B01031010ācayagāmittikaṃ(成就的)
-
Ācayagāmittikaṃ
-
Paṭiccavāro
-
Paccayānulomaṃ
-
Vibhaṅgavāro
Hetupaccayo
- Ācayagāmiṃ dhammaṃ paṭicca ācayagāmī dhammo uppajjati hetupaccayā – ācayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca dve khandhā. (1)
Ācayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā – ācayagāmī khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)
Ācayagāmiṃ dhammaṃ paṭicca ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā uppajjanti hetupaccayā – ācayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. (3)
- Apacayagāmiṃ dhammaṃ paṭicca apacayagāmī dhammo uppajjati hetupaccayā – apacayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca dve khandhā. (1)
Apacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā – apacayagāmī khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)
Apacayagāmiṃ dhammaṃ paṭicca apacayagāmī ca nevācayagāmināpacayagāmī ca dhammā uppajjanti hetupaccayā – apacayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. (3)
- Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā – nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… dve mahābhūte paṭicca dve mahābhūtā; mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)
Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā – ācayagāmī khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)
Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā – apacayagāmī khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)
Ārammaṇapaccayo
- Ācayagāmiṃ dhammaṃ paṭicca ācayagāmī dhammo uppajjati ārammaṇapaccayā – ācayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)
Apacayagāmiṃ dhammaṃ paṭicca apacayagāmī dhammo uppajjati ārammaṇapaccayā – apacayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)
Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati ārammaṇapaccayā – nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca dve khandhā. Paṭisandhikkhaṇe…pe… vatthuṃ paṭicca khandhā. (1)
Adhipatipaccayo
Ācayagāmittikaṃ Paṭiccavāro Paccayānulomaṃ Vibhaṅgavāro 因緣法 依賴於積聚者的法,積聚者的法因緣而生,因緣法 – 依賴於積聚者的一個聚集,依賴於三聚集……等……依賴於兩個聚集,依賴於兩個聚集。(1) 依賴於積聚者的法,依賴於非積聚者與減損者的法因緣而生,因緣法 – 依賴於積聚者的聚集,依賴於心的生起與色。(2) 依賴於積聚者的法,依賴於積聚者與非積聚者、減損者的法因緣而生,因緣法 – 依賴於積聚者的一個聚集,依賴於三聚集,心的生起與色……等……依賴於兩個聚集,依賴於兩個聚集,心的生起與色。(3) 依賴於減損者的法,減損者的法因緣而生,因緣法 – 依賴於減損者的一個聚集,依賴於三聚集……等……依賴於兩個聚集,依賴於兩個聚集。(1) 依賴於減損者的法,依賴於非積聚者與減損者的法因緣而生,因緣法 – 依賴於減損者的聚集,依賴於心的生起與色。(2) 依賴於減損者的法,依賴於減損者與非積聚者、減損者的法因緣而生,因緣法 – 依賴於減損者的一個聚集,依賴於三聚集,心的生起與色……等……依賴於兩個聚集,依賴於兩個聚集,心的生起與色。(3) 依賴於非積聚者與減損者的法,非積聚者與減損者的法因緣而生,因緣法 – 依賴於非積聚者與減損者的一個聚集,依賴於三聚集,心的生起與色……等……依賴於兩個聚集……等……在再生的瞬間,依賴於非積聚者與減損者的一個聚集,依賴於三聚集,因緣與色……等……依賴於兩個聚集……等……依賴於聚集,依賴於聚集的聚集;依賴於一個大元素,依賴於三個大元素……等……依賴於兩個大元素,依賴於兩個大元素;依賴於大元素,依賴於心的生起與色,因緣與色。(1) 依賴於積聚者與非積聚者與減損者的法,非積聚者與減損者的法因緣而生,因緣法 – 依賴於積聚者的聚集與大元素,依賴於心的生起與色。(1) 依賴於減損者與非積聚者與減損者的法,非積聚者與減損者的法因緣而生,因緣法 – 依賴於減損者的聚集與大元素,依賴於心的生起與色。(1) 依賴於積聚者的法,積聚者的法因緣而生,因緣法 – 依賴於積聚者的一個聚集,依賴於三聚集……等……依賴於兩個聚集……等……(1) 依賴於減損者的法,減損者的法因緣而生,因緣法 – 依賴於減損者的一個聚集,依賴於三聚集……等……依賴於兩個聚集……等……(1) 依賴於非積聚者與減損者的法,非積聚者與減損者的法因緣而生,因緣法 – 依賴於非積聚者與減損者的一個聚集,依賴於三聚集……等……依賴於兩個聚集,依賴於兩個聚集。再生的瞬間……等……依賴於聚集,依賴於聚集的聚集。(1) 主導因緣
- Ācayagāmiṃ dhammaṃ paṭicca ācayagāmī dhammo uppajjati adhipatipaccayā… tīṇi.
Apacayagāmiṃ dhammaṃ paṭicca apacayagāmī dhammo uppajjati adhipatipaccayā… tīṇi.
Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo… ekaṃ (paṭisandhi natthi); ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (1)
Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati adhipatipaccayā – ācayagāmī khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)
Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati adhipatipaccayā – apacayagāmī khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)
Anantarapaccayādi
-
Ācayagāmiṃ dhammaṃ paṭicca, ācayagāmī dhammo uppajjati anantarapaccayā… samanantarapaccayā … sahajātapaccayā (sabbepi mahābhūtā kātabbā)… aññamaññapaccayā (cittasamuṭṭhānampi kaṭattārūpampi upādārūpampi natthi)… nissayapaccayā… upanissayapaccayā… purejātapaccayā… āsevanapaccayā… kammapaccayā… vipākapaccayā… āhārapaccayā… indriyapaccayā… jhānapaccayā… maggapaccayā… sampayuttapaccayā… vippayuttapaccayā… atthipaccayā… natthipaccayā… vigatapaccayā… avigatapaccayā….
-
Paccayānulomaṃ
-
Saṅkhyāvāro
Suddhaṃ
- Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava (evaṃ gaṇetabbaṃ).
Anulomaṃ.
-
Paccayapaccanīyaṃ
-
Vibhaṅgavāro
Nahetupaccayo
- Ācayagāmiṃ dhammaṃ paṭicca ācayagāmī dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)
Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati nahetupaccayā – ahetukaṃ nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe…. (1)
Naārammaṇapaccayo
依賴於積聚者的法,積聚者的法因主導因緣而生……三種。 依賴於減損者的法,減損者的法因主導因緣而生……三種。 依賴於非積聚者與減損者的法,非積聚者與減損者的法……一種(沒有再生);依賴於一個大元素,依賴於三個大元素……等……依賴於大元素,依賴於心的生起與色,依賴於色。(1) 依賴於積聚者與非積聚者與減損者的法,非積聚者與減損者的法因主導因緣而生 - 依賴於積聚者的聚集與大元素,依賴於心的生起與色。(1) 依賴於減損者與非積聚者與減損者的法,非積聚者與減損者的法因主導因緣而生 - 依賴於減損者的聚集與大元素,依賴於心的生起與色。(1) 無間緣等 依賴於積聚者的法,積聚者的法因無間緣而生……等同緣……俱生緣(所有大元素都應該做)……相互緣(沒有心的生起與色、因緣與色、依賴於色)……依止緣……親依止緣……前生緣……重複緣……業緣……異熟緣……食緣……根緣……禪那緣……道緣……相應緣……不相應緣……有緣……無有緣……離去緣……不離去緣…… 順緣法 數目分別 純凈 因緣九,所緣三,主導九,無間三,等無間三,俱生九,相互三,依止九,親依止三,前生三,重複三,業九,異熟一,食九,根九,禪那九,道九,相應三,不相應九,有九,無有三,離去三,不離去九(應如此計算)。 順緣法。 逆緣法 分別 非因緣 依賴於積聚者的法,積聚者的法因非因緣而生 - 依賴於與疑相應的、與掉舉相應的聚集,與疑相應的、與掉舉相應的癡。(1) 依賴於非積聚者與減損者的法,非積聚者與減損者的法因非因緣而生 - 依賴於無因的非積聚者與減損者的一個聚集,依賴於三聚集,心的生起與色……等……依賴於兩個聚集……等……在無因再生的瞬間……等……依賴於聚集,依賴於聚集的聚集;依賴於一個大元素……等……外部的……食所生的……時節所生的……無想有情的一個大元素……等……(1) 非所緣緣
- Ācayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naārammaṇapaccayā – ācayagāmī khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)
Apacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naārammaṇapaccayā – apacayagāmī khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)
Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naārammaṇapaccayā – nevācayagāmināpacayagāmī khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu…pe… ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe…. (1)
Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naārammaṇapaccayā – ācayagāmī khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)
Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naārammaṇapaccayā – apacayagāmī khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)
Naadhipatipaccayo
- Ācayagāmiṃ dhammaṃ paṭicca ācayagāmī dhammo uppajjati naadhipatipaccayā… tīṇi.
Apacayagāmiṃ dhammaṃ paṭicca apacayagāmī dhammo uppajjati naadhipatipaccayā – apacayagāmī khandhe paṭicca apacayagāmī adhipati. (1)
Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naadhipatipaccayā – nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe…. (1)
Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naadhipatipaccayā – ācayagāmī khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)
Naanantarapaccayādi
- Ācayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naanantarapaccayā… nasamanantarapaccayā… naaññamaññapaccayā… naupanissayapaccayā… napurejātapaccayā (kusalattikasadisā satta pañhā)… napacchājātapaccayā.
Naāsevanapaccayo
- Ācayagāmiṃ dhammaṃ paṭicca ācayagāmī dhammo uppajjati naāsevanapaccayā… tīṇi.
Apacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naāsevanapaccayā – apacayagāmī khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)
Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naāsevanapaccayā (ekā pañhā sabbe mahābhūtā kātabbā).
Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naāsevanapaccayā – ācayagāmī khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)
Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati naāsevanapaccayā – apacayagāmī khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1)
Nakammapaccayo
依賴於積聚者的法,非積聚者與減損者的法因非所緣緣而生 - 依賴於積聚者的聚集,依賴於心的生起與色。(1) 依賴於減損者的法,非積聚者與減損者的法因非所緣緣而生 - 依賴於減損者的聚集,依賴於心的生起與色。(1) 依賴於非積聚者與減損者的法,非積聚者與減損者的法因非所緣緣而生 - 依賴於非積聚者與減損者的聚集,依賴於心的生起與色。在再生的瞬間……等……依賴於聚集,依賴於聚集……等……依賴於一個大元素……等……外部的……食所生的……時節所生的……無想有情的……等……(1) 依賴於積聚者與非積聚者與減損者的法,非積聚者與減損者的法因非所緣緣而生 - 依賴於積聚者的聚集與大元素,依賴於心的生起與色。(1) 依賴於減損者與非積聚者與減損者的法,非積聚者與減損者的法因非所緣緣而生 - 依賴於減損者的聚集與大元素,依賴於心的生起與色。(1) 非主導緣 依賴於積聚者的法,積聚者的法因非主導緣而生……三種。 依賴於減損者的法,減損者的法因非主導緣而生 - 依賴於減損者的聚集,依賴於減損者的主導。(1) 依賴於非積聚者與減損者的法,非積聚者與減損者的法因非主導緣而生 - 依賴於非積聚者與減損者的一個聚集,依賴於三聚集,心的生起與色……等……依賴於兩個聚集……等……在再生的瞬間……等……依賴於聚集,依賴於聚集的聚集;依賴於一個大元素……等……外部的……食
- Ācayagāmiṃ dhammaṃ paṭicca ācayagāmī dhammo uppajjati nakammapaccayā – ācayagāmī khandhe paṭicca ācayagāmī cetanā. (1)
Apacayagāmiṃ dhammaṃ paṭicca apacayagāmī dhammo uppajjati nakammapaccayā – apacayagāmī khandhe paṭicca apacayagāmī cetanā. (1)
Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca nevācayagāmināpacayagāmī dhammo uppajjati nakammapaccayā – nevācayagāmināpacayagāmī khandhe paṭicca nevācayagāmināpacayagāmī cetanā; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… ekaṃ mahābhūtaṃ…pe…. (1)
Navipākapaccayādi
-
Ācayagāmiṃ dhammaṃ paṭicca ācayagāmī dhammo uppajjati navipākapaccayā (paripuṇṇaṃ , paṭisandhi natthi)… naāhārapaccayā… naindriyapaccayā… najhānapaccayā… namaggapaccayā… nasampayuttapaccayā… navippayuttapaccayā (tīṇi)… nonatthipaccayā… novigatapaccayā.
-
Paccayapaccanīyaṃ
-
Saṅkhyāvāro
Suddhaṃ
- Nahetuyā dve, naārammaṇe pañca, naadhipatiyā cha, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane satta, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca (evaṃ gaṇetabbaṃ) .
Paccanīyaṃ.
- Paccayānulomapaccanīyaṃ
Hetudukaṃ
- Hetupaccayā naārammaṇe pañca, naadhipatiyā cha, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta , napacchājāte nava, naāsevane satta, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca (evaṃ gaṇetabbaṃ).
Anulomapaccanīyaṃ.
- Paccayapaccanīyānulomaṃ
Nahetudukaṃ
- Nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe nissaye upanissaye purejāte āsevane kamme dve, vipāke ekaṃ, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, vippayutte atthiyā natthiyā vigate avigate dve (evaṃ gaṇetabbaṃ).
Paccanīyānulomaṃ.
Paṭiccavāro.
- Sahajātavāro
(Sahajātavāro paṭiccavārasadiso.)
-
Paccayavāro
-
Paccayānulomaṃ
-
Vibhaṅgavāro
Hetupaccayo
- Ācayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati hetupaccayā – ācayagāmiṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhe paccayā dve khandhā. (1)
Ācayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā – ācayagāmī khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ. (2)
Ācayagāmiṃ dhammaṃ paccayā ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā uppajjanti hetupaccayā – ācayagāmiṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)
Apacayagāmiṃ dhammaṃ paccayā apacayagāmī dhammo… tīṇi.
依賴於積聚者的法,積聚者的法因非業緣而生 - 依賴於積聚者的聚集,依賴於積聚者的思。(1) 依賴於減損者的法,減損者的法因非業緣而生 - 依賴於減損者的聚集,依賴於減損者的思。(1) 依賴於非積聚者與減損者的法,非積聚者與減損者的法因非業緣而生 - 依賴於非積聚者與減損者的聚集,依賴於非積聚者與減損者的思;外部的……食所生的……時節所生的……依賴於一個大元素……等……(1) 非異熟緣等 依賴於積聚者的法,積聚者的法因非異熟緣而生(完整,沒有再生)……因非食緣……因非根緣……因非禪那緣……因非道緣……因非相應緣……因非不相應緣(三種)……因非無有緣……因非離去緣。 逆緣法 數目分別 純凈 非因緣二,非所緣五,非主導六,非無間五,非等無間五,非相互五,非親依止五,非前生七,非後生九,非重複七,非業三,非異熟九,非食一,非根一,非禪那一,非道一,非相應五,非不相應三,非無有五,非離去五(應如此計算)。 逆緣法。 順逆緣法 因二法 因緣,非所緣五,非主導六,非無間五,非等無間五,非相互五,非親依止五,非前生七,非後生九,非重複七,非業三,非異熟九,非相應五,非不相應三,非無有五,非離去五(應如此計算)。 順逆緣法。 逆順緣法 非因二法 非因緣,所緣二,無間二,等無間二,俱生二,相互依止親依止前生重複業二,異熟一,食二,根二,禪那二,道一,相應二,不相應有無有離去不離去二(應如此計算)。 逆順緣法。 依止品。 俱生品 (俱生品與依止品相同。) 緣品 順緣法 分別 因緣 緣于積聚者的法,積聚者的法因因緣而生 - 緣于積聚者的一個聚集,緣於三聚集……等……緣于兩個聚集,緣于兩個聚集。(1) 緣于積聚者的法,非積聚者與減損者的法因因緣而生 - 緣于積聚者的聚集,緣於心的生起與色。(2) 緣于積聚者的法,積聚者與非積聚者與減損者的法因因緣而生 - 緣于積聚者的一個聚集,緣於三聚集,心的生起與色……等……緣于兩個聚集……等……(3) 緣于減損者的法,減損者的法……三種。
- Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā – nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paccayā vatthu, vatthuṃ paccayā khandhā; ekaṃ mahābhūtaṃ paccayā…pe… vatthuṃ paccayā nevācayagāmināpacayagāmī khandhā. (1)
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati hetupaccayā – vatthuṃ paccayā ācayagāmī khandhā. (2)
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā apacayagāmī dhammo uppajjati hetupaccayā – vatthuṃ paccayā apacayagāmī khandhā. (3)
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā ācayagāmī khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. (4)
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā apacayagāmī ca nevācayagāmināpacayagāmī ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā apacayagāmī khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. (5)
- Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmī dhammo uppajjati hetupaccayā – ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe…. (1)
Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā – ācayagāmī khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (2)
Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā uppajjanti hetupaccayā – ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… ācayagāmī khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (3)
Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā apacayagāmī dhammo… tīṇi.
Ārammaṇapaccayo
- Ācayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati ārammaṇapaccayā – ācayagāmiṃ ekaṃ khandhaṃ paccayā…pe…. (1)
Apacayagāmiṃ dhammaṃ paccayā apacayagāmī dhammo… ekaṃ.
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati ārammaṇapaccayā… nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paccayā khandhā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. Vatthuṃ paccayā nevācayagāmināpacayagāmī khandhā. (1)
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati ārammaṇapaccayā – vatthuṃ paccayā ācayagāmī khandhā. (2)
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā apacayagāmī dhammo uppajjati ārammaṇapaccayā – vatthuṃ paccayā apacayagāmī khandhā. (3)
Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmī dhammo uppajjati ārammaṇapaccayā – ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe…. (1)
Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā apacayagāmī dhammo uppajjati ārammaṇapaccayā – apacayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe…. (1)
Adhipatipaccayo
緣于非積聚者與減損者的法,非積聚者與減損者的法因因緣而生 - 緣于非積聚者與減損者的一個聚集,緣於三聚集,心的生起與色……等……緣于兩個聚集……等……在再生的瞬間……等……緣于聚集,緣于聚集的聚集;緣於一個大元素……等……緣于聚集,緣于非積聚者與減損者的聚集。(1) 緣于非積聚者與減損者的法,積聚者的法因因緣而生 - 緣于聚集,緣于積聚者的聚集。(2) 緣于非積聚者與減損者的法,減損者的法因因緣而生 - 緣于聚集,緣于減損者的聚集。(3) 緣于非積聚者與減損者的法,積聚者與非積聚者與減損者的法因因緣而生 - 緣于聚集,緣于積聚者的聚集,緣于大元素,緣於心的生起與色。(4) 緣于非積聚者與減損者的法,減損者與非積聚者與減損者的法因因緣而生 - 緣于聚集,緣于減損者的聚集,緣于大元素,緣於心的生起與色。(5) 緣于積聚者與非積聚者與減損者的法,積聚者的法因因緣而生 - 緣于積聚者的一個聚集與聚集,緣於三聚集……等……緣于兩個聚集……等……(1) 緣于積聚者與非積聚者與減損者的法,非積聚者與減損者的法因因緣而生 - 緣于積聚者的聚集與大元素,緣於心的生起與色。(2) 緣于積聚者與非積聚者與減損者的法,積聚者與非積聚者與減損者的法因因緣而生 - 緣于積聚者的一個聚集與聚集,緣於三聚集……等……緣于兩個聚集……等……緣于積聚者的聚集與大元素,緣於心的生起與色。(3) 緣于減損者與非積聚者與減損者的法,減損者的法……三種。 所緣緣 緣于積聚者的法,積聚者的法因所緣緣而生 - 緣于積聚者的一個聚集……等……(1) 緣于減損者的法,減損者的法……一種。 緣于非積聚者與減損者的法,非積聚者與減損者的法因所緣緣而生……緣于非積聚者與減損者的一個聚集,緣於三聚集……等……緣于兩個聚集……等……在再生的瞬間……等……緣于聚集,緣于聚集,緣于眼處,緣于眼識……等……緣于身處,緣于身識。緣于聚集,緣于非積聚者與減損者的聚集。(1) 緣于非積聚者與減損者的法,積聚者的法因所緣緣而生 - 緣于聚集,緣于積聚者的聚集。(2) 緣于非積聚者與減損者的法,減損者的法因所緣緣而生 - 緣于聚集,緣于減損者的聚集。(3) 緣于積聚者與非積聚者與減損者的法,積聚者的法因所緣緣而生 - 緣于積聚者的一個聚集與聚集,緣於三聚集……等……緣于兩個聚集……等……(1) 緣于減損者與非積聚者與減損者的法,減損者的法因所緣緣而生 - 緣于減損者的一個聚集與聚集,緣於三聚集……等……緣于兩個聚集……等……(1) 主導緣
- Ācayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati adhipatipaccayā… tīṇi.
Apacayagāmiṃ dhammaṃ paccayā apacayagāmī dhammo… tīṇi.
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo… ekaṃ…pe… vatthuṃ paccayā nevācayagāmināpacayagāmī khandhā.
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo…pe… (idhāpi ghaṭanā hetusadisā).
Anantarapaccayādi
- Ācayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati anantarapaccayā… samanantarapaccayā… sahajātapaccayā… tīṇi.
Apacayagāmiṃ dhammaṃ paccayā apacayagāmī dhammo… tīṇi.
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati sahajātapaccayā – nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. Vatthuṃ paccayā…pe…. (1)
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati sahajātapaccayā (saṃkhittaṃ, sabbe ghaṭanā kātabbā).
Aññamaññapaccayādi
-
Apacayagāmiṃ dhammaṃ paccayā apacayagāmī dhammo uppajjati aññamaññapaccayā… nissayapaccayā… upanissayapaccayā… purejātapaccayā… āsevanapaccayā… kammapaccayā… vipākapaccayā… āhārapaccayā… indriyapaccayā… jhānapaccayā… maggapaccayā… sampayuttapaccayā… vippayuttapaccayā… atthipaccayā… natthipaccayā… vigatapaccayā… avigatapaccayā.
-
Paccayānulomaṃ
-
Saṅkhyāvāro
Suddhaṃ
- Hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, āsevane satta, kamme sattarasa, vipāke ekaṃ, āhāre sattarasa, indriye jhāne magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa (evaṃ gaṇetabbaṃ).
Anulomaṃ.
-
Paccayapaccanīyaṃ
-
Vibhaṅgavāro
Nahetupaccayo
- Ācayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho. (1)
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati nahetupaccayā – ahetukaṃ nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. Vatthuṃ paccayā ahetukā nevācayagāmināpacayagāmī khandhā. (1)
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati nahetupaccayā – vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho. (2)
Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmī dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (1)
Naārammaṇapaccayo
緣于積聚者的法,積聚者的法因主導緣而生……三種。 緣于減損者的法,減損者的法……三種。 緣于非積聚者與減損者的法,非積聚者與減損者的法……一種……等……緣于聚集,緣于非積聚者與減損者的聚集。 緣于非積聚者與減損者的法,積聚者的法……等……(這裡的組合也與因緣相似)。 無間緣等 緣于積聚者的法,積聚者的法因無間緣而生……等無間緣……俱生緣……三種。 緣于減損者的法,減損者的法……三種。 緣于非積聚者與減損者的法,非積聚者與減損者的法因俱生緣而生 - 緣于非積聚者與減損者的一個聚集,緣於三聚集,心的生起與色……等……緣于兩個聚集……等……在再生的瞬間……等……無想有情的一個大元素……等……緣于眼處,緣于眼識……等……緣于身處,緣于身識。緣于聚集……等……(1) 緣于非積聚者與減損者的法,積聚者的法因俱生緣而生(簡略,應做所有組合)。 相互緣等 緣于減損者的法,減損者的法因相互緣而生……依止緣……親依止緣……前生緣……重複緣……業緣……異熟緣……食緣……根緣……禪那緣……道緣……相應緣……不相應緣……有緣……無有緣……離去緣……不離去緣。 順緣法 數目分別 純凈 因緣十七,所緣七,主導十七,無間七,等無間七,俱生十七,相互七,依止十七,親依止七,前生七,重複七,業十七,異熟一,食十七,根禪那道十七,相應七,不相應十七,有十七,無有七,離去七,不離去十七(應如此計算)。 順緣法。 逆緣法 分別 非因緣 緣于積聚者的法,積聚者的法因非因緣而生 - 緣于與疑相應的、與掉舉相應的聚集,緣于與疑相應的、與掉舉相應的癡。(1) 緣于非積聚者與減損者的法,非積聚者與減損者的法因非因緣而生 - 緣于無因的非積聚者與減損者的一個聚集,緣於三聚集,心的生起與色……等……緣于兩個聚集……等……在無因再生的瞬間……等……無想有情的一個大元素……等……緣于眼處,緣于眼識……等……緣于身處,緣于身識。緣于聚集,緣于無因的非積聚者與減損者的聚集。(1) 緣于非積聚者與減損者的法,積聚者的法因非因緣而生 - 緣于聚集,緣于與疑相應的、與掉舉相應的癡。(2) 緣于積聚者與非積聚者與減損者的法,積聚者的法因非因緣而生 - 緣于與疑相應的、與掉舉相應的聚集與聚集,緣于與疑相應的、與掉舉相應的癡。(1) 非所緣緣
- Ācayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati naārammaṇapaccayā (saṃkhittaṃ. Paṭiccavārasadisaṃ).
Naadhipatipaccayo
- Ācayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati naadhipatipaccayā… tīṇi.
Apacayagāmiṃ dhammaṃ paccayā apacayagāmī dhammo uppajjati naadhipatipaccayā – apacayagāmī khandhe paccayā apacayagāmī adhipati. (1)
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati naadhipatipaccayā…pe… asaññasattānaṃ…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. Vatthuṃ paccayā nevācayagāmināpacayagāmī khandhā. (1)
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati naadhipatipaccayā – vatthuṃ paccayā ācayagāmī khandhā. (2)
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā apacayagāmī dhammo uppajjati naadhipatipaccayā – vatthuṃ paccayā apacayagāmī adhipati. (3)
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā uppajjanti naadhipatipaccayā – vatthuṃ paccayā ācayagāmī khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. (4)
- Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmī dhammo uppajjati naadhipatipaccayā – ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe…. (1)
Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati naadhipatipaccayā – ācayagāmī khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (2)
Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā uppajjanti naadhipatipaccayā – ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… ācayagāmī khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (3)
Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā apacayagāmī dhammo uppajjati naadhipatipaccayā – apacayagāmī khandhe ca vatthuñca paccayā apacayagāmī adhipati. (1)
Naanantarapaccayādi
- Naanantarapaccayā… nasamanantarapaccayā… naaññamaññapaccayā… naupanissayapaccayā… napurejātapaccayā (paṭiccavārasadisā, satta pañhā)… napacchājātapaccayā (paripuṇṇaṃ).
Naāsevanapaccayo
緣于積聚者的法,非積聚者與減損者的法因非所緣緣而生(簡略。與依止品相同)。 非主導緣 緣于積聚者的法,積聚者的法因非主導緣而生……三種。 緣于減損者的法,減損者的法因非主導緣而生 - 緣于減損者的聚集,緣于減損者的主導。(1) 緣于非積聚者與減損者的法,非積聚者與減損者的法因非主導緣而生……等……無想有情的……等……緣于眼處,緣于眼識……等……緣于身處,緣于身識。緣于聚集,緣于非積聚者與減損者的聚集。(1) 緣于非積聚者與減損者的法,積聚者的法因非主導緣而生 - 緣于聚集,緣于積聚者的聚集。(2) 緣于非積聚者與減損者的法,減損者的法因非主導緣而生 - 緣于聚集,緣于減損者的主導。(3) 緣于非積聚者與減損者的法,積聚者與非積聚者與減損者的法因非主導緣而生 - 緣于聚集,緣于積聚者的聚集,緣于大元素,緣於心的生起與色。(4) 緣于積聚者與非積聚者與減損者的法,積聚者的法因非主導緣而生 - 緣于積聚者的一個聚集與聚集,緣於三聚集……等……緣于兩個聚集……等……(1) 緣于積聚者與非積聚者與減損者的法,非積聚者與減損者的法因非主導緣而生 - 緣于積聚者的聚集與大元素,緣於心的生起與色。(2) 緣于積聚者與非積聚者與減損者的法,積聚者與非積聚者與減損者的法因非主導緣而生 - 緣于積聚者的一個聚集與聚集,緣於三聚集……等……緣于兩個聚集……等……緣于積聚者的聚集與大元素,緣於心的生起與色。(3) 緣于減損者與非積聚者與減損者的法,減損者的法因非主導緣而生 - 緣于減損者的聚集與聚集,緣于減損者的主導。(1) 非無間緣等 非無間緣……非等無間緣……非相互緣……非親依止緣……非前生緣(與依止品相同,七個問題)……非後生緣(完整)。 非重複緣
- Ācayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati naāsevanapaccayā… tīṇi.
Apacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati naāsevanapaccayā – apacayagāmī khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ. (1)
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati naāsevanapaccayā – asaññasattānaṃ…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. Vatthuṃ paccayā nevācayagāmināpacayagāmī khandhā. (1)
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati naāsevanapaccayā – vatthuṃ paccayā ācayagāmī khandhā. (2)
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā uppajjanti naāsevanapaccayā – vatthuṃ paccayā ācayagāmī khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. (3)
Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmī dhammo uppajjati naāsevanapaccayā – ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe…. (1)
Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati naāsevanapaccayā – ācayagāmī khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (2)
Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā uppajjanti naāsevanapaccayā – ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… ācayagāmī khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (3)
Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati naāsevanapaccayā – apacayagāmī khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (1)
Nakammapaccayo
- Ācayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati nakammapaccayā – ācayagāmī khandhe paccayā ācayagāmī cetanā. (1)
Apacayagāmiṃ dhammaṃ paccayā apacayagāmī dhammo uppajjati nakammapaccayā – apacayagāmī khandhe paccayā apacayagāmī cetanā. (1)
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati nakammapaccayā – nevācayagāmināpacayagāmī khandhe paccayā nevācayagāmināpacayagāmī cetanā; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ…pe… vatthuṃ paccayā nevācayagāmināpacayagāmī cetanā. (1)
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati nakammapaccayā – vatthuṃ paccayā ācayagāmī cetanā. (2)
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā apacayagāmī dhammo uppajjati nakammapaccayā – vatthuṃ paccayā apacayagāmī cetanā. (3)
Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmī dhammo uppajjati nakammapaccayā – ācayagāmī khandhe ca vatthuñca paccayā ācayagāmī cetanā. (1)
Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā apacayagāmī dhammo uppajjati nakammapaccayā – apacayagāmī khandhe ca vatthuñca paccayā apacayagāmī cetanā. (1)
Navipākapaccayādi
緣于積聚者的法,積聚者的法因非重複緣而生……三種。 緣于減損者的法,非積聚者與減損者的法因非重複緣而生 - 緣于減損者的聚集,緣於心的生起與色。(1) 緣于非積聚者與減損者的法,非積聚者與減損者的法因非重複緣而生 - 無想有情的……等……緣于眼處,緣于眼識……等……緣于身處,緣于身識。緣于聚集,緣于非積聚者與減損者的聚集。(1) 緣于非積聚者與減損者的法,積聚者的法因非重複緣而生 - 緣于聚集,緣于積聚者的聚集。(2) 緣于非積聚者與減損者的法,積聚者與非積聚者與減損者的法因非重複緣而生 - 緣于聚集,緣于積聚者的聚集,緣于大元素,緣於心的生起與色。(3) 緣于積聚者與非積聚者與減損者的法,積聚者的法因非重複緣而生 - 緣于積聚者的一個聚集與聚集,緣於三聚集……等……緣于兩個聚集……等……(1) 緣于積聚者與非積聚者與減損者的法,非積聚者與減損者的法因非重複緣而生 - 緣于積聚者的聚集與大元素,緣於心的生起與色。(2) 緣于積聚者與非積聚者與減損者的法,積聚者與非積聚者與減損者的法因非重複緣而生 - 緣于積聚者的一個聚集與聚集,緣於三聚集……等……緣于兩個聚集……等……緣于積聚者的聚集與大元素,緣於心的生起與色。(3) 緣于減損者與非積聚者與減損者的法,非積聚者與減損者的法因非重複緣而生 - 緣于減損者的聚集與大元素,緣於心的生起與色。(1) 非業緣 緣于積聚者的法,積聚者的法因非業緣而生 - 緣于積聚者的聚集,緣于積聚者的思。(1) 緣于減損者的法,減損者的法因非業緣而生 - 緣于減損者的聚集,緣于減損者的思。(1) 緣于非積聚者與減損者的法,非積聚者與減損者的法因非業緣而生 - 緣于非積聚者與減損者的聚集,緣于非積聚者與減損者的思;外部的……食所生的……時節所生的……等……緣于聚集,緣于非積聚者與減損者的思。(1) 緣于非積聚者與減損者的法,積聚者的法因非業緣而生 - 緣于聚集,緣于積聚者的思。(2) 緣于非積聚者與減損者的法,減損者的法因非業緣而生 - 緣于聚集,緣于減損者的思。(3) 緣于積聚者與非積聚者與減損者的法,積聚者的法因非業緣而生 - 緣于積聚者的聚集與聚集,緣于積聚者的思。(1) 緣于減損者與非積聚者與減損者的法,減損者的法因非業緣而生 - 緣于減損者的聚集與聚集,緣于減損者的思。(1) 非異熟緣等
- Ācayagāmiṃ dhammaṃ paccayā ācayagāmī dhammo uppajjati navipākapaccayā (paripuṇṇaṃ kātabbaṃ, paṭisandhikkhaṇe natthi).
Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmī dhammo uppajjati naāhārapaccayā – bāhiraṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… naindriyapaccayā – bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… mahābhūte paccayā rūpajīvitindriyaṃ… najhānapaccayā – pañcaviññāṇaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ…pe… namaggapaccayā – ahetukā nevācayagāmināpacayagāmī…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe… cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā nevācayagāmināpacayagāmī…pe… nasampayuttapaccayā… navippayuttapaccayā (paṭiccavārasadisaṃ, tīṇi)… nonatthipaccayā… novigatapaccayā.
-
Paccayapaccanīyaṃ
-
Saṅkhyāvāro
Suddhaṃ
- Nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā dvādasa, naanantare pañca, nasamanantare naaññamaññe naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane ekādasa, nakamme satta, navipāke sattarasa, naāhāre naindriye najhāne namagge ekaṃ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā novigate pañca (evaṃ gaṇetabbaṃ).
Paccanīyaṃ.
- Paccayānulomapaccanīyaṃ
Hetudukaṃ
- Hetupaccayā naārammaṇe pañca, naadhipatiyā dvādasa, naanantare nasamanantare naaññamaññe naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane ekādasa, nakamme satta, navipāke sattarasa, nasampayutte pañca, navippayutte tīṇi, nonatthiyā novigate pañca (evaṃ gaṇetabbaṃ).
Anulomapaccanīyaṃ.
- Paccayapaccanīyānulomaṃ
Nahetudukaṃ
- Nahetupaccayā ārammaṇe cattāri, anantare samanantare sahajāte aññamaññe nissaye upanissaye purejāte āsevane kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye jhāne cattāri, magge tīṇi, sampayutte vippayutte atthiyā natthiyā vigate cattāri, avigate cattāri (evaṃ gaṇetabbaṃ).
Paccanīyānulomaṃ.
Paccayavāro.
- Nissayavāro
(Nissayavāro paccayavārasadiso).
-
Saṃsaṭṭhavāro
-
Paccayānulomaṃ
-
Vibhaṅgavāro
Hetupaccayo
- Ācayagāmiṃ dhammaṃ saṃsaṭṭho ācayagāmī dhammo uppajjati hetupaccayā – ācayagāmiṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe saṃsaṭṭhā dve khandhā. (1)
Apacayagāmiṃ dhammaṃ saṃsaṭṭho apacayagāmī dhammo uppajjati hetupaccayā – apacayagāmiṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe…. (1)
Nevācayagāmināpacayagāmiṃ dhammaṃ saṃsaṭṭho nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā – nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)
Ārammaṇapaccayādi
緣于積聚者的法,積聚者的法因非異熟緣而生(應做完整,再生的瞬間沒有)。 緣于非積聚者與減損者的法,非積聚者與減損者的法因非食緣而生 - 外部的……時節所生的……無想有情的……等……因非根緣 - 外部的……食所生的……時節所生的……無想有情的……等……緣于大元素,緣於色命根……因非禪那緣 - 五識……等……外部的……食所生的……時節所生的……無想有情的……等……緣于眼處,緣于眼識……等……緣于身處,緣于身識……等……因非道緣 - 無因的非積聚者與減損者……等……無想有情的一個大元素……等……緣于眼處,緣于眼識……等……緣于身處,緣于身識,緣于聚集,緣于無因的非積聚者與減損者……等……因非相應緣……因非不相應緣(與依止品相同,三種)……因非無有緣……因非離去緣。 逆緣法 數目分別 純凈 非因緣四,非所緣五,非主導十二,非無間五,非等無間非相互非親依止五,非前生七,非後生十七,非重複十一,非業七,非異熟十七,非食非根非禪那非道一,非相應五,非不相應三,非無有非離去五(應如此計算)。 逆緣法。 順逆緣法 因二法 因緣,非所緣五,非主導十二,非無間非等無間非相互非親依止五,非前生七,非後生十七,非重複十一,非業七,非異熟十七,非相應五,非不相應三,非無有非離去五(應如此計算)。 順逆緣法。 逆順緣法 非因二法 非因緣,所緣四,無間等無間俱生相互依止親依止前生重複業四,異熟一,食四,根禪那四,道三,相應不相應有無有離去四,不離去四(應如此計算)。 逆順緣法。 緣品。 依止品 (依止品與緣品相同)。 相應品 順緣法 分別 因緣 與積聚者的法相應,積聚者的法因因緣而生 - 與積聚者的一個聚集相應,三聚集……等……與兩個聚集相應,兩個聚集。(1) 與減損者的法相應,減損者的法因因緣而生 - 與減損者的一個聚集相應,三聚集……等……兩個聚集……等……(1) 與非積聚者與減損者的法相應,非積聚者與減損者的法因因緣而生 - 與非積聚者與減損者的一個聚集相應,三聚集……等……兩個聚集……等……在再生的瞬間……等……(1) 所緣緣等
-
Ācayagāmiṃ dhammaṃ saṃsaṭṭho ācayagāmī dhammo uppajjati ārammaṇapaccayā… adhipatipaccayā… anantarapaccayā… samanantarapaccayā… sahajātapaccayā… aññamaññapaccayā… nissayapaccayā… upanissayapaccayā… purejātapaccayā… āsevanapaccayā… kammapaccayā… vipākapaccayā… āhārapaccayā… indriyapaccayā… jhānapaccayā… maggapaccayā… sampayuttapaccayā… vippayuttapaccayā… atthipaccayā… natthipaccayā… vigatapaccayā… avigatapaccayā.
-
Paccayānulomaṃ
-
Saṅkhyāvāro
Suddhaṃ
- Hetuyā tīṇi, ārammaṇe adhipatiyā anantare samanantare sahajāte aññamaññe nissaye upanissaye purejāte āsevane kamme sabbattha tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye jhāne magge sampayutte vippayutte atthiyā natthiyā vigate avigate tīṇi (evaṃ gaṇetabbaṃ).
Anulomaṃ.
-
Paccayapaccanīyaṃ
-
Vibhaṅgavāro
Nahetupaccayo
- Ācayagāmiṃ dhammaṃ saṃsaṭṭho ācayagāmī dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe saṃsaṭṭho vicikicchāsahagato uddhaccasahagato moho. (1)
Nevācayagāmināpacayagāmiṃ dhammaṃ saṃsaṭṭho nevācayagāmināpacayagāmī dhammo uppajjati nahetupaccayā – ahetukaṃ nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe…. (1)
Naadhipatipaccayādi
- Ācayagāmiṃ dhammaṃ saṃsaṭṭho ācayagāmī dhammo uppajjati naadhipatipaccayā… napurejātapaccayā… napacchājātapaccayā… naāsevanapaccayā… ācayagāmiṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe….
Nevācayagāmināpacayagāmiṃ dhammaṃ saṃsaṭṭho nevācayagāmināpacayagāmī dhammo uppajjati naāsevanapaccayā – nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ saṃsaṭṭhā…pe… paṭisandhikkhaṇe…pe… nakammapaccayā… navipākapaccayā… najhānapaccayā… namaggapaccayā… navippayuttapaccayā.
-
Paccayapaccanīyaṃ
-
Saṅkhyāvāro
Suddhaṃ
- Nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane dve, nakamme tīṇi, navipāke tīṇi, najhāne ekaṃ, namagge ekaṃ, navippayutte tīṇi (evaṃ gaṇetabbaṃ).
Paccanīyaṃ.
-
Paccayānulomapaccanīyaṃ
-
Hetupaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane dve, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi (evaṃ gaṇetabbaṃ).
Anulomapaccanīyaṃ.
-
Paccayapaccanīyānulomaṃ
-
Nahetupaccayā ārammaṇe dve, anantare samanantare sahajāte aññamaññe nissaye upanissaye purejāte āsevane kamme sabbattha dve, vipāke ekaṃ, āhāre dve, indriye dve, jhāne dve, magge ekaṃ, sampayutte dve, vippayutte atthiyā natthiyā vigate avigate dve (evaṃ gaṇetabbaṃ).
Paccanīyānulomaṃ.
Saṃsaṭṭhavāro.
- Sampayuttavāro
(Sampayuttavāro saṃsaṭṭhavārasadiso.)
-
Pañhāvāro
-
Paccayānulomaṃ
-
Vibhaṅgavāro
Hetupaccayo
與積聚者的法相應,積聚者的法因所緣緣而生……因主導緣……因無間緣……因等無間緣……因俱生緣……因相互緣……因依止緣……因親依止緣……因前生緣……因重複緣……因業緣……因異熟緣……因食緣……因根緣……因禪那緣……因道緣……因相應緣……因不相應緣……因有緣……因無有緣……因離去緣……因不離去緣。 順緣法 數目分別 純凈 因緣三,所緣主導無間等無間俱生相互依止親依止前生重複業一切三,異熟一,食三,根禪那道相應不相應有無有離去不離去三(應如此計算)。 順緣法。 逆緣法 分別 非因緣 與積聚者的法相應,積聚者的法因非因緣而生 - 與疑相應的、與掉舉相應的聚集相應,與疑相應的、與掉舉相應的癡。(1) 與非積聚者與減損者的法相應,非積聚者與減損者的法因非因緣而生 - 與無因的非積聚者與減損者的一個聚集相應,三聚集……等……兩個聚集……等……在無因再生的瞬間……等……(1) 非主導緣等 與積聚者的法相應,積聚者的法因非主導緣而生……因非前生緣……因非後生緣……因非重複緣……與積聚者的一個聚集相應,三聚集……等……兩個聚集……等…… 與非積聚者與減損者的法相應,非積聚者與減損者的法因非重複緣而生 - 與非積聚者與減損者的一個聚集相應……等……在再生的瞬間……等……因非業緣……因非異熟緣……因非禪那緣……因非道緣……因非不相應緣。 逆緣法 數目分別 純凈 非因緣二,非主導三,非前生三,非後生三,非重複二,非業三,非異熟三,非禪那一,非道一,非不相應三(應如此計算)。 逆緣法。 順逆緣法 因緣,非主導三,非前生三,非後生三,非重複二,非業三,非異熟三,非不相應三(應如此計算)。 順逆緣法。 逆順緣法 非因緣,所緣二,無間等無間俱生相互依止親依止前生重複業一切二,異熟一,食二,根二,禪那二,道一,相應二,不相應有無有離去不離去二(應如此計算)。 逆順緣法。 相應品。 相應品 (相應品與相應品相同。) 問品 順緣法 分別 因
- Ācayagāmī [ācayagāmi (sī. syā.) evamuparipi] dhammo ācayagāmissa dhammassa hetupaccayena paccayo – ācayagāmī hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)
Ācayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa hetupaccayena paccayo – ācayagāmī hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (2)
Ācayagāmī dhammo ācayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa hetupaccayena paccayo – ācayagāmī hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)
Apacayagāmī dhammo apacayagāmissa dhammassa hetupaccayena paccayo… tīṇi.
Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa hetupaccayena paccayo – nevācayagāmināpacayagāmī hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe nevācayagāmināpacayagāmī hetū sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo. (1)
Ārammaṇapaccayo
- Ācayagāmī dhammo ācayagāmissa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ paccavekkhati. Sekkhā pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Sekkhā vā puthujjanā vā ācayagāmī khandhe aniccato dukkhato anattato vipassanti, assādenti abhinandanti, taṃ ārabbha rāgo uppajjati, diṭṭhi…pe… vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati, cetopariyañāṇena ācayagāmicittasamaṅgissa cittaṃ jānanti, ākāsānañcāyatanakusalaṃ viññāṇañcāyatanakusalassa ārammaṇapaccayena paccayo. Ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanakusalassa…pe… ācayagāmī khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa ārammaṇapaccayena paccayo. (1)
Ācayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo – arahā pahīne kilese paccavekkhati, pubbe samudāciṇṇe kilese jānāti, ācayagāmī khandhe aniccato dukkhato anattato vipassati; cetopariyañāṇena ācayagāmicittasamaṅgissa cittaṃ jānāti . Sekkhā vā puthujjanā vā ācayagāmī khandhe aniccato dukkhato anattato vipassanti, kusale niruddhe vipāko tadārammaṇatā uppajjati, ācayagāmī khandhe assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati, akusale niruddhe vipāko tadārammaṇatā uppajjati, ākāsānañcāyatanakusalaṃ viññāṇañcāyatanavipākassa ca kiriyassa ca ārammaṇapaccayena paccayo. Ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanavipākassa ca kiriyassa ca ārammaṇapaccayena paccayo. Ācayagāmī khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)
與積聚者的法相應,積聚者的法因因緣而生 - 積聚者的因緣,因所依聚集的聚集而生。(1) 與積聚者的法,非積聚者與減損者的法因因緣而生 - 積聚者的因緣,因心的生起與色的因緣而生。(2) 與積聚者的法,積聚者的法與非積聚者與減損者的法因因緣而生 - 積聚者的因緣,因所依聚集的聚集與心的生起與色的因緣而生。(3) 與減損者的法,減損者的法因因緣而生……三種。 與非積聚者與減損者的法,非積聚者與減損者的法因因緣而生 - 非積聚者與減損者的因緣,因所依聚集的聚集與心的生起與色的因緣而生。在再生的瞬間,非積聚者與減損者的因緣,因所依聚集的聚集因其存在而生。(1) 所緣緣 與積聚者的法,積聚者的法因所緣而生 - 施捨后,持戒后,完成齋戒后,反觀其法,觀察之前的清凈,出離禪那后,反觀禪那。修行者觀察已滅的煩惱,觀察暫時止息的煩惱,知道之前所積聚的煩惱。修行者或世俗人,觀察積聚者的聚集,看到無常、苦、無我,因而生起歡喜、喜悅,因而生起貪慾,見解……等……疑惑……等……掉舉……等……憂惱生起,憑心的明瞭,知道與積聚者的心相應的心,因空處的善法與識處的善法的所緣而生。與無所有的善法,非有想非無想的善法……等……積聚者的聚集,因神通智、心的明瞭、前生的回憶、如業所生的智、對未來的智的所緣而生。(1) 與積聚者的法,非積聚者與減損者的法因所緣而生 - 阿羅漢觀察已滅的煩惱,知道之前所積聚的煩惱,觀察積聚者的聚集,看到無常、苦、無我;憑心的明瞭,知道與積聚者的心相應的心。修行者或世俗人,觀察積聚者的聚集,看到無常、苦、無我,因善法的止息,果報的所緣而生。積聚者的聚集,因而生起歡喜、喜悅,因而生起貪慾……等……憂惱生起,因惡法的止息,果報的所緣而生。與空處的善法,識處的善法的果報與行為的所緣而生。與無所有的善法,非有想非無想的果報與行為的所緣而生。積聚者的聚集,因心的明瞭、前生的回憶、如業所生的智、對未來的智的所緣而生。(2)
- Apacayagāmī dhammo ācayagāmissa dhammassa ārammaṇapaccayena paccayo – sekkhā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, cetopariyañāṇena apacayagāmicittasamaṅgissa cittaṃ jānanti, apacayagāmī khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, ārammaṇapaccayena paccayo. (1)
Apacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo – arahā maggā vuṭṭhahitvā maggaṃ paccavekkhati , cetopariyañāṇena apacayagāmicittasamaṅgissa cittaṃ jānāti, apacayagāmī khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)
- Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo – arahā phalaṃ paccavekkhati, nibbānaṃ paccavekkhati, nibbānaṃ phalassa āvajjanāya ārammaṇapaccayena paccayo. Arahā cakkhuṃ aniccato dukkhato anattato vipassati, sotaṃ…pe… vatthuṃ… nevācayagāmināpacayagāmī khandhe aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena nevācayagāmināpacayagāmicittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanakiriyaṃ viññāṇañcāyatanakiriyassa ārammaṇapaccayena paccayo. Ākiñcaññāyatanakiriyaṃ nevasaññānāsaññāyatanakiriyassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… nevācayagāmināpacayagāmī khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. (1)
Nevācayagāmināpacayagāmī dhammo ācayagāmissa dhammassa ārammaṇapaccayena paccayo – sekkhā phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa ārammaṇapaccayena paccayo . Sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti, assādenti abhinandanti; taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Sotaṃ…pe… vatthuṃ… nevācayagāmināpacayagāmī khandhe aniccato dukkhato anattato vipassanti, assādenti abhinandanti; taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ…pe… dibbena cakkhunā rūpaṃ passanti, dibbāya sotadhātuyā saddaṃ suṇanti, cetopariyañāṇena nevācayagāmināpacayagāmicittasamaṅgissa cittaṃ jānanti, nevācayagāmināpacayagāmī khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa ārammaṇapaccayena paccayo. (2)
Nevācayagāmināpacayagāmī dhammo apacayagāmissa dhammassa ārammaṇapaccayena paccayo – nibbānaṃ maggassa ārammaṇapaccayena paccayo. (3)
Adhipatipaccayo
與減損者的法,積聚者的法因所緣而生 - 修行者出離道后,反觀道,憑心的明瞭,知道與減損者的心相應的心,減損者的聚集,因心的明瞭、前生的回憶、對未來的智的所緣而生。(1) 與減損者的法,非積聚者與減損者的法因所緣而生 - 阿羅漢出離道后,反觀道,憑心的明瞭,知道與減損者的心相應的心,減損者的聚集,因心的明瞭、前生的回憶、對未來的智、覺知的所緣而生。(2) 與非積聚者與減損者的法,非積聚者與減損者的法因所緣而生 - 阿羅漢反觀果,反觀涅槃,涅槃因果的覺知的所緣而生。阿羅漢觀察眼,看到無常、苦、無我,耳……等……聚集……非積聚者與減損者的聚集,看到無常、苦、無我,以天眼見色,以天耳聞聲,憑心的明瞭,知道與非積聚者與減損者的心相應的心,與空處的行為,識處的行為的所緣而生。與無所有的行為,非有想非無想的行為……等……色處,眼識……等……觸處,身識……等……非積聚者與減損者的聚集,因神通智、心的明瞭、前生的回憶、對未來的智、覺知的所緣而生。(1) 與非積聚者與減損者的法,積聚者的法因所緣而生 - 修行者反觀果,反觀涅槃,涅槃因種姓、清凈的所緣而生。修行者或世俗人,觀察眼,看到無常、苦、無我,因而生起歡喜、喜悅;因而生起貪慾……等……憂惱生起。耳……等……聚集……非積聚者與減損者的聚集,看到無常、苦、無我,因而生起歡喜、喜悅;因而生起貪慾,見解生起,疑惑……等……掉舉……等……憂惱……等……以天眼見色,以天耳聞聲,憑心的明瞭,知道與非積聚者與減損者的心相應的心,非積聚者與減損者的聚集,因神通智、心的明瞭、前生的回憶、對未來的智的所緣而生。(2) 與非積聚者與減損者的法,減損者的法因所緣而生 - 涅槃因道的所緣而生。(3) 主導緣
- Ācayagāmī dhammo ācayagāmissa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, ācayagāmī khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – ācayagāmī adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)
Ācayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – ācayagāmī adhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)
Ācayagāmī dhammo ācayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – ācayagāmī adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)
- Apacayagāmī dhammo apacayagāmissa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – apacayagāmī adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)
Apacayagāmī dhammo ācayagāmissa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – sekkhā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. (2)
Apacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – arahā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhati. Sahajātādhipati – apacayagāmī adhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (3)
Apacayagāmī dhammo apacayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – apacayagāmī adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (4)
- Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – arahā phalaṃ garuṃ katvā paccavekkhati, nibbānaṃ garuṃ katvā paccavekkhati, nibbānaṃ phalassa adhipatipaccayena paccayo. Sahajātādhipati – nevācayagāmināpacayagāmī adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)
Nevācayagāmināpacayagāmī dhammo ācayagāmissa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – sekkhā phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa adhipatipaccayena paccayo. Cakkhuṃ garuṃ katvā assādeti…pe… vatthuṃ… nevācayagāmināpacayagāmī khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (2)
Nevācayagāmināpacayagāmī dhammo apacayagāmissa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – nibbānaṃ maggassa adhipatipaccayena paccayo. (3)
Anantarapaccayo
與積聚者的法,積聚者的法因主導緣而生 - 所緣主導,俱生主導。所緣主導 - 施捨后,持戒后,完成齋戒后,反觀其法,觀察之前的清凈,出離禪那后,反觀禪那。積聚者的聚集,因其存在而生,因而生起歡喜、喜悅;因而生起貪慾,見解生起。俱生主導 - 積聚者的主導,因所依聚集的聚集而生。(1) 與積聚者的法,非積聚者與減損者的法因主導緣而生。俱生主導 - 積聚者的主導,因心的生起與色的主導而生。(2) 與積聚者的法,積聚者的法與非積聚者與減損者的法因主導緣而生。俱生主導 - 積聚者的主導,因所依聚集的聚集與心的生起與色的主導而生。(3) 與減損者的法,減損者的法因主導緣而生。俱生主導 - 減損者的主導,因所依聚集的聚集而生。(1) 與減損者的法,積聚者的法因主導緣而生。所緣主導 - 修行者出離道后,因其存在而生,反觀道。(2) 與減損者的法,非積聚者與減損者的法因主導緣而生 - 所緣主導,俱生主導。所緣主導 - 阿羅漢出離道后,因其存在而生,反觀道。俱生主導 - 減損者的主導,因心的生起與色的主導而生。(3) 與減損者的法,減損者的法與非積聚者與減損者的法因主導緣而生。俱生主導 - 減損者的主導,因所依聚集的聚集與心的生起與色的主導而生。(4) 與非積聚者與減損者的法,非積聚者與減損者的法因主導緣而生 - 所緣主導,俱生主導。所緣主導 - 阿羅漢反觀果,反觀涅槃,涅槃因果的主導緣而生。俱生主導 - 非積聚者與減損者的主導,因所依聚集的聚集與心的生起與色的主導而生。(1) 與非積聚者與減損者的法,積聚者的法因主導緣而生。所緣主導 - 修行者反觀果,反觀涅槃,涅槃因種姓、清凈的主導緣而生。眼因其存在而生……等……聚集……非積聚者與減損者的聚集,因其存在而生,因而生起歡喜、喜悅;因而生起貪慾……等……見解生起,疑惑……等……掉舉……等……憂惱生起,阿羅漢觀察眼,看到無常、苦、無我,因而生起歡喜、喜悅;因而生起貪慾。(2) 與非積聚者與減損者的法,減損者的法因主導緣而生。所緣主導 - 涅槃因道的主導緣而生。(3) 無間緣
- Ācayagāmī dhammo ācayagāmissa dhammassa anantarapaccayena paccayo – purimā purimā ācayagāmī khandhā pacchimānaṃ pacchimānaṃ ācayagāmīnaṃ khandhānaṃ anantarapaccayena paccayo. Anulomaṃ gotrabhussa… anulomaṃ vodānassa anantarapaccayena paccayo. (1)
Ācayagāmī dhammo apacayagāmissa dhammassa anantarapaccayena paccayo – gotrabhu maggassa… vodānaṃ maggassa anantarapaccayena paccayo. (2)
Ācayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa anantarapaccayena paccayo – ācayagāmī khandhā vuṭṭhānassa anantarapaccayena paccayo. Sekkhānaṃ anulomaṃ phalasamāpattiyā, nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṃ phalasamāpattiyā anantarapaccayena paccayo. (3)
Apacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa anantarapaccayena paccayo – maggo phalassa anantarapaccayena paccayo. (1)
Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa anantarapaccayena paccayo – purimā purimā nevācayagāmināpacayagāmī khandhā pacchimānaṃ pacchimānaṃ nevācayagāmināpacayagāmīnaṃ khandhānaṃ anantarapaccayena paccayo. Bhavaṅgaṃ āvajjanāya… kiriyaṃ vuṭṭhānassa… arahato anulomaṃ phalasamāpattiyā… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakiriyaṃ phalasamāpattiyā anantarapaccayena paccayo. (1)
Nevācayagāmināpacayagāmī dhammo ācayagāmissa dhammassa anantarapaccayena paccayo – āvajjanā ācayagāmīnaṃ khandhānaṃ anantarapaccayena paccayo. (2)
Samanantarapaccayādi
- Ācayagāmī dhammo ācayagāmissa dhammassa samanantarapaccayena paccayo…pe… (anantarasadisaṃ). (Sahajātapaccaye paṭiccavāre sahajātavārasadisā nava pañhā. Aññamaññapaccaye paṭiccavāre aññamaññasadisaṃ tīṇi. Nissayapaccaye paccayavāre nissayavārasadisaṃ. Cattāripi hi visuṃ ghaṭanā natthi. Terasa pañhā.)
Upanissayapaccayo
與積聚者的法,積聚者的法因無間緣而生 - 前前的積聚者的聚集,因後後的積聚者的聚集的無間緣而生。隨順因種姓的……隨順因清凈的無間緣而生。(1) 與積聚者的法,減損者的法因無間緣而生 - 種姓因道的……清凈因道的無間緣而生。(2) 與積聚者的法,非積聚者與減損者的法因無間緣而生 - 積聚者的聚集因出離的無間緣而生。修行者的隨順因果定的,從滅盡定出來的非有想非無想的善法因果定的無間緣而生。(3) 與減損者的法,非積聚者與減損者的法因無間緣而生 - 道因果的無間緣而生。(1) 與非積聚者與減損者的法,非積聚者與減損者的法因無間緣而生 - 前前的非積聚者與減損者的聚集,因後後的非積聚者與減損者的聚集的無間緣而生。有分因覺知的……行為因出離的……阿羅漢的隨順因果定的……從滅盡定出來的非有想非無想的行為因果定的無間緣而生。(1) 與非積聚者與減損者的法,積聚者的法因無間緣而生 - 覺知因積聚者的聚集的無間緣而生。(2) 等無間緣等 與積聚者的法,積聚者的法因等無間緣而生……等……(與無間相同)。(在俱生緣中,與依止品中的俱生相同的九個問題。在相互緣中,與依止品中的相互相同的三個。在依止緣中,與緣品中的依止相同。因為四個都沒有分別的聯繫。十三個問題。) 親依止緣
- Ācayagāmī dhammo ācayagāmissa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – ācayagāmiṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ…pe… uposathakammaṃ…pe… jhānaṃ…pe… vipassanaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti, ācayagāmiṃ sīlaṃ… sutaṃ… cāgaṃ… paññaṃ… rāgaṃ… dosaṃ… mohaṃ… mānaṃ… diṭṭhiṃ… patthanaṃ upanissāya dānaṃ deti. Sīlaṃ…pe… uposathakammaṃ…pe… jhānaṃ…pe… vipassanaṃ…pe… abhiññaṃ…pe… samāpattiṃ…pe… pāṇaṃ hanati…pe… saṅghaṃ bhindati. Ācayagāmī saddhā…pe… paññā, rāgo…pe… patthanā ācayagāmiyā saddhāya…pe… paññāya, rāgassa…pe… patthanāya upanissayapaccayena paccayo. Paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa upanissayapaccayena paccayo…pe…. Nevasaññānāsaññāyatanassa parikammaṃ nevasaññānāsaññāyatanassa upanissayapaccayena paccayo. Paṭhamaṃ jhānaṃ dutiyassa jhānassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa upanissayapaccayena paccayo. (1)
Ācayagāmī dhammo apacayagāmissa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paṭhamassa maggassa parikammaṃ paṭhamassa maggassa…pe… catutthassa maggassa parikammaṃ catutthassa maggassa upanissayapaccayena paccayo. (2)
Ācayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – ācayagāmiṃ saddhaṃ upanissāya attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti. Ācayagāmiṃ sīlaṃ…pe… paññaṃ. Rāgaṃ…pe… patthanaṃ upanissāya attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti. Ācayagāmī saddhā…pe… paññā. Rāgo…pe… patthanā, kāyikassa sukhassa, kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo. Kusalākusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo. (3)
- Apacayagāmī dhammo apacayagāmissa dhammassa upanissayapaccayena paccayo. Pakatūpanissayo – paṭhamo maggo dutiyassa maggassa…pe… tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo. (1)
Apacayagāmī dhammo ācayagāmissa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – sekkhā maggaṃ upanissāya anuppannaṃ kusalasamāpattiṃ uppādenti, uppannaṃ samāpajjanti , saṅkhāre aniccato dukkhato anattato vipassanti, maggo sekkhānaṃ atthappaṭisambhidāya…pe… paṭibhānapaṭisambhidāya ṭhānāṭhānakosallassa upanissayapaccayena paccayo. (2)
Apacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – arahā maggaṃ upanissāya anuppannaṃ kiriyasamāpattiṃ uppādeti, uppannaṃ samāpajjati…pe… ṭhānāṭhānakosallassa upanissayapaccayena paccayo. Maggo phalasamāpattiyā upanissayapaccayena paccayo. (3)
與積聚者的法,積聚者的法因親依止緣而生 - 所緣親依止,無間親依止,常規親依止……等……常規親依止 - 積聚者的信心依止施捨,持戒……等……完成齋戒……等……禪那……等……觀察……等……神通……等……獲得定,生起傲慢,執著見,積聚者的持戒……聽聞……佈施……智慧……貪慾……瞋恚……無明……傲慢……見解……慾望依止施捨。持戒……等……完成齋戒……等……禪那……等……觀察……等……神通……等……獲得定……等……殺生……等……分裂僧團。積聚者的信心……等……智慧,貪慾……等……慾望,依止積聚者的信心……等……智慧,貪慾……等……慾望的親依止緣而生。第一次禪那的準備,第一次禪那的親依止緣而生……等……非有想非無想處的準備,非有想非無想處的親依止緣而生。第一次禪那,第二次禪那……等……無所有處,非有想非無想處的親依止緣而生。(1) 與積聚者的法,減損者的法因親依止緣而生 - 無間親依止,常規親依止……等……常規親依止 - 第一次道的準備,第一次道……等……第四道的準備,第四道的親依止緣而生。(2) 與積聚者的法,非積聚者與減損者的法因親依止緣而生 - 無間親依止,常規親依止……等……常規親依止 - 積聚者的信心依止自己,承受痛苦的根本因緣。積聚者的持戒……等……智慧。貪慾……等……慾望,依止自己,承受痛苦的根本因緣。積聚者的信心……等……智慧。貪慾……等……慾望,身體的快樂,身體的痛苦因果定的親依止緣而生。善惡的行為,因果的親依止緣而生。(3) 與減損者的法,減損者的法因親依止緣而生。常規親依止 - 第一次道,第二次道……等……第三次道,第四次道的親依止緣而生。(1) 與減損者的法,積聚者的法因親依止緣而生 - 所緣親依止,常規親依止……等……常規親依止 - 修行者因依止道而生起未生的善定,生起已生的定,觀察因緣的無常、苦、無我,修行者的道的正見……等……辯才的親依止緣而生。(2) 與減損者的法,非積聚者與減損者的法因親依止緣而生 - 所緣親依止,無間親依止,常規親依止……等……常規親依止 - 阿羅漢因依止道而生起未生的行為定,生起已生的定……等……辯才的親依止緣而生。道因果定的親依止緣而生。(3)
- Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – kāyikaṃ sukhaṃ upanissāya attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti. Kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya attānaṃ ātāpeti paritāpeti…pe… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utu… bhojanaṃ… senāsanaṃ kāyikassa sukhassa, kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo. Arahā kāyikaṃ sukhaṃ upanissāya anuppannaṃ kiriyasamāpattiṃ uppādeti…pe… vipassati. Kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya…pe… vipassati. (1)
Nevācayagāmīnāpacayagāmī dhammo ācayagāmissa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – kāyikaṃ sukhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, pāṇaṃ hanati…pe… saṅghaṃ bhindati. Kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati, kāyikaṃ sukhaṃ…pe… senāsanaṃ ācayagāmiyā saddhāya…pe… paññāya, rāgassa…pe… patthanāya upanissayapaccayena paccayo. (2)
Nevācayagāmināpacayagāmī dhammo apacayagāmissa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – kāyikaṃ sukhaṃ upanissāya maggaṃ uppādeti. Kāyikaṃ dukkhaṃ …pe… senāsanaṃ upanissāya maggaṃ uppādeti, kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ…pe… senāsanaṃ maggassa upanissayapaccayena paccayo. (3)
Purejātapaccayo
- Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – arahā cakkhuṃ…pe… vatthuṃ aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu nevācayagāmināpacayagāmīnaṃ khandhānaṃ purejātapaccayena paccayo. (1)
Nevācayagāmināpacayagāmī dhammo ācayagāmissa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – sekkhā vā puthujjanā vā cakkhuṃ…pe… vatthuṃ aniccato dukkhato anattato vipassanti, assādenti abhinandanti; taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Vatthupurejātaṃ – vatthu ācayagāmīnaṃ khandhānaṃ purejātapaccayena paccayo. (2)
Nevācayagāmināpacayagāmī dhammo apacayagāmissa dhammassa purejātapaccayena paccayo. Vatthupurejātaṃ – vatthu apacayagāmīnaṃ khandhānaṃ purejātapaccayena paccayo. (3)
Pacchājātapaccayo
與非積聚者與減損者的法,非積聚者與減損者的法因親依止緣而生 - 所緣親依止,無間親依止,常規親依止……等……常規親依止 - 依止身體的快樂而自己承受痛苦的根本因緣。依止身體的痛苦……季節……食物……住所而自己承受痛苦的根本因緣……等……身體的快樂……身體的痛苦……季節……食物……住所,因身體的快樂,身體的痛苦,果定的親依止緣而生。阿羅漢依止身體的快樂而生起未生的行為定……等……觀察。依止身體的痛苦……季節……食物……住所……等……觀察。(1) 與非積聚者與減損者的法,積聚者的法因親依止緣而生 - 所緣親依止,無間親依止,常規親依止……等……常規親依止 - 依止身體的快樂而施捨……等……生起定,殺生……等……分裂僧團。依止身體的痛苦……季節……食物……住所而施捨……等……分裂僧團,身體的快樂……等……住所,因積聚者的信心……等……智慧,貪慾……等……慾望的親依止緣而生。(2) 與非積聚者與減損者的法,減損者的法因親依止緣而生 - 所緣親依止,常規親依止……等……常規親依止 - 依止身體的快樂而生起道。依止身體的痛苦……等……住所而生起道,身體的快樂,身體的痛苦……等……住所,因道的親依止緣而生。(3) 前生緣 與非積聚者與減損者的法,非積聚者與減損者的法因前生緣而生 - 所緣前生,依處前生。所緣前生 - 阿羅漢觀察眼……等……聚集,看到無常、苦、無我,以天眼見色,以天耳聞聲,色處因眼識……等……觸處因身識的前生緣而生。依處前生 - 眼處因眼識……等……身處因身識……等……聚集因非積聚者與減損者的聚集的前生緣而生。(1) 與非積聚者與減損者的法,積聚者的法因前生緣而生 - 所緣前生,依處前生。所緣前生 - 修行者或世俗人觀察眼……等……聚集,看到無常、苦、無我,因而生起歡喜、喜悅;因而生起貪慾……等……憂惱生起,以天眼見色,以天耳聞聲。依處前生 - 聚集因積聚者的聚集的前生緣而生。(2) 與非積聚者與減損者的法,減損者的法因前生緣而生。依處前生 - 聚集因減損者的聚集的前生緣而生。(3) 後生緣
- Ācayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa pacchājātapaccayena paccayo – pacchājātā ācayagāmī khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)
Apacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa pacchājātapaccayena paccayo – pacchājātā apacayagāmī khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)
Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa pacchājātapaccayena paccayo – pacchājātā nevācayagāmināpacayagāmī khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.
Āsevanapaccayo
- Ācayagāmī dhammo ācayagāmissa dhammassa āsevanapaccayena paccayo – purimā purimā ācayagāmī khandhā pacchimānaṃ pacchimānaṃ ācayagāmīnaṃ khandhānaṃ āsevanapaccayena paccayo. Anulomaṃ gotrabhussa… anulomaṃ vodānassa āsevanapaccayena paccayo. (1)
Ācayagāmī dhammo apacayagāmissa dhammassa āsevanapaccayena paccayo – gotrabhu maggassa… vodānaṃ maggassa āsevanapaccayena paccayo. (2)
Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa āsevanapaccayena paccayo – purimā purimā nevācayagāmināpacayagāmī khandhā pacchimānaṃ pacchimānaṃ nevācayagāmināpacayagāmīnaṃ khandhānaṃ āsevanapaccayena paccayo. (1)
Kammapaccayo
- Ācayagāmī dhammo ācayagāmissa dhammassa kammapaccayena paccayo – ācayagāmī cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)
Ācayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – ācayagāmī cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – ācayagāmī cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)
Ācayagāmī dhammo ācayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa kammapaccayena paccayo – ācayagāmī cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)
- Apacayagāmī dhammo apacayagāmissa dhammassa kammapaccayena paccayo – apacayagāmī cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)
Apacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – apacayagāmī cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – apacayagāmī cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo. (2)
Apacayagāmī dhammo apacayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa kammapaccayena paccayo – apacayagāmī cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)
Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa kammapaccayena paccayo – nevācayagāmināpacayagāmī cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe nevācayagāmināpacayagāmī cetanā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)
Vipākapaccayo
與積聚者的法,非積聚者與減損者的法因後生緣而生 - 後生的積聚者的聚集,因前生的此身體的後生緣而生。(1) 與減損者的法,非積聚者與減損者的法因後生緣而生 - 後生的減損者的聚集,因前生的此身體的後生緣而生。(1) 與非積聚者與減損者的法,非積聚者與減損者的法因後生緣而生 - 後生的非積聚者與減損者的聚集,因前生的此身體的後生緣而生。 重複緣 與積聚者的法,積聚者的法因重複緣而生 - 前前的積聚者的聚集,因後後的積聚者的聚集的重複緣而生。隨順因種姓的……隨順因清凈的重複緣而生。(1) 與積聚者的法,減損者的法因重複緣而生 - 種姓因道的……清凈因道的重複緣而生。(2) 與非積聚者與減損者的法,非積聚者與減損者的法因重複緣而生 - 前前的非積聚者與減損者的聚集,因後後的非積聚者與減損者的聚集的重複緣而生。(1) 業緣 與積聚者的法,積聚者的法因業緣而生 - 積聚者的思,因所依聚集的聚集的業緣而生。(1) 與積聚者的法,非積聚者與減損者的法因業緣而生 - 俱生,異時。俱生 - 積聚者的思,因心的生起與色的業緣而生。異時 - 積聚者的思,因果報的聚集與業生色的業緣而生。(2) 與積聚者的法,積聚者的法與非積聚者與減損者的法因業緣而生 - 積聚者的思,因所依聚集的聚集與心的生起與色的業緣而生。(3) 與減損者的法,減損者的法因業緣而生 - 減損者的思,因所依聚集的聚集的業緣而生。(1) 與減損者的法,非積聚者與減損者的法因業緣而生 - 俱生,異時。俱生 - 減損者的思,因心的生起與色的業緣而生。異時 - 減損者的思,因果報的聚集的業緣而生。(2) 與減損者的法,減損者的法與非積聚者與減損者的法因業緣而生 - 減損者的思,因所依聚集的聚集與心的生起與色的業緣而生。(3) 與非積聚者與減損者的法,非積聚者與減損者的法因業緣而生 - 非積聚者與減損者的思,因所依聚集的聚集與心的生起與色的業緣而生。在再生的瞬間,非積聚者與減損者的思,因所依聚集的聚集與業生色的業緣而生。(1) 果報緣
- Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa vipākapaccayena paccayo – vipāko nevācayagāmināpacayagāmī eko khandho tiṇṇannaṃ khandhānaṃ…pe… paṭisandhikkhaṇe…pe… khandhā vatthussa vipākapaccayena paccayo. (1)
Āhārapaccayādi
- Ācayagāmī dhammo ācayagāmissa dhammassa āhārapaccayena paccayo… indriyapaccayena paccayo… jhānapaccayena paccayo… maggapaccayena paccayo… sampayuttapaccayena paccayo.
Vippayuttapaccayo
- Ācayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – ācayagāmī khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – ācayagāmī khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)
Apacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – apacayagāmī khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – apacayagāmī khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)
Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – nevācayagāmināpacayagāmī khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Paṭisandhikkhaṇe nevācayagāmināpacayagāmī khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo . Khandhā vatthussa vippayuttapaccayena paccayo. Vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu nevācayagāmināpacayagāmīnaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – nevācayagāmināpacayagāmī khandhā purejātassa imassa kāyassa…pe…. (1)
Nevācayagāmināpacayagāmī dhammo ācayagāmissa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu ācayagāmīnaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)
Nevācayagāmināpacayagāmī dhammo apacayagāmissa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu apacayagāmīnaṃ khandhānaṃ vippayuttapaccayena paccayo. (3)
Atthipaccayādi
- Ācayagāmī dhammo ācayagāmissa dhammassa atthipaccayena paccayo – ācayagāmī eko khandho tiṇṇannaṃ khandhānaṃ…pe…. (1)
Ācayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – ācayagāmī khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – ācayagāmī khandhā purejātassa imassa kāyassa atthipaccayena paccayo. (2)
Ācayagāmī dhammo ācayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa atthipaccayena paccayo – ācayagāmī eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe…. (3)
Apacayagāmī dhammo… tīṇi (ācayagāminayena kātabbaṃ).
與非積聚者與減損者的法,非積聚者與減損者的法因果報緣而生 - 果報的非積聚者與減損者的一蘊,因三蘊的……等……在再生的瞬間……等……蘊因依處的果報緣而生。(1) 食緣等 與積聚者的法,積聚者的法因食緣而生……因根緣而生……因禪那緣而生……因道緣而生……因相應緣而生。 不相應緣 與積聚者的法,非積聚者與減損者的法因不相應緣而生 - 俱生,後生。俱生 - 積聚者的蘊,因心的生起與色的不相應緣而生。後生 - 積聚者的蘊,因前生的此身體的不相應緣而生。(1) 與減損者的法,非積聚者與減損者的法因不相應緣而生 - 俱生,後生。俱生 - 減損者的蘊,因心的生起與色的不相應緣而生。後生 - 減損者的蘊,因前生的此身體的不相應緣而生。(1) 與非積聚者與減損者的法,非積聚者與減損者的法因不相應緣而生 - 俱生,前生,後生。俱生 - 非積聚者與減損者的蘊,因心的生起與色的不相應緣而生。在再生的瞬間,非積聚者與減損者的蘊,因業生色的不相應緣而生。蘊因依處的不相應緣而生。依處因蘊的不相應緣而生。前生 - 眼處因眼識的……等……身處因身識的……等……依處因非積聚者與減損者的蘊的不相應緣而生。後生 - 非積聚者與減損者的蘊,因前生的此身體的……等……(1) 與非積聚者與減損者的法,積聚者的法因不相應緣而生。前生 - 依處因積聚者的蘊的不相應緣而生。(2) 與非積聚者與減損者的法,減損者的法因不相應緣而生。前生 - 依處因減損者的蘊的不相應緣而生。(3) 有緣等 與積聚者的法,積聚者的法因有緣而生 - 積聚者的一蘊,因三蘊的……等……(1) 與積聚者的法,非積聚者與減損者的法因有緣而生 - 俱生,後生。俱生 - 積聚者的蘊,因心的生起與色的有緣而生。後生 - 積聚者的蘊,因前生的此身體的有緣而生。(2) 與積聚者的法,積聚者的法與非積聚者與減損者的法因有緣而生 - 積聚者的一蘊,因三蘊與心的生起與色的有緣而生……等……兩蘊……等……(3) 與減損者的法……三種(應如積聚者的方式處理)。
- Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – nevācayagāmināpacayagāmī eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe… khandhā vatthussa atthipaccayena paccayo. Vatthu khandhānaṃ atthipaccayena paccayo. Ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe…. Purejātaṃ – arahā cakkhuṃ…pe… vatthuṃ aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu nevācayagāmināpacayagāmīnaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – nevācayagāmināpacayagāmī khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Kabaḷīkāro āhāro imassa kāyassa…pe… rūpajīvitindriyaṃ kaṭattārūpānaṃ…pe…. (1)
Nevācayagāmināpacayagāmī dhammo ācayagāmissa dhammassa atthipaccayena paccayo. Purejātaṃ – sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti, assādenti abhinandanti; taṃ ārabbha rāgo…pe… domanassaṃ uppajjati, sotaṃ…pe… vatthuṃ aniccato…pe… vipassanti, assādenti abhinandanti; taṃ ārabbha rāgo…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, vatthu ācayagāmīnaṃ khandhānaṃ atthipaccayena paccayo. (2)
Nevācayagāmināpacayagāmī dhammo apacayagāmissa dhammassa atthipaccayena paccayo. Purejātaṃ – vatthu apacayagāmīnaṃ khandhānaṃ atthipaccayena paccayo. (3)
- Ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā ācayagāmissa dhammassa atthipaccayena paccayo sahajātaṃ, purejātaṃ. Sahajāto – ācayagāmī eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā…pe…. (1)
Ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā nevācayagāmināpacayagāmissa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – ācayagāmī khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – ācayagāmī khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – ācayagāmī khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)
Apacayagāmī ca nevācayagāmināpacayagāmī ca dhammā apacayagāmissa dhammassa atthipaccayena paccayo (dve kātabbā dassitanayena), natthipaccayena paccayo, vigatapaccayena paccayo, avigatapaccayena paccayo.
-
Paccayānulomaṃ
-
Saṅkhyāvāro
Suddhaṃ
- Hetuyā satta, ārammaṇe satta, adhipatiyā dasa, anantare cha, samanantare cha, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā cha, vigate cha, avigate terasa.
Anulomaṃ.
Paccanīyuddhāro
與非積聚者與減損者的法,非積聚者與減損者的法因有緣而生 - 俱生,前生,後生,食,根。俱生 - 非積聚者與減損者的一蘊,因三蘊與心的生起與色的有緣而生……等……兩蘊……等……在再生的瞬間……等……蘊因依處的有緣而生。依處因蘊的有緣而生。一大種……等……外部的……食生的……時節生的……無想有情的……等……前生 - 阿羅漢觀察眼……等……依處,看到無常、苦、無我,以天眼見色,以天耳聞聲,色處因眼識的……等……觸處因身識的……等……眼處因眼識的……等……身處因身識的……等……依處因非積聚者與減損者的蘊的有緣而生。後生 - 非積聚者與減損者的蘊,因前生的此身體的有緣而生。段食因此身體的……等……色命根因業生色的……等……(1) 與非積聚者與減損者的法,積聚者的法因有緣而生。前生 - 修行者或世俗人觀察眼,看到無常、苦、無我,因而生起歡喜、喜悅;因而生起貪慾……等……憂惱生起,耳……等……依處,看到無常……等……觀察,因而生起歡喜、喜悅;因而生起貪慾……等……憂惱生起,以天眼見色,以天耳聞聲,依處因積聚者的蘊的有緣而生。(2) 與非積聚者與減損者的法,減損者的法因有緣而生。前生 - 依處因減損者的蘊的有緣而生。(3) 與積聚者的法和非積聚者與減損者的法,積聚者的法因有緣而生 - 俱生,前生。俱生 - 積聚者的一蘊和依處,因三蘊的有緣而生……等……兩蘊……等……(1) 與積聚者的法和非積聚者與減損者的法,非積聚者與減損者的法因有緣而生 - 俱生,後生,食,根。俱生 - 積聚者的蘊和大種,因心的生起與色的有緣而生。後生 - 積聚者的蘊和段食,因此身體的有緣而生。後生 - 積聚者的蘊和色命根,因業生色的有緣而生。(2) 與減損者的法和非積聚者與減損者的法,減損者的法因有緣而生(應如所示的方式做兩種),因無有緣而生,因離去緣而生,因不離去緣而生。 順緣 數目 純粹 因緣七,所緣緣七,增上緣十,無間緣六,等無間緣六,俱生緣九,相互緣三,依止緣十三,親依止緣九,前生緣三,後生緣三,重複緣三,業緣七,果報緣一,食緣七,根緣七,禪那緣七,道緣七,相應緣三,不相應緣五,有緣十三,無有緣六,離去緣六,不離去緣十三。 順緣。 逆緣摘要
- Ācayagāmī dhammo ācayagāmissa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)
Ācayagāmī dhammo apacayagāmissa dhammassa upanissayapaccayena paccayo. (2)
Ācayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (3)
Ācayagāmī dhammo ācayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa sahajātapaccayena paccayo. (4)
- Apacayagāmī dhammo apacayagāmissa dhammassa sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)
Apacayagāmī dhammo ācayagāmissa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (2)
Apacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (3)
Apacayagāmī dhammo apacayagāmissa ca nevācayagāmināpacayagāmissa ca dhammassa sahajātapaccayena paccayo. (4)
- Nevācayagāmināpacayagāmī dhammo nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)
Nevācayagāmināpacayagāmī dhammo ācayagāmissa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)
Nevācayagāmināpacayagāmī dhammo apacayagāmissa dhammassa upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)
- Ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā ācayagāmissa dhammassa sahajātaṃ, purejātaṃ. (1)
Ācayagāmī ca nevācayagāmināpacayagāmī ca dhammā nevācayagāmināpacayagāmissa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (2)
Apacayagāmī ca nevācayagāmināpacayagāmī ca dhammā apacayagāmissa dhammassa sahajātaṃ, purejātaṃ. (1)
Apacayagāmī ca nevācayagāmināpacayagāmī ca dhammā nevācayagāmināpacayagāmissa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (2)
-
Paccayapaccanīyaṃ
-
Saṅkhyāvāro
Suddhaṃ
- Nahetuyā pannarasa, naārammaṇe naadhipatiyā naanantare nasamanantare pannarasa, nasahajāte ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye cuddasa, napurejāte terasa, napacchājāte pannarasa, naāsevane nakamme navipāke naāhāre naindriye najhāne namagge pannarasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā pannarasa, novigate pannarasa, noavigate nava (evaṃ gaṇetabbaṃ).
Paccanīyaṃ.
- Paccayānulomapaccanīyaṃ
Hetudukaṃ
- Hetupaccayā naārammaṇe satta, naadhipatiyā naanantare nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte napacchājāte naāsevane nakamme navipāke naāhāre naindriye najhāne namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta (evaṃ gaṇetabbaṃ).
Anulomapaccanīyaṃ.
- Paccayapaccanīyānulomaṃ
Nahetudukaṃ
與積聚者的法,積聚者的法因所緣緣而生……因俱生緣而生……因親依緣而生。(1) 與減損者的法,減損者的法因親依緣而生。(2) 與積聚者的法,非積聚者與減損者的法因所緣緣而生……因俱生緣而生……因親依緣而生……因後生緣而生……因業緣而生。(3) 與積聚者的法,積聚者的法與非積聚者與減損者的法因俱生緣而生。(4) 與減損者的法,減損者的法因俱生緣而生……因親依緣而生。(1) 與減損者的法,積聚者的法因所緣緣而生……因親依緣而生。(2) 與減損者的法,非積聚者與減損者的法因所緣緣而生……因俱生緣而生……因親依緣而生……因後生緣而生。(3) 與減損者的法,減損者的法與非積聚者與減損者的法因俱生緣而生。(4) 與非積聚者與減損者的法,非積聚者與減損者的法因所緣緣而生……因俱生緣而生……因親依緣而生……因前生緣而生……因後生緣而生……因食緣而生……因根緣而生。(1) 與非積聚者與減損者的法,積聚者的法因所緣緣而生……因親依緣而生……因前生緣而生。(2) 與非積聚者與減損者的法,減損者的法因親依緣而生……因前生緣而生。(3) 與積聚者的法和非積聚者與減損者的法,積聚者的法因俱生緣而生,前生。(1) 與積聚者的法和非積聚者與減損者的法,非積聚者與減損者的法因俱生緣而生,後生,食,根。(2) 與減損者的法和非積聚者與減損者的法,減損者的法因俱生緣而生,前生。(1) 與減損者的法和非積聚者與減損者的法,非積聚者與減損者的法因俱生緣而生,後生,食,根。(2) 緣的逆緣 數目 純粹 非因緣的十五,非所緣的非增上緣的十五,非無間的十五,非相互的十五,非親依的十五,非親依的十四,非前生的十三,非後生的十五,非重複的九,非業的十五,非果的十五,非食的九,非根的十五,非禪那的十五,非道的十五,非相應的十一,非不相應的九,非有緣的十五,非無緣的九,非離去的十五,非不離去的九(應如所示計算)。 逆緣。 緣的順緣逆緣 因緣的二 因緣而生的七,非所緣的非增上緣的七,非無間的三,非親依的七,非前生的七,非後生的七,非重複的九,非業的七,非果的七,非根的七,非禪那的七,非道的七,非相應的三,非不相應的七(應如所示計算)。 順緣的逆緣。 緣的逆緣順緣 非因緣的二。
- Nahetupaccayā ārammaṇe satta, adhipatiyā dasa, anantare cha, samanantare cha, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṃ, āhāre satta, indriye jhāne magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā cha, vigate cha, avigate terasa (evaṃ gaṇetabbaṃ).
Paccanīyānulomaṃ.
非因緣而生的七,所緣緣的七,增上緣的十,無間緣的六,等無間緣的六,俱生緣的九,相互緣的三,依止緣的十三,親依止緣的九,前生緣的三,後生緣的三,重複緣的三,業緣的七,果報緣的一,食緣的七,根緣的七,禪那緣的七,道緣的七,相應緣的三,不相應緣的五,有緣的十三,無有緣的六,離去緣的六,不離去緣的十三(應如所示計算)。 逆緣的順緣。
Ācayagāmittikaṃ niṭṭhitaṃ.
積聚者三法已結束。