何意,如何似韁?說"觀心"等。以此顯"如韁為韁"。世間觀心令五十餘善法系一系一攝連結。彼等則如"觸等無散"依心支法聚所來方式應知。"出世觀心"說道心。"六十餘"即彼等與正業命及未知當知根等六十餘善法。"系一"即繫於一所緣。"一攝"即如是以觀作用一攝。以先導性持守護為護御者。說"如車等御者"而顯說"御者"。負軛馭御。系御和行。涂軸令順行。驅車以馭御。置正道以置正道中。"住護"即立護以不忘性。"行"即轉或成就。"尋求"即求。
Ariyapuggalassa nibbānaṃ paṭimukhaṃ sampāpane ratho viyāti ratho. Parikaroti vibhūsayatīti parikkhāro, vibhūsanaṃ, sīlañca ariyamaggassa vibhūsanaṭṭhāniyaṃ. Tena vuttaṃ 『『catupārisuddhisīlālaṅkāro』』ti, sīlabhūsanoti attho. Vipassanāsampayuttānanti lokiyāya lokuttarāya ca vipassanāya sampayuttānaṃ. Vidhinā īretabbato pavattetabbato vīriyaṃ, sammāvāyāmo. Samaṃ sammā ca dhiyatīti samādhi, dhurañca taṃ samādhi cāti dhurasamādhi, upekkhā dhurasamādhi etassāti upekkhādhurasamādhi, ariyamaggo upekkhāsaṅkhātadhurasamādhīti attho. Aṭṭhakathāyaṃ pana byañjanaṃ anādiyitvā dhurasamādhisaddānaṃ bhinnādhikaraṇatā vuttā. Payogamajjhatteti vīriyasamatāya. Anicchāti icchāpaṭipakkhā. Tenāha 『『alobhasaṅkhātā』』ti. Parivāraṇanti parivāro, paricchadoti attho.
Mettāti mettācetovimutti. Tathā karuṇā. Pubbabhāgoti ubhinnampi upacāro. Dvepi kāyacittavivekā viya pubbabhāgadhammavasena vuttā. Ariyamaggaratheti parisuddhamaggasaṅkhāte rathe. Ariyamaggaratho ca maggaratho cāti ariyamaggaratho, evaṃ ekasesanayena vā attho veditabbo. Tenāha 『『imasmiṃ lokiyalokuttaramaggarathe ṭhito』』ti. Sannaddhacammoti yogāvacarassa paṭimukkacammaṃ. Na naṃ te vijjhantīti vacanapathā na naṃ vijjhanti. Dhammabhedanavasena na bhañjati, tassa ariyamaggassa rathassa sammā yojitassa antarā bhaṅgo natthīti attho.
Attano purisakāraṃ nissāya laddhattā attano santāneti adhippāyo. Anuttaranti uttararahitaṃ. Tato eva seṭṭhayānaṃ, nassa kenaci sadisanti asadisaṃ. Dhitisampannatāya dhīrā paṇḍitapurisālokamhā niyyanti gacchanti. 『『Jayaṃ jaya』』nti gāthāyaṃ vacanavipallāsena vuttanti āha 『『jinantā jinantā』』ti.
Jāṇussoṇibrāhmaṇasuttavaṇṇanā niṭṭhitā.
5-6. Kimatthiyasuttādivaṇṇanā
5-6.Niyamatthoti avadhāraṇattho. Tena niyamena avadhāraṇena – aññaṃ maggaṃ paṭikkhipati ito aññassa niyyānikamaggassa abhāvato. 『『Dukkhassa pariññattha』』nti vuttattā vaṭṭadukkhaṃ kathitaṃ. Ariyamagge gahite tassa pubbabhāgamaggo vipassanāya gahito evāti 『『missakamaggo kathito』』ti vuttaṃ. Uttānameva apubbassa abhāvā. Ayaṃ pana viseso 『『rāgakkhayo』』tiādīhi yadipi nibbānaṃ vuttaṃ. Tathāpi arahattaṃ viya brahmacariyampi. Tena nibbānaṃ eva vuccati 『『idaṃ brahmacariyapariyosāna』』nti.
Kimatthiyasuttādivaṇṇanā niṭṭhitā.
- Dutiyaaññatarabhikkhusuttavaṇṇanā
7.Rāgavinayādipadehi nibbānaṃ vāpi vucceyya arahattaṃ vāpi. Yasmā so bhikkhu ubhayatthapi niviṭṭhabuddhi, tasmā bhagavā tassa ajjhāsayavasena 『『nibbānadhātuyā kho eta』』ntiādinā nibbānadhātuṃ vissajjetvā puna 『『āsavānaṃ khayo tena vuccatī』』ti āha. Yasmā ariyamaggo rāgādike samucchedavasena vineti, āsavañca sabbaso khepeti, tena ca vuttaṃ nibbānaṃ arahattañca, tasmā tadubhayaṃ 『『rāgavinayotiādi nāmamevā』』ti vuttaṃ. Anusandhikusalatāya pucchanto etaṃ avocāti iminā 『『pucchānusandhi idha labbhatī』』ti dīpitaṃ, ajjhāsayānusandhipi ettha labbhatevāti daṭṭhabbaṃ.
Dutiyaaññatarabhikkhusuttavaṇṇanā niṭṭhitā.
- Vibhaṅgasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 如車令聖者對向涅槃成就為車。莊嚴為裝飾為資具,裝飾及戒為聖道裝飾處。故說"四遍凈戒莊嚴",即戒莊嚴義。"與觀相應"即與世間出世間觀相應。以方便發起行為精進,正精進。正平持為定,軛及彼定為軛定,舍軛定為此為舍軛定,聖道為舍名軛定義。但註釋中不取文而說軛定二詞異處。"於行舍"即精進平等。"無慾"即欲對治。所以說"名無貪"。"圍繞"為圍,即眷屬義。 "慈"即慈心解脫。如是悲。"前分"即二者近行。二如身心遠離依前分法說。"于聖道車"即于清凈道名車。聖道車及道車為聖道車,如是應知依一余方式義。所以說"住此世間出世間道車"。"被甲"即瑜伽行者披甲。"彼等不傷"即言路不傷彼。不破法,彼聖道車正系無中破義。 "依自精進得故於自相續"為意。"無上"即無勝。即故最上乘,無與等故無等。以具堅定賢智人從世間出去。"勝勝"偈中說語顛倒,故說"勝勝"。 生漏婆羅門經註釋終。 5-6. 何義經等註釋 5-6. 限定義即決定義。以彼限定決定除其他道因此外無出離道故。因說"為遍知苦"說輪迴苦。攝聖道則攝彼前分道觀,故說"說雜道"。明瞭無新義故。此差別雖以"貪盡"等說涅槃。如是阿羅漢如梵行。以彼涅槃說"此梵行終"。 何義經等註釋終。 7. 第二某比丘經註釋 7. 以貪調伏等句或說涅槃或阿羅漢。因彼比丘於二者皆住智,故世尊依彼意樂以"此于涅槃界"等答涅槃界后又說"以彼說漏盡"。因聖道以斷調伏貪等,盡一切漏,以彼說涅槃及阿羅漢,故說彼二"貪調伏等唯名"。以善巧隨順問說此由此"此得問隨順"顯示,此亦得意樂隨順應知。 第二某比丘經註釋終。 8. 分別經註釋
8.Ekena pariyāyena aṭṭhaṅgikamaggaṃ vibhajitvāti 『『sammādiṭṭhī』』tiādinā ekena pariyāyena ariyaṃ aṭṭhaṅgikaṃ maggaṃ vibhāgena dassetvā 『『katamā ca, bhikkhave, sammādiṭṭhī』』tiādinā puna aparena pariyāyena vibhajitukāmo. Uggahadhāraṇaparicayañāṇānipi savanañāṇe eva avarodhaṃ gacchantīti 『『savanasammasanapaṭivedhapaccavekkhaṇavasenā』』ti vuttaṃ.
Kammaṭṭhānābhinivesoti kammaṭṭhānapaṭipatti. Purimāni dve saccāni uggaṇhitvāti sambandho. Iṭṭhaṃ kantaṃ manāpanti nirodhamaggesu ninnabhāvaṃ dasseti, na abhinandanaṃ, tanninnabhāvo eva ca tattha kammakaraṇaṃ daṭṭhabbaṃ. Ekenevākārena saccānaṃ paṭivedhanimittatā, so eva abhimukhabhāvo tesaṃ samāgamoti ekābhisamayo.
Assāti ñāṇassa, yogino vā. Ettha ca keci 『『lokiyañāṇampi paṭivedho sabbassa yāthāvabodhabhāvato』』ti vadanti. Nanu uggahādipaṭivedho ca paṭivedhova, na ca so lokuttaroti? Taṃ na, kevalena paṭivedha-saddena uggahādipaṭivedhānaṃ avacanīyattā, paṭivedhanimittattā vā uggahādivasena pavattaṃ dukkhādīsu pubbabhāge ñāṇaṃ 『『paṭivedho』』ti vuccati, na paṭivedhattā, paṭivedhabhūtameva pana ñāṇaṃ ujukaṃ paṭivedhoti vattabbataṃ arahati. Kiccatoti pariññādikiccato. Ārammaṇapaṭivedhoti sacchikiriyāpaṭivedhamāha. Kiccatoti asammohapaṭivedhaṃ. Uggahādīhi saccassa pariggaṇhanaṃ pariggaho.
Duddasattāti anadhigatañāṇena yāthāvasarasalakkhaṇato daṭṭhuṃ asakkuṇeyyattā uppattito pākaṭānipi. Tenāha 『『dukkhasaccaṃ hī』』tiādi. Ubhayanti purimaṃ saccadvayaṃ. Payogoti kiriyā, vāyāmo vā. Tassa mahantatarassa icchitabbataṃ dukkarataratañca upamāhi dasseti 『『bhavaggaggahaṇattha』』ntiādinā. Yathā purimaṃ saccadvayaṃ viya kenaci pariyāyena apākaṭatāya paramagambhīrattā uggahādivasena pubbabhāge pavattibhedaṃ gahetvā 『『dukkhe ñāṇa』』ntiādinā catubbidhaṃ katvā vuttaṃ. Ekameva taṃ ñāṇaṃ hoti ekābhisamayavaseneva pavattanato.
Kāmapaccanīkaṭṭhenāti kāmānaṃ ujupaccanīkabhāvena. Kāmato nissaṭabhāvenāti kāmehi visaṃyuttabhāvena. Kāmaṃ sammasantassāti duvidhampi kāmaṃ aniccādito sammasantassa. Pajjati pavattati etenāti padaṃ, kāmassa padanti kāmapadaṃ, kāmassa uppattikāraṇassa ghāto samugghāto, taṃ kāmapadaghātaṃ. Tenāha 『『kāmavūpasama』』nti. Kāmehi vivittaṃ kāmavivittaṃ. So eva ca nesaṃ anto samucchedaviveketi katvā tasmiṃ sādhetabbe uppannoti vuttaṃ 『『kāmavivittante uppanno』』ti. Kāmato nikkhamatīti nikkhamo, so eva nekkhammasaṅkappo. Imasmiñca nekkhammasaṅkappassa saddatthavibhāvena yathāvutto kāmapaccanīkaṭṭhādiko atthaniddhāraṇaviseso antogadho.
我來將這段巴利文直譯成簡體中文: 8. "以一方式分別八支道"即以"正見"等一方式顯示聖八支道分別后,以"諸比丘,何為正見"等另一方式欲分別。受持憶持熟習智亦攝入聞智故,說"依聞思修證觀察"。 "專注業處"即修習業處。"學前二諦"連結。"可意適意悅意"顯示于滅道傾向,非喜,應知彼傾向即于彼作業。以一行相為諦證因,彼即是彼等會合之趣向為一現觀。 "彼"即智或瑜伽者。此中某說"世間智亦證因如實了知故"。難道受持等證非證,彼非出世耶?彼不然,因僅證語不說受持等證,或因為證因依受持等轉前分苦等智說"證",非因證性,唯證性智正可說為證。"作用"即遍知等作用。"所緣證"說作證證。"作用"即無癡證。以受持等攝取締為攝取。 "難見"即未得智不能如實見相,雖生顯現。所以說"苦諦"等。"二"即前二諦。"加行"即作或勤。以喻顯彼更大所望更難作"為取有頂"等。如前二諦非某方便不顯故極深,取受持等前分轉異說"苦智"等為四。彼智以一現觀轉故唯一。 "欲對治義"即與欲正相對性。"從欲出性"即與欲不相應性。"思惟欲"即無常等思惟二種欲。"由此行"為道,欲道即欲道,欲生因斷為欲道斷。所以說"欲寂"。離欲為欲離。彼即彼等斷離邊,故說"生於欲離邊"。從欲出為出,彼即出離思惟。此中以出離思惟語義顯如說欲對治義等義別攝。
Eseva nayoti iminā byāpādapaccanīkaṭṭhena vihiṃsāya paccanīkaṭṭhenātiādikaṃ abyāpādāvihiṃsāsaṅkappānaṃ atthuddhāraṇavidhiṃ atidisati. Nekkhammasaṅkappādayoti ādi-saddena abyāpādaavihiṃsāsaṅkappe eva saṅgaṇhāti. Kāma…pe… saññānanti kāmavitakkādiviratisampayuttānaṃ nekkhammādisaññānaṃ. Nānattāti nānākhaṇikattā. Tīsu ṭhānesūti tippakāresu kāraṇesu. Uppannassāti uppajjanārahassa. Bhūmiladdhauppannaṃ idhādhippetaṃ. Esa nayo ito paresupi. Padacchedatoti kāraṇupacchedato. Padanti hi uppattikāraṇanti vuttovāyamattho. Anuppattisādhanavasenāti yathā saṅkappo āyatiṃ nuppajjati, evaṃ anuppattisādhanavasena. Sammādiṭṭhi viya ekova kusalasaṅkappo uppajjati.
Catūsu ṭhānesūti visaṃvādanādīsu catūsu vītikkamaṭṭhānesu. Pabbajitānaṃ micchājīvo nāma āhāranimittakoti āha 『『khādanīyabhojanīyādīnaṃ atthāyā』』ti. Sabbaso anesanāya pahānaṃ sammāājīvoti āha 『『buddhappasatthena ājīvenā』』ti. Kammapathapattānaṃ vasena 『『sattasu ṭhānesū』』ti vuttaṃ. Akammapathapattāya hi anesanāya so padaghātaṃ karotiyeva.
Tathārūpe vā ārammaṇeti yasmiṃ ārammaṇe imassa pubbe kilesā na uppannā, tasmiṃ eva. Anuppannānanti anuppādassapi patthanāvasena anuppannānaṃ. Vīriyacchandanti vīriyassa nibbattetukāmatāchandaṃ. 『『Chandasampayuttavīriyañcā』』ti vadanti. Vīriyameva pana anuppannākusalānuppādane labbhamānachandatāya dhurasampaggahatāya chandapariyāyena vuttaṃ. Tathā hi vīriyaṃ – 『『anikkhittachandatā anikkhittadhuratā』』ti (dha. sa. 26) niddiṭṭhaṃ. Kosajjapakkhe patituṃ adatvā cittaṃ paggahitaṃ karoti. Padhānanti padhānabhūtavīriyaṃ.
Uppattipabandhavasenāti nirantaruppādanavasena. Catūsu ṭhānesu kiccasādhanavasenāti yathāvuttesu catūsu ṭhānesu padhānakiccassa nipphādanavasena anuppādanādivasena. Kiccasādhanavasenāti kāyavedanācittadhammesu subhasukhaniccaattagāhavidhamanavasena asubhadukkhāniccānattasādhanavasena.
我來將這段巴利文直譯成簡體中文: "此即方法"以此示比照瞋對治義、害對治義等無瞋無害思惟義釋方式。"出離思惟等"以等字唯攝無瞋無害思惟。"欲等想"即與出離等離欲尋等相應想。"異"即異剎那。"於三處"即三種因。"已生"即應生。此意指得地已生。此後亦如是方法。"斷緣"即因斷。因緣說為生因即此義。"以令不產生就"即令思惟未來不生如是以不產生就。如正見唯一善思惟生。 "於四處"即妄語等四違越處。"出家者邪命名依食"故說"為嚼食噉食等"。"完全斷邪求為正命"故說"以佛贊命"。依得業道說"於七處"。因未得業道邪求彼即作斷緣。 "如是所緣"即此前煩惱未生彼所緣。"未生"即依希求未生亦未生。"精進欲"即精進欲生欲。說"與欲相應精進"。但精進于未生不善不生得欲性負擔執持性以欲異名說。如是精進 - "不捨欲性不捨擔"如是說。不令落懈怠分令心提舉。"勤"即勤性精進。 "以相續生"即以無間生。"於四處以作用成就"即于如說四處以勤作用成就依不生等。"以作用成就"即于身受心法以破除凈樂常我執以成就不凈苦無常無我。
Ayanti yathāvutto sadisāsadisatāviseso. Assāti maggassa. Ettha kathanti yadi rūpāvacaracatutthajjhānato paṭṭhāya yāva sabbabhavaggā jhānaṅgamaggaṅgabojjhaṅgānaṃ sadisatā, evaṃ sante 『『āruppe catukkapañcakajjhānaṃ uppajjati, tañca lokuttara』』nti ettha kathaṃ attho gahetabboti āha 『『etthāpī』』tiādi. Taṃjhānikāvāti paṭhamajjhānādīsu yaṃ jhānaṃ maggapaṭilābhassa pādakabhūtaṃ, taṃjhānikāva assa ariyassa uparipi tayo maggā. Evanti vuttākārena. Pādakajjhānameva niyameti āruppe catukkapañcakajjhānuppattiyaṃ. Vipassanāya ārammaṇabhūtā khandhāti sammasitakhandhe vadanti. Puggalajjhāsayo niyameti pādakasammasitajjhānānaṃ bhede. Yasmā saṅkhārupekkhāñāṇameva ariyamaggassa bojjhaṅgādivisesaṃ niyameti, tato dutiyādipādakajjhānato uppannassa saṅkhārupekkhāñāṇassa pādakajjhānātikkantānaṃ aṅgānaṃ asamāpajjitukāmatāvirāgabhāvato itarassa ca atabbhāvato tīsupi vādesu vipassanāva niyametīti veditabbo, tasmā vipassanāniyameneva hi paṭhamavādepi apādakajjhānādipādakāpi maggā paṭhamajjhānikā honti. Itarehi ca pādakajjhānehi vipassanāniyamehi taṃtaṃjhānikāva. Evaṃ sesavādesu vipassanāniyamo yathāsambhavaṃ yojetabbo. Dutiyavāde taṃtaṃjhānikatā sammasitasaṅkhāravipassanāniyamehi hoti. Tatra hi vipassanā taṃtaṃvirāgabhāvanā bhāvetabbā, na somanassasahagatā upekkhāsahagatā hutvā jhānaṅgādiniyamaṃ maggassa karotīti evaṃ vipassanāniyamo vuttanayeneva veditabbo. Imasmiñca vāde pādakasammasitajjhānupanissayasabbhāve ajjhāsayo ekantena hotīti 『『puggalajjhāsayo niyametīti vadantī』』ti vuttaṃ, aṭṭhakathāyaṃ pana visuddhimaggassa etissā aṭṭhakathāya ekasaṅgahitattā 『『tesaṃ vādavinicchayo…pe… veditabbo』』ti vuttaṃ. Pubbabhāgeti vipassanākkhaṇe.
Vibhaṅgasuttavaṇṇanā niṭṭhitā.
- Sūkasuttavaṇṇanā
9.Sūkanti sāliyavādīnaṃ vālamāha. So hi nikantakasadiso paṭimukhagataṃ hatthaṃ vā pādaṃ vā bhindati, tasmā bhedaṃ icchantena uddhaggaṃ katvā ṭhapitaṃ sammāpaṇihitaṃ nāma, tathā aṭṭhapitaṃ micchāpaṇihitaṃ nāmāti vuttaṃ. Micchāpaṇihitāyāti kammassakatapaññāya micchāṭhapanaṃ nāma – 『『ime sattā kammavasena sukhadukkhaṃ paccanubhavanti, taṃ pana kammaṃ issarassa icchāvasena brahmā nimminātī』』tiādinā micchāpakappanaṃ. Keci pana 『『natthi dinnantiādinā nayena pavatti, tassa vā ñāṇassa appavattī』』ti vadanti. Maggabhāvanāyāti etthāpi micchāmaggassa pavattanaṃ, ariyamaggassa vā appavattanaṃ micchāṭhapanaṃ. Tenāha 『『appavattitattā』』ti. Avijjaṃ bhindissatīti avijjaṃ samucchindissati. Magganissitaṃ katvā magge eva pakkhipitvā. Tañhi ñāṇaṃ maggassa mūlakāraṇaṃ magge siddhe tassa kiccassa matthakappattito. 『『Sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāyā』』ti vuttattā missakamaggo kathito. Chavibhedasadiso cettha avijjābhedo, lohituppādasadiso lokuttaramaggabhāvo daṭṭhabbo.
Sūkasuttavaṇṇanā niṭṭhitā.
- Nandiyasuttavaṇṇanā
10.Channaparibbājako vatthacchādiyā channaṅgaparibbājako, na naggaparibbājako.
Avijjāvaggavaṇṇanā niṭṭhitā.
-
Vihāravaggo
-
Paṭhamavihārasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: "此"即如說類似不類似差別。"彼"即道。"此中如何"即如果從色界第四禪乃至一切有頂禪支道支覺支相似,如是"無色生四禪五禪,彼為出世",此中如何取義?故說"於此"等。"彼禪者"即于初禪等中作為得道基礎之禪,彼禪者為彼聖者上三道。"如是"即如說方式。基礎禪即決定於無色四禪五禪生。"為觀所緣蘊"說觀察蘊。人意樂決定基礎觀察禪差別。因行舍智即決定聖道覺支等差別,故從第二等基礎禪生行舍智不欲入超基礎禪支離欲性及無彼故,於三說中應知唯觀決定,故由觀決定於初說中非基礎禪等基礎道亦為初禪,以余基礎禪觀決定為彼彼禪。如是余說中觀決定應隨適合配合。第二說中彼彼禪性以觀察行觀決定。彼中觀為彼彼離欲修應修,非與喜俱舍俱作禪支等決定於道,如是應知如說方式觀決定。此說中基礎觀察禪近依有時意樂必定故說"人意樂決定"。註釋中因攝於清凈道此註釋為一故說"彼等說決定應知"。"前分"即觀剎那。 分別經註釋終。 9. 刺經註釋 9. "刺"說稻等莖。彼如刺針向面傷手足,故欲破當立向上名正置,不如是立名邪置故說。"邪置"即業自性慧邪立名 - "此等有情依業受苦樂,但彼業依自在欲梵天化作"等邪計。某說"無佈施等方式轉,或彼智不轉"。"道修"於此中亦邪道轉,或聖道不轉為邪置。所以說"因不轉"。"當破無明"即當斷無明。依道作于道中置。彼智為道根本因,道成就彼作用達頂故。因說"依正置見依正置道修"說雜道。此中應見破無明如破皮,出世道如出血。 刺經註釋終。 10. 難提經註釋 10. 遮覆遊行者爲著衣遮六支遊行者,非裸行遊行者。 無明品註釋終。 2. 住品 1. 第一住經註釋
11.Aḍḍhamāsanti accantasaṃyoge upayogavacanaṃ. Paṭisallīyitunti yathāvuttaṃ kālaṃ paṭi divase divase samāpattiyaṃ dhammacintāyaṃ cittaṃ nilīyituṃ. Vinetabboti samucchedavinayena vinetabbo ariyamaggādhigantabbo. Tanti diṭṭhānugatiāpajjanaṃ. Assāti janatāya. Apagacchatīti satthu santikato apeti. Sūti nipātamattaṃ.
Padesenāti ekadesena. Saha padesenāti sapadeso. Svāyaṃ sapadeso yasmā vedanāvaseneva pāḷiyaṃ āgato, tasmā paramatthadhammakoṭṭhāse vedanā anavasesato labbhati, te gaṇhanto 『『khandhapadeso』』tiādimāha. Taṃ sabbanti khandhapadesādikaṃ sabbampi. 『『Sammasanto』』ti padassa atthadassanavasena 『『paccavekkhanto』』ti āha. Paccavekkhaṇā idha sammasanaṃ nāma, na vipassanā. Vipassanāsammasanaṃ pana bhagavato visākhapuṇṇamāyaṃ eva nipphannaṃ, tasmā bhagavato aññabhūmikāpi vedanā aññabhūmikānaṃ sattānaṃ viruddhā uppajjatevāti vuttaṃ 『『yāva bhavaggā pavattā sukhā vedanā』』ti. Sabbākārenāti sarūpato samudayato atthaṅgamato assādāditoti sabbākārena. Pariggaṇhanto upaparikkhanto.
Nippadesāneva anavasesāneva. Indriyasatipaṭṭhānapadeso suviññeyyoti anuddhato. Assāti bhagavato. Ṭhāneti tasmiṃ tasmiṃ paccavekkhitabbasaṅkhāte okāse. Sā sā ca vihārasamāpattīti khandhavasena āyatanādivasena ca pavattitvā tesaṃ ekadesabhūtaṃ vedanaṃyeva pariggahetvā taṃ sammasitvā anukkamena samāpannā jhānasamāpatti phalasamāpatti ca. Phalasamāpatti hi tathā sammasitvā punappunaṃ samāpajjanavasena atthato abhinnāpi adhiṭṭhānabhūtadhammabhedena bhinnā viya vuccati, yato catuvīsatikoṭisatasahassabhedā devasikaṃ vaḷañjanasamāpattiyo aṭṭhakathāyaṃ vuttā. Kāmaṃ aññadhammavasenapi jātā eva, vedanāvasena panettha abhiniveso kato vedanānubhāvena jātā. Kasmā evaṃ jātāti? Buddhānaṃ ñāṇapadassa antaravibhāgattā. Tathā hi bhagavā sakalampi aḍḍhamāsaṃ vedanāvaseneva sammasanaṃ pavatteti, tadanusārena ca tā vihārasamāpattiyo samāpajji. Tayidaṃ acchariyaṃ anaññasādhāraṇaṃ bhikkhū pavedento satthā – 『『yena svāha』』ntiādimavoca.
Akusalāvāti pāṇātipāta-adinnādāna-kāmesumicchācāra-musāvāda-pisuṇavācāsamphappalāpa-abhijjhā-byāpādavasena taṃtaṃmicchādassanavasena ca akusalā vedanā eva hoti. Brahmalokādīsu uppajjitvā tattha niccā dhuvā bhavissāmāti evaṃ diṭṭhiṃ upanissāyāti yojetabbaṃ. Devakulādīsu devapūjatthaṃ, sabbajanaparibhogatthaṃ vā mālāvacchaṃ ropenti. Vadhabandhanādīnīti ādi-saddena adinnādāna-micchācāra-musāvāda-pisuṇavācā-samphappalāpādīnaṃ saṅgaho daṭṭhabbo. Diṭṭhadhammavipākassa apacurattā apākaṭattā ca 『『bhavantaragatāna』』nti vuttaṃ.
我來將這段巴利文直譯成簡體中文: "半月"為完全結合對格。"獨坐"即于如說時每日于定於法思惟心寂止。"應調伏"即以斷調伏應得聖道。"彼"即隨入見。"彼"即人們。"離去"即從師處離。"蘇"為語助。 "一分"即部分。"與一分"即有分。此有分因唯依受于聖典來,故於勝義法類受無餘得,取彼說"蘊分"等。"彼一切"即蘊分等一切。依示"觀察"義說"省察"。此中省察名觀察,非觀。但世尊觀察觀于毗舍佉月圓日成就,故說"乃至有頂轉樂受"因世尊餘地受于餘地有情相違生。"一切行相"即由自性集滅味等一切行相。觀察審察。 "無分"即無餘。不說根念處分易了知。"彼"即世尊。"處"即于彼彼應省察所說處。"彼彼住定"即依蘊依處等轉后取彼等一分受已觀察彼次第所入禪定果定。因如是觀察以再再入故果定雖實無別依所依法差別說如別,故註釋說日享用定二十四億十萬差別。雖依余法亦已生,此中但依受起觀依受威力生。何故如是生?因諸佛智分別內。如是世尊于整半月唯依受轉觀察,隨順彼入彼等住定。開示此未共希有于諸比丘師說"以此我"等。 "不善"即依殺生不與取邪淫妄語離間語雜穢語貪害以彼彼邪見唯為不善受。應配"依見生於梵世等彼處當常恒"如是。于天廟等種花樹為供養天,或為一切人受用。"殺縛等"以等字應見攝不與取邪淫妄語離間語雜穢語等。因現法報少非顯著故說"至後有"。
Iti nesanti ettha iti-saddo ādiattho, pakārattho vā. Tena yathā pharusavācāvasena, evaṃ tadaññesampi akusalakammānaṃ vasena sammādiṭṭhipaccayā akusalavedanāppavatti yathārahaṃ nīharitvā vattabbā. Eseva nayoti iminā yathā micchādiṭṭhipaccayā sammādiṭṭhipaccayā ca kusalākusalavipākavedanā sahajātakoṭiyā upanissayakoṭiyā ca vasena yathārahaṃ yojetvā dassitā, evaṃ micchāsaṅkappapaccayādīsupi yathārahaṃ yojetvā dassetabbāti imamatthaṃ atidisati. Chandapaccayāti ettha taṇhāchandasahito kattukāmatāchando adhippetoti āha 『『chandapaccayātiādīsu pana chandapaccayā aṭṭhalobhasahagatacittasampayuttā vedanā veditabbā』』ti. Vitakkapaccayāti ettha appanāppattova vitakko adhippetoti vuttaṃ 『『vitakkapaccayā paṭhamajjhānavedanāvā』』ti. Vitakkapaccayā paṭhamajjhānavedanāya gahitattā 『『ṭhapetvā paṭhamajjhāna』』nti. Upari tisso rūpāvacarā, heṭṭhā tisso arūpāvacarā evaṃ sesā cha saññāsamāpattivedanā.
Tiṇṇanti chandavitakkasaññānaṃ. Avūpasameti paṭipakkhena avūpasamite. Tiṇṇañhi tesaṃ sahabhāvena paccayatā aṭṭhalobhasahagatacittesu eva. Tattha yaṃ vattabbaṃ taṃ vuttameva. Chandamattassāti tesu tīsu chandamattassa. Vūpasame paṭhamajjhānavedanāva appanāppattassa adhippetattā. Chandavitakkānaṃ vūpasame dutiyajjhānādivedanā adhippetā saññāya avūpasantattā. Dutiyajjhānādivedanāgahaṇena hi sabbā saññāsamāpattiyo ca gahitāva honti. Tiṇṇampi vūpasameti chandavitakkasaññānaṃ vūpasame nevasaññānāsaññāyatanavedanā adhippetā. Bhavaggappattasaññā hi vūpasamanti chandasaṅkappānaṃ accantasukhumabhāvappattiyā. Heṭṭhā 『『sammādiṭṭhipaccayā』』ti ettha sammādiṭṭhiggahaṇena heṭṭhimamaggasammādiṭṭhipi gahitāva hotīti āha – 『『appattassa pattiyāti arahattaphalassa pattatthāyā』』ti. Atha vā heṭṭhimamaggādhigamena vinā aggamaggo natthīti heṭṭhimamaggādhigamaṃ atthāpannaṃ katvā 『『arahattaphalassa pattatthāyā』』ti vuttaṃ. Āyameti phalena missito hoti etenāti āyāmo, sammāvāyāmoti āha 『『atthi āyāmanti atthi vīriya』』nti. Tassa vīriyārambhassāti aññādhigamakāraṇassa sammāvāyāmassa vasena. Pāḷiyaṃ ṭhāna-saddo kāraṇapariyāyoti āha – 『『arahattaphalassa kāraṇe』』ti. Tappaccayāti ettha taṃ-saddena 『『ṭhāne』』ti vuttakāraṇameva paccāmaṭṭhanti āha – 『『arahattassa ṭhānapaccayā』』ti. Catumaggasahajātāti etena 『『arahattaphalassa pattatthāyā』』ti ettha heṭṭhimamaggānaṃ atthāpattivasena gahitabhāvameva joteti. Keci pana 『『catumaggasahajātāti vatvā nibbattitalokuttaravedanāti bhūtakathanaṃ visesanaṃ. Nibbattitalokuttaravedanāti paṭhamaṃ apekkhitabbaṃ, pacchā catumaggasahajātā』』ti vadanti.
Paṭhamavihārasuttavaṇṇanā niṭṭhitā.
- Dutiyavihārasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: "如是彼等"此中"如是"字為初義或種類義。以此如依惡口,如是依其他不善業隨適合應說依正見不善受轉。"此即方法"以此示如依邪見依正見善不善異熟受依俱生邊緣近依邊如適合配合,如是于邪思惟緣等亦應隨適合配合示。"欲緣"此中說合愛慾作欲故說"于欲緣等中依欲緣應知八貪俱心相應受"。"尋緣"此中意指得安止尋故說"依尋緣初禪受"。因取依尋緣初禪受故"除初禪"。上三色界,下三無色界,如是餘六想定受。 "三"即欲尋想。"不寂"即未以對治寂。因三彼同有為緣唯於八貪俱心。彼中應說者已說。"唯欲"即于彼三中唯欲。"寂"即初禪受因意指得安止。欲尋寂即意指第二禪等受因想未寂。因取第二禪等受即攝一切想定。"三寂"即欲尋想寂意指非想非非想處受。因至有頂想寂欲思惟達極微細性。下"依正見"此中以取正見亦攝下道正見故說"為未得得即為得阿羅漢果"。或因無上道不依得下道,依攝下道得故說"為得阿羅漢果"。"有勤"即與果和合故為勤,正勤故說"有勤即有精進"。"彼精進發"即依得智因正勤。聖典中處字為因異名故說"于阿羅漢果因"。"彼緣"此中以彼字攝說"處"所說因故說"依阿羅漢處緣"。"四道俱生"以此即明"為得阿羅漢果"此中依攝義攝下道。某說"說四道俱生后說生出世受為真實說別法。生出世受為先當觀,后四道俱生"。 第一住經註釋終。 2. 第二住經註釋
- Micchādiṭṭhi vūpasamati sabbaso pahīyati etenāti micchādiṭṭhivūpasamo. 『『Micchādiṭṭhivūpasamo nāma sammādiṭṭhi. Bhavantare uppajjanto atidūreti maññamāno vipākavedanaṃ na gaṇhātī』』ti aṭṭhakathāyaṃ vuttaṃ. 『『Iminā nayenā』』ti atidisitvāpi tamatthaṃ pākaṭataraṃ kātuṃ 『『yassa yassā』』tiādiṃ vatvā eva sāmaññavasena vuttamatthaṃ pacchimesu tīsu padesu sarūpatova dassetuṃ 『『chandavūpasamapaccayā』』tiādimāha, taṃ suviññeyyameva. Vuttatthāneva anantarasutte.
Dutiyavihārasuttavaṇṇanā niṭṭhitā.
3-7. Sekkhasuttādivaṇṇanā
13-17. Tissannampi sikkhānaṃ sikkhanaṃ sīlaṃ etassāti sikkhanasīlo. Sikkhatītipi vā sekkho. Vuttañhetaṃ 『『sikkhatīti kho, bhikkhave, tasmā sekkhoti vuccati. Kiñca sikkhati? Adhisīlampi sikkhatī』』tiādi (a. ni. 3.86). Tīhi phalehi heṭṭhā. Sāpi catutthamaggena saddhiṃ uppannasikkhāpi. Maggakkhaṇe hi sikkhākiccaṃ na niṭṭhitaṃ vippakatabhāvato, phalakkhaṇe pana niṭṭhitaṃ nāma. Uttānatthāneva heṭṭhā vuttanayattā.
Sekkhasuttādivaṇṇanā niṭṭhitā.
Vihāravaggavaṇṇanā niṭṭhitā.
- Micchattavaggavaṇṇanā
21-30.Micchāsabhāvanti ayāthāvasabhāvaṃ aniyyānikasabhāvaṃ. Sammāsabhāvanti yāthāvasabhāvaṃ niyyānikasabhāvaṃ. Micchāpaṭipattādhikaraṇahetūti ettha adhi-saddo anatthakoti āha – 『『micchāpaṭipattikaraṇahetū』』ti. Ñāyati paṭividdhavasena nibbānaṃ gacchatīti ñāyo. So eva taṃsamaṅgīnaṃ vaṭṭadukkhapātato dhāraṇaṭṭhena dhammoti āha – 『『ñāyaṃ dhammanti ariyamaggadhamma』』nti. Ñāṇassa micchāsabhāvo nāma natthīti viññāṇamevettha paccavekkhaṇavasena pavattaṃ ñāṇa-saddena vuccatīti āha 『『micchāviññāṇo』』ti. Micchāpaccavekkhaṇoti kiñci pāpaṃ katvā 『『aho mayā kataṃ sukata』』nti evaṃ pavatto micchāpaccavekkhaṇo. Gosīlagovatādipūraṇaṃ muttīti evaṃ gaṇhato micchāvimutti nāma. Micchāpaṭipadādīhi vivaṭṭanti evaṃ vaṭṭavivaṭṭaṃ kathitaṃ. Puggalo pucchitoti nigamito ca 『『ayaṃ vuccati, bhikkhave, asappuriso』』tiādinā. Kiñcāpi 『『micchādiṭṭhiko hotī』』tiādinā puggalova niddiṭṭho, tathāpi puggalasīsenāyaṃ dhammadesanāti āha 『『dhammo vibhatto』』ti. Tenevāha 『『dhammena puggalo dassito』』ti. Dhammenāti micchādiṭṭhiādikena dhammena. Kalyāṇaputhujjanato paṭṭhāya sabbaso sappurisā nāma, khīṇāsavo sappurisataro. Suppavattaniyoti sukhena pavattetuṃ sakkuṇeyyo. Dhāvatīti gacchati. Paccayuppannena upecca nissitabbato upanisā, paccayo, ekassa sa-kārassa lopaṃ katvā vāti āha – 『『saupanisaṃ sapaccaya』』nti. Parikaraṇato parikkhāro, parivāroti āha – 『『saparikkhāraṃ saparivāra』』nti. Sahajātavasena upanissayavasena ca sapaccayatā kiccasādhane nipphādane sahāyabhāvūpagamane ca saparivāratā daṭṭhabbā.
Micchattavaggavaṇṇanā niṭṭhitā.
- Paṭipattivaggavaṇṇanā
31-
我來將這段巴利文直譯成簡體中文: 因此而邪見寂滅即一切斷故為邪見寂。註釋說:"邪見寂名正見。生於後有以為太遠故不取異熟受"。"以此方法"示已為更明此義說"依彼彼"等后依通性說義,為於後三句自性示說"依欲寂緣"等,彼易了知。義已說於前經。 第二住經註釋終。 3-7. 有學經等註釋 13-17. 三學學習為戒彼故為學習戒。或學故為有學。如說"諸比丘,因學故說為有學。學何?學增上戒"等。以三果下。彼與第四道俱生學亦。因道剎那學事未竟因未成,但果剎那名為竟。淺義已依前說方法。 有學經等註釋終。 住品註釋終。 3. 邪品註釋 21-30. "邪性"即非如實性非出離性。"正性"即如實性出離性。"邪行作因"此中增語詞無義故說"邪行作因"。知即依通達涅槃去故為道。彼即對具彼者依持離輪迴苦義故為法故說"道法即聖道法"。無名為智邪性,此中唯說依省察轉識為智故說"邪識"。邪省察即作某惡"啊我作善"如是轉為邪省察。充牛戒牛行等為解脫如是取為邪解脫。依邪行等輪離輪如是說輪離輪。問人即結"諸比丘,此說為非善士"等。雖依"為邪見"等唯說人,但此以人為首法說故說"法分別"。故說"以法示人"。"以法"即以邪見等法。從善凡夫始一切名善士,漏盡者為善士勝。"易轉"即能易轉。"馳"即去。依緣生應近依故為近依,緣,一沙字省略故說"有近依有緣"。遍作故為資具,眷屬故說"有資具有眷屬"。應見依俱生依近依有緣,於事成作成為助伴義近有眷屬。 邪品註釋終。 4. 行品註釋 31.
40.Ayāthāvapaṭipatti, na yathāpaṭipatti, hetumhipi phalepi ayāthāvavatthusādhanato. Ekaṃ suttaṃ dhammavasena kathitaṃ paṭipattivasena. Ekaṃ suttaṃ puggalavasena kathitaṃ paṭipannakavasena. Saṃsāramahoghassa paratīrabhāvato yo naṃ adhigacchati, taṃ pāreti gametīti pāraṃ, nibbānaṃ, tabbidhuratāya natthi ettha pāranti apāraṃ, saṃsāroti vuttaṃ – 『『apārāpāranti vaṭṭato nibbāna』』nti. Pāraṅgatāti asekkhe sandhāya. Yepi gacchantīti sekkhe. Yepi gamissantīti kalyāṇaputhujjane. Pāragāminoti ettha kita-saddo tikālavācīti evaṃ vuttaṃ.
Tīranti orimatīramāha. Tena vuttaṃ 『『vaṭṭameva anudhāvatī』』ti. Ekantakāḷakattā cittassa apabhassarabhāvakaraṇato kaṇhābhijātihetuto ca vuttaṃ 『『kaṇhanti akusaladhamma』』nti. Vodānabhāvato cittassa pabhassarabhāvakaraṇato sukkābhijātihetuto ca vuttaṃ – 『『sukkanti kusaladhamma』』nti. Kilesamāra-abhisaṅkhāramāra-maccumārānaṃ pavattiṭṭhānatāya okaṃ vuccati vaṭṭaṃ, tabbidhuratāya anokanti nibbānanti āha – 『『okā anokanti vaṭṭato nibbāna』』nti.
Paramatthato samaṇā vuccanti ariyā, samaṇānaṃ bhāvo sāmaññaṃ, ariyamaggo, tena araṇīyato upagantabbato sāmaññattho nibbānanti āha – 『『sāmaññatthanti nibbānaṃ, taṃ hī』』tiādi. Brahmaññatthanti etthāpi iminā nayena attho veditabbo. Brahmaññena ariyamaggena. Rāgakkhayoti ettha iti-saddo ādisaddattho. Tena 『『dosakkhayo mohakkhayo』』ti padadvayaṃ saṅgaṇhāti. Vaṭṭatiyevāti vadanti 『『rāgakkhayo』』ti. Pariyāyena hi arahattassa vattabbattāti.
Paṭipattivaggavaṇṇanā niṭṭhitā.
- Aññatitthiyapeyyālavaggavaṇṇanā
41-48. Aparāparaṃ parivattamānena vattasampannena saṃsāraddhānapariññāvaseneva nibbānassa pattabbattā vuttaṃ – 『『nibbānaṃ patvā pariññātaṃ nāma hotī』』ti. Nibbānaṃ patvāti nibbānappattihetu. Hetuattho hi ayaṃ tvā-saddo yathā – 『『ghataṃ pivitvā balaṃ hoti, sīhaṃ disvā bhayaṃ hotī』』ti. Tasmāti yasmā apariññeyyaparijānanakiccena nibbānassa pattiyā addhānapariññāsiddhi ñāyati, tasmā upacāravasena nibbānaṃ 『『addhānapariññā』』ti vuccati yathā 『『himasanti sūriyaṃ uggametī』』ti. Vijjāvimuttiphalasacchikiriyatthanti ettha vijjāti aggamaggavijjā. Vimuttīti aggamaggasamādhi adhippeto . Tesaṃ phalaṃ aññāti āha – 『『vijjāvimuttiphalena arahattaṃ kathita』』nti. Yāthāvato jānanato paccakkhato dassanato ca ñāṇadassananti idha phalanibbānapaccavekkhaṇā adhippetāti āha – 『『ñāṇadassanena paccavekkhaṇā kathitā』』ti. Sesehīti rāga-virāga-saṃyojanappahāna-anusayasamugghāta-addhānapariññā- āsavakkhaya-vijjā-vimutti-phalasacchikiriyā-ñāṇadassana-anupādāparinibbānapadehi.
Aññatitthiyapeyyālavaggavaṇṇanā niṭṭhitā.
- Sūriyapeyyālavaggavaṇṇanā
49-
我來將這段巴利文直譯成簡體中文: 40. 非如實行,非如法行,因於因果非如實成事故。一經依法說依行。一經依人說依行者。因輪迴大暴流為彼岸性,誰證得彼,令彼到故為彼岸,涅槃,因與彼相違故此無彼岸為非彼岸,輪迴故說"非彼岸彼岸即從輪迴至涅槃"。"到彼岸"即就無學。"誰去"即有學。"誰將去"即善凡夫。"到彼岸"此中作詞為三時言故如是說。 "岸"說此岸。因此說"唯隨輪迴"。因心一向黑暗性作非明凈性,因黑生因故說"黑即不善法"。因凈性,因心作明凈性,因白生因故說"白即善法"。因煩惱魔行魔死魔轉處性說輪迴為居,因與彼相違故無居為涅槃故說"居無居即從輪迴至涅槃"。 勝義說聖為沙門,沙門性為沙門性,聖道,因彼應行應趣故說"沙門義即涅槃,因彼"等。"梵義"此中亦應知依此方法。以梵性即聖道。"貪盡"此中如是字為等字義。以此攝"嗔盡癡盡"二句。說唯轉"貪盡"。因應依種類說阿羅漢果故。 行品註釋終。 5. 異學廣說品註釋 41-48. 因輪轉上下以具輪轉依輪迴路遍知力唯應得涅槃故說"得涅槃即名遍知"。"得涅槃"即涅槃得因。因此為因義如是字,如"飲酥得力,見獅生怖"。"故"即因以未遍知遍知事依得涅槃成就路遍知知,故依近行涅槃說"路遍知",如"因太陽升雪消"。"為明解脫果證目的"此中"明"為上道明。"解脫"意指上道定。彼等果為智故說"以明解脫果說阿羅漢"。依如實知現見為智見,此中意指果涅槃省察故說"以智見說省察"。"余"即以貪離貪結斷隨眠除路遍知漏盡明解脫果證智見無依般涅槃句。 異學廣說品註釋終。 6. 日廣說品註釋 49.
- Yathā aruṇuggaṃ sūriyuggamanassa ekantikaṃ pubbanimittaṃ, evaṃ kalyāṇamittatā ariyamaggapātubhāvassāti sadisūpamā aruṇuggaṃ kalyāṇamittatāya. Kalyāṇamittoti cettha ariyo, ariyamaggo vā daṭṭhabbo sūriyapātubhāvo viya tena vidhūpanīyandhakāravidhamanato. Kusalakattukamyatāchando chandasampadā itarachandato sampannattā. Kārāpakaappamādassāti saccapaṭivedhassa kārāpakassa. Evaṃ sabbattheva sampadāsaddā visesādhigamahetutāya veditabbā. Aññenapi ākārenāti 『『vivekanissita』』ntiādiākārato aññena 『『rāgavinayapariyosāna』』ntiādinā ākārena.
Sūriyapeyyālavaggavaṇṇanā niṭṭhitā.
- Ekadhammapeyyālavaggādivaṇṇanā
63-138.Tathātathā vutte bujjhanakānaṃ ajjhāsayavasena kathito, tasmā 『『vutto eva attho, kasmā puna vutto』』ti na codetabbaṃ.
Ekadhammapeyyālavaggādivaṇṇanā niṭṭhitā.
-
Appamādapeyyālavaggo
-
Tathāgatasuttavaṇṇanā
139.Kārāpakaappamādo nāma 『『ime akusalā dhammā pahātabbā, ime kusalā dhammā uppādetabbā』』ti vuttavajjetabbavajjanasampādetabbasampādanavasena pavatto appamādo. Esāti appamādo. Lokiyova. Na lokuttaro. Ayanti esāti ca appamādameva vadati. Tesanti catubhūmakadhammānaṃ. Paṭilābhakaṭṭhenāti paṭilābhāpanaṭṭhena.
Tathāgatasuttavaṇṇanā niṭṭhitā.
- Padasuttavaṇṇanā
140.Jaṅgalānanti jaṅgalavāsīnaṃ. Jaṅgala-saddo cettha thaddhabhāvasāmaññena pathavīpariyāyo, na anupaṭṭhānavidūradesavācī. Tenāha – 『『pathavītalavāsīna』』nti. Padānaṃ vuccamānattā 『『sapādakapāṇāna』』nti visesetvā vuttaṃ. Samodhānanti antogadhabhāvaṃ. Tenāha – 『『odhānaṃ upakkhepa』』nti, upanetvā pakkhipitabbanti attho.
Padasuttavaṇṇanā niṭṭhitā.
3-10. Kūṭasuttādivaṇṇanā
141-148. Vassikāya pupphaṃ vassikaṃ yathā 『『āmalakiyā phalaṃ āmalaka』』nti. Mahātalasminti uparipāsāde. 『『Yāni kānicī』』ti padehi itarāni samānādhikaraṇāni bhavituṃ yuttānīti 『『paccatte sāmivacana』』nti vatvā tathā vibhattivipariṇāmo kato. 『『Tantāvutāna』』nti padaṃ niddhāraṇe sāmivacananti tattha 『『vatthānī』』ti vacanasesena atthaṃ dassetuṃ 『『atha vā』』tiādi vuttaṃ.
Kūṭasuttādivaṇṇanā niṭṭhitā.
Appamādavaggavaṇṇanā niṭṭhitā.
-
Balakaraṇīyavaggo
-
Balasuttavaṇṇanā
-
Kammāniyeva kammantā yathā suttantā. Ariyaṃ aṭṭhaṅgikaṃ magganti ettha nānantariyakatāya vipassanāpi gahitā eva hotīti vuttaṃ 『『sahavipassana』』nti.
-
Bījasuttavaṇṇanā
-
Pañcavidhampi samūhaṭṭhena bījagāmo nāma. Tadevāti mūlabījādi eva. Sampannanti sahajātamūlavantaṃ. Nīlabhāvato paṭṭhāyāti nīlabhāvāpattito paṭṭhāya.
-
Nāgasuttavaṇṇanā
151.Balaṃ gāhentīti attano sarīrabalaṃ gāhenti. Taṃ pana nāgānaṃ balappatti evāti āha – 『『balaṃ gaṇhantī』』ti. Sambhejjamukhadvāranti mahāsamuddena sambhedagatamahānadīnaṃ mukhadvāraṃ. Nāgā kāyaṃ vaḍḍhentītiādi yasmā ca bhagavatā upamāvasena ābhataṃ, tasmā evameva khoti etthātiādinā upamaṃ saṃsandati. Āgatesūtiādīsu tīsu padesu bhāvenabhāvalakkhaṇe.
- Kumbhasuttavaṇṇanā
153.Napatiāvamatīti ca nikujjitabhāvena udakavamano ghaṭo, na taṃ puna mukhena gaṇhāti. Tenāha 『『na anto pavesetī』』ti.
- Ākāsasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 62. 如明相為日出必然前相,如是善知識性為聖道顯現,故明相與善知識性相似比喻。此中應見"善知識"為聖或聖道,如太陽顯現因彼除破暗故。善欲為欲具足因勝餘欲故具足。"令作不放逸"即真諦通達令作。如是一切處應知具足字為殊勝證得因。"以其他行相"即從"依遠離"等行相以其他"以調貪為后"等行相。 日廣說品註釋終。 7. 一法廣說品等註釋 63-138. 依如是如是說開悟者意樂說,故不應詰問"義已說,何故再說"。 一法廣說品等註釋終。 8. 不放逸廣說品 1. 如來經註釋 139. 名令作不放逸即"此等不善法應斷,此等善法應生"如說以應離應離應修應修轉不放逸。"此"即不放逸。唯世間。非出世間。"此"即說不放逸。"彼等"即四地法。"以得義"即令得義。 如來經註釋終。 2. 足跡經註釋 140. "粗野"即粗野處住。粗野字此中依硬性普遍為地異名,非說不現遠處。故說"地表住"。因說足故特說"有足生"。"集合"即為含攝性。故說"集納",應近納入義。 足跡經註釋終。 3-10. 頂經等註釋 141-148. "雨月"花為雨月,如"菴羅"果為菴羅。"大樓"即上層樓。"任何"句余應相同格故說"主格屬格"依如是變格。"織成"句為屬格分位故以"布"語詞餘示義說"或"等。 頂經等註釋終。 不放逸品註釋終。 9. 力所作品 1. 力經註釋 149. 作業即作業如經典。"聖八支道"此中依無間性攝觀故說"與觀"。 2. 種子經註釋 150. 五種以集義名種聚。"彼即"即根種等。"具足"即具俱生根。"從青性始"即從得青性始。 3. 龍經註釋 151. "取力"即取自身力。但彼為龍得力故說"得力"。"合流口門"即與大海合流大河口門。"龍增身"等因世尊依譬喻引故,故以"如是"等配合喻。"來"等三句依以有有相。 5. 瓶經註釋 153. "不復漏"以伏向性漏水瓶,不復取入口。故說"不入內"。 7. 虛空經註釋
155.Tenetaṃ vuttanti tena ariyamaggassa ijjhanena etesaṃ sabbesaṃ bodhipakkhiyadhammānaṃ ijjhanaṃ vuttaṃ.
8-9-10. Paṭhamameghasuttādivaṇṇanā
156-158.Paṃsurajojallanti bhūmireṇusahajātamalaṃ. Vāṇijakopameti vāṇijakopamapaṭhamasutte cāpi.
11-12. Āgantukasuttādivaṇṇanā
159-160. Sahavipassanassa ariyamaggassa bhāvanāya ijjhanena etaṃ abhiññāpariññeyyādidhammānaṃ abhiññāparijānanādīnaṃ ijjhanaṃ vuttaṃ khattiyādīnaṃ visayaādikaṃ karontassa kathāya sajjitattā.
Balakaraṇīyavaggavaṇṇanā niṭṭhitā.
-
Esanāvaggo
-
Esanāsuttavaṇṇanā
161.Kāmānanti vatthukāmakilesakāmānaṃ. Kilesakāmopi hi kāmitanti parikappitena vidhinā ca adhikarāgehi esanīyo. Bhavānanti tiṇṇaṃ gatīnaṃ. Diṭṭhigatikaparikappitassa brahmacariyassa nimittabhāvato micchādiṭṭhi 『『brahmacariya』』nti adhippetā.
2-11. Vidhāsuttādivaṇṇanā
162-171. Seyyohamasmītiādinā taṃtaṃvibhāgena dhīyanti vidhīyantīti vidhā, mānakoṭṭhāsā, mānaṭṭhapanā vā. Nīhanantīti vibādhenti.
Esanāvaggavaṇṇanā niṭṭhitā.
- Oghavaggo
1-2. Oghasuttādivaṇṇanā
172-173. Vaṭṭe ohananti osīdāpentīti oghā. Rūpārūpabhaveti rūpabhave ca arūpabhave ca rūpārūpataṇhopanissayā rūpārūpāvacarakammanibbattā khandhā. Yojanaṭṭhena yogo.
3-4. Upādānasuttādivaṇṇanā
174-175. Kāmanavasena upādiyanato kāmupādānaṃ. Tenāha 『『kāmaggahaṇa』』nti. Nāmakāyassāti vedanādīnaṃ catunnaṃ arūpakkhandhānaṃ. Ghaṭanapabandhanakilesoti hetunā phalassa kammavaṭṭassa vipākavaṭṭena dukkhappabandhasaññitassa ghaṭanassa sambajjhanassa nibbattakakileso. Antaggāhikadiṭṭhi sassatucchedagāho.
Upādānasuttādivaṇṇanā niṭṭhitā.
5-10. Anusayasuttādivaṇṇanā
176-181.Thāmagataṭṭhenāti sattasantāne thirabhāvūpagamanabhāvena. Thāmagatanti ca aññehi asādhāraṇo kāmarāgādīnaṃyeva āveṇiko sabhāvo daṭṭhabbo. Kāmarāgovāti kāmarāgo eva appahīno. So sati paccayalābhe uppajjanārahatāya santāne anusetīti anusayo. Sesesupīti paṭighānusayādīsu. Orambhāgo vuccati kāmadhātu rūpārūpabhāvato heṭṭhābhūtattā. Tattha pavattiyā paccayabhāvato orambhāgiyāni yathā 『『pacchiyo goduhako』』ti. Saṃyojentīti saṃyojanāni, heṭṭhā viya attho vattabbo. Uddhambhāgo mahaggatabhāgo, tassa hitānīti sabbaṃ heṭṭhā vuttanayattā na vuttanti adhippāyo.
Anusayasuttādivaṇṇanā niṭṭhitā.
Oghavaggavaṇṇanā niṭṭhitā.
Maggasaṃyuttavaṇṇanā niṭṭhitā.
-
Bojjhaṅgasaṃyuttaṃ
-
Pabbatavaggo
1.Himavantasuttavaṇṇanā
- Bujjhati catusaccaṃ ariyasāvako etāyāti bodhaṃ, dhammasāmaggī, ariyasāvako pana catusaccaṃ bujjhatīti bodhi. Aṅgāti kāraṇā. Yāya dhammasāmaggiyāti sambandho. Taṇhāvasena patiṭṭhānaṃ, diṭṭhivasena āyūhanā. Sassatadiṭṭhiyā patiṭṭhānaṃ, ucchedadiṭṭhiyā āyūhanā. Līnavasena patiṭṭhānaṃ, uddhaccavasena āyūhanā. Kāmasukhānuyogavasena patiṭṭhānaṃ, attakilamathānuyogavasena āyūhanā. Oghataraṇasuttavaṇṇanāyaṃ (saṃ. ni.
讓我來將這段巴利文直譯成簡體中文: 155. 故說"此"即因彼聖道成就說此等一切菩提分法成就。 8-9-10. 第一云經等註釋 156-158. "塵垢"即與地塵俱生垢。"商人喻"于商人喻第一經等亦。 11-12. 客經等註釋 159-160. 因與觀聖道修習成就說此通知應通知等法,通知遍知等成就。因剎帝利等作境界等故備話。 力所作品註釋終。 10. 尋求品 1. 尋求經註釋 161. "諸欲"即事欲煩惱欲。煩惱欲亦因所欲,依所設定方式及增上貪應求。"諸有"即三趣。因邪見者所設定梵行為相故意指邪見為"梵行"。 2-11. 種類經等註釋 162-171. "勝我"等依彼彼分別安立種類即種類,慢分,或慢安立。"降伏"即障礙。 尋求品註釋終。 11. 暴流品 1-2. 暴流經等註釋 172-173. 因令沉輪迴為暴流。"色無色有"即色有及無色有,依色無色愛為緣生色無色界業諸蘊。以系義為軛。 3-4. 取經等註釋 174-175. 依欲取為欲取。故說"欲執"。"名身"即受等四無色蘊。"繫縛相續煩惱"即因果業輪迴以異熟輪迴名苦相續繫縛生煩惱。 邊執見為常斷執。 取經等註釋終。 5-10. 隨眠經等註釋 176-181. "以力行義"即依有情相續成堅固性。當見"力行"即與他不共唯欲貪等自性。"欲貪"即未斷欲貪。彼因得緣應生故於相續隨眠為隨眠。"余亦"即于嗔恚隨眠等。說欲界為下分,因色無色有下故。依彼轉為緣故為下分,如"籃牧牛者"。結即結,義應說如下。上分廣大分,彼利即一切因如下說方法不說義趣。 隨眠經等註釋終。 暴流品註釋終。 道相應註釋終。 2. 覺支相應 1. 山品 1. 雪山經註釋 182. 聖弟子以此覺四諦為覺,法和合,聖弟子覺四諦為菩提。"分"即因。"以此法和合"為關係。依愛住立,依見增長。依常見住立,依斷見增長。依退縮住立,依掉舉增長。依樂欲隨順住立,依苦行隨順增長。度暴流經註釋
1.1) –
『『Kilesavasena patiṭṭhānaṃ, abhisaṅkhāravasena āyūhanā. Taṇhādiṭṭhīhi patiṭṭhānaṃ, avasesakilesābhisaṅkhārehi āyūhanā, sabbākusalābhisaṅkhāravasena patiṭṭhānaṃ, sabbalokiyakusalābhisaṅkhāravasena āyūhanā』』ti –
Vuttesu pakāresu idha avuttānaṃ vasena veditabbo. Kilesasantānaniddāya uṭṭhahatīti etena sikhāpattavipassanāsahagatānampi satiādīnaṃ bojjhaṅgabhāvaṃ dasseti. Cattārītiādinā maggaphalena sahagatānaṃ. Sattahi bojjhaṅgehi bhāvitehi saccapaṭivedho hotīti kathamidaṃ jānitabbanti codanaṃ sandhāyāha 『『yathāhā』』tiādi. Jhānaṅgamaggaṅgādayo viyāti etena bodhibojjhaṅgasaddānaṃ samudāyāvayavavisayataṃ dasseti. Senaṅgarathaṅgādayo viyāti etena puggalapaññattiyā avijjamānapaññattibhāvaṃ dasseti.
Bodhāya saṃvattantīti bojjhaṅgāti vuttaṃ 『『kāraṇattho aṅgasaddo』』ti. Bujjhatīti bodhi, bodhiyā eva aṅgāti bojjhaṅgāti vuttaṃ 『『bujjhantīti bojjhaṅgā』』ti. Vipassanādīnaṃ kāraṇānaṃ bujjhitabbānaṃ saccānaṃ anurūpaṃ paccakkhabhāvena paṭimukhaṃ aviparītaṃ sammā bujjhantīti evaṃ vatthuvisesadīpakehi uparimaggehi anubujjhantītiādinā vuttabodhisaddehi nippadesena vuttaṃ 『『bujjhanatāsāmaññena saṅgaṇhātī』』ti. Ettha ca līnapatiṭṭhāna-kāmasukhallikānuyoga-ucchedābhinivesānaṃ dhammavicaya-vīriyapītipadhāna-dhammasāmaggī paṭipakkho. Uddhaccāyūhanaattakilamathānuyoga-sassatābhinivesānaṃ passaddhisamādhi-upekkhāpadhāna-dhammasāmaggī paṭipakkho. Sati pana ubhayatthāpi icchitabbā. Tathā hi sā sabbatthikā vuttā.
Saṃ-saddo pasaṃsāyaṃ. Punadeva sundaro ca atthopīti āha 『『pasattho sundaro ca bojjhaṅgo』』ti. Abhinibbattetīti abhivisiṭṭhabhāvena nibbatteti savisesabhāvaṃ vadati. 『『Eke vaṇṇayantī』』ti vatvā tattha yathāvuttavivekattayato aññaṃ vivekadvayaṃ uddharitvā dassetuṃ 『『te hī』』tiādi vuttaṃ. Tattha jhānakkhaṇe tāva kiccato vikkhambhanavivekanissitaṃ, vipassanākkhaṇe ajjhāsayato paṭippassaddhivivekanissitaṃ bhāvetīti. Tenāha – 『『anuttaraṃ vimokkhaṃ upasampajja viharissāmī』』ti. Tattha tattha nicchayatāya kasiṇajjhānaggahaṇena anuppādānampi gahaṇaṃ daṭṭhabbaṃ.
Himavantasuttavaṇṇanā niṭṭhitā.
- Kāyasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 1.1. "依煩惱住立,依行作增長。依愛見住立,依余煩惱行作增長,依一切不善行作住立,依一切世間善行作增長" - 于說諸方式中應知依此中未說。因煩惱相續睡眠起故,以此示達頂觀俱生念等亦為覺支性。"四"等依道果俱生。以七覺支修習有真諦通達,如何知此應知問故說"如說"等。"如禪支道支等"以此示覺覺支句總別境。"如軍支車支等"以此示人施設為無實施設。 因轉向覺為覺支故說"因義為分字"。覺故為覺,唯覺之支為覺支故說"覺故為覺支"。觀等因,所覺諸諦,隨順,現前性,對前,無倒,正覺,如是以上道明示事特殊隨覺等說覺字無餘故說"攝以覺性共"。此中退縮住立欲樂隨順斷執之擇法精進喜為主法和合為對治。掉舉增長苦行隨順常執之輕安定舍為主法和合為對治。但念於二處皆所欲。如是說彼為遍。 "正"字為讚歎。又善及義故說"讚歎善覺支"。"增長"即殊勝性增長說有殊勝性。說"某說"后,為示從彼所說三遠離別二遠離舉說"彼"等。此中且禪那剎那依作用依止斷遠離,觀剎那依意樂依止息滅遠離修習。故說"當具足住無上解脫"。此中應見以取遍禪亦取不生。 雪山經註釋終。 2. 身經註釋
- Tiṭṭhanti etenāti ṭhiti, kāraṇaṃ. Kammautucittāhārasaññito catubbidho paccayo ṭhiti etassāti paccayaṭṭhitiko. Āhārapaccayasaddā hi ekatthā. Subhampīti kāmacchando paccayo, asubhe subhākārena pavattanato subhanti vuccati. Tena kāraṇena pavattanakassa aññassa kāmacchandassa nimittattā subhanimittanti. Subhassāti yathāvuttassa subhassa. Ārammaṇampīti subhākārena, iṭṭhākārena vā gayhamānaṃ rūpādiārammaṇampi subhanimittaṃ vuttākārena. Anupāyamanasikāroti ākaṅkhitassa hitasukhassa anupāyabhūto manasikāro, tato eva uppathamanasikāroti ayonisomanasikāro. Tasminti yathāniddhārite kāmacchandabhūte tadārammaṇabhūte ca duvidhepi subhanimitte. Aṭṭhakathāyaṃ pana 『『subhārammaṇe』』icceva vuttaṃ. Atthi, bhikkhave, subhanimittantiādīti ādi-saddena kāmacchandanīvaraṇassa āhāradassanapāḷi uttānāti katvā vuttaṃ – 『『evaṃ sabbanīvaraṇesu yojanā veditabbā』』ti.
Paṭighopipaṭighanimittaṃ purimuppannassa pacchā uppajjanakassa nimittabhāvato. Paṭighārammaṇaṃ nāma ekūnavīsati āghātavatthubhūtā sattasaṅkhārā. Aratīti pantasenāsanādīsu aramaṇaṃ . Ukkaṇṭhitāti ukkaṇṭhabhāvo. Pantesūti dūresu, vivittesu vā. Adhikusalesūti samathavipassanādhammesu. Arati ratipaṭipakkho. Aratitāti aramaṇākāro. Anabhiratīti anabhiratabhāvo. Anabhiramaṇāti anabhiramaṇākāro. Ukkaṇṭhitāti ukkaṇṭhanākāro. Paritassitāti ukkaṇṭhanavaseneva paritassanā.
Āgantukaṃ, na sabhāvasiddhaṃ. Kāyālasiyanti nāmakāye alasabhāvo. Sammohavinodaniyaṃ pana 『『tandīti jātiālasiya』』nti vuttaṃ. Vadatīti etena atisītādipaccayā saṅkocāpattiṃ dasseti. Yaṃ sandhāya vuttaṃ kilesavatthuvibhaṅge (vibha. aṭṭha. 857). Tandīti jātiālasiyaṃ. Tandiyanāti tandiyanākāro. Tandimanakatāti tandiyā abhibhūtacittatā. Alasassa bhāvo ālasyaṃ. Ālasyāyanākāro ālasyāyanā. Ālasyāyitassa bhāvo ālasyāyitattaṃ. Iti sabbehipi imehi padehi kilesavasena kāyālasiyaṃ kathitaṃ.
Kilesavasenāti sammohavasena. Kāyavinamanāti kāyassa virūpato namanā. Jambhanāti phandanā. Punappunaṃ jambhanā vijambhanā. Ānamanāti purato namanā. Vinamanāti pacchato namanā. Sannamanāti samantato namanā. Paṇamanāti yathā hi tantato uṭṭhitapesakāro kiñcideva upariṭṭhitaṃ gahetvā ujuṃ kāyaṃ ussāpeti, evaṃ kāyassa uddhaṃ ṭhapanā. Byādhiyakanti uppannabyādhitā. Iti sabbehipi imehi padehi kilesavasena kāyaphandanameva kathitaṃ (vibha. aṭṭha. 858).
Bhattapariḷāhoti bhattavasena pariḷāhuppatti. Bhuttāvissāti bhuttavato. Bhattamucchāti bhattagelaññaṃ. Atibhuttapaccayā hi mucchāpatto viya hoti. Bhattakilamathoti bhuttapaccayā kilantabhāvo. Bhattapariḷāhoti bhattadaratho. Kucchipūraṃ bhuttavato hi pariḷāhuppattiyā upahatindriyo viya hoti, kāyo khijjati. Kāyaduṭṭhullanti bhuttabhattaṃ nissāya kāyassa akammaññatā.
我來將這段巴利文直譯成簡體中文: 183. "以此住"為住,為因。業時心食名為四種緣住於此為依緣住。食緣字實同義。"凈亦"即欲貪緣,因於不凈以凈相轉說為凈。因彼因生余欲貪相故凈相。"凈"即如說凈。"所緣亦"即以凈相,或以可意相所取色等所緣亦如說相凈相。"非方便作意"即非所欲利樂方便作意,因此即邪路作意為非如理作意。"彼"即如決定欲貪性及彼所緣性二種凈相。但註釋中唯說"凈所緣"。"諸比丘,有凈相"等,以等字示欲貪蓋食說經文淺顯故說"應知如是於一切蓋配合"。 嗔亦為嗔相因前生為後生相性。名嗔所緣即十九嗔恨事有情行。"不樂"即不樂僻靜坐處等。"憂"即憂性。"僻"即遠或遠離。"增善"即止觀法。不樂為樂對治。"不樂性"即不樂相。"不喜"即不喜性。"不喜樂"即不喜樂相。"憂"即憂相。"惱"即唯依憂惱。 客,非自性成就。"身懶惰"即名身懶性。但除癡解釋說"昏沉即生懶"。"說"以此示因太冷等緣成萎縮。就此說煩惱事分別。昏沉即生懶。"昏沉性"即昏沉相。"心被昏沉"即心被昏沉征服性。懶性為懶惰。懶惰相為懶惰性。懶惰性的狀態為懶惰狀態。如是以一切此等句依煩惱說身懶惰。 "依煩惱"即依癡。"身屈曲"即身不正屈曲。"伸"即動。數數伸為伸展。"前曲"即向前曲。"后曲"即向後曲。"遍曲"即周遍曲。"舉"即如離座織工取某在上站直身,如是身向上住立。"病"即生病性。如是以一切此等句依煩惱唯說身動(分別注858)。 "食熱"即依食生熱。"已食"即已食者。"食昏迷"即食病。因食過量故如陷昏迷。"食疲勞"即因食疲勞性。"食熱"即食苦。因腹滿食者生熱故如損根,身疲。"身重"即依所食食身不適業。
Cittassalīyanākāroti ārammaṇe cittassa saṅkocappatti. Cittassa akalyatāti cittassa gilānabhāvo. Gilānoti akallako vuccati. Tathā cāha 『『nāhaṃ, bhante, akallako』』ti. Akammaññatāti cittagelaññasaṅkhāto akammaññanākāro. Olīyanāti olīyanākāro. Iriyāpathikampi cittaṃ yassa vasena iriyāpathaṃ sandhāretuṃ asakkonto olīyati, tassa taṃ ākāraṃ sandhāya vuttaṃ 『『olīyanā』』ti. Dutiyapadaṃ upasaggena vaḍḍhitaṃ. Līnanti avipphārikatāya saṅkocappattaṃ. Itare dve ākāraniddesā. Thinanti avipphārikatāya anussāhanā asaṅgahanasaṅgahanaṃ. Thiyanākāro thiyanā. Thiyitattanti thiyitassa ākāro, avipphārikatāti attho.
Cetaso avūpasamoti cittassa avūpasantatā asannisinnabhāvo. Tenāha – 『『avūpasantākāro』』ti. Atthato panetanti svāyaṃ avūpasantākāro vikkhepasabhāvattā vikkhepahetutāya ca atthato etaṃ uddhaccakukkuccameva.
Vicikicchāya ārammaṇadhammā nāma 『『buddhe kaṅkhatī』』tiādinā āgataaṭṭhakaṅkhāvatthubhūtā dhammā. Yasmā vicikicchā byāpādādayo viya anu anu uggahaṇapaccayā uppajjati, tasmā kaṅkhāṭṭhānīyaṃ ārammaṇameva dassitaṃ 『『vicikicchāya ārammaṇadhammā』』ti. Yasmā purimuppannā vicikicchā pacchā vicikicchāya paccayo hoti, tasmā vicikicchāpi vicikicchāṭṭhānīyadhammā veditabbā. Tatrāyaṃ vacanattho – tiṭṭhanti pavattanti etthāti ṭhānīyā, vicikicchā eva ṭhānīyā vicikicchāṭṭhānīyā. Aṭṭhakathāyaṃ pana ārammaṇassapi tattha visesapaccayataṃ upādāya 『『kāmacchando vicikicchāti ime dve dhammā ārammaṇena kathitā』』ti vuttaṃ. Subhanimittassa hi paccayabhāvamattaṃ sandhāyetaṃ vuttaṃ, tathāpi yathā 『『paṭighampi paṭighanimitta』』nti katvā 『『byāpādo upanissayena kathito』』ti vuttaṃ, evaṃ subhampi subhanimittanti katvā kāmacchando upanissayena kathitoti sakkā viññātuṃ. Sesā thinamiddhauddhaccakukkuccāni. Tattha thinamiddhaṃ aññamaññaṃ sahajātādivasena paccayo, tathā uddhaccakukkuccanti. Ubhayesampi upanissayakoṭiyā paccayabhāve vattabbameva natthīti āha 『『sahajātena ca upanissayena cā』』ti.
Yasmā sati nāma 『『cattāro satipaṭṭhānā』』tiādinā tesaṃ tesaṃ dhammānaṃ anussaraṇavasena vattati, tasmā te dhammā satisambojjhaṅgaṭṭhānīyā nāma. Lokuttaradhamme ca anussavādivasena gahetvā tathā pavattateva. Tena vuttaṃ 『『satiyā』』tiādi.
Kosallaṃ vuccati paññā, tato uppannā kosallasambhūtā. Anavajjasukhavipākāti anavajjā hutvā sukhavipākā vipaccanakā. Padadvayena paccayato sabhāvato kiccato phalato kusaladhammaṃ dasseti. Akusalaniddesepi eseva nayo. Sāvajjāti gārayhā. Anavajjāti agārayhā. Hīnā lāmakā. Paṇītā seṭṭhā. Kaṇhā kāḷakā asuddhā. Sukkā odātā suddhā . Paṭibhāga-saddo paṭhame vikappe sadisakoṭṭhāsattho, dutiye paṭipakkhakoṭṭhāsattho, tatiye niggahetabbapaṭipakkhakoṭṭhāsattho daṭṭhabbo.
我來將這段巴利文直譯成簡體中文: "心退縮相"即于所緣心成萎縮。"心不適"即心病性。說病者為不適。如是說"尊者,我非不適"。"不堪任"即名心病不堪任相。"退縮"即退縮相。依彼力連威儀心亦不能持威儀而退縮,就彼相說"退縮"。第二句以字首增長。"昏昧"即因不舒展成萎縮。餘二為相說明。"惛沉"即因不舒展無策勵無攝持。"惛沉性"即惛沉相。"惛沉狀態"即惛沉相,不舒展義。 "心不寂靜"即心不寂靜性不安定性。故說"不寂靜相"。"此義"即此不寂靜相因掉舉性及為掉舉因故義即此掉舉惡作。 名疑所緣法即"疑佛"等所說八疑事法。因疑如嗔恚等依數數執持緣生,故示唯疑處所緣為"疑所緣法"。因前生疑為后疑緣,故應知疑亦為疑處法。此中語義 - "住"即轉此為處,疑即處為疑處。但註釋中就彼特殊緣性依所緣亦說"欲貪疑此二法依所緣說"。因此唯就凈相緣性說,如是亦,如說"嗔亦為嗔相"故說"嗔恚依近依說",如是"凈亦為凈相"故能知欲貪依近依說。余為惛沉睡眠掉舉惡作。此中惛沉睡眠互為俱生等緣,如是掉舉惡作。二者皆依近依邊緣性無可說故說"依俱生及近依"。 因念即"四念處"等依彼彼法憶念而轉,故彼法名念覺支處。及依傳聞等取出世法亦如是轉。故說"念"等。 說善巧為慧,從彼生為從善巧生。"無罪樂異熟"即為無罪而熟為樂異熟。以二句從緣性自性作用果示善法。于不善說明亦此方法。"有罪"即應呵。"無罪"即不應呵。"劣"為下。"勝"為上。"黑"為黑不凈。"白"為白凈。相分字于初分別為同分義,于第二為對治分義,于第三應見為應制對治分義。
Kusalakiriyāya ādikammabhāvena pavattavīriyaṃ dhitisabhāvatāya dhātūti vuttanti āha 『『ārambhadhātūti paṭhamārambhavīriya』』nti. Laddhāsevanaṃ vīriyaṃ balappattaṃ hutvā paṭipakkhaṃ vidhamatīti āha – 『『nikkamadhātūti kosajjato nikkhantattā tato balavatara』』nti. Adhimattādhimattatarānaṃ paṭipakkhadhammānaṃ vidhamanasamatthaṃ paṭupaṭutarādibhāvappattaṃ hotīti āha – 『『parakkamadhātūti paraṃ paraṃ ṭhānaṃ akkamanatāya tatopi balavatara』』nti.
Tiṭṭhati pavattati etthāti ṭhānīyā. Ārammaṇadhammā, pītisambojjhaṅgassa ṭhānīyāti pītisambojjhaṅgaṭṭhānīyāti 『『pītiyā ārammaṇadhammā』』ti vuttaṃ. Yasmā aparāparuppattiyā pītipi tathā vattabbataṃ labhatīti vuttaṃ visuddhimagge 『『pītiyā eva taṃ nāma』』nti. Darathapassaddhīti daratho kilesapariḷāho, so passambhati etāyāti darathapassaddhi, kāyapassaddhiyā vedanādikhandhattayassa viya rūpakāyassapi passambhanaṃ hoti, cittapassaddhiyā cittasseva passambhanaṃ, tato evettha bhagavatā lahutādīnaṃ viya duvidhatā vuttā. Tathā samāhitākāraṃ sallakkhetvā gayhamāno samathova samathanimittaṃ, tassa ārammaṇabhūtaṃ paṭibhāganimittampi. Vividhaṃ aggaṃ etassāti byaggo, vikkhepo. Tathā hi so anavaṭṭhānaraso bhantatāpaccupaṭṭhāno vutto. Ekaggabhāvato byaggapaṭipakkhoti abyaggo, samādhi, so eva nimittanti pubbe viya vattabbaṃ. Tenāha 『『tasseva vevacana』』nti.
Yo ārammaṇe iṭṭhāniṭṭhākāraṃ anādiyitvā gahetabbo majjhattākāro, yo ca pubbe upekkhāsambojjhaṅgassa bhāvanāvasena uppanno majjhattākāro, duvidhopi so upekkhāya ārammaṇadhammoti adhippetoti āha – 『『atthato pana majjhattākāro upekkhāṭṭhānīyā dhammāti veditabbo』』ti. Ārammaṇena kathitā ārammaṇasseva tesaṃ visesapaccayabhāvato. Sesāti vīriyādayo cattāro dhammā. Tesañhi upanissayova sātisayo icchitabboti.
Kāyasuttavaṇṇanā niṭṭhitā.
- Sīlasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 于善作業以初業轉精進,因堅固性為界故說故說"發起界即初發起精進"。獲得修習精進成有力而破對治故說"出離界即因從懈怠出故更有力"。能破極勝極勝對治法成利利等性故說"精勤界即因向上上處故更有力"。 "住"即轉此故為處。所緣法,喜覺支的處為喜覺支處故說"喜的所緣法"。因後後生喜亦得如是說性故清凈道說"即彼名為喜"。"熱惱止息"即熱惱為煩惱熱,以此息故為熱惱止息,身輕安如受等三蘊亦令色身止息,心輕安唯令心止息,因此此處世尊如說輕等二種性。如是觀察安定相而取唯止為止相,及彼所緣似相。"有支"即種種支為此為散亂。如是說彼以不住為味,現起散亂。因一境性為散亂對治故無散亂,定,彼即相應如前說。故說"彼同義"。 于所緣不取可意不可意相應取中舍相,及前依修習舍覺支生中舍相,二種皆意為舍所緣法故說"義則應知中舍相為舍處法"。依所緣說因唯所緣為彼等特殊緣性。"余"即精進等四法。應欲彼等唯殊勝近依故。 身經註釋終。 3. 戒經註釋
184.Khīṇāsavassa lokuttaraṃ sīlaṃ nāma maggaphalapariyāpannā sammāvācākammantājīvā sīlalakkhaṇappattā tadaññe cetanādayo. Lokiyaṃ pana kiriyābyākatacittapariyāpannaṃ cārittasīlaṃ, vārittasīlassa pana sambhavo eva natthi viramaṇavasena pavattiyā abhāvato. 『『Pubbabhāgasīlaṃ lokiyasīla』』nti keci.
Cakkhudassananti cakkhūhi dassanaṃ. Lakkhaṇassa dassananti sabhāvadhammānaṃ saṅkhatānaṃ paccattalakkhaṇassa ñātapariññāya, aniccādisāmaññalakkhaṇassa tīraṇapariññāya dassanaṃ. Pajahantopi hi te pahātabbākārato passati nāma. Nibbānassa tathalakkhaṇaṃ maggaphalehi dassanaṃ, taṃ pana paṭivijjhanaṃ. Jhānena pathavīkasiṇādīnaṃ, abhiññāhi rūpānaṃ dassanampi ñāṇadassanameva. Cakkhudassanaṃ adhippetaṃ savanapayirupāsanānaṃ parato gahitattā. Pañhapayirupāsananti pañhapucchanavasena payirupāsanaṃ aññakammatthāya upasaṅkamanassa kevalaṃ upasaṅkamaneneva jotitattā.
Ariyānaṃ anussati nāma guṇavasena, tatthāpi laddhaovādāvajjanamukhena yathābhūtasīlādiguṇānussaraṇanti dassetuṃ 『『jhānavipassanā』』tiādi vuttaṃ. Aññesaṃyeva santiketi ariyehi aññesaṃ sāsanikānaṃyeva santike. Tenāha – 『『anupabbajjā nāmā』』ti. Aññesūti sāsanikehi aññesu tāpasaparibbājakādīsu. Tattha hi pabbajjā ariyānaṃ anupabbajjā nāma na hotīti vuttaṃ.
Satasahassamattāahesuṃ samantapāsādikattā mahātherassa. Laṅkādīpeti nissayasīsena nissitasallakkhaṇaṃ. Na hi pabbajjā dīpapaṭiladdhā, atha kho dīpanivāsiācariyapaṭiladdhā. Mahinda…pe… pabbajanti nāma tassa parivāratāya pabbajjāyāti.
Saratīti taṃ ovādānusāsanidhammaṃ cinteti citte karoti. Vitakkāhataṃ karotīti punappunaṃ parivitakkanena tadatthaṃ vitakkanipphāditaṃ karoti. Āraddho hotīti sampādito hoti. Taṃ pana sampādanaṃ pāripūri evāti āha 『『paripuṇṇo hotī』』ti. Tatthāti yathāvutte dhamme. Ñāṇacāravasenāti ñāṇassa pavattanavasena. Tesaṃ tesaṃ dhammānanti tasmiṃ tasmiṃ ovādadhamme āgatānaṃ rūpārūpadhammānaṃ. Lakkhaṇanti visesalakkhaṇaṃ sāmaññalakkhaṇañca. Pavicinatīti 『『idaṃ rūpaṃ ettakaṃ rūpa』』ntiādinā vicayaṃ āpajjati. Ñāṇañca ropetīti 『『aniccaṃ calaṃ palokaṃ pabhaṅgū』』tiādinā ñāṇaṃ pavatteti. Vīmaṃsanaṃ…pe… āpajjatīti rūpasattakārūpasattakakkamena vipassanaṃ paccakkhato viya aniccatādīnaṃ dassanaṃ sammasanaṃ āpajjati.
Ubhayampetanti phalānisaṃsāti vuttadvayaṃ. Atthato ekaṃ pariyāyasaddattā. Paṭikaccāti pageva. Maraṇakāleti maraṇakālasamīpe. Samīpatthe hi idaṃ bhummanti āha 『『maraṇassa āsannakāle』』ti.
So tividho hoti ñāṇassa tikkhamajjhamudubhāvena. Tenāha 『『kappasahassāyukesū』』tiādi. Upahaccaparinibbāyī nāma āyuvemajjhaṃ atikkamitvā parinibbāyanato. Yattha katthacīti avihādīsu yattha katthaci. Sappayogenāti vipassanāñāṇasaṅkhārasaṅkhātena payogena, saha vipassanāpayogenāti attho. Suddhāvāsabhūmiyaṃ uddhaṃyeva maggasoto etassāti uddhaṃsoto. Paṭisandhivasena akaniṭṭhabhavaṃ gacchatīti akaniṭṭhagāmī.
我來將這段巴利文直譯成簡體中文: 184. 漏盡者名出世間戒即道果所攝正語正業正命成就戒相及彼餘思等。但世間屬於唯作無記心遍行戒,但止持戒全無可能因無依離而轉故。某說"前分戒為世間戒"。 "眼見"即以眼見。"相見"即以智遍知見有為法自相,以度遍知見無常等共相。因斷亦名見彼等應斷相。以道果見涅槃真相,但彼為通達。以禪那見地遍等,以神通見色亦唯智見。意為眼見因后取聞近侍。"問題近侍"即依問問而近侍因唯近行即明餘業。 名聖者隨念即依功德,此中亦依所得教誡作意門隨念如實戒等功德故說"禪那觀"等。"唯於他處"即于聖者外唯教者處。故說"名隨出家"。"於他"即于教者外行者遍行者等。此中出家不名聖者隨出家故說。 約十萬人因大長老具遍可意性。"楞伽洲"(斯里蘭卡)以依止為首示依止辨識。非出家得於洲,但得於洲住阿阇黎。名摩興陀(阿育王之子,傳佛教入斯里蘭卡)等出家因彼隨從性出家故。 "憶念"即思維作意彼教誡訓誡法。"作尋擊"即以數數思擇成就彼義尋求。"已精進"即已成就。但彼成就即圓滿故說"已圓滿"。"此中"即如說法。"依智行"即依智轉。"彼彼法"即于彼彼教誡法所說色無色法。"相"即特相及共相。"察知"即"此色如是色"等入擇。"入智"即"無常動壞破"等轉智。"審察。。。入"即依色七法無色七法次第如現見無常等觀察思惟入。 "此二"即說果功德二。義一因方便語故。"先"即早。"死時"即死時近。因此處格為近義故說"死近時"。 彼為三種因智利中軟性。故說"壽千劫"等。名觸般涅槃因超過壽中般涅槃故。"任何處"即于無煩等任何處。"有行"即觀智行,與觀行義。因上道流故上流。依結生向無煩天故向無煩天。
Avihādīsu vattamānopi ekaṃsato uddhaṃgamanāraho puggalo akaniṭṭhagāmī eva nāmāti vuttaṃ 『『eko uddhaṃsoto akaniṭṭhagāmīti pañca hontī』』ti. Tesanti niddhāraṇe sāmivacanaṃ. Uddhaṃsotabhāvato yadipi heṭṭhimādīsupi ariyabhūmi nibbattateva, tathāpi tattha bhūmīsu āyuṃ aggahetvā akaniṭṭhabhave āyuvaseneva soḷasakappasahassāyukatā daṭṭhabbā. 『『Satta phalā sattānisaṃsā pāṭikaṅkhā』』ti vuttattā 『『arahattamaggassa pubbabhāgavipassanā bojjhaṅgā kathitā』』ti vuttaṃ. Sattannampi sahabhāvo labbhatīti 『『apubbaṃ acarimaṃ ekacittakkhaṇikā』』ti vuttaṃ. Tayidaṃ pāḷiyaṃ tattha tattha 『『tasmiṃ samaye』』ti āgatavacanena viññāyati, bojjhaṅgānaṃ pana nānāsabhāvattā 『『nānālakkhaṇā』』ti vuttaṃ.
Sīlasuttavaṇṇanā niṭṭhitā.
- Vatthasuttavaṇṇanā
185.『『Satisambojjhaṅgo』』ti evaṃ ce mayhaṃ hotīti satisambojjhaṅgo nāma seṭṭho uttamo pavaro, tasmāhaṃ satisambojjhaṅgasīsena phalasamāpattiṃ appetvā viharissāmīti evaṃ ce mayhaṃ pubbabhāge hotīti attho. 『『Appamāṇo』』ti evaṃ mayhaṃ hotīti svāyaṃ satisambojjhaṅgo, sabbaso pamāṇakarakilesābhāvato appamāṇadhammārammaṇato ca appamāṇoti evaṃ mayhaṃ antosamāpattiyaṃ asammohavasena hoti. Suparipuṇṇoti bhāvanāpāripūriyā suṭṭhu paripuṇṇoti evaṃ mayhaṃ antosamāpattiyaṃ asammohavasena hotīti. Tiṭṭhatīti yathākālaparicchedasamāpattiyā avaṭṭhānena tappariyāpannatāya satisambojjhaṅgo tiṭṭhati paṭibandhavasena. Uppādaṃ anāvajjitattāti uppādassa anāvajjanena asamannāhārena. Uppādasīsena cettha uppādavantova saṅkhārā gahitā. Anuppādanti nibbānaṃ uppādābhāvato uppādavantehi ca vinissaṭattā. Pavattanti vipākappavattaṃ. Appavattanti nibbānaṃ tappaṭikkhepato. Nimittanti sabbasaṅkhāranimittaṃ. Animittanti nibbānaṃ. Saṅkhāreti uppādādianāmasanena kevalameva saṅkhāragahaṇaṃ. Visaṅkhāranti nibbānaṃ. Āvajjitattā āvajjitakālato paṭṭhāya ārabbha pavattiyā satisambojjhaṅgo tiṭṭhati. Aṭṭhahākārehīti aṭṭhahi kāraṇehi. Jānātīti samāpattito vuṭṭhitakāle pajānāti. Aṭṭhahākārehīti uppādāvajjanādīhi ceva anuppādāvajjanādīhi ca vuttākāraviparītehi aṭṭhahi ākārehi cavantaṃ samāpattivasena anavaṭṭhānatopi gacchantaṃ cavatīti thero pajānātīti.
Phalabojjhaṅgāti phalasamāpattipariyāpannā bojjhaṅgā. Kiṃ pana te visuṃ visuṃ pavattantīti āha 『『yadā hī』』tiādi. Sīsaṃ katvāti padhānaṃ seṭṭhaṃ katvā. Tadanvayāti tadanugatā satisambojjhaṅgaṃ anugacchanakā. Tañca kho tathā katvā dhammaṃ paccavekkhaṇavasena. Keci pana 『『taṃ paccavekkhaṇādikaṃ katvā』』ti vadanti.
Vatthasuttavaṇṇanā niṭṭhitā.
- Bhikkhusuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 雖轉于無煩等,因決定向上行有情即名向無煩天故說"一上流向無煩天為五"。"彼等"為分別屬格。雖因上流性于下等亦生聖地,如是亦于彼諸地不取壽,唯依無煩有壽應見壽十六千劫性。因說"七果七功德可期"故說"說阿羅漢道前分觀覺支"。得七同時性故說"非前非后一心剎那"。此于經中處處說"彼時"語可知,但因覺支種種自性故說"種種相"。 戒經註釋終。 4. 衣經註釋 185. "念覺支"若我如是者,即念覺支名最勝最上最高,故我以念覺支為首入果定而住,若我前分如是義。"無量"若我如是者,即此念覺支,因一切量作煩惱無故及緣無量法故無量,如是于定中由不癡我有。"善圓滿"即以修習圓滿善圓滿,如是于定中由不癡我有。"住"即以如時限定住及屬彼性念覺支依系性住。"因不作意生"即因不作意生不注意。以生為首此處取有生諸行。"不生"即涅槃因無生及離有生故。"轉"即異熟轉。"不轉"即涅槃因對此否定。"相"即一切行相。"無相"即涅槃。"諸行"即以生等名取唯諸行。"非行"即涅槃。因作意從作意時起依轉念覺支住。"以八相"即以八因。"知"即出定時了知。"以八相"即以生作意等及不生作意等說相相反八相退,長老知依定不住故去退。 "果覺支"即果定所攝覺支。彼等豈別別轉故說"因何"等。"作為首"即作為主最勝。"隨彼"即隨順念覺支隨行。但彼如是作依觀察法。某說"作彼觀察等"。 衣經註釋終。 5. 比丘經註釋
186.Bodhāyāti ettha bodho nāma bujjhanaṃ, taṃ pana kissa kenāti pucchanto 『『kiṃ bujjhanatthāyā』』ti vatvā taṃ dassento 『『maggenā』』tiādimāha. Maggena nibbānaṃ bujjhanatthāya saṃvattanti, paccavekkhaṇāya katakiccataṃ bujjhanatthāya saṃvattanti, paṭhamavikappe sacchikiriyābhisamayo eva dassitoti tena atuṭṭhe 『『maggena vā』』ti dutiyavikappamāha. Vivekanissitaṃ virāganissitanti padehi sabbaṃ maggakiccaṃ tassa phalañca dassitaṃ. Nirodhanissitanti iminā nibbānasacchikiriyā. Kāmāsavāpi cittaṃ vimuccatītiādinā kilesappahānaṃ. Vimuttasmiṃ vimuttamiti ñāṇaṃ hotītiādinā paccavekkhaṇā dassitā.
Bhikkhusuttavaṇṇanā niṭṭhitā.
6-7. Kuṇḍaliyasuttādivaṇṇanā
187-
我來將這段巴利文直譯成簡體中文: 186. "為覺"此中覺名覺悟,但彼為何以何故問"為何覺悟"已說此示"以道"等。以道轉為覺悟涅槃,以觀察轉為覺悟已作事,第一種擇示通證現觀故不滿足彼說"或以道"第二種擇。以"依遠離依離染"句示一切道作及彼果。以"依滅"此示證涅槃。以"于欲漏心解脫"等示斷煩惱。以"于解脫知解脫"等示觀察。 比丘經註釋終。 6-7. 軍荼利耶經等註釋 187-
- Nibaddhavāsavasena ārāme nisīdanasīloti ārāmanisādī. Parisaṃ ogāḷho hutvā caratīti parisāvacaroti āha – 『『yo panā』』tiādi. Evanti iminākārena. Gahaṇanti niggahaṇaṃ. Tena pucchāpadassa atthaṃ vivarati. Nibbeṭhananti niggahanibbeṭhanaṃ. Tena vissajjanapadassa atthaṃ vivarati. Iminā nayenāti etena 『『itivādo』』ti ettha iti-saddassa atthaṃ dasseti. Upārambhādhippāyo vadati etenāti vādo, doso. Itivādo hotīti evaṃ imassa upari vādāropanaṃ hoti. Itivādappamokkhoti evaṃ tato pamokkho hoti . Evaṃ vādappamokkhānisaṃsaṃ parehi āropitadosassa nibbeṭhanavasena dassetvā idāni dosapavedanavasena dassetuṃ 『『ayaṃ pucchāya doso』』tiādi vuttaṃ.
Ettakaṃ ṭhānantiādito paṭṭhāya yāva 『『tīṇi sucaritānī』』ti ettakaṃ ṭhānaṃ. Imaṃ desananti 『『indriyasaṃvaro kho』』tiādinayappavattaṃ imaṃ desanaṃ. Nābhijjhāyatīti na abhijjhāyati. Nābhihaṃsatīti na abhitussati. Gocarajjhatte ṭhitaṃ hotīti kammaṭṭhānārammaṇe samādhānavasena ṭhitaṃ hoti avaṭṭhitaṃ. Tenāha 『『susaṇṭhita』』nti. Susaṇṭhitanti sammā avikkhepavasena ṭhitaṃ. Kammaṭṭhānavimuttiyāti kammaṭṭhānānuyuñjanavasena paṭipakkhato nīvaraṇato vimuttiyā. Suṭṭhu vimuttanti suvimuttaṃ. Tasmiṃ amanāparūpadassane na maṅku vilakkho na hoti. Kilesavasena dosavasena. Aṭṭhitacitto athaddhacitto. Kovesena hi cittaṃ thaddhaṃ hoti, na mudukaṃ. Adīnamānasoti domanassavasena yo dīnabhāvo, tadabhāvena niddosamānaso. Apūticittoti byāpajjābhāvena sītibhūtacitto.
Imesu chasu dvāresu aṭṭhārasa duccaritāni honti paccekaṃ kāyavacīmanoduccaritabhedena. Tāni vibhāgena dassetuṃ 『『katha』』ntiādi vuttaṃ. Tattha iṭṭhārammaṇe āpāthagateti nayadānamattametaṃ. Tena 『『aniṭṭhārammaṇe āpāthagate dosaṃ uppādentassā』』tiādinā tividhaduccaritaṃ nīharitvā vattabbaṃ, tathā 『『majjhattārammaṇe mohaṃ uppādentassā』』tiādinā ca. Manoduccaritādisāmaññena pana tīṇiyeva duccaritāni hontīti veditabbaṃ.
Paññattivasenāti vatthuṃ anāmasitvā piṇḍagahaṇamukhena kevalaṃ paññattivaseneva. Bhāvanāpaṭisaṅkhāneti bhāvanāsiddhe paṭisaṅkhāne, bhāvanāya paṭisaṅkhāne vāti attho. Imānīti yathāvuttāni chadvārārammaṇāni. Duccaritānīti duccaritakāraṇāni. Appaṭisaṅkhāne ṭhitassa duccaritāni sucaritāni katvā. Pariṇāmetīti parivatteti duccaritāni tattha anuppādetvā sucaritāni uppādento. Evanti vuttappakārena. Indriyasaṃvaro…pe… veditabbo indriyasaṃvarasampādanavasena tiṇṇaṃ sucaritānaṃ sijjhanato. Tenāha 『『ettāvatā』』tiādi. Ettāvatāti ādito paṭṭhāya yāva 『『tīṇi sucaritāni paripūrentī』』ti padaṃ, ettāvatā. Sīlānurakkhakaṃ indriyasaṃvarasīlanti catupārisuddhisīlassa anurakkhakaṃ indriyasaṃvarasīlaṃ kathikaṃ. Kathaṃ pana tadeva tassa anurakkhakaṃ hotīti? Aparāparuppattiyā upanissayabhāvato.
我來將這段巴利文直譯成簡體中文: 188. 依常住住于園林習性為園林住者。入眾而行為眾行者故說"但誰"等。"如是"即以此相。"執"即執持。以此開顯問句義。"解脫"即解脫執持。以此開顯答句義。"以此方法"以此示"如是說"中如是字義。以此說依誹謗意為說,過失。"如是說"即如是此上生說。"如是說解脫"即如是從彼解脫。如是依除他所加過失示說解脫功德,今為示說過失故說"此問過失"等。 "如是處"即從初至"三善行"如是處。"此教"即"根律儀"等方法轉此教。"不貪"即不起貪。"不喜"即不歡喜。"住於行境"即依定住于業處所緣而住。故說"善住"。"善住"即依正不散而住。"業處解脫"即依修習業處從對治障礙解脫。"善解脫"即善解脫。于彼不悅色見不萎不慚。依煩惱依過失。不堅心不硬心。因忿心成硬,不柔。"無衰意"即依憂依衰性,因無彼故無過意。"無腐心"即因無惱成清涼心。 此六門中十八惡行以各身語意惡行差別。為示彼等差別說"如何"等。此中"可意所緣現起"唯示方法。以此應說"不可意所緣現起生嗔"等導出三種惡行,如是亦依"中性所緣生癡"等。但依意惡行等共性當知唯三惡行。 "依施設"即不觸事而依聚取門唯依施設。"修觀察"即修成就觀察,或依修觀察義。"此等"即如說六門所緣。"惡行"即惡行因。住于不觀察成惡行善行。"轉變"即轉變不生惡行生善行。"如是"即如說相。應知根律儀...等,因依成就根律儀成就三善行。故說"如是"等。"如是"即從初至"圓滿三善行"句,如是。說"護戒根律儀戒"即說護四遍凈戒根律儀戒。但如何彼即彼護者?因後後生為近依性。
Tīṇi sīlānīti indriyasaṃvara-ājīvapārisuddhi-paccayasannissita-sīlāni. Lokuttaramissakāti lokiyāpi lokuttarāpi hontīti attho. Sattannaṃ bojjhaṅgānanti lokuttarānaṃ sattannaṃ bojjhaṅgānaṃ. Mūlabhūtā satipaṭṭhānā pubbabhāgā, te sandhāya vuttaṃ 『『cattāro kho, kuṇḍaliya, satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrentī』』ti. Tepīti yathāvuttasatipaṭṭhānā. Satipaṭṭhānamūlakā bojjhaṅgāti lokiyasatipaṭṭhānamūlakā bojjhaṅgāva. Pubbabhāgāvāti ettha keci 『『pubbabhāgā cā』』ti pāṭhaṃ katvā 『『pubbeva lokuttarā pubbabhāgā cā』』ti atthaṃ vadanti. Vijjāvimuttimūlakāti 『『satta kho, kuṇḍaliya, bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrentī』』ti evaṃ vuttā bojjhaṅgā lokuttarāva vijjāvimuttisahagatabhāvato.
Kuṇḍaliyasuttādivaṇṇanā niṭṭhitā.
- Upavānasuttavaṇṇanā
189.Paccattanti karaṇaniddeso ayanti āha – 『『attanāvā』』ti. Kurumānoyevāti uppādento eva. Kammaṭṭhānavimuttiyā suṭṭhu vimuttanti kammaṭṭhānamanasikārena nīvaraṇānaṃ dūrībhāvato tehi suṭṭhu vimuttaṃ. Atthaṃ karitvāti bhāvanāmanasikāraṃ uttamaṃ katvā. 『『Mahā vata me ayaṃ attho uppanno』』ti atthiko hutvā.
- Paṭhamauppannasuttavaṇṇanā
190.Tathāgatassa pātubhāvātiādinā buddhuppādakāle eva bojjhaṅgaratanapaṭilābhoti dasseti.
Pabbatavaggavaṇṇanā niṭṭhitā.
- Gilānavaggo
1-3. Pāṇasuttādivaṇṇanā
192-194.Yesanti yesaṃ sattānaṃ. Cattāro iriyāpathā atthi labbhanti tadupagasarīrāvayavalābhena. Etanti 『『cattāro iriyāpathe kappentī』』ti etaṃ vacanaṃ. 『『Vivekanissita』』ntiādivacanato 『『sahavipassanake maggabojjhaṅge』』icceva vuttaṃ. Dutiyatatiyāni uttānatthāneva heṭṭhā vuttanayattā.
4-10. Paṭhamagilānasuttādivaṇṇanā
195-201.Visuddhaṃ ahosi visabhāgadhātukkhobhaṃ vūpasamentaṃ. Tenāha – 『『pokkharapatte …pe… vinivattitvā gato』』ti. Eseva nayo pāḷito atthato ca catutthena pañcamachaṭṭhānaṃ samānattā. Visarukkhavātasamphassenāti visarukkhasannissitavātasamphassena. Mandasītajaroti muduko sītajaro. Sesanti vuttāvasesaṃ. Sabbatthāti sattamādīsu catūsu.
Gilānavaggavaṇṇanā niṭṭhitā.
- Udāyivaggo
1-2. Bodhāyasuttādivaṇṇanā
202-203.Kittakena nu kho kāraṇena bujjhanakaaṅgā nāma vuccanti bujjhanakassa puggalassa aṅgāti vattabbataṃ labhanti. Missakabojjhaṅgā kathitā sahavipassanā maggabojjhaṅgā kathitāti katvā. Dhammaparicchedo kathito gaṇanāmattena paricchinditvā vuttattā na bhūmantaraparicchedo, vipassanādiparicchedo vā.
3-5. Ṭhāniyasuttādivaṇṇanā
204-206. Kāmarāgena gadhitabbaṭṭhānabhūtā kāmarāgaṭṭhāniyāti āha 『『ārammaṇadhammāna』』nti. 『『Manasikārabahulīkārā』』ti vuttattā 『『ārammaṇeneva kathita』』nti vuttaṃ. Vuttaparicchedoti etena na kevalaṃ ārammaṇavaseneva, atha kho upanissayavasenapettha attho labbhatīti dasseti. Paṭhamavaggassa hi dutiye sutte upanissayavaseneva attho dassito. Missakabojjhaṅgā kathitā avibhāgeneva kathitattā. Aparihāniyeti tīhi sikkhāhi aparihānāvahe.
6-7. Taṇhakkhayasuttādivaṇṇanā
207-
我來將這段巴利文直譯成簡體中文: "三戒"即根律儀戒、活命遍凈戒、資具依止戒。"出世間混合"義即世間及出世間。"七覺支"即出世間七覺支。念處為根本前分,依此說"軍荼利耶,四念處修習多修圓滿七覺支"。"彼等"即如說念處。"念處為根本覺支"即唯世間念處為根本覺支。"唯前分"此中某讀"及前分"說義為"先出世間及前分"。"明解脫為根本"即如說"軍荼利耶,七覺支修習多修圓滿明解脫"如是說覺支唯出世間因伴明解脫性。 軍荼利耶經等註釋終。 8. 優波婆那經註釋 189. "自"即作格說示故說"唯自"。"正作"即唯生起。"業處解脫善解脫"即因業處作意障礙遠離故從彼等善解脫。"作義"即作業處作意為最上。成"我生此大義"而有義。 9. 第一生起經註釋 190. 以"如來出現"等示唯佛出世時得覺支寶。 山品註釋終。 2. 病品 1-3. 有息經等註釋 192-194. "彼等"即彼等有情。有四威儀得由得彼相應身支。"此"即"住四威儀"此語。因"依遠離"等語故說"唯與觀俱道覺支"。第二第三顯義因前說方法。 4-10. 第一病經等註釋 195-201. 清凈因平息異界動。故說"如蓮葉。。。退回去"。如是方法因經義與第四第五第六同義。"毒樹風觸"即依毒樹風觸。"緩寒熱"即微寒熱。"余"即所說余。"一切"即第七等四。 病品註釋終。 3. 優陀夷品 1-2. 覺悟經等註釋 202-203. 以幾何因說名覺悟支,得說為覺悟人支。說混合覺支因說與觀俱道覺支。說法差別因唯依數目差別說非地差別或觀等差別。 3-5. 處經等註釋 204-206. 因欲貪當著處成欲貪處故說"所緣法"。因說"多作意"故說"唯依所緣說"。"說差別"以此示非唯依所緣而亦依近依得義。因初品第二經唯依近依示義。說混合覺支因不分別說。"無退"即於三學無退。 6-7. 愛盡經等註釋 207-
208.『『So maṃ pucchissatī』』ti adhippāyena bhagavatā osāpitadesanaṃ. Patthaṭattā bhāvanāpāripūriyā vitthāritaṃ gatattā. Mahantabhāvanti bhāvanāvaseneva mahattaṃ gatattā. Tato eva vaḍḍhippamāṇā. Nīvaraṇavigame sambhavato paccayato byāpādo vigato hotīti āha – 『『nīvaraṇānaṃ dūrībhāvena byāpādavirahitattā』』ti. Taṇhāmūlakanti taṇhāpaccayaṃ. Yañhi taṇhāsahagataṃ asahagatampi taṇhaṃ upanissāya nipphannaṃ, sabbaṃ taṃ taṇhāmūlakaṃ. Pahīyati anuppādappahānena. Taṇhādīnaṃyeva khayā, na tesaṃ saṅkhārānaṃ khayā. Etehi taṇhakkhayādipadehi.
-
Nibbedhabhāgiyasuttavaṇṇanā
-
Nibbijjhantīti nibbedhā, nibbijjhanadhammā dhammavinayādayo, tappariyāpannatāya nibbedhabhāge gato nibbedhabhāgiyo, taṃ nibbedhabhāgiyaṃ. Tenāha 『『nibbijjhanakoṭṭhāsiya』』nti. Bhāvetvā ṭhitena cittena. Vipassanāmaggampi gahetvā 『『maggabojjhaṅgā missakā』』ti vuttā. Tehīti bojjhaṅgehi bhāvitaṃ cittaṃ. Te vā bojjhaṅge bhāvetvā ṭhitaṃ cittaṃ nāma phalacittaṃ, tasmā nibbattitalokuttarameva. Tampīti phalacittampi maggānantaratāya magganissitaṃ katvā missakameva kathetuṃ vaṭṭati 『『bodhāya saṃvattantī』』ti vuttattā.
-
Ekadhammasuttavaṇṇanā
210.Saṃyojanasaṅkhātā vinibandhāti kāmarāgādisaṃyojanasaññitā bandhanā. Pariniṭṭhapetvā gahaṇāti gilitvā viya pariniṭṭhapetvā gahaṇākārā.
-
Udāyisuttavaṇṇanā
-
Bahukataṃ vuccati bahukāro bahumāno, natthi etassa bahukatanti abahukato, akatabahumāno. Dhammo uppajjamāno ukkujjanto viya nirujjhamāno avakujjanto viya hotīti vuttaṃ 『『ukkujjaṃ vuccati udayo, avakujjaṃ vayo』』ti. Parivattentoti aniccātipi dukkhātipi anattātipi. 『『Eso hi te udāyi maggo paṭiladdho, yo te…pe… tathattāya upanessatī』』ti pariyosāne bhagavato vacanañcettha sādhakaṃ daṭṭhabbaṃ. Tena tenākārena viharantanti yena sammasanākārena vipassanāvihārena viharantaṃ. Tathābhāvāyāti khīṇāsavabhāvapaccavekkhaṇāya. Tenāha – 『『khīṇā jātīti…pe… taṃ dassento evamāhā』』ti.
Udāyivaggavaṇṇanā niṭṭhitā.
- Nīvaraṇavaggo
3-4. Upakkilesasuttādivaṇṇanā
214-215.Na ca pabhāvantanti na ca pabhāsampannaṃ. Pabhijjanasabhāvanti tāpetvā tālane pabhaṅgutaṃ. Avasesaṃ lohanti vuttāvasesaṃ jātilohaṃ, vijātilohaṃ, kittimalohanti pabhedaṃ sabbampi lohaṃ. Uppajjituṃ appadānenāti ettha nanu lokiyakusalacittassapi suvisuddhassa uppajjituṃ appadānena upakkilesatāti? Saccametaṃ, yasmiṃ pana santāne nīvaraṇāni laddhapatiṭṭhāni, tattha mahaggatakusalassapi asambhavo, pageva lokuttarakusalassa, parittakusalaṃ pana yathāpaccayaṃ uppajjati. Nīvaraṇe hi vūpasante santāne uppattiyā aparisuddhaṃ hoti, upakkiliṭṭhaṃ nāma hoti, aparisuddhadīpakapallikavaṭṭhitelādisannissayo dīpo viya, apica nippariyāyato uppajjituṃ appadāneneva tesaṃ upakkilesatāti dassento 『『yadaggena hī』』tiādimāha. Ārammaṇe vikkhittappattivasena cuṇṇavicuṇṇatā veditabbā. Na āvarantīti kusaladhamme uppajjituṃ appadānavasena na āvaranti, atha kho tesaṃ uppattiyā honti. Na paṭicchādentīti na vinandhanti. Catubhūmakacittassāti catutthabhūmakakusalacittassa anupakkilesā, tehi akilissanato.
- Āvaraṇanīvaraṇasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 208. 世尊以"彼將問我"意樂結束教說。因遍滿修習圓滿而至廣大。"大性"因依修習至大性。從彼即增長量。因障礙遠離緣生嗔恚遠離故說"因障礙遠離故無嗔恚"。"愛為根"即愛為緣。凡與愛俱或不俱依愛完成,一切彼愛為根。斷以不生斷。唯因愛等盡,非彼等諸行盡。以此等愛盡等句。 8. 通達分經註釋 209. "通達"即通達,通達法為法律等,屬彼故趣通達分為通達分,彼通達分。故說"通達分"。以已修心。取觀道故說"道覺支混合"。"彼等"即以彼等覺支修心。或名修彼等覺支住心為果心,故唯生出世間。"彼亦"即果心亦因道無間依道說混合因說"轉向覺悟"。 9. 一法經註釋 210. "系所說結"即欲貪等系所稱束縛。"遍盡取"即如吞般遍盡取相。 10. 優陀夷經註釋 211. "多作"說多作恭敬,此無多作為無多作,不作多恭敬。法生時如起滅時如伏故說"起說生,伏說滅"。"轉"即無常、苦、無我。此中應見世尊最後語為證"優陀夷,此是汝得道,彼將導汝...如是"。"以彼彼相住"即以彼思惟相觀住住。"如是性"即漏盡性觀察。故說"說此示'生盡'等"。 優陀夷品註釋終。 4. 障品 3-4. 隨煩惱經等註釋 214-215. "不光凈"即不具光。"破壞性"即熱打破碎性。"余銅"即說餘生銅、異生銅、人造銅等一切銅。"不令生"此中豈非世間善心清凈亦不令生為隨煩惱耶?此實,但于彼相續障礙得住,彼中廣大善亦不生,何況出世間善,但小善如緣生。因障礙止息相續生不清凈,名隨煩惱,如依不清燈盞芯油等燈,又說無方便唯不令生為彼等隨煩惱故說"因何"等。應知依所緣散亂得成粉碎。"不障"即依不令善法生不障,但依彼生有。"不覆"即不繫縛。"四地心"即第四地善心無隨煩惱,因不為彼染故。 8. 障蓋經註釋
219.Paññādubbalā hoti, na balavatī paṭipakkhena upakkiliṭṭhabhāvato. Tenāha 『『mandā avisadā』』ti.
Pañca nīvaraṇā dūre honti āvaraṇābhāvato. Tameva pītinti sappāyadhammasavane uppannaṃ pītiṃ. Tassā tadā uppannākārasallakkhaṇena avijahanto punappunaṃ tassā nibbattanena. Tenāha 『『pañca nīvaraṇe vikkhambhetvā』』ti. Idaṃ sandhāyāti ettake divasepi na vinassanti, sā dhammapīti laddhapaccayā hutvā visesāvahāti imamatthaṃ sandhāya etaṃ 『『imassa pañca nīvaraṇā tasmiṃ samaye na hontī』』tiādi vuttaṃ. Pītipāmojjapakkhiyāti pītipāmojjapaccayā. Nassantīti nirodhapaccayavasena pavattanato nassanti. Sabhāgapaccayavasena puna uppajjantāpi…pe… vuccati kiccasādhanavasena pavattanato.
- Rukkhasuttavaṇṇanā
220.Abhiruhanakāti samīparukkhe abhibhavitvā ruhanakā. Aṭṭhikacchakoti aṭṭhibahulakacchako. Kapithanasadisaphalattā kapitthanoti laddhanāmo.
- Nīvaraṇasuttavaṇṇanā
221.Andhabhāvakaraṇā paññācakkhussa vibandhanato. Tathā hi te 『『acakkhukaraṇā paññānirodhikā』』ti vuttā. Vihanati vibādhatīti vighāto, dukkhanti āha 『『vighātapakkhiyāti dukkhapakkhikā』』ti. Nibbānatthāya na saṃvattantīti anibbānasaṃvattanikā. Missakabojjhaṅgāva kathitā pubbabhāgikānaṃ kathitattā.
Nīvaraṇavaggavaṇṇanā niṭṭhitā.
-
Cakkavattivaggo
-
Vidhāsuttavaṇṇanā
-
Vidhīyantīti vidhā, mānādibhāgā koṭṭhāsāti āha 『『tayo mānakoṭṭhāsā』』ti. Tathā tathā vidahanatoti 『『seyyohamasmī』』tiādinā tena tenākārena vidahanato ṭhapanato, ṭhapetabbato vā.
-
Cakkavattisuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 219. 慧成弱,不強因對治隨煩惱性。故說"鈍不明"。 五蓋遠因無障。"彼喜"即聞適合法生喜。不捨彼時生相辨識而再再生彼。故說"鎮伏五蓋"。"依此"即如是多日亦不壞,彼法喜得緣而生殊勝,依此義說此"彼時此五蓋無"等。"屬喜悅"即喜悅緣。"壞"即依滅緣轉故壞。雖依同分緣再生...等說因作用成就轉故。 9. 樹經註釋 220. "能攀"即能勝近樹而攀。"骨叢"即多骨叢。因果如木蘋果故得名木蘋果。 10. 蓋經註釋 221. "令盲"因障慧眼。如是彼等說"作無眼滅慧"。"惱害"即惱害苦故說"屬惱害即屬苦"。"不轉向涅槃"即不導向涅槃。唯說混合覺支因說前分。 障品註釋終。 5. 轉輪品 1. 慢經註釋 222. "分"即分,慢等分部分故說"三慢分"。"安立"即依"我勝"等如是如是相安立,或應安立。 2. 轉輪經註釋
223.Sirisampattiyā rājati dippati sobhatīti rājā, dānapiyavacanaatthacariyāsamānattatāsaṅkhātehi catūhi saṅgahavatthūhi. Rañjetīti rameti. Abbhuggatāyāti udīritā nibbattito tattha tattha gacchanato. Cakkaṃ vattetīti cakkaratanaṃ pavatteti. Devaṭṭhānanti pūjanīyadevaṭṭhānaṃ. Cittīkataṭṭhenāti pūjanīyabhāvena. Aggho natthi cirakālasambhavapuññānubhāvasiddharatanasabbhāvato. Aññehi cakkavattino pariggahabhūtaratanehi. Loketi manussaloke. Tena tadaññalokaṃ nivatteti. Vijjamānaggahaṇena atītānāgataṃ nivatteti. Buddhā ca kadāci karahaci uppajjanti cakkavattinopi yebhuyyena tasmiṃyeva uppajjanatoti adhippāyo. Anomassāti alāmakassa ukkaṭṭhassa. Sesāni ratanāni.
Tatrāti vākyopaññāsane nipāto, tasmiṃ pātubhāvavacane. 『『Ayutta』』nti vatvā tattha adhippāyaṃ vivaranto 『『uppannaṃ hī』』tiādimāha. Tehi ratanehi cakkavattananiyamāpekkhatāya cakkavattivacanassa. Niyamenāti ekantena. Vattabbataṃ āpajjati bhāvini bhūte viya upacāroti yathā – 『『agamā rājagahaṃ buddho』』ti (su. ni. 410). Laddhanāmassāti cakkavattīti loke laddhasamaññassa patthanīyassa purisavisesassa. Mūluppattivacanatopīti 『『cakkavattissa pātubhāvā』』ti etassa paṭhamuppattiyā vacanatopi. Idāni tamatthaṃ vivaranto 『『yo hī』』tiādimāha. Yo hi cakkavattirājā, tassa uppattiyā cakkaratanassa uppajjanato cakkavattīti evaṃ nāmaṃ uppajjati. 『『Cakkaṃ vattessatī』』ti idaṃ pana niyāmaṃ anapekkhitvā tassa uppajjatīti ratanānuppattiṃ gahetvā vuttanayato saññā uppajjati 『『cakkavattī』』ti. Ekamevāti cakkaratanameva paṭhamaṃ pātubhavati. Yasmiṃ bhūte rañño cakkavattisamaññā, atha pacchā ratanāni pātubhavantīti bahūnaṃ pātubhāvaṃ upādāya bahulavacanatopi etaṃ 『『cakkavattissa pātubhāvā ratanānaṃ pātubhāvo』』ti vuttaṃ. Ayaṃ hetukattusaññito atthabhedo. Pātubhāvāti pātubhāvato. Puññasambhāro bhinnasantānatāya ratanānampi pariyāyena upanissayahetūti vuttaṃ. Yuttamevetaṃ yathāvuttayuttiyuttattā.
Vattabbabhūto adhippāyo etassa atthīti adhippāyo, atthaniddeso, saṅkhepato adhippāyo saṅkhepādhippāyo. Cakkaratanānubhāvena cakkavattissariyassa sijjhanato 『『dātuṃ samatthassā』』ti vuttaṃ. Yojanappamāṇe padese pavattattā yojanappamāṇaṃ andhakāraṃ. Atidīghātirassatādiṃ chabbidhaṃ dosaṃ vivajjetvā ṭhitassāti vacanaseso.
Sabbesaṃ catubhūmakadhammānaṃ purecaraṃ kusalānaṃ dhammānaṃ gatiyo samanvesanavasena pavattanato. Buddhādīhipi appahānīyatāya mahantadhammasabhāvattā dhammakāye ca jeṭṭhakaṭṭhena dhammakāyūpapannaṃ. Paññāpāsādatāya cassa uparigataṭṭhena accuggataṃ. Vitthataṭṭhena vipulaṃ. Mahantatāya mahantaṃ. Anādikālabhāvitassa kilesasantānassa khaṇeneva viddhaṃsanato sīghaṃ lahu javanti pariyāyā. Bojjhaṅgadhammapariyāpannattā hi vuttaṃ 『『ekanta-kusalattā』』ti. Sampayuttavasena pītiyā ālokaviddhaṃsanabhāvavasenāti vuttaṃ 『『sahajātapaccayādī』』tiādi. Sabbasaṅgāhikadhammaparicchedoti catubhūmakattā sabbasaṅgāhako bojjhaṅgadhammaparicchedo kathito.
4-10. Duppaññasuttādivaṇṇanā
225-231. Eḷaṃ vuccati doso, eḷena mūgo viyāti eḷamūgoti imamatthaṃ dassento 『『mukhena vāca』』ntiādimāha.
Cakkavattivaggavaṇṇanā niṭṭhitā.
- Sākacchavaggo
我來將這段巴利文直譯成簡體中文: 223. "王"即以吉祥成就而輝耀莊嚴為王,以佈施、愛語、利行、同事四攝事。"悅"即令喜。"升起"即宣說生彼彼行。"轉輪"即轉輪寶。"天處"即應供養天處。"尊重義"即應供養性。"無價"因長時生福力成就寶存在。以其他轉輪王所攝諸寶。"世間"即人世間。彼排除余世間。以現有言排除過去未來。佛有時生,轉輪王多在彼生,此意。"非劣"即非下等殊勝。余寶。 "彼"即句說中語助詞,彼現起語。說"不合"而開顯彼中意趣說"生"等。依彼等寶轉輪確定期待故轉輪王語。"確定"即一向。應說成於未來如已有譬喻如"佛往王舍城"。"得名"即世間得稱轉輪王所求殊勝人。"初生語亦"即"轉輪王現起"此初生語亦。今開顯彼義說"凡"等。凡轉輪王,因彼生輪寶生故生"轉輪王"如是名。"將轉輪"此不期待確定而生彼,故取寶不生說如名生"轉輪王"。"唯一"即唯輪寶先現起。因此有王得轉輪王稱,爾後諸寶現起,故依多現起說多"轉輪王現起寶現起"。此為能作因所稱義差別。"現起"即從現起。福資糧雖異相續而說寶亦方便緣因。此合以如說理合故。 "意趣"即應說意趣有此為意趣,義說,略意趣為略意趣。因輪寶威力成轉輪自在故說"能施"。因一由旬處轉故一由旬黑暗。避六種過失即過長過短等而住為語余。 因一切四地法前行善法行隨尋轉故。因佛等亦不應斷故大法性及法身長老義故法身成就。因慧殿此上行義故極升。因廣義故廣。因大義故大。因剎那即壞無始時修習煩惱相續故速急疾為方便。因覺支法所攝故說"一向善故"。合說"俱生緣"等。"攝一切法界限"即因四地故說攝一切覺支法界限。 4-10. 惡慧經等註釋 225-231. "愚"說過失,以過失如啞故為愚啞,顯此義說"口語"等。 轉輪品註釋終。 6. 論議品
- Āhārasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 1. 食經註釋("Āhārasuttavaṇṇanā"的直譯) (注:這段文字只包含標題,因此譯文也僅為標題的直譯。如果您有後續正文內容,我很樂意繼續為您翻譯。)
232.Purimanayatoti 『『satisambojjhaṅgaṭṭhānīyānaṃ dhammāna』』ntiādinā āgatanayato. Evanti idāni vuccamānākārena. Sati ca sampajaññañca satisampajaññaṃ. Satipadhānaṃ vā abhikkantādīsu satthakabhāvapariggaṇhakañāṇaṃ satisampajaññaṃ. Taṃ sabbattha satokārībhāvāvahattā satisambojjhaṅgassa uppādāya saṃvattati. Yathā ca paccanīkadhammappahānaṃ anurūpadhammadesanā ca anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya hoti, evaṃ satirahitapuggalavajjanā satokārīpuggalasevanā ca tattha ca yuttapayuttatā satisambojjhaṅgassa uppādāya hotīti imamatthaṃ dasseti 『『satisampajañña』』ntiādinā. Arahattamaggena bhāvanāpāripūrī hoti. Tathā hi arahāva 『『sativepullappatto』』ti vuccati.
Dhammānaṃ, dhammesu vā vicayo, so eva heṭṭhā vuttanayena sambojjhaṅgo, tassa dhammavicayasambojjhaṅgassa. Paripucchakatāti ācariyaṃ payirupāsitvā pañcapi nikāye sahaṭṭhakathāya pariyogāhetvā yaṃ yaṃ tattha gaṇṭhiṭṭhānaṃ, tassa tassa 『『idaṃ, bhante, kathaṃ imassa ko attho』』ti evaṃ khandhādīsu atthapucchakabhāvo. Tenāha 『『khandha…pe… bahulatā』』ti.
Vatthuvisadakiriyāti cittacetasikānaṃ pavattiṭṭhānabhāvato sarīraṃ tappaṭibaddhāni ca cīvarādīni idha 『『vatthūnī』』ti adhippetāni, tāni yathā cittassa sukhāvahāni honti, tathā karaṇaṃ tesaṃ visadabhāvakaraṇaṃ. Tena vuttaṃ 『『ajjhattikabāhirāna』』ntiādi. Ussannadosanti vātādiussannadosaṃ. Sedamalamakkhitanti sedena ceva jallikāsaṅkhātena sarīramalena ca makkhitaṃ. Ca-saddena aññampi sarīrassa ca cittassa ca pīḷāvahaṃ saṅgaṇhāti. Senāsanaṃ vāti vā-saddena pattādīnaṃ saṅgaho daṭṭhabbo. Avisade sati, visayabhūte vā. Kathaṃ bhāvanamanuyuttassa tāni visayoti? Antarantarā pavattanakacittuppādavasena evaṃ vuttaṃ. Te hi cittuppādā cittekaggatāya ijjhantiyāpi aparisuddhabhāvāya saṃvattanti. Cittacetasikesu nissayādipaccayabhūtesu. Ñāṇampīti pi-saddo sampiṇḍane. Tena na kevalaṃ taṃ vatthuyeva , atha kho tasmiṃ aparisuddhe ñāṇampi aparisuddhaṃ hotīti nissayāparisuddhiyā nissitāparisuddhi viya visayassa aparisuddhatāya visayīnaṃ aparisuddhiṃ dasseti anvayato byatirekato ca.
Samabhāvakaraṇaṃ kiccato anūnādhikabhāvakaraṇaṃ. Yathāpaccayaṃ saddheyyavatthusmiṃ adhimokkhakiccassa paṭutarabhāvena paññāya avisadatāya vīriyādīnañca anubalappadānasithilatādinā saddhindriyaṃ balavaṃ hoti. Tenāha 『『itarāni mandānī』』ti. Tatoti tasmā saddhindriyassa balavabhāvato itaresañca mandattā. Kosajjapakkhe patituṃ adatvā sampayuttadhammānaṃ paggaṇhanaṃ anubalappadānaṃ paggaho, paggahakiccaṃ kātuṃ na sakkotīti sambandhitabbaṃ. Ārammaṇaṃ upagantvā ṭhānaṃ, anissajjanaṃ vā upaṭṭhānaṃ, vikkhepapaṭipakkho. Yena vā sampayuttā avikkhittā honti, so avikkhepo. Rūpagataṃ viya cakkhunā yena yāthāvato visayasabhāvaṃ passati, taṃ dassanakiccaṃ kātuṃ na sakkoti balavatā saddhindriyena abhibhūtattā. Sahajātadhammesu hi indaṭṭhaṃ karontānaṃ saha pavattamānānaṃ dhammānaṃ ekarasatāvaseneva atthasiddhi, na aññathā. Tasmāti vuttamevatthaṃ kāraṇabhāvena paccāmasati. Tanti saddhindriyaṃ.
我來將這段巴利文直譯成簡體中文: 232. "前方法"即"念覺支處諸法"等所來方法。"如是"即今所說行相。念及正知爲念正知。或念為主在前行等攝益知爲念正知。彼一切處作念性故轉起念覺支。如斷對治法及說隨順法為未生善法生,如是遠離無念人親近作念人及彼勤修爲念覺支生,以"念正知"等顯此義。以阿羅漢道修習圓滿。如是唯阿羅漢稱"得念廣大"。 法或法中簡擇,彼即如下說方法覺支,彼法擇覺支。"遍問"即親近師已遍問五部及註釋,于彼彼結處"此尊者云何,此何義"如是蘊等中義問性。故說"蘊...等多"。 "事清凈作"即因心心所轉起處性身及衣等依此說為"事",彼等如令心生樂如是作彼等清凈作。故說"內外"等。"過多過"即風等過多過。"汗垢涂"即以汗及垢稱身垢所涂。以及攝其他身心逼惱。"住處"以或攝缽等應見。不清凈時或為境時。云何修習者彼等為境?依中間心生轉起如是說。彼等心生雖成就一境性而轉不清凈。心心所緣等緣中。"智亦"即亦字為合集。以彼不唯彼事,然彼不清凈時智亦不清凈,如依不清凈依者不清凈,如是顯境不清凈令境者不清凈,從順及相違。 平等作用為作業無減無增作。如緣于信處勝解作用銳利故慧不清凈及精進等給予力微弱等故信根強。故說"其餘弱"。"彼"即彼信根強及其餘弱故。不令墮懈怠分給予相應法持舉為持舉,不能作持舉作用應結。近住所緣或不捨為近住,散對治。或令相應不散者為不散。如眼於色如實見境自性,不能作見作用因被強信根勝。因俱生法中作主轉起俱行法一味故義成,不然。"故"即攝前說義為因。"彼"即信根。
Dhammasabhāvapaccavekkhaṇenāti yassa saddheyyavatthuno uḷāratādiguṇe adhimuccanassa sātisayappavattiyā saddhindriyaṃ balavaṃ jātaṃ, tassa paccayapaccayuppannatādivibhāgato yāthāvato vīmaṃsanena. Evañhi evaṃdhammatānayena sabhāvasarasato pariggayhamāne savipphāro adhimokkho na hoti – 『『ayaṃ imesaṃ dhammānaṃ sabhāvo』』ti paññābyāpārassa sātisayattā. Dhuriyadhammesu hi yathā saddhāya balavabhāve paññāya mandabhāvo hoti, evaṃ paññāya balavabhāve saddhāya mandabhāvo hoti. Tena vuttaṃ – 『『taṃ dhammasabhāvapaccavekkhaṇena…pe… hāpetabba』』nti. Tathā amanasikaraṇenāti yenākārena bhāvanamanuyuñjantassa saddhindriyaṃ balavaṃ jātaṃ, tenākārena bhāvanaṃ nānuyuñjanenāti vuttaṃ hoti. Idha duvidhena saddhindriyassa balavabhāvo attano vā paccayavisesena kiccuttariyato vīriyādīnaṃ vā mandakiccatāya. Tattha paṭhamavikappe hāpanavidhi dassito, dutiyavikappe pana yathā manasikaroto vīriyādīnaṃ mandakiccatāya saddhindriyaṃ balavaṃ jātaṃ, tathā amanasikārena vīriyādīnaṃ paṭutarabhāvāvahena manasikārena saddhindriyaṃ tehi samataṃ karontena hāpetabbaṃ. Iminā nayena sesindriyesupi hāpanavidhi veditabbo.
Vakkalittheravatthūti so hi āyasmā saddhādhimutto tattha ca katādhikāro satthu rūpakāyadassane pasuto eva hutvā viharanto satthārā – 『『kiṃ te, vakkali, iminā pūtikāyena diṭṭhena, yo kho, vakkali, dhammaṃ passati, so maṃ passatī』』tiādinā (saṃ. ni.
我來將這段巴利文直譯成簡體中文: "法自性觀察"即于信處殊勝等功德勝解最勝轉起故信根強生,彼由緣及緣生等分別如實觀察。如是以如是法性方法從自性本質攝取時廣大勝解不生 - 因"此為此等諸法自性"慧作用最勝。主法中如信強時慧弱,如是慧強時信弱。故說"彼應以法自性觀察...等令減"。 如是"不作意"即以何行相修習者信根強生,不修習彼行相為說。此中信根強二種由自緣殊勝超勝作用或由精進等作用弱。此中初種示減方法,第二種則如作意者因精進等作用弱故信根強生,如是以不作意由令精進等銳利作意令信根與彼等平等應減。以此方法于余根亦應知減方法。 "跋迦梨長老事"即彼具壽信勝解于彼作已作專事見師色身而住,被師"跋迦梨,見此腐身何用,跋迦梨,見法者見我"等(相應部)。
3.87) ovadiyamāno kammaṭṭhāne niyojitopi taṃ ananuyuñjanto paṇāmito attānaṃ vinipātetuṃ papātaṭṭhānaṃ abhiruhi. Atha naṃ satthā yathānisinnova obhāsavissajjanena attānaṃ dassetvā –
『『Pāmojjabahulo bhikkhu, pasanno buddhasāsane;
Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha』』nti. (dha. pa. 381) –
Gāthaṃ vatvā 『『ehi, vakkalī』』ti āha. So tena vacanena amateneva abhisitto haṭṭhatuṭṭho hutvā vipassanaṃ paṭṭhapesi, saddhāya bahulabhāvato vipassanāvīthiṃ nārohati. Taṃ ñatvā bhagavā indriyasamattapaṭipādanāya kammaṭṭhānaṃ sodhetvā adāsi. So satthārā dinnanayena vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā arahattaṃ pāpuṇi. Tena vuttaṃ – 『『vakkalittheravatthu cettha nidassana』』nti. Etthāti saddhindriyassa adhimattabhāve sesindriyānaṃ sakiccākaraṇe.
Itarakiccabhedanti upaṭṭhānādikiccavisesaṃ. Passaddhādīti ādi-saddena samādhiupekkhāsambojjhaṅgānaṃ saṅgaho daṭṭhabbo. Hāpetabbanti yathā saddhindriyassa balavabhāvo dhammasabhāvapaccavekkhaṇena hāyati, evaṃ vīriyindriyassa adhimattatā passaddhiyādibhāvanāya hāyati samādhipakkhikattā tassā. Tathā hi samādhindriyassa adhimattataṃ kosajjapātato rakkhantī vīriyādibhāvanā viya vīriyindriyassa adhimattataṃ uddhaccapātato rakkhantī ekaṃsato hāpeti. Tena vuttaṃ 『『passaddhādibhāvanāya hāpetabba』』nti. Soṇattherassa vatthūti sukumārasoṇattherassa vatthu. So hi āyasmāpi satthu santikā kammaṭṭhānaṃ gahetvā sītavane viharanto – 『『mama sarīraṃ sukhumālaṃ, na ca sakkā sukheneva sukhaṃ adhigantuṃ, kāyaṃ kilametvāpi samaṇadhammo kātabbo』』ti ṭhānacaṅkamanameva adhiṭṭhāya padhānamanuyuñjanto pādatalesu phoṭesu uṭṭhitesupi vedanaṃ ajjhupekkhitvā daḷhavīriyaṃ karonto accāraddhavīriyatāya visesaṃ pavattetuṃ nāsakkhi. Satthā tattha gantvā vīṇopamovādena ovaditvā vīriyasamatāyojanavidhiṃ dassento kammaṭṭhānaṃ sodhetvā gijjhakūṭaṃ gato. Theropi satthārā dinnanayena vīriyasamataṃ yājetvā bhāvento vipassanaṃ ussukkāpetvā arahatteva patiṭṭhāsi. Tena vuttaṃ 『『soṇattherassa vatthu dassetabba』』nti. Sesesupīti satisamādhipaññindriyesupi.
我來將這段巴利文直譯成簡體中文: 3.87. 被教導已被置於業處亦不修習而被遣,登上要自殺懸崖處。爾時世尊如其所坐放光顯現自身說偈 - "比丘多喜悅,信佛教, 應得寂靜處,行滅樂"(法句381)- 說已言"來,跋迦梨"。彼因此語如以甘露灌頂歡喜歡悅開始觀,因信多不升觀道。知彼已世尊為令根平等清凈業處已給。彼依師所給方法勤觀以道次第得阿羅漢。故說"跋迦梨長老事於此為譬"。"於此"即信根過強余根不作作用。 "余作用差別"即近住等作用殊勝。"輕安等"等字應見攝定舍覺支。"應減"即如信根強以法自性觀察減,如是精進根過強以修輕安等減因彼屬定分。如是定根過強怖墮懈怠以修精進等保護,如是一向以修精進等保護精進根過強怖墮掉舉而減。故說"以輕安等修應減"。"尊者輸那事"即細軟輸那長老事。彼具壽亦從師取業處住寒林 - "我身柔軟,不能以樂得樂,應疲勞身作沙門法"而決定住行,勤修足掌起泡亦舍受作堅精進,因太精進不能轉殊勝。師往彼處以琵琶喻教導示精進平等方法已清凈業處往耆阇崛山(王舍城耆阇崛山)。長老亦依師所給方法令精進平等修勤觀住于阿羅漢。故說"應示尊者輸那事"。"于余亦"即于念定慧根亦。
Samatanti saddhāpaññānaṃ aññamaññaṃ anūnādhikabhāvaṃ, tathā samādhivīriyānañca. Yathā hi saddhāpaññānaṃ visuṃ visuṃ dhuriyadhammabhūtānaṃ kiccato aññamaññanātivattanaṃ visesato icchitabbaṃ. Yato tesaṃ samadhuratāya appanā sampajjati, evaṃ samādhivīriyānaṃ kosajjuddhaccapakkhikānaṃ samatāya sati aññamaññupatthambhanato sampayuttadhammānaṃ antadvayapātābhāvena sammadeva appanā ijjhatīti. Balavasaddhotiādi vuttasseva atthassa byatirekamukhena samatthanaṃ. Tassattho – yo balavatiyā saddhāya samannāgato avisadañāṇo, so mudhappasanno hoti, na aveccappasanno. Tathā hi so avatthusmiṃ pasīdati, seyyathāpi titthiyasāvakā. Kerāṭikapakkhanti sāṭheyyapakkhaṃ bhajati. Saddhāhīnāya paññāya atidhāvanto 『『deyyavatthupariccāgena vinā cittuppādamattenapi dānamayaṃ puññaṃ hotī』』tiādīni parikappeti hetupatirūpakehi vañcito, evaṃbhūto ca lūkhatakkaviluttacitto paṇḍitānaṃ vacanaṃ nādiyati, saññattiṃ na gacchati. Tenāha 『『bhesajjasamuṭṭhito viya rogo atekiccho hotī』』ti. Yathā cettha saddhāpaññānaṃ aññamaññaṃ samabhāvo atthāvaho, visamabhāvo anatthāvaho, evaṃ samādhivīriyānaṃ aññamaññaṃ samabhāvo atthāvaho, itaro anatthāvaho, tathā samabhāvo avikkhepāvaho, itaro vikkhepāvaho. Kosajjaṃ abhibhavati, tena appanaṃ na pāpuṇātīti adhippāyo. Esa nayo uddhaccaṃ abhibhavatīti etthāpi. Tadubhayanti saddhāpaññādvayaṃ samādhivīriyadvayañca. Samaṃ kātabbanti samataṃ kātabbaṃ.
Samādhikammikassāti samathakammaṭṭhānikassa. Evanti evaṃ sante, saddhāya thokaṃ balavabhāve satīti attho. Saddahantoti 『『pathavī pathavīti manasikāramattena kathaṃ jhānuppattī』』ti acintetvā 『『addhā sambuddhena vuttavidhi ijjhatī』』ti saddahanto saddhaṃ janento. Okappentoti ārammaṇaṃ anupavisitvā viya adhimuccanavasena avakappento pakkhandanto. Ekaggatā balavatī vaṭṭati samādhipadhānattā jhānassa. Ubhinnanti samādhipaññānaṃ. Samādhikammikassa samādhino adhimattatāya paññāya adhimattatāpi icchitabbāti āha 『『samatāyapī』』ti, samabhāvenāpīti attho. Appanāti lokiyaappanā. Tathā hi 『『hotiyevā』』ti sāsaṅkaṃ vadati, lokuttarappanā pana tesaṃ samabhāveneva icchitā. Yathāha 『『samathavipassanaṃ yuganaddhaṃ bhāvetī』』ti (a. ni.
我來將這段巴利文直譯成簡體中文: "平等"即信慧互不增減,如是定精進亦。如信慧各為主法,作用互不超越特別所求。由此彼等同擔故得安止,如是定精進屬懈怠掉舉分平等時因互相支援故相應法無二邊墮以正得安止。"強信"等是以相反門支援所說義。其義 - 誰具強信不明智,彼盲信非證信。如是彼信無處,如外道弟子。傾向"狡詐分"即傾向欺詐分。以信少慧超越由因相似欺詐想"唯以心生無舍施物亦成施福"等,如是成為粗思維所劫心者不取智者語,不得曉喻。故說"如病起于藥不可醫"。如此信慧互平等有益,不平等無益,如是定精進互平等有益,余無益,如是平等令不散,余令散。勝懈怠,故不得安止為意。此法于勝掉舉亦如是。"彼二"即信慧二及定精進二。"應作平等"即應作平等。 "修定者"即修止業處者。"如是"即如是時,信稍強時義。"信"即不思"地地如是作意如何生禪"而"定佛所說方法成就"而生信。"確信"即如入境以勝解行相決定傾向。一境性強合因禪以定為主。"二"即定慧。說"以平等亦"因修定者定過強時慧過強亦所求,義為以平等亦。"安止"即世間安止。如是說"有亦"疑,出世間安止則以彼等平等所求。如說"修止觀雙運"(增支部)。
4.170). Yadi visesato saddhāpaññānaṃ samādhivīriyānañca samānataṃ icchati, kathaṃ satīti āha – 『『sati pana sabbattha balavatī vaṭṭatī』』ti. Sabbatthāti līnuddhaccapakkhikesu pañcindriyesu. Uddhaccapakkhikekadese gaṇhanto 『『saddhāvīriyapaññāna』』nti āha. Aññathā pīti ca gahetabbā siyā. Tathā hi 『『kosajjapakkhikena samādhinā』』icceva vuttaṃ, na ca 『『passaddhisamādhiupekkhāhī』』ti. Sāti sati. Sabbesu rājakammesu niyuttoti sabbakammiko. Tenāti yena kāraṇena sabbattha icchitabbā, tena āha aṭṭhakathāyaṃ. Sabbattha niyuttā sabbatthikā, sabbena vā līnuddhaccapakkhikena bojjhaṅgena atthetabbā sabbatthiyā, sabbatthiyāva sabbatthikā. Cittanti kusalacittaṃ. Tassa hi satipaṭisaraṇaṃ parāyaṇaṃ appattassa pattiyā anadhigatassa adhigamāya. Tenāha – 『『ārakkhapaccupaṭṭhānā』』tiādi.
Khandhādibhede anogāḷhapaññānanti pariyattibāhusaccavasenapi khandhāyatanādīsu appatiṭṭhitabuddhīnaṃ. Bahussutasevanā hi sutamayañāṇāvahā. Taruṇavipassanāsamaṅgīpi bhāvanāmayañāṇe ṭhitattā ekaṃsato paññavā eva nāma hotīti āha – 『『samapaññāsa…pe… puggalasevanā』』ti. Ñeyyadhammassa gambhīrabhāvavasena tapparicchedakañāṇassa gambhīrabhāvagahaṇanti āha – 『『gambhīresu khandhādīsu pavattāya gambhīrapaññāyā』』ti. Tañhi ñeyyaṃ tādisāya paññāya caritabbato gambhīrañāṇacariyaṃ, tassā vā paññāya tattha pabhedato pavatti gambhīrañāṇacariyā, tassā paccavekkhaṇāti āha 『『gambhīrapaññāya pabhedapaccavekkhaṇā』』ti. Yathā sativepullappatto nāma arahā eva, evaṃ so eva paññāvepullappattopīti āha 『『arahattamaggena bhāvanāpāripūrī hotī』』ti. Vīriyādīsupi eseva nayoti.
『『Tattaṃ ayokhilaṃ hatthe gamentī』』tiādinā vuttapañcavidhabandhanakammakāraṇā niraye nibbattasattassa sabbapaṭhamaṃ karontīti devadūtasuttādīsu (ma. ni.
我來將這段巴利文直譯成簡體中文: 4.170. 若特別求信慧及定精進平等,如何說念? 說"念則一切處強合"。"一切處"即于懈怠掉舉分五根。取掉舉分一分說"信精進慧"。否則應取亦。如是唯說"以懈怠分定",不說"以輕安定舍"。彼念。如王事一切所任為一切事者。"彼"即以何因一切處所求,故註釋說。一切處所任為一切處者,或以一切懈怠掉舉分覺支應求為一切處,一切處即一切處者。"心"即善心。彼以念為依歸,為未得得未證證。故說"以防護現前"等。 "蘊等差別未入慧"即依多聞亦于蘊處等未住智者。因親近多聞者生聞所成智。具弱觀者亦因住修所成智故一向名為有慧故說"等慧...等親近人"。由所知法甚深故能知智甚深攝故說"于甚深蘊等轉甚深慧"。彼所知以如是慧應行故甚深智行,或彼慧于彼差別轉為甚深智行,彼觀察故說"甚深慧差別觀察"。如得念廣大唯阿羅漢,如是彼亦得慧廣大故說"以阿羅漢道修習圓滿"。于精進等亦此方法。 "使熱鐵釘入手"等說五種縛業刑罰于地獄生有者最先作如天使經等(中部)。
3.250), tassā ādito vuttattā ca āha – 『『pañcavidhabandhanakammakāraṇato paṭṭhāyā』』ti. Sakaṭavahanādikāleti ādi-saddena tadaññamanussehi tiracchānehi ca vibādhanīyakālaṃ saṅgaṇhāti. Ekaṃ buddhantaranti idaṃ aparāparaṃ petesu eva uppajjanakasattavasena vuttaṃ, ekaccānaṃ vā petānaṃ, ekaccatiracchānānaṃ viya tathā dīghāyukatāpi siyāti tathā vuttaṃ. Tathā hi kālo nāgarājā catunnaṃ buddhānaṃ rūpadassāvī.
Evaṃ ānisaṃsadassāvinoti 『『vīriyāyatto eva sakalalokiyalokuttaravisesādhigamo』』ti evaṃ ānisaṃsadassanasīlassa. Gamanavīthinti sapubbabhāgaṃ nibbānagāminiṃ paṭipadaṃ. Saha vipassanāya ariyamaggapaṭipāṭi, sattavisuddhiparamparā vā. Sā hi vaṭṭato niyyānāya gantabbā paṭipadāti katvā gamanavīthi nāma.
Kāyadaḷhībahuloti kāyassa posanapasuto. Piṇḍanti raṭṭhapiṇḍaṃ. Paccayadāyakānaṃ attani kārassa attano sammāpaṭipattiyā mahapphalabhāvassa karaṇena piṇḍāya bhikkhāya paṭipūjanā piṇḍāpacāyanā. Nīharantoti pattatthavikato nīharanto. Taṃ saddaṃ sutvāti taṃ upāsikāya vacanaṃ paṇṇasāladvāre ṭhitova pañcābhiññatāya dibbasotena sutvāti vadanti. Manussasampatti, dibbasampatti , ante nibbānasampattīti tisso sampattiyo. Sitaṃ karontovāti 『『akiccheneva mayā vaṭṭadukkhaṃ samatikkanta』』nti paccavekkhaṇāvasāne sañjātapāmojjavasena sitaṃ karonto eva.
Alasānaṃ bhāvanāya nāmamattampi ajānantānaṃ kāyassa posanabahulānaṃ yāvadatthaṃ paribhuñjitvā seyyasukhādiṃ anuyuñjantānaṃ tiracchānakathikānaṃ dūratova vajjanaṃ kusītapuggalaparivajjanā. 『『Divasaṃ caṅkamena nisajjāyā』』tiādinā bhāvanārambhavasena āraddhavīriyānaṃ daḷhaparakkamānaṃ kālenakālaṃ upasaṅkamanā āraddhavīriyapuggalasevanā. Tenāha 『『kucchiṃ pūretvā』』tiādi.
Visuddhimagge pana 『『jātimahattapaccavekkhaṇā, sabrahmacārimahattapaccavekkhaṇā』』ti idaṃ dvayaṃ na gahitaṃ, 『『thinamiddhavinodanatā, sammappadhānapaccavekkhaṇā』』ti idaṃ dvayaṃ gahitaṃ. Tattha ānisaṃsadassāvitāya eva sammappadhānapaccavekkhaṇā gahitā lokiyalokuttaravisesādhigamassa vīriyāyattatādassanabhāvato. Thinamiddhavinodanaṃ tadadhimuttatāya gahitaṃ, vīriyuppādane yuttapayuttassa thinamiddhavinodanaṃ atthato siddhameva. Tattha thinamiddhavinodanaṃ kusītapuggalaparivajjana-āraddhavīriyapuggala-sevana- tadadhimuttatāpaṭipakkhavidhamana-paccayūpasaṃhāravasena, apāyabhayapaccavekkhaṇādayo samuttejanavasena vīriyasambojjhaṅgassa uppādakāti daṭṭhabbā.
我來將這段巴利文直譯成簡體中文: 3.250. 從初說故說"從五種縛業刑罰始"。"車運等時"等字攝彼餘人畜所惱時。"一佛間"此依次第于餓鬼生有情說,或有些餓鬼如有些畜生如是長壽故如是說。如是迦羅龍王見四佛色身。 "如是見功德"即"依精進得一切世出世殊勝"如是見功德性者。"行道"即有前分涅槃行道。與觀俱聖道次第,或七清凈次第。彼為從輪迴出離應行道故名行道。 "多養身"即專事養身。"施食"即國施食。以自正行令施資具者於己作大果故恭敬施食為敬施食。"取出"即從缽袋取出。"聞彼聲"即在葉屋門站立以五通中天耳通聞彼優婆夷語。人成就、天成就、最後涅槃成就為三成就。"作微笑"即"我無難超輪迴苦"省察終時生喜故作微笑。 遠離懶惰者不知修習名字亦多養身盡情受用樂臥等從事無益談者為遠離懈怠人。"晝以經行坐"等以修習始精進堅精進時時親近為親近精進人。故說"填腹"等。 然清凈道論不取"觀察生大、觀察梵行者大"此二,取"除昏睡、觀察正勤"此二。此中以見功德攝觀察正勤因見世出世殊勝得依精進故。取除昏睡于彼勝解,于生精進所適者除昏睡義成。此中除昏睡由遠離懈怠人親近精進人傾向彼除對治緣集,觀察惡趣怖等由激勵令生精進覺支應見。
Buddhānussatiyā upacārasamādhiniṭṭhattā vuttaṃ 『『yāva upacārā』』ti. Sakalasarīraṃ pharamānoti pītisamuṭṭhānehi paṇītarūpehi sakalasarīraṃ pharamāno. Dhammasaṅghaguṇe anussarantassapi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjatīti yojanā. Evaṃ sesaanussatīsu pasādanīyasuttantapaccavekkhaṇāya ca yojetabbaṃ tassāpi vimuttāyatanabhāvena taggatikattā. Evarūpe kāleti dubbhikkhabhayādīsūti vuttakāle. Samāpattiyā…pe… na samudācarantīti idaṃ upasamānussatiyā vasena vuttaṃ. Saṅkhārānañhi sappadesavūpasamepi nippadesavūpasame viya tattha sapaññāya pavattanato bhāvanāmanasikāro kilesavikkhambhanasamattho hutvā upacārasamādhiṃ āvahanto tathārūpapītisomanassasamannāgato pītisambojjhaṅgassa uppādāya hotīti. Pasādanīyesu ṭhānesu pasādasinehābhāvena saṃsūcitahadayatā lūkhatā. Sā ca tattha ādaragāravākaraṇena viññāyatīti āha 『『asakkaccakiriyāya saṃsūcitalūkhabhāve』』ti.
Kāyacittadarathavūpasamalakkhaṇā passaddhi eva yathāvuttabodhiaṅgabhūto passaddhisambojjhaṅgo, tassa passaddhisambojjhaṅgassa. Paṇītabhojanasevanatāti paṇītasappāyabhojanasevanatā. Utuiriyāpathasukhaggahaṇehi sappāyautuiriyāpathaṃ gahitanti daṭṭhabbaṃ. Tañhi tividhampi sappāyaṃ seviyamānaṃ kāyassa kallatāpādanavasena cittassa kallataṃ āvahantaṃ duvidhāyapi passaddhiyā kāraṇaṃ hoti. Sattesu labbhamānaṃ sukhadukkhaṃ ahetukanti ayameko anto, issarādivisamahetukanti ayaṃ dutiyo, ete ubho ante anupagamma yathāsakaṃ kammunā hotīti ayaṃ majjhimā paṭipatti. Majjhatto payogo yassa so majjhattapayogo, tassa bhāvo majjhattapayogatā. Ayañhi pahānasāraddhakāyatā-saṅkhātapassaddhakāyatāya kāraṇaṃ hontī passaddhidvayaṃ āvahati. Eteneva sāraddhakāyapuggalaparivajjana-passaddhakāyapuggalasevanānaṃ tadāvahanatā saṃvaṇṇitāti daṭṭhabbaṃ.
Vatthuvisadakiriyā indriyasamattapaṭipādanā ca 『『paññāvahā』』ti vuttā. Samathāvahāpi tā honti samathāvahabhāveneva paññāvahattāti vuttaṃ 『『vatthuvisada…pe… veditabbā』』ti.
Karaṇakosallabhāvanākosallānaṃ nānantariyabhāvato rakkhaṇakosallassa ca taṃmūlakattā 『『nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā』』icceva vuttaṃ. Atisithilavīriyatādīhīti ādi-saddena paññāpayogamandataṃ appamādavekallañca saṅgaṇhāti. Tassa paggaṇhananti tassa līnassa cittassa dhammavicayasambojjhaṅgādisamuṭṭhāpanena layāpattito samuṭṭhāpanaṃ. Vuttañhetaṃ bhagavatā –
『『Yasmiñca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriyasambojjhaṅgassa bhāvanāya, kālo pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Līnaṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi susamuṭṭhāpayaṃ hoti. Seyyathāpi, bhikkhave, puriso parittaṃ aggiṃ ujjāletukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni gomayāni pakkhipeyya, sukkhāni kaṭṭhāni pakkhipeyya, mukhavātañca dadeyya, na ca paṃsukena okireyya, bhabbo nu kho so puriso parittaṃ aggiṃ ujjāletunti. Evaṃ, bhante』』ti (saṃ. ni.
我來將這段巴利文直譯成簡體中文: "直至近行"說因佛隨念以近行定為終。"遍滿全身"即以喜生殊勝色遍滿全身。隨念法僧功德亦直至近行喜覺支遍滿全身生起為結合。如是余隨念于觀察凈信經亦應結合因彼亦以解脫處性故同趣。"如是時"即所說饑饉怖等時。"定...不現行"此依止息隨念說。因諸行有餘息滅如無餘息滅,因此智轉故修習作意能鎮伏煩惱成就近行定,具如是喜悅令生喜覺支。以于凈信處無信愛所示心性為粗糙。彼由於此不恭敬作而知故說"以不恭敬作所示粗糙性"。 輕安即以身心疲惱止息為相,如所說覺支性輕安覺支,彼輕安覺支。"親近勝食"即親近勝適食。由季節威儀樂攝應見攝取適宜季節威儀。因彼三種適宜親近由令身適業引生心適業而為二種輕安因。"有情所得苦樂無因"此一邊,"自在等不平等因"此第二,不至此二邊"如自業有"此中道行。中舍加行者彼為中舍加行,彼性為中舍加行性。因此為除身粗重性稱為身輕安性因而引生二輕安。由此應見說遠離身粗重人親近身輕安人引生彼。 清凈事及令根平等修習說為"引生慧"。彼等亦引生止因以引生止性故為引生慧性故說"應知清凈事等"。 因作善巧修習善巧無間性及護善巧以彼為根故唯說"相善巧名為善巧取遍相"。"太弱精進等"等字攝慧加行弱及不放逸缺。"彼舉"即彼沉沒心以生擇法覺支等令從低沉起。世尊說此: "諸比丘,心沉沒時是時應修擇法覺支,是時應修精進覺支,是時應修喜覺支。何因?諸比丘,沉沒心以此法善令起。諸比丘,如人慾燃小火,彼投乾草於此,投干牛糞,投乾柴,施口風,不以塵撒,此人能燃小火耶?如是,尊者"(相應部)
5.234).
Ettha ca yathāsakaṃ āhāravasena dhammavicayasambojjhaṅgādīnaṃ bhāvanā samuṭṭhāpanāti veditabbā, sā anantaraṃ vibhāvitā eva.
Accāraddhavīriyatādīhīti ādi-saddena paññāpayogabalavataṃ pamoduppilāvanañca saṅgaṇhāti. Tassa niggaṇhananti tassa uddhatassa cittassa samādhisambojjhaṅgādisamuṭṭhāpanena uddhatāpattito nisedhanaṃ. Vuttampi cetaṃ bhagavatā –
『『Yasmiñca kho, bhikkhave, samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya, kālo samādhisambojjhaṅgassa bhāvanāya, kālo upekkhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Uddhataṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi suvūpasamayaṃ hoti. Seyyathāpi, bhikkhave, puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa, so tattha allāni ceva tiṇāni….pe… paṃsukena ca okireyya, bhabbo nu kho so puriso mahantaṃ aggikkhandhaṃ nibbāpetunti. Evaṃ, bhante』』ti (saṃ. ni.
我來將這段巴利文直譯成簡體中文: 5.234. 此中應知以各自食修習生擇法覺支等為生起,彼下即已顯示。 "太強精進等"等字攝慧加行強及喜舉。"彼制"即彼掉舉心以生定覺支等令從掉舉制止。世尊亦說此: "諸比丘,心掉舉時是時應修輕安覺支,是時應修定覺支,是時應修舍覺支。何因?諸比丘,掉舉心以此法善令寂靜。諸比丘,如人慾滅大火聚,彼投濕草...乃至...以塵撒,此人能滅大火聚耶?如是,尊者"(相應部)
5.234).
Etthāpi yathāsakaṃ āhāravasena passaddhisambojjhaṅgādīnaṃ bhāvanā samuṭṭhāpanāti veditabbā. Tattha passaddhisambojjhaṅgassa bhāvanā vuttā eva, samādhisambojjhaṅgassa vuccamānā, itarassa anantaraṃ vakkhati. Paññāpayogamandatāyāti paññābyāpārassa appabhāvena. Yathā hi dānaṃ alobhappadhānaṃ, sīlaṃ adosappadhānaṃ, evaṃ bhāvanā amohappadhānā. Tattha yadā paññā na balavatī hoti, tadā bhāvanā pubbenāparaṃ visesāvahā na hoti, anabhisaṅkhato viya āhāro purisassa yogino cittassa abhiruciṃ na uppādeti, tena taṃ nirassādaṃ hoti. Tathā bhāvanāya sammadeva vīthipaṭipattiyā abhāvena upasamasukhaṃ na vindati, tenapi cittaṃ nirassādaṃ hoti. Tena vuttaṃ 『『paññāpayoga…pe… nirassādaṃ hotī』』ti.
Tassa saṃveguppādanañca pasāduppādanañca tikicchananti taṃ dassento 『『aṭṭha saṃvegavatthūnī』』tiādimāha. Tattha jātijarābyādhimaraṇāni yathārahaṃ sugatiyaṃ duggatiyañca hontīti tadaññameva pañcavidhabandhanādikhuppipāsādiaññamaññavibādhanādihetukaṃ apāyadukkhaṃ daṭṭhabbaṃ. Tayidaṃ sabbaṃ tesaṃ tesaṃ sattānaṃ paccuppannabhavanissitaṃ gahitanti atīte anāgate ca kāle vaṭṭamūlakadukkhāni visuṃ gahitāniyeva. Ye pana sattā āhārūpajīvino tattha ca uṭṭhānaphalūpajīvino, tesaṃ aññehi asādhāraṇaṃ jīvikadukkhaṃ aṭṭhamaṃ saṃvegavatthu gahitanti daṭṭhabbaṃ. Ayaṃ vuccati samaye sampahaṃsanāti ayaṃ sampahaṃsitabbasamaye vuttanayena saṃvegajananavasena ceva pasāduppādanavasena ca sammadeva pahaṃsanā, saṃvegajananapubbakapasāduppādanena bhāvanācittassa tosanātiattho.
Sammāpaṭipattiṃāgammāti līnuddhaccavirahena samathavīthipaṭipattiyā ca sammadeva bhāvanāpaṭipattiṃ āgamma.
Alīnantiādīsu kosajjapakkhikānaṃ dhammānaṃ anadhimattatāya alīnaṃ, uddhaccapakkhikānaṃ anadhimattatāya anuddhataṃ, paññāpayogasampattiyā upasamasukhādhigamena ca anirassādaṃ, tato eva ārammaṇe samappavattaṃ samathavīthipaṭipannañca. Tattha alīnatāya paggahe, anuddhatāya ca niggahe, anirassādatāya sampahaṃsane na byāpāraṃ āpajjati. Alīnānuddhaccatāhi ārammaṇe samappavattaṃ, anirassādatāya samathavīthipaṭipannaṃ, samappavattiyā vā alīnaṃ anuddhataṃ, samathavīthipaṭipattiyā anirassādanti daṭṭhabbaṃ. Ayaṃ vuccati samaye ajjhupekkhanatāti ayaṃ ajjhupekkhitabbasamaye cittassa paggahaniggahasampahaṃsanesu byāvaṭatāsaṅkhātaṃ paṭipakkhaṃ abhibhuyya upekkhanā vuccati. Esāti samādhibojjhaṅgo anuppanno uppajjati. Arahattamaggena bhāvanāpāripūrī hotīti etena nippariyāyato samādhivepullappattopi arahā evāti dasseti.
我來將這段巴利文直譯成簡體中文: 5.234. 此中亦應知以各自食修習生輕安覺支等為生起。此中輕安覺支修習已說,定覺支說中,餘下說。"慧加行弱"即慧作用少。如施以無貪為主,戒以無瞋為主,如是修習以無癡為主。此中慧不強時,修習不生前後殊勝,如未調食于瑜伽者不生心愛樂,故彼無喜。如是因修習不正道行故不得止樂,以此亦心無喜。故說"慧加行...無喜"。 "彼生厭怖及生信為醫治"顯示此說"八厭怖事"等。此中生老病死如應于善趣惡趣有故,應見彼餘五種縛等飢渴等互相惱等因惡趣苦。此一切取彼彼有情依現有,故別取過去未來輪迴根本苦。然有情依食活命於此依精進果活命者,應見取彼等不共活命苦為第八厭怖事。"此說時喜悅"即此應喜悅時如所說以生厭怖及生信善喜悅,以生厭怖前起生信令修習心歡喜義。 "依正行"即離沉掉以止道行依善修習行。 "不沉"等中以懈怠分法不過強故不沉,以掉舉分不過強故不掉,以慧加行成就得止樂故不無喜,因此于境正轉及止道行。此中以不沉于舉,以不掉于制,以不無喜于喜悅不行作用。以不沉不掉故於境正轉,以不無喜故止道行,或以正轉故不沉不掉,以止道行故不無喜應見。"此說時舍"即此應舍時超越稱為於心舉制喜悅忙碌對治而舍說。"此"即未生定覺支生。以阿羅漢道修習圓滿由此顯示無餘得定廣大亦唯阿羅漢。
Anurodhavirodhapahānavasena majjhattabhāvo upekkhāsambojjhaṅgassa kāraṇaṃ tasmiṃ sati sijjhanato, asati ca asijjhanato, so ca majjhattabhāvo visayavasena duvidhoti āha 『『sattamajjhattatā saṅkhāramajjhattatā』』ti. Tadubhayavasena cassa virujjhanaṃ passaddhisambojjhaṅgassa bhāvanāya eva dūrīkatanti anurujjhanasseva pahānavidhiṃ dassento 『『sattamajjhattatā』』tiādimāha. Tathā hissa sattasaṅkhārakelāyanapuggalaparivajjanaṃ 『『uppattiyā kāraṇa』』nti vuccati. Upekkhāya hi visesato rāgo paṭipakkho, tato rāgabahulassa puggalassa upekkhā 『『visuddhimaggo』』ti vuccati. Dvīhākārehīti kammassakatāpaccavekkhaṇaṃ attasuññatāpaccavekkhaṇanti imehi dvīhi kāraṇehi. Dvīhevāti avadhāraṇaṃ saṅkhārasahitāya saṅkhyāsamānatāya dassanatthaṃ. Saṅkhyā eva hettha samānaṃ, na saṅkhyeyyaṃ sabbathā samānanti. Assāmikabhāvo anattaniyatā. Sati hi attani tassa kiñcanabhāvena cīvaraṃ aññaṃ vā kiñci attaniyaṃ nāma siyā, so pana koci natthevāti adhippāyo. Anaddhaniyanti, na addhānakkhamaṃ, na ciraṭṭhāyi ittaraṃ aniccanti attho. Tāvakālikanti tasseva vevacanaṃ.
Mamāyatīti mamattaṃ karoti. Mamāti taṇhāya pariggayha tiṭṭhati. Dhanāyantāti dhanaṃ dabbaṃ karontā. Assāti upekkhāsambojjhaṅgassa arahattamaggena bhāvanāpāripūrī hoti. Tathā hi arahato eva chaḷaṅgupekkhānipphatti.
Asubhārammaṇādhammāti asubhappakārā asubhajhānassa ārammaṇabhūtā dhammā. Kāmaṃ indriyabaddhāpi kesādayo asubhappakārā eva, visesato pana jigucchitabbe jigucchāvahe gaṇhanto 『『dasā』』ti āha. Yathā manasikaroto sabhāvasarasato tattha asubhasaññā santiṭṭhati, tathā pavatto manasikāro upāyamanasikāro. Asubhe asubhapaṭikkūlākārassa uggaṇhanaṃ, yathā vā tattha uggahanimittaṃ uppajjati, tathā manasikāro asubhanimittassa uggaho. Upacārappanāvahāya asubhabhāvanāya anuyuñjanā asubhabhāvanānuyogo.
Manacchaṭṭhānaṃ indriyānaṃ suṭṭhu susaṃvaraṇe sati avasaraṃ alabhanto kāmacchando pahīyateva, tathā bhojane mattaññuno mitāhārassa thinamiddhābhibhavābhāvā otāraṃ alabhamāno kāmacchando pahīyati. Yo pana āhāre paṭikkūlasaññaṃ tabbipariṇāmassa tadādhārassa tassa ca udariyabhūtassa ativiya jegucchataṃ, kāyassa ca āhāratiṭṭhakataṃ sammadeva jānāti, so sabbaso bhojane pamāṇassa jānanena visesato bhojane mattaññū nāma. Tassa kāmacchando pahīyateva, aṭṭhakathāyaṃ pana appāhārataṃyeva dassetuṃ 『『catunna』』ntiādi vuttaṃ. Asubhakammikatissatthero dantaṭṭhidassāvī. Pahīnassāti vikkhambhanavasena pahīnassa. Abhidhammapariyāyena sabbopi lobho kāmacchandanīvaraṇanti 『『arahattamaggena āyatiṃ anuppādo』』ti vuttaṃ.
Mejjati hitapharaṇavasena siniyhatīti mitto, hitesī puggalo, tasmiṃ mitte bhavā, mittassa vā esāti mettā, hitesitā. Sā eva paṭipakkhato cetaso vimuttīti mettācetovimutti. Tattha mettāyanassa sattesu hitapharaṇassa uppādanaṃ pavattanaṃ mettānimittassa uggaho. Tenāha 『『odissakā』』tiādi.
我來將這段巴利文直譯成簡體中文: 以斷順違故中性為舍覺支因,此有成就,此無不成就,彼中性依境二種故說"有情中性、行中性"。依彼二者其違以修習輕安覺支已遠離故唯顯示斷順方法說"有情中性"等。如是說遠離寵愛有情行人為"生起因"。因舍特別與貪相對,故多貪人舍說為"清凈道"。"二行相"即觀察業自性、觀察無我性此二因。"唯二"限定為顯示與行俱數平等。此唯數平等,非所數一切平等。無主性為非我所性。若有我則以彼所有性衣或余物名我所,然彼全無為意。"非久"即不堪久住,不長存短暫無常義。"暫時"為彼同義語。 執為我即作為我所。"我"以愛取住。"作財"即作為財物。"彼"即舍覺支以阿羅漢道修習圓滿。如是唯阿羅漢成就六支舍。 "不凈所緣法"即不凈相為不凈禪所緣法。雖結生所繫發等亦是不凈相,然特別于可厭可嫌取故說"十"。如作意由自性使彼立不凈想,如是轉起作意為方便作意。于不凈取不凈厭逆相,或如彼生取相,如是作意為取不凈相。從事引生近行安止不凈修習為修習不凈。 意為第六諸根善防護時不得機會欲貪即斷,如是知食量節食者無昏睡勝伏故不得入處欲貪斷。然于食厭逆想彼變化彼所依及彼成腹物極可厭,及身以食住立善知者,彼一切由知食量特別名知食量。彼欲貪即斷,然註疏唯顯少食故說"四"等。不凈業帝須長老見骨相。"已斷"即以鎮伏已斷。阿毗達摩法門一切貪為欲貪蓋故說"以阿羅漢道未來不生"。 "以利益遍滿而潤"為友,利益人,于彼友有,或彼此為慈,為利益性。彼即由對治為心解脫為慈心解脫。此中生起運轉慈性于有情利益遍滿為取慈相。故說"有限"等。
Tattha attapiyasahāyamajjhattaverivasena odissakatā. Sīmāsambhede kate anodissakatā. Ekādidisāpharaṇavasena disāpharaṇatā mettāya uggaṇhane veditabbā. Uggaho yāva upacārā daṭṭhabbo. Uggahitāya āsevanā bhāvanā, sabbā itthiyo purisā ariyā anariyā devā manussā vinipātikāti sattodhikaraṇavasena pavattā sattavidhā, aṭṭhavīsatividhā vā, dasahi disāhi disodhikaraṇavasena pavattā dasavidhā, ekekāya disāya sattādiitthādiaverādibhedena asītādhikacatusatappabhedā ca odhisopharaṇamettā. Sabbe sattā, pāṇā, bhūtā, puggalā, attabhāvapariyāpannāti etesaṃ vasena pañcavidhā. Ekekasmiṃ averā hontu, abyāpajjā, anīghā, sukhī attānaṃ pariharantūti catudhā pavattiyā vīsatividhā anodhisopharaṇamettā, taṃ sandhāyāha – 『『odhiso…pe… bhāventassapī』』ti. Tvaṃ etassātiādinā kammassakatāpaccavekkhaṇaṃ dasseti . Paṭisaṅkhāne ṭhitassāti kodhe yathāvuttassa ādīnavassa tappaṭipakkhato akodhe mettāya ānisaṃsassa ca paṭisaṅkhāne sammadeva jānane. Sevantassāti bhajantassa byāpādo pahīyati.
Atibhojane nimittaggāhoti āhārassa adhikabhojane thinamiddhassa nimittaggāho, 『『ettake bhutte thinamiddhaṃ uppajjati, ettake no』』ti thinamiddhassa kāraṇākāraṇaggāhoti attho. Divā sūriyālokanti divā gahitanimittaṃ sūriyālokaṃ, rattiyaṃ manasikarontassapīti evamettha attho veditabbo. Dhutaṅgānaṃ vīriyanissitattā vuttaṃ 『『dhutaṅganissitasappāyakathāyapī』』ti.
Kukkuccampi katākatānusocanavasena pavattamānaṃ cetaso avūpasamāvahatāya uddhaccena samānalakkhaṇamevāti tadubhayassa pahānakāraṇaṃ dassento bhagavā – 『『atthi, bhikkhave, cetaso vūpasamo』』tiādimāha. Tasmā bāhusaccādi tassa pahānakāraṇanti dassetuṃ 『『apica cha dhammā』』tiādimāha. Tattha bahussutassa ganthato, atthato dhammaṃ vicārentassa attavedādipaṭilābhasambhavato vikkhepo na hoti. Yathāvihitapaṭipattiyā yathādhammapaṭikārappattiyā ca vippaṭisāro anavasarovāti 『『bāhusaccenapi…pe… uddhaccakukkuccaṃ pahīyatī』』ti vuttaṃ. Yadaggena bahussutassa paṭisaṅkhānavato uddhaccakukkuccaṃ pahīyati, tadaggena paripucchakatāvinayapakataññutāhipi taṃ pahīyatīti daṭṭhabbaṃ. Vuddhasevitā ca vuddhasīlitaṃ āvahatīti cetaso vūpasamakarattā uddhaccakukkuccassa pahānakārī vuttā, vuddhabhāvaṃ pana anapekkhitvā vinayadharā kukkuccavinodakā kalyāṇamittāti daṭṭhabbā. Vikkhepo ca bhikkhūnaṃ yebhuyyena kukkuccahetuko hotīti 『『kappiyākappiyaparipucchābahulassā』』tiādinā vinayanayeneva paripucchakatādayo niddiṭṭhā. Pahīne uddhaccakukkucceti niddhāraṇe bhummaṃ. Kukkuccassa domanassasahagatattā anāgāmimaggena āyatiṃ anuppādo vutto.
我來將這段巴利文直譯成簡體中文: 此中依自愛、友、中性、怨敵有限。破除界限成無限。依遍滿一等方為方遍滿應知慈取。取乃至近行應見。已取修習為修,一切女人、男人、聖者、非聖者、天、人、墮處依有情處轉起七種或二十八種,依十方處轉起十種,於一一方依有情等女人等無怨等分別八十四百種差別為有限遍慈。一切有情、生物、眾生、補特伽羅、攝入自體依此等五種。一一無怨、無惱、無苦、自守護樂依四種轉起二十種無限遍慈,依此說"有限...乃至...修習者"。以"汝彼"等顯示觀察業自性。"住于觀察"即于嗔如所說過患,由對治于無嗔慈功德及善觀察善知。"親近"即親近瞋恚斷。 "過食取相"即于食過食取昏睡相,"如是食昏睡生,如是不"為取昏睡因非因義。"日中日光"即日中取相日光,夜作意者亦如是此中應知義。因頭陀支依精進故說"依頭陀支適宜語亦"。 惡作亦依追悔已作未作轉起故令心不寂故與掉舉同相,世尊顯示斷彼二因說:"諸比丘,有心寂靜"等。故說"又六法"等顯示多聞等為彼斷因。此中多聞由文、義觀察法故生自覺等不散亂。如理行故如法對治得故追悔無機會故說"以多聞...乃至...掉舉惡作斷"。如多聞觀察者掉舉惡作斷,如是應見以好問、明瞭律、知恩亦彼斷。親近長老引生長老性故因作心寂靜故說為掉舉惡作斷因,然不顧長老性,應見律師除惡作善友。比丘散亂多因惡作故以"多問應不應等"律門說好問等。"已斷掉舉惡作"為限定處格。因惡作與憂俱故說以阿那含道未來不生。
Kusalākusalā dhammātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Kāmaṃ bāhusaccaparipucchakatāhi aṭṭhavatthukāpi vicikicchā pahīyati, tathāpi ratanattayavicikicchāmūlikā sesavicikicchāti katvā vuttaṃ 『『tīṇi ratanāni ārabbhā』』tiādi. Vinaye pakataññutāya ca sati sikkhāya kaṅkhāya asambhavo eva, tathā ratanattayaguṇāvabodhe sati pubbantādīsu saṃsayassāti āha – 『『vinaye』』tiādi. Okappanīyasaddhā saddheyyavatthuṃ anupavisitvā viya adhimuccanaṃ, tañca tathā adhimokkhuppādanameva. Saddhāya ninnapoṇapabbhāratā adhimutti. Arahattena kūṭaṃ gaṇhi sattapi bojjhaṅge vitthāretvā desanāya osāpitattā.
Āhārasuttavaṇṇanā niṭṭhitā.
- Pariyāyasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: "善不善法"等中所應說,彼已於前說。雖以多聞好問八事疑亦斷,然三寶為根余疑故說"緣三寶"等。明瞭律有時于學無疑生,如是了知三寶功德時於前際等無疑故說"于律"等。勝解信深入當信事而勝解,彼即如是生勝解。信傾向趣向為勝解。以阿羅漢為頂因廣說七覺支而終說。 食經註釋終。 2.方便經註釋
233.Sambahulātivuccanti saṅghasamaññāya abhāvato. Tato paranti tiṇṇaṃ janānaṃ upari saṅgho catuvaggakaraṇīyādisaṅghakammavasena kammappattattā. Pavisiṃsūti bhāvini pavisane bhūte viya katvā upacārena vuttanti āha – 『『paviṭṭhā』』ti. Bhāvini hi bhūte viya upacāro. Tenāha – 『『te panā』』tiādi, te pana bhikkhūti attho. Puna te panāti titthiyā titthiyasāvakā ca.
Imasmiṃpaññāpaneti 『『pañca nīvaraṇe pahāyā』』tiādinayappavatte imasmiṃ pakāre atthapaññāpane. Visissati aññamaññato pabhijjatīti viseso, bhedo. Svāyaṃ idha antogadhādhikabhāvo adhippetoti āha – 『『ko visesoti kiṃ adhika』』nti. Adhikaṃ payasanaṃ payuñjananti adhippayāso, adhikappayogo. Nānā karīyati etenāti nānākaraṇaṃ, bhedoti āha – 『『kiṃ nānatta』』nti. Dutiyapadeti 『『anusāsaniyā vā anusāsani』』nti etasmiṃ pade. Eseva nayoti yathā paṭhamasmiṃ pade atthayojanā, evaṃ dutiyapadepi yojetabbā.
Tīṇi ṭhānānīti devamārabrahmaṭṭhānāni tīṇi 『『sadevake loke』』tiādinā loke pakkhipitvā. 『『Sassamaṇabrāhmaṇiyā pajāya sadevamanussāyā』』ti dve ṭhānāni. 『『Pajāyā』』ti ettha pakkhipitvā iti pañcahi padehi. Uddesanti uddisitabbataṃ. Gaṇananti eko kāmacchandoti gahetabbataṃ gacchati. Attano hatthapādādīsūti nidassanamattaṃ daṭṭhabbaṃ samudāyaṃ ārabbha paṭighassa uppajjanato. Attano khandhesu vimati 『『ahaṃ nu khosmī』』tiādinā.
Kiñcāpi sabbaṃ vīriyaṃ cetasikameva, yaṃ pana kāyakammādhiṭṭhānādivasena manasi kāyikapayogasamuṭṭhāpanaṃ vīriyaṃ kāyikanti laddhapariyāyanti tato visesetvā cetasikanti yathādhippetadutiyatādassanatthaṃ. Yadipi yathākappitairiyāpathasandhāraṇavasena pavattamānaṃ vīriyaṃ kāyassa tathāpavattassa paccayabhūtanti na sakkā vattuṃ, tathāpi na tādiso kāyapayogo, tadā pavatto natthīti vuttaṃ 『『kāyapayogaṃ vinā uppannavīriya』』nti. Satisambojjhaṅgasadiso vāti iminā ajjhattike saṅkhāre ajjhupekkhanavasena pavattā ajjhattadhammesu upekkhātiādinayaṃ atidisati.
『『Missakabojjhaṅgā kathitā』』ti vatvā tamatthaṃ vibhāvetuṃ 『『etesū』』tiādi vuttaṃ. Caṅkamantenapi ariyamaggaṃ adhigantuṃ sakkāti katvā vuttaṃ 『『maggaṃ apattaṃ kāyikavīriya』』nti. Bojjhaṅgā na labbhantīti nippariyāyabojjhaṅgā na labbhantī. Bojjhaṅge uddharanti pariyāyatoti adhippāyo. Sesāti bahiddhādhammesu sati-dhammavicaya-upekkhā-cetasika-vīriya-savitakka-savicāra-pīti-samādhī dve passaddhiyo ca. Ayaṃ pana nayo pacurappavattivasena aṭṭhakathānayeneva vutto. Theravādavasena pana avitakkaavicāramattā pītisamādhisambojjhaṅgā rūpāvacarāpi atthīti tepi gahetvā dasa missakāva hontīti vattabbaṃ siyāti.
Pariyāyasuttavaṇṇanā niṭṭhitā.
- Aggisuttavaṇṇanā
234.Loṇadhūpananti loṇañca dhūpanañca loṇadhūpanaṃ. Yodhakammanti yodhapuggalena kattabbaṃ kammaṃ. Mantakammanti rājakiccamantanaṃ. Paṭihārakammanti rañño santikaṃ āgatānaṃ vacanaṃ rañño nivedetvā tato nesaṃ paṭiharaṇakammaṃ. Tasmāti sabbatthikattā satiyā. Evaṃ 『『satiñca khvāha』』ntiādikaṃ avoca. Pubbabhāgavipassanā bojjhaṅgāva kathitā paggahaniggahavinoditattā.
Aggisuttavaṇṇanā niṭṭhitā.
- Mettāsahagatasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 233.. "眾多"說因無眾名。"此後"即三人以上僧由四人羯磨等僧羯磨成就作業。"入"即未來入如已作方便說故說"已入"。因未來如已作方便。故說"彼等"等,彼等比丘義。又"彼等"即外道及外道弟子。 "此施設"即于"斷五蓋"等方式轉起此相狀施設。差別即相互差異分離為殊勝。此中意含增上故說"何殊勝即何增"。增勝加行為增加行。由此造作差別為作差別為分別故說"何差別"。"第二句"即"教誡之教誡"此句。"此即方法"即如初句義合,如是第二句亦應合。 "三處"即天魔梵三處以"有天世間"等攝於世間。"沙門婆羅門眾有天人"二處。于"眾"此攝故以五句。"列舉"即應列舉性。"數"即"一欲貪"如是應取性。"自手足等"即應見僅為示例因緣集而生瞋。自蘊疑惑"我是耶"等。 雖一切精進唯心所,然依身業住等轉起於心身加行生精進名為身故,區別彼而說心為顯示如所欲第二性。雖依維持如所作威儀轉起精進為如是轉起身因性不可說,然無如是身加行、彼時轉起故說"離身加行生精進"。"如念覺支"由此顯示依內行舍性轉起于內法舍等方法。 說"雜覺支已說"為明此義說"此等"等。因行走亦能證得聖道故說"未得道身精進"。"不得覺支"即不得無方便覺支。意為以方便取覺支。"余"即外法念、擇法、舍、心所、精進、有尋、有伺、喜、定、二輕安。此方法由多轉起依註疏方法說。然依上座部說無尋無伺喜定覺支色界亦有,故取彼等當說唯十雜說。 方便經註釋終。 3.火經註釋 234.. "腌熏"即腌及熏為腌熏。"軍事"即軍人所作事。"謀議"即王事商議。"接待"即通達王處來者言而從彼返答事。"故"即因念一切處。如是說"念實我"等。已說前分觀覺支因舍取捨動。 火經註釋終。 4.慈俱經註釋
- Kīdisā gati nibbatti etissāti kiṃgatikā, kiṃniṭṭhāti vuttaṃ hoti. Kīdisī paramā uttamā koṭi etissāti kiṃparamā. Kīdisaṃ phalaṃ ānisaṃsaṃ udayo etissāti kiṃphalā. Saṃsaṭṭhaṃ sampayuttanti idaṃ sahagata-saddassa atthadassanamattaṃ, idha pana mettājhānaṃ pādakaṃ katvā vipassanāpubbabhāgabojjhaṅgā ca 『『mettāsahagataṃ satisambojjhaṅga』』ntiādinā vuttāti veditabbaṃ. Sabbatthāti sabbesu bojjhaṅgesu sabbesu ca brahmavihāresu.
Paṭikūleti virajjatīti paṭikūlaṃ, aniṭṭhaṃ. Na paṭikūlaṃ appaṭikūlaṃ, iṭṭhaṃ. Tenāha 『『iṭṭhe vatthusmi』』nti. Etthāti appaṭikūlavatthusmiṃ. Evanti paṭikūlasaññī. Satte appaṭikūle asubhapharaṇaṃ, saṅkhāre appaṭikūle aniccanti manasikāraṃ karonto. Asubhāyāti asubhasaññāya. Aniccato vā upasaṃharatīti aniccanti manasikāraṃ pavatteti. 『『Eseva nayo』』ti saṅkhepato vuttamatthaṃ vivarituṃ 『『appaṭikūlapaṭikūlesū』』tiādi vuttaṃ. Chaḷaṅgupekkhanti chasu ārammaṇesu pahīnānurodhassa uppattiyā chaḷaṅgavantaṃ upekkhaṃ.
Mettāyāti mettābhāvanāya. Paṭikūlādīsu vatthūsu icchitavihārena viharituṃ samatthatā ariyānaṃ eva, tattha ca arahato eva ijjhanato ariyiddhi nāma. Tassā ariyiddhiyā ca dassitattā desanā vinivaṭṭetabbā pariyosānetabbā siyā. Arahattaṃ pāpuṇituṃ na sakkoti indriyānaṃ aparipakkattā nikantiyā ca duppariyādānato. Ayaṃ desanāti 『『mettāsahagataṃ bojjhaṅgaṃ bhāvetī』』tiādinā ayaṃ desanā āraddhā. Yo hi mettājhānaṃ pādakaṃ katvā sammasanaṃ ārabhitvā arahattaṃ pāpuṇituṃ asakkonto parisuddhesu vaṇṇakasiṇesu vimokkhasaṅkhātaṃ rūpāvacarajjhānaṃ nibbatteti, taṃ sandhāyāha bhagavā – 『『subhaṃ kho pana vimokkhaṃ upasampajja viharatī』』ti.
Subhaparamanti subhavimokkhaparamaṃ. Idha loke eva paññā assa. Tenāha 『『lokiyapaññassāti attho』』ti. Arahattaparamāva mettā arahattamaggassa pādakattā. Karuṇādīsupi eseva nayoti karuṇādijhānaṃ pādakaṃ katvā saṅkhāre sammasanto arahattaṃ pattuṃ sakkoti, tassa arahatthaparamā karuṇā hoti, evaṃ muditāupekkhāsupi vattabbanti imamatthaṃ atidisati. Puna desanārambhapayojanaṃ pana 『『iminā nayenā』』ti heṭṭhā atidiṭṭhameva.
Subhaparamāditāti mettākaruṇāmuditāupekkhānaṃ subhaparamatā ākāsānañcāyatanaparamatā, viññāṇañcāyatanaparamatā, ākiñcaññāyatanaparamatā. Tassa tassāti subhavimokkhassa heṭṭhā tiṇṇaṃ arūpajjhānānañca yathākkamaṃ upanissayattā. Appaṭikūlaparicayāti iṭṭhārammaṇe manasikārabahulīkārā. Appakasirenevāti sukheneva. Tatthāti visuddhatāya iṭṭhesu vaṇṇakasiṇesu. Cittanti bhāvanāmayacittaṃ pakkhandati appanāvasena. Tato paranti tato subhavimokkhato paraṃ vimokkhānaṃ upanissayo nāma na hoti, mettāsahagatabhāvo daṭṭhabbo.
Sattadukkhaṃ samanupassantassāti daṇḍena abhihaṭappattarūpahetuṃ sattesu uppajjanakadukkhaṃ ñāṇena vīmaṃsantassa. Tayidaṃ rūpanimittakaṃ sattesu uppajjanakaṃ dukkhaṃ ñāṇena karuṇāvihārissa visesato pakkhandatīti katvā vuttaṃ 『『appakasireneva tattha cittaṃ pakkhandatī』』ti, na pana sabbaso arūpe ānisaṃsadassanato.
Viññāṇaṃsamanupassantassāti idaṃ pāmojjagahaṇamukhena tannissayaviññāṇassa gahaṇaṃ sambhavatīti katvā vuttaṃ. Viññāṇaggahaṇaparicitanti vuttanayena viññāṇaggahaṇe paricitaṃ.
我來將這段巴利文直譯成簡體中文: 235.. "何趣"即此何種趣生起,說為何歸結。"何究竟"即此何種最上最勝頂點。"何果"即此何種果功德生起。"俱、相應"此僅顯示俱字義,此中應知說以慈禪為基礎前分觀覺支"慈俱念覺支"等。"一切處"即一切覺支一切梵住。 厭惡即離貪為厭惡,不可意。非厭惡為不厭惡,可意。故說"于可意事"。"此"即不厭惡事。"如是"即厭惡想。于不厭惡有情遍不凈,于不厭惡諸行作意無常。"不凈"即不凈想。"或無常引導"即轉起無常作意。"此即方法"略說義為開顯說"不厭惡厭惡"等。"六支舍"即於六所緣斷順生起具六支舍。 "慈"即慈修習。于厭惡等事能住所欲住唯聖者,此中唯阿羅漢成就故名聖神通。顯示彼聖神通故應終結應完結說。不能證阿羅漢因根未熟及難盡愛著。"此說"即以"修習慈俱覺支"等此說開始。以慈禪為基礎開始觀察不能證阿羅漢者于清凈色遍生色界禪名解脫,依此世尊說:"具足住凈解脫"。 "凈為究竟"即凈解脫為究竟。此世間慧彼。故說"世間慧者義"。慈以阿羅漢道為基故唯以阿羅漢為究竟。"悲等亦此方法"顯示以悲等禪為基礎觀察諸行能證阿羅漢,彼悲以阿羅漢為究竟,如是喜舍亦應說。又說開始目的以"此方法"如前已顯。 "凈究竟等性"即慈悲喜捨以凈為究竟、以空無邊處為究竟、以識無邊處為究竟、以無所有處為究竟。"彼彼"即依次為凈解脫下三無色禪近依。"習近不厭惡"即多作意可意所緣。"無困難"即容易。"此"即因清凈于可意色遍。"心"即修所成心以安止方式傾向。"此後"即此凈解脫后非為解脫近依,應見慈俱性。 "見有情苦"即以智審察杖擊等形色因有情生苦。彼緣色相有情生苦以智住悲者特別傾向故說"心無困難傾向彼",非一切無色見功德。 "見識"即此依喜取門取彼所依識可能故說。"熟習取識"即如所說方法熟習取識。
Upekkhāvihārissāti upekkhābrahmavihāraṃ viharato. Ābhogābhāvatoti sukhādivasena ābhujanābhāvato. Sukha…pe… sambhavatoti sukhadukkhāti paramatthakammaggahaṇe vimukhatāsambhavato. Avijjamānaggahaṇadukkhanti paramatthato avijjamānasattapaññattigahaṇaparicitaṃ tassa tassa abhāvamattakassa gahaṇampi dukkhaṃ kusalampi hoti. Sesaṃ suviññeyyameva.
Mettāsahagatasuttavaṇṇanā niṭṭhitā.
- Saṅgāravasuttavaṇṇanā
236.Paṭhamaññevāti puretaraṃyeva. Asajjhāyakatānaṃ mantānaṃ appaṭibhānaṃ pageva paṭhamaṃyeva siddhaṃ, tattha vattabbameva natthīti adhippāyo. Pariyuṭṭhānaṃ nāma abhibhavo gahaṇanti āha – 『『kāmarāgapariyuṭṭhitenāti kāmarāgagahitenā』』ti. Vikkhambheti apanetīti vikkhambhanaṃ, paṭipakkhato nissarati etenāti nissaraṇaṃ, vikkhambhanañca taṃ nissaraṇañcāti vikkhambhananissaraṇaṃ. Tenāha – 『『tatthā』』tiādi. Sesapadadvayepi eseva nayo. Attanā araṇiyo pattabbo attattho, tathā parattho veditabbo.
『『Aniccato anupassanto niccasaññaṃ pajahatī』』tiādīsu byāpādādīnaṃ anāgatattā abyāpādavāre tadaṅganissaraṇaṃ na gahitaṃ. Kiñcāpi na gahitaṃ, paṭisaṅkhānavasena pana tassa vinodetabbatāya tadaṅganissaraṇampi labbhatevāti sakkā viññātuṃ. Ālokasaññā upacārappattā, appanāppattā vā, yo koci kasiṇajjhānādibhedo samatho. Dhammavavatthānaṃ upacārappanāppattavasena gahetabbaṃ.
Kuthitoti tatto. Usmudakajātoti tasseva kuthitabhāvassa usmudakataṃ accuṇhataṃ patto. Tenāha 『『usumajāto』』ti. Tilabījakādibhedenāti tilabījakakaṇṇikakesarādibhedena. Sevālena…pe… paṇakenāti udakapicchilena. Appasanno ākulatāya. Asannisinno kalaluppattiyā. Anālokaṭṭhāneti ālokarahite ṭhāne.
Saṅgāravasuttavaṇṇanā niṭṭhitā.
- Abhayasuttavaṇṇanā
237.Ekaṃsena bhagavā nīvaraṇāti ekaṃsato eva bhagavā ete dhammā nīvaraṇā citte kusalappavattiyā nīvaraṇato. Kāyakilamathoti kāyaparissamo, so pana aṭṭhuppattiyā paccayattā 『『daratho』』ti vutto. Cittakilamatho tappaccayajāto daṭṭhabbo. Tenāha – 『『tassa kirā』』tiādi. Cittadarathopi paṭippassambhīti ānetvā sambandho. Maggenevāti yathādhigatena ariyamaggeneva. Assāti abhayassa rājakumārassa. Etaṃ kāyacittadarathadvayaṃ.
Abhayasuttavaṇṇanā niṭṭhitā.
Sākacchavaggavaṇṇanā niṭṭhitā.
-
Ānāpānavaggo
-
Aṭṭhikamahapphalasuttādivaṇṇanā
238.Uppannasaññāti saññāsīsena upacārajjhānaṃ vadati. Tenāha 『『taṃ paneta』』ntiādi. Chavicammampi upaṭṭhātīti idaṃ saviññāṇakaṃ aviññāṇakampi kāyasāmaññato gahetvā vuttaṃ. Sati vā upādiseseti ettha upādiyati attano ārammaṇaṃ gaṇhātīti upādi, upādānaṃ, etassa ekadese appahīne satīti attho.
Ānāpānavaggavaṇṇanā niṭṭhitā.
- Nirodhavaggo
1-10. Asubhasuttādivaṇṇanā
248-
我來將這段巴利文直譯成簡體中文: "住舍"即住舍梵住。"無屈折"即無依樂等屈折。"樂…乃至…可能"即因樂苦等勝義業取背離可能。"取無所有苦"即熟習取勝義無有情假立,取彼彼僅無亦為善苦。余易知。 慈俱經註釋終。 5.商伽羅婆經註釋 236.. "最初"即先前。不讀誦咒之無辯已先成就,此中無應說義。纏即勝取故說"欲貪纏即欲貪所取"。鎮伏即除去為鎮伏,由對治出離由此為出離,鎮伏及彼出離為鎮伏出離。故說"此"等。餘二句亦此方法。應證自義為自義,如是應知他義。 "觀無常舍常想"等中因瞋等未來故不取不瞋分位斷。雖不取,然依思擇方式應除故亦得位斷可以了知。光明想達近行或安止,任何遍禪等止。法決定應依近行安止方式取。 "熱"即熾。"生溫水"即彼熱性達溫水性不太熱。故說"生暖"。"以胡麻種子等差別"即以胡麻種子蓮莖絲等差別。"以水藻…乃至…浮萍"即水苔。不清凈因混濁。不澄清因泥生。"無光處"即離光處。 商伽羅婆經註釋終。 6.無畏經註釋 237.. "世尊定說蓋"即定然世尊說此等法為蓋因障心善轉起。"身疲"即身疲勞,彼依緣起故說"熱惱"。應見心疲由彼緣生。故說"彼實"等。應連線"心熱惱亦止息"。"唯以道"即以如所證聖道。"彼"即無畏王子。此身心二熱惱。 無畏經註釋終。 議論品註釋終。 7.入出息品 1.骨大果經等註釋 238.. "生起想"即以想為首說近行禪。故說"然彼"等。"亦現起皮肉"即依有識無識身共相說此。"有餘依時"即此中執取取自所緣為執取,于彼一分未斷時義。 入出息品註釋終。 8.滅品 1-10.不凈經等註釋 248-.
257.Anabhiratinti anabhiramaṇaṃ anapekkhitaṃ. Accantanirodhabhūte nibbāne pavattasaññā nirodhasaññā. Tattha sā maggasahagatā lokuttarā , yā pana nibbāne ninnabhāvena pavattā, upasamānussatisahagatā ca, sā lokiyāti āha – 『『nirodhasaññā missakā』』ti. 『『Tesaṃ navasū』』tiādi pamādapāṭho. 『『Ekādasasu appanā hoti, nava upacārajjhānikā』』ti pāṭho gahetabbo. Vīsati kammaṭṭhānānīti idampi idhāgatanayo, na visuddhimaggādīsu āgatanayo . Ettha ca ārammaṇādīsu yathāyogaṃ appanaṃ upacāraṃ vā pāpuṇitvā arahattappattassa pubbabhāgabhūtā vipassanāmaggabojjhaṅgā kathitā.
Nirodhavaggavaṇṇanā niṭṭhitā.
Bojjhaṅgasaṃyuttavaṇṇanā niṭṭhitā.
-
Satipaṭṭhānasaṃyuttaṃ
-
Ambapālivaggo
-
Ambapālisuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 257.. "不樂"即不歡樂、不期待。于究竟滅處涅槃轉起想為滅想。此中彼與道俱出世間,然于涅槃傾向性轉起及與寂止隨念俱者為世間,故說"滅想雜"。"彼等九"等為誤寫。應取"十一得安止,九為近行禪"讀法。"二十業處"此亦此處來方法,非清凈道等來方法。此中於所緣等隨應達安止或近行后證阿羅漢前分觀道覺支已說。 滅品註釋終。 覺支相應註釋終。 3.念處相應 1.庵婆波利品 1.庵婆波利經註釋;
367.Ekāyanvāyanti sandhivasena vuttaṃ o-kārassa va-kāraṃ a-kārassa dīghaṃ katvā. Ayaṃ kira saṃyuttābhilāpo, tattha ayana-saddo maggapariyāyo. Na kevalaṃ ayameva, atha kho aññepi maggapariyāyāti paduddhāraṃ karonto 『『maggassa hī』』tiādiṃ vatvā yadi maggapariyāyo āyana-saddo, kasmā puna maggoti vuttanti codanaṃ sandhāyāha 『『tasmā』』tiādi. Tattha ekamaggoti ekova maggo. Na hi nibbānagāmimaggo añño atthīti. Nanu satipaṭṭhānaṃ idha maggoti adhippetaṃ, tadaññepi bahū maggadhammā atthīti? Saccaṃ atthi, te pana satipaṭṭhānaggahaṇeneva gahitā tadavinābhāvato. Tathā hi ñāṇavīriyādayo niddese gahitā, uddese satiyā eva gahaṇaṃ veneyyajjhāsayavasenāti daṭṭhabbaṃ, satiyā maggabhāvadassanatthañca. Na dvedhāpathabhūtoti iminā imassa dvayabhāvābhāvaṃ viya anibbānagāmibhāvābhāvañca dasseti. Nibbānagamanaṭṭhenāti nibbānaṃ gacchati etenāti nibbānagamanaṃ, so eva aviparītabhāvanāya attho, tena nibbānagamanaṭṭhena, nibbānādhigamūpāyatāyāti attho. Magganīyaṭṭhenāti gavesitabbatāya.
Rāgādīhīti 『『rāgo malaṃ, doso malaṃ, moho mala』』nti (vibha. 924) evaṃ vuttehi rāgādīhi malehi. Sā panāyaṃ saṃkiliṭṭhacittānaṃ visuddhi sijjhamānā yasmā sokādīnaṃ anuppādāya saṃvattati, tasmā vuttaṃ 『『sokaparidevānaṃ samatikkamāyā』』tiādi. Tattha socanaṃ ñātibyasanādinimittaṃ cetaso santāpo antonijjhānaṃ soko. Ñātibyasanādinimittameva sokādhikatājanito 『『kahaṃ ekaputtakā』』tiādinā paridevanavasena vācāvippalāpo paridevanaṃ paridevo. Tassa āyatiṃ anuppajjanaṃ idha samatikkamoti āha 『『pahānāyā』』ti. Dukkhadomanassānanti ettha cetasikadukkhatāya domanassassapi dukkhasaddeneva gahaṇe siddhe saddena anivattanato sāmaññajotanāya visesavacanaṃ seṭṭhanti 『『domanassāna』』nteva vuttaṃ. Cetasikadomanassassāti bhūtakathanaṃ daṭṭhabbaṃ. Ñāyati etena yāthāvato paṭivijjhīyati catusaccanti ñāyo vuccati ariyamaggo. Nanu ayampi maggo, kiṃ maggo eva maggassa adhigamāya hotīti codanaṃ sandhāyāha – 『『ayaṃ hī』』tiādi. Taṇhāva kammakilesavipākānaṃ vinanaṭṭhena saṃsibbanaṭṭhena vānaṃ. Tena taṇhāvānena virahitattā tassa abhāvāti attho. Attapaccakkhāyāti attapaccakkhatthāya.
Vaṇṇabhāsananti pasaṃsāvacanaṃ. Visuddhinti visujjhanaṃ kilesappahānaṃ. Uggahetabbanti ettha vācuggatakaraṇaṃ uggaho. Paricayakaraṇaṃ paripucchāmūlakattā taggahaṇeneva gahitanti daṭṭhabbaṃ.
Na tato heṭṭhāti idha adhippetakāyādīnaṃ vedanādisabhāvattābhāvā kāyavedanācittavimuttassa tebhūmakadhammassa visuṃ vipallāsavatthantarabhāvena gahitattā ca heṭṭhā gahaṇesu vipallāsavatthūnaṃ aniṭṭhānaṃ sandhāya vuttaṃ. Pañcamassa pana vipallāsavatthuno abhāvena 『『na uddha』』nti āha. Ārammaṇavibhāgena hettha satipaṭṭhānavibhāgoti. Tayo satipaṭṭhānāti satipaṭṭhānasaddassa atthuddhāradassanaṃ, na idha pāḷiyaṃ vuttassa satipaṭṭhānasaddassa atthadassanaṃ. Ādīsu hīti ettha ādi-saddena 『『phassasamudayā vedanānaṃ samudayo, nāmarūpasamudayā cittassa samudayo, manasikārasamudayā dhammānaṃ samudayo』』ti (saṃ. ni.
我來將這段巴利文直譯成簡體中文: 367.. "一道"是依連音說,以 va 音替代 o 音,延長 a 音。此為相應語言,其中"道"字為道同義詞。不僅此一,更有其他道同義詞故作詞義分析說"因道"等。若道字為道同義詞,何故又說道?針對此質難說"故"等。其中"一道"即唯一道。因無其他趣涅槃道故。不是說此念處為道,更有其他多道法耶?誠然有,然彼等由念處攝取即已攝取,因不離彼故。如是于義釋攝取智勇等,于總說唯取念是依所化意樂應見,及為顯念道性。"非二分道"以此顯示此無二分性如無非趣涅槃性。"以趣涅槃義"即由此趣涅槃為趣涅槃,即是不顛倒修習義,由彼趣涅槃義,即為趣證涅槃方便義。"以應尋求義"即應尋求性。 "貪等"即如所說"貪為垢,瞋為垢,癡為垢"之貪等垢。又此污染心清凈成就,因轉向不生愁等,故說"超越愁悲"等。此中以親屬衰損等為緣心惱內燃為愁。以親屬衰損等為緣由愁增上所生"何處獨子"等悲嘆語言散亂為悲。彼未來不生此為超越,故說"為斷"。"苦憂"中以心苦性憂亦以苦聲攝取成就,因聲不捨故總說勝義別說"憂"。應見說心憂為實語。由此如實通達四諦故說聖道為道。此亦是道,何故道即為道證得耶?針對此質難說"因此"等。渴愛以縫結業煩惱異熟義為縫。由離彼渴愛縫故為無彼義。"為自證知"即為自證知故。 "說功德"即讚歎語。"清凈"即清凈斷煩惱。"應受持"此中口誦為受持。應見造作熟習因依問故由彼攝取即已攝取。 "非彼以下"此因此處所說身等無受等自性,及身受心解脫三地法別取顛倒事其他性故,說下取中顛倒事未盡。因無第五顛倒事故說"非以上"。此依所緣差別說念處差別。"三念處"為顯念處詞義解釋,非顯此經文所說念處詞義。"如'以觸集為受集,以名色集為心集,以作意集為法集'"。
5.408) satipaṭṭhānāti vuttānaṃ satigocarānaṃ pakāsake suttapadese saṅgaṇhāti. Evaṃ paṭisambhidāmaggapāḷiyampi avasesapāḷipadesadassanattho ādi-saddo daṭṭhabbo. Satiyā paṭṭhānanti satiyā patiṭṭhātabbaṭṭhānaṃ.
Ariyoti ārakattādinā ariyaṃ sammāsambuddhamāha. Etthāti etasmiṃ saḷāyatanavibhaṅgasutte (ma. ni.
我來將這段巴利文直譯成簡體中文: 5.408) 如是說念處為顯念境之經文所攝。如是應見《無礙解道》聖典中等字亦為顯示其餘聖典處義。"念之住"即念應住處。 "聖"即以遠離等說等正覺聖者。"此"即此六處分別經。
3.311). Tattha hi –
『『Tayo satipaṭṭhānā yadariyo…pe… marahatīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Idha, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya – 『idaṃ vo hitāya idaṃ vo sukhāyā』ti. Tassa sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ, bhikkhave, paṭhamaṃ satipaṭṭhānaṃ. Yadariyo sevati…pe... marahati. Puna caparaṃ, bhikkhave, satthā …pe… idaṃ vo sukhāyāti. Tassa ekacce sāvakā na sussūsanti…pe… ekacce sāvakā sussūsanti…pe… na ca vokkamma satthusāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, na ceva attamano hoti, na ca attamanataṃ paṭisaṃvedeti. Anattamanatañca attamanatañca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno. Idaṃ, bhikkhave, dutiyaṃ satipaṭṭhānaṃ…pe… marahati. Puna caparaṃ, bhikkhave,…pe… sukhāyāti, tassa sāvakā sussūsanti…pe… vattanti. Tatra, bhikkhave, tathāgato attamano ceva hoti, attamanatañca paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ, bhikkhave, tatiyaṃ satipaṭṭhāna』』nti –
Evaṃ paṭighānunayehi anavassutatā niccaṃ upaṭṭhitassatitāya tadubhayavītivattatā 『『satipaṭṭhāna』』nti vuttā. Buddhānaṃyeva hi niccaṃ upaṭṭhitassatitā hoti āveṇikadhammabhāvato, na paccekabuddhādīnaṃ. Pa-saddo ārambhaṃ joteti, ārambho ca pavattīti katvā āha 『『pavattayitabbatoti attho』』ti. Satiyā karaṇabhūtāya paṭṭhānaṃ paṭṭhapetabbaṃ satipaṭṭhānaṃ. Ana-saddo hi bahulavacanena kammatthopi hotīti.
Tathāssa kattuatthopi labbhatīti 『『patiṭṭhātīti paṭṭhāna』』nti vuttaṃ. Upaṭṭhātīti ettha upa-saddo bhusatthavisiṭṭhaṃ pakkhandanaṃ dīpetīti 『『okkanditvā pakkhanditvā pavattatīti attho』』ti vuttaṃ. Puna bhāvatthaṃ satisaddaṃ paṭṭhānasaddañca vaṇṇento 『『atha vā』』tiādimāha. Tena purimavikappe sati-saddo paṭṭhāna-saddo ca kattuatthoti viññāyati. Saraṇaṭṭhenāti cirakatassa cirabhāsitassa ca anussaraṇaṭṭhena. Idanti yaṃ 『『satiyeva satipaṭṭhāna』』nti vuttaṃ, idaṃ idha imasmiṃ suttapadese adhippetaṃ.
我來將這段巴利文直譯成簡體中文: 3.311) 此中: "三念處聖者...乃至...值得稱讚。如是此說,緣何說此?諸比丘,此處師為弟子說法,悲愍、求利益、依悲愍:'此為汝等利益,此為汝等安樂'。彼弟子不欲聽,不傾耳,不住心於智,離師教而行。此處,諸比丘,如來不生不滿,不感受不滿,無染而住,具念正知。諸比丘,此第一念處。聖者修習...乃至...值得稱讚。複次,諸比丘,師...乃至...為汝等安樂。彼一些弟子不欲聽...乃至...一些弟子欲聽...乃至...不離師教而行。此處,諸比丘,如來不生不滿,不感受不滿,不生滿意,不感受滿意。舍離彼二不滿與滿意,住舍,具念正知。諸比丘,此第二念處...乃至...值得稱讚。複次,諸比丘...乃至...安樂,彼弟子欲聽...乃至...而行。此處,諸比丘,如來生滿意,感受滿意,無染而住,具念正知。諸比丘,此第三念處。" 如是以瞋隨眠無染,常現起念超越彼二說為"念處"。因唯諸佛有常現起念為不共法性,非諸獨覺等。"pa"音顯示開始,開始即轉起故說"應轉起義"。以念為作者應施設爲念處。因"ana"音以多說亦為業義。 如是得其作者義故說"住立為住"。"現起"此中"upa"音顯示勝義殊勝趣入故說"傾入趣入轉起義"。又釋念字義處字義說"或"等。由此知先擇念字處字為作者義。"以憶念義"即以憶念久作久說義。"此"即說"念即爲念處"此於此經處意趣。
Yadievanti yadi sati eva satipaṭṭhānaṃ, sati nāma eko dhammo, evaṃ sante kasmā satipaṭṭhānāti bahuvacananti āha 『『satīnaṃ bahuttā』』tiādi. Yadi bahukā tā satiyo, atha kasmā maggoti ekavacananti yojanā. Magganaṭṭhenāti niyyānaṭṭhena. Niyyāniko hi maggadhammo, teneva niyyānikabhāvena ekattupagato ekantato nibbānaṃ gacchati, atthikehi ca tadatthaṃ maggīyatīti āha 『『vuttañheta』』ntiādi. Tattha catassopi cetāti kāyānupassanādivasena catubbidhāpi ca etā satiyo. Aparabhāgeti ariyamaggakkhaṇe. Kiccaṃ sādhayamānāti pubbabhāge kāyādīsu ārammaṇesu subhasaññādividhamanavasena visuṃ visuṃ pavattitvā maggakkhaṇe sakiṃyeva tattha catubbidhassapi vipallāsassa samucchedavasena pahānakiccaṃ sādhayamānā ārammaṇakaraṇavasena nibbānaṃ gacchanti, tamevassa catukiccasādhanataṃ upādāya bahuvacananiddeso, tathāpi atthato bhedābhāvato maggoti ekavacanena vuccati. Tenāha – 『『tasmā catassopi eko maggoti vuttā』』ti.
Kathetukamyatāpucchā itarāsaṃ pucchānaṃ idha asambhavato niddesādivasena desetukāmatāya ca tathā vuttattā. 『『Ayañceva kāyo bahiddhā ca nāmarūpa』』ntiādīsu (ma. ni. 1.271, 287, 297; pārā. 11) khandhapañcakaṃ, 『『sukhañca kāyena paṭisaṃvedetī』』tiādīsu vedanādayo tayo arūpakkhandhā, 『『yā tasmiṃ samaye kāyassa passaddhi paṭippassaddhī』』tiādīsu (dha. sa. 40) vedanādayo tayo cetasikā khandhā 『『kāyo』』ti vuccanti, tato visesanatthaṃ 『『kāyeti rūpakāye』』ti āha. Kāyānupassīti ettha tassīlatthaṃ dassento 『『kāyaṃ anupassanasīlo』』ti āha. Aniccato anupassatīti catusamuṭṭhānikakāyaṃ 『『anicca』』nti anupassati, evaṃ passanto eva cassa aniccākārampi anupassatīti vuccati, tathābhūtassa cassa niccagāhassa visesopi na hotīti vuttaṃ 『『no niccato』』ti. Tathā hesa 『『niccasaññaṃ pajahatī』』ti (paṭi. ma.
我來將這段巴利文直譯成簡體中文: "若如是"即若念即爲念處,念為一法,如是何故說"諸念處"為多言?說"因諸念多"等。若彼等念多,何故說"道"為單言?為連貫。"以道義"即以出離義。因道法為出離,由彼出離性成一,定趣涅槃,求者為彼義尋求故說"因說此"等。此中"此四"即依身觀等四種念。"後分"即聖道剎那。"成就作用"即前分于身等所緣以斷除凈想等別別轉起,于道剎那一時于彼以斷除四種顛倒方式成就斷作用,以作所緣方式趣涅槃,依彼成就四作用故說多數,如是從義無別故說"道"為單數。故說"故說四亦為一道"。 欲說問因他問於此無機會故,及依義釋等欲說故如是說。"此身及外名色"等中為五蘊,"身感受樂"等中為受等三無色蘊,"彼時身輕安舒緩"等中受等三心所蘊說為"身",從彼為別義故說"身即色身"。"隨觀身"此中顯示習性義說"習慣隨觀身"。"隨觀無常"即隨觀四因生身為"無常",如是見者亦說隨觀無常相,如是彼無常執著別故說"非常"。如是彼"舍常想"。
1.28) vutto. Ettha ca aniccato eva anupassatīti evakāro luttaniddiṭṭhoti tena nivattitamatthaṃ dassetuṃ 『『no niccato』』ti vuttaṃ. Na cettha dukkhānupassanādinivattanamāsaṅkitabbaṃ paṭiyoginivattanaparattā eva-kārassa, upari desanāāruḷhattā ca tāsaṃ. Dukkhato anupassatītiādīsupi eseva nayo. Ayaṃ pana viseso – aniccassa dukkhattā tameva kāyaṃ dukkhato anupassati, dukkhassa anattattā anattato anupassatīti.
Yasmā pana yaṃ aniccaṃ dukkhaṃ anattā, na taṃ abhinanditabbaṃ, yañca na abhinanditabbaṃ, na tattha rajjitabbaṃ, tasmā vuttaṃ 『『aniccato anupassati, no niccato, dukkhato anupassati, no sukhato, anattato anupassati, no attato, nibbindati, no nandati, virajjati, no rajjatī』』ti. So evaṃ arajjanto rāgaṃ nirodheti, no samudeti, samudayaṃ na karotīti attho. Evaṃ paṭipanno ca paṭinissajjati, no ādiyati. Ayañhi aniccādianupassanā tadaṅgavasena saddhiṃ kāyatannissayakhandhābhisaṅkhārehi kilesānaṃ pariccajanato saṅkhatadosadassanena tabbiparīte nibbāne tanninnatāya pakkhandanato 『『pariccāgapaṭinissaggo ceva pakkhandanapaṭinissaggo cā』』ti vuccati. Tasmā tāya samannāgato bhikkhu vuttanayena kilese ca pariccajati, nibbāne ca pakkhandati, tathābhūto ca pariccajanavasena kilese na ādiyati, nāpi adosadassitāvasena saṅkhatārammaṇaṃ. Tena vuttaṃ 『『paṭinissajjati, no ādiyatī』』ti. Idāni nissitāhi anupassanāhi yesaṃ dhammānaṃ pahānaṃ hoti, taṃ dassetuṃ 『『aniccato anupassanto niccasaññaṃ pajahatī』』tiādi vuttaṃ. Tattha niccasaññanti saṅkhārā niccāti evaṃ pavattaṃ viparītasaññaṃ. Diṭṭhicittavipallāsapahānamukheneva saññāvipallāsappahānanti saññāgahaṇaṃ, saññāsīsena vā tesampi gahaṇaṃ daṭṭhabbaṃ. Nandinti sappītikataṇhaṃ. Sesaṃ vuttanayameva.
Viharatīti iminā kāyānupassanāsamaṅgino iriyāpathavihāro vuttoti āha – 『『iriyatī』』ti, iriyāpathaṃ pavattetīti attho. Ārammaṇakaraṇavasena abhibyāpanato 『『tīsu bhavesū』』ti vuttaṃ, uppajjanavasena pana kilesā parittabhūmakā evāti. Yadipi kilesānaṃ pahānaṃ ātāpananti taṃ sammādiṭṭhiādīnampi attheva, ātappa-saddoviya pana ātāpa-saddopi vīriye eva niruḷhoti vuttaṃ 『『vīriyassetaṃ nāma』』nti. Atha vā paṭipakkhappahāne sampayuttadhammānaṃ abbhussahanavasena pavattamānassa vīriyassa sātisayaṃ tadātāpananti vīriyameva tathā vuccati, na aññe dhammā.
我來將這段巴利文直譯成簡體中文: 1.28) 所說。此中"唯隨觀無常"之"唯"字為省略表示,故說"非常"為顯示所舍義。此中不應疑慮舍離苦隨觀等,因"唯"字為舍離相對義,及彼等於上顯說故。"隨觀苦"等亦是此理。此為差別—因無常為苦故隨觀彼身為苦,因苦為無我故隨觀為無我。 因凡無常、苦、無我者不應歡喜,不應歡喜者不應染著,故說"隨觀無常,非常;隨觀苦,非樂;隨觀無我,非我;厭離,非喜;離貪,非染"。如是不染者滅貪,不生,即不作集義。如是行者舍離,不取。因此無常等隨觀以分分舍離與身所依蘊之行,由見有為過患趣向相反涅槃故說"舍離舍及趣入舍"。故具彼比丘如說方式舍離諸煩惱,趣入涅槃,如是以舍離方式不取煩惱,亦不以見無過患方式取有為所緣。故說"舍離,不取"。今為顯示依彼隨觀所斷諸法故說"隨觀無常斷常想"等。此中"常想"即有為為常如是轉起顛倒想。由斷除見心顛倒方式斷除想顛倒故攝取想,或應見以想為首攝取彼等。"喜"即有喜愛。余如所說。 "住"以此說隨觀身者威儀住故說"行",即轉起威儀義。因以作所緣方式遍及故說"於三有",然以生起方式煩惱唯屬欲界。雖然煩惱之斷為熾熱,彼亦有正見等,如"熱"字,"熾"字亦唯確立于精進故說"此為精進名"。或於斷對治中以策勵方式轉起精進殊勝熾熱故唯精進如是說,非余法。
Ātāpīti cāyamīkāro pasaṃsāya, atisayassa vā dīpakoti ātāpīgahaṇena sammappadhānasamaṅgitaṃ dasseti. Sammā samantato sāmañca pajānanto sampajāno, asammissato vavatthāne aññadhammānupassitābhāvena sammā aviparītaṃ, sabbākārapajānanena samantato, uparūpari visesāvahabhāvena pavattiyā sāmaṃ pajānantoti attho. Yadi paññāya anupassati, kathaṃ satipaṭṭhānatāti āha 『『na hī』』tiādi. Tasmā satiyā laddhupakārāya eva paññāya ettha yathāvutte kāye kammaṭṭhāniko bhikkhu anupassako, tasmā 『『kāyānupassī』』ti vuccati. Antosaṅkhepo antolīnatā, kosajjanti attho. Upāyapariggahoti ettha sīlavisodhanādi gaṇanādi uggahakosallādi ca upāyo, tabbipariyāyato anupāyo veditabbo. Yasmā ca upaṭṭhitassatī yathāvuttaṃ upāyaṃ na pariccajati, anupāyañca na upādiyati, tasmā vuttaṃ 『『muṭṭhassati…pe… asamattho hotī』』ti. Tenāti upāyānupāyānaṃ pariggahaparivajjanesu apariccāgāpariggahesu ca asamatthabhāvena. Assa yogino.
Yasmā satiyevettha satipaṭṭhānaṃ vuttā, tasmāssa sampayuttadhammā vīriyādayo aṅganti āha – 『『sampayogaṅgañcassa dassetvā』』ti. Aṅga-saddo cettha kāraṇapariyāyo daṭṭhabbo. Satiggahaṇenevettha sammāsamādhissapi gahaṇaṃ daṭṭhabbaṃ tassā samādhikkhandhe saṅgahitattā. Yasmā vā satisīsenāyaṃ desanā. Na hi kevalāya satiyā kilesappahānaṃ sambhavati, nibbānādhigamo vā, nāpi kevalā sati pavattati, tasmāssa jhānadesanāyaṃ savitakkādivacanassa viya sampayogaṅgadassanatāti aṅga-saddassa avayavapariyāyatā daṭṭhabbā. Pahānaṅganti 『『vivicceva kāmehī』』tiādīsu viya pahātabbaṅgaṃ dassetuṃ. Yasmā ettha pubbabhāgamaggo adhippeto, na lokuttaramaggo, tasmā pubbabhāgiyameva vinayaṃ dassento 『『tadaṅgavinayena vā vikkhambhanavinayena vā』』ti āha. Assāti yogino. Tesaṃ dhammānanti vedanādidhammānaṃ. Tesañhi tattha anadhippetattā 『『atthuddhāranayenetaṃ vutta』』nti āha. Yaṃ panāti vibhaṅge, vibhaṅgapakaraṇeti adhippāyo. Etthāti 『『loke』』ti etasmiṃ pade, tā ca lokiyā eva anupassanā nāma sammasananti katvā.
Dukkhatoti vipariṇāmasaṅkhāradukkhatāhi dukkhasabhāvato, dukkhāti anupassitabbāti attho. Sesapadadvayepi eseva nayo. Yo sukhaṃdukkhato addāti yo bhikkhu sukhaṃ vedanaṃ vipariṇāmadukkhatāya dukkhanti paññācakkhunā addakkhi. Dukkhamaddakkhi sallatoti dukkhavedanaṃ pīḷājananato antotudanato dunnīharaṇato ca sallanti addakkhi passi. Adukkhamasukhanti upekkhāvedanaṃ. Santanti sukhadukkhānaṃ viya anoḷārikatāya paccayavasena vūpasantasabhāvattā ca santaṃ. Aniccatoti hutvā abhāvato udayabbayavantato tāvakālikato niccapaṭikkhepato ca aniccanti yo addakkhi. Sa ve sammaddaso bhikkhūti so bhikkhu ekaṃsena, paribyattaṃ vā vedanāya sammā passanakoti attho.
Dukkhātipīti saṅkhāradukkhatāya dukkhā itipi. Sabbaṃ taṃ vedayitaṃ dukkhasmiṃ antogadhaṃ pariyāpannanti vadāmi saṅkhāradukkhanti vattabbato. Sukhadukkhatopi cāti sukhādīnaṃ ṭhitivipariṇāmañāṇasukhatāya ca vipariṇāmaṭṭhitiaññāṇadukkhatāya ca vuttattā tissopi sukhato tissopi ca dukkhato anupassitabbāti attho. Satta anupassanā heṭṭhā pakāsitā eva.
我來將這段巴利文直譯成簡體中文: "熾"此詞尾為讚歎或表示殊勝故,以"熾"字顯示具足正勤。正確、遍及、自己了知為正知,以不雜亂決定、無觀其他法性為正確無顛倒,以了知一切行相為遍及,以上上殊勝方式轉起為自己了知義。若以慧隨觀,如何爲念處?說"因非"等。故以得念助益之慧,於此如所說身修習比丘為隨觀者,故說"隨觀身"。內收攝為內退縮,即懈怠義。"攝取方便"此中凈戒等、數等、善巧受持等為方便,應知相反為非方便。因具念者不捨如所說方便,不取非方便,故說"失念...乃至...無能"。"由彼"即由於攝取回避方便非方便、不捨不取無能性。"彼"瑜伽行者。 因此中唯說念爲念處,故彼相應法精進等為支分,說"顯示相應支分"。此中支分字應見為因義同義詞。此中以念攝亦應見攝正定,因彼攝於定蘊。或因此為以念為首之教說。因非唯念能斷煩惱或證涅槃,亦非唯念轉起,故如禪定教說有尋等語為顯示相應支分義,應見支分字為部分同義詞。為顯示"應斷支分"如"離諸欲"等。因此中意趣前分道,非出世間道,故顯示前分調伏說"以分分調伏或鎮伏調伏"。"彼"即瑜伽行者。"彼等法"即受等法。因彼等於彼非意趣故說"以義釋方式說此"。"然于"即于分別,意為分別論。"此中"即于"世間"此句,因彼等唯是世間隨觀名為審察故。 "苦"即以變壞苦、行苦性為苦性,應隨觀為苦義。餘二句亦是此理。"誰見樂為苦"即誰比丘以慧眼見樂受以變壞苦性為苦。"見苦為箭"即見苦受由生逼惱、內刺、難拔故為箭。"非苦非樂"即舍受。"寂靜"即如樂苦非粗重性,依緣故寂止性為寂靜。"無常"即有已無、有生滅、暫時、否定常故見為無常。"彼實正見比丘"即彼比丘一向或明瞭為正見受者義。 "苦性亦"即以行苦性為苦性亦。一切彼受攝入苦中、包含于苦,因應說為行苦。"由樂苦性亦"即由說樂等以住變壞智樂性及變壞住不智苦性故,三亦應從樂觀,三亦應從苦觀義。七隨觀已如前顯示。
Ārammaṇā…pe… bhedānanti rūpādiārammaṇanānattassa nīlāditabbhedassa, chandādiadhipatinānattassa hīnāditabbhedassa, ñāṇajhānādisahajātanānattassa sasaṅkhārikāsaṅkhārika-savitakka-savicārāditabbhedassa, kāmāvacarādibhūminānattassa, ukkaṭṭhamajjhimāditabbhedassa, kusalādikammanānattassa, devagatisaṃvattaniyatāditabbhedassa, kaṇhasukkavipākanānattassa, diṭṭhadhammavedanīyatāditabbhedassa, parittabhūmakādikiriyānānattassa, tihetukāditabbhedassa vasena anupassitabbanti yojanā. Ādi-saddena savatthukāvatthukādinānattassa puggalattayasādhāraṇāditabbhedassa ca saṅgaho daṭṭhabbo. Sarāgādīnanti mahāsatipaṭṭhānasutte (dī. ni. 2.381; ma. ni. 1.114) āgatānaṃ sarāgavītarāgādibhedānaṃ. Salakkhaṇa-sāmaññalakkhaṇānanti phusanāditaṃtaṃsalakkhaṇānañceva aniccatādisāmaññalakkhaṇānañca vasenāti yojanā.
Suññatadhammassāti anattatāsaṅkhātasuññatasabhāvassa. 『『Salakkhaṇa-sāmaññalakkhaṇāna』』nti hi iminā yo ito bāhirakehi sāminivāsīkārakavedakaadhiṭṭhāyakabhāvena parikappito attā, tassa saṅkhāresu niccatā sukhatā viya katthacipi abhāvo vibhāvito. Natthi etesaṃ attāti anattā, yasmā pana saṅkhāresu ekadhammopi attā na hoti, tasmā te na attātipi anattāti ayaṃ tesaṃ suññatadhammo. Tassa suññatadhammassa, yaṃ vibhāvetuṃ abhidhamme (dha. sa. 121) 『『tasmiṃ kho pana samaye dhammā hontī』』tiādinā suññatavāradesanā vuttā. Sesaṃ suviññeyyameva.
Ambapālisuttavaṇṇanā niṭṭhitā.
- Satisuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: "所緣...乃至...差別"即色等所緣差異之青等差別,欲等增上差異之劣等差別,智禪等俱生差異之有行無行有尋有伺等差別,欲界等地差異之上中等差別,善等業差異之天趣轉等差別,黑白異熟差異之現法受等差別,欲界等作差異之三因等差別,應隨觀為連貫。以"等"字應見攝取有依無依等差異及三種人共等差別。"有貪等"即大念處經中所說有貪離貪等差別。"自相共相"即觸等各各自相及無常等共相為連貫。 "空性法"即稱為無我性空性。因以"自相共相"此顯示外道所計度之主、住者、作者、受者、支配者為我,如於諸行常性樂性,於一切處皆無。無我者即彼等無我,因於諸行一法亦非我,故彼等非我亦為無我,此為彼等空性法。為顯示彼空性法,于阿毗達磨說"彼時諸法"等為空性品教說。余易了知。 庵婆波梨經註釋畢。 2. 唸經註釋
- Saratīti sato. Ayaṃ pana na yāya kāyaci satiyā sato, atha kho edisāyāti dassento 『『kāyādianupassanāsatiyā』』ti āha. Catusampajaññapaññāyāti catubbidhasampajaññapaññāya, abhikkamanaṃ abhikkantanti āha – 『『abhikkantaṃ vuccati gamana』』nti. Tathā paṭikkamanaṃ paṭikkantanti vuttaṃ – 『『paṭikkantaṃ nivattana』』nti. Nivattanañca nivattimattaṃ, nivattitvā pana gamanaṃ gamanameva. Kāyaṃ abhiharanto abhigamanavasena kāyaṃ nāmento. Ṭhānanisajjāsayanesu yo gamanādividhinā kāyassa purato abhihāro, so abhikkamo, pacchato apaharaṇaṃ paṭikkamoti dassento 『『ṭhānepī』』tiādimāha. Āsanassāti pīṭhakādiāsanassa. Purimaaṅgābhimukhoti aṭanikādipurimāvayavābhimukho. Saṃsarantoti saṃsappanto. Paccāsaṃsarantoti paṭiāsappanto. Eseva nayoti iminā sarīrasseva abhimukhasaṃsappanapaṭiāsappanāni nidasseti.
Sammā pajānanaṃ sampajānaṃ. Tena attanā kātabbakiccassa karaṇasīlo sampajānakārīti āha – 『『sampajaññena sabbakiccakārī』』ti. Sampajānameva hi sampajaññaṃ. Sampajaññasseva vā kārīti sampajaññasseva karaṇasīlo. Sampajaññaṃ karotevāti abhikkantādīsu asammohaṃ uppādeti eva, sampajānasseva vā kāro etassa atthīti sampajānakārī.
Dhammato vaḍḍhitasaṅkhātena saha atthena vattatīti sātthakaṃ, abhikkantādi, sātthakassa sampajānanaṃ sātthakasampajaññaṃ. Sappāyassa attano upakārāvahassa hitassa sampajānanaṃ sappāyasampajaññaṃ. Abhikkamādīsu bhikkhācāragocare, aññatthāpi ca pavattesu avijahite kammaṭṭhānasaṅkhāte gocare sampajaññaṃ gocarasampajaññaṃ. Abhikkamādīsu asammuyhanameva sampajaññaṃ asammohasampajaññaṃ. Pariggaṇhitvāti tulayitvā tīretvā, paṭisaṅkhāyāti attho. Saṅghadassaneneva uposathapavāraṇādiatthaṃ gamanaṃ saṅgahitaṃ. Asubhadassanādīti ādi-saddena kasiṇaparikammādīnaṃ saṅgaho daṭṭhabbo. Saṅkhepato vuttamatthaṃ vivarituṃ 『『cetiyaṃ disvāpi hī』』tiādi vuttaṃ. Arahattaṃ pāpuṇātīti ukkaṭṭhaniddeso eso. Samathavipassanuppādanampi hi bhikkhuno vuddhi eva. Dakkhiṇadvāreti cetiyaṅgaṇassa dakkhiṇadvāre, tathā pacchimadvāretiādīsu. Abhayavāpi pāḷiyanti abhayavāpiyā puratthimatīre.
Buddhavaṃsa-ariyavaṃsa-cetiyavaṃsa-dīpavaṃsādivaṃsakathanato mahāariyavaṃsabhāṇako thero. Paññāyanaṭṭhāneti cetiyassa paññāyanaṭṭhāne. Ekapaduddhāreti paduddhārapatiṭṭhānaparivattanaṃ akatvā ekasmiṃyeva avaṭṭhāne. Kecīti abhayagirivāsino.
Tasmiṃ panāti sātthakasampajaññavasena pariggahitaatthepi gamane. Attho nāma dhammato vaḍḍhīti yaṃ sātthakanti adhippetaṃ gamanaṃ, taṃ sappāyamevāti siyā kassaci āsaṅkāti tannivattanatthaṃ 『『cetiyadassanaṃ tāvā』』tiādi āraddhaṃ. Cittakammarūpakāni viyāti cittakammakatā paṭimāyo viya, yantapayogena vā vicittakammā paṭimāya sadisā yantarūpakā viya. Asamapekkhanaṃ gehassitaaññāṇupekkhāvasena ārammaṇe ayoniso olokanādi. Yaṃ sandhāya vuttaṃ 『『cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassā』』tiādi (ma. ni.
我來將這段巴利文直譯成簡體中文: 368) "憶念"爲念。此非由任何念爲念,為顯示如此故說"由身等隨觀念"。"四正知慧"即四種正知慧,"前進"為行,說"前進說為行"。如是"後退"為返,說"後退為返"。返即單純返,返已行為行。向前帶身即以前行方式傾身。于住坐臥中以行等方式身之前帶為前進,向後牽引為後退,為顯示此說"于住亦"等。"座"即凳等座。"向前分"即向腳架等前分。"前移"即前行。"后移"即後行。"此即方式"以此顯示身向前行後行。 正了知為正知。由彼應自作事之行者為正知行者,說"以正知作一切事者"。唯正了知即正知。或唯正知之行者即唯正知之行性。唯作正知即於前進等令生無癡,或有正知之作為者為正知行者。 以法增長所說與義俱轉為有義,即前進等,有義之正知為有義正知。正知適宜自己有益之利為適宜正知。於前進等乞食行處,及其他轉起不捨修習所說行處之正知為行處正知。於前進等唯不迷惑為正知為不癡正知。"遍攝"即權衡考慮,即思擇義。以見僧即攝布薩自恣等事之行。"見不凈等"以等字應見攝取遍處遍作等。為開顯略說義而說"見塔亦"等。"證阿羅漢"此為最上說示。因生止觀亦為比丘之增長。"右門"即塔園右門,如是後門等。"無畏池邊"即無畏池東岸。 由說佛傳、聖傳、塔傳、島史等傳故為說大聖傳長老。"顯現處"即塔顯現處。"一足舉"即不作舉足住立轉換於一處。"某等"即無畏山住者。 "于彼"即于以有義正知所攝義之行。所說名義為法增故,彼所意趣行為適宜,或有人疑慮,為斷彼故開始說"見塔且"等。"如畫像"即如畫作之像,或如機關所作多彩作用像似機關像。不正觀即依止家無知舍方式于所緣非理觀察等。依此說"以眼見色生起愚癡凡夫之舍"等。;
3.308). Hatthiādisammaddena jīvitantarāyo. Visabhāgarūpadassanādinā brahmacariyantarāyo.
Pabbajitadivasato paṭṭhāya bhikkhūnaṃ anuvattanakathā āciṇṇā, ananuvattanakathā pana tassā aparā dutiyā nāma hotīti āha – 『『dve kathā nāma na kathitapubbā』』ti. Evanti iminā 『『sace panā』』tiādikaṃ sabbampi vuttākāraṃ paccāmasati, na 『『purisassa mātugāmāsubha』』ntiādikaṃ vuccamānaṃ.
Yogakammassa pavattiṭṭhānatāya bhāvanāya ārammaṇaṃ kammaṭṭhānaṃ vuccatīti āha 『『kammaṭṭhānasaṅkhātaṃ gocara』』nti. Uggahetvāti yathā uggahanimittaṃ uppajjati, evaṃ uggahakosallassa sampādanavasena uggahetvā.
Haratīti kammaṭṭhānaṃ pavatteti, yāva piṇḍapātapaṭikkamā anuyuñjatīti attho. Na paccāharatīti āhārūpabhogato yāva divāṭṭhānupasaṅkamanā kammaṭṭhānaṃ na paṭineti. Samādāya vattati sammā ādiyitvā tesaṃ vattānaṃ paripūraṇavasena vattati. Sarīraparikammanti mukhadhovanādisarīrapaṭijagganaṃ. Dve tayo pallaṅketi dve tayo nisajjāvāre dve tīṇi uṇhāsanāni. Tenāha – 『『usumaṃ gāhāpento』』ti. Kammaṭṭhānasīsenevāti kammaṭṭhānamukheneva kammaṭṭhānaṃ avijahanto eva. Tena 『『pattopi acetano』』tiādinā pavattetabbakammaṭṭhānaṃ, yathāparihariyamānaṃ vā kammaṭṭhānaṃ avijahitvāti dasseti. Tathevāti tikkhattumeva. Paribhogacetiyato sarīracetiyaṃ garutaranti katvā 『『cetiyaṃ vanditvā』』ti cetiyavandanāya paṭhamaṃ karaṇīyatā vuttā. Tathā hi aṭṭhakathāyaṃ – 『『cetiyaṃ bādhayamānā bodhisākhā haritabbā』』ti vuttā. Buddhaguṇānussaraṇavaseneva bodhiñca paṇipātakaraṇanti āha – 『『buddhassa bhagavato sammukhā viya nipaccakāraṃ dassetvā』』ti. Gāmasamīpeti gāmassa upacāraṭṭhāne.
Janasaṅgahaṇatthanti 『『mayi akathente etesaṃ ko kathessatī』』ti dhammānuggahena janasaṅgahaṇatthaṃ. Tasmāti yasmā 『『dhammakathā nāma kathetabbā evā』』ti aṭṭhakathācariyā vadanti, yasmā ca dhammakathā kammaṭṭhānavinimuttā nāma natthi, tasmā. Kammaṭṭhānasīsenevāti attanā parihariyamānaṃ kammaṭṭhānaṃ avijahanto tadanuguṇaṃyeva dhammakathaṃ kathetvā. Anumodanaṃ katvāti etthāpi 『『kammaṭṭhānasīsenevā』』ti ānetvā sambandhitabbaṃ. Sampattaparicchedenevāti paricito aparicitotiādivibhāgaṃ akatvā sampattakoṭiyā eva, samāgamamattenevāti attho. Bhayeti paracakkādibhaye.
Kammajatejoti gahaṇiṃ sandhāyāha. Kammaṭṭhānavīthiṃ nārohati khudāparissamena kilantakāyattā samādhānābhāvato. Avasesaṭṭhāneti yāguyā aggahitaṭṭhāne. Poṅkhānupoṅkhanti kammaṭṭhānupaṭṭhānassa aviccheda-dassanametaṃ, yathā poṅkhānupoṅkhaṃ pavattāya sarapaṭipāṭiyā anavicchedo, evametassapi kammaṭṭhānupaṭṭhānassāti vuttaṃ hoti.
Nikkhittadhuro bhāvanānuyoge. Vattapaṭipattiyā apūraṇena sabbavattāni bhinditvā. Kāme avītarāgo hoti. Kāye avītarāgo. Rūpe avītarāgo. Yāvadatthaṃ udarāvadehaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. Aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ caratī』』ti (dī. ni. 3.320; ma. ni.
我來將這段巴利文直譯成簡體中文: 3.308) 由象等踐踏為命難。由見異性色等為梵行難。 從出家日起隨順比丘之語為常行,不隨順語為彼之第二,故說"二語名未曾說"。"如是"以此指示"若"等一切所說方式,非"男子對女人不凈"等所說。 因為修習之所依處,所緣稱為業處,故說"稱為業處之行處"。"受持"即如生起取相,以成就受持善巧方式受持。 "持去"即轉起業處,即修習至回來乞食義。"不持回"即從食用至往晝住處不帶回業處。"受持而行"即正受持以圓滿彼等行持而行。"身事"即洗臉等身體保養。"二三跏趺"即二三坐時二三熱座。故說"令取熱"。"唯以業處為首"即唯以業處為門不捨業處。以此顯示以"缽亦非有情"等應轉起業處,或不捨如所保護業處。"如是"即唯三次。因為身體塔較受用塔為重故,說"禮塔"為禮塔應先作。如是于註釋中說:"妨礙塔之菩提樹枝應除。"因以憶念佛功德方式禮敬菩提,說"如在佛世尊前示敬禮"。"近村"即村之近界處。 "為攝受人"即"我不說誰將為彼等說"為法攝受以攝受人。"故"因註釋師說"法語名應說",因法語不離業處,故。"唯以業處為首"即不捨自保護業處而說順彼法語。于"作隨喜"此中亦應引入"唯以業處為首"連繫。"唯以所遇限量"即不作熟識非熟識等分別,唯以所遇量,即唯以會遇義。"怖畏"即他軍等怖畏。 "業生火"即指消化火。不登業處道因飢困疲勞身無等持。"余處"即未取粥處。"連續"此為顯示業處現起不斷,如箭羽連續為箭之不間斷,如是亦為此業處現起故說。 放棄責任於修習。以不圓滿行持破壞一切行持。于欲未離貪。于身未離貪。於色未離貪。食至腹滿而住于追求臥樂、橫臥樂、睡眠樂。立愿生某天眾而修梵行。;
1.186) evaṃ vuttaṃ pañcavidhacetovinibandhacitto. Caritvāti pavattitvā.
Gatapaccāgatikavattavasenāti bhāvanāsahitaṃyeva bhikkhāya gatapaccāgataṃ gamanapaccāgamanaṃ etassa atthīti gatapaccāgatikaṃ, tadeva vattaṃ, tassa vasena. Attano hitasukhaṃ kāmenti icchantīti attakāmā, dhammacchandavanto. 『『Dhammo』』ti hi hitaṃ taṃnimittakañca sukhanti. Atha vā viññūnaṃ dhammānaṃ attaniyattā attabhāvaparicchannattā ca attā nāma dhammo. Tenāha bhagavā – 『『attadīpā, bhikkhave, viharatha attasaraṇā』』tiādi (saṃ. ni. 3.43). Taṃ kāmenti icchantīti attakāmā. Usabhaṃ nāma vīsati yaṭṭhiyo. Tāya saññāyāti tāya pāsāṇasaññāya, 『『ettakaṃ ṭhānamāgatā』』ti jānantāti adhippāyo. So eva nayo ayaṃ bhikkhūtiādiko yo ṭhāne vutto, so eva nisajjāyapi nayo. Pacchato āgacchantānaṃ chinnabhattabhāvabhayenapi yonisomanasikāraṃ paribrūheti.
Maddantāti dhaññakaraṇaṭṭhāne sālisīsāni maddantā. Mahāpadhānaṃ pūjessāmīti amhākaṃ atthāya lokanāthena cha vassāni kataṃ dukkaracariyaṃ evāhaṃ yathāsatti pūjessāmīti. Paṭipattipūjā hi satthupūjā, na āmisapūjāti. Ṭhānacaṅkamamevāti adhiṭṭhātabbairiyāpathakālavasena vuttaṃ, na bhojanādikālesu avassaṃ kātabbanisajjāya paṭikkhepavasena.
Vīthiṃ otaritvā ito cito anoloketvā paṭhamameva vīthiyo sallakkhetabbāti āha 『『vīthiyo sallakkhetvā』』ti. Yaṃ sandhāya vuccati – 『『pāsādikena abhikkantenā』』tiādi. Taṃ dassetuṃ 『『tattha cā』』tiādi vuttaṃ. Āhāre paṭikūlasaññaṃ upaṭṭhapetvātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Aṭṭhaṅgasamannāgatanti 『『yāvadeva imassa kāyassa ṭhitiyā』』tiādinā (ma. ni. 1.23; 2.24; 3.75; saṃ. ni. 4.120; a. ni. 6.58;
我來將這段巴利文直譯成簡體中文: 1.186) 如是所說五種心縛之心。"行"即轉起。 "依往返行持力"即以修習俱行乞食有往返,此有往返為往返,彼即行持,依彼力。"欲自利"即欲求,期望自利樂者為自利,有法欲者。因"法"即利益及由彼因之樂。或因諸智者法歸屬自己,限定於自體故,法名為自。故世尊說:"諸比丘,住于自洲,自依歸"等。欲求彼為自利。"優薩巴"名二十杖。"由彼想"即由彼石想,"來至如是處"知解義。"此比丘"等於住所說之彼即于坐亦同理。對後來者斷食怖畏亦增長如理作意。 "踐踏"即于作稻處踐踏稻穗。"當供養大精進"即我當隨力供養世間怙主為我等六年所作難行。因行道供養為師供養,非資具供養。"唯住行"即依所住威儀時說,非依食等時必作坐之遮止。 "入巷"即不左右觀先當觀察諸巷,故說"觀察諸巷"。依此所說"以莊嚴行進"等。為顯示彼說"于彼"等。于"令現起食厭想"等所應說,于下已說。"具足八支"即如"唯為此身住立"等。
8.9) vuttehi aṭṭhahi aṅgehi samannāgataṃ katvā. Neva davāyātiādi pana paṭikkhepadassanaṃ.
Paccekabodhiṃ sacchikaroti, yadi upanissayasampanno hotīti sambandho. Idañca yathā heṭṭhā tīsu ṭhānesu, evaṃ ito paresu ṭhānesu upanetvā sambandhitabbaṃ. Tattha paccekabodhiyā upanissayasampadā kappānaṃ dve asaṅkhyeyyāni satasahassañca tajjaṃ puññañāṇasambhārasambharaṇaṃ, sāvakabodhiyaṃ aggasāvakānaṃ ekaṃ asaṅkhyeyyaṃ kappasatasahassañca, mahāsāvakānaṃ kappasatasahassameva tajjaṃ sambhārasambharaṇaṃ, itaresaṃ atītāsu jātīsu vivaṭṭasannissayavasena nibbattitaṃ nibbedhabhāgiyaṃ kusalaṃ. Bāhiyo dārucīriyoti bāhiyavisaye jātasaṃvaddhatāya bāhiyo, dārucīrapariharaṇena dārucīriyoti laddhasamañño. So hi āyasmā 『『tasmātiha te, bāhiya, evaṃ sikkhitabbaṃ – diṭṭhe diṭṭhamattaṃ bhavissatī』』tiādivasappavattena (udā. 10) saṃkhitteneva ovādena khippataraṃ visesaṃ adhigacchi. Tena vuttaṃ 『『khippābhiñño vā hoti seyyathāpi thero bāhiyo dārucīriyo』』ti. Evaṃ mahāpañño vātiādīsu yathārahaṃ vattabbanti.
Tanti asammuyhanaṃ. Evanti idāni vuccamānākāradassanaṃ. Attā abhikkamatīti iminā andhaputhujjanassa diṭṭhiggāhavasena abhikkame sammuyhanaṃ dasseti, ahaṃ abhikkamāmīti pana iminā mānaggāhavasena, tadubhayaṃ pana taṇhāya vinā na hotīti taṇhāggāhavasenapi sammuyhanaṃ dassitameva hoti, 『『tathā asammuyhanto』』ti vatvā taṃ asammuyhanaṃ yena ghanavinibbhogena hoti, taṃ dassento 『『abhikkamāmīti citte uppajjamāne』』tiādimāha. Tattha yasmā vāyodhātuyā anugatā tejodhātu uddharaṇassa paccayo. Uddharaṇagatikā hi tejodhātūti uddharaṇe vāyodhātuyā tassā anugatabhāvo, tasmā imāsaṃ dvinnamettha dhātūnaṃ sāmatthiyato adhimattatā, itarāsañca omattatāti dassento 『『ekekapāduddharaṇe…pe… balavatiyo』』ti āha. Yasmā pana tejodhātuyā anugatā vāyodhātu atiharaṇavītiharaṇānaṃ paccayo. Tiriyagatikāya hi vāyodhātuyā atiharaṇavītiharaṇesu sātisayo byāpāroti tejodhātuyā tassānugatabhāvo, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento 『『tathā atiharaṇavītiharaṇesū』』ti āha. Satipi anugamanānugantabbatāvisese tejodhātuvāyodhātubhāvamattaṃ sandhāya tathā-saddaggahaṇaṃ.
Tattha akkantaṭṭhānato pādassa ukkhipanaṃ uddharaṇaṃ, ṭhitaṭṭhānaṃ atikkamitvā purato haraṇaṃ atiharaṇaṃ. Rukkhakhāṇuādipariharaṇatthaṃ, patiṭṭhitapādaghaṭṭanapariharaṇatthaṃ vā passena haraṇaṃ vītiharaṇaṃ. Yāva patiṭṭhitapādo, tāva āharaṇaṃ atiharaṇaṃ, tato paraṃ haraṇaṃ vītiharaṇanti ayaṃ vā etesaṃ viseso. Yasmā pathavīdhātuyā anugatā āpodhātu vossajjanassa paccayo. Garutarasabhāvā hi āpodhātūti vossajjane pathavīdhātuyā tassānugatabhāvo, tasmā tāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento āha 『『vossajjane…pe… balavatiyo』』ti. Yasmā pana āpodhātuyā anugatā pathavīdhātu sannikkhepanassa paccayo. Patiṭṭhābhāve viya patiṭṭhāpanepi tassā sātisayakiccattā āpodhātuyā tassā anugatabhāvo, tathā ghaṭṭanakiriyāya pathavīdhātuyā vasena sannirumbhanassa sijjhanato tatthāpi pathavīdhātuyā āpodhātuanugatabhāvo, tasmā vuttaṃ – 『『tathā sannikkhepanasannirumbhanesū』』ti.
我來將這段巴利文直譯成簡體中文: 8.9) 具足如說八支而作。"非為戲"等為顯示遮止。 "證辟支菩提,若具足近依"為連繫。此如前三處,如是於後處亦當引近連繫。此中辟支菩提近依圓滿為二阿僧祇及十萬劫積集相應福智資糧,于聲聞菩提上首聲聞為一阿僧祇及十萬劫,大聲聞為十萬劫積集相應資糧,其餘於過去生依出離生起順解脫分善。"樹皮衣婆醯耶"因生長於婆醯地故名婆醯耶,因持樹皮衣得樹皮衣稱號。彼尊者以"婆醯耶,於此當如是學 - 于所見唯見"等方式簡略教誡迅速證得殊勝。故說"或速通如長老樹皮衣婆醯耶"。如是"或大慧"等應如理說。 "彼"即不迷惑。"如是"為顯示今所說方式。"我進行"以此顯示盲凡夫以見執于進行迷惑,以"我進行"此顯示以慢執,彼二者無愛不有故亦顯示以愛執迷惑。說"如是不迷惑"后,顯示以彼密集分別而有不迷惑,說"于'進行'心生起"等。此中因隨風界之火界為舉起因。舉起行相為火界故於舉起顯示風界隨彼性,故顯示此二界於此由能力增盛,其餘減弱,說"於一足舉起...乃至...強盛"。因隨火界之風界為前行橫行因。橫行性風界於前行橫行有殊勝作用故火界隨彼性,故顯示此二界於此由能力增盛,其餘減弱,說"如是於前行橫行"。雖隨行被隨行差別相同,取火界風界性而言故攝取"如是"字。 此中從踩踏處舉足為舉起,超過住處向前帶為前行。為避樹樁等,或為避踩已住足而旁行為橫行。或彼等差別為:直至已住足之帶為前行,其後行為橫行。因隨地界之水界為放下因。水界為重性故於放下顯示地界隨彼性,故顯示彼二於此由能力增盛,其餘減弱,說"于放下...乃至...強盛"。因隨水界之地界為安置因。如住立於安置亦有殊勝作用故水界隨彼,如是由地界力成就撞擊作用故於彼亦顯示地界隨水界性,故說"如是于安置撞擊"。
Tatthāti tasmiṃ abhikkamane, tesu vā vuttesu uddharaṇādīsu chasu koṭṭhāsesu. Uddharaṇeti uddharaṇakkhaṇe. Rūpārūpadhammāti uddharaṇākārena pavattā rūpadhammā taṃsamuṭṭhāpakā arūpadhammā ca. Atiharaṇaṃ na pāpuṇanti khaṇamattāvaṭṭhānato. Tattha tatthevāti yattha yattha uppannā, tattha tattheva. Na hi dhammānaṃ desantarasaṅkamanaṃ atthi. Pabbaṃ pabbantiādi uddharaṇādikoṭṭhāse sandhāya sabhāgasantativasena vuttanti veditabbaṃ. Atiittaro hi rūpadhammānampi pavattikkhaṇo, gamanassādānaṃ devaputtānaṃ heṭṭhupariyāyena paṭimukhaṃ dhāvantānaṃ sirasi pāde ca baddhakhuradhārāsamāgamatopi sīghataro. Yathā tilānaṃ bhajjiyamānānaṃ taṭataṭāyanena bhedo lakkhīyati, evaṃ saṅkhatadhammānaṃ uppādenāti dassanatthaṃ 『『taṭataṭāyantā』』ti vuttaṃ. Uppannā hi ekantato bhijjantīti.
Saddhiṃ rūpenāti idaṃ tassa tassa cittassa nirodhena saddhiṃ nirujjhanakarūpadhammavasena vuttaṃ, yaṃ tato sattarasamacittassa uppādakkhaṇe uppannaṃ. Aññathā yadi rūpārūpadhammā samānakkhaṇā siyuṃ, 『『rūpaṃ garupariṇāmaṃ dandhanirodha』』ntiādivacanehi virodho siyā. Tathā – 『『nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ lahuparivattaṃ, yathayidaṃ citta』』nti (a. ni.
我來將這段巴利文直譯成簡體中文: "此中"即于彼進行,或於彼所說舉起等六分中。"舉起"即舉起剎那。"色無色法"即以舉起行相轉起之色法及生彼之無色法。不到達前行因剎那住立。"于彼彼處"即於何處生起,即于彼彼處。因諸法無移至他處。"節節"等應知依舉起等分說依同分相續力。因色法轉起剎那極短暫,比天子行進由下上方式對面奔跑,頭腳系劍刃相遇更迅速。如芝麻炒時以啪啪聲知破壞,如是為顯示諸有為法以生起,故說"啪啪響"。因生已必定壞滅。 "與色俱"此依彼彼心滅時俱滅色法說,即于彼第十七心生起剎那所生。否則若色無色法同一剎那,"色重轉變遲滅"等語有相違。如是"諸比丘,我不見有其他一法如此迅速轉變,如是心"。;
1.48) evamādipāḷiyā ca. Cittacetasikā hi sārammaṇasabhāvā yathābalaṃ attano ārammaṇapaccayabhūtamatthaṃ vibhāventāyeva uppajjantīti tesaṃ taṃsabhāvanipphattianantaraṃ nirodho, rūpadhammā pana anārammaṇā pakāsetabbā. Evaṃ tesaṃ pakāsetabbabhāvanipphatti soḷasahi cittehi hotīti taṅkhaṇāyukatā tesaṃ icchitā, lahukaviññāṇassa visayasaṅgatimattapaccayatāya tiṇṇaṃ khandhānaṃ, visayasaṅgatimattatāya ca viññāṇassa lahuparivattitā, dandhamahābhūtapaccayatāya rūpadhammānaṃ dandhaparivattitā. Nānādhātuyā yathābhūtañāṇaṃ kho pana tathāgatasseva, tena ca purejātapaccayo rūpadhammova vutto, pacchājātapaccayo ca tassevāti rūpārūpadhammānaṃ samānakkhaṇatā na yujjateva, tasmā vuttanayenevettha attho veditabbo.
Aññaṃuppajjate cittaṃ, aññaṃ cittaṃ nirujjhatīti yaṃ purimuppannaṃ cittaṃ, taṃ aññaṃ, taṃ pana nirujjhantaṃ aparassa anantarādipaccayo hutvā eva nirujjhatīti tathāladdhapaccayaṃ aññaṃ uppajjate cittaṃ. Yadi evaṃ tesaṃ antaro labbheyyāti, noti āha 『『avīcimanupabandho』』ti. Yathā vīci antaro na labbhati, 『『tadeveta』』nti avisesavidū maññanti, evaṃ anu anu pabandho cittasantāno rūpasantāno ca nadīsotova nadiyaṃ udakappavāho viya vattati.
Abhimukhaṃ lokitaṃ ālokitanti āha 『『puratopekkhana』』nti. Yasmā yaṃdisābhimukho gacchati tiṭṭhati nisīdati vā, tadabhimukhaṃ pekkhanaṃ ālokitaṃ , tasmā tadanugataṃ vidisālokanaṃ vilokitanti āha 『『vilokitaṃ nāma anudisāpekkhana』』nti. Sammajjanaparibhaṇḍādikaraṇe olokitassa, ullokāharaṇādīsu ullokitassa, pacchato āgacchantassa parissayassa parivajjanādivasena apalokitassa ca siyā sambhavoti āha – 『『iminā vā mukhena sabbānipi tāni gahitānevā』』ti.
Kāyasakkhinti kāyena sacchikatavantaṃ, paccakkhakārinanti attho. Sohāyasmā vipassanākāle eva 『『yamevāhaṃ indriyesu aguttadvārataṃ nissāya sāsane anabhiratiādivippakāraṃ patto, tameva suṭṭhu niggahessāmī』』ti ussāhajāto balavahirottappo, tattha ca katādhikārattā indriyasaṃvare ukkaṃsapāramippatto, teneva naṃ satthā – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ yadidaṃ nando』』ti (a. ni.
我來將這段巴利文直譯成簡體中文: 1.48) 如是等經文。因心心所是有所緣自性,隨力顯現自己所緣緣之義而生起,故彼等於顯現彼性完成後滅,色法則無所緣應顯示。如是彼等應顯示性完成由十六心故,欲求彼等同一剎那壽量,因輕快識唯依境相遇為緣故三蘊,識唯依境相遇故輕快轉變,因遲鈍大種為緣故色法遲鈍轉變。種種界如實智唯如來有,由彼說前生緣唯色法,後生緣亦唯彼故色無色法同一剎那不適合,故此應知如所說方式義。 "他心生起,他心滅"即前所生心為他,彼滅時成為他無間等緣而滅,故如是得緣他心生起。若如是彼等間隔可得,說"不"故說"無間相續"。如波浪無間隔,不知差別者思"即彼",如是相續心相續及色相續如河流於河水流轉。 "觀看"為向前觀,故說"向前看"。因向何方行立坐,向彼觀看為觀看,故隨彼橫方觀看為旁觀,故說"旁觀名觀諸橫方"。于掃地作邊際等觀下,取光等觀上,避後來危險等觀后亦有可能,故說"或以此方式攝取一切彼等"。 "身證"即以身作證,親自作義。彼尊者于觀時即"我依不防護諸根門到達于教中不樂等變異,我當善調伏彼",生起精進有力慚愧,于彼作增上故到達根律儀最上波羅蜜,故師說"諸比丘,於我聲聞比丘中防護根門第一,即難陀"。<.Assistant>
1.230) etadagge ṭhapesi.
Sātthakatā ca sappāyatā ca veditabbā ālokitavilokitassāti ānetvā sambandho. Tasmāti kammaṭṭhānāvijahanasseva gocarasampajaññabhāvatoti vuttamevatthaṃ hetubhāvena paccāmasati. Attano kammaṭṭhānavaseneva ālokanavilokanaṃ kātabbaṃ, khandhādikammaṭṭhānikehi añño upāyo na gavesitabboti adhippāyo. Yasmā ālokitādisamaññāpi dhammamattasseva pavattiviseso, tasmā tassa yāthāvato pajānanaṃ asammohasampajaññanti dassetuṃ 『『abbhantare』』tiādi vuttaṃ. Cittakiriyavāyodhātuvipphāravasenāti kiriyamayacittasamuṭṭhānavāyodhātuyā calanākārapavattivasena. Adho sīdatīti thokaṃ otarati. Uddhaṃ laṅghetīti laṅghantaṃ viya upari gacchati.
Aṅgakiccaṃ sādhayamānanti padhānabhūtaṃ aṅgakiccaṃ nipphādentaṃ, upapattibhavassa sarīraṃ hutvāti attho. Paṭhamajavanepi…pe… sattamajavanepi na hotīti idaṃ pañcadvāraviññāṇavīthiyaṃ 『『itthī puriso』』ti rajjanādīnaṃ abhāvaṃ sandhāya vuttaṃ. Tattha hi āvajjanavoṭṭhabbanānaṃ ayoniso āvajjanavoṭṭhabbanavasena iṭṭhe itthirūpādimhi lobhamattaṃ, aniṭṭhe paṭighamattaṃ uppajjati. Manodvāre pana 『『itthī puriso』』ti rajjanādi hoti, tassa pañcadvārajavanaṃ mūlaṃ, yathāvuttaṃ vā sabbaṃ bhavaṅgādi. Evaṃ manodvārajavanassa mūlabhūtadhammaparijānanavaseneva mūlapariññā vuttā, āgantukatāvakālikatā pana pañcadvārajavanasseva apubbabhāvavasena ceva ittarabhāvavasena ca vuttā. Heṭṭhupariyavasena bhijjitvā patitesūti heṭṭhimassa uparimassa ca aparāparaṃ bhaṅgappattimāha.
Tanti javanaṃ. Tassa javanassa na yuttanti sambandho. Āgantuko abbhāgato. Udayabbayaparicchinno tāvatako kālo etesanti tāvakālikāni.
Etaṃ asammohasampajaññaṃ. Samavāyeti sāmaggiyaṃ. Tatthāti pañcakkhandhavasena ālokanavilokane paññāyamāne tabbinimutto – ko eko āloketi, ko viloketi. Upanissayapaccayoti idaṃ suttantanayena pariyāyato vuttaṃ. Sahajātapaccayoti nidassanamattametaṃ aññamaññasampayuttaatthiavigatādipaccayānampi labbhanato.
Kāleti samiñjituṃ yuttakāle samiñjantassa, tathā pasāretuṃ yuttakāle pasārentassa. 『『Maṇisappo nāma ekā sappajātī』』ti vadanti. Laḷananti kampanaṃ, līḷākaraṇaṃ vā.
Uṇhapakatiko pariḷāhabahulakāyo. Sīlassa vidūsanena ahitāvahattā micchājīvavasena uppannaṃ asappāyaṃ. 『『Cīvarampi acetana』』ntiādinā cīvarassa viya kāyopi acetanoti kāyassa attasuññatāvibhāvanena 『『abbhantare』』tiādinā vuttamevatthaṃ paridīpento itarītarasantosassa kāraṇaṃ dasseti. Tenāha 『『tasmā』』tiādi.
Catupañcagaṇṭhikāhatoti āhatacatupañcagaṇṭhiko, catupañcagaṇṭhikāhi vā hatasobho.
Aṭṭhavidhopi atthoti aṭṭhavidhopi payojanaviseso. Mahāsivattheravādavasena 『『imassa kāyassa ṭhitiyā』』tiādinā nayena vutto daṭṭhabbo. Imasmiṃ pakkhe 『『neva davāyātiādinā nayenā』』ti pana idaṃ paṭikkhepaṅgadassanamukhena pāḷi āgatāti katvā vuttanti daṭṭhabbaṃ.
我來將這段巴利文直譯成簡體中文: 1.230) 建立此第一。 "應知有義及適宜觀察旁觀"引入連繫。"故"即取說業處不捨為行處正知義為因。應依自業處作觀察旁觀,蘊等業處者不應尋求他方便義。因觀察等名言亦唯法之轉起差別,故如實知彼為不癡正知,為顯示此說"內"等。"依心作風界伸展力"即依作心等起風界動搖行相轉起力。"下沉"即稍下降。"上躍"即如跳躍向上行。 "成就肢作用"即生起主要肢作用,為生有之身義。"于第一速行...乃至...于第七速行亦無"此依五門識路無"女人男人"貪等說。因彼中轉向確定以非理轉向確定力于可意女色等生起貪,于不可意生起嗔。于意門則有"女人男人"貪等,彼以五門速行為根,或如說一切有分等。如是依了知意門速行根本法說根遍知,來者暫時則依五門速行無前及暫時說。"依上下破壞落下"說下上相繼破壞。 "彼"即速行。"彼速行不適"為連繫。來者為來客。暫時者以生滅限定時間。 此不癡正知。"和合"即和合。"此中"即以五蘊方式顯現觀察旁觀,離彼誰一觀察,誰旁觀。"親依緣"此依經方式假說。"俱生緣"此唯示例,因得相互相應有無等緣。 "時"即于應屈時屈,如是于應伸時伸。說"寶蛇名一蛇類"。"搖動"即動搖,或作姿。 熱性為多熱惱身。因破壞戒生不利故依邪命生起不適。以"衣亦非有情"等如衣身亦無情,以顯示身無我空性以"內"等顯示所說義,顯示隨機知足因。故說"故"等。 "四五結打"即打四五結,或為四五結損壞美。 "八種義"即八種功德差別。依大私婆長老說應見以"為此身住"等方式說。於此分"以不戲等方式"此應見依顯示遮分說而經來。
Pathavīsandhārakajalassa taṃsandhārakavāyunā viya paribhuttassa āhārassa vāyodhātuyāva āsaye avaṭṭhānanti āha – 『『vāyodhātuvaseneva tiṭṭhatī』』ti. Atiharatīti yāva mukhā abhiharati. Vītiharatīti tato kucchiyaṃ vimissaṃ karonto harati. Atiharatīti vā mukhadvāraṃ atikkāmento harati. Vītiharatīti kucchigataṃ passato harati. Parivattetīti aparāparaṃ cāreti. Ettha ca āhārassa dhāraṇaparivattanasañcuṇṇanavisosanāni pathavīdhātusahitā eva vāyodhātu karoti, na kevalāti tāni pathavīdhātuyā kiccabhāvena vuttāni, sā eva dhāraṇādīni kiccāni karontassa sādhāraṇāti vuttāni. Allattañca anupāletīti yathā vāyodhātuādīhi aññehi visosanaṃ na hoti, tathā anupāleti allabhāvaṃ. Tejodhātūti gahaṇīsaṅkhātā tejodhātu. Sā hi antopaviṭṭhaṃ āhāraṃ paripāceti. Añjaso hotīti āhārassa pavisanādīnaṃ maggo hoti. Ābhujatīti pariyesanavasena, ajjhoharaṇajiṇṇājiṇṇatādipaṭisaṃvedanavasena ca āvajjeti, vijānātīti attho. Taṃtaṃvijānanassa paccayabhūtoyeva hi payogo 『『sammāpayogo』』ti vutto. Yena hi payogena pariyesanādi nipphajjati, so tabbisayavijānanampi nipphādeti nāma tadavinābhāvato. Atha vā sammāpayogaṃ sammāpaṭipattiṃ anvāya āgamma ābhujati samannāharati. Ābhogapubbako hi sabbopi viññāṇabyāpāroti tathā vuttaṃ.
Gamanatoti bhikkhācāravasena gocaragāmaṃ uddissa gamanato. Pariyesanatoti gocaragāme bhikkhatthaṃ āhiṇḍanato. Paribhogatoti āhārassa paribhuñjanato. Āsayatoti pittādiāsayato. Āsayati ettha ekajjhaṃ pavattamānopi kammabalavavatthito hutvā mariyādavasena aññamaññaṃ asaṅkarato sayati tiṭṭhati pavattatīti āsayo, āmāsayassa upari tiṭṭhanako pittādiko. Mariyādattho hi ayamākāro. Nidheti yathābhutto āhāro nicito hutvā tiṭṭhati etthāti nidhānaṃ, āmāsayo, tato nidhānato. Aparipakkatoti gahaṇīsaṅkhātena kammajatejena avipakkato. Paripakkatoti yathābhuttassa āhārassa vipakkabhāvato. Phalatoti nipphattito. Nissandatoti ito cito ca vissandanato . Sammakkhanatoti sabbaso makkhanato. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāya (visuddhi. mahāṭī.
我來將這段巴利文直譯成簡體中文: 如持地水被持彼風一樣,所受用食物依風界住于處所,故說"唯依風界住"。"前行"即直至口帶。"橫行"即從彼于腹作混合而帶。或"前行"即超過口門而帶。"橫行"即從腹側帶。"轉動"即反覆運轉。此中食物持轉碾干唯俱地界風界作,非獨故說彼等為地界作用,說彼等為作持等作用者共同。"保持濕"即如不被風界等其他干,如是保持濕性。"火界"即名為消化火界。彼實消化已入內食物。"成為道路"即成為食物入等道路。"運作"即依尋求方式及依覺知吞嚥消未消等運作、了知義。因彼彼了知之緣即稱"正加行"。因由彼加行成就尋求等,彼亦成就彼境了知因不離彼。或依隨"正加行"正行而運作、作意。因一切識作用以作意為先故如是說。 "行"即依乞食方式對目標村行。"尋求"即于目標村為乞食遊行。"受用"即受用食物。"處"即膽等處。"處"即雖同時轉起依業力而住,依界限不混合而住、止、轉起為處,住于粗食處上之膽等。因此處為界限義。"儲藏"即如所食物集合而住於此為儲藏,粗食處,從彼儲藏。"未熟"即未為名為消化業生火所熟。"已熟"即如所食食物成熟性。"果"即成就。"流出"即從此彼流出。"遍涂"即一切涂。此中此為略說,詳說于清凈道論注。
1.294) gahetabbo.
Sarīrato sedā muccantīti vegasandhāraṇena uppannapariḷāhato sarīrato sedā muccanti. Aññe ca rogā kaṇṇasūlabhagandarādayo. Aṭṭhāneti manussāmanussapariggahe ayuttaṭṭhāne khettadevāyatanādike. Kuddhā hi manussā amanussāpi vā jīvitakkhayaṃ pāpenti. Vissaṭṭhattā neva tassabhikkhuno attano, kassaci anissajjitattā jigucchanīyattā ca na parassa, udakatumbatoti veḷunāḷiādiudakabhājanato. Tanti chaḍḍitaudakaṃ.
Ettha ca eko iriyāpatho dvīsu ṭhānesu āgato, so pubbe abhikkamapaṭikkamagahaṇena. 『『Gamanepi purato pacchato ca kāyassa abhiharaṇaṃ vuttanti idha gamanameva gahita』』nti apare. Yasmā idha sampajaññakathāyaṃ asammohasampajaññameva dhuraṃ, tasmā antarantare iriyāpathe pavattānaṃ rūpārūpadhammānaṃ tattha tattheva nirodhadassanavasena sampajānakāritā gahitāti. Majjhimabhāṇakā pana evaṃ vadanti – eko hi bhikkhu gacchanto aññaṃ cintento, aññaṃ vitakkento gacchati, eko kammaṭṭhānaṃ avissajjetvāva gacchati, tathā eko tiṭṭhanto, nisīdanto, sayanto aññaṃ cintento, aññaṃ vitakkento sayati, eko kammaṭṭhānaṃ avissajjetvāva sayati. Ettakena pana na pākaṭaṃ hotīti caṅkamanena dīpenti. Yo bhikkhu caṅkamanaṃ otaritvā caṅkamanakoṭiyaṃ ṭhito pariggaṇhāti – 『『pācīnacaṅkamanakoṭiyaṃ pavattā rūpārūpadhammā pacchimacaṅkamanakoṭiṃ appatvā ettheva niruddhā, pacchimacaṅkamanakoṭiyaṃ pavattāpi pācīnacaṅkamanakoṭiṃ appatvā ettheva niruddhā, caṅkamanamajjhe pavattā ubho koṭiyo appatvā ettheva niruddhā, caṅkamane pavattā rūpārūpadhammā ṭhānaṃ appatvā ettheva niruddhā, ṭhāne pavattā nisajjaṃ appatvā ettheva niruddhā, nisajjāya pavattā sayanaṃ appatvā ettheva niruddhā』』ti, evaṃ pariggaṇhanto pariggaṇhanto eva cittaṃ bhavaṅgaṃ otāreti, uṭṭhahanto pana kammaṭṭhānaṃ gahetvāva uṭṭhahati. Ayaṃ bhikkhu gatādīsu sampajānakārī nāma hotīti.
Evampi sutte kammaṭṭhānaṃ avibhūtaṃ hoti, kammaṭṭhānaṃ avibhūtaṃ na kātabbaṃ, tasmā so bhikkhu yāva sakkoti, tāva caṅkamitvā ṭhatvā nisīditvā sayamāno evaṃ pariggahetvā sayati – 『『kāyo acetano mañco acetano, kāyo na jānāti 『ahaṃ mañce sayito』ti, mañcopi na jānāti 『mayi kāyo sayito』ti, acetano kāyo acetane mañce sayito』』ti, evaṃ pariggaṇhanto eva cittaṃ bhavaṅgaṃ otāreti, pabujjhanto kammaṭṭhānaṃ gahetvāva pabujjhatīti ayaṃ sutte sampajānakārī nāma hoti. Kāyikādikiriyānibbattanena tammayattā āvajjanakiriyānibbattakattā āvajjanakiriyāsamuṭṭhitattā ca javanaṃ, sabbampi vā chadvārappavattaṃ kiriyāmayapavattaṃ nāma, tasmiṃ sati jāgaritaṃ nāma hotīti pariggaṇhanto jāgarite sampajānakārī nāma. Apica rattindivaṃ cha koṭṭhāse katvā pañca koṭṭhāse jaggantopi jāgarite sampajānakārī nāma hotīti.
我來將這段巴利文直譯成簡體中文: 1.294) 應取。 "從身出汗"即因忍受力生熱惱從身出汗。"其他諸病"即耳痛痔瘡等。"非處"即人非人所攝不適處田神處等。因人非人忿怒令到命終。因舍故非彼比丘自己,因不施捨任何人且可厭故非他人,"水器"即竹筒等水器。"彼"即已棄水。 此中一威儀於二處來,彼前以進退攝。其他說"於行亦說身前後帶故此唯攝行"。因此中正知說以不癡正知為主,故攝取間間威儀轉起色無色法于彼彼即滅見方式正知作。中分誦者如是說 - 一比丘行時思惟他,尋思他而行,一不捨業處而行,如是一立,坐,臥思惟他,尋思他而臥,一不捨業處而臥。但以如是不明顯故以經行顯示。比丘下經行於經行邊立觀察 - "于東經行邊轉起色無色法不到西經行邊於此即滅,于西經行邊轉起亦不到東經行邊於此即滅,于經行中轉起不到兩邊於此即滅,于經行轉起不到住處於此即滅,于住處轉起不到坐於此即滅,于坐轉起不到臥於此即滅",如是觀察觀察即心入有分,起時取業處而起。此比丘名於行等正知作者。 如是于經中業處不明顯,不應作業處不明顯,故彼比丘儘可能經行立坐臥如是觀察而臥 - "身無意識床無意識,身不知'我臥于床',床亦不知'身臥於我',無意識身臥于無意識床",如是觀察即心入有分,醒時取業處而醒,此名于經中正知作者。因身等作產生為彼性,作轉向作產生者性,及由轉向作等起故速行,或一切六門轉起名作生轉起,于彼有故名覺醒,觀察者名于覺醒正知作者。或亦分晝夜為六分而覺醒五分者名于覺醒正知作者。
Vimuttāyatanasīse ṭhatvā dhammaṃ desentopi bāttiṃsatiracchānakathaṃ pahāya dasakathāvatthunissitasappāyakathaṃ kathentopi bhāsite sampajānakārī nāma hoti. Aṭṭhatiṃsāya ārammaṇesu cittaruciyaṃ ārammaṇaṃ manasikāraṃ pavattentopi dutiyajjhānaṃ samāpannopi tuṇhībhāve sampajānakārī nāma. Dutiyañhi jhānaṃ vacīsaṅkhārappahānato visesato tuṇhībhāvo nāmāti. Oṭṭhe cātiādīsu ca-saddena kaṇṭhasīsanābhiādīnaṃ saṅgaho daṭṭhabbo. Tadanurūpaṃ payoganti tassa uppattiyā anucchavikaṃ cittassa pavattiākārasaññitaṃ payogaṃ, yato sabbe vicārādayo nipphajjanti. Upādārūpapavattiyāti viññattivikārasahitasaddāyatanuppattiyā. Evanti vuttappakārena. Sattasupi ṭhānesu asammuyhanavasena 『『missaka』』nti vuttaṃ. Maggasammāsatiyāpi kāyānupassanādianurūpattā sampajaññānurūpapubbabhāgaṃ sattaṭṭhāniyassa ekantalokiyattā.
Satisuttavaṇṇanā niṭṭhitā.
-
Bhikkhusuttavaṇṇanā
-
Yasmā so bhikkhu 『『desetu me, bhante, bhagavā saṃkhittena dhamma』』nti saṃkhittena dhammadesanaṃ yāci, tassa saṃkhittarucibhāvato, tasmā saṃkhitteneva dhammaṃ desetukāmo bhagavā 『『tasmātihā』』tiādimāhāti vuttaṃ – 『『yasmā saṃkhittena desanaṃ yācasi, tasmā』』ti. Kammassakatādiṭṭhikasseva lokiyalokuttaraguṇavisesā ijjhanti, na diṭṭhivipannassa, tasmā vuttaṃ 『『diṭṭhīti kammassakatādiṭṭhī』』ti.
-
Sālasuttavaṇṇanā
-
Yathānusiṭṭhaṃ paṭipajjamāne apāyadukkhe apātanavasena dhāraṇaṭṭhena dhammo, sāsanabrahmacariyaṃ, tadeva tadaṅgādivasena kilesānaṃ vinayanaṭṭhena vinayoti āha – 『『dhammoti vā…pe… nāma』』nti. Paṭipakkhadhammehi anabhibhūtatāya eko udetīti ekodīti laddhanāmo samādhi bhūto jāto etesanti ekodibhūtā. Ettha ca ekodibhūtāti etena upacārajjhānāvaho pubbabhāgiko samādhi vutto. Samāhitāti etena upacārappanāsamādhi. Ekaggacittāti etena subhāvito vasippatto appanāsamādhi vuttoti veditabbo. Navakabhikkhūhi bhāvitasatipaṭṭhānā pubbabhāgā. Te hi yathābhūtañāṇāya bhāvitā. Yathābhūtañāṇanti hi sotāpattimaggañāṇaṃ idhādhippetaṃ. Khīṇāsavehi bhāvitasatipaṭṭhānāpi pubbabhāgā. Tesañhi katakaraṇīyānaṃ diṭṭhadhammasukhavihārāya satipaṭṭhānabhāvanā, sekkhānaṃ pana satipaṭṭhānabhāvanā pariññatthāya pavattā lokiyā, parijānanavasena pavattā lokuttarāti 『『missakā』』ti vuttaṃ.
-
Akusalarāsisuttavaṇṇanā
-
Pañcame kevaloti kusaladhammehi asammisso, tato eva sakalo sukkapakkho anavajjaṭṭho. Sesaṃ vuttanayameva.
-
Sakuṇagghisuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 住于解脫處頭而說法者,舍三十二種畜生論而語十論事所依適宜語者,名于語正知作者。於三十八所緣轉起心所愛所緣作意者,入第二禪者,名于默然正知作者。因第二禪舍語行故特名為默然。于"于唇等"中以"及"字應見攝取喉頭臍等。"隨順彼加行"即適合彼生起名為心轉起行相之加行,由此成就一切尋等。"生起所造色"即生起具變化表色聲處。"如是"即以所說方式。於七處依不癡方式故說"雜"。因道正念亦隨順身隨觀等故,正知隨順前分七處定是世間。 唸經註釋竟。 3. 比丘經註釋 369. 因彼比丘請求"尊者,請世尊略說法於我",因彼喜略故,故世尊欲略說法而說"是故"等,故說"因汝請求略說故"。唯業自性見者成就世間出世間功德殊勝,非見失壞者,故說"見即業自性見"。 4. 沙羅經註釋 370. 依教誡而行者,以不令墮苦故以持義為法,梵行教,彼以彼分等方式令煩惱寂滅義為調伏,故說"法或...等...名"。因不為對方法所勝故一升起為一境,以一境得名為等持而有者為一境性。此中"一境性"以此說近行禪引導前分等持。"等持"以此說近行安止等持。"一境心"以此說善修自在得安止等持應知。新學比丘所修念處是前分。彼等修習如實智。此中"如實智"即意指預流道智。漏盡者所修念處亦是前分。因彼等已作所作,念處修習為現法樂住,然有學念處修習為遍知而轉起世間,依遍知方式轉起出世間,故說"雜"。 5. 不善聚經註釋 371. 第五"純"即不雜善法,因此即完全白分無過義。余如所說理。 6. 鷹經註釋
-
Pākatikasakuṇakulesu balavabhāvato tesaṃ hananato sakuṇagghi. Senoti vuttaṃ 『『senassetaṃ adhivacana』』nti, senaviseso pana so veditabbo. Āmisatthāya pattattā 『『lobhasāhasena pattā』』ti vuttaṃ, lobhanimittena sāhasākārena pattāti attho. Naṅgalena kaṭṭhaṃ kasitaṃ naṅgalakaṭṭhaṃ, taṃ karīyati etthāti naṅgalakaṭṭhakaraṇanti āha – 『『adhunā kaṭṭhaṃ khettaṭṭhāna』』nti. Leḍḍuyo tiṭṭhanti etthāti leḍḍuṭṭhānaṃ, leḍḍunimittaṃ kasitaṭṭhānaṃ. Vajjatīti vadaṃ, vacanaṃ. Kucchitaṃ vadaṃ avadaṃ. Garahane hi ayaṃ a-kāro yathā – 『『aputto abhariyā』』ti. Avadaṃ mānetīti avadamānā, attano balamadena lāpaṃ atimaññitvā vadantīti attho. Tenevāha 『『gaccha kho, tvaṃ lāpa, tatrapi me gantvā na mokkhasī』』ti. Yaṃ pana aṭṭhakathāyaṃ vuttaṃ 『『attano balassa suṭṭhu vaṇṇaṃ vadamānā』』ti, tattha attato āpannaṃ gahetvā vuttaṃ. 『『Vadamāno』』ti vā pāṭho, sārambhavasena avhāyantoti attho. Tenāha 『『ehi kho dāni sakuṇagghī』』ti. Suṭṭhu ṭhapetvāti jiyāmuttasarassa viya sīghapātayogyatākaraṇena ubho pakkhe sammā ṭhapetvā. Ayanti sakuṇagghi. Ñatvāti yathābhūtadassanena attano ñāṇena jānitvā. Phālīyitthāti phālacchedatikhiṇasikhare sukkhaleḍḍusmiṃ bhijjittha.
-
Makkaṭasuttavaṇṇanā
373.Sañcāroti sañcaraṇaṃ. Lepanti silesasadisaṃ ālepanaṃ. Kājasikkā viyāti kājadaṇḍake olaggetabbā sikkā viya. Apica catasso rajjuyo upari bandhanaṭṭhānañcāti pañcaṭṭhānaṃ. Oḍḍitoti olambito. Thunantoti nitthunanto.
-
Sūdasuttavaṇṇanā
-
Āhārasampādanena taṃtaṃāhāravatthugate sūdeti paggharetīti sūdo, bhattakārako. Daharehi manāpataraṃ accetabbato atikkamitabbato accayā, bhojane rasavisesā, tasmā nānaccayehīti nānappakārarasavisesehīti attho. Tena vuttaṃ 『『nānaccayehī』』tiādi. Aggīyati asaṅkarato vibhajīyatīti aggo, ambilameva aggo ambilaggoti āha – 『『ambilaggehīti ambilakoṭṭhāsehī』』ti. Dātuṃ abhiharitabbatāya abhihārā, deyyadhammā. Tenāha – 『『abhihaṭānaṃ dāyāna』』nti. Idaṃ me kammaṭṭhānaṃ anulomaṃvāti idaṃ mama kammaṭṭhānaṃ evaṃ pavattamānaṃ anulomāvasānameva hutvā tiṭṭhati. Evaṃ puna pavattamānaṃ ussakkitvā visesanibbattanatthameva hotīti evaṃ nimittaṃ gahetuṃ na sakkoti bālo abyatto, paṇḍito pana sakkoti. Attano cittassāti attano bhāvanācittassa. Pubbabhāgavipassanā satipaṭṭhānāva kathitā 『『sakassa cittassa nimittaṃ uggaṇhātī』』ti vuttattā.
-
Gilānasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 因於普通鳥類中有力,能殺彼等故為鷹。說"這是貪名",但應知彼為貪的特殊。因為食物而到達故說"以貪冒進而到達",義為依貪因以冒進行相到達。犁木所耕為犁木,於此作彼為犁木作,故說"新木為田地"。土塊住於此為土塊處,土塊因耕處。說為語,語。惡語為非語。因此A音于訶責如"無子無妻"。非語尊敬為非語尊敬,義為以自力醉輕視鵪鶉而說。故即說"去吧,鵪鶉,即使去到彼處你也不能從我解脫"。于註釋中說"善說自力讚歎",彼中取得從自義說。或讀為"說",義為以染著方式呼叫。故說"來吧鷹"。"善置"即如離弦箭以作速落適合性善置兩翼。"此"即鷹。"知"即以如實見以自智知。"破"即破于如斧刃銳端乾土塊。 獼猴經註釋 373."遊行"即遊動。"涂"即如粘合涂敷。"如擔籃"即如懸掛于擔桿籃。又四繩及上系處為五處。"懸"即垂下。"嘆"即嘆息。 廚師經註釋 以食物成就令彼彼食物流出為廚師,作食者。因應超越可意于年少故味差別于食為超越,故"種種超越"義為種種味差別。故說"種種超越"等。"分別"無混合故為頂,酸為頂為酸頂故說"以酸頂為以酸分"。以應帶來給與為帶來,應施物。故說"帶來之施"。"此我業處順"即此我業處如是轉起僅為順結而住。如是再轉起為升進生殊勝故,如是愚鈍者不能取相,賢者能。"自心"即自修習心。說前分觀爲念處,因說"取自心相"。 病經註釋
375.Pādagāmoti nagarassa padasadiso mahantagāmo. Tenevāha 『『vesāliyaṃ viharati veḷuvagāmake』』ti. Ahitanisedhana-hitaniyojana-byasanapariccajana-lakkhaṇo mittabhāvo yesu atthi, te mittā. Ye pana diṭṭhamattasahāyā, te sandiṭṭhā. Ye savisesaṃ bhattimanto, te sambhattāti dassento 『『mittāti mittāvā』』tiādimāha. Assāti bhagavato. Pañcamiyaṃ aṭṭhamiyaṃ cātuddasiyaṃ pañcadasiyanti ekekasmiṃ pakkhe cattāro vāre katvā māsassa aṭṭhavāre.
Vedanānaṃ balavabhāvena kharo pharuso kakkhaḷo. Ābādhoti pubbakammahetutāya kammasamuṭṭhāno ābādho saṅkhāradukkhatāsaṅkhāto sabbakālikattā sarīrassa sabhāgarogo nāma. Nāyamīdiso ābādho, ayaṃ pana bahalatarabyādhitāya 『『visabhāgarogo』』ti vutto. Anta-saddo samīpapavattoti āha – 『『maraṇantaṃ maraṇasantika』』nti. Vedanā…pe… akaronto ukkaṃsagatabhāvitakāyāditāya. Apīḷiyamānoti apīḷiyamāno viya. Ovādameva bhikkhusaṅghassa apalokananti āha – 『『ovādānusāsaniṃ adatvāti vuttaṃ hotī』』ti. Pubbabhāgavīriyaṃ nāma phalasamāpattiyā parikammabhūtavipassanāvīriyaṃ. Jīvitampi jīvitasaṅkhāro patituṃ adatvā attabhāvassa abhisaṅkharaṇato.
『『Ettakaṃ kālaṃ atikkamitvā vuṭṭhahissāmī』』ti khaṇaparicchedavatī samāpatti khaṇikasamāpatti. Niggumbaṃ nijjaṭaṃ katvāti rūpasattakārūpasattakavasena pavattiyamānaṃ vipassanābhāvanaṃ sabbaso khilavirahena niggumbaṃ, abyākulatāya nijjaṭaṃ katvā. Mahāvipassanāvasenāti paccekaṃ savisesaṃ vitthāritānaṃ aṭṭhārasādīnaṃ mahāvipassanānaṃ vasena vipassitvā samāpannā yā samāpatti, sā suṭṭhu vikkhambheti vedanaṃ mahābalavatāya pubbārammaṇassa, mahānubhāvatāya tathāpavattitavipassanāvīriyassa. Yathānāmātiādinā tassa nidassanaṃ dasseti. Vedanāti dukkhavedanā. Cuddasahākārehīti tasseva sattakadvayassa vasena vadati. Sannetvāti antarantarā samāpannajjhānasamāpattisambhūtena vipassanāpītisinehena temetvā. Samāpattīti phalasamāpatti.
Gilānā vuṭṭhitoti gilānabhāvato vuṭṭhito. Sarīrassa garuthaddhabhāvappatti madhurakatāti āha – 『『sañjātagarubhāvo sañjātathaddhabhāvo』』ti. Nānākāratoti puratthimādibhedato. Satipaṭṭhānadhammāti pubbe attanā bhāviyamānā satipaṭṭhānadhammā. Pākaṭā na honti kāyacittānaṃ akammaññatāya. Tanti dhammāti pariyattidhammā na ñāyanti.
Anantaraṃ abāhiranti dhammavasena puggalavasena ca antarabāhiraṃ akatvā. Ettakantiādinā vuttamevatthaṃ vivarati. Daharakāleti attano daharakāle. Na evaṃ hotīti 『『ahaṃ bhikkhusaṅghaṃ pariharissāmī』』tiādiko mānataṇhāmūlako issāmacchariyānaṃ pavattiākāro tathāgatassa na hoti, nattheva pageva tesaṃ samucchinnattāti āha – 『『bodhipallaṅkeyevā』』tiādi. Paṭisaṅkharaṇena veṭhena missakena. Maññeti yathāvuttaṃ paṭisaṅkharaṇasaññitena veṭhamissakena viya jarasakaṭaṃ. Arahattaphalaveṭhenāti arahattaphalasamāpattisaññitena atthabhāvaveṭhena.
我來將這段巴利文直譯成簡體中文: "足村"即如城足的大村。故說"住毗舍離竹村"。有阻止不利、引導利益、捨棄災難相的親友性者為友。但僅見面伴侶為相識。特別有信仰者為親密,為顯示此說"友即友"等。"彼"即世尊。"第五第八第十四第十五"即于每月分四次,月八次。 因受強力故粗糙堅硬。"病"即因前業因性業等起病名為諸行苦性,因一切時故為身同分病。此非如是病,此因病極重故說"異分病"。"后"音為近轉起故說"近死為近死"。受...等...不作因極善修身等性。"不壓迫"即如不壓迫。僅對比丘僧團告誡為顧視故說"不與教誡教導為說"。"前分精進"即為果定方便觀精進。命亦為命行不令墮因為自體等起。 "超過如是時我將出"以剎那限定為剎那定。"令離蔓離纏"即依色七非色七方式轉起觀修習以一切頑固遠離令離蔓,以無混亂令離纏。"依大觀"即依各別特殊廣說十八等大觀觀已入定,彼善鎮伏受因前所緣大力、如是轉起觀精進大威力。以"如名"等顯示彼譬喻。"受"即苦受。"以十四行相"即說依彼七雙。"潤"即以間間所入禪定生起觀喜潤澤。"定"即果定。 "從病起"即從病狀起。身得重硬性為軟性故說"生重性生硬性"。"種種行相"即東等差別。"念處法"即前自所修念處法。不明顯因身心不適業。"彼諸法"即教法不知。 "非內非外"即依法及補特伽羅不作內外。以"如是"等顯明所說義。"年少時"即自己年少時。"不如是"即如"我將攝護比丘僧團"等慢愛根本嫉妒吝嗇轉起行相如來無,更不用說彼等已斷故說"即于菩提座"等。以修復名混合。"我想"即如所說以名為修復混合之車。"以阿羅漢果綁"即以名為阿羅漢果定自體綁。
Phalasamāpattiyā adhippetattā 『『ekaccānaṃ vedanānanti lokiyānaṃ vedanāna』』nti vuttaṃ. Attadīpāti ettha atta-saddena dhammo eva vutto, svāyamattho heṭṭhā vibhāvito eva. Navavidho lokuttaradhammo veditabbo. So hi catūhi oghehi anajjhottharaṇīyato 『『dīpo』』ti vutto. Tamaaggeti tamayogābhāvena sadevakassa lokassa agge. Sabbesanti sabbesaṃ sikkhākāmānaṃ. Te 『『dhammadīpā viharathā』』ti vuttā catusatipaṭṭhānagocarāva bhikkhū agge bhavissanti.
- Bhikkhunupassayasuttavaṇṇanā
376.Kammaṭṭhānakammikāti kammaṭṭhānamanuyuttā. Visesetīti viseso, atisayo, svāyaṃ pubbāparaviseso upādāyupādāya gahetabboti taṃ dassetuṃ 『『tatthā』』tiādimāha.
Uppajjatikilesapariḷāhoti kāye asubhādivasena manasikāraṃ adahantassa manasikārassa vīthiyaṃ apaṭipannatā subhādivasena kāyārammaṇo kilesapariḷāho ca uppajjati. Vīriyārambhassa abhāvena tasmiṃ ārammaṇe cetaso vā līnattaṃ hoti, gocarajjhattato bahiddhā puthuttārammaṇe cittaṃ vikkhipati. Evaṃ kilesapariḷāhe cātiādinā tividhampi bhāvanānuyogassa kilesavatthubhāvaṃ upādāya samuccayavasena aṭṭhakathāyaṃ vuttaṃ. Yasmā pana te pariḷāhalīnattavikkhepā ekajjhaṃ na pavattanti, tasmā pāḷiyaṃ 『『kāyārammaṇo vā』』tiādinā aniyamattho vā-saddo gahito. Kilesānurañjitenāti kilesavivaṇṇitacittena hutvā na vattitabbaṃ. Kathaṃ pana vattitabbanti āha 『『kismiñcidevā』』ti. Na ca vitakketi na ca vicāretīti kilesasahagate vitakkavicāre na pavatteti. Sukhitoti jhānasukhena sukhito.
Imassa bhikkhuno bhāvanā pavattāti sambandho. Yasmā hi imassa bhikkhuno taṃ mūlakammaṭṭhānaṃ paripanthe sati ṭhapetvā buddhaguṇādianussaraṇena cittaṃ pasādetvā mūlakammaṭṭhānabhāvanā pavattā, tasmā paṇidhāya bhāvanāti vuttanti sambandho. Aṭṭhapetvāti cittaṃ appavattetvāti attho veditabbo. Kammaṭṭhānādīnaṃ tiṇṇampi vasena atthayojanā sambhavati. Tenāha 『『tatthā』』tiādi. Sārento viyāti rathaṃ vāhayanto viya. Samappamāṇato aṭṭhakādivasena sutacchitaṃ pakkhipanto viya. Sukheneva kilesānaṃ okāsaṃ adento antarā asajjanto alagganto. Vipassanācārassa āraddhavuttitaṃ aparipanthatañca dassento opammadvayamāha. Byābhaṅgiyāti kājadaṇḍena. Kilesapariḷāhādīnanti kilesapariḷāhalīnattavikkhepānaṃ.
Guḷakhaṇḍādīnīti guḷakhaṇḍasakkharakhaṇḍādīni ucchuvikārabhūtāni. 『『Kāye kāyānupassī viharāmī』』tiādivacanato 『『pubbabhāgavipassanā kathitā』』ti vuttaṃ.
Ambapālivaggavaṇṇanā niṭṭhitā.
-
Nālandavaggo
-
Nālandasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 因說果定故說"某些受即世間受"。"自洲"此中以自音說法,此義已於前明示。應知九種出世間法。因不被四暴流淹沒故說為"洲"。"最上"即因無暗而為天人世間最上。"一切"即一切求學者。彼等說"住法洲"比丘唯四念處行處將成最上。 比丘尼住處經註釋 "作業處"即專注業處。"殊勝"即殊勝、超勝,此前後殊勝應依次取,為顯示此說"此中"等。 "生煩惱熱惱"即于身不作不凈等作意者,作意不入路及依凈等方式身所緣煩惱熱惱生起。因無精進開始於彼所緣心沉沒,或從行處自己向外種種所緣心散亂。如是"煩惱熱惱及"等,依註釋以三種修習結合爲煩惱事說。但因彼熱惱沉沒散亂不同時轉起,故經中以"或身所緣"等取不定義"或"音。"染煩惱"即不應以煩惱染污心而行。如何應行說"于任何"。"不尋不伺"即不轉起俱煩惱尋伺。"樂"即以禪樂樂。 "此比丘修習轉起"為連繫。因為此比丘彼根本業處有障礙時,置而以佛功德等隨念令心凈信,根本業處修習轉起,故說依愿修習為連繫。"不置"義應知為不令心轉起。依業處等三亦有義結合。故說"此中"等。"如駕"即如駕車。如依八等量善削而入。以樂不與煩惱機會中間不著不住。顯示觀行已開始轉起無障礙說兩譬喻。"桿"即擔桿。"煩惱熱惱等"即煩惱熱惱沉沒散亂。 "糖塊等"即糖塊砂糖塊等甘蔗變化物。因說"于身隨觀身住"等故說"說前分觀"。 菴婆波梨品註釋竟。 那爛陀品 那爛陀經註釋;
- Dutiyavagge paṭhamasuttaṃ heṭṭhā vuttanayattā suviññeyyanti taṃ laṅghitvā 『『dutiye』』ti vuttaṃ.
Bhiyyataro abhiññātoti sambodhiyā seṭṭhataroti abhilakkhito. Bhiyyatarābhiññoti sabbasattesu adhikatarapañño. Tenāha 『『uttaritarañāṇo』』ti. Sammā anavasesato bujjhati etenāti sambodhīti āha – 『『sambodhiyanti sabbaññutaññāṇe』』ti. Nippadesā gahitāti anavasesā buddhaguṇā gahitā aggamaggasiddhiyāva bhagavato sabbaguṇānaṃ siddhattā. Na kevalañca buddhānaṃ, atha kho aggasāvakapaccekabuddhānampi taṃtaṃguṇasamijjhanaṃ aggamaggādhigamenevāti dassento 『『dvepi aggasāvakā』』tiādimāha.
Aparo nayo – pasannoti iminā pasādassa vattamānatā dīpitāti uppannasaddhoti imināpi saddhāya paccuppannatā pakāsitāti āha – 『『evaṃ saddahāmīti attho』』ti. Abhijānāti abhimukhabhāvena sabbaññeyyaṃ jānātīti abhiñño, bhiyyo adhiko abhiññoti bhiyyobhiñño. So eva atisayavacanicchāvasena bhiyyobhiññataroti vuttoti āha – 『『bhiyyataro abhiññāto』』ti. Dutiyavikappe pana abhijānātīti abhiññā, abhivisiṭṭhā paññā. Bhiyyo abhiññā etassāti bhiyyobhiñño, so eva atisayavacanicchāvasena bhiyyobhiññataro. Svāyaṃ assa atisayo abhiññāya bhiyyobhāvakatoti āha – 『『bhiyyatarābhiñño vā』』ti. Sambujjhati etāyāti sambodhi, sabbaññutaññāṇaṃ aggamaggañāṇañca. Sabbaññutaññāṇapadaṭṭhānañhi aggamaggañāṇaṃ, aggamaggañāṇapadaṭṭhānañca sabbaññutaññāṇaṃ sambodhi nāma. Tattha padhānavasena tadatthadassane paṭhamavikappo, padaṭṭhānavasena dutiyavikappo. Kasmā panettha arahattamaggañāṇasseva gahaṇaṃ, nanu heṭṭhimānipi bhagavato maggañāṇāni savāsanameva yathāsakaṃ paṭipakkhavidhamanavasena pavattāni. Savāsanappahānañhi ñeyyāvaraṇappahānanti? Saccametaṃ, taṃ pana aparipuṇṇaṃ paṭipakkhavidhamanassa vippakatabhāvatoti āha 『『arahattamaggañāṇe vā』』ti. Sabbanti sammāsambuddhena adhigantabbaṃ sabbaṃ.
Khādanīyānaṃ uḷāratā sātarasānubhāvenāti āha 『『madhure āgacchatī』』ti. Pasaṃsāya uḷāratā visiṭṭhabhāvenāti āha – 『『seṭṭhe』』ti. Obhāsassa uḷāratā mahantabhāvenāti vuttaṃ – 『『vipule』』ti. Usabhassa ayanti āsabhī, idha pana āsabhī viyāti āsabhī. Tenāha – 『『usabhassa vācāsadisī』』ti. Yena guṇena sā taṃsadisā, taṃ dassetuṃ 『『acalā asampavedhī』』ti vuttaṃ. Yato kutoci anussavanaṃ anussavo. Vijjāṭṭhānādīsu kataparicayānaṃ ācariyānaṃ taṃ taṃ atthaṃ ñāpentī paveṇī ācariyaparamparā. Kevalaṃ attano matiyā 『『iti kira evaṃ kirā』』ti parikappanā itikirā. Piṭakassa ganthassa sampadānato bhūtato tassa gahaṇaṃ piṭakasampadānaṃ. Yathāsutānaṃ attānaṃ ākārassa parivitakkanaṃ ākāraparivitakko. Tathevassa 『『evameta』』nti diṭṭhiyā nijjhānakkhamanaṃ diṭṭhinijjhānakkhanti. Āgamādhigamehi vinā kevalaṃ anussutato takkamaggaṃ nissāya takkanaṃ takko. Anumānavidhiṃ nissāya gahaṇaṃ nayaggāho. Yasmā buddhavisaye ṭhatvā bhagavato ayaṃ therassa codanā therassa ca so avisayo, tasmā 『『paccakkhato ñāṇena paṭivijjhitvā viyā』』ti vuttaṃ. Sīhanādo viyāti sīhanādo. Taṃsadisatā cassa seṭṭhabhāvena, so cettha evaṃ veditabboti dassento 『『sīhanādo』』tiādimāha. Unnādayantenāti asanisadisaṃ karontena.
我來將這段巴利文直譯成簡體中文: 第二品第一經因前述理易解故越過說"第二"。 "更多知"即被標記為正覺最勝。"更多知"即一切眾生中殊勝慧。故說"上勝智"。由此正完全覺悟為正覺故說"正覺即一切智智"。"無餘攝"即無餘佛功德攝因世尊一切功德以最勝道成就。不僅諸佛,而且顯示彼彼功德成就唯依最勝道得故說"二上首弟子"等。 另一理 - "凈信"以此顯示凈信現在性故,以"生信"亦顯示信現在性故說"如是信解為義"。"正對面知一切所知為正知,更多殊勝正知為更多知。彼即依欲說勝義說為更多知"故說"更多知"。第二解釋中"正知"為殊勝慧。"更多正知為彼"為更多知,彼即依欲說勝義為更多知者。此彼勝義以正知更多性故說"或更多知"。由此正覺為正覺,一切智智及最勝道智。因一切智智為最勝道智近依,最勝道智為一切智智近依名正覺。此中依主要顯示彼義第一解釋,依近依第二解釋。為何此中唯取阿羅漢道智,豈非世尊下諸道智亦依各自對治敗壞方式俱習氣轉起。因俱習氣斷為所知障斷?此實爾,但彼不圓滿因對治敗壞未完成故說"或阿羅漢道智"。"一切"即正等覺者應證一切。 食物殊勝以美味受用故說"于甜來"。讚歎殊勝以殊勝性故說"最勝"。光明殊勝以廣大性故說"廣大"。"牛王所"即牛王,此中如牛王為牛王。故說"如牛王語"。為顯示以何功德彼如彼說"不動不搖"。從任何處聞為傳聞。于明處等有修習諸師,彼彼義能令知之傳承為師承。僅以自慧"據說如是據說"想為傳說。經藏書正授從實取彼為經藏授。如所聞諸義行相思惟為行相思惟。如是彼"如是此"見堪忍為見堪忍。離聖教證得唯依聞依尋思道思惟為尋思。依推度方式取為理趣。因住佛境此世尊對長老詰問及長老彼非境故說"如現見以智通達"。如獅子吼為獅子吼。彼相似性以最勝性,此中彼應如是了知為顯示說"獅子吼"等。"令鳴"即作如雷。
Anuyogadāpanatthanti anuyogaṃ sodhāpetuṃ. Vimaddakkhamañhi sīhanādaṃ nadanto atthato anuyogaṃ sodheti nāma, anuyujjhanto ca naṃ sodhāpeti nāma. Dātunti sodhetuṃ. Keci 『『dānattha』』nti atthaṃ vadanti, taṃ na yuttaṃ. Na hi yo sīhadānaṃ nadati, so eva tattha anuyogaṃ detīti yujjati. Nighaṃsananti vimaddanaṃ. Dhamamānanti tāpayamānaṃ. Tāpanañcettha gaggariyā dhammāpanasīsena vadati.
Sabbe teti sabbe te atīte niruddhe sammāsambuddhe. Tenetaṃ dasseti – ye te ahesuṃ atītamaddhānaṃ tava abhinīhārato oraṃ sammāsambuddhā, tesaṃ tāva sāvakañāṇagocare dhamme paricchindanto mārādayo viya ca buddhānaṃ lokiyacittācāraṃ tvaṃ jāneyyāsi. Ye pana te abbhatītā, tato parato chinnavaṭumā chinnapapañcā pariyādinnavaṭṭā sabbadukkhavītivattā sammāsambuddhā, tesaṃ sabbesampi tava sāvakañāṇassa avisayabhūte dhamme kathaṃ jānissasīti. Tenāti sambodhisaṅkhātena sabbaññutaññāṇapadaṭṭhānena arahattamaggañāṇena. Evaṃsīlāti tādisasīlā. Samādhipakkhāti samādhi ca samādhipakkhā ca samādhipakkhā ekadesasarūpekasesanayena. Tattha samādhipakkhāti vīriyasatiyo tadanuguṇā ca dhammā veditabbā . Jhānasamāpattīsu yebhuyyena vihāravohāro, jhānasamāpattiyo samādhippadhānāti vuttaṃ 『『samādhipakkhānaṃ dhammānaṃ gahitattā vihāro gahito』』ti.
Yathā pana heṭṭhā gahitāpi samādhipaññā paṭipakkhato vimuttattā vimuccana-saṅkhāta-kiccavisesa-dassanavasena vimuttipariyāyena puna gahitā 『『evaṃvimuttā』』ti, evaṃ dibbavihāro dibbavihāravisesadassanavasena puna gahito 『『evaṃvihārī』』ti, tasmā sabbesaṃ samāpattivihārānaṃ vasenettha attho yujjatīti daṭṭhabbaṃ. Vimuttīti saṅkhaṃ gacchanti vimuccitthāti katvā. Esa nayo sesesupi. Paṭippassaddhanteti paṭippassambhanosāpanena. Sabbakilesehi nissaṭattā asaṃsaṭṭhattā vimuttattā ca nissaraṇavimutti nibbānaṃ.
Anāgatabuddhānaṃ panāti pana-saddo visesatthajotano. Tena atītesu tāva khandhānaṃ bhūtapubbattā tattha siyā ñāṇassa savisaye gati, anāgatesu pana sabbaso asañjātesu kathanti imamatthaṃ joteti. Tenāha 『『anāgatāpī』』tiādi. 『『Attano cetasā paricchinditvā viditā』』ti kasmā vuttaṃ? Nanu atītānāgate sattāhe eva pavattaṃ cittaṃ cetopariyañāṇassa visayo, na tato paranti? Nayidaṃ cetopariyañāṇakiccavasena vuttaṃ, atha kho pubbenivāsaanāgataṃsañāṇānaṃ vasena vuttaṃ, tasmā nāyaṃ doso. Viditaṭṭhāne na karoti sikkhāpadeneva tādisassa paṭikkhepassa paṭikkhittattā setughātato ca. Kathaṃ pana thero dvayasambhave paṭikkhepameva akāsi, na vibhajja byākāsīti āha 『『thero kirā』』tiādi. Pāraṃ pariyantaṃ minotīti pāramī, sā eva ñāṇanti pāramiñāṇaṃ, sāvakānaṃ pāramiñāṇaṃ sāvakapāramiñāṇaṃ. Tasmiṃ sāvakānaṃ ukkaṃsapariyantagate jānane nāyamanuyogo, atha kho sabbaññutaññāṇe sabbaññutāya jānane. Keci pana 『『sāvakapāramiñāṇeti sāvakapāramiñāṇavisaye』』ti atthaṃ vadanti, tathā sesapadesupi. Sīla…pe… samatthanti sīlasamādhipaññāvimuttiñāṇasaṅkhātānaṃ kāraṇānaṃ jānanasamatthaṃ. Buddhasīlādayo hi buddhānaṃ buddhakiccassa parehi ete buddhāti jānanassa ca kāraṇaṃ.
我來將這段巴利文直譯成簡體中文: "為令質問"即令質問清凈。因能堪受摧破而作獅子吼,事實上名為清凈質問,被質問者名為令清凈。"給"即清凈。有些說"為施義",彼不適當。因作獅子施者不適合于彼給質問。"摩擦"即摧破。"吹"即熱。此中熱以鍛鐵吹為頭說。 "彼一切"即彼一切過去已滅正等覺。以此顯示 - 凡彼等過去時從汝發願以來諸正等覺,彼等乃至限定聲聞智行境諸法如魔等及諸佛世間心行汝應知。但彼等已過,從彼以後斷輪迴斷戲論盡輪迴超越一切苦諸正等覺,彼等一切于汝聲聞智非境諸法如何能知? "彼"即以名為正覺一切智智近依阿羅漢道智。"如是戒"即如是戒。"定分"即定及定分為定分依一分相似省略法。此中"定分"應知為精進念及隨順彼諸法。于諸禪定多用住言說,禪定以定為主故說"因取定分諸法故取住"。 如前已取定慧因從對治解脫故以解脫名解脫所稱作用差別見方式再取為"如是解脫",如是天住以天住差別見方式再取為"如是住",故應見此中依一切定住義適合。"解脫"即為解脫已成故。此理于余亦爾。"寂止"即以寂止終息。因從一切煩惱出離不雜解脫故出離解脫涅槃。 "未來諸佛"中"但"音顯特義。以此顯示義即過去因蘊曾有故於彼智自境行可能,但未來一切未生如何?故說"未來"等。為何說"以自心限定而知"?豈非過去未來唯七日轉起心為他心智境,非余耶?此非依他心智作用說,而依宿住未來分智說,故無此過。于已知處不作因學處已遮止如是遮止及斷橋故。何故長老於二可能作遮止,不分別解說?故說"長老據說"等。"度"量彼岸邊際為波羅蜜,彼即智為波羅蜜智,聲聞波羅蜜智為聲聞波羅蜜智。此非於彼聲聞最勝邊際知之質問,而於一切智智一切知之。有些說"于聲聞波羅蜜智即于聲聞波羅蜜智境",如是于余句亦爾。"戒...等...能"即能知戒定慧解脫智所稱諸因。因諸佛戒等為諸佛佛事及他彼等是佛之知的因。
Anumānañāṇaṃ viya saṃsayaṭṭhitaṃ ahutvā idamidanti yathāsabhāvato ñeyyaṃ dhāreti nicchinotīti dhammo, paccakkhañāṇanti āha 『『dhammassa paccakkhato ñāṇassā』』ti. Anuetīti anvayoti āha 『『anuyogaṃ anugantvā』』ti. Paccakkhasiddhañhi atthaṃ anugantvā anumānañāṇassa pavatti 『『diṭṭhena adiṭṭhassa anumāna』』nti veditabbā. Vidite vedakampi ñāṇaṃ atthato viditameva hotīti 『『anumānañāṇaṃ nayaggāho vidito』』ti vuttaṃ. Viditoti viddho paṭiladdho, adhigatoti attho. Appamāṇoti aparimāṇo mahāvisayattā. Tenāha 『『apariyanto』』ti. Tenāti apariyantattā. Tena vā apariyantena ñāṇena. Etena thero yaṃ yaṃ anumeyyamatthaṃ ñātukāmo hoti, tattha tattha tassa asaṅgamappaṭihataṃ anumānañāṇaṃ pavattetīti dasseti. Tenāha 『『so iminā』』tiādi. Tattha imināti iminā kāraṇena.
Pākārassa thirabhāvaṃ uddhamuddhaṃ āpetīti uddhāpaṃ, pākāramūlaṃ. Ādi-saddena pākāradvārabandhaparikhādīnaṃ saṅgaho veditabbo. Paccante bhavaṃ paccantimaṃ. Paṇḍitadovārikaṭṭhāniyaṃ katvā thero attānaṃ dassetīti dassento 『『ekadvāranti kasmā āhā』』ti codanaṃ samuṭṭhāpesi.
Yassā paññāya vasena puriso paṇḍitoti vuccati, taṃ paṇḍiccanti āha – 『『paṇḍiccena samannāgato』』ti. Taṃtaṃitikattabbatāsu chekabhāvo byattabhāvo veyyattiyaṃ. Medhati aññāṇaṃ hiṃsati vidhamatīti medhā, sā etassa atthīti medhāvī. Ṭhāne ṭhāne uppatti etissā atthīti ṭhānuppattikā, ṭhānaso uppajjanapaññā. Anupariyāyanti etenāti anupariyāyo, so eva pathoti anupariyāyapatho, parito pākārassa anuyāyanamaggo. Pākārabhāgā sambandhitabbā etthāti pākārasandhi, pākārassa phullitapadeso. So pana heṭṭhimantena dvinnampi iṭṭhakānaṃ vigamena evaṃ vuccatīti āha – 『『dvinnaṃ iṭṭhakānaṃ apagataṭṭhāna』』nti. Chinnaṭṭhānanti chinnabhinnapadesaṃ, chinnaṭṭhānaṃ vā. Tañhi 『『vivara』』nti vuccati. Kīliṭṭhanti malīnaṃ. Upatāpentīti kilesapariḷāhena santāpenti. Vibādhentīti pīḷenti. Uppannāya paññāya nīvaraṇehi na kiñci kātuṃ sakkāti āha 『『anuppannāya paññāya uppajjituṃ na dentī』』ti. Tasmāti paccayūpaghātena uppajjituṃ appadānato. Catūsu satipaṭṭhānesu suṭṭhu ṭhapitacittāti catubbidhāyapi satipaṭṭhānabhāvanāya sammadeva ṭhapitacittā appitacittā. Yathāsabhāvena bhāvetvāti yāthāvato sammadeva yathā paṭipakkhā samucchijjanti, evaṃ bhāvetvā.
Purimanaye satipaṭṭhānāni bojjhaṅgā ca missakā adhippetāti tato aññathā vattuṃ 『『apicetthā』』tiādi vuttaṃ. Missakāti samathavipassanāmaggavasena missakā. 『『Catūsu satipaṭṭhānesu suppatiṭṭhitacittāti paṭhamaṃ vuttattā satipaṭṭhānesu vipassanaṃ gahetvā satta bojjhaṅge yathābhūtaṃ bhāvetvāti vuttattā maggapariyāpannānaṃyeva ca nesaṃ nippariyāyabojjhaṅgabhāvato tesu ca adhigatameva hotīti bojjhaṅge maggo ca sabbaññutaññāṇañcāti gahite sundaro pañho bhaveyyā』』ti mahāsivatthero āha. Na panevaṃ gahitaṃ porāṇehīti adhippāyo. Itīti vuttappakāraparāmasanaṃ. Theroti sāriputtatthero.
我來將這段巴利文直譯成簡體中文: 不像推理智立於疑惑,而是如實持知此此所知決定為法,現見智故說"法的現見智"。"隨行"即隨行故說"隨隨質問"。應知依見推理未見之智轉起"依見推未見"。于已知能知智事實上亦已知故說"推理智理趨已知"。"已知"即通達獲得,為證得義。"無量"即無邊際因大境界。故說"無邊"。"彼"即因無邊際。或以彼無邊智。以此顯示長老欲知何何所推理義,于彼彼令無著無礙推理智轉起。故說"彼以此"等。此中"以此"即以此因。 "增高"即令城墻堅固上上到達,為城墻基。"等"音應知攝城門系塹等。"邊地"即生於邊地。顯示長老以智者守門人地位示自故引起詰問說"何故說一門"。 以何慧力說人為智者,彼智性故說"具足智性"。于彼彼所作善巧性明瞭性為明瞭。"碎"害無知破壞為慧,彼有此為有慧。處處生起有此為處生,處處生起慧。以此"隨巡",彼即道為隨巡道,遍城墻隨行道。城墻分應結於此為城墻接合,城墻裂開處。彼以下限二磚離去如是說故說"二磚去處"。"斷處"即斷破之處,或斷處。彼即說為"孔"。"垢"即不凈。"惱害"即以煩惱熱惱熱害。"逼惱"即壓迫。已生慧不能為煩惱作任何故說"不讓未生慧生起"。"故"即因障礙緣不令生起。"善立心於四念處"即於四種念處修習善正立心繫心。"如自性修習"即如實正如對治斷盡如是修習。 前理趣念處覺支為雜說故,為說異彼說"復此中"等。"雜"即依止觀道雜。"因先說善立心於四念處故,因說取念處中觀后如實修習七覺支故,因唯道攝彼等無別覺支性及於彼等即已證得故取覺支道及一切智智為善問"大私瓦長老說。但非如是古人取為意趣。"如是"即指前說相。"長老"即舍利弗長老。
Tatthāti tesu paccantanagarādīsu. Nagaraṃ viya nibbānaṃ tadatthikehi upagantabbato upagatānañca parissayarahitasukhādhigamaṭṭhānato. Pākāro viya sīlaṃ tadupagatānaṃ parito ārakkhabhāvato. Anupariyāyapatho viya hirī sīlapākārassa adhiṭṭhānabhāvato. Vuttañhetaṃ – 『『pariyāyapathoti kho bhikkhu hiriyā etaṃ adhivacana』』nti. Dvāraṃ viya ariyamaggo nibbānanagarappavesane añjasabhāvato. Paṇḍitadovāriko viya dhammasenāpati nibbānanagaraṃ paviṭṭhapavisanakānaṃ sattānaṃ sallakkhaṇato. Dinnoti dāpito, sodhitoti attho. Sesaṃ suviññeyyameva.
- Cundasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: "此中"即于彼等邊地城等。涅槃如城因欲彼者應到達及已到達者為無危險得樂處。戒如城墻因對已到達者遍作守護。慚如隨巡道因為戒城墻住立。此實說:"比丘們,隨巡道是慚的同義語"。聖道如門因為涅槃城入處正直性。法將如智者守門人因觀察已入及正入涅槃城諸有情。"已給"即已令給,為已清凈義。余易解。 純陀經註釋
- Pubbe sāvatthito veḷuvagāmassa gatattā vuttaṃ 『『āgatamaggeneva paṭinivattanto』』ti. Sattannanti upaseno, revato, khadiravaniyo, cundo, samaṇuddeso ahanti catunnaṃ, cālā, upacālā, sīsūpacālāti, tissannanti imesaṃ sattannaṃ arahantānaṃ. Natthi nu khoti etthāpi 『『olokento』』ti ānetvā sambandho sīhāvalokanañāyena. Bhavissanti me vattāro harituṃ nāsakkhīti sambandho. Idaṃ dāni pacchimadassananti bhūtakathanamattaṃ, na tattha sālayatādassanaṃ yathā tathāgatassa vesāliyā nikkhamitvā nāgāpalokitaṃ.
Tassa tassa visesassa adhiṭṭhānavaseneva iddhibhedadassanaṃ iddhivikubbanaṃ. Sīhassa vijambhanādivasena kīḷitvā nādasadisī ayaṃ dhammakathāti vuttaṃ 『『sīhavikīḷito dhammapariyāyo』』ti. Gamanakālo mayhantīti ettha iti-saddo parisamāpane. Tena therena yathārambhassa vacanapabandhassa samāpitabhāvaṃ joteti. Esa nayo sesesupi edisesu sabbaṭṭhānesu. Yugandharādayo paribhaṇḍapabbatāti veditabbā. Ekappahārenevāti ekappahārena iva. Svāyaṃ iva-saddo na sakkomīti ettha ānetvā sambandhitabbo.
Paṭipādessāmīti ṭhitakāyaṃ paṭipādessāmi. Patthanākāle anomadassissa bhagavato vacanasutānusārena ñāṇena diṭṭhamattataṃ sandhāya 『『taṃ paṭhamadassana』』nti vuttaṃ. Dhāretuṃ asakkontī guṇasāraṃ. Esa maggoti eso jātānaṃ sattānaṃ maraṇaniṭṭhito pantho. Punapi evaṃbhāvino nāma saṅkhārāti saṅkhārā nāma evaṃbhāvino, maraṇapariyosānāti attho. Ettakanti ettakaṃ kālaṃ. Saṅkaḍḍhitvā saṃharitvā. Mukhaṃ pidhāyāti mukhaṃ chādetvā. Agghikasatānīti makuḷaṅkuracetiyasatāni.
Purimadivaseti atītadivase. Yasmā dhammasenāpatino arahattappattadivaseyeva satthu sāvakasannipāto ahosi, tasmā 『『pūritasāvakasannipāto esa bhikkhū』』ti vuttaṃ. Pañca jātisatānīti bhummatthe, accantasaṃyoge vā upayogavacanaṃ.
Kaḷopihatthoti vilīvamayabhājanahattho. 『『Cammamayabhājanahattho』』ti ca vadanti. Purantareti nagaramajjhe. Vaneti araññe.
Osakkanākāravirahitoti dhammadesanāya saṅkocahetuvirahito. Visāradoti sāradavirahito. Dhammojanti dhammarasaṃ, ojavantaṃ desanādhammanti attho. Dhammabhoganti dhammaparibhogaṃ, parehi saddhiṃ saṃvibhajanavasena pavattaṃ dhammasambhoganti desanādhammameva vadati. Tena vuttaṃ 『『ubhayenapi dhammaparibhogova kathito』』ti.
Piyāyitabbato piyehi. Manassa vaḍḍhanato manāpehi. Jātiyāti khattiyādijātiyā. Nānābhāvo asahabhāvo visuṃbhāvo. Aññathābhāvo aññathattaṃ. Sarīranti rūpadhammakāyasaṅkhātaṃ sarīraṃ. Rūpakāye hi bhijjante bhijjanteva. So bhijjeyyāti so mahantataro khandho bhijjeyya.
Dakkhiṇadisaṃ gatoti dakkhiṇadisāmukhe pavatto. Mahākhandho viyāti mahanto sāravanto sākhākhandho viya. Sākhakhandhā hi disābhimukhapavattākārā, mūlakhandho pana uddhamuggato. Soḷasannaṃ pañhānanti soḷasannaṃ aparāpariyapavattaniyānaṃ atthānaṃ. Ñātuṃ icchito hi attho pañho.
4-5. Ukkacelasuttādivaṇṇanā
380-381.Amāvasuposatheti amāvasiuposathe, kālapakkhauposatheti attho. Purimanayenevāti anantarasutte vuttanayeneva.
- Uttiyasuttavaṇṇanā
382.Maccudheyyassāti maccuno pavattiṭṭhānassa.
- Brahmasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 因前從舍衛城到竹村故說"即由來路返回"。"七"即優波西那、離婆多、佉地羅林者、純陀、沙彌我等四,遮羅、優波遮羅、尸須優波遮羅等三,此等七阿羅漢。"豈無"此中亦引入"觀看"連繫如獅子返顧理。"我將有說者不能取"為連繫。"今此最後見"唯實語說,非於彼有貪愛等見如如來從毗舍離出時龍象返顧。 依彼彼殊勝住立方式顯示神變差別為神變變化。如獅子伸展等方式遊戲般此說法故說"獅子游戲法門"。"我去時"此中"如是"音為結束。以此顯示長老如所開始語連結已結束性。此理于余如是一切處亦爾。應知持雙等為圍繞山。"一擊即"為如一擊。此"如"音應引來與"不能"連繫。 "我將令到達"即我將令立身到達。依于發願時聽聞無上見世尊語隨順智所見而說"彼初見"。"不能持"功德精要。"此道"即此生諸有情至死歸趣。"再如是性名諸行"即諸行名如是性,為死終盡義。"如是"即如是時。"積聚"即攝集。"覆面"即蓋面。"百祭"即百蓮蕾塔。 "前日"即過去日。因法將得阿羅漢日即有師聲聞集會,故說"此比丘圓滿聲聞集會"。"五百生"為處格,或絕對關係對格。 "持籠"即持竹製器。亦說"持皮製器"。"內城"即城中。"林"即阿蘭若。 "離退卻相"即離說法怯縮因。"無畏"即離怯。"法味"即法味,為有味說法義。"法受用"即法受用,依與他共分方式轉起法受用說即說法。故說"以二亦說法受用"。 因應愛故為"愛"。因增意故為"意可"。"生"即剎帝利等生。"異性"為不俱性別性。"變異"為變異性。"身"即名為色法身身。因於色身壞時即壞。"彼當壞"即彼大蘊當壞。 "往南方"即轉向南方面。"如大蘊"即如大實幹枝蘊。因枝蘊向方面轉起相,但根蘊上升。"十六問"即十六輪迴轉起諸義。因欲知義為問。 4-5. 郁迦遮羅經等註釋 380-381. "新月布薩"即新月布薩,為黑分佈薩義。"如前理"即如前經所說理。 郁低耶經註釋 "死域"即死轉起處。 梵經註釋
384.Tasmiṃkāleti paṭhamābhisambodhiyaṃ. Bhikkhuyeva natthi dhammacakkassa appavattitattā, bhikkhuyeva bhikkhulakkhaṇayogato. Ekako maggo, na dvedhāpathabhūtoti ekamaggo, taṃ ekamaggaṃ. Jātiyā khayo vaṭṭadukkhassa antabhūtoti jātikkhayanto, nibbānaṃ, taṃ diṭṭhattā jātikkhayantadassīti evamettha attho daṭṭhabbo.
- Sedakasuttavaṇṇanā
385.Ayaṃ tassa laddhīti ayaṃ idāni vuccamānā tassa ācariyassa laddhi. Tato anāmentoti yena vaṃso namati, tena kāyaṃ anāmento. Tathā namanto hi patitvā cuṇṇavicuṇṇaṃ hoti. Tanti kāyaṃ, taṃ vaṃsaṃ vā. Ākaḍḍhento viyāti namitaṭṭhānato parabhāgena ākaḍḍhento viya. Ekatobhāgiyaṃ katvāti yathāvuttaṃ satiṃ sūpaṭṭhitaṃ katvā onataṃ viya katvā. Tathā karaṇaṃ pana tathā vātūpatthambhagāhāpanenāti āha – 『『vātūpatthambhaṃ gāhāpetvā』』ti. Tañca satiyā tadatthaṃ upaṭṭhānenāti vuttaṃ 『『satiṃ sūpaṭṭhitaṃ katvā』』ti. Niccalova nisīdanto antevāsī ācariyaṃ rakkhati, ettakaṃ ācariyassa laddhivasena vuttaṃ. 『『Ācariyo vaṃsaṃ suggahitaṃ gaṇhanto』』tiādi sabbaṃ heṭṭhā vuttanayameva.
『『Attānameva rakkhatī』』ti idaṃ attano rakkhaṇaṃ padhānaṃ katvā vuttaṃ, na antevāsikanti avadhāraṇaphalaṃ. Attarakkhāya panettha sijjhamānāya antevāsikarakkhāpi siddhā eva hotīti. Dutiyapakkhepi eseva nayo. So tattha ñāyoti yā attano eva rakkhā, sā atthato pararakkhāpi hotīti ayamettha ñāyo yuttappayogo. Anuvaḍḍhiyāti yathāvaḍḍhitassa anuanuvaḍḍhiyā. Etena paṭiladdhasampayuttapamodanākāro dassitoti āha – 『『sapubbabhāgāya muditāyāti attho』』ti. Āsevanāyātiādīni padāni anudayatāpariyosānāni (yasmā satipaṭṭhānaṃ sevantassa siddhaṃ attano ca parassa ca rakkhaṇaṃ pakāsenti, tasmā) – 『『attānaṃ, bhikkhave, rakkhissāmīti satipaṭṭhānaṃ sevitabba』』ntiādi vuttaṃ.
- Janapadakalyāṇīsuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: "彼時"即初正覺。"唯比丘"因法輪未轉,唯比丘因具比丘相。"一道"無二岐道性為一道,彼一道。生盡為輪迴苦邊為生盡邊,涅槃,因見彼故為見生盡邊,如是此中義應見。 司達迦經註釋 "此彼見"即此今將說彼阿阇黎見。"從彼不曲"即由竹竿彎曲處身不曲。如是彎曲者墮即碎粉。"彼"即身或彼竹竿。"如拉"即如從彎曲處以彼分拉。"作一邊分"即如所說念善住立作如下垂。但如是作以如是風支撐執取故說"令執取風支撐"。彼以念住立彼義故說"令念善住立"。不動而坐弟子護阿阇黎,如是依阿阇黎見說。"阿阇黎善執竹竿"等一切如前所說理。 "唯護自"此說自護為主,非弟子為限定果。此中依自護成就,弟子護亦即成就。第二分亦此理。"彼此理"即凡自護,彼事實上亦成他護,此是此中理趣運用。"隨增"即隨已增之隨隨增。以此顯示獲得相應喜相故說"與前分喜義"。"修習"等句至同情終。因修習念處者成就自他護顯示,故說"諸比丘,我等將護自應修習念處"等。 國色經註釋
386.Janapadasmiṃ kalyāṇīti sakalajanapade bhaddā rūpasampattiyā sikkhāsampattiyā ca sundarā seṭṭhā. Rūpasampatti ca nāma sabbaso rūpadosābhāvena rūpaguṇapāripūriyā hotīti tadubhayaṃ dassetuṃ 『『chasarīradosarahitā pañcakalyāṇasamannāgatā』』ti vuttaṃ. Taṃ duvidhampi vivaranto 『『sā hī』』tiādimāha. Pañcakalyāṇasamannāgatāti pañcavidhasarīraguṇasampadāhi samannāgatā. Nātidīghā nātirassāti pamāṇamajjhimā dīghatarappamāṇā na hoti, na atirassā, lakuṇḍakarūpā na hoti. Nātikisāti ativiya kisathaddhamaṃsalohitā dissamānā aṭṭhisarīrā jālasarīrā na hoti. Nātithūlāti bhāriyamaṃsā mahodarā na hoti. Nātikāḷā nāccodātāti ativiya kāḷavaṇṇā jhāmaṅgāro viya , dadhitakkādīhi pamajjitamattakaṃsalohavaṇṇā na hoti. Manussaloke tādisiyā rūpasampattiyā abhāvato atikkantā manussavaṇṇaṃ. Yathā pamāṇayuttā, evaṃ ārohapariṇāhayogato ca paresaṃ pasādāvahā nātidīghatādayo. Evaṃ manussānaṃ dibbarūpatāsampattīpīti vuttaṃ 『『appattā dibbavaṇṇa』』nti. Ettha ca nātidīghanātirassatāvacanena ārohasampatti vuttā ubbedhena pāsādikabhāvato. Kisathūladosābhāvavacanena pariṇāhasampatti vuttā. Ubhayenapi saṇṭhānasampadā vibhāvitā, nātikāḷatāvacanena vaṇṇasampatti vuttā vivaṇṇatābhāvato. Piyaṅgusāmāti pariṇatapiyaṅgupupphasadisasarīranibhāsā. Mukhapariyosānanti adharoṭṭhamāha. Ayaṃ yathāvuttā sarīravaṇṇasampatti. Assāti janapadakalyāṇiyā. Chavikalyāṇatā chavisampattihetukattā tassā. Esa nayo sesesupi. Nakhā eva pattasadisatāya nakhapattāni.
(Pasāvo sarīrāvayavena iriyananti āha – 『『pavattīti attho』』ti, pasāvo yathāparitameva kanatanti, na sabhāvasandhānaṃ. Yathāvibhāvasena uttamameva naccaṃ naccati. Te vā vīsatiyāsūtiraṃ dhānappattiyā pavattiyā pavattimakatamandatā vibhāvasuṭatassa uttamameva gītañca gāyatīti attho.) [Etthantare pāṭho asuddho dussodhanīyo ca. Suddhapāṭho gavesitabbo.] Samatittiko telapattoti mukhavattisamaṃ telānaṃ pūritattā samatittikamukhaṃ telabhājanaṃ. Antarena ca mahāsamajjaṃ antarena ca janapadakalyāṇinti janapadakalyāṇiyā, tassā ca naccagītaṃ pekkhituṃ sannipatitamahājanasamūhassa majjhato pariharitabbo netabbo. Nanti telaṃ. Āhareyyāti āpajjeyya. Tatridaṃ opammasaṃsandanaṃ – telapattaṃ viya kāyagatāsati, tassa pariharaṇapuggalo viya vipassako, janakāyā viya puthuttārammaṇāni, asipuriso viya mano, telassa cajanaṃ viya kilesuppādanaṃ, sīsapātanaṃ viya ariyamaggañāṇasīsānuppatti. 『『Kāyagatā sati no bhāvitā…pe… sikkhitabba』』nti vuttattā 『『pubbabhāgavipassanāva kathitā』』ti vuttaṃ.
Nālandavaggavaṇṇanā niṭṭhitā.
- Sīlaṭṭhitivaggo
1-2. Sīlasuttādivaṇṇanā
387-388.Sīlānīti bahuvacanaṃ anekavidhattā sīlassa. Tañhi sīlanaṭṭhena ekavidhampi cārittādivasena anekavidhaṃ. Tenāha – 『『catupārisuddhisīlānī』』ti. Pañhamaggoti ñātuṃ icchitassa atthassa vīmaṃsanaṃ. Tenāha – 『『pañhagavesana』』nti.
3-5. Parihānasuttādivaṇṇanā
389-391.Puggalavasena parihānaṃ hoti na dhammavasena. Yo na bhāveti, tasseva parihāyati. Tenāha 『『yo hī』』tiādi.
- Padesasuttavaṇṇanā
392.Padesato bhāvitattāti ekadesato bhāvitattā bhāvanāpāripūriyā ananuppattattā. Tenāha – 『『cattāro hi magge』』tiādi.
我來將這段巴利文直譯成簡體中文: "國中美"即全國可愛,以容貌成就及學戒成就美妙最勝。容貌成就名為一切色過失無且色功德圓滿故,顯示彼二說"離六身過具五美"。開顯彼兩種說"彼實"等。"具五美"即具足五種身體功德成就。"不太長不太短"即處中量不太長,不太短,非矮小身。"不太瘦"即不極瘦硬血肉顯現骨身網身。"不太胖"即不重肉大腹。"不太黑不太白"即不極黑色如炭火,不如酸奶等擦洗銅色。因人界無如是容貌成就故超越人色。如具量,如是以高廣相應為他生凈不太長等。如是說"未達天色"為人天色性成就。此中以不太長不太短語說高成就因高度端嚴。以瘦胖過失無語說廣成就。以二者顯示形貌成就,以不太黑語說色成就因無變色。"如波羅蜜果色"即如熟波羅蜜花相似身光。"面終"即說下唇。此如所說身色成就。"彼"即國色女。膚美為膚成就因彼。此理于余亦爾。指甲如葉故為指葉。 (由身份行故說:"轉起為義",行如所轉即非自性相續。如境界性隨上妙舞蹈。彼等二十勝處成就行轉作最勝性成就此因最上亦唱歌為義。) [此中文不凈難凈。應尋求凈文。] "如滿油缽"即因如口緣滿油為如滿口油器。"于大眾中行及國美中"即從國色女及彼舞歌觀看所集大眾群中應避護應引導。"彼"即油。"當取"即應得。此中譬喻對照:如油缽為身念,如彼護持人為觀者,如眾群為多種所緣,如刀人為意,如舍油為煩惱生,如斷頭為聖道智頭不生。因說"未修身念...等...應學"故說"說前分觀"。 那爛陀品註釋終。 戒住品 1-2. 戒經等註釋 387-388. "諸戒"複數因戒多種。彼以戒義雖一種,但依行等為多種。故說"四遍凈戒"。"問道"即欲知義探究。故說"尋問"。 3-5. 退失經等註釋 389-391. 依人有退失非依法。誰不修,彼即退失。故說"誰實"等。 一分經註釋 "一分修"即因一分修未得修圓滿。故說"四道"等。
- Samattasuttavaṇṇanā
393.Samattā bhāvitattāti pariyattā bhāvitattā.
8-10. Lokasuttādivaṇṇanā
394-396. Mahāvisayattā mahatiyo abhiññā etassāti mahābhiñño, tassa bhāvoti sabbaṃ vattabbaṃ. 『『Satatavihāravasena vutta』』nti vatvā tamatthaṃ pākaṭaṃ kātuṃ 『『thero kirā』』tiādi vuttaṃ. Tassāti therassa. Āvajjanassa gatinti ekāvajjanasseva gamanavīthiṃ. Anubandhati cakkavāḷānaṃ sahassaṃ ekāvajjaneneva sahassalokadhātuyā icchitamatthaṃ jānituṃ samatthoti dasseti.
Sīlaṭṭhitivaggavaṇṇanā niṭṭhitā.
- Ananussutavaggavaṇṇanā
397-407.Yāvedanā sammasitvāti yā tebhūmakavedanā sammasitvā. Tāvassāti tā tebhūmakavedanā eva assa bhikkhuno. Sadisavasena cetaṃ vuttaṃ, aniccādisammasanavasena viditā pubbabhāge sammasanakāle upaṭṭhahanti. Pariggahitesūti parijānanavasena paricchijja gahitesu. 『『Vedanā taṇhāpapañcassa, vitakko mānapapañcassa, saññā diṭṭhipapañcassa mūlavasena sammasanaṃ vuttā』』ti vadanti. 『『Vedanāvitakkasaññā taṇhāmānadiṭṭhipapañcānaṃ mūladassanavasenā』』ti apare.
Ananussutavaggavaṇṇanā niṭṭhitā.
-
Amatavaggo
-
Samudayasuttavaṇṇanā
408.Sārammaṇasatipaṭṭhānāti ārammaṇalakkhitā satipaṭṭhānā kathitā, na satilakkhaṇā.
- Satisuttavaṇṇanā
410.Suddhikaṃ katvā visuṃ visuṃ katvā. Tathā ca vuttaṃ pāḷiyaṃ 『『kāye vā bhikkhū』』ti.
- Pātimokkhasaṃvarasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 圓滿經註釋 "因圓滿修"即因遍滿修。 8-10. 世間經等註釋 394-396. 因大境界有大神通彼為大神通,彼性應說一切。說"依常住而說"后為顯彼義說"長老據說"等。"彼"即長老。"轉向行"即唯一轉向行道。"隨行"顯示千世界唯一轉向能知千世界所欲義。 戒住品註釋終。 未聞品註釋 397-407. "觀察何受"即觀察何三地受。"彼等"即彼等三地受于彼比丘。此依相似而說,以無常等觀察於前分觀察時顯現已知。"已攝取"即以遍知方式限定已取。有說"說受以貪戲論,尋以慢戲論,想以見戲論根本方式觀察"。其他說"依受尋想為貪慢見戲論根本見方式"。 未聞品註釋終。 不死品 集經註釋 "有所緣念處"即說由所緣標記念處,非念相。 唸經註釋 "清凈"即分別分別。如是于聖典說"諸比丘于身"。 別解脫律儀經註釋
412.Jeṭṭhakasīlanti padhānakasīlaṃ. Sīlaggahaṇañhi pāḷiyaṃ pātimokkhasaṃvaravaseneva āgataṃ. Tenāha 『『tipiṭakacūḷanāgatthero panā』』tiādi. Tattha pātimokkhasaṃvarova sīlanti avadhāraṇaṃ itaresaṃ tiṇṇaṃ ekadesena pātimokkhantogadhabhāvaṃ dīpeti. Tathā hi anolokiyolokane ājīvahetu ca chasikkhāpadavītikkamane gilānapaccayassa appaccavekkhitaparibhoge ca āpatti vihitāti. Tīṇīti indriyasaṃvarādīni. Sīlanti vuttaṭṭhānaṃ nāma natthīti sīlapariyāyena tesaṃ katthaci sutte gahitaṭṭhānaṃ nāma natthīti nippariyāyasīlataṃ tesaṃ paṭikkhipati. Chadvārarakkhaṇamattamevāti tassa sallahukatamāha cittādhiṭṭhānamattena paṭipākatikabhāvappattito. Itaradvayepi eseva nayo. Paccayuppattimattakanti phalena hetuṃ dasseti. Uppādanahetukā hi paccayānaṃ uppatti. Idamatthanti idaṃ payojanaṃ imassa paccayassa paribhuñjaneti adhippāyo. Nippariyāyenāti iminā indriyasaṃvarādīni tīṇi padhānasīlassa paripālanaparisodhanavasena pavattiyā pariyāyasīlāni nāmāti dasseti. Idāni pātimokkhasīlasseva padhānabhāvaṃ byatirekato anvayato ca upamāya vibhāvetuṃ 『『yassā』』tiādimāha. Tattha soti pātimokkhasaṃvaro. Sesāni indriyasaṃvarādīni. Pātimokkhasaddassa attho pana visuddhimaggasaṃvaṇṇanādīsu vitthārito, tasmā tattha vuttanayeneva veditabbo.
Ācārena ca gocarena ca sampannoti kāyikacetasikaavītikkamasaṅkhātena ācārena ca navesiyādigocaratādisaṅkhātena gocarena ca sampanno, sampannaācāragocaroti attho. Appamattakesūti atiparittakesu anāpattigamanīyesu. 『『Dukkaṭadubbhāsitamattesū』』ti apare. Vajjesūti akaraṇīyesu gārayhesu. Te pana ekantato akusalā hontīti āha – 『『akusaladhammesū』』ti. Bhayadassāvīti bhayato dassanasīlo, paramāṇumattampi vajjaṃ sineruppamāṇaṃ viya katvā dassanasīlo. Sammā ādiyitvāti sammadeva sakkaccaṃ sabbaso ca ādiyitvā. Sikkhāpadesūti niddhāraṇe bhummanti samudāyato avayavaniddhāraṇaṃ dassento 『『sikkhāpadesu taṃ taṃ sikkhāpada』』ntiādimāha. Sikkhāpadaṃ samādātabbaṃ sikkhitabbañcāti adhippāyo. Sikkhāti adhisīlasikkhā. Pubbe pada-saddo adhiṭṭhānaṭṭho, idha bhāgatthoti daṭṭhabbanti āha – 『『sikkhākoṭṭhāsesū』』ti. Mūlapaññattianupaññattiādibhedaṃ yaṃkiñci sikkhitabbaṃ pūretabbaṃ sīlaṃ, taṃ pana dvāravasena duvidhamevāti āha – 『『kāyikaṃ vā vācasikaṃ vā』』ti. Imasmiṃ atthavikappe sikkhāpadesūti ādhāre bhummaṃ sikkhābhāgesu kassaci visuṃ aggahaṇato. Tenāha – 『『taṃ taṃ sabba』』nti. 『『Tato tvaṃ bhikkhu sīlaṃ nissāyā』』ti vacanato anabhijjhā abyāpādasammādiṭṭhiyopi sīlanti vuttā, tasmā imasmiṃ sutte 『『pātimokkhasaṃvarasīlameva kathita』』nti vuttaṃ.
- Duccaritasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: "最勝戒"即主要戒。因於聖典中戒取依別解脫律儀而來。故說"但三藏小龍長老"等。此中"唯別解脫律儀為戒"限定顯示其他三以一分攝入別解脫。如是因不觀察看及為活命違犯六學處,及不觀察受用病緣制定罪。"三"即根律儀等。"無說為戒處"即無以戒異名于任何經中取處,否定彼等為無異名戒。"唯護六門"即說彼輕易因唯以心住立得還復性。其他二亦此理。"唯資具生"以果顯因。因為生因資具生。"此義"即此目的為受用此資具之意。"無異名"以此顯示根律儀等三以護持清凈主要戒方式轉起為異名戒。今為顯示唯別解脫戒為主要由區別及隨順以喻說"凡"等。此中"彼"即別解脫律儀。"余"為根律儀等。但別解脫聲義于清凈道論注等廣說,故應如彼所說理知。 "具足行處"即以不違犯身心為行及以新妓等處為處具足,義為具足行處。"極微"即極少不成罪處。他說"唯惡作惡語"。"罪"即不應作可呵責。彼等唯為不善故說"不善法"。"見怖"即習見怖,習見極微罪如須彌量。"正受持"即正確恭敬一切受持。"于學處"為總別限定具格,顯示從總體區分支分說"于學處彼彼學處"等。意為應受持應學學處。"學"即增上戒學。前"處"音為住立義,此為分義應知故說"于學分"。應學應圓滿任何根本制從制等差別戒,彼由門二種故說"或身或語"。此義釋中"于學處"為處格因不別取學分任何。故說"彼彼一切"。因"比丘,你依戒"語故說無貪無恚正見亦為戒,故於此經說"唯說別解脫律儀戒"。 惡行經註釋
- Etthāpi manosucaritaṃ sīlaṃ nāmāti dassetīti katvā vuttaṃ 『『pacchimāpi tayo』』ti. Anabhijjhāabyāpādasammādiṭṭhidhammā sīlaṃ hotīti veditabbā kāyavacīsucaritehi saddhiṃ manosucaritampi vatvā 『『tato tvaṃ bhikkhu sīlaṃ nissāya sīle patiṭṭhāyā』』ti vuttattā. Sesaṃ vuttanayameva. Chaṭṭhasattamesūti chaṭṭhasattamavaggesu apubbaṃ natthi. Tena vuttaṃ 『『heṭṭhā vuttanayeneva attho veditabbo』』ti. Vaggapeyyālato pana imasmiṃ satipaṭṭhānasaṃyutte katipayavaggā saṅgahaṃ ārūḷhā, tathāpi tesaṃ atthavisesābhāvato ekaccesu potthakesu mukhamattaṃ dassetvā saṃkhittā, ekaccesu atisaṃkhittāva, te saṅkhepavasena dve katvā 『『chaṭṭhasattamesū』』ti vuttaṃ.
Amatavaggavaṇṇanā niṭṭhitā.
Satipaṭṭhānasaṃyuttavaṇṇanā niṭṭhitā.
-
Indriyasaṃyuttaṃ
-
Suddhikavaggo
-
Suddhikasuttavaṇṇanā
471.Catubhūmaka…pe… labbhanti kusalābyākatabhāvato tesaṃ tiṇṇaṃ indriyānaṃ. Vīriyindriyasamādhindriyāni…pe… sabbattha labbhanti kusalattikasādhāraṇattā. Catubhūmaka …pe… vasenāti catubhūmakadhammaparicchedavasena ceva kusalādīhi sabbasaṅgāhakadhammaparicchedavasena ca vuttanti attho.
Dutiyasamaṇabrāhmaṇasuttavaṇṇanā
477.Dukkhasaccavasenāti dukkhasaccabhāvena na pajānanti. Tañhi pariññeyyatāya dukkhasaccasaṅgahaṃ. Samudayasaccavasenāti taṇhāvijjādiṃ saddhindriyassa samudayasaccabhāvena na pajānanti. Nirodhanti saddhindriyassa anupādāya nirodhanimittaṃ nibbānaṃ. Paṭipadanti saddhindriyanirodhagāminiṃ paṭipadaṃ ariyamaggaṃ. Sesesūti vīriyindriyādīsu.
Sukkapakkheti 『『saddhindriyaṃ pajānantī』』tiādinayappavatte anavajjapakkhe. Adhimokkhavasena āvajjanasamudayāti 『『atthi dinna』』ntiādinayappavattapubbabhāgabhūtasaddhādhimokkhavasena āvajjanuppattiyā. Tasmā paṭhamuppannā saddhā eva hettha 『『āvajjana』』nti vuttā, na manodvārāvajjanaṃ. Esa nayo sesesupi. Tasmā paṭhamuppannā āvajjanā paggahuppattiṭṭhānānaṃ tikkhānaṃ vīriyindriyādīnaṃ paṭhamuppattiyā āvajjanapariyāyena vuttāti daṭṭhabbaṃ. Dubbalā hi paṭhamuppannā paggahābhāvato vīriyindriyādīnaṃ samudayoti balavabhāvappattavīriyindriyādikassa āvajjanaṭṭhāniyāni hontīti tesaṃ samudayoti vuttā, pubbe adhimuccanādivasena pavattassa āvajjanassa samudayāti attho. Puna chandavasenāti kattukāmatākusalacchandavasena saddhādīnaṃ uppādetukāmatākārappavattassa chandassa vasena. Manasikāravasena āvajjanasamudayāti saddhindriyādivasena pavattassa dubbalassa tassa nibbattakayonisomanasikāravasena āvajjanassa uppattiyā. Evampīti 『『adhimokkhavasenā』』tiādinā vuttākārenapi. Chasu suttesūti dutiyato paṭṭhāya chasu suttesu. Catusaccameva kathitaṃ. Assādaggahaṇena hi samudayasaccaṃ, ādīnavaggahaṇena dukkhasaccaṃ, nissaraṇaggahaṇena nirodhamaggasaccāni gahitānīti. Paṭhamasutte pana indriyānaṃ sarūpadassanamevāti.
- Dabbasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 為顯示"此中意善行亦名戒"故說"后三"。應知無貪無恚正見法為戒,因說身語善行及意善行后說"比丘,你依戒住戒"。余如所說理。"第六第七"即第六第七品無新義。故說"應如前說理知義"。但從品略中於此念處相應幾品上升攝取,如是彼等無義差別故於某些書中僅顯示端首后略說,于某些極略,彼等依略作二故說"第六第七"。 不死品註釋終。 念處相應註釋終。 根相應 清凈品 清凈經註釋 "四地...等...得"因彼三根為善無記。"精進根定根...等...一切處得"因共通善等三。"依四地...等..."義為依四地法限定及依善等一切攝取法限定而說。 第二沙門婆羅門經註釋 "依苦諦"即不知為苦諦性。因彼以應遍知攝入苦諦。"依集諦"即不知愛無明等為信根集諦性。"滅"即信根無取滅相涅槃。"道"即信根滅行道聖道。"余"即于精進根等。 "凈品"即于"知信根"等方式轉起無過品。"依勝解轉向集"即依"有佈施"等方式轉起前分成信勝解轉向生。故此中說唯前生信為"轉向",非意門轉向。余亦此理。故應知說前生轉向為精進根等銳利生住處前生以轉向異名。因弱前生無策勵故為精進根等集,故說成為有力精進根等轉向住處為彼等集,義為前依勝解等方式轉起轉向集。又"依欲"即依欲作善欲依欲生信等轉起欲相方式。"依作意轉向集"即依信根等方式轉起弱彼生如理作意依轉向生。"如是"即如"依勝解"等所說方式。"於六經"即從第二起六經。唯說四諦。因取味攝集諦,取過患攝苦諦,取出離攝滅道諦。但第一經唯顯根自性。 堅固經註釋<.Assistant>
- Soto āpajjīyati etenāti sotāpatti, anāgataṃ pati paṭhamamaggo. Sototi ariyamaggasoto daṭṭhabbo. Āpajjīyatītiādito paṭipajjīyati. Paṭhamamaggapaṭilābhanimittāni sotāpannassa aṅgāni idha 『『sotāpattiyaṅgānī』』ti vuttāni. Tāni pana tīsu ṭhānesu saddhā ariyakantasīlañcāti veditabbāni. Savisayeti sakavisaye. Jeṭṭhakabhāvadassanatthanti padhānabhāvadassanatthaṃ. Yattha saddhādiindriyānaṃ sātisayakiccaṃ, tesaṃ kiccātirekataṃ dassetunti attho. Idāni tamatthaṃ upamāhi vibhāvetuṃ 『『yathā hī』』tiādi vuttaṃ. Patvāti attano kiccātirekaṭṭhānaṃ paṭilabhitvā. Pubbaṅgamanti saddahanakiccesu purecāraṃ dhorayhaṃ. Sesāni vīriyindriyādīni. Tadanvayānīti tadanugatāni tassa saddhindriyādikassa pakkhikāni. Esa nayo sesesupi. Jhānavimokkheti jhānasaṅkhāte vimokkhe samādhipadhānatāya jhānānaṃ. Evañca katvā 『『sotāpattiyaṅgāni patvā』』ti idañca vacanaṃ samatthitaṃ hoti. Saddhūpanisañhi sīlanti. Ariyasaccāni patvāti cattāri saccāni abhisametabbāni pāpuṇitvā.
9-10. Paṭhamavibhaṅgasuttādivaṇṇanā
479-480. Nepakkaṃ vuccati paññāti āha – 『『paññāyetaṃ nāma』』nti. Nipāyati saṃkilesadhamme visoseti nikkhāmetīti nipako, thiratikkhasatipuggalo, tassa bhāvo nepakkanti satiyāpi nepakkabhāvo yujjateva. Evañhi 『『satinepakkenā』』ti idaṃ vacanaṃ samatthitaṃ hoti, satiyā ca nepakkenāti evaṃ vuccamānena satiniddeso nāma kato hotiyeva. Asukaṃ nāma suttaṃ vā kammaṭṭhānaṃ vā me bhāsitanti. Vossajjīyati saṅkhāragataṃ etasmiṃ adhigateti vossaggo, nibbānaṃ. Taṃ ārammaṇaṃ karitvāti āha – 『『nibbānārammaṇaṃ katvā』』ti. Gacchantiyāti saṅkhārānaṃ udayañca vayañca udayabbayaṃ gacchantiyā bujjhantiyā. Tenāha 『『udayabbayapariggāhikāyā』』ti. Saddhāsatipaññindriyāni pubbabhāgāni 『『itipi so bhagavā arahaṃ, cirakatampi cirabhāsitampi saritā anussaritā, udayatthagāminiyā paññāyā』』ti ca vuttattā. 『『Āraddhavīriyo viharati, so anuppannāna』』ntiādinā ca vuttattā vīriyindriyaṃ missakaṃ. 『『Vossaggārammaṇaṃ karitvā』』ti vuttattā samādhindriyaṃ nibbattitalokuttarameva. Ayamevāti yvāyaṃ navame vutto. Ayameva pubbabhāgamissakalokuttarattadhammaparicchedo.
Suddhikavaggavaṇṇanā niṭṭhitā.
-
Mudutaravaggo
-
Paṭilābhasuttavaṇṇanā
481.Sammappadhāne ārabbhāti sammappadhāne bhāvanāvasena ārabbha. Tenāha 『『bhāvento』』ti. Yathā vīriyindriyaniddese 『『cattāro sammappadhāne ārabbha vīriyaṃ paṭilabhatī』』ti desanā āgatā, evaṃ satindriyaniddese 『『cattāro satipaṭṭhāne ārabbha satiṃ paṭilabhatī』』ti, tasmā 『『satindriyepi eseva nayo』』ti vuttaṃ. Saddhindriyādiniddesesu pana na tathā deseti.
- Paṭhamasaṃkhittasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 由此趨入流故為入流,向未來第一道。"流"應見為聖道流。"趨入"即最初修習。此中說入流者支為得第一道相。彼等應知於三處為信及聖所愛戒。"于自境"即于自領域。"為顯最勝性"即為顯主要性。顯示於何處信等根有殊勝作用,顯示彼等作用超越義。今為以譬喻顯此義說"如實"等。"達到"即獲得自作用超越處。"前行"即于信解作用中先導主導。"余"為精進根等。"隨彼"即隨順彼,為彼信根等一分。余亦此理。"禪解脫"即于名為解脫禪中因禪以定為主。如是作故"達到入流支"此語成立。因戒依信。"達到聖諦"即到達應證四諦。 9-10. 第一分別經等註釋 479-480. 說明慧為審慎故說"此名慧"。善落乾枯出離染污法故為審慎,為堅固銳利念人,彼性為審慎,于念亦相應審慎性。如是"念審慎"此語成立,以"念及審慎"如是所說即作念標釋。"某名經或業處為我說"。於此證得捨棄行故為舍,涅槃。"作彼所緣"故說"作涅槃所緣"。"行"即見行之生及滅之生滅。故說"攝生滅"。因說"如是彼世尊阿羅漢、念憶念久作久說、以趨生滅慧"故信念慧根為前分。因說"住精進、彼未生"等故精進根為雜。因說"作舍所緣"故定根唯出世間。"唯此"即此于第九所說。唯此前分雜出世間法限定。 清凈品註釋終。 更柔品 獲得經註釋 "依正勤"即依修習方式正勤。故說"修習"。如於精進根釋說"依四正勤獲得精進"之教來,如是于念根釋"依四念處獲得念",故說"于念根亦此理"。但于信根等釋不如是說。 第一略經註釋
- Indriyānaṃ tikkhādibhāvo vipassanāvasena vā maggavasena vā phalavasena vā gahetabboti vuttaṃ 『『tatoti…pe… veditabba』』nti. Nanu cettha mudubhāvo eva pāḷiyaṃ gahitoti? Saccametaṃ, taṃ pana tikkhabhāve asati na hoti tikkhādibhāvoti vuttaṃ. Yato hi ayaṃ mudu, ito taṃ tikkhanti vattabbataṃ labhati apekkhāsiddhattā tikkhamudubhāvānaṃ pārāpāraṃ viya. Idāni 『『tato』』tiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ 『『samattānī』』tiādi vuttaṃ. Tattha samattānīti sampannāni. Itaraṃ tasseva vevacanaṃ. Samattānīti vā pariyattāni, samattānīti attho. 『『Tato mudutarāni dhammānusārīmaggassā』』ti kasmā vuttaṃ? Tatoti hi sotāpattimaggavipassanindriyāni adhippetāniyeva, 『『tato mudutarānī』』ti vuttapaṭhamamaggo dhammānusārī vā siyā saddhānusārī vāti byabhicarati? Nāyaṃ doso, sotāpattimaggekadesavaseneva laddhabbapaṭhamamaggāpekkhāya vipassanāya vibhāgassa adhippetattā. Yo hi sotāpanno hutvā iriyāpathaṃ akopetvā yathānisinnova sakadāgāmimaggaṃ pāpuṇāti, tassa vipassanindriyāni sandhāya avibhāgena vuttaṃ – 『『tato mudutarāni sotāpattimaggassa vipassanindriyāni nāmā』』ti. Yo pana sotāpanno hutvā kālantarena sakadāgāmī hoti, tassa sotāpattimaggatthāya pavattāni vipassanindriyāni nāma honti. So ce dhammānusārīgotto, tassa yathāvuttavipassanindriyato mudutarānīti 『『tato mudutarāni dhammānusārīmaggassā』』ti vuttaṃ. Vipassanindriyāni nāmāti ānetvā sambandho. Dhammānusārīvipassanindriyato saddhānusārīvipassanindriyānaṃ mudubhāvassa kāraṇaṃ sayameva vakkhati. Dhammena paññāya maggasotaṃ anussaratīti dhammānusārī, paññuttaro ariyo. Saddhāya maggasotaṃ anussaratīti saddhānusārī, saddhuttaro ariyo.
Evaṃ vipassanāvasena dassetvā maggavasena dassetuṃ 『『tathā』』tiādi āraddhaṃ. Sampayogato sabhāvato ca arahattamaggapariyāpannāni arahattamaggindriyāni. Arahattaphalindriyānīti etthāpi eseva nayo.
Idāni phalavasena dassetuṃ 『『samattāni paripuṇṇānī』』tiādi vuttaṃ. Sotāpattimaggaṭṭhapuggalavasena nānattaṃ jātaṃ, tasmā te dvepi idha tatiyavāre na labbhantīti adhippāyo. Dhammānusārīsaddhānusārīnaṃ nānattaṃ kathaṃ jātanti āha 『『āgamanenapi maggenapī』』ti. Tadubhayaṃ dassento 『『saddhānusārīpuggalo』』tiādimāha. Uddisāpentoti uddesaṃ gaṇhanto.
我來將這段巴利文直譯成簡體中文: "由彼...等...應知"說根的銳等性應從觀或道或果方面取。然此中於聖典僅取柔性不是嗎?此為實,但無銳性則不成銳等性故如是說。因由此柔,由此彼銳得可說性,因銳柔性以相待而成如彼此岸。今為廣說由"由彼"等略說義故說"圓滿"等。此中"圓滿"即成就。余為彼同義語。或"圓滿"即遍滿,義為圓滿。為何說"較彼更柔為法隨行道"?因"由彼"即意指入流道觀根,說"較彼更柔"第一道或為法隨行或為信隨行豈不相違?此非過失,因意指僅依入流道一分可得第一道相待觀之分別。因誰成入流者不動威儀如其所坐即得一來道,依彼觀根無分別說"較彼更柔名為入流道觀根"。但誰成入流者經時成一來,彼名為轉起入流道觀根。若彼為法隨行種姓,彼較如所說觀根更柔故說"較彼更柔為法隨行道"。應連結"名為觀根"。法隨行觀根較信隨行觀根柔性之因自將說。以法慧隨行道流故為法隨行,慧增上聖者。以信隨行道流故為信隨行,信增上聖者。 如是顯示依觀后為顯示依道始說"如是"等。由相應及自性攝阿羅漢道為阿羅漢道根。于"阿羅漢果根"此中亦此理。 今為顯示依果說"圓滿完全"等。依入流道住人差別生,故此二於此第三輪不得為意。如何生法隨行信隨行差別說"由教及道"。顯示彼二說"信隨行人"等。"令誦"即取誦。;
Maggo tikkho hoti upanissayindriyānaṃ tikkhavisadabhāvato. Tenāha 『『sūraṃ ñāṇaṃ vahatī』』ti. Asaṅkhārenāti saraseneva. Appayogenāti tasseva vevacanaṃ. Dhammānusārīpuggalo hi āgamanamhi kilese vikkhambhento appadukkhena appakasirena akilamantova vikkhambhetuṃ sakkoti. Saddhānusārīpuggalo pana dukkhena kasirena kilamanto hutvā vikkhambhetuṃ sakkoti, tasmā dhammānusārissa pubbabhāgamaggakkhaṇe kilesacchedakañāṇaṃ adandhaṃ tikhiṇaṃ hutvā vahati, yathā nāma tikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, asi khippaṃ vahati, saddo na suyyati, balavavāyāmakiccaṃ na hoti, evarūpā dhammānusārino pubbabhāgabhāvanā hoti, saddhānusārino pana pubbabhāgakkhaṇe kilesacchedakañāṇaṃ dandhaṃ na tikhiṇaṃ asūraṃ hutvā vahati, yathā nāma nātitikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ na maṭṭhaṃ hoti, asi sīghaṃ na vahati, saddo suyyati, balavavāyāmakiccaṃ icchitabbaṃ hoti, evarūpā saddhānusārino pubbabhāgabhāvanā hoti. Evaṃ santepi kilesakkhaye nānattaṃ natthi. Tenāha 『『kilesakkhaye panā』』tiādi. Avasesā ca kilesā khīyanti saṃyojanakkhayāya yogattā.
- Dutiyasaṃkhittasuttavaṇṇanā
483.Tatoti phalato phalavemattatāya cariyamānattā. Indriyavemattatā saddhādīnaṃ indriyānaṃ nānattena. Phalanānattanti arahattaphalādinānattaṃ. Puggalanānattanti anāgāmiādipuggalanānattaṃ.
-
Tatiyasaṃkhittasuttavaṇṇanā
-
Sīlakkhandhādīhi saddhindriyādīhi ca parito pūraṇena paripūraṃ arahattamaggaṃ karonto nipphattito arahattaphalaṃ ārādheti nipphādeti. Tayo padesamaggeti sīlakkhandhādīnaṃ apāripūriyā ekadesabhūte tayo heṭṭhimamagge. Padesaṃ heṭṭhimaphalattayaṃ. Catūsūti imasmiṃ vagge paṭhamādīsu catūsu suttesu. Kāmañcettha tatiye 『『tatoti phalavasena nissakka』』nti vuttaṃ, catutthe 『『paripūraṃ paripūrakārī ārādheti, padesaṃ padesakārī』』ti, 『『catūsupi suttesu missakāneva indriyāni kathitānī』』ti pana vacanato vipassanāvasenapi yojanā labbhatevāti daṭṭhabbaṃ.
5-7. Paṭhamavitthārasuttādivaṇṇanā
485-
我來將這段巴利文直譯成簡體中文: 因依止根的銳利明凈性道成銳利。故說"執行勇猛智"。"無行"即自力。"無加行"為彼同義語。因法隨行人于教中遮蔽煩惱時無苦無難無疲即能遮蔽。但信隨行人有苦有難有疲方能遮蔽,故法隨行者於前分道剎那斷煩惱智不遲鈍而銳利執行,如以銳利刀砍芭蕉時斷處平滑,刀快速執行,聲音不聞,不需強力作用,法隨行者前分修習如是,但信隨行者於前分剎那斷煩惱智遲鈍不銳利不勇猛執行,如以不甚銳利刀砍芭蕉時斷處不平滑,刀不快速執行,有聲可聞,需強力作用,信隨行者前分修習如是。即使如此于煩惱盡無差別。故說"但于煩惱盡"等。余煩惱亦盡,因結盡為相應。 第二略經註釋 "由彼"即由果,因行於果差別故。根差別由信等根差異。果差別即阿羅漢果等差別。人差別即阿那含等人差別。 第三略經註釋 以戒蘊等及信根等遍滿作圓滿阿羅漢道者,由成就成就阿羅漢果。"三部分道"即因戒蘊等不圓滿為一分之三下道。"部分"為三下果。"於四"即於此品第一等四經。雖此中第三說"由彼依果離格",第四說"圓滿作圓滿者成就,部分作部分者",但由說"於四經皆說雜根"應見亦得依觀方式解釋。 5-7. 第一廣經等註釋 485-<.Assistant>
487.Vipassanāvasena nissakkaṃ veditabbaṃ, na maggaphalavasena, imasmiṃ sutte sabbasova vipassanindriyānaṃ eva adhippetattā. Idāni tamatthaṃ pākaṭaṃ kātuṃ 『『paripuṇṇāni hī』』tiādi vuttaṃ. Avihādīsu pañcasu suddhāvāsesu tattha tattha āyuvemajjhaṃ anatikkamitvā antarā kilesaparinibbānena parinibbāyanato antarāparinibbāyī, asaṅkhārena appayogena sarasatova parinibbāyanato asaṅkhāraparinibbāyī, tabbipariyāyato sasaṅkhāraparinibbāyī, uddhaṃ vāhibhāvena uddhamassa taṇhāsotaṃ vaṭṭasotaṃ vāti uddhaṃsoto, uddhaṃ vā gantvā paṭilabhitabbato uddhamassa maggasotanti uddhaṃsoto, akaniṭṭhabhavaṃ gacchatīti akaniṭṭhagāmīti evamettha saddattho daṭṭhabbo.
Imasmiṃ pana ṭhāneti 『『vipassanāvasena nissakka』』nti vuttaṭṭhāne. Arahattamaggeyeva ṭhatvāti imasmiṃyeva bhave arahattamaggeyeva, na vipassanāya ca ṭhatvā. Pañca nissakkāni nīharitabbānīti 『『tato mudutarehi antarāparinibbāyī hotī』』tiādīni pañca nissakkāni niddhāretvā kathetabbāni. Idāni tamatthaṃ vivaranto 『『arahattamaggassa hī』』tiādimāha. Tattha avihādīsu uppajjitvā uppannasamanantarāya parinibbāyanato paṭhamaantarāparinibbāyī. Tattha āyuppamāṇavemajjhaṃ appatvāva parinibbāyanato dutiyaantarāparinibbāyī, āyuvemajjhaṃ patvā parinibbāyanato tato paraṃ tatiyaantarāparinibbāyī veditabbo. 『『Pañca nissakkānī』』ti kasmā vuttaṃ? Nanu asaṅkhārasasaṅkhāraparinibbāyīti vattabbanti? Na vattabbanti dassento āha 『『asaṅkhāraparinibbāyissa sasaṅkhāraparinibbāyinopi eteva pañca janā』』ti.
Tīṇi nissakkānīti 『『tato mudutarehi sotāpanno hotī』』tiādīni tīṇi nissakkapadāni. Idha sakadāgāmī na gahito, so anāgāmimagge ṭhatvā nīharitabbo, anāgāmimaggassa vipassanindriyehi mudutarehi sakadāgāmī hoti. Sakadā…pe… mudutarānīti idaṃ sakadāgāmimaggassa vipassanindriyehi ekabījisaṅkhātasotāpannavipassanindriyāni mudutarāni hontīti tīṇi katvā vuttaṃ. Dhammānusārītiādidvayaṃ kolaṃkolādidvayena gahitaṃ hotīti. Sakadāgāmimaggassa hītiādi vuttasseva atthassa vivaraṇaṃ. Sesaṃ heṭṭhā vuttanayameva. Chaṭṭhasattamāni vuttanayānevāti chaṭṭhasattamāni suttāni dutiyatatiyesu vuttanayāneva. Tattha pana missakāni indriyāni kathitāni, idha pubbabhāgavipassanindriyāni kathitānīti ayameva viseso.
- Paṭipannasuttavaṇṇanā
488.Tanti maggaphalavasena nissakkaṃ. Pāḷiyaṃ vuttameva 『『arahattaphalasacchikiriyāya paṭipanno hotī』』tiādinā. Aṭṭhahīti catūhi phalehi catūhi ca maggehīti aṭṭhahi. Bahibhūto na antobhāvo. Lokuttarāneva indriyāni kathitāni maggaphalacittuppādapariyāpannattā.
9-10. Sampannasuttādivaṇṇanā
489-490.Indriyasampannoti ettha sampannasaddo paripūriatthoti āha 『『paripuṇṇindriyo』』ti. Missakāni indriyāni kathitāni sāmaññatova desitattā.
Mudutaravaggavaṇṇanā niṭṭhitā.
-
Chaḷindriyavaggo
-
Jīvitindriyasuttavaṇṇanā
492.Itthibhāveti itthitāya. Indaṭṭhaṃ karoti tathāsattajanasāmaññakāraṇabhāvato. Itthiyā eva indriyaṃ itthindriyaṃ. Esa nayo purisindriye. Jīviteti sahajātadhammānaṃ jīvane pālane pavattane. Vaṭṭindriyānīti vaṭṭahetubhūtāni indriyāni. Imesu hi upādinnaindriyesu sati vaṭṭaṃ vattati paññāyati.
- Aññindriyasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 應知依觀方式離格,非依道果方式,因此經中意指一切唯觀根。今為顯明此義說"因圓滿"等。于無煩等五凈居處於彼彼壽量中道不超越而以煩惱般涅槃般涅槃故為中般涅槃,以無行無加行自力般涅槃故為無行般涅槃,與彼相反故為有行般涅槃,以上外性上彼愛流或輪迴流故為上流,或上行而應得故上彼道流為上流,去色究竟有故為色究竟行,如是此中應見詞義。 "於此處"即于說"依觀方式離格"處。"唯住阿羅漢道"即於此生唯阿羅漢道,非住觀。"應導出五離格"即"由較彼更柔成中般涅槃"等五離格應區分說。今開顯此義說"因阿羅漢道"等。此中於無煩等生已生后即般涅槃故為第一中般涅槃。于彼未達壽量中道即般涅槃故為第二中般涅槃,達壽量中道般涅槃故應知此後為第三中般涅槃。為何說"五離格"?豈非應說無行有行般涅槃?顯示不應說故說"無行般涅槃者有行般涅槃者亦唯此五人"。 "三離格"即"由較彼更柔成入流"等三離格句。此中不取一來,彼應住阿那含道導出,由阿那含道觀根更柔成一來。"一來...等...更柔"此說一來道觀根較名為一種子入流觀根更柔作三說。以俱分等二攝"法隨行"等二。"因一來道"等為已說義開顯。余如前說理。"第六第七如說理"即第六第七經如第二第三所說理。但彼說雜根,此說前分觀根,唯此差別。 行道經註釋 "彼"即依道果方式離格。于聖典所說即"行道證阿羅漢果"等。"由八"即由四果及四道八。外性非內性。說唯出世間根因攝入道果心生。 9-10. 具足經等註釋 489-490. 此中"具足根"中具足音為圓滿義故說"圓滿根"。說雜根因依總相說。 更柔品註釋終。 六根品 命根經註釋 "于女性"即于女性性。作主因為如是有情共同因性。唯女根為女根。男根理亦如是。"于命"即于俱生法活命保護轉起。"輪迴根"即成輪迴因根。因有此等所執根時輪迴轉起顯現。 已知根經註釋
493.Ajānitapubbaṃ dhammanti catusaccadhammamāha, tathā tesaṃyeva ñātadhammānanti. Ayaṃ panettha attho – ājānātīti aññā, paṭhamamaggena ñātamanatikkamitvā jānātīti attho. Sotāpannādīnaṃ chaariyānaṃ etaṃ nāmaṃ. Aññassa indriyāni aññindriyāni. Aññātāvīsūti ājānitavantesu. Yasmā aggaphaladhammesu ñāṇakiccaṃ sātisayaṃ, tasmā taṃ kiccaṃ sesadhammesupi samāropetvā vuttaṃ 『『aññātāvīsu arahattaphaladhammesū』』ti. Tattha tattha tesu tesu maggaphalesu. Tena tenākārenāti anaññātajānanādiākārena.
- Ekabījisuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: "前未知法"說四諦法,如是"彼等已知法"。此中此義 - "了知"為已知,義為不超越由第一道所知而知。此為入流等六聖者名。已知之根為已知根。"于已知者"即于已了知者。因於最上果法智作用殊勝,故說"于阿羅漢果法已知者",將彼作用攝入余法。"于彼彼"即于彼彼道果。"依彼彼相"即依未知當知等相。 一種子經註釋;
494.Vipassanatonissakkanti vipassanindriyehi nissakkaṃ. Idāni tameva saṅkhepato vuttamatthaṃ vivaranto 『『samattānī』』tiādimāha. Tīṇi nissakkāni evamidha pañca nissakkāni nīharitabbāni ekabījiādivibhāvanato. Tenāha 『『sakadāgāmimaggassa hī』』tiādi. Sotāpattimaggassa vipassanindriyāni nāma tenattabhāvena sakadāgāmimaggaṃ pattuṃ gacchantassa sotāpannassa vipassanindriyāni. Pañcapi te sotāpattimaggassa bhedāyevāti 『『sakadāgāmimagge ṭhatvā nīharitabbānī』』ti vuttaṃ.
Ekabījīti ettha khandhabījaṃ nāma kathitaṃ. Yassa hi sotāpannassa ekaṃ khandhabījaṃ atthi, ekaṃ attabhāvaggahaṇaṃ, so ekabīji nāma. Tenāha – 『『sotāpanno hutvā』』tiādi. Mānusakaṃbhavanti idaṃ panettha desanāmattaṃ, devabhavaṃ nibbattetītipi vattuṃ vaṭṭatiyeva. Bhagavatā gahitanāmānetāni. Ettakañhi pamāṇaṃ gato sattakkhattuparamo nāma hoti, ettakaṃ kolaṃkolo, ettakaṃ ekabījīti bhagavatā etesaṃ nāmaṃ gahitaṃ.
Dve tayo bhaveti devamanussesu eva dve tayo bhave. Sambodhicatusaccadhammo paraṃ ayanaṃ nissayo gati etassāti sambodhiparāyaṇo. Kulato kulaṃ gacchatīti kolaṃkolo. Sotāpattiphalasacchikiriyato paṭṭhāya hi nīcakule uppatti nāma natthi, mahābhogesu kulesu eva nibbattatīti attho. Kevalopi hi kula-saddo mahābhogakulameva vadati. Dve vā tīṇi vā kulānīti devamanussavasena dve vā tayo vā bhaveti ayampi missakabhavena kathito. Jātassa kumārassa viya ariyāya jātiyā jātassa nāmametaṃ, yadidaṃ niyatoti sattakkhattuparamādikoti ca samaññāti dassento āha 『『bhagavatā gahitanāmavasenevā』』tiādi.
Yadi pubbahetuniyamato sotāpanno ca niyatoti sotāpattimaggato uddhaṃ tiṇṇaṃ maggānaṃ upanissayābhāvato pubbahetukiccaṃ natthīti sotāpattimaggassa upanissayabhāvo āpajjati. Yadi tassapi pubbahetuupanissayo siyā, tāva niyamato sotāpattimagguppattito pubbe eva niyamito, yāvañca akaniṭṭhaṃ tassa pubbahetu nāma , ahetukatā āpannā, iccassa ahetu appaccayā nipphatti pāpuṇāti. Kiñca hetu ce? Niyamato sotāpanno ca niyatoti paṭhamamaggādhigameneva anukkamena upari tiṇṇaṃ maggānaṃ kiccāni nipphajjanti, evaṃ sattakkhattuparamatādiniyame sati sattamabhavādito uddhaṃ pavattatāya dukkhassa mūlabhūtā kilesā paṭhamamaggeneva khīṇāti upari tayo maggā akiccā siyuṃ. Tenāha 『『paṭhamamaggassa upanissayo kato nāmā』』tiādi.
Yadi upari tayo maggā sattakkhattuparamāditaṃ niyamenti, tato ca añño sotāpanno natthīti sotāpattimaggassa akiccakatā nippayojanatā āpajjeyya. Atha sakkāyadiṭṭhiādippahānaṃ tassa kiccaṃ, tesaṃ tesaṃ pahānena sattakkhattuparamādiniyamatāya. Bhavitabbaṃ, yāva uparimaggā eva hontīti sattabhavādito uddhamapavattanato tena vinānena sakkāyadiṭṭhiādippahānena ca tena vinā bhavitabbanti āha – 『『paṭhamamagge anuppanneva upari tayo maggā uppannāti āpajjatī』』ti. Tiṇṇaṃ maggānanti upari tiṇṇaṃ maggānaṃ. Vipassanā niyametīti yujjatīti vuttamatthaṃ vivaranto 『『sace hī』』tiādimāha.
我來將這段巴利文直譯成簡體中文: "由觀離格"即由觀根離格。今為開顯彼略說義說"圓滿"等。於此應導出三離格如是五離格,因顯示一種子等。故說"因一來道"等。名為入流道觀根即以彼身將得一來道入流者之觀根。彼等五亦為入流道差別故說"住一來道應導出"。 "一種子"此中說名為蘊種。因若入流者有一蘊種,一身取,彼名一種子。故說"成入流者"等。"人有"此但是說示,說"生天有"亦適宜。此等為世尊所取名。因達如是量成名為最多七有,如是俱分,如是一種子,為世尊取彼等名。 "二三有"即唯于天人二三有。得正等覺四諦法為彼最上依止趣故為得正覺歸趣。從家至家去故為俱分。因自證入流果起無生於卑劣家,義為唯生於大財家。因唯家音亦說大財家。"二或三家"即依天人二或三有,此亦依混合有說。如生兒童,此為生以聖生者之名,即此確定為最多七有等共稱,顯示故說"唯依世尊所取名"等。 若由前因決定入流者亦決定,因自入流道以上三道無近依性故無前因作用,則成入流道近依性。若彼亦有前因近依,爾時于決定入流道生前已決定,乃至色究竟為彼前因,成無因性,則得彼無因無緣成就。若又因者?決定入流者亦決定,則由得第一道即次第完成上三道作用,如是于最多七有等決定時,因自第七有等以上轉起之苦根本煩惱由第一道已盡,則上三道應無作用。故說"名為作第一道近依"等。 若上三道決定最多七有等,由彼無餘入流者則成入流道無作無用。若斷身見等為彼作用,由斷彼等有最多七有等決定性。應有直至上道即由自七有等不轉起,彼無彼智及無斷身見等故說"于第一道未生時上三道已生則成"。"三道"即上三道。"觀決定應理"為開顯所說義說"若實"等。
Sotāpanno vaṭṭajjhāsayo. Tatrekacce pākaṭe paññāte dassento 『『anāthapiṇḍiko』』tiādimāha. Idhaṭṭhakavokiṇṇasukkhavipassakassāti yo imasmiṃ kāmabhave ṭhito manussadevavasena vokiṇṇabhavūpapattiko sukkhavipassako ca, tassa vasena. Nāmaṃ kathitanti sattakkhattuparamoti nāmaṃ kathitaṃ. Keci pana 『『kāmabhave sattakkhattuṃyeva uppajjati, na tato』』ti vadanti, taṃ vīmaṃsitabbaṃ.
Sodhessāmīti jambudīpe kenaci tepiṭakena bhikkhunā saddhiṃ piṭakattayameva mayhaṃ uggahaparipucchāvasena sodheyyāmīti paratīraṃ jambudīpaṃ gato. Yo bhikkhu sakkotīti yojanā. Aniccānupassanādīsu ekamukhena abhiniviṭṭhenapi abhidhammapariyāyena tīhi eva vimokkhehi maggaṃ labhatīti abhinivesabhedena tayo puggalā suññatato vuṭṭhitā, tathā tayo appaṇihitato vuṭṭhitāti cha honti, teva saddhādhurapaññādhuravasena dvādasa sakadāgāmino. Tathā arahanto, tayo antarāparinibbāyino eko upahaccaparinibbāyī eko uddhaṃsoto akaniṭṭhagāmīti pañca, te asaṅkhārasasaṅkhāraparinibbāyibhedena dasāti avihādīsu catūsupi cattālīsa, akaniṭṭhe pana uddhaṃsoto natthīti aṭṭhacattālīsa anāgāmino. Vipassanā kathitā sammasanacārassa kathitattā.
5-10. Suddhakasuttādivaṇṇanā
495-500. Yathā cakkhussa sahajātatadindriyanissitadhammesu adhipateyyaṃ anuvattanīyattā, evaṃ taṃdvārikadhammesupi adhipateyyaṃ tehi anuvattanīyattāti vuttaṃ – 『『adhipateyyasaṅkhātena indaṭṭhenā』』ti. Esa nayo sesindriyādīsupi. Catusaccavasena kathitāni sabhāvādivibhāvanassa kathitattā.
Chaḷindriyavaggavaṇṇanā niṭṭhitā.
- Sukhindriyavaggo
1-5. Suddhikasuttādivaṇṇanā
501-505. Yathā cakkhu dassane adhipateyyaṭṭhena cakkhundriyaṃ, evaṃ sukhavedanā sukhane adhipateyyaṭṭhena sukhindriyaṃ. Esa nayo sesesupi. Sesaṃ tebhūmakanti sesaṃ bhūmittayavasena tebhūmakaṃ.
- Paṭhamavibhaṅgasuttavaṇṇanā
506.Kāyikanti ayamassa nissayavasena niddesoti āha – 『『kāyapasādavatthuka』』nti. Sarūpaniddeso sukhaṃ sukhindriyassa sarūpanti. Sādanīyaṭṭhena dhammapadāni attani assādayatīti sātaṃ, madhuraṃ. Vedayitanti vediyanaṃ, anubhavananti attho. Aññadhammavisiṭṭhoti phassādīhi aññehi dhammehi visadiso. Kāyikanti pasādakāyasannissitaṃ. Cetasikanti cetosannissitaṃ, tena vuttaṃ 『『ettha panā』』tiādi. Kāyapasāda…pe… natthi, tasmā 『『cattāro pasādakāye vatthuṃ katvā』』ti vuttaṃ.
- Kaṭṭhopamasuttavaṇṇanā
509.Dvinnaṃaraṇīnanti adharuttarāraṇīnaṃ. Kiñci dvayaṃ saṅghaṭṭitamattaṃ hutvā na samodhānagataṃ hotīti taṃnivattanatthaṃ 『『saṅghaṭṭanasamodhānā』』ti vuttaṃ. Punappunaṃ saṅghaṭṭanena hi tejopātubhāvo. Adharāraṇī viya vatthārammaṇaṃ asatipi vāyāme tajjasamphassapaccayato. Uttarāraṇī viya phasso vatthārammaṇādiphassena pavattanato. Saṅghaṭṭo viya phassasaṅghaṭṭanaṃ araṇidvayasaṅghaṭṭanā viya phassasseva vatthārammaṇesu saṅghaṭṭanākārena pavattito. Aggi viya vedanā anudahanaṭṭhena khaṇikāvāyañca. Vatthārammaṇaṃ vā uttarāraṇī viya indhanāpātagahaṇādīsu ussāhassa viya pavattisambhavato. Phasso adharāraṇī viya nirussāhanirīhatāvasena attasādhanato.
- Uppaṭipāṭikasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 入流者有輪迴意樂。于彼顯示某些明顯已知故說"給孤獨"等。"住此散雜干觀者"即誰住此欲有依人天散雜生起及干觀者,依彼方式。"說名"即說名為最多七有。但有些說"唯于欲有生七次,非過彼",彼應考察。 "我將凈化"即與瞻部洲某三藏比丘共依我學習詢問方式凈化三藏故去他岸瞻部洲。"某比丘能"為語法連線。雖以無常隨觀等一門專注,依阿毗達磨方式唯由三解脫得道,故依專注差別由空出起三人,如是由無愿出起三人成六,彼等依信行慧行成十二一來者。如是阿羅漢,三中般涅槃、一臨般涅槃、一上流色究竟行成五,彼等依無行有行般涅槃差別成十,故於無煩等四處各四十,但於色究竟無上流故四十八不還者。說觀因說審察行。 5-10. 凈經等註釋 495-500. 如眼于俱生及彼根所依法有主權因被隨順,如是于彼門法亦有主權因被彼隨順,故說"以名為主權之主義"。于余根等亦此理。說依四諦因說顯示自性等。 六根品註釋終。 樂根品 1-5. 凈經等註釋 501-505. 如眼以見為主權義為眼根,如是樂受以樂為主權義為樂根。余亦此理。"餘三地"即余依三地方式三地。 第一分別經註釋 "身"此為依所依方式標釋故說"以身凈為所依"。自性標釋即樂為樂根自性。以可愛義于自愛味法故為悅,甜。"所受"即受,義為體驗。"異於他法"即異於觸等他法。"身"即依凈身。"心"即依心,故說"但此中"等。"身凈...等...無",故說"作四凈身為所依"。 木喻經註釋 "二燧"即下上燧。有些二僅成相碰而不達和合,為遣除彼故說"碰觸和合"。因數數相碰而火生。如下燧為所依所緣因即使無努力亦因彼觸緣。如上燧為觸因由所依所緣等觸轉起。如相碰為觸相碰因如二燧相碰由觸于所依所緣以碰觸相轉起。如火為受以焚燒義及剎那性。或如所依所緣為上燧因如於燃料得等中有努力生起可能。觸如下燧因以無努力無動方式成就自。 相反經註釋
- Rasanaṃ bhañjanaṃ nirujjhanaṃ raso. Yo yo dhammānaṃ raso yathādhammaraso, tena yathādhammarasena. Paṭipāṭiyāti kamena, ubhayenapi dhammānaṃ pahānakkamenāti vuttaṃ hoti. Imasmiṃ indriyavibhaṅgeti imasmiṃ indriyasaṃyuttasaññite indriyavibhaṅge. Adesitattāti sesasuttāni viya 『『sukhindriya』』ntiādinā adesitattā idaṃ uppaṭipāṭikasuttaṃ nāma. Valiyā kharasamphassāya phuṭṭhassa. Tanti kaṇṭakavedanādiṃ. Etassa dukkhindriyassa.
Tesaṃtesanti domanassindriyādīnaṃ. Kāraṇavasenevāti taṃtaṃasādhāraṇakāraṇavasena. Tesañhi visesakāraṇaṃ dassento 『『pattacīvarādīnaṃ vā』』ti āha.
Ekatovāti punappunaṃ paduddhāraṇaṃ akatvā ekajjhameva. Dutiyajjhānādīnaṃ upacārakkhaṇe eva nirujjhantīti ānetvā sambandho. Tesaṃ dukkhindriyadomanassādīnaṃ. Atisayanirodhoti suṭṭhu pahānaṃ ujuppaṭipakkhena vūpasamo. Nirodhoyevāti nirodhamattameva. Nānāvajjaneti yena āvajjanena appanāvīthi hoti, tato bhijjāvajjane, anekāvajjane vā. Appanāvīthiyañhi upacāro ekāvajjano, itaro anekāvajjano anekakkhattuṃ pavattanato. Visamanisajjāya uppannakilamatho visamāsanupatāpo. Pītipharaṇenāti pītiyā pharaṇarasattā. Pītisamuṭṭhānānaṃ vā paṇītarūpānaṃ kāyassa byāpanato vuttaṃ. Tenāha 『『sabbo kāyo sukhokkanto hotī』』ti. Vitakkavicārapaccayepīti pi-saddo aṭṭhānapayutto, so 『『pahīnassā』』ti ettha ānetvā sambandhitabbo 『『pahīnassapi domanassindriyassā』』ti. Etaṃ domanassindriyaṃ uppajjatīti sambandho. 『『Tassa mayhaṃ aticiraṃ vitakkayato vicārayato kāyopi kilami, cittampi vihaññī』』ti ca vacanato kāyacittakhedānaṃ vitakkavicārapaccayatā veditabbā. Vitakkavicārabhāve uppajjati domanassindriyanti ānetvā sambandhitabbaṃ. Tatthassa siyā uppattīti tattha dutiyajjhānupacāre assa domanassassa uppatti bhaveyya. 『『Tatthassa siyā uppattī』』ti idaṃ parikappavacanaṃ upacārakkhaṇe domanassassa suppahīnabhāvadassanatthaṃ. Tathā hi vuttaṃ 『『na tveva dutiyajjhāne pahīnapaccayattā』』ti. Pahīnampi somanassindriyaṃ pīti viya na dūreti katvā 『『āsannattā』』ti vuttaṃ. Nānāvajjanupacāre pahīnampi pahānaṅgaṃ paṭipakkhena avihatattā antarantarā uppajjeyyāti imamatthaṃ dassento 『『appanāppattāyā』』tiādimāha. 『『Tādisāya āsevanāya icchitabbattā yathā maggavīthito pubbe dve tayo javanavārā sadisānupassanāva pavattanti, evamidhāpi appanāvārato pubbe dve tayo javanavārā upekkhāsahagatāva pavattantī』』ti vadanti. Aparisesanti suvikkhambhitanti katvā vikkhambhanena anavasesaṃ.
Tathattāyāti tathabhāvāya paṭhamajjhānasamaṅgitāya. Sā panassa uppādanena vā uppannassa samāpajjanena vā hotīti vuttaṃ 『『uppādanatthāya samāpajjanatthāyā』』ti. Dvīsūti navamadasamesu suttantesu.
Sukhindriyavaggavaṇṇanā niṭṭhitā.
-
Jarāvaggo
-
Jarādhammasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 品味、破壞、滅盡為味。諸法之味如法味,以彼如法味。"次第"即依次,由二者說為諸法斷次第。"於此根分別"即於此名為根相應之根分別。"因未說"即如余經以"樂根"等未說故名為此相反經。為粗觸之藤所觸。"彼"即刺受等。"此苦根"。 "彼等"即憂根等。"唯依因"即依彼彼不共因。顯示彼等差別因故說"或缽衣等"。 "單一"即不作重複抽詞而一起。應連結"于第二禪等近行剎那即滅"。"彼等"即苦根憂等。"殊勝滅"即善斷以正對治寂滅。"唯滅"即僅滅。"不同轉向"即由彼轉向成安止道路,從彼壞轉向,或多轉向。因於安止道路近行一轉向,余多轉向因多次轉起。不適坐生起疲勞為不適座熱惱。"遍滿喜"因喜以遍滿為味。或說因喜生殊勝色遍身故。故說"全身樂入"。"于尋伺緣亦"亦音無處用,彼應連結于"已斷"成"已斷憂根亦"。應連結"此憂根生"。由說"彼我長時尋伺身亦疲,心亦惱"故應知身心疲以尋伺為緣。應連結"于尋伺有時生憂根"。"于彼有生起"即于彼第二禪近行彼憂有生起。"于彼有生起"此為假設語為顯示近行剎那憂善斷性。如是說"于第二禪因緣已斷故非"。說"因近"因已斷喜根如喜非遠。顯示"于不同轉向近行已斷亦因對治未害故中間生起"此義故說"已得安止"等。說"因需如是修習故如於道路前二三速行唯同隨觀轉起,如是此中亦于安止前二三速行唯具舍轉起"。"無餘"因善遮故說遮無餘。 "為彼性"即為彼狀為具第一禪。彼由生起或已生入定而有故說"為生起為入定"。"於二"即于第九第十經。 樂根品註釋終。 老品 老法經註釋;
- Pamukhe , pāsādassa ca pacchimabhāge ātapo pacchātapo, tasmiṃ pacchātape. So hi pāsādassa pamukhabhāvena kato. Kiṃ pana bhagavato vajirasāraṃ sarīraṃ otāpetabbaṃ hotīti āha – 『『sammāsambuddhassā』』tiādi . Ayañca imaṃ suttaṃ desitasamaye. Na sakkoti byāmappabhāya kāyaci pabhāya anabhibhavanīyattā. Kiñcāpi buddhābhā sūriyābhāya anabhibhavanīyā, ghammasabhāvatāya pana rasmīnaṃ parito pharantī sūriyābhā tikhiṇā uṇhāti āha 『『rasmiteja』』nti. Idāni tamatthaṃ upamāya vibhāvetuṃ 『『yatheva hī』』tiādi vuttaṃ.
Suvaṇṇāvaṭṭaṃ viyāti acche suvaṇṇapatte vinivattaāvaṭṭaṃ viya. Garahaṇacchariyaṃ nāma kiretaṃ 『『acchariyametaṃ avisicchephalavada』』ntiādīsu viya. Na evametarahīti attano pākaṭavasena vadati, na itaresampīti. Sirājālāti sirāsantānā. Evarūpaṃ na hotīti aññesaṃ pākatikasattānaṃ vuttākāraṃ viya na hoti puññasambhārassa uḷāratamattā vipaccanassa pariyantagatattā. Tenāha 『『aññesaṃ apākaṭa』』nti. Valiyāvaṭṭakanti appakaṃ valiyāvaṭṭaṃ. Tenāha 『『kesaggappamāṇa』』nti. Sabbānīti sirājālāni. Purato vaṅkoti thokaṃ purato natamattaṃ sandhāyāha. Tena vuttaṃ 『『svāyaṃ aññesaṃ apākaṭo』』ti. Nayaggāhatoti anumānato. Dhī tanti dhī-saddayoge upayogavacanaṃ. Dhīti jigucchanatthe nipāto. Dhikkāroti jigucchāpayogo. Taṃ phusatūti tuyhaṃ pāpuṇātu.
- Uṇṇābhabrāhmaṇasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 於前面,于殿樓後分陽光為后陽光,于彼后陽光。因彼由殿樓前面性作成。但世尊金剛堅身需曬乾耶?故說"正等覺"等。此即此經說時。不能因遍光與任何光不可勝故。雖然佛光不為日光所勝,但因熱本性遍射諸方日光銳利熱故說"光熱"。今為以譬喻顯明彼義故說"如實"等。 "如金轉"即如明凈金盤返轉轉如。此名為訶嘆稀有如"此稀有無結果論"等。"今非如是"依自明顯方式說,非對他等。"脈絡網"即脈絡相續。"如是形不有"即不如余普通有情所說相因福資具最極勝福果完全成熟故。故說"余不明顯"。"皺起"即少許皺轉。故說"如發端量"。"一切"即脈絡網。"前曲"說指少許前彎。故說"此于余不明顯"。"由理取"即由推度。"呸彼"呸音結合賓格。呸為厭惡義不變詞。"呸作"為厭惡應用。"彼觸"即於你達。 溫那跋羅門經註釋
512.Aññamaññassāti añño aññassa. Na paccanubhoti attano avisayabhāvato. Idāni taṃ aññavisayataṃ anvayato byatirekato vibhāvetuṃ 『『sace hī』』tiādi vuttaṃ.
Visayāni paṭisaranti etthāti paṭisaraṇaṃ. Indriyaviññāṇāni hi asatipi tādise adhippāye attano ārammaṇassa yāthāvato sampajānanato pavedanavijānanāni karontāni viya pavattanti, tathā lokassa aññattha siddhito. Tenāha bhagavā – 『『mano paṭisaraṇaṃ, manova nesaṃ gocaravisayaṃ paccanubhotī』』ti manodvārikajavanamano hi savisesaṃ manovisayaṃ paccanubhoti, pañcadvārikajavanamano mananamattameva paccanubhavati. Rajjanādiggahaṇañcettha nidassanamattaṃ, tasmā saddahanādipi gahitamevāti daṭṭhabbaṃ, pañcadvārappavattivasena tathā vuttaṃ. Ekasmiṃ pana dvāreti cakkhudvāre.
Dubbalabhojakāti appānubhāvā rājabhoggā. Āyanti bhoguppattiṭṭhānaṃ. Yottabandhādinimittaṃ laddhabbakahāpaṇo yottakahāpaṇo. Addubandhādinimittaṃ gahetabbakahāpaṇo addukahāpaṇo. Māghātaghosanāya katāya hiṃsānimittaṃ gahetabbakahāpaṇo māpahārakahāpaṇo. Tassa parimāṇaṃ dassetuṃ 『『aṭṭhakahāpaṇo』』tiādi vuttaṃ. Satavatthukanti satakarīsavatthukaṃ.
Maggasatīti ariyamaggasati. Bhāvanamanuyuñjantassa hi javanamano ussakkitvāva maggasatiṃ paṭisarati tappariyosānattā. Tanti nibbānaṃ. Sāti phalavimutti. Paṭisarati aggamaggasatiyā. Phalavimutti nibbānanti ubhayaṃ maggassa siddhāyevāti. Ārammaṇavasena natthi etassa paṭisaraṇanti appaṭisaraṇaṃ asaṅkhatāmatassa santiniccasabhāvattā. Sayaṃ pana sabbesaṃyeva ariyānaṃ paṭisaraṇaṃ. Tenāha 『『nibbānaṃ arahato gatī』』ti (pari. 339). Nibbānaṃ anupaviṭṭhaṃ nibbānanissayattā. Na tato paraṃ gacchati gatassa aññassa tādisassa abhāvā. Nibbānaṃ pari sabbaso osānanti nibbānapariyosānaṃ.
Mūlajātā jātamūlā. Tato eva patiṭṭhitā. Kā panassāti āha 『『maggena āgatasaddhā』』ti. Maggo daḷhāya asaṃhāriyasaddhāya mūlaṃ diṭṭhisampayuttāni ceva vicikicchācittañcāti pañca akusalacittāni samucchedavasena pahīnāni. Pañca nīvaraṇānīti ettha apāyagamanīyāni paṭhamamaggeneva pahīnāni, itarāni vikkhambhanavasena jhānena pahīnānīti pañcasu orambhāgiyakilesasaṃyojanesu ekadesavigameneva bahiddhāsaṃyojano viya jātoti vuttaṃ 『『jhānaanāgāmiṭṭhāne ṭhito』』ti. Tenāha 『『so aparihīna…pe… nibbāyeyyā』』ti.
-
Paṭhamapubbārāmasuttavaṇṇanā
-
Pubbakoṭṭhake evaṃ āgatasuttaṃ ādiṃ katvā phalindriyāneva kathitāni aggaphalavasena desanāya āgatattā.
-
Āpaṇasuttavaṇṇanā
520.Uparisaha vipassanāya tayo maggāti vipassanāya saha sotāpattiphalato upari tayo maggā. Maggādhigamena idāni paccakkhabhūtattā 『『ime kho te dhammā』』ti vuttā. Tattha yaṃ aggabhūtaṃ, tassa vasena dassetuṃ 『『arahattaphalindriyaṃ nāmā』』ti vuttaṃ indriyabhāvasāmaññena ekajjhaṃ katvā. Ativijjhitvā passāmīti sacchikatvā yāthāvato passāmi. Catūhi indriyehīti vīriyindriyādīhi catūhi indriyehi. Sā vipassanāmaggaphalasahagatā siyāti missakā vuttā.
Jarāvaggavaṇṇanā niṭṭhitā.
-
Sūkarakhatavaggo
-
Sālasuttavaṇṇanā
521.Sūrabhāvenāti atisūrabhāvena. Bujjhanatthāyāti saccapaṭivedhāya.
- Mallikasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: "互相"即一對一。"不體驗"因為非自境界故。今為從順理和相反顯示彼異境界性故說"若實"等。 諸境界返於此故為返依。因諸根識即使無如是意趣,由如實了知自所緣故如作顯示了知而轉起,如是由世間於他處成就故。故世尊說:"意為返依,唯意體驗彼等行境界"。因意門速行意殊勝體驗意境界,五門速行意唯體驗思量。此中取染著等僅為顯示,故應見取信解等亦已攝,依五門轉起方式如是說。但"於一門"即于眼門。 "弱食者"即少威力王臣。"來處"即財生起處。"繩錢"即因繩結等緣得取之錢。"木棒錢"即因木棒結等緣應取之錢。"殺害錢"即作殺害聲明時因傷害緣應取之錢。為顯示彼量故說"八錢"等。"百處"即百田處。 "道念"即聖道念。因修習者速行意增上而返依道念因以彼為終。"彼"即涅槃。"彼"即果解脫。由第一道念返依。果解脫涅槃二者唯由道成就。"無返依"以所緣方式因無為寂靜恒常自性故無彼返依。但彼自為一切聖者返依。故說"涅槃為阿羅漢趣"。入涅槃因依涅槃故。不從彼去因無餘如是已去者故。涅槃遍一切終故為涅槃終。 生根為生根。即由彼而住。"彼何"故說"由道來信"。道為堅固不可奪信之根,見相應及疑心即五不善心依斷盡方式已斷。"五蓋"此中趣向惡趣由初道已斷,余依鎮伏方式由禪斷,故於五下分結由一分離而如外結已生,故說"住禪不還位"。故說"彼不失...等...應般涅槃"。 第一東園經註釋 以東樓如是而來經為始唯說果根,因依最上果方式說示而來。 商店經註釋 "上與觀三道"即與觀俱自入流果以上三道。因由得道今成現見故說"此等法"。此中為顯示依彼最上方式故說"名阿羅漢果根"依根性共同一起作。"通達見"即作證如實見。"由四根"即由精進根等四根。說"彼雜"因與觀道果俱。 老品註釋終。 豬掘品 沙羅經註釋 "由勇"即由極勇。"為覺"即為諦通達。 末利經註釋;
522.Cattāri indriyānīti paññindriyaṃ ṭhapetvā sesāni cattāri. 『『Ariyañāṇaṃ lokuttara』』nti vuttaṃ maggañāṇaṃ katvā. Ariya-saddo pana yathā tathā visuddhepi hotīti tādisaṃ sandhāya vuttaṃ 『『tampi panā』』tiādi. Yathā hi cattārindriyāni missakāni, evaṃ paññindriyampi missakanti vuccamāne na koci virodhoti adhippāyenāha 『『tampi pana…pe… vaṭṭatī』』ti.
- Sekhasuttavaṇṇanā
523.Na sakkoti indriyānaṃ aparipakkattā. Atthīti pajānāti nayaggāhena, na paccakkhato. Na hi ariyāpi anadhigataṃ maggaphalaṃ paccavekkhituṃ sakkonti.
- Patiṭṭhitasuttavaṇṇanā
526.Sāsavesūti caturāsavavinimuttesu sesadhammesu ārammaṇesu. Tesupi uppajjanakaanatthato cittaṃ rakkhati nāma.
- Sūkarakhatasuttavaṇṇanā
528.Taṃsandhāyāti taṃ sūkarakhataleṇaṃ sandhāya. Etaṃ 『『sūkarakhatāya』』nti vacanaṃ vuttaṃ. Bhāvanapuṃsakanti bhāvajotakaṃ napuṃsakavacanaṃ yathā 『『visamaṃ vātā vāyanti, ekamantaṃ nisīdī』』ti. Kiccapaṭipatti tesaṃ saṃkāsanaṭṭhena sapatiso, sapatiso eva sappatisso, sajeṭṭhakoti āha 『『sappatissoti sajeṭṭhako』』ti.
Sūkarakhatavaggavaṇṇanā niṭṭhitā.
- Bodhipakkhiyavaggavaṇṇanā
531-650. Sattānaṃ phalānaṃ hetubhūtāni 『『imesaṃ kho, bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā』』tiādinā vuttāni, pañcindriyāniyeva phalūpacārena 『『satta phalānī』』ti vuttāni. Tāni ca pubbabhāgāni 『『imesaṃ, bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā…pe… sattānisaṃsā pāṭikaṅkhā』』ti vacanato. Tesanti sattānaṃ phalānaṃ. 『『Dvinnaṃ phalānaṃ aññataraṃ phala』』nti evaṃ atītasutte vuttāni heṭṭhā dve phalāni nāmāti vadanti. Yehi pana indriyehi aññatra pana antarāparinibbāyiṃ sesāni phalāni honti, tāni cattāri sapubbabhāgāni lokuttarānīti vuttaṃ siyā.
Indriyasaṃyuttavaṇṇanā niṭṭhitā.
- Sammappadhānasaṃyuttavaṇṇanā
651-704.Sammappadhānasaṃyuttepubbabhāgavipassanāva kathitā 『『akusalānaṃ dhammānaṃ pahānāyā』』tiādivacanato.
Sammappadhānasaṃyuttavaṇṇanā niṭṭhitā.
- Balasaṃyuttavaṇṇanā
705-812.Balasaṃyutte balāni missakāneva kathitāni 『『vivekanissita』』nti vacanato.
Balasaṃyuttavaṇṇanā niṭṭhitā.
-
Iddhipādasaṃyuttaṃ
-
Cāpālavaggo
-
Apārasuttavaṇṇanā
813.Chandaṃnissāya pavatto samādhīti kattukamyatāchandaṃ adhipatiṃ katvā paṭiladdhasamādhi chandhasamādhi. Padhānasaṅkhārāti catukiccasādhakassa sammappadhānavīriyassetaṃ adhivacanaṃ. Tehīti chandasamādhipadhānasaṅkhārehi. Iddhiyā pādanti nipphattipariyāyena ijjhanaṭṭhena, ijjhanti etāya saddhā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena 『『iddhī』』ti saṅkhātānaṃ upacārajjhānādikusalacittasampayuttānaṃ chandasamādhipadhānasaṅkhārānaṃ adhiṭṭhānaṭṭhena pādabhūtaṃ, sesacittacetasikarāsinti attho. Sā eva ca yathāvuttaiddhi yasmā heṭṭhimā heṭṭhimā uparimāya uparimāya pādabhūtā, tasmā vuttaṃ 『『iddhibhūtaṃ vā pādanti iddhipāda』』nti. Sesesūti vīriyasamādhiādīsu. Tattha hi vīriyaṃ cittaṃ vīmaṃsaṃ adhipatiṃ katvā paṭiladdhasamādhi vīmaṃsāsamādhīti attho veditabbo. Idhāti imasmiṃ iddhipādasaṃyutte. Ekaparicchedova atthaniddeso.
- Iddhipadesasuttavaṇṇanā
817.Iddhipadesanti iddhiyā ekadesaṃ. Ko pana soti āha – 『『tayo ca magge tīṇi ca phalānī』』ti.
我來將這段巴利文直譯成簡體中文: "四根"即除慧根餘四。說"聖智出世"作道智。但聖音如是于清凈亦有,依如是故說"但彼"等。如四根雜,如是說慧根亦雜時無任何違背,以此意趣故說"但彼...等...可"。 有學經註釋 "不能"因諸根未圓滿故。"有"由理取了知,非由現見。因聖者亦不能省察未證得之道果。 住立經註釋 "有漏"即于離四漏余法所緣。于彼等亦名護心因不利生起故。 豬掘經註釋 "依彼"即依彼豬掘窟。說此"由豬掘"語。"性中性"即顯性中性語如"風不平吹,坐一邊"。"有敬"以彼等示敬義故有長上,即有長上為有敬,有上首,故說"有敬即有上首"。 豬掘品註釋終。 菩提分品註釋 531-650. 七果之因由"諸比丘,由此五根修習"等所說,五根以果鄰近說為"七果"。彼等前分由"諸比丘,由此五根修習...等...當期七果"語故。"彼等"即七果。說"二果中任一果"如是於過去經說名為下二果。但由彼等根離中般涅槃余果,說彼四與前分出世間。 根相應註釋終。 正勤相應註釋 651-704. 于正勤相應唯說前分觀由"為斷不善法"等語故。 正勤相應註釋終。 力相應註釋 705-812. 于力相應說諸力唯雜由"依遠離"語故。 力相應註釋終。 神足相應 遮波羅品 彼岸經註釋 "依欲生定"即以欲求為增上而得定為欲定。"勝行"為作四業正勤精進之此別名。"由彼等"即由欲定勝行。"神足"以成就方式由成就義故,由彼等信成就增長達最上或由此方式說為"神",欲定勝行相應于尋近定等善心,以住立義為足,余心心所蘊之義。彼如是所說神因下下為上上足故,故說"神足即神為足"。"于余"即于精進定等。此中應知精進心觀為增上而得定為觀定之義。"此"即於此神足相應。唯一限定義說。 神足分經註釋 "神足分"即神之一分。"彼何"故說"三道三果"。
- Samattasuttavaṇṇanā
818.Samattanti sāmaññassa samaṃ attanaṃ ijjhanaṃ samattaṃ paripuṇṇaṃ. Vivaṭṭapādakā eva iddhipādā kathitā 『『apārā pāraṃ gamanāya saṃvattantī』』tiādivacanato.
- Cetiyasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 圓滿經註釋 818. "圓滿"即沙門性之平等自成就為圓滿完全。說唯出離足為神足由"導向從此岸到彼岸"等語故。 支提經註釋;
822.Udenayakkhassacetiyaṭṭhāneti udenassa nāma yakkhassa devāyatanasaṅkhepena iṭṭhakāhi kate mahājanassa cittīkataṭṭhāne. Katavihāroti bhagavantaṃ uddissa tattha katavihāro. Vuccatīti purimavohārena 『『udenacetiya』』nti vuccati. Gotamakādīsupīti gotamakacetiyanti evamādīsupi. Eseva nayoti cetiyaṭṭhāne katavihārabhāvaṃ atidisati. Vaḍḍhitāti bhāvanāpāripūrivasena paribrūhitā. Punappunaṃ katāti bhāvanāya bahulīkaraṇavasena aparāparaṃ pavattitā ānītā. Yuttayānaṃ viya katāti yathā yuttamājaññayānaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci pavattimarahati, evaṃ yathāruci pavattanārahataṃ gamitā. Patiṭṭhānaṭṭhenāti adhiṭṭhānaṭṭhena. Vatthu viya katāti sabbaso upakkilesavisodhanena iddhivisesānaṃ pavattiṭṭhānabhāvato suvisodhitaparissayavatthu viya katā. Adhiṭṭhitāti paṭipakkhadūrībhāvato subhāvitabhāvena taṃtaṃadhiṭṭhānayogyatāya ṭhapitā. Samantato citāti sabbabhāgena bhāvanupacayaṃ gamitā. Tenāha 『『suvaḍḍhitā』』ti. Suṭṭhu samāraddhāti iddhibhāvanāya sikhappattiyā sammadeva saṃsevitā.
Aniyamenāti 『『yassa kassacī』』ti aniyatavacanena. Niyametvāti 『『tathāgatassā』』ti sarūpaggahaṇena niyametvā. Āyuppamāṇanti paramāyuppamāṇaṃ vadati. Tasseva gahaṇe kāraṇaṃ brahmajālavaṇṇanāyaṃ vuttanayeneva veditabbaṃ. Mahāsīvatthero pana mahābodhisattānaṃ carimabhave paṭisandhidāyino kammassa asaṅkheyyāyukatāsaṃvattanasamatthataṃ hadaye ṭhapetvā buddhānaṃ āyusaṅkhārassa parissayavikkhambhanasamatthatā pāḷiyaṃ āgatā evāti imaṃ bhaddakappameva tiṭṭheyyāti avoca.
Khaṇḍiccādīhi abhisuyyatīti etena yathā iddhibalena jarāya na paṭighāto, evaṃ tena maraṇassapi na paṭighātoti atthato āpannamevāti. 『『Kva saro khitto, kvacani patito』』ti aññathā vuṭṭhitenapi theravādena aṭṭhakathāvacanameva samatthitanti daṭṭhabbaṃ. Tenāha 『『so pana na ruccati…pe… niyamita』』nti.
Pariyuṭṭhitacittoti yathā kiñci atthānatthaṃ sallakkhetuṃ na sakkā, evaṃ abhibhūtacitto. So pana abhibhavo mahatā udakoghena appakassa udakassa ajjhottharaṇaṃ viya ahosīti vuttaṃ 『『ajjhotthaṭacitto』』ti. Aññoti therato, ariyehi vā añño yo koci paro puthujjano. Puthujjanaggahaṇañcettha yathā sabbena sabbaṃ appahīnavipallāso mārena pariyuṭṭhitacitto kiñci atthānatthaṃ sallakkhetuṃ na sakkoti, evaṃ thero bhagavatā kataṃ nimittobhāsaṃ sabbaso na sallakkhesīti dassanatthaṃ. Tenāha 『『māro hī』』tiādi. Cattāro vipallāsāti asubhe 『『subha』』nti saññāvipallāso, cittavipallāso, dukkhe 『『sukha』』nti saññāvipallāso, cittavipallāsoti ime cattāro vipallāsā. Tenāti yadipi itare aṭṭha vipallāsā pahīnā, yathāvuttānaṃ catunnaṃ vipallāsānaṃ appahīnabhāvena. Assāti therassa.
我來將這段巴利文直譯成簡體中文: "優陀那夜叉支提處"即名優陀那夜受的天住處簡略以磚造成眾人敬重處。"已造寺"即為世尊而於彼處已造寺。"說"即以前稱呼說為"優陀那支提"。"于瞿曇等"即于瞿曇支提如是等。"此即道理"即指示于支提處已造寺性。"增長"即依修習圓滿方式增廣。"再再作"即依修習多作方式後後轉起引導。"如作已駕車"即如已駕良馬車由善巧御者住立應如意轉起,如是引至如意轉起應性。"以住立義"即以增上義。"如作地基"即由遍除遣垢而為神通殊勝轉起處故如作善清凈危險地基。"住立"即由對治遠離故由善修習性而以彼彼住立適應性而立。"遍積集"即一切分至修習增長。故說"善增長"。"善開始"即由神通修習達頂故正隨習。 "不確定"即以"任何"不確定語。"確定"即以"如來"自相攝故確定。"壽量"即說最上壽量。應知彼取之因如梵網註釋中所說道理。但大私婆長老置大菩薩最後有結生業之無量壽引生能力於心已,說佛壽行有危險防止能力于聖典已來,故此善劫應住立。 "由白髮等招嫉"由此如由神通力不對治老,如是由彼不對治死亦以義已得。應見"箭射何處,箭落何處"即使以長老說不同亦唯證成註釋語。故說"但彼不喜...等...限定"。 "遍住心"即如不能了知任何利不利,如是制伏心。但彼制伏如大水洪涌使少水淹沒故說"淹沒心"。"異"即異於長老,或異於聖者任何凡夫。此中取凡夫即如一切未斷顛倒被魔遍住心不能了知任何利不利,如是長老完全未了知世尊所作相光明故。故說"因魔"等。"四顛倒"即于不凈"凈"想顛倒、心顛倒,于苦"樂"想顛倒、心顛倒,此四顛倒。"由彼"即雖餘八顛倒已斷,由如所說四顛倒未斷性。"于彼"即于長老。
Maddatīti phusanamattena maddanto viya hoti, aññathā tena maddite sattānaṃ maraṇameva siyā, kiṃ sakkhissati na sakkhissatīti adhippāyo. Kasmā na sakkhissati? Nanu esa aggasāvakassa mahiddhikassa mahānubhāvassa kucchiṃ paviṭṭhoti? Saccaṃ paviṭṭho, tañca kho attano mahānubhāvassa dassanatthaṃ, na vibādhanādhippāyena. Vibādhanādhippāyena pana idha 『『kiṃ sakkhissatī』』ti vuttaṃ hadayamaddanassa adhikatattā. Nimittobhāsanti ettha 『『tiṭṭhatu bhagavā kappa』』nti sakalakappaṃ avaṭṭhānayācanāya 『『yassa kassaci, ānanda, cattāro iddhipādā bhāvitā』』tiādinā aññāpadesena attano caturiddhipādabhāvanānubhāvena kappaṃ avaṭṭhānasamatthatāvasena saññuppādanaṃ nimittaṃ. Tathā pana pariyāyaggahaṇaṃ muñcitvā ujukaṃyeva attano adhippāyavibhāvanaṃ obhāso. Jānantoyevāti mārena pariyuṭṭhitabhāvaṃ jānanto eva. Attano aparādhahetuko sattānaṃ soko tanuko hoti, na balavāti āha – 『『dosāropanena sokatanukaraṇattha』』nti. Kiṃ pana thero mārena pariyuṭṭhitacittakāle pavattiṃ pacchā jānātīti? Na jānāti sabhāvena, buddhānubhāvena pana jānāti.
Anatthe niyojento guṇamāraṇena māreti, virāgavibandhanena vā jātinimittatāya tattha tattha jātaṃ mārento viya hotīti 『『māretīti māro』』ti vuttaṃ. Atipāpattā pāpimā. Kaṇhadhammasamannāgato kaṇho. Virāgādiguṇānaṃ antakaraṇato antako. Sattānaṃ anatthāvahaṃ paṭipattiṃ na muñcatīti namuci. Attano mārapāsena pamatte bandhati, pamattā vā bandhū etassāti pamattabandhu. Sattamasattāhato paraṃ satta ahāni sandhāyāha 『『aṭṭhame sattāhe』』ti, na pana pallaṅkasattāhādi viya niyatakiccassa aṭṭhamasattāhassa nāma labbhanato. Sattamasattāhassa hi parato ajapālanigrodhamūle brahmuno sakkassa ca paṭiññātadhammadesanaṃ bhagavantaṃ ñatvā 『『idāni satte dhammadesanāya mama visayaṃ atikkāmessatī』』ti sañjātadomanasso hutvā ṭhito cintesi, 『『handāhaṃ dāni naṃ upāyena parinibbāpessāmi, evamassa manoratho aññathattaṃ gamissati, mama manoratho ijjhissatī』』ti cintetvā bhagavantaṃ upasaṅkamitvā ekamantaṃ ṭhito – 『『parinibbātu dāni, bhante, bhagavā』』tiādinā parinibbānaṃ yāci. Taṃ sandhāya vuttaṃ 『『aṭṭhame sattāhe』』tiādi. Tattha ajjāti āyusaṅkhāravossajjanadivasaṃ sandhāyāha. Bhagavā cassa atibandhanādhippāyaṃ jānantopi taṃ anāvikatvā parinibbānassa akālabhāvameva pakāsento yācanaṃ paṭikkhipi. Tenāha 『『na tāvāha』』ntiādi.
我來將這段巴利文直譯成簡體中文: "壓迫"即僅以觸如壓迫,否則被彼壓迫眾生唯應死亡,意趣"何能不能"。為何不能?難道此非入第一弟子大神通大威力腹中?實入,但彼實為顯示自己大威力,非為傷害意趣。但以傷害意趣此中說"何能"因心壓迫勝故。"相光明"此中以"世尊住一劫"請求住立整劫,"阿難,任何人四神足已修習"等以他指示由自四神足修習威力而以能住一劫方式生起想為相。如是捨棄方便取而直接顯示自意趣為光明。"正知"即正知被魔遍住性。自過失因眾生憂薄,非強故說"為使憂薄故責過"。但長老被魔遍住心時之轉起後知耶?不以自性知,但由佛威力而知。 令入不利者以功德殺而殺,或以離貪障礙因生因性于彼彼生如殺故說"殺故為魔"。因極惡故為波旬。具黑法故為黑。因作離貪等功德終故為作終者。不捨眾生不利引導故為不解脫。以自魔索縛放逸者,或放逸者為彼親故為放逸親。說"第八七日"依第七個七日後七日,非如結跏趺七日等得定業第八七日名故。因於第七個七日後知世尊于阿阇波羅尼拘律樹下對梵天帝釋許說法,"今彼將以法說使眾生出我境"而生憂惱而住,思維"來!我今以方便令彼般涅槃,如是彼意願將成異,我意願將成就",思已近詣世尊,立一面以"大德,世尊今般涅槃"等請求般涅槃。依彼故說"第八七日"等。此中"今日"說依舍壽行日。世尊雖知彼極繫縛意趣亦不顯示彼,唯顯示般涅槃非時而拒絕請求。故說"我尚不"等。
Maggavasena byattāti saccapaṭivedhaveyyattiyena byattā. Tatheva vinītāti maggavasena kilesānaṃ samucchedavinayena vinītā. Tathā visāradāti ariyamaggādhigameneva satthusāsane vesārajjappattiyā visāradā, sārajjakarānaṃ diṭṭhivicikicchādipāpadhammānaṃ vigamena visāradabhāvaṃ pattāti attho. Yassa sutassa vasena vaṭṭadukkhato nissaraṇaṃ sambhavati, taṃ idha ukkaṭṭhaniddesena 『『suta』』nti adhippetanti āha 『『tepiṭakavasenā』』ti. Tiṇṇaṃ piṭakānaṃ samūho tepiṭakaṃ, tīṇi vā piṭakāni tipiṭakaṃ, tipiṭakameva tepiṭakaṃ, tassa vasena. Tadevāti yaṃ taṃ tepiṭakaṃ sotabbabhāvena sutanti vuttaṃ, tameva. Dhammanti pariyattidhammaṃ. Dhārentīti suvaṇṇabhājane pakkhittasīhavasaṃ viya avinassantaṃ katvā suppaguṇasuppavattibhāvena dhārenti hadaye ṭhapenti. Iti pariyattidhammavasena bahussutadhammadharabhāvaṃ dassetvā idāni paṭivedhavasenapi taṃ dassento 『『atha vā』』tiādi vuttaṃ. Ariyadhammassāti maggaphaladhammassa, navavidhassa vā lokuttaradhammassa. Anudhammabhūtanti adhigamāyānurūpaṃ dhammabhūtaṃ. Anucchavikapaṭipadanti tameva vipassanādhammamāha, chabbidhā visuddhiyo vā. Anudhammanti nibbānadhammassa anudhammo, yathāvuttapaṭipadā, tassānurūpaṃ abhisallekhitaṃ appicchatādidhammaṃ. Caraṇasīlāti samādāya vattanasīlā. Anumaggaphaladhammo etissāti vā anudhammā, vuṭṭhānagāminivipassanā, tassa caraṇasīlā. Attano ācariyavādanti attano ācariyassa sammāsambuddhassa vādaṃ. Sadevakassa lokassa ācārasikkhāpanena ācariyo, bhagavā, tassa vādo, catusaccadesanā.
Ācikkhissantīti ādito kathessanti, attanā uggahitaniyāmena pare uggaṇhāpessantīti attho. Desessantīti vācessanti, pāḷiṃ sammā pabodhessantīti attho. Paññapessantīti pajānāpessanti, saṅkāsessantīti attho. Paṭṭhapessantīti pakārehi ṭhapessanti, pakāsessantīti attho. Vivarissantīti vivaṭaṃ karissanti. Vibhajissantīti vibhattaṃ karissanti. Uttānīkarissantīti anuttānaṃ gambhīraṃ uttānaṃ pākaṭaṃ karissanti. Sahadhammenāti ettha dhamma-saddo kāraṇapariyāyo 『『hetumhi ñāṇaṃ dhammapaṭisambhidā』』tiādīsu (vibha. 720) viyāti āha 『『sahetukena sakāraṇena vacanenā』』ti.
Sappāṭihāriyanti sanissaraṇaṃ. Yathā paravādaṃ bhañjitvā sakavādo patiṭṭhahati, evaṃ hetudāharaṇehi yathādhigatamatthaṃ sampādetvā dhammaṃ kathessanti. Tenāha 『『niyyānikaṃ katvā dhammaṃ desessantī』』ti , navavidhaṃ lokuttaraṃ dhammaṃ pabodhessantīti attho. Ettha ca 『『paññapessantī』』tiādīhi chahi padehi cha atthapadāni dassitāni, ādito pana dvīhi padehi cha byañjanapadāni. Ettāvatā tepiṭakaṃ buddhavacanaṃ saṃvaṇṇanānayena saṅgahetvā dassitaṃ hoti. Vuttañhetaṃ nettiyaṃ (netti. saṅgahavāra) 『『dvādasa padāni suttaṃ, taṃ sabbaṃ byañjanañca attho cā』』ti.
我來將這段巴利文直譯成簡體中文: "依道而辨別"即以諦證悟辨別性而辨別。"如是調伏"即依道以煩惱斷調伏而調伏。"如是無畏"即唯以聖道證得於師教無畏性而無畏,以離去能生怯懦之見疑等惡法而得無畏性之義。"聞"此中以最勝說依彼聞力而得出離輪迴苦故說"依三藏"。三藏積聚為三藏,或三藏即特三藏,依彼。"彼即"即彼三藏說為應聞之聞。"法"即教法。"持"即如置師子脂于金缽中而不壞,以善巧善轉起方式而持,置於心中。如是顯示依教法多聞持法性已,今顯示依證得亦彼故說"或"等。"聖法"即道果法,或九種出世間法。"隨法性"即為證得相應法性。"相應行道"即說彼觀法,或六種清凈。"隨法"即涅
Sikkhattayasaṅgahitanti adhisīlasikkhādisikkhattayasaṅgahaṃ. Sakalaṃ sāsanabrahmacariyanti anavasesaṃ satthusāsanabhūtaṃ seṭṭhacariyaṃ. Samiddhanti sammadeva vaḍḍhitaṃ. Jhānassādavasenāti tehi tehi bhikkhūhi samadhigatajhānasukhavasena. Vuḍḍhippattanti uḷārapaṇītabhāvūpagamanena sabbaso parivuḍḍhimupagataṃ. Sabbapāliphullaṃ viya abhiññāsampadāhi sāsanābhivuḍḍhiyā matthakappattito. Patiṭṭhitavasenāti patiṭṭhānavasena, patiṭṭhappattiyāti attho. Paṭivedhavasena bahuno janassa hitaṃ bāhujaññaṃ. Tenāha 『『mahājanābhisamayavasenā』』ti. Puthu puthulaṃ bhūtaṃ jātaṃ, puthuttaṃ bhūtaṃ pattanti vā puthubhūtaṃ. Tenāha 『『sabbākārena puthulabhāvappatta』』nti. Suṭṭhu pakāsitanti sammadeva ādikalyāṇādibhāvena paveditaṃ.
Satiṃsūpaṭṭhitaṃ katvāti ayaṃ kāyādivibhāgo attabhāvasaññito dukkhabhāro mayā ettakaṃ kālaṃ vahito, idāni pana na vahitabbo, etassa avahanatthaṃ cirataraṃ kālaṃ ariyamaggasambhāro sambhato, svāyaṃ ariyamaggo paṭividdho, yato ime kāyādayo asubhādito sabhāvādito sammadeva pariññātāti catubbidhampi satiṃ yathātathaṃ visaye suṭṭhu upaṭṭhitaṃ katvā. Ñāṇena paricchinditvāti yasmā imassa attabhāvasaññitassa dukkhabhārassa vahane payojanabhūtaṃ attahitaṃ bodhimūle eva parisamāpitaṃ, parahitaṃ pana buddhaveneyyavinayanaṃ parisamāpitaṃ matthakappattaṃ, taṃ dāni māsattayeneva parisamāpanaṃ pāpuṇissati, tasmā āha 『『visākhapuṇṇamāyaṃ parinibbāyissāmī』』ti, evaṃ buddhañāṇena paricchinditvā saccabhāgena vinicchayaṃ katvā. Āyusaṅkhāraṃ vissajīti āyuno jīvitassa abhisaṅkharaṇaṃ phalasamāpattidhammaṃ na samāpajjissāmīti vissaji, taṃ vissajjaneneva tena abhisaṅkharīyamānaṃ jīvitasaṅkhāraṃ na pavattayissāmīti vissaji. Tenāha 『『tatthā』』tiādi.
Ṭhānamahantatāyapi pavattiākāramahantatāyapi mahanto pathavīkampo. Tattha ṭhānamahantatāya bhūmicālassa mahantataṃ dassetuṃ 『『tadā…pe… akampitthā』』ti vuttaṃ, sā pana jātikhettabhūtā dasasahassī lokadhātu eva, na yā kāci. Yā mahābhinīhāramahājātiādīsupi akampittha, tadāpi tattakāya eva kampane kiṃ kāraṇaṃ? Jātikhettabhāvena tasseva ādito pariggahassa katattā, pariggahaṇañcassa dhammatāvasena veditabbaṃ. Tathā hi purimabuddhānampi tattakameva jātikhettaṃ ahosi. Tathā hi vuttaṃ 『『dasasahassī lokadhātu nissaddā hoti nirākulā…pe… mahāsamuddo ābhujati, dasasahassī pakampatī』』ti ca ādi. Udakapariyantaṃ katvā chappakārappavedhanena. Avītarāge bhiṃsetīti bhiṃsano, so eva bhiṃsanakoti āha 『『bhayajanako』』ti. Devabheriyoti devadundubhisaddassa pariyāyavacanamattaṃ, na cettha kāci bherī devadundubhīti adhippetā, atha kho uppātabhāvena labbhamāno ākāsato nigghosasaddo. Tenāha 『『devo』』tiādi. Devoti megho. Tassa hi tadā acchabhāvena ākāsassa vassābhāvena sukkhagajjitasaññite sadde niccharante devadundubhisamaññā. Tenāha 『『devo sukkhagajjitaṃ gajjī』』ti.
Pītivegavissaṭṭhanti 『『evaṃ ciratarakālaṃ vahito ayaṃ attabhāvasaññito dukkhabhāro, dāni na cirasseva nikkhipissāmī』』ti sañjātasomanasso bhagavā sabhāveneva pītivegavissaṭṭhaṃ udānaṃ udāneti, evaṃ udānentena ayampi attho sādhito hotīti dassanatthaṃ aṭṭhakathāyaṃ 『『kasmā』』tiādi vuttaṃ.
我來將這段巴利文直譯成簡體中文: "攝三學"即攝增上戒學等三學。"整個教梵行"即無餘師教之勝行。"成就"即正增長。"依禪喜"即依彼彼比丘已證得禪樂方式。"達增長"即由達勝妙性而遍達增長。如一切開華由神通成就而教增長達頂故。"依住立"即依住立方式,得住立之義。依證悟多人利益為多眾利益。故說"依大眾現證"。"成多"即生多廣,或成多性而得。故說"得一切行相廣大性"。"善顯示"即正以初善等性宣說。 "令念善立"即此身等分別名為苦擔我已擔此許久,今不應擔,為不擔此而久時積聖道資糧,此聖道已證悟,由此此等身等由不凈等由自性已正遍知,如是令四種念于境善立。"以智限定"即因此名為苦擔之擔負為目的之自利已於菩提樹下圓滿,但利他即調伏佛所化已圓滿達頂,今將於三月圓滿,故說"將於毗舍佉月圓月日般涅槃",如是以佛智限定,以諦分作決定。"舍壽行"即舍壽命生命之等起,不入果定法而舍,由彼舍即不令由彼等起之命行轉起而舍。故說"于彼"等。 由處大及轉起行相大故大地震。此中為顯示由處大地震之大故說"爾時...等...震動",但彼唯生起地為十千世界,非任何。于大誓願大生等亦震動,爾時何因僅如是震動?因由生起地性而唯取彼故,應知彼取由法性。如是前佛等亦唯如是生起地。如是說"十千世界寂靜無擾...等...大海涌起,十千震動"等。以水邊際作六種震動。"怖畏"令未離貪者怖畏,彼即"可畏"故說"生怖"。"天鼓"唯天鼓聲之異語,此中不說任何天鼓,而意為由瑞相性而得之從空現聲。故說"天"等。"天"即云。因彼時以清凈性而空無雨性,出旱雷名聲而名天鼓。故說"天作旱雷"。 "由喜力放"即世尊"如是久時所擔此名為苦擔,今不久當舍"而生喜悅,自性由喜力放優陀那,為顯示如是說優陀那此義亦成就故,于註釋說"為何"等。
Tulīyatīti tulanti tula-saddo kammasādhanoti dassetuṃ 『『tulita』』nti vuttaṃ. Appānubhāvatāya paricchinnaṃ. Tathā hi taṃ paṭipakkhena parito khaṇḍitabhāvena parittanti vuccati. Paṭipakkhavikkhambhanato dīghasantānatāya vipulaphalatāya ca na tulaṃ na paricchinnaṃ. Yehi kāraṇehi pubbe avisesato 『『mahaggataṃ atula』』nti vuttaṃ, tāni kāraṇāni rūpāvacarato āruppassa sātisayaṃ vijjantīti arūpāvacaraṃ atulanti vuttaṃ, itarañca tulanti. Appavipākanti tīsupi kammesu yaṃ appavipākaṃ hīnaṃ, taṃ tulaṃ. Bahuvipākanti yaṃ mahāvipākaṃ paṇītaṃ, taṃ atulaṃ. Yaṃ panettha majjhimaṃ, taṃ hīnaṃ ukkaṭṭhanti dvidhā bhinditvā dvīsu bhāgesu pakkhipitabbaṃ. Hīnattikavaṇṇanāyaṃ vuttanayeneva appabahuvipākataṃ niddhāretvā tassa vasena tulātulabhāvo veditabbo. Sambhavati etasmāti sambhavoti āha 『『sambhava^ hetubhūta』』nti. Niyakajjhattaratoti sasantānadhammesu vipassanāvasena gocarāsevanāya ca rato. Savipākaṃ samānaṃ pavattivipākamattadāyikammaṃ savipākaṭṭhena sambhavaṃ, na ca taṃ kāmādi^ bhavābhisaṅkhārakanti tato visesanatthaṃ sambhavanti vatvā 『『bhavasaṅkhāra』』nti vuttaṃ. Ossajīti ariyamaggena avassaji. Kavacaṃ viya attabhāvaṃ pariyonandhitvā ṭhitaṃ attani sambhūtattā attasambhavaṃkilesañca abhindīti kilesabhedasahabhāvikammossajjanaṃ dassento tadubhayassa kāraṇamāha 『『ajjhattarato samāhito』』ti.
Paṭhamavikappe avasajjanameva vuttaṃ. Ettha avasajjanākāroti taṃ dassento 『『atha vā』』tiādimāha. Tattha tīrentoti 『『uppādo bhayaṃ, anuppādo khema』』ntiādinā vīmaṃsanto. Tulento tīrentotiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ 『『pañcakkhandhā』』tiādiṃ vatvā bhavasaṅkhārassa avasajjanākāraṃ sarūpato dasseti. Evantiādinā pana udānagāthāvaṇṇanāyaṃ ādito vuttamatthaṃ nigamanavasena dasseti. Abhītabhāvañāpanatthañcāti ayampi attho saṅgahitoti daṭṭhabbaṃ.
Cāpālavaggavaṇṇanā niṭṭhitā.
- Pāsādakampanavaggo
1-2. Pubbasuttādivaṇṇanā
823-824.Parato imasmiṃ pāsādakampanavagge dasamasutte āvi bhavissanti. Chaabhiññāpādakāti channaṃ abhiññānaṃ pādakabhūtā padhānabhūtā. Yathā paṭhamasutte, tathā dutiyatatiyasuttesupi ca chaabhiññāpādakā iddhipādā kathitāti attho.
- Chandasamādhisuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: "衡量"即衡量-衡字為業具格,為顯示此故說"已衡量"。由小威力故限定。如是彼由對治所圍破壞性故說為小。由對治防止故,由長相續性及廣大果性故非衡量非限定。以前由何因不別說"廣大不可衡量",彼等因於無色比色更勝故說無色不可衡量,余為可衡量。"少果報"即於三業中有少果報劣者,彼為可衡量。"多果報"即有大果報勝者,彼為不可衡量。此中凡是中,彼分劣勝為二分應置二分中。應如劣三釋中所說道理決定少多果報性,依彼了知可衡量不可衡量性。"生起"由此故為生起,故說"生起因性"。"樂於自內"即于自相續法由觀方式及行處習近而樂。有果報存在為能與轉起果報業由有果報義為生起,而彼非欲等有等起故為別義說生起后說"有行"。"舍"即以聖道捨棄。由生於自故為自生,如盔甲圍纏自體而住,破除煩惱故顯示煩惱破壞俱有業捨棄,說彼二因"樂於內自靜慮"。 于第一選擇說唯捨棄。此中捨棄行相說"或"等。此中"思擇"即以"生為怖,不生為安"等思量。為詳細顯示以"思擇衡量"等略說義故說"五蘊"等而顯示有行捨棄行相自性。以"如是"等於優陀那偈註釋顯示最初所說義以結論方式。應見"為顯示無畏性"此義亦攝。 遮波羅品註釋終。 樓閣動品 1-2. 前經等註釋 823-824. 後於此樓閣動品第十經將顯示。"六神通基"即為六神通基礎主要。如第一經,如是于第二第三經亦說六神通基神足之義。 欲定經註釋
- Yo samādhissa nissayabhūto chando, so idhādhippetoti āha 『『chandanti kattukamyatāchanda』』nti. Tassa ca adhipateyyaṭṭho nissayaṭṭho, na vinā taṃ chandaṃ nissāyāti āha – 『『nissāyāti nissayaṃ katvā, adhipatiṃ katvāti attho』』ti. Padhānabhūtāti seṭṭhabhūtā, seṭṭhabhāvo ca ekassapi catukiccasādhanavasena pavattiyā, tato eva bahuvacananiddeso, padhānasaṅkhāraṭṭhena padhānasaṅkharaṇato. 『『Chandaṃ ce nissāya…pe… ayaṃ vuccati chandasamādhī』』ti imāya pāḷiyā chandādhipati samādhi chandasamādhīti adhipatisaddalopaṃ katvā samāso vuttoti viññāyati, adhipatisaddatthadassanavasena vā chandahetuko, chandādhiko vā samādhi chandasamādhi. Tena 『『chandasamādhinā ceva padhānasaṅkhārehi padhānabhūtasaṅkhārehi ca samannāgatā』』ti vakkhati, taṃ ānetvā sambandho. Padhānabhūtāti vīriyabhūtā. Keci vadanti – 『『saṅkhatasaṅkhārādinivattanatthaṃ padhānaggahaṇa』』nti. Atha vā taṃ taṃ visesaṃ saṅkharotīti saṅkhāro, sabbampi vīriyaṃ. Tattha catukiccasādhakato tadaññassa nivattanatthaṃ padhānaggahaṇanti. Yathā chando chandasamādhinā ceva padhānasaṅkhārehi ca samannāgato, evaṃ chandasamādhi chandena ceva padhānasaṅkhārehi ca samannāgato. Padhānasaṅkhārāpi chandena ceva chandasamādhinā ca samannāgatāti tīsupi padesu samannāgatasaddo yojetabbo. Tasmāti yasmā tayopi chandādayo ekacittuppādapariyāpannā, tasmā sabbe te dhammā ekato katvā 『『ayaṃ vuccati…pe… iddhipādo』』ti vuttanti. Evaṃ chandādīnaṃyeva cettha iddhipādabhāvo vutto, vibhaṅge pana tesaṃ iddhibhāvo sampayuttānaṃ iddhipādabhāvo vuttoti dassento 『『iddhipādavibhaṅge panā』』tiādimāha.
Idāni nesaṃ iddhipādatāpi sambhavatīti dassento 『『apicā』』tiādimāha. Tattha chandañhi bhāvayato padhānaṃ katvā bhāventassa tathā pavattapubbābhisaṅkhāravasena ijjhamāno chando iddhi nāma, tassa nissayabhūtā padhānasaṅkhārā iddhipādo nāma. Sesadvayepi eseva nayo. Tathā bhāvayantassa mukhyatāmattaṃ sandhāya vuttaṃ, ijjhanattho pana sabbesaṃ samānanti dassento 『『sampayutta…pe… ijjhantiyevā』』ti āha.
我來將這段巴利文直譯成簡體中文: 凡作為定的所依的欲,此中意為此故說"欲即欲作欲"。彼以增上義為所依義,非不依彼欲故說"依即作依,作增上之義"。"主要"即最勝,最勝性亦由一以成就四作用方式轉起,由彼故說複數,由主要行義由主要造作。由"若依欲...等...此名欲定"此經文,知說欲增上定為欲定,以略去增上詞而作複合詞,或以顯示增上詞義,欲為因、欲為增上或定為欲定。由此將說"具足欲定及主要行主要造作",引彼相應。"主要"即精進。有人說"主要取為遮遣有為行等"。或彼彼殊勝造作故為行,一切精進。此中為遮遣彼四作用成就外余故取主要。如欲具足欲定及主要行,如是欲定具足欲及主要行。主要行亦具足欲及欲定,於三句中應結合具足字。"因此"即因彼等欲等三亦攝屬一心生起,因此彼等一切法合一故說"此名...等...神足"。如是此中唯說欲等為神足,但于分別說彼等為神,相應為神足故說"但于神足分別"等。 今為顯示彼等亦有神足性故說"又"等。此中對欲而修作主要而修者,依如是已行先行造作方式而成就欲名為神,彼所依主要行名為神足。于餘二亦此理。依對如是修者唯說主要性,但成就義一切相同故說"相應...等...皆成就"。<.Assistant>
Iddhipāde asaṅkarato dassetuṃ 『『apicā』』tiādi vuttaṃ. Tattha chandādayoti chandasamādhipadhānasaṅkhārā. Sesiddhipādesūti vīriyiddhipādādīsu. Tattha vīriyasamādhipadhānasaṅkhārasamannāgatoti dvikkhattuṃ vīriyaṃ āgataṃ, tattha purimaṃ samādhivisesaṃ, vīriyādhipatisamādhi eva vīriyasamādhīti dutiyaṃ samannāgamaṅgadassanaṃ. Dveyeva hi sabbattha samannāgamaṅgāni samādhi padhānasaṅkhāro ca, chandādayo samādhivisesanāni, padhānasaṅkhāro pana padhānavacaneneva visesito, na chandādīhīti na idha vīriyādhipatitā padhānasaṅkhārassa vuttā hoti. Vīriyañca samādhiṃ visesetvā ṭhitameva samannāgamaṅgavasena padhānasaṅkhāravacanena vuttanti nāpi dvīhi vīriyehi samannāgamo vutto hoti. Yasmā pana chandādīhi visiṭṭho samādhi, tathāpi visiṭṭheneva ca tena sampayutto padhānasaṅkhāro sesadhammā ca, tasmā samādhivisesanānaṃ vasena cattāro iddhipādā vuttā, visesanabhāvo ca chandādīnaṃ taṃtaṃavassayadassanavasena hotīti 『『chandasamādhi…pe… iddhipādo』』ti ettha nissayatthepi pāda-sadde upādāyaṭṭhena chandādīnaṃ iddhipādatā vuttā hoti, teneva abhidhamme uttaracūḷabhājaniye 『『cattāro iddhipādā chandiddhipādo』』tiādinā (vibha. 457) chandādīnaṃyeva iddhipādatā vuttā, pañhapucchake ca – 『『cattāro iddhipādā idha bhikkhu chandasamādhī』』tiādināva (vibha. 431) uddesaṃ katvāpi puna chandādīnaṃyeva kusalādibhāvo vibhatto. Upāyiddhipādadassanatthameva hi nissayiddhipādadassanaṃ kataṃ, aññathā catubbidhatā na hotīti ayamettha pāḷivasena atthavinicchayo. Tattha upāyiddhipādadassanatthamevāti chandādike dhure jeṭṭhake pubbaṅgame katvā nibbattitasamādhi chandādhipatisamādhīti chandādīnaṃ iddhiyā adhigamūpāyadassanaṃ upāyiddhipādadassanaṃ, tadatthameva 『『tathābhūtassa vedanākkhandho…pe… viññāṇakkhandho』』ti tattha tattha pāḷiyaṃ nissayiddhipādadassanaṃ kataṃ chandādivisiṭṭhānaṃyeva vedanākkhandhādīnaṃ adhippetattā. Evañcetaṃ sampaṭicchitabbaṃ, aññathā kevalaṃ iddhisampayuttānaṃyeva khandhānaṃ vasena iddhipādabhāve gayhamāne tesaṃ catubbidhatā na hoti visesakāraṇabhāvatoti adhippāyo.
Kecīti uttaravihāravāsino. Anibbattoti hetupaccayehi na nibbatto, na sabhāvadhammo, paññattimattanti adhippāyo. Vādamaddanatthāya hoti, abhidhamme ca āgato uttaracūḷavāroti yojanā. Cattāro iddhipādātiādi uttaracūḷavāradassanaṃ. Ime pana uttaracūḷavāre āgatā iddhipādā.
我來將這段巴利文直譯成簡體中文: 為顯示神足無混亂故說"又"等。此中"欲等"即欲定主要行。"于余神足"即于精進神足等。此中"具足精進定主要行"而二次來精進,此中前者為定殊勝,精進增上定即精進定,故第二顯示具足支。因於一切處唯二具足支即定及主要行,欲等為定殊勝,但主要行以主要語而殊勝,非以欲等故此中不說精進增上性為主要行。精進及定已殊勝住立,以具足支方式以主要行語而說故亦非說具足二精進。因由欲等殊勝定,如是由彼殊勝相應主要行及余法,故依定殊勝說四神足,而欲等殊勝性依顯示彼彼所依方式故於"欲定...等...神足"此中雖以所依義腳字依取義說欲等為神足性,由彼故於阿毗達磨後分別"四神足欲神足"等唯說欲等為神足性,于問分亦以"四神足此中比丘欲定"等作說示已,復分別唯欲等善等性。因唯為顯示方便神足故作顯示所依神足,否則無四種性,此中此依聖典方式決定義。此中"唯為顯示方便神足"即以欲等為主最上前導而生定為欲增上定,是欲等為神通證得方便之顯示為方便神足顯示,唯為彼義于彼彼聖典作所依神足顯示,因唯欲等殊勝受蘊等為所意。如是應當認可此,否則唯依神通相應蘊而取神足性時,彼等無四種性因無殊勝因性之意。 "有人"即住上寺者。"非生"即非由因緣生,非自性法,意為唯假施設。為破論故,及於阿毗達磨來後分之結合。"四神足"等為顯示後分。此等於後分所來神足。
Raṭṭhapālatthero chande sati kathaṃ nānujānissantīti sattāhāni bhattāni abhuñjitvā mātāpitaro anujānāpetvā pabbajitvā chandameva nissāya arahattaṃ pāpuṇīti āha – 『『raṭṭhapālatthero chandaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesī』』ti. Soṇattheroti sukhumālasoṇatthero. So hi āyasmā attano sukhumālabhāvaṃ acintetvā ativelaṃ caṅkamanena pādesu uṭṭhitesupi ussāhaṃ avissajjento vīriyaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi. Sambhutatthero 『『cittavato ce alamariyañāṇadassanaviseso ijjheyya, mayhaṃ ijjheyyāti cittaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi. Mogharājā 『『paññavato ce maggabhāvanā ijjheyya, mayhaṃ ijjheyyā』』ti paññāpubbaṅgamaṃ paññādhuraṃ paññājeṭṭhakaṃ katvā arahattaṃ pāpuṇīti āha 『『mogharājā vīmaṃsaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesī』』ti. Idāni nesaṃ ariyānaṃ upaṭṭhānussāhamantajātisampadaṃ nissāya rañño santike laddhavisese amaccaputte nidassanabhāvena dassetuṃ 『『tattha yathā』』tiādimāha. Ettha ca punappunaṃ chanduppādanaṃ tosanaṃ viya hotīti chandassa upaṭṭhānasadisatā vuttā, thāmabhāvato ca vīriyassa sūrattasadisatā, cintanappadhānattā cittassa mantasaṃvidhānasadisatā, yonisomanasikāra-sambhūtesu kusaladhammesu paññā seṭṭhāti vīmaṃsāya jātisampattisadisatā vuttā.
- Moggallānasuttavaṇṇanā
826.Uddhaccapakatikāti vikkhittasabhāvā, vibbhantacittāti attho. Anavaṭṭhitatāya vipphanditacittatāya vipphandamānacittā. Tucchatāya naḷo viyāti naḷo, māno, uggato naḷo etesanti unnaḷāti āha – 『『unnaḷāti…pe… vuttaṃ hotī』』ti. Capalāti cāpalyatā nāma lolabhāvo. Murāti kharavacanā, pharusavacanāti attho. Vikiṇṇavācā nāma samphappalāpinoti vuttaṃ 『『asaṃyatavacanā』』tiādi. Paṭipattidhamme pamuṭṭhā vinaṭṭhā paṭivinaṭṭhā sati etesanti muṭṭhasatīti āha – 『『naṭṭhassatino』』ti. Ubbhantacittāti samādhino abhāvena uddhacceneva uparūpari bhantacittā. Pākatindriyā abhāvitakāyatāya gāmadārakā viya pakatibhūtaindriyā. Nemo vuccati bhūmiyā baddhabhāvanimittapadeso, gambhīro nemo etassāti gambhīranemo. Suṭṭhu nikhātotiādi tassa pādassa suppatiṭṭhitabhāvadassanaṃ.
- Uṇṇābhabrāhmaṇasuttavaṇṇanā
827.Pahānatthanti anuppādapahānatthaṃ.
- Iddhādidesanāsuttavaṇṇanā
831.Abhiññāpādakaṃ catutthajjhānaṃ adhippetaṃ 『『iddhilābhāya pavattatī』』ti vacanato.
- Vibhaṅgasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 護國長老認為"有欲時如何不允許"而七日不食飯使父母允許,出家已依欲證阿羅漢故說"護國長老作欲為主生出世間法"。"輸那長老"即柔軟輸那長老。因彼具壽不思自柔軟性,雖足生瘡仍不捨勤勉,作精進為主生出世間法。三浮多長老"若有心者當成就殊勝聖智見,我當成就"而作心為主生出世間法。摩伽羅阇"若有慧者修道當成就,我當成就"而作慧前導、慧為主、慧為上而證阿羅漢故說"摩伽羅阇作觀為主生出世間法"。今為顯示彼等聖者以侍奉、勤勉、謀略、產生就依王前得殊勝大臣子為譬故說"此中如"等。此中屢屢生起欲如令喜悅故說欲如侍奉,由力性故精進如勇敢,以思惟為主故心如謀略安排,由如理作意生起諸善法中慧最勝故說觀如產生就。 目犍連經註釋 "掉舉性"即散亂自性,意為散動心。由不住立性散動心性而散動心。由空性如蘆故為蘆,慢,高起蘆彼等故為高慢故說"高慢即...等...所說"。"輕躁"即輕舉性名為動搖性。"罵"即粗語,意為惡語。"散語"名為雜語故說"不制語"等。於行法忘失壞滅彼等故為失念故說"失念者"。"散動心"即由無定故由掉舉而上上散動心。"未調根"由未修身性如村童而自然根。"尼茂"說為地繫縛相處所,深尼茂為彼故為深尼茂。"善埋"等為顯示彼足善立性。 云綱婆羅門經註釋 "為斷"即為不生斷。 神通等說示經註釋 意為神通基礎第四禪,因說"為得神通而轉起"故。 分別經註釋;
832.Chandaṃ uppādetvāti bhāvanāchandaṃ uppādetvā. Līnākāroti bhāvanācittassa layāpatti. Kosajjena vokiṇṇāpajjanaṃ vuttaṃ.
Evaṃ pasādābhāvena cittassa vikkhepāpatti, tattha pasāduppādanena yaṃ sampahaṃsanaṃ icchitabbaṃ, tassa uppādanākāraṃ dassetuṃ vuttaṃ 『『so buddhadhammasaṅghaguṇe āvajjetvā』』tiādi. Vatthukāme ārabbha vikkhitto punappunaṃ vikkhitto hotiyevāti vuttaṃ 『『anuvikkhitto』』ti. Uppathaṃ paṭipannassa cittassa daṇḍanaṭṭhena niggaṇhanaṭṭhena suttāni eva daṇḍoti suttadaṇḍo, tena suttadaṇḍena cittaṃ tajjetvā. Pañcakāmaguṇe ārabbha pavatto cittavikkhepo punappunaṃ uppajjatevāti vuttaṃ 『『anuvikkhitto anuvisaṭo』』ti.
Purepacchābhāvo kammaṭṭhānassa manasikāravasena uggahavasena vāti tadubhayaṃ dassetuṃ 『『katha』』ntiādi vuttaṃ. Atilīnādīsu catūsu ṭhānesūti atilīnātipaggahitasaṃkhittaanuvikkhittasaññitesu catūsu ṭhānesu. Tattha bhāvanaṃ anajjhogāhetvāva saṅkoco atilīnatā, ajjhogāhetvā anto saṅkoco saṃkhittatā, antosaṅkhepo atipaggahitatā, accāraddhavīriyatā anuvikkhittatā. Bahiddhā visamavitakkānubhāvanaṃ āpajjanto dvattiṃsākāravasena aṭṭhikasaññāvasena vā gahetabbanti āha – 『『sarīravasena veditabba』』nti. Tenāha 『『uddhaṃ pādatalā』』tiādi (dī. ni. 2.377; ma. ni. 1.110).
Aññamaññaṃ asaṅkarato ākirīyanti pakārato ṭhapīyantīti ākārā, bhāgāti āha – 『『yehi ākārehīti yehi koṭṭhāsehī』』ti. Liṅgīyati sallakkhīyatīti liṅgaṃ, saṇṭhānaṃ. Nimīyati niddhāretvā paricchindīyatīti nimittaṃ, upaṭṭhānaṃ. Yo bhikkhūtiādi ālokasaññaṃ yo uggaṇhāti, taṃ dassanaṃ. Aṅgaṇeti vivaṭaṅgaṇe. Ālokasaññaṃ manasikaroti rattiyaṃ. Vīriyādīsupīti yathā 『『idha bhikkhu chandaṃ uppādetvā』』ti chande vitthāranayo vutto, vīriyādīsupi eso eva vitthāranayo yojetabbo.
Pāsādakampanavaggavaṇṇanā niṭṭhitā.
-
Ayoguḷavaggo
-
Ayoguḷasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: "生起欲"即生起修習欲。"沈沒行相"即修習心墮沈沒。說由懈怠而散亂。 如是由無凈信而心墮散亂,于彼由生凈信所欲令歡喜,為顯示彼生起行相故說"彼憶念佛法僧功德"等。緣欲事散亂而再再散亂故說"隨散亂"。經如杖以責罰義以制止義對行邪路之心故為經杖,以彼經杖責心。緣五欲功德而轉起心散亂再再生起故說"隨散亂隨遍著"。 前後性依作意業處方式或依受持方式故,為顯示彼二故說"如何"等。"於過沈沒等四處"即名為過沈沒、過策勵、收縮、隨散亂之四處。此中不入修習而退縮為過沈沒,入后內退縮為收縮,內收斂為過策勵,過精進性為隨散亂。墮外不平寂思惟現前應依三十二行相或骨想方式取故說"應依身了知"。故說"上自足底"等。 由互不混亂而顯示置於故為行相,分故說"由何等行相即由何等部分"。表徵故為相,形狀。測量故為相,現起。"若比丘"等為顯示誰取光明想。"庭園"即空庭園。于夜作意光明想。"于精進等"即如"此中比丘生起欲"說欲詳細道理,于精進等亦應配此詳細道理。 樓閣動品註釋終。 鐵丸品 鐵丸經註釋
834.Iminā catumahābhūtamayenāti iminā sabbalokapaccakkhena catūhi mahābhūtehi nibbattena catumahābhūtamayena. Manomayo pana nimmitakāyo bhagavato rucivasena paresaṃ paccakkho hoti. Omātīti avamāti. Ava-pubbo hi mā-saddo sattiatthopi hotīti 『『pahoti sakkotī』』ti attho vutto. Asambhinnapadanti asādhāraṇapadaṃ aññattha anāgatattā. Kāyassa citte samodahanaṃ āropanaṃ tannissitatākaraṇañca atthato cittagatiyā pavattanamevāti āha 『『cittagatiyā pesetī』』ti.
Tattha cittagatigamanaṃ nāma cittavasena kāyassa pariṇāmanena 『『ayaṃ kāyo imaṃ cittaṃ viya hotū』』ti kāyassa cittena samānagatikatāṭhapanaṃ. Kathaṃ pana kāyo dandhapavattiko lahupavattinā cittena samānagatiko hotīti? Na sabbathā samānagatiko. Yatheva hi kāyavasena cittapariṇāmane cittaṃ sabbathā kāyena samānagatikaṃ na hoti. Na hi kadāci taṃ sabhāvasiddhena attano khaṇena avattitvā dandhavuttikassa rūpadhammassa vasena pavattituṃ sakkoti, 『『idaṃ cittaṃ ayaṃ kāyo viya hotū』』ti pana adhiṭṭhānena dandhagatikassa kāyassa anuvattanato yāva icchitaṭṭhānappatti, tāva kāyagatianulomeneva hutvā santānavasena pavattamānaṃ cittaṃ kāyagatiyā pariṇāmitaṃ nāma hoti. Evaṃ 『『ayaṃ kāyo idaṃ cittaṃ viya hotū』』ti adhiṭṭhānena pageva sukhalahusaññāya sampāditattā abhāvitiddhipādānaṃ viya dandhaṃ avattitvā yathā lahukaṃ katipayacittavāreneva icchitaṭṭhānappatti hoti, evaṃ pavattamāno kāyo cittagatiyā pariṇāmito nāma hoti, na ekacittakkhaṇeneva icchitaṭṭhānappattiyā, evañca katvā bāhāsamiñjanapasāraṇūpamāpi upacārena vinā suṭṭhutaraṃ yuttā hotīti. Aññathā dhammatāvilomatā siyā, nāpi dhammānaṃ lakkhaṇaññathattaṃ iddhibalena kātuṃ sakkā, bhāvaññathattameva pana kātuṃ sakkāti.
3-10. Bhikkhusuttādivaṇṇanā
835-842. 『『Dvinnaṃ phalāna』』nti āgatasuttaṃ sandhāya 『『dve phalāni ādiṃ katvā』』ti vuttaṃ. Sesaṃ suviññeyyameva.
Ayoguḷavaggavaṇṇanā niṭṭhitā.
Iddhipādasaṃyuttavaṇṇanā niṭṭhitā.
-
Anuruddhasaṃyuttaṃ
-
Rahogatavaggo
1-2. Paṭhamarahogatasuttādivaṇṇanā
899-900.Chattiṃsāyaṭhānesūti ajjhattaṃ kāye samudayadhammānupassī, vayo, samudayavayo, bahiddhā samudayo, vayo, samudayavayo, ajjhattabahiddhā samudayo, vayo, samudayavayadhammānupassīti nava anupassanā, tathā vedanāya citte dhammesūti evaṃ chattiṃsāya ṭhānesu. Dutiye dvādasasu ṭhānesūti kāye ajjhattaṃ bahiddhā ajjhattabahiddhā, vedanāya citte dhammesūti evaṃ dvādasasu ṭhānesu.
- Sutanusuttavaṇṇanā
901.Imāya pāḷiyāti imāya hīnattikapāḷiyā. Ime dhammā hīnā lāmakaṭṭhena. Ime dhammā majjhimā hīnapaṇītānaṃ majjhe bhavāti. Uttamaṭṭhena attappakaṭṭhena padhānabhāvaṃ nītāti paṇītā.
4-7. Paṭhamakaṇḍakīsuttādivaṇṇanā
902-905. Kaṇḍakā etissā atthīti kaṇḍakī, karamandagaccho. Osadhibhāvāpekkhāya itthiliṅganiddeso, tabbahulatāya taṃ vanaṃ 『『kaṇḍakīvana』』nteva paññāyittha. Sahassalokanti sahassacakkavāḷalokaṃ. Dasacakkavāḷasahassaṃ ekāvajjanassa āpāthaṃ āgacchati tathā ālokavaḍḍhanassa katattā.
- Ambapālivanasuttavaṇṇanā
907.Arahattabhāvadīpakanti arahattassa atthibhāvadīpakaṃ. 『『Arahattabhāvadīpika』』nti vā pāṭho.
Rahogatavaggavaṇṇanā niṭṭhitā.
- Dutiyavaggavaṇṇanā
909-
我來將這段巴利文直譯成簡體中文: "以此四大種所成"即以此一切世間現見由四大種生起的四大種所成。意生則化作身依世尊意樂而為他人現見。"能"即能勝。因以"ava"為前的"mā"字亦有能義故說"能夠能勝"之義。"不共語"即不通用語因不在他處出現。心中配合身、安置身、作依止心實際即以心道而轉起故說"以心道送"。 此中名為心道行即依心而轉變身由"此身如此心"而置身與心同道。然而如何遲緩轉起之身與速疾轉起之心成同道?非一切同道。如依身而轉變心時,心非一切與身同道。因不能不以自性成就自剎那而依遲緩轉起色法方式轉起,然由"此心如此身"決意而隨順遲緩行身,乃至到達所欲處,隨順身道而以相續方式轉起之心名為轉變為身道。如是由"此身如此心"決意而預先成就輕安想故,不如未修神足者遲緩轉起,如輕快僅以些許心剎那即到達所欲處,如是轉起之身名為轉變為心道,非由一心剎那到達所欲處。如是作已,屈臂伸臂譬喻亦無需方便而更為相應。否則應違法性,亦不能以神通力改變諸法相,但能改變性。 3-10. 比丘經等註釋 835-842. "二果"依已來經故說"以二果為始"。余易了知。 鐵丸品註釋終。 神足相應註釋終。 阿那律相應 獨處品 1-2. 第一獨處經等註釋 899-900. "於三十六處"即于內身觀生法、滅法、生滅法,于外生、滅、生滅,于內外觀生法、滅法、生滅法,如是九種隨觀,如是于受、心、法,如是於三十六處。第二"於十二處"即于身內外內外,于受、心、法,如是於十二處。 善聞經註釋 "由此文"即由此下等文。此等法由下劣義故下。此等法由在下上之中故中。由最上義自勝義而至主要性故上。 4-7. 第一刺林經等註釋 902-905. 有刺為刺,謂迦藍摩灌木。依藥物性而作女性語,因多有彼故彼林即名為"刺林"。"千世界"即千輪圍世界。十千輪圍現於一思維由如是增廣光明所作故。 庵婆波利林經註釋 "顯阿羅漢性"即顯有阿羅漢性。或讀作"阿羅漢性顯示"。 獨處品註釋終。 第二品註釋 909-<.Assistant>
922.Dasabalañāṇanti dasavidhabalañāṇaṃ. Ekadesenāti padesavasena. Sāvakānampi attano abhinīhārānurūpaṃ ñāṇaṃ pavattatīti te kālapadesavasena ceva yathāparicayasattapadesavasena ca ṭhānānīti jānanti, sammāsambuddhānaṃ pana anantañāṇatāya sabbattheva appaṭihatameva ñāṇanti āha – 『『sabbaññubuddhānaṃ panā』』tiādi. Etaṃ dasabalañāṇaṃ anantavisayattā nippadesaṃ anūnatāya sabbākāraparipūraṃ.
Dutiyavaggavaṇṇanā niṭṭhitā.
Anuruddhasaṃyuttavaṇṇanā niṭṭhitā.
-
Jhānasaṃyuttavaṇṇanā
-
Jhānasaṃyuttaṃ suviññeyyameva, missakanti vadanti.
Jhānasaṃyuttavaṇṇanā niṭṭhitā.
-
Ānāpānasaṃyuttaṃ
-
Ekadhammavaggo
-
Ekadhammasuttavaṇṇanā
977.Etthāti etasmiṃ paṭhamasutte. Vuttameva, tasmā tattha vuttanayeneva veditabbanti adhippāyo.
- Ariṭṭhasuttavaṇṇanā
982.No-saddo pucchāyaṃ, tasmā nūti iminā samānatthoti āha 『『bhāvetha nū』』ti. Kāmacchandoti vatthukāmesu icchāti āha 『『pañcakāmaguṇikarāgo』』ti. Dvādasasu āyatanadhammesu saparasantatipariyāpannesu. Iminā kāmacchandappahānakittanena paṭighasaññāpaṭivinayakittanena ca anāgāmimaggaṃ katheti pañcorambhāgiyasaññojanasamucchedassa byākatattā. Vipassanaṃ dassentoti 『『vipassanaṃ anuyuñjathā』』ti dassento.
-
Padīpopamasuttavaṇṇanā
-
『『Neva kāyopi kilamati na cakkhūnī』』ti aṭṭhakathāyaṃ paduddhāro kato. 『『Kāyopi kilamati, cakkhūnipi vihaññantī』』ti vatvā yattha yathā hoti, tāni dassetuṃ 『『dhātukammaṭṭhānasmiṃ hī』』tiādi vuttaṃ. Cakkhūni phandanti kilamantītiādi ativelaṃ upanijjhāyane hotīti katvā vuttaṃ. Imasmiṃ pana kammaṭṭhāneti ānāpānakammaṭṭhāne. Evamāhāti 『『bhikkhu cepi ākaṅkheyya, neva kāyo kilameyyā』』ti evamāha.
Labbhatīti aṭṭhakathādhippāye ṭhatvā vuttaṃ, parato āgatena theravādena so anicchito. Na hi tārakarūpamuttāvaḷikādisadisaṃ nimittūpaṭṭhānākāramattaṃ khaṇamattaṭṭhāyinaṃ kasiṇanimittesu viya ugghāṭanaṃ kātuṃ sakkoti. Tenāha 『『na labbhatevā』』ti. Ānisaṃsadassanatthaṃ gahito, ānāpānassatisamādhismiṃ siddhe ayaṃ guṇo sukheneva ijjhatīti. Yasmā bhikkhūti imasmiṃ vāre nāgatanti yathā purimavāre 『『bhikkhu cepi ākaṅkheyyā』』ti āgataṃ, evaṃ idha 『『bhāvite kho, bhikkhave, ānāpānassatisamādhimhī』』ti āgatavāre bhikkhuggahaṇamakataṃ, tasmā 『『so』』ti na vuttaṃ.
- Vesālīsuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: "十力智"即十種力智。"依一分"即依部分。聲聞亦依自誓願相應而智轉起故,彼等依時分及如所習眾生分而知處,但正等覺由無量智故於一切處智無礙故說"但諸正等覺"等。此十力智由無量境故無餘,由無缺故一切行相圓滿。 第二品註釋終。 阿那律相應註釋終。 禪相應註釋 禪相應易了知,說為雜。 禪相應註釋終。 入出息相應 一法品 一法經註釋 "此中"即於此第一經。已說,故應如彼所說道理了知之意。 阿梨咤經註釋 "no"字于問,故與"nū"同義故說"應修習否"。"欲貪"即於事欲之慾故說"五欲功德之貪"。於十二處法中攝自他相續。由此說斷欲貪、說除瞋想而說阿那含道因說斷五下分結。"顯示觀"即顯示"修習觀"。 燈喻經註釋 "身不疲、眼不損"于註釋作語句解說。說"身疲、眼損"已,為顯示何處如何故說"于界業處"等。說眼動疲等由過分觀察而有故說。"於此業處"即于入出息業處。"如是說"即如是說"若比丘欲,身不應疲"。 "可得"依註釋意趣而說,由後來長老說不欲彼。因不能如星相珠鬘等相現起行相僅住剎那而如遍處相作解脫。故說"全不可得"。為顯示功德而取,于入出息定成就時此功德自易成就。"因比丘"於此段未來故如前段來"若比丘欲"故,於此"諸比丘,修習入出息定時"來段未作比丘取故不說"彼"。 毗舍離經註釋
985.Pākāraparikkhepavaḍḍhanenāti pākāraparikkhepena bhūmiyā vaḍḍhanena. Rājagahasāvatthiyo viya idampi ca nagaraṃ…pe… sabbākāravepullataṃ pattaṃ. Anekapariyāyenāti ettha pariyāyasaddo kāraṇavacanoti āha 『『anekehi kāraṇehī』』ti, ayaṃ kāyo aviññāṇakopi saviññāṇakopi evampi asubho evampi asubhoti nānāvidhehi kāraṇehīti attho. Asubhākārasandassanappavattanti kesādivasena tatthāpi vaṇṇādito asubhākārassa sabbaso dassanavasena pavattaṃ. Kāyavicchandanīyakathanti attano parassa ca karajakāye vicchandanuppādanakathaṃ. Muttaṃ vātiādinā byatirekamukhena kāyassa amanuññataṃ dasseti. Tattha ādito tīhi padehi adassanīyatāya asārakatāya ca, majjhe catūhi duggandhatāya, ante ekena lesamattenapi manuññatābhāvamassa dasseti. Atha khotiādinā anvayato sarūpeneva amanuññatāya dassanaṃ. 『『Kesalomādī』』ti saṅkhepato vuttamatthaṃ vibhāgena dassetuṃ 『『yepī』』tiādi vuttaṃ.
Vaṇṇentoti vitthārento. Asubhāyāti asubhamātikāya. Phātikammanti bahulīkāro. Kilesacorehi anabhibhavanīyattā jhānaṃ 『『cittamañjūsa』』nti vuttaṃ. Nissāyāti pādakaṃ katvā.
Apare pana 『『tasmiṃ kira addhamāse na koci buddhaveneyyo ahosi, tasmā bhagavā evamāha – 『icchāmahaṃ, bhikkhave』tiādī』』ti vadanti. Pare kirāti kira-saddo arucisaṃsūcanattho. Tenāha 『『idaṃ pana icchāmatta』』nti.
Anekakāraṇasammissoti ettha kāraṇaṃ nāma kāyassa asuciduggandhajegucchapaṭikūlatāva. Sabbamakaṃsūti puthujjanā nāma sāvajjepi tattha anavajjasaññino hutvā karaṇakārāpanasamanuññatābhedaṃ sabbaṃ pāpaṃ akaṃsu . Kāmaṃ dasānussatiggahaṇeneva ānāpānassati gahitā, sā pana tattha sannipatitabhikkhūsu bahūnaṃ sappāyā sātthikā ca, tasmā puna gahitā. Tathā hi bhagavā tameva kammaṭṭhānaṃ imasmiṃ sutte kathesi. Āhāre paṭikūlasaññā asubhakammaṭṭhānasadisā, cattāro pana āruppā ādikammikānaṃ ayogyāti tesaṃ idha aggahaṇaṃ daṭṭhabbaṃ.
Vesāliṃ upanissāyāti vesālīnagaraṃ gocaragāmaṃ katvā. Muhuttenevāti satthari saddhamme ca gāravena upagatabhikkhūnaṃ vacanasamanantarameva uṭṭhahiṃsūti katvā vuttaṃ. Buddhakāle kira bhikkhū bhagavato sandesaṃ sirasā sampaṭicchituṃ ohitasotā viharanti.
Ānāpānapariggāhikāyāti assāsapassāse pariggaṇhanavasena pavattāya satiyā. Sampayutto samādhīti tāya sampayuttaaññamaññapaccayabhūtāya uppanno samādhi. Ānāpānassatiyaṃ vā samādhīti iminā upanissayapaccayasabhāvampi dasseti, ubhayatthāpi sahajātādīnaṃ sattannampi paccayānaṃ vasena paccayabhāvaṃ dasseti. 『『Yathāpaṭipannā me sāvakā cattāro satipaṭṭhāne bhāventī』』tiādīsu uppādanavaḍḍhanaṭṭhena bhāvanāti vuccatīti tadubhayavasena atthaṃ dassento 『『bhāvitoti uppādito vaḍḍhito vā』』ti āha. Tattha bhāvaṃ vijjamānataṃ ito gatoti bhāvito, uppādito paṭiladdhamattoti attho. Uppanno pana laddhāsevano bhāvito, paguṇabhāvaṃ āpādito vaḍḍhitoti attho. Bahulīkatoti bahulaṃ pavattito. Tena āvajjanādivasībhāvappattimāha. Yo hi vasībhāvamāpādito, so icchiticchitakkhaṇe samāpajjitabbato punappunaṃ pavattissati. Tena vuttaṃ 『『punappunaṃ kato』』ti. Yathā 『『idheva, bhikkhave, samaṇo (ma. ni. 1.139; a. ni. 4.241), vivicceva kāmehī』』ti (dī. ni. 1.226; ma. ni. 1.271; saṃ. ni. 2.152; a. ni.
我來將這段巴利文直譯成簡體中文: "以圍墻圍繞增長"即以圍墻圍繞而地增長。如王舍城、舍衛城,此城亦...等...達一切行相圓滿。"以多種方式"此中"方式"字為因義故說"以多種因",此身無識或有識如是不凈如是不凈以種種因之義。"轉起顯示不凈相"即依發等於彼中亦依色等而遍顯示不凈相方式而轉起。"令厭離身之語"即生起厭離自他所生身之語。由"尿等"以遮余門顯示身不可意。此中以初三句顯示不可見性及無實性,以中四句顯示惡臭性,以後一句顯示毫無可意性。"然後"等以順理直接顯示不可意性。"發毛等"略說之義為顯分別故說"若"等。 "說"即廣說。"不凈"即不凈綱目。"增廣"即倍增。由煩惱賊不能勝故禪稱為"心箱"。"依"即作基礎。 其他人說"據說彼半月無佛所化眾生,故世尊如是說'諸比丘,我欲'等"。"別人據說"中"據說"字表示不贊同。故說"此唯欲"。 "混雜多種因"此中因即身不凈惡臭可厭可惡性。"一切作"即凡夫于有罪亦作無罪想而作令作可意性一切惡。雖以取十隨念而攝入出息念,但彼於此集會比丘中多人適宜有益,故再取。如是世尊於此經說唯彼業處。食厭想如不凈業處,但四無色于初業者不適故應知此中不取彼等。 "依毗舍離"即以毗舍離城為行境村。"即刻"即由於正法師敬重而來比丘言語即刻即起故說。據說佛時比丘以頭受持世尊教敕而住。 "遍取入出息"即依遍取入出息方式而轉起之念。"相應定"即與彼相應互為緣而生定。"或於入出息念定"以此亦顯示親依緣性,於二俱顯示俱生等七緣方式之緣性。如"我聲聞如是行者修四念處"等中由生起增長義說修習故,顯示彼二方式義而說"修習即生起或增長"。此中"修習"即由此去于狀態存在性,意為生起僅獲得。已生而得練習為修習,意為作熟練性而增長。"多作"即多轉起。以此說達自在轉向等。因達自在者于欲欲剎那得入故將再再轉起。故說"再再作"。如"諸比丘,於此沙門","即離欲"等
4.123) ca evamādīsu paṭhamapade vutto eva-saddo dutiyādīsupi vuttoyeva hoti, evamidhāpīti āha 『『ubhayattha evasaddena niyamo veditabbo』』ti. Ubhayattha niyamena laddhaguṇaṃ dassetuṃ 『『ayaṃ hī』』tiādi vuttaṃ.
Asubhakammaṭṭhānanti asubhārammaṇaṃ jhānamāha. Tañhi asubhesu yogakammabhāvato yogino sukhavisesānaṃ kāraṇabhāvato ca 『『asubhakammaṭṭhāna』』nti vuccati. Kevalanti iminā ārammaṇaṃ nivatteti. Paṭivedhavasenāti jhānapaṭivedhavasena. Jhānañhi bhāvanāvisesena ijjhantaṃ attano visayaṃ paṭivijjhantameva pavattati yathāsabhāvato paṭivijjhiyati cāti paṭivedhoti vuccati. Oḷārikārammaṇattāti bībhacchārammaṇattā. Paṭikūlārammaṇattāti jigucchitabbārammaṇattā. Pariyāyenāti kāraṇena, lesantarena vā. Ārammaṇasantatāyāti anukkamena vicitabbataṃ pattārammaṇassa paramasukhumataṃ sandhāyāha. Santehi sannisinne ārammaṇe pavattamāno dhammo sayampi sannisinnova hoti. Tenāha 『『santo vūpasanto nibbuto』』ti, nibbutasabbapariḷāhoti attho. Ārammaṇasantatāya tadārammaṇānaṃ dhammānaṃ santatā lokuttaradhammārammaṇāhi paccavekkhaṇāhi veditabbā.
Nāssa santapaṇītabhāvāvahaṃ kiñci secananti asecanako. Asecanakattā anāsittako, anāsittakattā eva abbokiṇṇo, asammisso parikammādinā. Tato eva pāṭiyekko visuṃyeveko. Āveṇiko asādhāraṇo. Sabbametaṃ sarasato eva santabhāvaṃ dassetuṃ vuttaṃ, parikammaṃ vā santabhāvanimittaṃ. Parikammanti ca kasiṇakaraṇādinimittuppādapariyosānaṃ, tādisaṃ ettha natthīti adhippāyo. Tadā hi kammaṭṭhānaṃ nirassādattā asantaṃ appaṇītaṃ siyā. Upacāre vā natthi ettha santatāti yojanā. Yathā upacārakkhaṇe nīvaraṇādivigamena aṅgapātubhāvena ca paresaṃ santatā hoti, na evamimassa. Ayaṃ pana ādisamannā…pe… paṇīto cāti yojanā. Kecīti uttaravihāravāsino. Anāsittakoti upasecanena anāsittako. Tenāha – 『『ojavanto』』ti ojavantasadisoti attho. Madhuroti iṭṭho. Cetasikasukhapaṭilābhasaṃvattanaṃ tikacatukkajjhānavasena, upekkhāya vā santabhāvena sukhagatikattā sabbesampi jhānānaṃ vasena veditabbaṃ. Jhānasamuṭṭhānapaṇītarūpaphuṭṭhasarīratāvasena pana kāyikasukhapaṭilābhasaṃvattanaṃ daṭṭhabbaṃ, tañca kho jhānato vuṭṭhitakāle. Imasmiṃ pakkhe 『『appitappitakkhaṇe』』ti idaṃ hetumhi bhummavacanaṃ daṭṭhabbaṃ.
Avikkhambhiteti jhānena sakasantānato anīhate appahīne. Akosallasambhūteti akosallaṃ vuccati avijjā, tato sambhūte. Avijjāpubbaṅgamā hi sabbe pāpadhammā. Khaṇenevāti attano pavattikkhaṇeneva. Antaradhāpetīti ettha antaradhāpanaṃ vināsanaṃ, taṃ pana jhānakattukaṃ idhādhippetanti pariyuṭṭhānappahānaṃ hotīti āha – 『『vikkhambhetī』』ti. Vūpasametīti visesena upasameti. Visesena upasamanaṃ pana sammadeva upasamanaṃ hotīti āha 『『suṭṭhu upasametī』』ti. Sāsanikassa jhānabhāvanā yebhuyyena nibbedhabhāgiyā hotīti āha 『『nibbedhabhāgiyattā』』ti. Ariyamaggassa pādakabhūto ayaṃ samādhi anukkamena vaḍḍhitvā ariyamaggabhāvaṃ upagato viya hotīti āha 『『anupubbena ariyamaggavuḍḍhippatto』』ti. Ayaṃ panattho virāganirodhapaṭinissaggānupassanānaṃ vasena sammadeva yujjati. Sesaṃ suviññeyyameva.
- Kimilasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 4.123 等如是諸處,第一句所說"eva"字于第二等句亦說,如是於此亦然故說"應知二處皆以eva字限定"。為顯示二處限定所得功德故說"因此"等。 "不凈業處"即說不凈所緣禪。因彼于不凈為瑜伽業性,為瑜伽者樂勝因性故說"不凈業處"。"唯"以此遮遣所緣。"依通達"即依禪通達。因禪由修習勝而成就,轉起時通達自境,亦依自性而通達故說通達。"由粗所緣"即由可厭所緣。"由可厭所緣"即由可惡所緣。"由方便"即由因或別理。"由所緣寂靜"即說依次觀察而到達所緣最微細性。于寂靜所緣轉起之法自亦寂靜。故說"寂靜、止息、寂滅",意為滅一切熱惱。由所緣寂靜應依出世法所緣觀察了知彼所緣諸法寂靜性。 無需新增任何令其寂靜勝性故為無新增。由無新增故非澆灌,由非澆灌故即無雜,不混合加行等。由彼故即分別為各自。獨特為不共。一切此等為顯示由自性即寂靜性而說,或加行為寂靜相。加行即作遍處等乃至生相,意為此中無如是。因彼時業處由無喜味故應非寂靜非勝。或近行中此無寂靜性之結合。如近行剎那由遠離蓋等、支現起而他寂靜性,此不如是。此初相應...等...及勝之結合。"有人"即住上寺者。"無新增"即無新增澆灌。故說"有味"意為如有味。"甘"即可意。應由三四禪方式,或由舍寂靜性為樂性故依一切禪方式了知轉起心樂獲得。但應依禪生勝色觸身性見轉起身樂獲得,而彼于出禪時。於此分"已入入剎那"此應見為因位格。 "未鎮伏"即未由禪于自相續拔除未斷。"由非善巧生"即非善巧說為無明,由彼生。因一切惡法以無明為前導。"即剎那"即以自轉起剎那。"令消失"此中消失為滅,而彼以禪為作者此中所欲故為斷現行故說"鎮伏"。"止息"即殊勝止息。但殊勝止息為善止息故說"善止息"。聖弟子禪修多為通達分故說"由通達分性"。此定為聖道基礎,漸次增長似達聖道性故說"次第達聖道增長"。但此義依離貪、滅、舍遣隨觀方式善成立。余易了知。 企米羅經註釋
986.Theroti ānandatthero. Ayaṃ desanāti 『『kathaṃ vibhāvito nu kho kimilā』』tiādinā pavattā desanā. Kāyaññataranti rūpakāye aññatarakoṭṭhāse. Evanti yathā ānāpānaṃ anussaranto bhikkhu kāye kāyānupassī jāto, evaṃ sabbattha vāresu vedanānupassītiādi attho veditabbo.
Desanāsīsanti desanāpadesaṃ. Manasikārapadesena vedanā vuttāti taṃ sabbaṃ sarūpato aññāpadesato apadisati. Yatheva hītiādinā tattha nidassanaṃ dasseti. Cittasaṅkhārapadadvayeti 『『cittasaṅkhārapaṭisaṃvedī passambhayaṃ cittasaṅkhāra』』nti etasmiṃ padadvaye.
Evaṃ santepīti pītimanasikāracittasaṅkhārapadesena yadi vedanā vuttā, evaṃ santepi. Esā yathāvuttā vedanā ārammaṇaṃ na hoti. Vedanārammaṇā ca anupassanā, tasmā vedanānupassanā na yujjati. Yadi evaṃ mahāsatipaṭṭhānādīsu 『『vedanā vediyatī』』ti vuttaṃ, taṃ kathanti āha – 『『mahāsatipaṭṭhānādīsupī』』tiādi. Tattha sukhādīnaṃ vatthunti sukhādīnaṃ uppattiyā vatthubhūtaṃ rūpasaddādiṃ ārammaṇaṃ katvā vedanā vediyati, na puggalo puggalasseva abhāvato. Vedanāppavattiṃ upādāya nissāya yathā 『『puggalo vedanaṃ vediyatī』』ti vohāramattaṃ hoti. Evaṃ idhāpi vedanāya assāsapassāse ārabbha pavatti, tathā pavattamanasikārasīsena 『『vedanāsu vedanānupassī bhikkhu tasmiṃ samaye viharatī』』ti vutto. Taṃ sandhāyāti taṃ vedanāya ārammaṇabhāvaṃ sandhāya . Ādīnaṃ padānaṃ. Etassa 『『vedanānupassanā na yujjatī』』ti vuttaanuyogassa.
Sappītike dve jhāne samāpajjatīti pītisahagatāni paṭhamadutiyajjhānāni paṭipāṭiyā samāpajjati. Tassāti tena. Paṭisaṃviditasaddāpekkhāya hi kattuatthe etaṃ sāmivacanaṃ. Samāpattikkhaṇeti samāpajjanakkhaṇe. Jhānapaṭilābhenāti jhānena samaṅgībhāvena. Ārammaṇatoti ārammaṇamukhena tadārammaṇajhānapariyāpannā pīti paṭisaṃviditā hoti, ārammaṇassa paṭisaṃviditattāti vuttaṃ hoti. Yathā nāma sappapariyesanaṃ carantena tassa āsaye paṭisaṃvidite sopi paṭisaṃvidito hoti mantāgadabalena tassa gahaṇassa sukarattā, evaṃ pītiyā āsayabhūte ārammaṇe paṭisaṃvidite sā pīti paṭisaṃviditāva hoti salakkhaṇato sāmaññalakkhaṇato ca tassā gahaṇassa sukarattā. Vipassanakkhaṇeti vipassanāpaññāya tikkhavisadabhāvappattāya visayato dassanakkhaṇe. Lakkhaṇappaṭivedhenāti pītiyā salakkhaṇassa sāmaññalakkhaṇassa ca paṭivijjhanena. Yañhi pītiyā visesato sāmaññato ca lakkhaṇaṃ, tasmiṃ vidite sā yāthāvato viditā eva hoti. Tenāha 『『asammohato pīti paṭisaṃviditā hotī』』ti.
我來將這段巴利文直譯成簡體中文: "長老"即阿難長老。"此說法"即以"企米羅,如何修習"等而轉起之說法。"身一分"即色身一分位。"如是"即如憶念入出息比丘成為于身隨觀身,如是一切處分應知為于受隨觀受等義。 "說法標名"即說法標示。"依作意標示說受"即標示彼一切自性及他標示。"如是"等以此顯示彼示例。"心行二句"即"覺知心行、令輕安心行"此二句。 "雖如是"即依喜、作意、心行標示若說受,雖如是。此如所說受非所緣。而隨觀以受為所緣,故受隨觀不相應。若如是大念處等說"覺受",彼云何?故說"于大念處等"等。此中"樂等事"即以樂等生起事的色聲等所緣而覺受,非人因無有人故。依受轉起而如"人覺受"唯為言說。如是於此亦由受緣入出息轉起,如是轉起作意標名說"比丘彼時住于受隨觀受"。"依彼"即依彼受所緣性。"等"句。此"受隨觀不相應"所說質難。 "入有喜二禪"即次第入與喜俱行初禪、第二禪。"彼"即由彼。因期待覺知音故此屬格為作者義。"入定剎那"即入住剎那。"由得禪"即由具足禪。"由所緣"即由所緣門而覺知彼所緣禪攝喜,意為由覺知所緣故說。如尋求蛇者由覺知彼住處亦覺知彼,因依咒藥力捉取彼易故,如是由覺知喜住處所緣亦覺知彼喜,因由自相共相捉取彼易故。"觀剎那"即觀慧達銳利明晰性由境顯示剎那。"由通達相"即由通達喜自相及共相。因喜任何別相及共相,由知彼故如實知彼。故說"由無癡而覺知喜"。
Idāni tamatthaṃ pāḷiyā eva vibhāvetuṃ 『『vuttañheta』』ntiādimāha. Tattha dīghaṃ assāsavasenāti dīghassa assāsassa ārammaṇabhūtassa vasena. Pajānato sā pīti paṭisaṃviditā hotīti sambandho. Cittassa ekaggataṃ avikkhepaṃ pajānatoti jhānapariyāpannaṃ 『『avikkhepo』』ti laddhanāmaṃ cittassekaggataṃ taṃsampayuttāya paññāya pajānato. Yathā hi ārammaṇamukhena pīti paṭisaṃviditā hoti, evaṃ taṃsampayuttadhammāpi ārammaṇamukhena paṭisaṃviditā eva hontīti. Sati upaṭṭhitā hotīti dīghaṃ assāsavasena jhānasampayuttā sati tasmiṃ ārammaṇe upaṭṭhitā ārammaṇamukhena jhānepi upaṭṭhitā nāma hoti. Tāya satiyāti evaṃ upaṭṭhitāya tāya satiyā yathāvuttena tena ñāṇena suppaṭividitattā ārammaṇassa tassa vasena tadārammaṇā sā pīti paṭisaṃviditā hoti. Dīghaṃ passāsavasenātiādīsupi imināva nayena attho veditabbo. Tena vuttaṃ 『『eteneva nayena avasesapadānipi atthato veditabbānī』』ti.
Yathevātiādīsu ayaṃ saṅkhepattho – jhānapaṭilābhena yathā ārammaṇato pītiādayo paṭisaṃviditā honti tena vinā tesaṃ appavattanato. Evaṃ jhānasampayuttena taṃpariyāpannena vedanāsaṅkhātamanasikārapaṭilābhena ārammaṇato vedanā paṭisaṃviditā hoti aruṇuggamena viya sūriyassa tena vinā vedanāya appavattanato. Tasmā vuttanayena atisayappavatti vedanā suppaṭividitā, tasmā suvuttametanti pubbe vuttacodanaṃ nirākaroti.
Ārammaṇeti assāsapassāsanimittaṃ vadati. Cittānupassīyeva nāmesa hoti asammohato cittassa paṭisaṃviditattā. Tenāha 『『tasmā』』tiādi. Cittapaṭisaṃviditavasenāti ādi-saddena itarā tissopi cittānupassanā saṅgaṇhāti.
Soti dhammānupassanaṃ anuyutto bhikkhu. Yaṃ taṃ pahānaṃ pahāyakañāṇaṃ. Paññāyāti aparāya vipassanāpaññāya aniccavirāgādito disvā duvidhāyapi ajjhupekkhitā hoti. Idañhi catukkanti aniccānupassanādivasena vuttaṃ catukkaṃ. Tassāpi dhammānupassanāya. Pajahatīti pahānanti āha 『『niccasaññaṃ…pe… pahānakarañāṇaṃ adhippeta』』nti. Vipassanāparamparanti paṭipāṭiyā vipassanamāha. Pathapaṭipannaṃ ajjhupekkhatīti majjhimāya paṭipattiyā sammadeva vīthipaṭipannaṃ bhāvanācittaṃ paggahaniggahānaṃ akaraṇena ajjhupekkhati. Ekato upaṭṭhānanti yasmā majjhimasamathavīthinātivattiyā tattha ca pakkhandanena indriyānaṃ ekarasabhāvena, tatramajjhattatāya bhāvato avisesaṃ ekaggabhāvūpagamanena ekantato upaṭṭhāti, tasmā na tattha kiñci kātabbanti ajjhupekkhati. Tatthāti evaṃ ajjhupekkhane. Sahajātānampi ajjhupekkhanā hoti tesaṃ pavattanākārassa ajjhupekkhanato. 『『Paññāya disvā』』ti vuttattā ārammaṇaajjhupekkhanā adhippetā. Na kevalaṃ nīvaraṇādidhamme ajjhupekkhitā, atha kho abhijjhā …pe… paññāya disvā ajjhupekkhitā hotīti yojanā.
Paṃsupuñjaṭṭhāniyassa kilesassa uppattiṭṭhānadassanatthaṃ 『『catumahāpatho viya cha āyatanāni』』icceva vuttaṃ. Kāyādayo cattāro ārammaṇasatipaṭṭhānā. Catūsu ārammaṇesūti kāyādīsu catūsu ārammaṇesu pavattācattāro satipaṭṭhānā paṃsupuñjaṭṭhāniyassa kilesassa upahananato.
Ekadhammavaggavaṇṇanā niṭṭhitā.
- Dutiyavaggo
1-2. Icchānaṅgalasuttādivaṇṇanā
987-
我來將這段巴利文直譯成簡體中文: 今為以聖典顯示彼義故說"因說"等。此中"依長入息"即依作所緣長入息。"了知者彼喜覺知"為結合。"了知心一境性無散亂"即以相應慧了知禪攝得名"無散亂"心一境性。如由所緣門覺知喜,如是由所緣門亦覺知彼相應諸法。"念現起"即依長入息禪相應念于彼所緣現起,由所緣門于禪亦名現起。"由彼念"即由如是現起彼念,由如所說彼智善覺知所緣故,依彼力彼所緣彼喜覺知。于"依長出息"等亦應以此理了知義。故說"依此理應知余句義"。 于"如是"等此略義:由得禪如由所緣覺知喜等,因無彼不轉起。如是由禪相應彼攝受唸作意獲得由所緣覺知受,如由日出覺知日,因無彼受不轉起。故依所說理殊勝轉起受善覺知,故善說此而遮除前所說難。 "所緣"說入出息相。"唯名隨觀心"由無癡覺知心故。故說"是故"等。"依覺知心"等字攝其餘三種隨觀心。 "彼"即隨觀法之比丘。"所斷"即斷智。"由慧"即由后觀慧見無常離貪等,由二者皆舍。"此四句"即說依無常隨觀等四句。"彼"亦法隨觀。"斷"故說"意為斷常想...等...斷智"。"觀次第"說次第觀。"舍已行道"即以中道正行於道之修心由無策勵抑制而舍。"一處現起"因由中止道不超越及於彼趣入故由諸根一味性,由生於彼平等故無差別趣一境性故一向現起,故於彼無所作而舍。"此中"即如是于舍。由舍轉起行相故亦有舍俱生。由說"以慧見"故意為舍所緣。不僅舍蓋等法,而且見貪...等...以慧而舍之結合。 為顯示煩惱生起處故說"如四衢道,如是六處"。身等四為所緣念處。"於四所緣"即身等四所緣轉起四念處由損害如塵堆煩惱故。 一法品註釋竟。 第二品 1-2. 一奢能伽羅經等註釋 987-
988.Kasmātiādi vihārasamāpattiācikkhaṇe kāraṇaṃ vibhāvetuṃ āraddhaṃ.
Eva-vākāroti eva-kāro vā-kāro ca. Ekantasantattā ekantena santamanasikārabhāvato. Sekkhavacaneneva tesaṃ sikkhitabbassa atthibhāve siddhepi sikkhitabbarahitesu tesupi sekkhapariyāyassa vuccamānattā sikkhitabbasaddena sekkhe visesetvā vuttā. Āsavakkhayatthaṃ sikkhitabbassa abhāvepi diṭṭhadhammasukhavihāratthaṃ jhānādisikkhanena vinā sikkhitabbābhāvā 『『asekkhā nāmā』』ti vuttā. Buddhānaṃ pana sabbaso sammadeva pariniṭṭhitasikkhattā 『『sikkhāmī』』ti na vuttaṃ. Ānāpānajjhānaphalasamāpatti tathāgatavihāro.
3-10. Paṭhamaānandasuttādivaṇṇanā
989-996.Aniccādivasenāti aniccadukkhānattavasena. Pavicinati pakārehi vicinati. Nikkilesāti apagatakilesā vikkhambhitakilesā. Pītisambojjhaṅgo, passaddhisambojjhaṅgoti pāṭho.
Yāya anosakkanaṃ anativattanañca hoti, ayaṃ tatramajjhattupekkhā majjhattākāroti vuttā. Ekacittakkhaṇikāti ekacittuppādapariyāpannattā.
Cattunnaṃ catukkānaṃ vasena soḷasakkhattukā. Ānāpānasannissayena pavattattā ārammaṇavasena pavattā ānāpānārammaṇāpi aparabhāge sati ānāpānassatīti pariyāyena vattabbataṃ arahatīti 『『ānāpānassati missakā kathitā』』ti vuttaṃ. Ānāpānamūlakāti ānāpānasannissayena pavattā satipaṭṭhānā. Tesaṃ mūlabhūtāti tesaṃ satipaṭṭhānānaṃ mūlakāraṇabhūtā. Bojjhaṅgamūlakāti bojjhaṅgapaccayabhūtā. Tepi bojjhaṅgāti ete vīsati satipaṭṭhānahetukā bojjhaṅgā. Vijjāvimuttipūrakāti tatiyavijjāya tassa phalassa ca paripūraṇavasena pavattā bojjhaṅgā. Phalasampayuttāti catutthaphalasampayuttā, catubbidhaphalasampayuttā vā.
Dutiyavaggavaṇṇanā niṭṭhitā.
Ānāpānasaṃyuttavaṇṇanā niṭṭhitā.
-
Sotāpattisaṃyuttaṃ
-
Veḷudvāravaggo
-
Cakkavattirājasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 988.. "何故"等為顯示說示住處及定之因緣而開始。 "eva及vā音"即eva音及vā音。"一向寂靜"因一向寂靜作意性。雖由"有學"言即成就彼等有當學,于無當學彼等亦說有學譬喻,故以當學音區別說有學。雖為漏盡無當學,由無離禪等當學為現法樂住故說"名為無學"。諸佛則由一切正圓滿學故不說"我學"。入出息禪果定為如來住。 3-10. 第一阿難經等註釋 989-996.. "依無常等"即依無常、苦、無我。"簡擇"即以種種簡擇。"離垢"即遠離煩惱、鎮伏煩惱。讀作"喜覺支、輕安覺支"。 由彼不退不過故,此于彼處舍平等性說為平等性。"一心剎那"因攝於一心生起。 依四組四故十六次。由依入出息轉起故依所緣轉起,后亦以入出息為所緣念,由譬喻應說故說"說入出息念雜"。"以入出息為根"即依入出息轉起之念處。"為彼等根本"即為彼等念處根本因。"以覺支為根"即為覺支因。"彼等覺支"即此二十由念處為因之覺支。"圓滿明解脫"即依圓滿第三明及彼果而轉起之覺支。"相應果"即相應第四果,或相應四種果。 第二品註釋竟。 入出息相應註釋竟。 預流相應 竹門品 轉輪王經註釋
997.Anuggahagarahaṇesunipātoti anuggaṇhanagarahatthajotako nipāto. Kimettha anuggaṇhāti, kiṃ vā garahatīti āha 『『catunna』』ntiādi. Tattha anuggaṇhanto anucchavikaṃ katvā gaṇhanto. Garahanto nindanto. Issarasīlo issaro, tassa bhāvo issariyaṃ, pabhutā. Adhīnaṃ pati adhipati, tassa bhāvo ādhipaccaṃ, sāmibhāvoti āha – 『『issariyādhipacca』』ntiādi. Anantakānīti antarahitāni.
Aveccappasādenāti vatthuttayassa guṇe yāthāvato avecca pavisitvā pasādo. So pana kenaci calanarahitoti āha 『『acalappasādenā』』ti. Maggenāti ariyamaggena. Āgatappasādo tassa adhigamena laddhappasādo. Apubbaṃ acarimanti ekajjhaṃ. Ariyasāvakānañhi ariyamaggo uppajjantova tīsu vatthūsu aveccappasādaṃ āvahanto eva uppajjati. Tesanti visayabhūtānaṃ tiṇṇaṃ vatthūnaṃ vasena tidhā vutto. Yasmā ca atthato eko, tasmāva ninnānākaraṇo hoti pavattaṭṭhānabhede satipi. Ariyasāvakassa hītiādinā nayena tamatthaṃ vivarati. Pasādo okappanā. Pemaṃ bhatti. Gāravaṃ garukaraṇaṃ. Mahantaṃ uḷāraṃ. Etaṃ vibhāgena natthi sabbattha samānattā.
Evanti bhavantarepi akopanīyatāya. Sadisavasenāti aññehi akhaṇḍādīhi sadisavasena. Tenāha 『『mukhavaṭṭi yañhi chinne』』tiādi. Khaṇḍā etissā atthīti khaṇḍā. Esa nayo sesesupi. Pātimokkhe āgatānukkamena sīlassa ādimajjhavibhāgo veditabbo. Dvinnaṃ vā tiṇṇaṃ vāti sīlakoṭṭhāsānaṃ. Ekantaraṃ bhinnanti abhinnena ekantaraṃ hutvā bhinnaṃ. Tesaṃ khaṇḍādīnaṃ. 『『Bhujissehī』』ti uttarapadalopena niddesoti āha 『『bhujissabhāvakarehī』』ti. Idaṃvītikkantanti idampi sīlaṃ vītikkantaṃ. 『『Ayaṃ sīlassa vītikkamo』』ti evaṃ parāmasituṃ asakkuṇeyyehi.
- Brahmacariyogadhasuttavaṇṇanā
998.Yesanti aniyamato saddhādīnamādhārabhūtapuggaladassanaṃ. Buddhe pasādo gahito. So hi itarehi paṭhamaṃ gahetabboti. Ariyakantāni sīlāni gahitāni sotāpannassa sīlānaṃ adhippetattā. Saṅghe pasādo gahito dhammappasādassa anantaraṃ vuccamānattā. Dhamme pasādo gahito aveccappasādabhāvato. Sotaṃ ariyamaggaṃ ādito patti sotāpatti, tassā aṅgāni sotāpattiyaṅgāni. Paccentīti pajāyanti adhigacchanti. Tenāha 『『pāpuṇantī』』ti. Brahmacariyanti maggabrahmacariyaṃ. Katarapasādo vattamānoti adhippāyo. Maggappasādoti maggasampayutto pasādo. Āgatamaggassāti adhigatamaggassa. Missakappasādo esoti tasmā ubhopi therā paṇḍitā bahussutā.
-
Dīghāvuupāsakasuttavaṇṇanā
-
Yadaggena tasmiṃ upāsake yathāvuttāni sotāpattiyaṅgāni saṃvijjanti, tadaggena so tesu vattissatīti āha 『『catūsu sotāpattiyaṅgesu sandissasī』』ti. Vijjaṃ bhajantīti vijjābhāgiyā, tesu koṭṭhāsesu pariyāpannāti vuttaṃ 『『vijjābhāgiyeti vijjākoṭṭhāsike』』ti.
4-5. Paṭhamasāriputtasuttādivaṇṇanā
1000-1001. 『『Sotāpattī』』ti paṭhamamaggo adhippeto, tassa adhigamūpāyo sotāpattiyaṅgaṃ. Tenāha 『『sotāpattiyā pubbabhāgapaṭilābhaṅga』』nti. Sotāpattiatthāyāti sotāpattimaggatthāya. Aṅganti kāraṇaṃ. Itare ratanattayappasādādayo. Pubbabhāgiyāya sotāpattiyā aṅgaṃ kāraṇanti.
- Thapatisuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 997.. "anuggaha-garahaṇesu nipāto"即表示攝受及呵責之語。"何者此中攝受,何者呵責"故說"四"等。此中"攝受"即適當攝取。"呵責"即訶責。"自在性"為自在,彼之性為自在性,即權力。"增上"為增上,彼之性為增上性,即主性,故說"自在增上"等。"無邊"即消失。 "證凈"即對三寶功德如實證入而生凈信。彼則不為任何所動搖故說"不動凈信"。"由道"即由聖道。"所得凈信"即由獲得彼而得凈信。"非前非后"即同時。聖弟子之聖道生起時即引生於三事之證凈而生起。"彼等"依所緣三事故說三種。又因義理為一,故雖住處差別亦成無差別。以"聖弟子"等方式開顯彼義。凈信為勝解。愛敬為信樂。恭敬為尊重。"大"為殊勝。"此"分別則無因一切相同。 "如是"即於他世亦不可壞。"依同等"即依他不缺等同等。故說"如鍋口"等。"有缺"即有缺者。余亦此理。應知依波羅提木叉所來次第為戒之初中分別。"二或三"即戒分。"間隔破"即成為一間隔而破。"彼等"即缺等。"自由"省略后句而說故說"為自由"。"此已超越"即此戒已超越。不能如此執著"此為戒之超越"。 梵行礁經註釋 998.. "彼等"不定顯示為信等所依眾生。攝取佛凈信。因彼應先於余攝取故。攝取聖所愛戒因意為預流者之戒。攝取僧凈信因說於法凈信之後。攝取法凈信因為證凈性。預流為初得聖道,彼之支分為預流支。"獲"即生起證得。故說"得到"。"梵行"即道梵行。意為何種凈信現行。"道凈信"即道相應凈信。"已得道"即已證道。"此雜凈信"故彼二長老皆賢者多聞。 長壽居士經註釋 999.. 由彼居士具如所說預流支故,彼當於彼等轉起故說"見於四預流支"。"明分"即以明為分,說"明分即明分位"。 4-5. 第一舍利弗經等註釋 1000-1001.. "預流"意為初道,彼之得方便為預流支。故說"預流之前分得支"。"為預流"即為預流道。"支"即因。其餘為三寶凈信等。前分預流之支為因。 工匠經註釋
- (Vitānaṃ kāyānaṃ kālanakāya, kāraṇassa upagatānaṃ sātapariyā sijjhati. Tattha kāyaparipajjhāyamukhena tantiṃ ṭhapesi bhagavā. Na hi passatha namatthehi karaṇe niratthako piti vattati. 『『Niyatattā』』ti vuttaṃ. Tameva niyamaṃ 『『majjhimapadeseyevā』』ti avadhāraṇena vibhāveti . Mahāmaṇḍalacārikaṃ carantopi majjhimapadesassa antanteneva carati. Tattha ca vineyyajanassa samosaraṇatā mattapanavācamahatthasupananti.) [Etthantare pāṭho asuddho dussodhanīyo ca, suddhapāṭho gavesitabbo.] Aruṇuṭṭhāpanampi tattheva hoti. Paccantapadese pana dūre vineyyajanā honti, tattha gantvā maggaphalesu patiṭṭhāpetvā tato paccāgantvā majjhimapadese eva vāsaṃ upagacchati, tattha manussehi katānaṃ kārānaṃ mahapphalabhāvaniyamanatthanti daṭṭhabbaṃ. 『『Āsanne no bhagavā』』ti idaṃ nidassanamattanti dassento 『『na kevala』』nti ādimāha.
Sakiñcanasapalibodhanaṭṭhenāti ettha kiñcanaṃ palibodho asamāpitakiccatā, tadubhayassa atthibhāvenāti attho. Mahāvāseti mahāgehe.
Dvepi janāti isidattapurāṇā. Sitaṃ nāma mandahasitaṃ. Hasitaṃ nāma vissaṭṭhahasitaṃ. Muttacāgotiādīsu yaṃ vattabbaṃ, taṃ visuddhimaggaṭīkāyaṃ (visuddhi. mahāṭī. 1.160) vuttanayena veditabbaṃ. Saṃvibhāgeti parassa dānavasena saṃvibhajane. Akatavibhāganti deyyadhammavasena na katavibhāgaṃ. Puggalavasena pana 『『sīlavantehī』』ti vuttattā katavibhāgameva mahapphalatākaraṇena. Tenāha 『『sabbaṃ dātabbameva hutvā ṭhita』』nti.
(Etthantare pāṭho asuddho dussodhanīyo ca, suddhapāṭho gavesitabbo.)
- Veḷudvāreyyasuttavaṇṇanā
1003.Paveṇiāgatassāti anekapurisayugavasena paramparāgatassa. Attani upanetabbanti attani netvā parasmiṃ upanetabbaṃ. Tenāha 『『yo kho myāyaṃ dhammo appiyo amanāpo, parassapeso dhammo appiyo amanāpo』』tiādi. Amantabhāsenāti samphassa samphappalāpassa amantāya mantārahitabhāsanena.
8-9. Paṭhamagiñjakāvasathasuttādivaṇṇanā
1004-
我來將這段巴利文直譯成簡體中文: 1002..【此處經文有誤難以校正,應尋找清凈本】日出也唯在此處。而在邊地眾生在遠處,往彼處后令住于道果,從彼處返回而住于中國,應知為定彼處人所作諸業有大果。說"世尊在近處"等,顯示"不僅"等為僅示例。 "有所繫縛系著義"此中繫縛為系著,為未完成之事,由二者存在之義。"大住處"即大房。 "二人"即伊私達多與富蘭那。"微笑"即淺笑。"笑"即放聲笑。于"舍施"等所說,應依清凈道論復注所說理了知。"分與"即依施予他之方式分與。"未作分別"即未依可施物而作分別。但由人依"于具戒者"說故,由作大果性而已作分別。故說"一切成為當施而住"。 【此處經文有誤難以校正,應尋找清凈本】 竹門經註釋 1003.. "傳承所來"即經多人世代相傳而來。"於己應引"即引於己而應引於他。故說"凡此於我不可愛不可意法,此於他亦不可愛不可意"等。"無慧語"即由說無意義語之無慧而語。 8-9. 第一磚屋經等註釋 1004-
5.Dve gāmā dvinnaṃ ñātīnaṃ gāmāti katvā. Ñātiketi evaṃladdhanāme ekasmiṃ gāmake. Giñjakāvasatheti giñjakā vuccanti iṭṭhakā, giñjakāhi eva kato āvasatho, tasmiṃ. So kira āvāso yathā sudhāhi parikammena payojanaṃ natthi, evaṃ iṭṭhakāhi eva cinitvā kato. Tena vuttaṃ 『『iṭṭhakāmaye āvasathe』』ti. Tulāthambhadvārabandhakavāṭaphalakāni pana dārumayā eva. Oraṃ vuccati kāmadhātu, paccayabhāvena taṃ oraṃ bhajantīti orambhāgiyāni, orambhāgassa vā hitāni orambhāgiyāni. Tenāha 『『heṭṭhābhāgiyāna』』ntiādi. Tīhi maggehīti heṭṭhimehi tīhi maggehi. Tehi pahātabbatāya hi tesaṃ saññojanānaṃ orambhāgiyatā, oraṃ bhañjiyāni vā orambhāgiyāni vuttāni niruttinayena. Idāni byatirekamukhena nesaṃ orambhāgiyabhāvaṃ vibhāvetuṃ 『『tatthā』』tiādi vuttaṃ. Vikkhambhitāni samatthatāvighātena puthujjanānaṃ, samucchinnāni sabbaso abhāvena ariyānaṃ rūpārūpabhavūpapattiyā vibandhanāya na hontīti vuttaṃ 『『avikkhambhitāni maggena vā asamucchinnānī』』ti. Nibbattivasenāti paṭisandhiggahaṇavasena gantuṃ na denti. Mahaggatabhavagāmikammāyūhanassa vibandhanato sakkāyadiṭṭhiādīni tīṇi saññojanāni kāmacchandabyāpādā viya mahaggatabhavūpapattiyā visesapaccayattā tattha mahaggatabhave nibbattampi tannibbattihetukammaparikkhaye kāmabhavūpapattipaccayatāya mahaggatabhavato ānetvā idheva kāmabhave eva nibbattāpenti. Tasmā sabbānipi pañcapi saṃyojanāni orambhāgiyāneva. Paṭisandhivasena anāgamanasabhāvoti paṭisandhiggahaṇavasena tasmā lokā idha na āgamanasabhāvo. Buddhadassana-theradassana-dhammassavanānaṃ pana atthāya assa āgamanaṃ anivāritaṃ.
Kadāci uppattiyā viraḷākāratā, pariyuṭṭhānamandatāya abahalatāti dvedhāpi tanubhāvo. Abhiṇhanti bahuso. Bahalabahalāti tibbatibbā. Yattha uppajjanti, taṃ santānaṃ maddantā pharantā sādhentā andhakāraṃ karontā uppajjanti, dvīhi pana maggehi pahīnattā tanukatanukā mandamandā uppajjanti. Puttadhītaro hontīti idaṃ akāraṇaṃ. Tathā hi aṅgapaccaṅgaparāmasanamattenapi te honti. Idanti 『『rāgadosamohānaṃ tanuttā』』ti idaṃ vacanaṃ. Bhavatanukavasenāti appakabhavavasena. Tanti mahāsīvattherassa vacanaṃ paṭikkhittanti sambandho. Ye bhavā ariyānaṃ labbhanti, te paripuṇṇalakkhaṇabhavā eva. Ye na labbhanti, tattha kīdisaṃ taṃ bhavatanukaṃ. Tasmā ubhayathāpi bhavatanukassa asambhavo evāti dassetuṃ 『『sotāpannassā』』tiādi vuttaṃ. Aṭṭhame bhave bhavatanukaṃ natthi aṭṭhamasseva bhavassa sabbasseva abhāvato. Sesesupi eseva nayo.
我來將這段巴利文直譯成簡體中文: 因二親族之村名"二村"。"若提"于如是得名一村。"磚屋"中,磚說為土磚,由磚所造住所,于彼。彼住所據說如無需灰泥工作,如是唯以磚砌成。故說"于土磚所造住所"。但樑柱門扇門板等則為木造。"欲界"說為此方,由緣性親近彼此方故為此方分,或有益此方分故為此方分。故說"下分"等。"由三道"即由下三道。因由彼等應斷故彼等結為此方分,或依詞源法說為斷此方故為此方分。今為以差別門顯示彼等此方分性故說"其中"等。說"未以道鎮伏或未斷"因由能力損壞而凡夫鎮伏,由一切無有而聖者斷,不成為色無色有生起之障礙。"依生起"即依得結生不令去。由障礙趣向廣大有造業故,有身見等三結如欲貪嗔恚,因為生廣大有之殊勝緣,雖生於彼廣大有,由生彼因業盡故為生欲有之緣,從廣大有引來令生於此欲有。故一切五結皆為此方分。"以結生無來性"即依得結生從彼世於此無來性。但為見佛、見長老、聞法故彼來不遮。 由時生起稀疏性、由現行劣弱性為不厚,如是二種薄。"數數"即多次。"極厚厚"即極強強。于所生處,壓迫、遍滿、成就、作黑暗而生起,由二道斷故薄薄弱弱生起。"有子女"此非理由。如是僅由觸身支分亦有彼等。"此"即"由貪嗔癡薄"此語。"依有薄"即依少有。"彼"長老大司瓦之語為所遮,為結合。聖者所得諸有唯為圓滿相有。于不得處,云何彼有薄。故顯示二種有薄皆不可能故說"預流者"等。第八有無有薄因第八有自體一切無有。于余亦此理。
Kāmāvacaralokaṃsandhāya vuttaṃ itarassa lokassa vasena tathā vattuṃ asakkuṇeyyattā. Yo hi sakadāgāmī devamanussalokesu vomissakavasena nibbattati, sopi kāmabhavavaseneva paricchinditabbo. Bhagavatā ca kāmaloke ṭhatvā – 『『sakideva imaṃ lokaṃ āgantvā』』ti vuttaṃ. Imaṃ lokaṃ āgantvāti ca iminā pañcasu sakadāgāmīsu cattāro vajjetvā ekova gahito. Ekacco hi idha sakadāgāmiphalaṃ patvā idheva parinibbāyati, ekacco idha patvā devaloke parinibbāyati, ekacco devaloke patvā tattheva parinibbāyati, ekacco devaloke patvā idhūpapajjitvā parinibbāyati, ime cattāro idha na labbhanti. Yo pana idha patvā devaloke yāvatāyukaṃ vasitvā puna idhūpapajjitvā parinibbāyati, ayamidha adhippeto. Aṭṭhakathāyaṃ pana 『『imaṃ lokanti kāmabhavo adhippeto』』ti imamatthaṃ vibhāvetuṃ 『『sace hī』』tiādinā aññaṃyeva catukkaṃ dassitaṃ.
Catūsu…pe… sabhāvoti attho apāyagamanīyānaṃ pāpadhammānaṃ sabbaso pahīnattā. Dhammaniyāmenāti maggadhammaniyāmena niyato uparimaggādhigamassa avassaṃbhāvibhāvato. Tenāha 『『sambodhiparāyaṇo』』ti. Tesaṃ tesaṃ ñāṇagatinti tesaṃ tesaṃ sattānaṃ 『『asuko sotāpanno, asuko sakadāgāmī』』tiādinā taṃtaṃñāṇādhigamanaṃ ñāṇūpapattiṃ. Ñāṇābhisamparāyanti tato parampi – 『『niyato sambodhiparāyaṇo sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatī』』tiādinā ñāṇasahitaṃ upapattipaccayabhavaṃ. Olokentassa ñāṇacakkhunā apekkhantassa. Kevalaṃ kāyakilamathova, na tena kāci paresaṃ atthasiddhīti adhippāyo. Cittavihesā cittakhedo, sā kilesūpasaṃhitattā buddhānaṃ natthi.
Ādissati ālokīyati attā etenāti ādāsaṃ, dhammabhūtaṃ ādāsaṃ dhammādāsaṃ, ariyamaggañāṇassetaṃ adhivacanaṃ. Tena hi ariyasāvako catūsu ariyasaccesu viddhastasammohattā attānaṃ yāthāvato ñatvā yāthāvato byākareyya, tappakāsanato pana dhammapariyāyassa suttassa dhammādāsatā veditabbāti. Yena dhammādāsenāti idha pana maggadhammameva vadati. Sesaṃ uttānatthattā suviññeyyamevāti.
Veḷudvāravaggavaṇṇanā niṭṭhitā.
-
Rājakārāmavaggo
-
Sahassabhikkhunisaṅghasuttavaṇṇanā
-
Dhammikattā desavāsīhi anukampito rājāti rājako, tassa ārāmo rājakārāmo, tasmiṃ. Bhūmisīsaṃ seṭṭhappadeso, yattha vasanto lābhaggayasaggappatto hotīti tesaṃ adhippāyo.
Vārāpehīti paṭisedhehi. Yujjhāpetunti kalahaṃ kārāpetuṃ. Puna āgacchantāti aparasmiṃ saṃvacchare āgacchantā. Ubbaṭṭetvāti mahatī vīciyo ubbaṭṭetvā. Yathā tassa sakalameva raṭṭhaṃ ekodakībhūtaṃ hoti, evaṃ katvā samuddameva jātaṃ. Tena vuttaṃ 『『samuddameva akaṃsū』』ti.
Isīnamantaraṃ katvāti isīnaṃ kāraṇaṃ katvā, isīnaṃ hetūti attho, isīnaṃ vā antarabhedaṃ katvā. Tathā loke kolāhalassa patthaṭataṃ vibhāvento bhagavā 『『me suta』』nti āha paccakkhato jānampi. Ucchinnoti kulacchedena ucchinno. Na kevalaṃ sayameva, atha kho saha raṭṭhehi. Vibhavanti vināsaṃ upagato.
Taṃ sandhāyetaṃ vuttanti taṃ yathāvuttaṃ pasenadinā kosalarājena kāritaṃ vihāraṃ sandhāya etaṃ 『『rājakārāme』』ti vuttaṃ.
2-3. Brāhmaṇasuttādivaṇṇanā
1008-9.Udayagāmininti ārambhato paṭṭhāya sampattiāvahaṃ.
- Duggatibhayasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 因其他世界不能如此說故說依欲界世界。因一來者于天人界雜生,彼亦應依欲有限定。世尊立於欲界說"唯一次來此世"。"來此世"由此舍除五種一來者中四種而取一。即一類此處得一來果而此處般涅槃,一類此處得而天界般涅槃,一類天界得而彼處般涅槃,一類天界得而生此處般涅槃,此四不攝於此。而此處得已,天界住壽盡已,再生此處般涅槃者,此處意為此。註釋中為顯示"此世即意為欲有"此義,以"若"等顯示另一四組。 "於四...性"義即因一切趣惡趣惡法已斷。"法決定"即由道法決定因必定證得上位道故。故說"定趣菩提"。"彼等智趣"即彼等眾生"某為預流,某為一來"等證得彼彼智。"智後有"即其後"定趣菩提,唯一次來此世當作苦盡"等具智生起因有。"觀察"即以智眼顧視。僅身疲勞,不由彼成就他人利益為意。心惱為心憂,彼因系煩惱故諸佛無有。 "鏡"因由此照見自我故為鏡,法性鏡為法鏡,此為聖道智之名。因由彼聖弟子於四聖諦已除迷惑故如實知自己而如實記說,由顯示彼故應知法門經之法鏡性。此中"由彼法鏡"僅說道法。余因義明顯故易知。 竹門品註釋竟。 王園品 千比丘尼眾經註釋 1007.. 因如法故為國人所憐愛之王為王迦,彼園為王迦園,于彼。"地區"為最勝處,住于彼處得最上利養名聲為彼等之意。 "遮止"即阻止。"令斗"即令作爭鬥。"再來"即於後年來。"翻起"即大浪翻起。如彼全國成為一片水,如是作成為海。故說"使成為海"。 "以仙人為因"即以仙人為理由,意為以仙人為因,或作仙人之中間破。如是顯示世間流傳紛擾故世尊雖親知亦說"我聞"。"斷絕"即以家族斷絕而斷。不僅自己,而且與國土俱。"滅亡"即趣向滅亡。 "依彼說此"即依如所說波斯匿俱薩羅王所造精舍說此"王迦園"。 2-3. 婆羅門經等註釋 1008-9.. "增長"即從初始引產生就。 惡趣畏經註釋
-
Duṭṭhā gati nipphatti duggati, duggatabhāvo dāliddiyaṃ, tadeva bhayaṃ, taṃ sabbaṃ anavasesaṃ vā duggatibhayaṃ daliddabhayaṃ. Sammadeva atikkantoti samatikkanto.
-
Paṭhamamittāmaccasuttavaṇṇanā
1012.Vohāramittāti taṃtaṃdānaggahaṇavasena vohārakā mittā. Āmantanapaṭimantanairiyāpathādīsupīti ālāpasallāpagamananisajjādiatthasaṃvidhānādīsu . Ekato pavattakiccāti saha pavattakattabbā. Amā saha bhavantīti amaccā. 『『Amhākaṃ ime』』ti ñāyantīti ñātī, āvāhavivāhasambaddhā. Tenāha 『『sassusasurapakkhikā』』ti. Yonisambandhā vā sālohitā. Tenāha 『『bhātibhaginimātulādayo』』ti.
-
Dutiyamittāmaccasuttavaṇṇanā
-
Kismiñci kassaci ca tathā tathā uppannassa pasādassa aññathābhāvo pasādaññathattaṃ. Bhūtasaṅghātassa ghanaādikassa aññathābhāvo bhāvaññathattaṃ. Nirayādigatiantaraupapatti gatiaññathattaṃ. Sabhāvadhammānaṃ kakkhaḷaphusanādilakkhaṇassa aññathābhāvo lakkhaṇaññathattaṃ. 『『Ṭhitassa aññathattaṃ paññāyatī』』ti evaṃ vuttaṃ aññathattaṃ vipariṇāmaññathattaṃ. Lakkhaṇaññathattaṃ na labbhati. Tenāha 『『lakkhaṇaṃ pana na vigacchatī』』ti, sesaṃ labbhatīti. Pathavīdhātuyāti sasambhārapathavīdhātuyā. Āpodhātuyāti etthāpi eseva nayo. Purimabhāvoti ghanakaṭhinabhāvo. Bhāvaññathattaṃ rasaññathattasabhāvo. Gatiaññathattaṃ uggatūpapatti. Tenāha 『『tañhi ariyasāvakassa natthī』』ti. Pasādaññathattampi natthiyeva ariyasāvakassa.
Rājakārāmavaggavaṇṇanā niṭṭhitā.
- Saraṇānivaggo
1-2. Paṭhamamahānāmasuttādivaṇṇanā
1017-18.Samiddhanti sampuṇṇaṃ. Supupphitanti upasobhitatāya supupphitasadisattā. Byūhā nāma yehi eva pavisanti, tehi eva nikkhamanti. Tenāha 『『byūhā vuccanti avinibbiddharacchāyo』』ti. Uddhatacārināti yaṭṭhantarā.
- Godhasakkasuttavaṇṇanā
1019.Tīhīti ratanattaye uppannehi tīhi pasādadhammehi. Catūhīti tehi eva saddhiṃ sīlena. Kocidevātiādi parikappavasena vuttaṃ bhagavati attano saddhāya uḷāratamabhāvadassanatthaṃ. Tenāha 『『bhagavato sabbaññutāyā』』tiādi. Dhammo samuppādoti vivādadhammauppattihetu. Tadeva hi sandhāyāha 『『kiñcideva kāraṇa』』nti. Kāraṇanti nānākāraṇaṃ. Kalyāṇakusalavimuttanti akalyāṇaṃ akusalaṃ, tadidaṃ yathāvuttaappasādanena apanītaatthadassanatthaṃ. Assāti mahānāmasakkassa. Anavajjanadoso esoti catūsu dhammesu ekenapi samannāgato sotāpanno hotīti anujānitvā catūhipi samannāgatena ācikkhitabbanti yāthāvato anavajjanadosoti attho.
- Paṭhamasaraṇānisakkasuttavaṇṇanā
1020.Pamāṇenāti ekena pamāṇena, na sabbaso. Olokanaṃ khamantīti dassanamaggena catusaccadhammā paccattaṃ passitabbā paṭivijjhitabbā. Paṭhamamaggakkhaṇe hi catusaccadhammā ekadesatova diṭṭhā nāma honti. 『『Parimuccatī』』ti pana vattuṃ vaṭṭati paṭivijjhanakiriyāya vattamānattā. Agantvā apāyesu anuppattirahattā. Tenāha 『『na gacchatī』』ti, na uppajjatīti attho. Mahāsārarukkhe dassento āha – 『『yo koci viññujātiko mama ce gocaraṃ gacchati, ekassa āgamanaṃ avañjhaṃ amogha』』nti dassetuṃ.
- Dutiyasaraṇānisakkasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 1010.. "惡趣"為惡之趣向成就,惡趣性為貧窮,即是畏,彼一切無餘為惡趣畏貧窮畏。"正超越"即超越。 第一友與臣經註釋 1012.. "世間友"即依彼彼施與受取而為世間之友。"于稱呼迴應威儀等"即于交談行住坐臥等作事。"同行事"即共同所作。"臣"即共同存在。"親屬"因"此等是我等的"而被知,由婚姻結合。故說"姻親族屬"。或由血緣相連之血親。故說"兄弟姐妹舅父等"。 第二友與臣經註釋 1013.. "凈信轉變"為對任何某事如是如是生起凈信之變異。"存在轉變"為積集實體之堅硬等變異。"趣轉變"為生於地獄等其他趣。"相轉變"為實法堅性觸等相之變異。如說"住者之變異可知"即如是所說變異為變化轉變。"相轉變"不可得。故說"相不變異",余可得。"地界"即具資具地界。于"水界"此中亦此理。"前存在"即堅實性。"存在轉變"為味轉變性。"趣轉變"為生高趣。故說"彼于聖弟子無"。凈信轉變于聖弟子亦無。 王園品註釋竟。 歸依品 1-2. 第一摩訶男經等註釋 1017-18.. "富裕"即圓滿。"盛開"因莊嚴故如盛開。"貫道"即以何入即以何出。故說"貫道說不穿通之街道"。"髻頂遊行者"即持杖者。 瞿曇釋經註釋 1019.. "三"即於三寶生起三凈信法。"四"即與彼等俱戒。"任何"等依假設而說為顯示於世尊自己凈信最勝。故說"世尊一切智"等。"法生起"即諍論法生起因。因依彼故說"某因緣"。"緣"即種種因緣。"善巧解脫"即非善非巧,此即由前述不凈信而顯示離去義。"彼"即摩訶男釋。"無失過"即許由四法具足一者亦為預流者而說具足四者為如實無失過之義。 第一薩羅尼釋經註釋 1020.. "以量"即以一量,非一切。"忍觀"即以見道四諦法應各自見通達。于初道剎那四諦法唯一分被見。因通達作用現行故可說"解脫"。因不來不生於惡趣故。故說"不去",意為不生。顯示大實樹故說為顯示"若任何智者來到我領域,一人之來不空不虛"。 第二薩羅尼釋經註釋
1021.Dukkhettaṃ nirojakaṃ, tāya eva dukkhettatāya visamaṃ hotīti āha 『『visamakhetta』』nti. Loṇūpahatanti jātasabhāvena loṇena ūsarena upahataṃ. Khaṇḍānīti khaṇḍitāni. Temetvāti temitattā. Vātātapahatānīti cirakālaṃ vātena ceva ātapena ca upahatāni ābādhitāni.
- Paṭhamaanāthapiṇḍikasuttavaṇṇanā
1022.Ṭhānanti ṭhānaso. Tenāha 『『khaṇenā』』ti. Niyyānikanti pavattaṃ ñāṇapaṭirūpakaṃ pakatipurisantarajānanādimicchāñāṇaṃ. Taṃ pana aniyyānikaṃ 『『niyyānika』』nti paccavekkhaṇavasena pavatteyyāti āha 『『micchāpaccavekkhaṇenā』』ti. Guṇaviyuttassa attano sakattani avaṭṭhānasaṅkhātā vimutti micchāvimutti.
-
Dutiyaanāthapiṇḍikasuttavaṇṇanā
-
Yathākammaṃ samparetabbato samparāyo, peccabhavo, samparāyahetukaṃ samparāyikaṃ, maraṇabhayaṃ.
Saraṇānivaggavaṇṇanā niṭṭhitā.
-
Puññābhisandavaggo
-
Paṭhamapuññābhisandasuttavaṇṇanā
-
Avicchedena niccappavattiyamānāni puññāni abhisandanaṭṭhena 『『puññābhisandā』』ti vuttā, tena puññanadiyoti attho vutto. Sukhassa āharaṇato ānayanato sukhassāhāro.
-
Paṭhamadevapadasuttavaṇṇanā
1030.Devānanti visuddhidevānaṃ. Devapadānīti tesaṃ padāni devapadāni, devoti vā sammāsambuddho. Devassa ñāṇena akkantapadānīti paṭivedhañāṇena ceva desanāñāṇena ca akkantapadāni. Devā nāma jātidevā. Tesampi devaṭṭhena devoti devadevo, sambuddho.
- Vassasuttavaṇṇanā
1034.Pāraṃ vuccati nibbānaṃ saṃsāramahoghassa paratīrabhāvato. Tenāha – 『『tiṇṇo pāraṅgato, thale tiṭṭhati brāhmaṇo (saṃ. ni. 4.238; itivu. 69; pu. pa. 188), ye janā pāragāmino』』ti (dha. pa. 85) ca. Atha vā pāti rakkhatīti pāraṃ, nibbānaṃ. Yo paṭivijjhati, taṃ vaṭṭadukkhato pāti rakkhati, accantahitena ca vimuttisukhena ca rameti, tasmā pāranti vuccati. Gacchamānā evāti pāraṃ nibbānaṃ gacchamānā eva. Te dhammā āsavānaṃ khayāya saṃvattanti sacchikiriyāpahānapaṭivedhānaṃ samakālattā.
- Nandiyasakkasuttavaṇṇanā
1036.Pavivekatthāyāti pavivekasukhatthāya. Paṭisallānatthāyāti bahiddhā nānārammaṇato cittaṃ paṭinivattetvā kammaṭṭhāne sammadeva līnatthāya.
Puññābhisandavaggavaṇṇanā niṭṭhitā.
-
Sagāthakapuññābhisandavaggo
-
Paṭhamaabhisandasuttavaṇṇanā
1037.Saṅkhyā atthi heṭṭhā mahāpathaviyā, upari ākāsena, parito cakkavāḷapabbatena, majjhe tattha tattha ṭhitehi dīpapabbatapariyantehi paricchinnattā. Jānantena yojanato saṅkhātuṃ sakkāti adhippāyo. Mahāsarīramaccha-kumbhīla-yakkha-rakkhasa-mahānāgadānavādīnaṃ saviññāṇakānaṃ, baḷavāmukhapātālādīnaṃ aviññāṇakānaṃ bheravārammaṇānaṃ vasena bahubheravaṃ.
- Dutiyaabhisandasuttavaṇṇanā
1038.Sambhedeti sambhedaṃ samodhānaṃ gataṭṭhāne. Yatthimā mahānadiyo saṃsandanti samentīti parikappavacanametaṃ. Tādisāsu hi mahānadīsu kāci puratthimasamuddaṃ paviṭṭhā, kāci pacchimaṃ.
-
Tatiyaabhisandasuttavaṇṇanā
-
『『Kusale patiṭṭhito』』ti ettha yaṃ accantikaṃ kusale patiṭṭhānaṃ. Taṃ dassento 『『maggakusale patiṭṭhito』』ti āha, heṭṭhimamaggakusaleti adhippāyo. Tenāha 『『bhāveti magga』』nti. Ariyaphalaṃyeva dhammasāro. Kilesā khīyanti etthāti kilesakkhayo, nibbānaṃ, tasmiṃ kilesakkhaye rato.
-
Paṭhamamahaddhanasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 1021.. "惡田"即無水分,由彼惡田性故成"不平田"。"鹽損"即被天然鹽堿所損。"破碎"即已破損。"浸濕"即已浸濕。"風日所損"即長時為風及日所損害。 第一給孤獨經註釋 1022.. "處"即處所。故說"剎那"。"出離"即轉起智之仿品如知他人內心等邪智。彼為不出離而以"出離"觀察而轉起故說"邪觀察"。離功德自住于自性之解脫名為邪解脫。 第二給孤獨經註釋 1023.. 因應依業而往故為後世,死後有,後世為因即後世的,死畏。 歸依品註釋竟。 福水品 第一福水經注釋 1027.. 無間常轉之諸福以流注義說為"福水",故說水流之義。由引生樂故為樂之食。 第一天跡經註釋 1030.. "諸天"即清凈諸天。"天跡"即彼等之跡為天跡,或"天"為正等覺者。"天智所踐跡"即以通達智及說法智所踐跡。"天"名為生天。彼等亦以天性為天故為天中天,即正等覺者。 雨經註釋 1034.. "彼岸"說為涅槃因為是輪迴大瀑之對岸。故說"已度已到彼岸,婆羅門立於陸地"及"彼等人是到彼岸者"。或"彼岸"因護持故為彼岸,即涅槃。誰通達,護持彼離輪迴苦,以極究竟利益及解脫樂令喜,故說為彼岸。"正去"即正去彼岸涅槃。彼等法轉向諸漏盡因證知、斷、通達同時故。 難提釋經註釋 1036.. "為獨處"即為獨處樂。"為宴默"即轉離外種種所緣而於業處正善入定。 福水品註釋竟。 有偈福水品 第一水經注釋 1037.. 有數量因為下為大地、上為虛空、周遍以輪圍山、中間以各處所立的洲山為邊而限定。意為知者從由旬可計量。因大身魚、鱷、夜叉、惡魔、大龍、兇暴等有情,及迴旋深坑等無情恐怖所緣故多恐怖。 第二水經注釋 1038.. "合流"即合流會合處。"此等大河匯合同流"此為假設語。因如是大河有些入東海,有些入西海。 第三水經注釋 1039.. 此中"住于善"即究竟住于善。顯示彼故說"住于道善",意為住于下位道善。故說"修道"。聖果即為法實。煩惱於此滅盡故為煩惱盡,即涅槃,樂於彼煩惱盡。 第一大富經註釋
- Ariyānaṃ buddhānaṃ dhanantipi ariyadhanaṃ, nibbānanti keci. Anayatopi visuddhaṭṭhena ariyañca taṃ dhanañca dhanāyitaṭṭhenāti ariyadhanaṃ, tena ariyadhanena. Teneva bhogenāti ariyadhanabhogena.
Sagāthakapuññābhisandavaggavaṇṇanā niṭṭhitā.
-
Sappaññavaggo
-
Vassaṃvutthasuttavaṇṇanā
1048.Samodhānetvāti yehi indriyādīhi bhāviyamānehi sotāpattimaggo anuppatto, tāneva. Dhammasamānatāya cetaṃ vuttaṃ. Aññāneva hi atthato taṃ taṃ maggaṃ sādhakāni indriyādīni. Tanti paveṇī kathitāti yaṃ kañci vineyyapuggalaṃ anapekkhitvā kevalaṃ tantivasena ṭhiti kathitā.
- Dhammadinnasuttavaṇṇanā
1049.Sattasu janesūti sattasu kittiyamānesu upāsakajanesu. Gambhīrātiādīsu dhammagambhīrāti pāḷigatiyā gambhīrā, tathā ca sallasuttaṃ heṭṭhā pakāsitameva. 『『Cetanāhaṃ, bhikkhave, kammaṃ vadāmī』』tiādinā (a. ni. 6.63; kathā. 539) āgataṃ cetanāsuttaṃ. Tattha 『『cetanāsahajātaṃ nānākkhaṇika』』ntiādinā paṭṭhāne āgatanayena, suttesu (a. ni. 3.101) ca 『『diṭṭhadhammavedanīya』』ntiādinā āgatanayena gambhīrabhāvo veditabbo, nibbānassa ceva ariyamaggassa ca pakāsanato asaṅkhatasaṃyuttassa lokuttaratthadīpakatā. 『『Atītaṃpāhaṃ rūpena khajjiṃ, etarahi khajjāmī』』tiādinā pañcannaṃ khandhānaṃ khādakabhāvassa, puggalassa khāditabbatāya vibhāvanena khajjanīyapariyāye (saṃ. ni. 3.79) visesato nissattanijjīvatā dīpitāti vuttaṃ 『『sattasuññatādīpakā khajjanikasuttantādayo』』ti. Upasampajja viharissāmāti ye tesu suttesu vuttapaṭipadaṃ sammadeva paripūrenti, te tesu upasampajja viharanti nāma . Etthāti 『『na kho neta』』nti ettha na-kāro 『『aññamañña』』nti ettha ma-kāro viya byañjanasandhimattameva, nāssa koci attho.
- Gilānasuttavaṇṇanā
1050.Na kho panetanti na kho etaṃ, noti ca amhehīti atthoti āha 『『na kho amhehī』』tiādi. Assasantīti assāsanīyāti āha 『『assāsakarehī』』ti. Marissatīti māriso, ekantabhāvimaraṇo, so pana maraṇādhīnavuttikoti vuttaṃ 『『maraṇapaṭibaddho』』ti. Adhimuccehīti adhimuttiṃ uppādehi. Taṃ pana tathā cittassa paṇidhānaṃ ṭhapananti āha 『『ṭhapehī』』ti. Āgamanīyaguṇesūti pubbabhāgaguṇesu. Pamāṇaṃ nāma natthi anantāparimāṇattā. Nānākaraṇaṃ natthi vimuttiyā ninnānattā.
- Paññāpaṭilābhasuttavaṇṇanā
1055.Paññāpaṭilābhāyāti maggaphalapaññāya paṭilābhatthaṃ. Tenāha 『『satta sekkhā』』tiādi.
Sappaññavaggavaṇṇanā niṭṭhitā.
-
Mahāpaññavaggo
-
Mahāpaññasuttavaṇṇanā
1058.Mahanteatthe pariggaṇhātīti saccapaṭiccasamuppādādike mahāvitthāre atthe paricchijja asesetvā muṭṭhigate viya katvā gaṇhāti. Sesaṃ heṭṭhā vuttanayameva.
Mahāpaññavaggavaṇṇanā niṭṭhitā.
Sotāpattisaṃyuttavaṇṇanā niṭṭhitā.
-
Saccasaṃyuttaṃ
-
Samādhivaggo
-
Samādhisuttavaṇṇanā
1071.Cittekaggatāyāti nissakkavacanaṃ 『『parihāyantī』』ti padaṃ apekkhitvā. Yathābhūtādivasenāti yathāgatādivasena. Yathābhūtaṃ nāma imasmiṃ sutte 『『samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānātī』』tiādi. Ādi-saddena 『『tathā yasmā』』tiādisaṅgaho daṭṭhabbo. Tathā hi yathābhūtavasena kāraṇacchedo kato 『『tathā yasmā』』tiādivacanehi. Vaṇṇāti akkharā, 『『guṇā』』ti keci. Padabyañjanānīti nāmādipadāni ceva taṃsamudāyabhūtabyañjanāni ca.
我來將這段巴利文直譯成簡體中文: 1040.. "聖者諸佛之財"即是聖財,有人說為涅槃。由無過失故清凈義為聖,彼為財因財富義故為聖財,以彼聖財。"以彼受用"即以聖財受用。 有偈福水品註釋竟。 具慧品 住雨安居經註釋 1048.. "會合"即以彼等根等修習而得預流道,唯彼等。此依法平等而說。因實義彼彼道之成就根等為別。"說彼傳統"即不觀待任何所化有情而僅依傳統而住而說。 法授經註釋 1049.. "於七人"即於七位被稱的優婆塞眾。于"甚深"等中,"法甚深"即義趣甚深,如是箭經已於下說明。"諸比丘,我說思為業"等所來思經。彼中應依"思俱生異時"等論藏所來之理,及經中"現法受"等所來之理知甚深性,因顯示涅槃及聖道故無為相應顯示出世義。由"我為過去色所食,現今被食"等顯示五蘊為能食性,補特伽羅為所食性,于可食經特別顯示無有情無命者性故說"顯示有情空性等可食經等"。"我等當具足住"即于彼等經中所說之道正當圓滿者,彼等名為具足住于彼等。"此中"即于"非此"中之"非"字如"互"中之"互"字僅為音聲連線,無任何義。 病經註釋 1050.. "非此"即非如是,非且我等故說"非我等"等。"為安慰"即可安慰故說"能安慰"。"將死"即死者,必死者,彼為死支配故說"系屬死"。"勝解"即生勝解。彼為如是心之決定安立故說"安立"。"應來功德"即前分功德。"量"名為無因無量無邊故。無差別因解脫無差異故。 慧得經註釋 1055.. "為得慧"即為得道果慧。故說"七有學"等。 具慧品註釋竟。 大慧品 大慧經註釋 1058.. "攝取大義"即對諦緣起等廣大義無遺攝取如握于掌中。余如前所說理。 大慧品註釋竟。 預流相應註釋竟。 諦相應 定品 定經註釋 1071.. "心一境性"為去格依于"退失"語。"如實等方式"即如來等方式。"如實"名於此經"諸比丘,入定比丘如實了知"等。以"等"字應知攝"如是因"等。如是依如實方式作因說由"如是因"等語。"文"即字,有人說"功德"。"句文"即名等諸句及彼等積集之文。
- Paṭhamakulaputtasuttādivaṇṇanā
1073-75.Sāsanāvacarā adhippetā bāhirakānaṃ saccābhisamayassa abhāvato. Tathāti iminā catutthapañcamesu atthavisesābhāvaṃ dasseti. Yadi evaṃ kasmā visuṃ visuṃ desanāti āha 『『tena tena abhilāpenā』』tiādi.
-
Tiracchānakathāsuttavaṇṇanā
-
Duggatito saṃsārato ca niyyāti etenāti niyyānaṃ, saggamaggo mokkhamaggo ca. Tasmiṃ niyyāne niyuttā, taṃ ettha atthīti niyyānikā. Vacīduccaritasaṃkilesato vā niyyātīti ī-kārassa rassattaṃ ya-kārassa ka-kāraṃ katvā niyyānikā. Cetanāya saddhiṃ samphappalāpā veramaṇi. Tappaṭipakkhato aniyyānikā, tassa bhāvo aniyyānikattaṃ. Tiracchānabhūtanti tirokaraṇabhūtaṃ. Kammaṭṭhānabhāveti aniccatāpaṭisaṃyuttacatusaccakammaṭṭhānabhāve. Sātthakanti dānasīlādinissitattā hitapaṭisaṃyuttaṃ.
Visikhāti gharasanniveso. Visikhāgahaṇena ca gāmādigahaṇe viya tannivāsino visesato gahitā 『『āgato gāmo』』tiādīsu viya . Tenāha 『『sūrā samatthā』』ti. Kumbhaṭṭhānāpadesena kumbhadāsiyo vuttāti āha – 『『kumbhadāsikathā』』ti. Ayāthāvato uppattiṭṭhitisaṃhārādivasena loko akkhāyati etenāti lokakkhāyikā. Iti iminā pakārena bhavo, iminā abhavoti evaṃ pavattāya itibhavābhavakathāya saddhiṃ.
Samādhivaggavaṇṇanā niṭṭhitā.
-
Dhammacakkappavattanavaggo
-
Dhammacakkappavattanasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 第一善男子經等註釋 1073-75.. 意為行於教法者,因外道無諦現觀故。"如是"以此顯示第四第五中無義差別。若如是,何故各別說法?故說"由彼彼言說"等。 畜生論經註釋 1080.. 由此出離惡趣及輪迴故為出離,即天道及解脫道。結合于彼出離,此中有彼故為出離。或出離語惡行染污,作短音及 ī 音變 ka 音故為出離。與思俱離綺語。由彼對立故非出離,彼性為非出離性。"成為橫"即成為妨礙。"于業處性"即于無常相應四諦業處性。"有義"即依施戒等而系屬利益。 "街巷"即房屋聚集。以街巷攝取如攝取村等,特別攝取彼處居民如"村來"等。故說"勇敢有能"。依水瓶處稱而說水瓶婢故說"水瓶婢論"。由此非如實說生住滅等故稱世間論。與如是"以此方式有,以此無"如是轉起之有無論俱。 定品註釋竟。 轉法輪品 轉法輪經註釋
1081.『『Isīnaṃ patanuppatanavasena osīdanauppatanaṭṭhānavasena evaṃ 『isipatana』nti 『laddhanāme』ti saṅkhepato vuttamatthaṃ vivarituṃ 『ettha hī』』』tiādi vuttaṃ.
Āmantesīti ettha yasmā dhammacakkappavattanatthaṃ ayaṃ āmantanā, tasmā samudāgamato paṭṭhāya satthu pubbacaritaṃ saṅkhepeneva pakāsetuṃ vaṭṭatīti 『『dīpaṅkarapādamūle katābhinīhārato paṭṭhāyā』』tiādi āraddhaṃ. Tattha mārabalaṃ bhinditvāti mārañca mārabalañca bhañjitvā. Atha vā mārassa abbhantaraṃ bāhirañcāti duvidhaṃ balaṃ bhañjitvā. 『『Dveme, bhikkhave, antā』』ti ettha anta-saddo 『『pubbante ñāṇaṃ aparante ñāṇa』』ntiādīsu (dha. sa. 1063) viya bhāgapariyāyoti āha 『『dve ime, bhikkhave, koṭṭhāsā』』ti. Saha samudāhārenāti uccāraṇasamakālaṃ. Pattharitvā aṭṭhāsi buddhānubhāvena. Brahmāno samāgacchiṃsu paripakkakusalamūlā saccābhisambodhāya katādhikārā.
Gihisaññojananti gihibandhanaṃ. Chinditvāti haritvā. Na vaḷañjetabbāti nānuyuñjetabbā. Kilesakāmasukhassāti kilesakāmayuttassa sukhassa. Anuyogoti anubhavo. Gāmavāsīhi sevitabbattā gāmavāsīnaṃ santako. Attanoti attabhāvassa. Āhito ahaṃmāno etthāti attā, attabhāvo. Dukkhakaraṇanti dukkhuppādanaṃ. Attamāraṇehīti attabādhanehi. Upasamāyāti kilesavūpasamo adhippeto, tadatthasampadānavacananti āha 『『kilesūpasamatthāyā』』ti. Esa nayo sesesupi.
Saccañāṇādivasena tayo parivaṭṭā etassāti tiparivaṭṭaṃ, ñāṇadassanaṃ. Tenāha 『『saccañāṇā』』tiādi. Yathābhūtaṃ ñāṇanti paṭivedhañāṇaṃ āha. Tesuyeva saccesu. Ñāṇena kattabbassa ca pariññāpaṭivedhādikiccassa ca jānanañāṇaṃ, 『『tañca kho paṭivedhato pagevā』』ti keci. Pacchāti apare. Tathā katañāṇaṃ. Dvādasākāranti dvādasavidhaākārabhedaṃ. Aññatthāti aññesu suttesu.
Paṭivedhañāṇampi desanāñāṇampi dhammacakkanti idaṃ tattha ñāṇakiccaṃ padhānanti katvā vuttaṃ. Saddhindriyādidhammasamudāyo pana pavattanaṭṭhena cakkanti dhammacakkaṃ. Atha vā cakkanti āṇā, dhammato anapetattā dhammañca taṃ cakkañca, dhammena ñāyena cakkantipi dhammacakkaṃ. Yathāha 『『dhammañca pavatteti cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattatīti dhammacakkaṃ, dhammacariyāya pavattatīti dhammacakka』』ntiādi (paṭi. ma. 2.40-41). Ubhayampīti paṭivedhañāṇaṃ desanāñāṇanti ubhayampi. Etanti tadubhayaṃ. Imāya desanāyāti iminā suttena pakāsentena bhagavatā yathāvuttañāṇadvayasaṅkhātaṃ dhammacakkaṃ pavattitaṃ nāma pavattanakiccassa aniṭṭhitattā. Patiṭṭhiteti aññāsi koṇḍaññattherena sotāpattiphale patiṭṭhite. Pavattitaṃ nāma kassapasammāsambuddhassa sāsanantaradhānato paṭṭhāya yāva buddhuppādo, ettakaṃ kālaṃ appavattapubbassa pavattitattā, uparimaggādhigamo panassa atthaṅgato evāti.
Ekappahārenāti ekeneva pahārasaññitena kālena. Divasassa hi tatiyo bhāgo pahāro nāma. Pāḷiyaṃ pana 『『tena khaṇena tena layena tena muhuttenā』』ti vuttaṃ. Taṃ pahārakkhaṇasallakkhaṇameva. Sabbaññutaññāṇobhāsoti sabbaññutaññāṇānubhāvena pavatto obhāso cittaṃ paṭicca utusamuṭṭhāno veditabbo. Yasmā bhagavato dhammacakkappavattanassa ārambhe viya parisamāpane ativiya uḷāratamaṃ pītisomanassaṃ udapādi, tasmā 『『imassapi udānassā』』tiādi vuttaṃ.
我來將這段巴利文直譯成簡體中文: 1081.. 為解釋略說"于仙人落下升起、沉沒升起處,如是得名'仙人落處'"之義故說"於此"等。 "告"此中,因為此告為轉法輪故,故從集起始應略說師前行而說"從燃燈佛足下立志開始"等。其中"破魔軍"即破魔及魔軍。或者破魔內外二種軍。"諸比丘,此二邊"此中邊字如"前際智后際智"等為分類義故說"諸比丘,此二分"。"與說"即與說話同時。以佛威力遍佈而住。諸梵天集會因善根成熟已作證諦覺之因緣。 "居家結"即居家束縛。"斷"即除。"不應從事"即不應實行。"煩惱欲樂"即與煩惱欲相應之樂。"從事"即受用。因村居者應習故為村居者所有。"自我"即自身。於此生我慢為我,即自身。"作苦"即生苦。"自我折磨"即自我傷害。"為寂止"意為煩惱止息,為彼義與格語故說"為煩惱寂止"。于余亦此理。 以諦智等方式有三轉故為三轉,即智見。故說"諦智"等。"如實智"說為通達智。于彼等諦中。智所作及遍知通達等作用之智,有人說"彼唯通達前"。"后"為其他人。如是已作智。"十二行相"即十二種行相差別。"於他處"即于其他諸經。 "通達智及說法智為法輪"此說依彼智作用為主。但信根等法集以轉義為輪故為法輪。或輪為命令,因不離法故為法且為輪,以法以正理為輪亦為法輪。如說"法且轉輪故為法輪,轉輪且法故為法輪,以法轉故為法輪,以法行轉故為法輪"等。"二者"即通達智及說法智二者。"此"即彼二。"由此說"即由世尊以此經顯示如所說二智為法輪,因轉作用未竟故名為轉。"住立"即于具壽憍陳如住立預流果。名為轉因從迦葉正等覺教滅沒以來直至佛出世,如是長時前未轉而轉故,但彼上位道證得則已沒。 "一時"即一所稱時分。日之第三分名為時分。經中說"彼剎那彼時彼須臾"。彼為時分剎那觀察。"一切智智光"以一切智智威力生起光明應知依心生起業生。因世尊于轉法輪開始如結束時生起極勝喜悅,故說"此優陀那"等。
-
Saṅkāsanasuttavaṇṇanā
-
Atthasaṃvaṇṇane vaṇṇīyanteti vaṇṇā. Teyeva pariyāyena akkharaṇato akkharāni. Atthaṃ byañjentīti byañjanāni. Yasmā pana akārādike sarasamaññā, kakārādike byañjanasamaññā, ubhayattha vaṇṇasamaññā, tasmā vuttaṃ 『『vaṇṇānaṃ vā ekadesā yadidaṃ byañjanā nāmā』』ti. Nettiyaṃ pana vākye byañjanasamaññā. Byañjanaggahaṇeneva cettha ākāraniruttiniddesā gahitā evāti daṭṭhabbaṃ. Saṅkāsanāti atthassa ñāpanā bhāgaso. Tenāha 『『vibhattiyo』』ti. Saṅkāsanaggahaṇeneva cettha pakāsanā vuttā hoti. Vibhattiyo hi atthavacaneneva vivaranti, tāhi kāraṇapaññattiyo vuttāyevāti, tāhipi atthapadāni gahitāneva honti. Ayamettha saṅkhepo, vitthāro pana visuddhimaggavaṇṇanāyaṃ nettiaṭṭhakathāyañca vuttanayena veditabbo. Sabbākārenāti sabhāgādivibhāvanākārena. Vaṇṇādīnanti tasmiṃ pana vitthāre pavattavaṇṇādīnaṃ. Tasmāti vaṇṇādīnaṃ antaabhāvato. Evamāhāti 『『aparimāṇā vaṇṇā byañjanā saṅkāsanā』』ti evamāha.
-
Tathasuttavaṇṇanā
1090.Sabhāvāvijahanaṭṭhenāti attano dukkhasabhāvassa kadācipi apariccajanena tathasabhāvaṃ. Tenāha 『『dukkhañhi dukkhameva vutta』』nti. Sabhāvassāti dukkhasabhāvassa. Amoghatāyāti avañjhatāya. Avitathanti na vitathaṃ. Tenāha 『『na hi dukkhaṃ adukkhaṃ nāma hotī』』ti. Aññabhāvānupagamenāti samudayādisabhāvānupagamanena musā na hotīti añño aññathā na hotīti anaññathaṃ. Tenāha 『『na hī』』tiādi.
Dhammacakkappavattanavaggavaṇṇanā niṭṭhitā.
-
Koṭigāmavaggo
-
Koṭigāmasuttavaṇṇanā
1091.Ananubodhāti paṭivedhassa anurūpabodhābhāvena. Appaṭivedhāti saccānaṃ paṭimukhaṃ vedhābhāvena.
- Dutiyakoṭigāmasuttavaṇṇanā
1092.Phalasamādhiphalapaññānanti aggaphalasamādhiaggaphalapaññānaṃ.
- Tathasuttavaṇṇanā
1097.Ariyānanti buddhānaṃ ariyānaṃ. Tenāha 『『na hī』』tiādi.
- Lokasuttavaṇṇanā
1098.Paṭividdhattā desitattā cāti iminā paṭivedhañāṇena desanāñāṇena ca pariggahitattā ariyasantakāni honti ariyassa bhagavato santakabhāvato.
- Gavampatisuttavaṇṇanā
1100.Ekappaṭivedhoti ekeneva ñāṇena catunnaṃ ariyasaccānaṃ ekajjhaṃ paṭivedho.
Koṭigāmavaggavaṇṇanā niṭṭhitā.
-
Sīsapāvanavaggo
-
Daṇḍasuttavaṇṇanā
1101.Punappunaṃ vaṭṭasmiṃyeva nibbattanti adiṭṭhattā catunnaṃ ariyasaccānaṃ.
- Sattisatasuttavaṇṇanā
1105.Bhaveyyaceti dukkhadomanassāni ajjhupekkhitvā sahitehi tehi saccābhisamayo bhaveyyāti evaṃ parikappanā na kātabbāti.
- Indakhīlasuttavaṇṇanā
1109.Ajjhāsayanti sassatādibhedaṃ ajjhāsayaṃ. So hi 『『idameva saccaṃ moghamañña』』nti gāhassa mukhabhūtattā mukhanti adhippeto. Tañca apare adiṭṭhasaccā olokenti, diṭṭhasaccā pana neva olokenti.
- Vādatthikasuttavaṇṇanā
1110.Kukkuko pamāṇamajjhimassa purisassa hatthoti attho. Kukkūti tasseva nāmaṃ.
Sīsapāvanavaggavaṇṇanā niṭṭhitā.
-
Papātavaggo
-
Lokacintāsuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 顯示經註釋 1089.. 于義註釋中被稱讚故為文字。彼等由傳說義故為字。表達義故為句。因為元音被稱為聲,輔音被稱為句,二者被稱為文字,故說"文字之一部分即是所謂句"。于導論中句為語中稱。此中應知以句攝取已攝取形態詞源解說。"顯示"即義之顯示分別。故說"語尾變化"。以顯示攝取即說明義。因語尾變化以義語開顯,由彼等說因施設,由彼等亦攝取義句。此中此為略說,廣說應知如清凈道論注及導論注中所說理。"一切行相"即以同分等顯示行相。"文字等"即于彼廣說中行文字等。"故"即因文字等無邊故。"如是說"即如是說"無量文字句顯示"。 如實經註釋 1090.. "以不捨自性義"即因任何時不捨自己苦性故如實性。故說"苦即說唯苦"。"自性"即苦性。"不虛"即不空。"不虛"即非虛。故說"因苦不名為非苦"。"不趣他性"即因不趣集等性而不虛故不變異為他故為不異。故說"因"等。 轉法輪品註釋竟。 尖村品 尖村經註釋 1091.. "不隨覺"即由無相應通達之覺。"不通達"即由無對向諸諦之通達。 第二尖村經註釋 1092.. "果定果慧"即最上果定最上果慧。 如實經註釋 1097.. "諸聖"即諸佛聖者。故說"因"等。 世間經註釋 1098.. "由通達及說故"即由此通達智及說法智攝取故為聖者所有因為聖者世尊所有性故。 牛主經註釋 1100.. "一通達"即以一智同時通達四聖諦。 尖村品註釋竟。 尸舍波林品 杖經註釋 1101.. 再再生於輪迴因未見四聖諦故。 百矛經註釋 1105.. "應否"即不應作如是思惟:忍受苦憂與彼等俱通達諦。 門柱經註釋 1109.. "意樂"即常等差別意樂。彼因為"此為真實余為虛妄"之執之門故意為門。彼未見諦者觀察,已見諦者則不觀察。 求論經註釋 1110.. "庫庫"即中等人之手臂,意思是"庫庫"即是彼名。 尸舍波林品註釋竟。 懸崖品 世間思經註釋
1111.Lokacintanti lokasannivesapaṭisaṃyuttavīmaṃsāva. 『『Lokacitta』』ntipi pāṭho, taṃtaṃlokapariyāpannaṃ cittanti attho. Nāḷikerādayoti ādi-saddena avuttānaṃ osadhitiṇavanappatiādīnaṃ saṅgaho. Evarūpanti edisaṃ aññampi taṃtaṃlokacittaṃ.
Vigatacittoti attatthaparatthato apagatavitakko addasa evaṃ adhiṭṭhahiṃsūti sambandho. Sambarimāyanti sambarena asurindena uppāditaṃ asuramāyaṃ, yaṃ 『『indajāla』』ntipi vuccati indassa mohanatthaṃ uppāditattā. Samparivattetvāti paridhāvetvā. Yathā neti ne asure yathā so puriso passati, evaṃ adhiṭṭhahiṃsu. Kasmā panete evaṃ adhiṭṭhahiṃsūti? Taṃ purisaṃ tattha tathānisinnaṃ disvā 『『ayañca devo』』ti āsaṅkantā tathā adhiṭṭhahitvā bhisamuḷālachiddehi pavisitvā attano asurabhavanaṃ gatā. Tenāha bhagavā – 『『devānaṃyeva mohayamānā』』ti.
2-3. Papātasuttādivaṇṇanā
1112-3.Mariyādapāsāṇoti gijjhakūṭapabbatassa mariyādapākārasadiso mahanto pāsāṇo. Aniṭṭharūpanti ettha rūpa-saddo sabhāvattho 『『piyarūpe sātarūpe』』tiādīsu (ma. ni. 1.408-409) viyāti āha – 『『aniṭṭhasabhāva』』nti.
- Vālasuttavaṇṇanā
1115.Upāsananti ācariyaupāsanaṃ, ācariyaṃ antevāsinā vā divase divase sikkhanavasena upāsitabbato upāsananti laddhanāmaṃ kaṇḍakhipanasippaṃ. Kaṇḍaṃ atikkamanteti saraṃ khipante. Poṅkhānupoṅkhanti poṅkhasaddatthaṃ pākaṭaṃ katvā dassetuṃ 『『ekaṃ kaṇḍaṃ khipitvā』』tiādi vuttaṃ. Aparaṃ anupoṅkhanti ettha aparanti tatiyakaṇḍaṃ. Anupoṅkhaṃ nāma idanti dassetuṃ 『『anupoṅkhaṃ nāma dutiyassa poṅkha』』nti vuttaṃ. Tañhi tatiyena sarena vijjhīyati. Puna aparaṃ tassa poṅkhanti idaṃ pana aparāparaṃ avirajjhanaṃ dassetuṃ vuttaṃ. Durabhisambhavataranti abhibhavituṃ asakkuṇeyyataraṃ. Vālanti kesaṃ. Sattadhā bhinditvāti sattakkhattuṃ viphāletvā. Tassa ekaṃ bhedanti tassa kesassa ekaṃ aṃsusaṅkhātaṃ bhedaṃ gahetvā. Vātiṅgaṇamajjhe bandhitvāti vātiṅgaṇaphalassa majjhaṭṭhāne bandhitvā. Aparaṃ bhedanti aparaṃ kesassa aṃsusaṅkhātaṃ bhedaṃ. Aggakoṭiyaṃ bandhitvāti yathā tassa vālabhedassa ūkāmattaṃ likhāmattaṃ vā kaṇḍassa aggakoṭiṃ adhikaṃ hutvā tiṭṭhati, evaṃ bandhitvā. Usabhamatteti vīsatiyaṭṭhimatte ṭhāne ṭhito. Kaṇḍabaddhāya koṭiyāti kaṇḍabaddhāya vālassa koṭiyā vātiṅgaṇabandhanavālassa koṭiṃ paṭivijjheyya.
- Dutiyachiggaḷayugasuttavaṇṇanā
1118.Adhiccuppattikanti yadicchāvasena uppajjanakaṃ. Chiggaḷenāti chiggaḷapadesena. Chiggaḷuparīti heṭṭhimayugassa chiggaḷapadesassa upari. Āruḷhassa chiggaḷenāti ubhinnampi chiddena. Gīvappavesanaṃ viyāti catunnaṃ yugānaṃ chiddapadeseneva uparūpari ṭhitānaṃ chiddantarena kāṇakacchapassa gīvappavesanaṃ adhiccatarasambhavaṃ. Tatopi adhiccatarasambhavo manussattalābho, tato adhiccatamasambhavo ariyamaggapaṭilābhoti dassento āha 『『catusaccapaṭivedho ativiya adhiccatarasambhavo』』ti.
Papātavaggavaṇṇanā niṭṭhitā.
- Abhisamayavaggavaṇṇanā
1121.Abhisamayasaṃyuttevitthāritova, tasmā tattha vuttanayeneva tassa attho veditabbo.
-
Paṭhamaāmakadhaññapeyyālavaggo
-
Paññāsuttavaṇṇanā
-
Lokiyampi visuddhatthena 『『ariya』』nti vattabbataṃ labhatīti 『『lokiyalokuttarenā』』ti vuttaṃ.
-
Surāmerayasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 1111.. "世間思"即關於世間構造之思考。亦讀作"世間心",意為屬彼彼世間之心。"椰子等"以"等"字攝取未說之藥草草樹等。"如是"即如此其他彼彼世間心。 "離心"即離自利他利之尋而見如是決定,此為相連。"三婆利幻"即阿修羅王三婆利所生阿修羅幻,因為生起為迷惑帝釋故亦稱"帝網"。"轉回"即走繞。如彼人見彼等阿修羅,如是決定。何故彼等如是決定?見彼人如是坐于彼處,疑惑"此為天"而如是決定,從蓮莖蓮根孔進入去自己阿修羅界。故世尊說"唯迷惑諸天"。 2-3. 懸崖經等註釋 1112-3.. "界限石"即禿鷲峰山之界限墻相似大石。此中"形"字如"可愛形悅意形"等為自性義故說"非愛性"。 毛經註釋 1115.. "習近"即親近阿阇黎,因應由弟子日日學習親近阿阇黎而得名射箭技術。"超越箭"即射箭。為顯示"箭羽相隨"義顯明故說"射一箭"等。此中"另一相隨"即第三箭。為顯示"名為相隨"故說"名為第二之羽"。彼為第三箭所射。又"另一彼羽"說此為顯示後後不誤。"更難克服"即更不能勝過。"毛"即發。"分為七"即分裂七次。"彼一分"即取彼發之一光分。"繫於酸果中"即繫於酸果之中處。"另一分"即另一發之光分。"繫於端"即如彼發分之微量之劃量超過箭端而住,如是系。"立於牛長"即立於二十杖量處。"以箭所繫端"即以箭所繫發端刺穿酸果所繫發端。 第二孔軛經註釋 1118.. "偶生"即依所欲而生。"由孔"即由孔處。"孔上"即于下軛之孔處上。"上升孔"即由二孔。"如入頸"即如瞎龜頸經由唯四軛孔處上下所住孔間之偶然性。較彼更偶然為得人身,較彼更偶然為得聖道,為顯示此而說"通達四諦極為更偶然"。 懸崖品註釋竟。 現觀品註釋 1121.. 于現觀相應已廣說,故應知彼義如彼所說理。 第一生谷略品 慧經註釋 1133.. 世間亦因清凈義得稱為"聖"故說"世間出世間"。 酒經註釋
1134.Piṭṭhasurāti piṭṭhena kātabbasurā, tathā odanasurā pūvasurā, majjarasādibhūte kiṇṇe pakkhipitvā kattabbā surā kiṇṇapakkhittasurā. Sambhārasaṃyuttāti mūlabhesajjasambhārehi saṃyuttā. Pupphāsavoti nāḷikerapupphādito assavanakaāsavo. Muddikaphalādito assavanakaāsavo phalāsavo. Itītiādiattho. Tena madhvāsavaguḷāsavasambhārasaṃyutte saṅgaṇhāti. Surāsavavinimuttanti yathāvuttasurāsavavinimuttaṃ.
- Pacāyikasuttavaṇṇanā
1140.Nīcavuttinoti kule jeṭṭhānaṃ mahāpitucūḷapitujeṭṭhabhātikādīnaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammādivasena nīcavuttino.
-
Dutiyaāmakadhaññapeyyālavaggo
-
Bījagāmasuttavaṇṇanā
-
『『Mūlabīja』』ntiādīsu mūlameva bījanti mūlabījaṃ, mūlabījaṃ etassātipi mūlabījaṃ. Tattha purimena bījagāmo vutto 『『bījānaṃ samūho』』ti katvā, dutiyena bhūtagāmo. Duvidhopeso sāmaññaniddesena, 『『mūlabījañca mūlabījañca mūlabīja』』nti ekasesanayena vā bījattho veditabbo. Esa nayo sesesupi. Phaḷubījanti pabbabījaṃ. Bāhirapaccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato viruhanasamatthe sāraphale niruḷho bīja-saddo. Tadatthasiddhiyā mūlādīsupi kesuci pavattatīti tato nivattanatthaṃ ekena bīja-saddena visesetvā vuttaṃ 『『bījabīja』』nti 『『rūparūpaṃ, dukkhadukkha』』nti (saṃ. ni. 4.327) ca yathā. Nīlatiṇarukkhādikassāti allatiṇassa ceva allarukkhādikassa ca. Ādi-saddena osadhigacchalatādīnaṃ gahaṇaṃ.
-
Vikālabhojanasuttavaṇṇanā
-
Aruṇuggamanato paṭṭhāya yāva majjhanhiko, ayaṃ buddhādiariyānaṃ āciṇṇasamāciṇṇo bhojanassa kālo, tadañño vikāloti āha – 『『vikālabhojanāti kālātikkantabhojanā』』ti.
-
Gandhavilepanasuttavaṇṇanā
1150.Yaṃ kiñci pupphanti ganthimaṃ aganthimaṃ vā yaṃ kiñci pupphajātaṃ, tathā pisitādibhedaṃ yaṃ kiñci gandhajātaṃ.
-
Tatiyaāmakadhaññapeyyālavaggo
-
Naccagītasuttavaṇṇanā
-
Saṅkhepato 『『sabbapāpassa akaraṇa』』ntiādinayappavattaṃ (dī.ni. 2.90; dha.pa. 183) bhagavato sāsanaṃ accantachandarāgapavattito naccādīnaṃ dassanaṃ na anulometīti āha 『『sāsanassa ananulomattā』』ti. Attanā parehi ca payojiyamānaṃ payojāpiyamānañca eteneva nacca-saddena gahitaṃ, tathā gītavāditasaddehi cāti āha – 『『naccananaccāpanādivasenā』』ti. Ādi-saddena gāyana-gāyāpana-vādana-vādāpanādīni saṅgaṇhāti. Dassanena cettha savanampi saṅgahitaṃ virūpekasesanayena. Yathāsakaṃ visayassa ālocanasabhāvatāya vā pañcannaṃ viññāṇānaṃ savanakiriyāyapi dassanasaṅkhepasabbhāvato 『『dassanā』』icceva vuttaṃ. Avisūkabhūtassa gītassa savanaṃ kadāci vaṭṭatīti āha – 『『visūkabhūtā dassanā cā』』ti. Tathā hi vuttaṃ paramatthajotikāya khuddakaaṭṭhakathāya (khu. pā. aṭṭha. 2.pacchimapañcasikkhāpadavaṇṇanā) – 『『dhammūpasaṃhitaṃ gītaṃ vaṭṭati, gītūpasaṃhito dhammo na vaṭṭatī』』ti.
-
Uccāsayanasuttavaṇṇanā
我來將這段巴利文直譯成簡體中文: 1134.. "麵粉酒"即應以麵粉所作之酒,如是"熟飯酒""糕酒",投入發酵之酒精等而應作之酒為"投發酵酒"。"具資具"即具足根本藥等資具。"花露"即從椰子花等流出之露。從葡萄果等流出之露為"果露"。"如是"等義。以此攝取蜜露糖漿露具資具。"離酒露"即離如所說酒露。 恭敬經註釋 1140.. "卑下行"即以禮拜起立合掌恭敬等對家族中長輩大伯叔伯兄長等之卑下行。 第二生谷略品 種子經註釋 1148.. "根種"等中,根即種為根種,有根種為根種。此中以前說種羣"種之聚集",以後說有情群。此二種應知由普通說明,或由"根種與根種為根種"一遺說法之種義。于其他亦如是理。"節種"即節種。因外緣和合生同類果故,種字確定于能生起相同精要果中為殊勝因。為成就彼義于某些根等轉起,為離彼故以一種字差別而說"種種",如"色色""苦苦"。"青草樹等"即鮮草及鮮樹等。以"等"字攝取藥草藤等。 非時食經註釋 1149.. 從日出直至中午,此為佛等聖者所習行食時,除此為非時,故說"非時食即逾時食"。 香涂經註釋 1150.. "任何花"即結與不結任何種花,如是碎等差別任何種香。 第三生谷略品 歌舞經註釋 1151.. 略說以"諸惡莫作"等理行世尊教法,因極欲貪轉起故不隨順見歌舞等,故說"不隨順教故"。由自己及他人所作使作以此舞字已攝取,如是以歌奏聲,故說"以舞使舞等"。以"等"字攝取歌唱使歌唱奏樂使奏樂等。此中以見亦攝取聞由異形一遺說法。或因如其境界觀照自性故,因五識聞作業亦有見攝,故唯說"見"。不成戲論之歌有時可聽,故說"成戲論見"。如是于勝義光明小注中說:"系法之歌可以,系歌之法不可以"。 高床經註釋
1152.Uccāti ucca-saddena samānatthaṃ ekaṃ saddantaraṃ. Seti etthāti sayanaṃ, uccāsayanaṃ mahāsayanañca samaṇasārupparahitaṃ paṭikkhittanti āha – 『『pamāṇātikkantaṃ akappiyattharaṇa』』nti. Āsandādiāsanañcettha sayaneneva saṅgahitaṃ. Yasmā pana ādhāre paṭikkhitte tadādhārakiriyā paṭikkhittāva hoti, tasmā 『『uccāsayanamahāsayanā』』icceva vuttaṃ. Atthato pana tadupabhogabhūtanisajjānipajjanehi virati dassitāti daṭṭhabbaṃ. Atha vā uccāsayanamahāsayanañca uccāsayanamahāsayanañcāti uccāsayanamahāsayananti etasmiṃ atthe ekasesanayena ayaṃ niddeso kato yathā – 『『nāmarūpapaccayā saḷāyatana』』nti (udā. 1). Āsanakiriyāpubbakattā vā sayanakiriyāya sayanaggahaṇeneva āsanampi gahitanti daṭṭhabbaṃ.
-
Jātarūpasuttavaṇṇanā
-
Aññepi uggahāpane upanikkhittasādiyane ca paṭiggahaṇattho labbhatīti āha – 『『na uggaṇhāpenti, na upanikkhittaṃ sādiyantī』』ti. Atha vā tividhaṃ paṭiggahaṇaṃ kāyena vācāya manasāti. Tattha kāyena paṭiggahaṇaṃ uggahaṇaṃ, vācāya paṭiggahaṇaṃ uggahāpaṇaṃ, manasā paṭiggahaṇaṃ sādiyanaṃ. Tividhampi paṭiggahaṇaṃ sāmaññaniddesena, ekasesanayena vā gahetvā 『『paṭiggahaṇā』』ti vuttanti āha – 『『neva naṃ uggaṇhantī』』tiādi. Esa nayo 『『āmakadhaññapaṭiggahaṇā』』tiādīsupi.
-
Āmakadhaññasuttavaṇṇanā
-
Nīvārādiupadhaññassa sāliādimūladhaññantogadhattā vuttaṃ 『『sattavidhassā』』ti.
-
Āmakamaṃsasuttavaṇṇanā
-
『『Anujānāmi, bhikkhave, pañca vasāni bhesajjāni – acchavasaṃ, macchavasaṃ, susukāvasaṃ, sūkaravasaṃ, gadrabhavasa』』nti (mahāva. 262; pārā. aṭṭha. 623) vuttattā idaṃ uddissa anuññātaṃ nāma. Tassa pana 『『kāle paṭiggahita』』nti (mahāva. 262) vuttattā paṭiggahaṇaṃ vaṭṭatīti āha – 『『aññatra uddissa anuññātā』』ti. Vinayavasena upaparikkhitabbo, tasmā samantapāsādikāya vinayaṭṭhakathāya vuttanayenettha vinicchayo veditabbo.
-
Catutthaāmakadhaññapeyyālavaggo
2-3. Kayavikkayasuttādivaṇṇanā
1162-63. Kassaci bhaṇḍassa gahaṇaṃ kayo, dānaṃ vikkayo. Tattha tatthāti gāmantare santike ca gamanaṃ dūtakammanti vuccatīti yojanā. Pahiṇagamanaṃ khuddakagamanaṃ.
- Tulākūṭasuttavaṇṇanā
1164.Rūpakūṭaṃ sarūpena sadisena chalavohāro. Aṅgakūṭaṃ attano hatthādinā aṅgānaṃ chalakaraṇaṃ . Gahaṇakūṭaṃ mānesu gahaṇavasena. Paṭicchannakūṭaṃ ayacuṇṇādinā paṭicchannena chalakaraṇaṃ. Mahatiyā tulāya. Pacchābhāgeti tulāya pacchimabhāge. Hatthenāti hatthapadesena. Akkamatīti uṭṭhātuṃ adento gaṇhāti. Dadanto pubbabhāgeti paresaṃ dadanto pubbabhāge hatthena tulaṃ akkamati. Tanti ayacuṇṇaṃ.
Lohapātiyoti tambalohapātiyo. Suvaṇṇavaṇṇā karontīti asanikhādasuvaṇṇakanakalimpitā suvaṇṇavaṇṇā karonti. Mānabhājanassa hadayabhūtassa abbhantarassa bhinnaṃ hadayabhedo. Nimiyamānassa tilataṇḍulādikassa sikhāya aggakoṭiyā bhinnaṃ sikhābhedo. Khettādīnaṃ minanarajjuyā aññathākaraṇaṃ rajjubhedo. Rajjugahaṇeneva cettha daṇḍakassa gahaṇaṃ katamevāti daṭṭhabbaṃ.
6-11. Chedanasuttādivaṇṇanā
1166-
我來將這段巴利文直譯成簡體中文: 1152.. "高"即與高字同義之一別字。"於此臥"為臥具,高臥大臥與沙門不相應而被禁故說"超量不適臥具"。此中長凳等坐具亦由臥具攝取。因所依被禁時彼所依作業即被禁,故唯說"高臥大臥"。但應知實義顯示離彼受用坐臥。或"高臥大臥與高臥大臥"為"高臥大臥",於此義以一遺說法作此指示,如"名色緣六處"。或因坐作業在先於臥作業,應知以臥攝取亦攝取坐。 金銀經註釋 1153.. 因其他使取納受等亦得攝取義故說"不使取,不納受"。或有三種受取:以身以語以意。其中身受取為取,語受取為使取,意受取為受許。攝取三種受取由普通說明,或由一遺說法而說"受取",故說"不取彼"等。于"生谷受取"等中亦此理。 生谷經註釋 1154.. 因粗米等副谷攝入稻等根谷故說"七種"。 生肉經註釋 1155.. 因說"諸比丘,我允許五種油作藥:熊油、魚油、鱷油、豬油、驢油"故此為針對而允許。但因說"時分受取"故受取可以,因此說"除針對允許"。應依律觀察,故應知此處抉擇如在一切歡喜律注中所說理。 第四生谷略品 2-3. 買賣經等註釋 1162-63.. 取某物為買,與為賣。"于彼彼"即在村界內外行為使者稱作使者業之配合。派遣行為小行。 偽秤經註釋 1164.. "偽形"以相似形狀欺詐。"偽肢"以自己手等肢體作欺詐。"偽取"以量取方式。"隱偽"以鐵屑等隱藏作欺詐。以大秤。"於後分"即于秤之後分。"以手"即以手處。"踩"即不讓升而取。"給予前分"即給予他人時以手踩秤前分。"彼"即鐵屑。 "銅缽"即赤銅缽。"作金色"即以雷擊金等塗金作金色。"心破"為量容器內心部分之破。"尖破"為所量之芝麻米等端尖之破。"繩破"為田等量繩之改變。應知以繩攝取即已攝取杖。 6-11. 割截經等註釋;
71.Vadhoti muṭṭhippahārakasātāḷanādīhi hiṃsanaṃ, viheṭhananti attho. Viheṭhanatthopi hi vadha-saddo dissati 『『atthānaṃ vadhitvā vadhitvā rodeyyā』』tiādīsu. Aṭṭhakathāyaṃ pana 『『māraṇa』』nti vuttaṃ, taṃ pana pothanaṃ sandhāyāti sakkā viññātuṃ māraṇasaddassa vihiṃsanepi dissanato. Sesaṃ suviññeyyameva.
Āmakadhaññapeyyālavaggavaṇṇanā niṭṭhitā.
Sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Mahāvaggavaṇṇanāya līnatthappakāsanā niṭṭhitā.
Nigamanakathāvaṇṇanā
Sakalarūpārūpasammasane saṇhasukhumavisayañāṇatāya vipassanācāranipuṇabuddhīnaṃ susaṃyatakāyavacīsamācāratāya samathavipassanāsu sammadeva yatanato ca yatīnaṃ bhikkhūnaṃ khandhāyatanadhātusaccindriyapaṭiccasamuppādabhede paramatthadhamme nānānayehi ñāṇavibhāgassa sannissayena bahukārassa saṃyuttāgamavarassa atthasaṃvaṇṇanaṃ kātuṃ sāratthappakāsanato eva nipuṇā yā mayā aṭṭhakathā āraddhāti sambandho. Savisesaṃ paññāvahaguṇattā eva hissa ganthārambhe āditopi 『『paññāpabhedajananassā』』ti vuttaṃ. Mahāaṭṭhakathāya sāranti saṃyuttamahāaṭṭhakathāya sāraṃ. Ekūnasaṭṭhimattoti thokaṃ ūnabhāvato matta-saddaggahaṇaṃ.
Mūlaṭṭhakathāya sāranti pubbe vuttasaṃyuttamahāaṭṭhakathāya sārameva puna nigamanavasena vuttanti. Atha vā mūlaṭṭhakathāya sāranti porāṇaṭṭhakathāsu atthasāraṃ. Tena etaṃ dasseti 『『saṃyuttamahāaṭṭhakathāya atthasāraṃ ādāya imaṃ sāratthappakāsiniṃ karontena sesamahānikāyānampi mūlaṭṭhakathāsu idha viyogakkhamaṃ atthasāraṃ ādāya akāsi』』nti. 『『Mahāvihārādhivāsīna』』nti ca idaṃ purimapacchimapadehi saddhiṃ sambandhitabbaṃ 『『mahāvihārādhivāsīnaṃ samayaṃ pakāsayantiṃ mahāvihārādhivāsīnaṃ mūlaṭṭhakathāya sāraṃ ādāyā』』ti ca. Tena puññena. Hotu sabbo sukhī lokoti kāmāvacarādivibhāgo sabbo sattaloko yathārahaṃ bodhittayādhigamavasena sampayuttena nibbānasukhena sukhito hotūti sadevakassa lokassa accantaṃ sukhādhigamāya attano puññaṃ pariṇāmeti.
Ettāvatā sāratthappakāsiniyā
Saṃyuttanikāya-aṭṭhakathāya līnatthappakāsanā niṭṭhitā.
Saṃyuttaṭīkā samattā.
我來將這段巴利文直譯成簡體中文: 71.. "殺害"即以拳打摑打等傷害,意為損惱。因殺害字于損惱義中亦見,如"擊打擊打而哭"等。但註釋中說"殺",但能知彼是關於傷害,因殺字亦見於傷害義。余易了知。 生谷略品註釋竟。 顯揚心義相應部註釋 大品註釋之顯明隱義竟。 結語註釋 由於在一切色無色觀察中具微細境界智故,由於身語行為善護故,由於正精勤于止觀故,諸比丘修行者以智分別依止蘊處界諦根緣起差別勝義法種種方法,對多所助益之殊勝相應阿含,為作義註釋,我從顯揚心義而開始精細註釋之關聯。因特別能生慧功德故,于著作開始初即說"生慧差別"。"大注心要"即相應大注心要。"約五十九"以少不足故用"約"字。 "根本注心要"即重述前說相應大注心要。或"根本注心要"即古注義要。以此顯示:"取相應大注義要作此顯揚心義時,如此處亦取其他大部根本注不相離義要而作"。"大寺住者"此應與前後句相連:"顯示大寺住者見解,取大寺住者根本注心要"。以彼功德。"愿一切世間樂"即欲界等差別一切有情世間,以隨應證三菩提方式相應涅槃樂而樂,為天人世間證得究竟樂而回向自己功德。 至此顯揚心義 相應部註釋之顯明隱義竟。 相應疏竟。