B040708Naradakkhadīpanī(人才燈)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Naradakkhadīpanī
Pālito yeva saddhammo,
Pālitena varena ca;
Pālite suṭṭhu yaṃ sīlaṃ,
Pālitaṃ dhamma-sundaraṃ.
Sammā āraddhaṃ sabba-sampattīnaṃ,
Mūlaṃ hotīti daṭṭhabbaṃ.
Vīriyārabbho bhikkhave,
Mahato atthāya saṃvattatīti.
Tasmā vīriyameva kattabbaṃ,
Vīriyavato hi acintitaṃpi hoti.
Yathā hi tacchakānaṃ suttaṃ,
Pamāṇaṃ hoti;
Eva metampi viññūnaṃ.
Suvijāno bhavaṃ hoti,
Dubbijāno parābhavo;
Dhammakāmo bhavaṃ hoti,
Dhammadessī parābhavo.
Ayaṃ dhammatāti ayaṃ sabhāvo,
Ayaṃ niyāmoti vuttaṃ hoti.
Ye dhammā hetupabhavā,
Tesaṃ hetuṃ tathāgato.
Ratanattayaṃ , santataṃ, ahaṃ vandāmi;
Ācariyaṃ, so ahaṃ, niccaṃ namāmi;
『『Hotu sabbaṃ, maṅgalaṃ, mamaṃ sabbadhi』』.
Naradakkhadīpanī
Namo tassa bhagavato arahato sammāsambuddhassa
Paṇāma
Naradakkhadīpakassa,
Namo samantacakkhuno;
Saṃsārā vippamuttassa,
Saṃsārā vippamuttassa,
Sa-saddhammassa saṅghino.
Matthanā
2.
Pālitehi varuttamaṃ,
Pālitaṃ sīla-pāramiṃ;
Pāletu varasambuddho,
Pālitaṃ gantha-kāraṇaṃ.
Āsīsa
3.
Bahussuto ca medhāvī,
Sīlesuca samāhito;
Cetosamathānuyutto,
Api muddhani tiṭṭhatu.
Abhiyācaka
4.
Dhamma-saṅghaṃ vanditvāna,
Sabba-lokassa nāyakaṃ;
Yācito tikakrapa-therena,
Māṇavena ca dhīmatā.
5.
Uttānameva saṅkhepaṃ,
Nānā-sattha-sudhāritaṃ;
Nara-dakkhaṃ likhissami,
Passantu dhīra-māmakā.
6.
Kosajjaṃ bhayato disvā,
Vīriyañjāpi khemato;
Āraddhavīriyā hotha;
Esā buddhānusāsanī.
7.
Vīriyavā kho bhikkhave ariyasāvako,
Akusalaṃ pajahati, kusalaṃ bhāveti;
Sāvajjaṃ pajahati, anavajjaṃ bhāveti,
Suddhamattānaṃ pariharatīti.
Vīriyavato kiṃ nāma kammaṃ na sijjhati;
Purisakāro nāma na nassati,
Sukhe patiṭṭhāpetīti jānāmi.
8.
Yathā khittaṃ nabhe leḍḍu,
Dhuvaṃ patati bhūmiyaṃ;
Tatheva buddha-seṭṭhānaṃ,
Vacanaṃ dhuva-sassataṃ.
9.
A-dvejjhavacanā buddhā,
A-moghavacanā jinā.
10.
Sussusā labhate paññaṃ,
Uṭṭhātā vindate dhanaṃ;
Tasmā pāḷiṃ guruṃ katvā,
Imaṃ passāhi sobhaṇaṃ.
11.
Sussusā suta-buddhinī,
Sutaṃ paññāya vaḍḍhanaṃ;
Paññāya atthaṃ jānāti,
Ñāto attho sukhāvaho.
12.
Satataṃjjhāyanaṃ vāda,
Para-tantavalokanaṃ;
Sabbijjācera-sevāca,
Buddhi-mati-karo guṇo.
13.
Ati-dīghova nīgho hi,
Kusīto hīna-vīriyo;
Tasmā vīriyaṃ katvāna,
Vijjaṃ esantu sādhavo.
14.
Suporiso tāva sippaṃ,
Uggaṇheyya paraṃ dhanaṃ;
Gaveseyya tato mantaṃ,
Katheyya sacca-bhāsitaṃ.
15.
Pathamaṃ na parājaye sippaṃ,
Dutīyaṃ na parājaye dhanaṃ;
Tatīyaṃ na parājaye dhanaṃ,
Catutthamatthaṃ kiṃ karissati.
16.
Sobhanti a-milātāni,
Pupphāniva pilandhituṃ;
Tathā sobhanti dārakā,
Yobbaneyeva sikkhituṃ.
17.
Tasmā have guṇādhāraṃ,
Paññā-vaḍḍhanamuttamaṃ;
Sikkheyya matimā poso,
Patthento hitamattano.
18.
Alaṃ vāyamituṃ sippe,
Attha-kāmena jantunā;
Kataṃ vijaññā vijjādi,
Vayo te mā upajjhagā.
19.
Vijjaṃ sikkhe, care sīlaṃ,
Dhīrena saha saṃvase;
Dhanācaye, kare kammaṃ,
Piyaṃ vācañca saṃvade.
20.
Na tveva supituṃ hoti,
Ratti nakkhatta-mālinī;
Paṭijaggitumevesā,
Ratti hoti vijānataṃ.
我來為您完整翻譯這段巴利文: 禮敬世尊、阿羅漢、正等正覺者 那羅達卡光明論 法由聖教護持, 由殊勝者護持; 善護持于戒律, 護持正法之美。 應當了知正確的開始, 是一切成就之根本。 諸比丘精進用功, 導向廣大利益。 是故應當精進, 具精進者得不可思議。 如木匠以繩為度量, 智者亦復如是。 興盛易於識別, 衰敗難以了知; 愛法者得興盛, 憎法者趨衰敗。 此為法性即此自性, 此為定理之所說。 諸法因緣生, 如來說其因。 我恒常禮敬三寶; 我常敬禮師長; "愿我一切吉祥"。 那羅達卡光明論 禮敬世尊、阿羅漢、正等正覺者 敬禮 1 禮敬那羅達卡光明, 禮敬普眼覺者; 禮敬解脫輪迴者, 禮敬解脫輪迴者, 及正法僧伽眾。 祝願 2 護持最勝所說, 護持戒波羅蜜; 愿正等覺護持, 護持造論因緣。 祈願 3 多聞又具智慧, 戒行及三昧; 心修止觀行, 愿住于頂上。 請求 4 禮敬法及僧, 一切世間導師; 應提卡拉長老, 及智者青年請。 5 我當簡要明顯, 依諸論典確立; 書寫那羅達卡, 愿智者得見之。 6 見懈怠為畏, 精進為安穩; 應當勤精進; 此是佛陀教。 7 諸比丘精進聖弟子, 斷不善修善法; 斷有過無過修, 守護清凈自身。 精進者何事不成就; 人之努力不空過, 我知安住於樂中。 8 如投石向空中, 必定墜落地; 如是最勝佛, 言教恒常住。 9 諸佛語不二, 勝者言不虛。 10 好樂聞法得智慧, 精進努力獲財富; 是故以經為師, 觀此得見殊勝。 11 好樂聞法增智慧, 所聞增長智慧力; 以慧了知義理, 知義帶來安樂。 12 常時修習論說, 研習他人典籍; 親近智者師長, 增長智慧功德。 13 太過懈怠放逸, 怠惰少有精進; 是故當勤精進, 善人尋求智慧。 14 善人首先求技藝, 其次追求諸財富; 然後尋求智慧, 說誠實之言語。 15 首先不失技藝, 其次不失財富; 第三不失財富, 第四何所作為。 16 如同鮮花不凋, 裝飾身體美好; 如是少年學習, 青春年華光耀。 17 是故具德智者, 增長最上智慧; 有智之人修學, 希求自身利益。 18 為求利益者, 宜勤修技藝; 當知所作業, 勿虛度年華。 19 學習智慧守戒律, 與智者同居止; 積聚財富作事業, 說溫和悅意語。 20 星光璀璨夜晚中, 不應只顧睡眠; 對於智者來說, 此夜應勤修習。
21.
Uṭṭhāhatha nisīdatha,
Ko attho supitena vo;
Sādhu kho sippa-vijjāhvā,
Vijjaṃ sikkhatha santataṃ.
22.
Ārabbhatha sadā puttā,
Bahussutaṃ gavesituṃ;
Yasmā loke sippavantā,
Sabbā-disāsu pākaṭā.
23.
Sakyarūpaṃ pure santaṃ,
Mayā sippaṃ na sikkhitaṃ;
Kicchā vutti a-sippassa,
Iti pacchā nutappati.
24.
Lokatthaṃ loka-kammantaṃ,
Icchanto pariyesituṃ;
Niccameva vīriyañca,
Atthaṃ mantañja cintaye.
25.
Dhanavā guṇavā loke,
Sabbā-disāya pākaṭo;
Sīlavā paññavā macco,
Sabba-lokehi pūjito.
26.
Sajīvati yaso yassa,
Kitti yassa sajīvati;
Yasa-kitti vihīnassa,
Jīvantopi matopamā.
27.
Saddhīdha vittaṃ purisassa seṭṭhaṃ,
Dhammo suciṇṇo sukhamāvahāti;
Saccaṃ have sādutaraṃ rasānaṃ,
Paññājīviṃ jīvitamāhu seṭṭhanti.
28.
Satimato sadā bhaddaṃ,
Satimā sukhamedhati;
Satimato suve seyyo,
Verā ca parimuccati.
29.
Mā vo khaṇaṃ virādhetha,
Khaṇātītā hi socare;
Sadatthe vāyameyyātha,
Khaṇo vo paṭipādito.
30.
Yathicchitaṃ na pappoti,
A-phiyo nāvikoṇṇave;
Tathevāvīriyopettha,
Tasmārabheyya sāsanaṃ.
31.
Vāyametheva puriso,
Yāva atthassa nipphadā;
Nipphannasobhaṇo attho,
Khantā bhiyyo na vijjati.
32.
Sameva ñāṇa-vāyāme,
Sukhāvaho su-maṅgalo;
Ñunedhike tathā no hi,
Dvayena sādhu sampadā.
33.
Kāya-kammāni sijjhanti,
Vacī-kammāni vīriyaṃ;
Na hi kiccāni cintāhi,
Kareyyāthīdha vāyamaṃ.
34.
Paṭikacceva kareyya,
Taṃ jaññā hitamattano;
Na sākaṭikacintāya,
Mandā dhīro parakkame.
35.
Thirena saka-kammena,
Vaḍḍhatiyeva saṃ phalaṃ;
A-thirena alasena,
Kara-kammaṃ phalañca no.
36.
Āsīsetheva puriso,
Na nibbindeyya paṇḍito;
Passāmi vohaṃ attānaṃ,
Yathā icchiṃ tathā ahu.
37.
Aṇaṇo ñātīnaṃ hoti,
Devānaṃ pitunañca so;
Karaṃ purisa-kiccāni,
Na ca pacchānutappati.
38.
Hiyyoti hiyyati poso,
Karissāmi pareti yo;
Ajja kattabba kammaṃ sve,
So tato parihāyati.
39.
So a-ppamatto a-kuddho,
Tāta kiccāni kāraya;
Vāyāmassu sa-kiccesu,
Nālaso vindate sukhaṃ.
40.
Hīna-jaccopi ce hoti,
Uṭṭhātā dhitimā naro;
Ācāra-sīla-sampanno,
Nise aggīva bhāsati.
41.
Yo pubbe karaṇīyāni,
Pacchā so kātumicchati;
Varuṇakaṭṭhabhañjova,
Sa pacchā anutappati.
42.
Uṭṭhānakālamhi anuṭṭhahāno,
Yuvā balī ālasiyaṃ upeto;
A-puṇṇasaṅkappamano kusīto,
Paññāya maggaṃ alaso na vindati.
43.
Dummedho puriso loke,
Kusīto hīna-vīriyo;
Appassuto anācāro,
Parihāyati vuḍḍhiyā.
44.
Appassutāyaṃ puriso,
Balībaddova jīrati;
Maṃsāni tassa vaḍḍhanti,
Paññā tassa na vaḍḍhati.
45.
Yassa manussa-bhūtassa,
Natthi bhogā ca sippakaṃ;
Kiṃphalaṃ tassa mānussaṃ,
Dvipādaṭṭho hi so migo.
46.
Yo ca vassasataṃ jīve,
Kusīto hīna-vīriyo;
Ekāhaṃ jīvitaṃ seyyo,
Vīriyārabbhato daḷaṃ.
47.
Yo ca dhamma-vibhaṅgaññū,
Kāluṭṭhāyī a-tandito;
Anuṭṭhahati kālena,
Phalaṃ tassa samijjhati.
48.
A-caritvā brahmacariyaṃ,
A-laddhā yobbane dhanaṃ;
Jiṇṇakoñcāva jhāyanti,
Khīṇamaccheva pallale.
49.
A-caritvā brahmacariyaṃ,
A-laddhā yobbane dhanaṃ;
Sentti cāpātikhīṇāva,
Purāṇāni anutthunaṃ.
我來為您翻譯這段巴利文: 21 起來吧快坐起, 睡眠於你何益; 善修技藝智慧, 常時學習智慧。 22 諸子當常精進, 追求廣博學問; 世間具技藝者, 十方皆所知聞。 23 往昔有機緣時, 我未習得技藝; 無藝難以生存, 後來深感懊悔。 24 欲求世間利益, 世間事業追尋; 應當常行精進, 思維義利智慧。 25 世間富且有德, 十方皆所知聞; 持戒又具智慧, 一切世人敬仰。 26 名聲與他同在, 聲譽與他共存; 無有名譽聲望, 雖生如同已死。 27 信為人間最勝財, 善修正法得安樂; 誠實真實味最上, 智慧生活稱最勝。 28 具念者常吉祥, 具念者得安樂; 具念者更殊勝, 遠離一切怨仇。 29 莫錯失良機會, 失時徒自憂傷; 當勤自利之事, 時機已在眼前。 30 如舟師不善巧, 難達所欲彼岸; 無精進亦如是, 故當勤修教法。 31 人應當勤精進, 直至成就義利; 成就美好義利, 更勝一切安忍。 32 智慧與精進等, 帶來吉祥安樂; 或增或減皆非, 二法善得成就。 33 身業得以成就, 語業依靠精進; 諸事非靠思慮, 此世應當努力。 34 應當預先作為, 了知自身利益; 非如車伕思慮, 智者勇猛精進。 35 堅固自作事業, 果報必定增長; 不堅固且懈怠, 所作無有果報。 36 人應當有希望, 智者不生厭倦; 我見己所行為, 如願皆得成就。 37 無負債于親族, 諸天及父母; 成就人之事業, 後來不生懊悔。 38 '明日'而退縮者, '將做'而推延人; 今日應作明日, 如是漸趨衰退。 39 不放逸不瞋怒, 子當作諸事業; 自己事業精進, 懈怠不得安樂。 40 即便出身卑微, 精進具有毅力; 具足戒行威儀, 如夜火焰光明。 41 應當先作之事, 後來才想去做; 如折曲木彎曲, 後來深感懊悔。 42 當起時不振作, 少壯陷於懈怠; 意志不夠堅定, 懶惰失智慧道。 43 愚鈍之人世間, 懈怠少有精進; 少聞無有威儀, 遠離一切增長。 44 少聞淺學之人, 如牛唯長體軀; 雖然肌肉增長, 智慧卻無增進。 45 若生而為人者, 無財富無技藝; 此人生為何益, 不異兩足野獸。 46 若人活百歲壽, 懈怠少有精進; 不如生活一日, 精進勇猛堅定。 47 通曉法之分別, 依時起不懈怠; 依時而行精進, 果報必得成就。 48 不修習梵行者, 少壯未得財富; 如老鶴在枯池, 無魚可捕而嘆。 49 不修習梵行者, 少壯未得財富; 如弓已失彈力, 追憶往事悲嘆。
50.
Appakenāpi medhāvī,
Pābhatena vicakkhaṇo;
Samuṭṭhāpeti attānaṃ,
Aṇuṃ aggiṃva sandhamaṃ.
51.
Vāyāmetheva puriso,
Na nibbindeyya paṇḍito;
Vāyāmassa phalaṃ passa,
Bhuttā ambā anītihaṃ.
52.
Anuṭṭhahaṃ a-vāyāmaṃ,
Sukhaṃ yatrādhi gacchati;
Suvira tattha gacchāhi,
Mañca tattheva pāpaya.
53.
Yatthālaso anuṭṭhātā,
Accantaṃ sukhamedhati;
Suvira tattha gacchāhi,
Mañca ttattheva pāpaya.
54.
Adhippāya-phalaṃ loke,
Dhītimanttassa sijjhati;
Vīriyameva kattabbaṃ,
Etaṃ buddhehi vaṇṇitaṃ.
Paññā-niddesa
55.
Paññaṃ pathamamesehi,
Paññā-balaṃ bahuttamaṃ;
Kula-putta balaṃ paññā,
Kiṃhināma na sādhyati.
56.
Aneka-saṃsayucchedi ,
Parokkhatthassa dassakaṃ;
Sabbassa locanaṃ satthaṃ,
Yassa natthyandhameva so.
57.
Paññā sutaṃ vinicchindi,
Kitti-siloka-vaḍḍhanī;
Paññāsahito naro idha,
Api sukhānivindati.
58.
Sabbaññubuddha-pacceka ,
Catusacca-sutā iti;
Catu-buddhesu ekova,
Bahussuto naro bhave.
59.
Lekhacheko vācacheko,
Ganthacheko suvācako;
Vidhāyakacheko sūro,
Niddukkhova sakammani.
60.
Paññā hi seṭṭhā kusalā vadanti,
Nakkhatta-rājāriva tārakānaṃ;
Sīlaṃ sirīcāpi satañca dhammo,
Anvāyikā paññāvato bhavanti.
61.
Sevetha buddhe nipuṇe bahussutte,
Uggāhako ca paripucchako;
Suṇeyya sakkaccaṃ subhāsitāni,
Evaṃ karo paññavā hoti macco.
62.
Vayena yasa-pucchāhi,
Tiṭṭha-vāsena yoniso;
Sākacchā snehasaṃsevā,
Patirūpa-vāsenaca.
63.
Etāni aṭṭhaṭhānāni,
Buddhi-visada-kāraṇā;
Yesaṃ etāni sambhonti,
Tesaṃ buddhi pabhijjati.
- Cattārome bhikkhave dhammā paññāvuddhiyā saṃvattanti. Katame cattāro. Sappurisasaṃsevo saddhammasavanaṃ yoniso manasikāro dhammānudhamma-paṭipatti. Ime kho bhikkhave cattāro dhammā paññā-vuddhiyā saṃvattantītti.
65.
Cakkhupasāda-sampanno ,
Acchimantañca passati;
Andhaṃ kāṇaṃ su-passantaṃ,
Andho sabbaṃ na passati.
66.
Passatti passo passantaṃ,
A-passantañca passati;
A-passanto a-passantaṃ,
Passantañca na passati.
67.
Pākaṭaṃ a-paṭicchannaṃ,
Rūpaṃ pasāda-cakkhunā;
Nāññaṃ passatti sabbaṃpi,
Tathato ñāṇa-cakkhunā.
68.
Sujanāsujanā sabbe,
Guṇenāpi vivekino;
Vivekaṃ na samāyanti,
A-vivekījanantike.
69.
Yo ca uppatitaṃ atthaṃ,
Na khippamanubujjhati;
A-mittavasamanveti,
Pacchā ca anutappati.
70.
Evaṃ mahiddhikā paññā,
Nipuṇā sādhucintinī;
Diṭṭhadhamma-hitatthāya,
Samparāya-sukhāya vā.
71.
Taṃ balānaṃ balaṃ seṭṭha,
Agga paññābalaṃ balaṃ;
Paññābalenupatthaddho,
Etthaṃ vindati paṇḍitto.
72.
Yena ñāṇena bujjhanti,
Ariyā kata-kiccataṃ;
Taṃ ñāṇa-ratanaṃ laddhaṃ,
Vāyāmetha jinorasā.
73.
Paññāratanamālassa ,
Na ciraṃ vattate bhavo;
Khippaṃ dasseti amataṃ,
Na ca so rocate bhave.
74.
Pamādamanuyuñjanti ,
Bālā dummedhino janā;
Appamādañca medhāvī,
Dhanaṃ seṭṭhaṃva rakkhati.
75.
Dhana-puñña-dhī-lābhena ,
Kālaṃ khiyyati paṇḍito;
Kīḷanena ca dummedho,
Niddāya kalahena vā.
76.
Pamādaṃ appamādena,
Yadā nūdati paṇḍito;
Paññāpāsāda-māruyha,
A-soko sokiniṃ pajaṃ,
Pabbataṭṭhova bhūmaṭṭhe,
Dhīro bāle avekkhati.
我來為您翻譯這段巴利文: 50 智者雖有微小, 具慧雖有薄資; 能使自身振作, 如吹小火成炬。 51 人應當勤精進, 智者不生厭倦; 看精進之果報, 親嘗芒果非傳。 52 不起身不精進, 何處能得安樂; 勇者汝往彼處, 亦請攜我同去。 53 懶惰不事精進, 何處得究竟樂; 勇者汝往彼處, 亦請攜我同去。 54 世間志願果報, 具毅力者成就; 應當常行精進, 此為諸佛所贊。 智慧品 55 首先應求智慧, 智慧力最殊勝; 善男子智慧力, 何事不能成就。 56 能斷諸多疑惑, 能見隱蔽事物; 智慧乃眾生眼, 無慧者如盲人。 57 智慧判斷所聞, 增長名聲讚譽; 具足智慧之人, 此世得諸安樂。 58 一切智正等覺, 獨覺四諦聞者; 四種覺者之中, 唯一廣聞之人。 59 善巧書寫言說, 善巧經典演說; 善巧計策勇猛, 自業無有憂苦。 60 智者說慧最勝, 如星中月王耀; 戒德吉祥正法, 隨智慧者而行。 61 親近多聞佛智, 勤學且常請問; 恭敬聽聞善說, 如是成具慧者。 62 依年齡及名聲, 住處及正確性; 談論親近愛樂, 以及適當居處。 63 此等八種因緣, 能使智慧清凈; 若人具此諸法, 其慧必得開顯。 64 諸比丘,有四法能增長智慧。何為四法?親近善士、聽聞正法、如理作意、法隨法行。諸比丘,此四法能增長智慧。 65 具足清凈眼根, 得見眼有之人; 盲跛見善見者, 盲者一切不見。 66 見者見於見者, 亦見不見之人; 不見者不見人, 亦不見正見者。 67 明顯無有遮蔽, 凈眼見色如是; 不見其他一切, 如實智慧之眼。 68 善人及不善人, 以功德分別知; 不能得分別智, 近無分別之人。 69 若於生起之義, 不能迅速了知; 隨順怨敵所行, 後來深感懊悔。 70 如是廣大智慧, 微妙善思維者; 現法獲得利益, 來世得安樂果。 71 諸力中最殊勝, 智慧力為第一; 依止智慧之力, 智者得見義利。 72 以此智慧了知, 聖者所作已辦; 得此智慧珍寶, 佛子應勤精進。 73 具智慧珍寶者, 不久住于有中; 速見不死境界, 不樂諸有生死。 74 放逸隨順而行, 愚癡無智慧人; 不放逸智慧者, 守護最上財富。 75 智者以財福慧, 度過時光歲月; 愚者以遊戲眠, 爭鬥消磨時日。 76 當智者以不放逸, 驅除放逸之時; 登上智慧宮殿, 無憂觀憂眾生, 如立山頂智者, 俯觀地上愚人。
77.
Natti attasamaṃ pemaṃ,
Natthi dhaññasamaṃ dhanaṃ;
Natthi paññāsamā ābhā,
Vuṭṭhi ve paramā sarā.
78.
Diṭṭhe dhamme ca yo attho,
Yo cattho samparāyiko;
Atthābhisamayā dhīro,
Paṇḍitoti pavuccati.
79.
Na tena paṇḍito hoti,
Yāvatā bahu bhāsati;
Khemī a-verī a-bhayo,
Paṇḍitotti pavuccati.
80.
Yamhi saccañca dhammo ca,
A-hiṃsā saṃyamo damo;
Sa ve vantamalo dhīro,
Thero iti pavuccatti.
81.
Saka-guṇaṃ saka-dosaṃ,
Yo jānāti sapaṇḍito;
Para-guṇaṃ para-dosaṃ,
Yo jānāti sapaṇḍito.
82.
Sati-vīriya-paññāya ,
Yo karoti iriyāpathe;
So paṇḍito have bhave,
Ubhayattha-pariggaho.
83.
Kataññū vijjā-sampanno,
Jātimā dhanavā have;
So vicāraṇa-sīlo ca,
Niddukkho paṇḍito bhave.
Sabbe kammassakā sattā,
Kammaṃ satte vibhajjati.
84.
Yo passati paccakkhatthaṃ,
Yo ca saṃsāratthaṃ tesu;
Pacchimova pūjanīyo,
Ubhayattha-sudiṭṭhattā.
85.
Appena anavajjena,
Santuṭṭho sulabhena ca;
Mattaññū subharo hutvā,
Careyya paṇḍito naro.
86.
Attānameva pathamaṃ,
Patirūpe nivesaye;
Athaññamanusāseyya,
Na kilisseyya paṇḍito.
87.
Uttama-parisāya ve,
Utttamaṃ vācamuttamo;
Bhaṇeyyākhepa-vitthāraṃ,
Sā anagghyā lokattaye.
88.
Paṇḍitassa subhāsittaṃ,
Paṇḍitova sujāniyā;
Dummedho taṃ na jānāti,
Dhīro dhīraṃ mamāyati.
89.
Yena kenaci vaṇṇena,
Paro labhati rūppanaṃ;
Attho vācāya ce hoti,
Taṃ na bhāseyya paṇḍito.
90.
Bhuñjanatthaṃ kathanatthaṃ,
Mukhaṃ hotītti no vade;
Yaṃvā taṃvā mukhāruḷhaṃ,
Vacanaṃ paṇḍito naro.
91.
Para-sattitto sa-sattiṃ,
Dujjāno hi naro mite;
Ce jāne saka-sattiṃca,
Kā kathā para-sattiyā.
92.
Katta-guṇaṃ paresaṃ yo,
Paṭikaroti paṇḍito;
Jānāti so ācikkhati,
Na bālo guṇa-māmako.
93.
Pabhūtaṃ neva kātabbaṃ,
Bhavissaṃ neva cintaye;
Vattamānena kālena,
Vicaranti vicakkhaṇā.
94.
Dhammesu sati icchitā,
Rasesu loṇamicchitaṃ;
Rāja-kiccesu amaccaṃ,
Sabba-ṭhānesu paṇḍitaṃ.
95.
Khattiyo seṭṭho jane tasmiṃ,
Ye gottapaṭisārino;
Vijjā-caraṇa-sampanno,
So seṭṭho deva-mānuse.
96.
Sambuddho dvipadaṃ seṭṭho,
Ājānīyo catuppadaṃ;
Sussusā seṭṭhā bhariyānaṃ,
Yo ca puttānamassavo.
97.
Sātthako ca a-sammoho,
Sappāyo gocaro tathā;
Cattārimāni sikkheyyuṃ,
Sampajaññābhivaḍḍhakā.
98.
Paññañca kho a-sussusaṃ,
Na koci adhigacchati;
Bahussutaṃ anāgamma,
Dhammaṭṭhaṃ a-vinibbhajaṃ.
99.
Adhippāyo sudubbodho,
Yasmā vijjati pāḷiyaṃ;
Tasmā upaṭṭhahaṃ gaṇhe,
Garuṃ garumataṃ vidū.
Cāritta-niddesa
100.
Attā hi attano nātho,
Ko hi nātho paro siyā;
Attanā hi sudantena,
Nāthaṃ labhati dullabhaṃ.
101.
Attānañce piyaṃ jaññā,
Rakkheyya naṃ surakkhitaṃ;
Tiṇṇamaññataraṃ yāmaṃ,
Paṭijaggeyya paṇḍito.
102.
Attanā kurute lakkhiṃ,
A-lakkhiṃ kurutettanā;
Na hi lakkhiṃ a-lakkhiṃ vā,
Añño aññassa kārako.
103.
Na pīḷitā atta-dukkhena dhīrā,
Sukhapphalaṃ kammaṃ pariccajanti;
Sammohitāvāpi sukhena mattā,
Na pāpa-kammañca samācaranti.
104.
Yo neva nindaṃ nappasaṃsaṃ,
Ādiyati garahaṃ nopi pūjaṃ;
Sirīca lakkhīca apeti tamhā,
Āpo suvuṭṭhīva yathā thalamhā.
我來為您翻譯這段巴利文: 77 無愛如自愛等, 無財如穀物等; 無光如智慧等, 雨為諸水最勝。 78 現法所得義利, 及來世之利益; 通達諸義利者, 此人稱為智者。 79 不以多言說故, 便可稱為智者; 安穩無怨無畏, 此人稱為智者。 80 具足真實正法, 不害節制調御; 去除垢染智慧, 此人稱為長老。 81 了知自己功德, 及知自己過失; 了知他人功德, 及知他人過失。 82 以念進慧三法, 調御四威儀者; 此人實為智者, 能得兩世利益。 83 知恩具足智慧, 高貴又有財富; 善於思維觀察, 無憂智者應成。 一切眾生業自主, 業力分別諸眾生。 84 見現前事物者, 及見輪迴義者; 後者更應尊敬, 因見兩種義利。 85 以少無過失事, 知足易得之物; 知量易養活者, 智者應如是行。 86 首先應當安置, 自身于適當處; 然後教導他人, 智者不受污染。 87 最上眾會之中, 最上言最上語; 說無諍論廣義, 三界中無價寶。 88 智者善說言語, 唯智者能善知; 愚者不能了知, 智敬智者之言。 89 無論以何因緣, 他人受到傷害; 若言語有利益, 智者亦不應說。 90 為食為說話故, 有口非如是言; 智者說出言語, 應當慎重思維。 91 難知他人能力, 及自己之能力; 若知自己能力, 何須知他能力。 92 他人有功德者, 智者應當報答; 知恩且能言說, 非愚愛功德者。 93 不應過分造作, 不應思未來事; 依隨現在時宜, 智者如是而行。 94 於法欲求正念, 于味欲求鹽味; 王事需大臣助, 一切處需智者。 95 剎帝利族中勝, 依種姓分別者; 明行具足圓滿, 人天中最殊勝。 96 正覺兩足中勝, 良馬四足中勝; 順從為妻最勝, 兒子中孝順勝。 97 有意義無迷惑, 適宜行處如是; 此四法應當學, 增長正知正念。 98 若不好樂聽聞, 無人能得智慧; 不親近多聞者, 不能分別正法。 99 意趣極難了知, 因存在聖典中; 是故應當親近, 尊重師長智者。 行儀品 100 自己是自依怙, 他人豈能依怙; 善調伏自己者, 得難得之依怙。 101 若知自己可愛, 應善加以守護; 三夜分之任一, 智者應當警覺。 102 自作吉祥福德, 自作不祥惡事; 吉祥與不祥事, 非他人所能作。 103 智者不為自苦所逼迫, 不捨棄安樂果報之業; 即使迷醉於安樂中, 亦不造作諸惡業。 104 既不取著譭謗讚歎, 亦不受納輕蔑供養; 吉祥福德離彼而去, 如水流離旱地一般。
105.
Sādhu dhammaruci rājā,
Sādhu paññāṇavā naro;
Sādhu mittānama-ddubbho,
Pāpassa a-karaṃ sukhaṃ.
106.
Kalyāṇakārī kalyāṇaṃ,
Pāpakārī ca pāpakaṃ;
Yādisaṃ vapatte bījaṃ,
Tādisaṃ vahate phalaṃ.
107.
Jīvaṃ paññāya rakkheyya,
Dhanaṃ kammena rakkhaye;
Evaṃ hyarogo sukhito,
Porāṇaka-vaco idaṃ.
108.
Anupubbena medhāvī,
Thokaṃ thokaṃ khaṇe khaṇe;
Kammāro rajatasseva,
Niddame malamattano.
109.
Vācānurakkhī manasā susaṃvuto,
Kāyena ca nākusalaṃ kayirā;
Etetayo kammapathevisodhaye,
Ārādhaye maggamisi-ppaveditaṃ.
110.
A-sante nopaseveyya,
Sante seveyya paṇḍito;
A-santo nirayaṃ yanti,
Santo pāpenti suggatiṃ.
111.
A-karontopi ce pāpaṃ,
Karontaṃ mupasevati;
Saṅkiyo hoti pāpasmiṃ,
A-vaṇṇo cassa rūhati.
112.
Saṅghāgato aniṭṭhehi,
Ambopi madhurapphalo;
Tittapubbova pā eva,
Manusso tu sa-jīvako.
113.
Nihīna-sevito poso,
Nihīyati ca sabbadā;
Kadāci na ca hāyetha,
Tulyasevīpi attanā.
114.
Vaṇṇa-gandha-rasopeto ,
Amboyaṃ ahuvā pure;
Tameva pūjaṃ labhamāno;
Kenambo kaṭukapphalo.
115.
Pucimanda-parivāro ,
Ambo te dadhivāhana;
Mūlaṃ mūlena saṃsaṭṭhaṃ,
Sākhā sākhaṃ nisevare;
Asātta-sannivāsena,
Tenambo kaṭukapphalo.
116.
Pāmokkha-bhajanaṃ khippaṃ,
Attha-kāmo su-vuḍḍhiyaṃ;
Bhaje uttari attanā,
Tasmā udeti paṇḍito.
117.
Kāco kañcana-saṃsaggā,
Dhatte māra-katiṃ jutiṃ;
Tathā saṃsannidhānena,
Mūḷho yāti pavīṇataṃ.
118.
Kīṭopi sumano-saṅgā,
Ārohati sataṃ siro;
Asmāpi yāti devatvaṃ,
Mahabbhi suppatiṭṭhito.
119.
Sabbhireva samāsetha,
Sabbhi kubbetha sandhavaṃ;
Sataṃ saddhammamaññāya,
Paññaṃ labhati nāññato.
120.
Sabbhireva samāsetha,
Sabbhi kubbetha sandhavaṃ;
Sataṃ saddhammamaññāya,
Sabba-dukkhā pamuccatti.
121.
Sakiṃdeva kulaputta,
Sabbhi hoti samāgamo;
Sā naṃ saṅgati pāleti,
Nāsabbhi bahu saṅgamo.
122.
Seyyo a-mitto medhāvī,
Yañce bālānukampako.
123.
Sīlavantaṃ paññavantaṃ,
Divā nissaya-dāyakaṃ;
Bahussutaṃ gavesanto,
Bhajeyya attha-māmako.
124.
Pāpa-mitte vivajjetvā,
Bhajeyyuttama-puggalaṃ;
Ovāde cassa tiṭṭheyya,
Patthento a-calaṃ sukhaṃ.
125.
Na bhaje pāpake mitte,
Na bhaje purisādhame;
Bhajetha mittte kalyāṇe,
Bhajetha purisuttame.
126.
Anavajjaṃ mukhamboja,
Manavajjā ca bhāratī;
Alaṅkatāva sobhante,
Kiṃsu te niralaṅkatā.
127.
Na hi vaṇṇena sampannā,
Mañjukā piya-dassinā;
Kharā vācā piyā hoti,
Asmiṃ loke paramhi ca.
128.
Nanu passasimaṃ kāḷiṃ,
Dubbaṇṇaṃ tilakāhataṃ;
Kolilaṃ saṇha-vācena,
Bahūnaṃ pāṇinaṃ piyaṃ.
129.
Tasmā sakhila-vācāya,
Manta-bhāṇī anuddhato;
Atthaṃ dhammañca dīpeti,
Madhuraṃ tassa bhāsitaṃ.
130.
Tameva vācaṃ bhāseyya,
Yā sattānaṃ na tāpaye;
Pare ca na vihiṃseyya,
Sā ve vācā subhāsitā.
131.
Piyaṃ vācaṃva bhāseyya,
Yā vācā paṭinanditā;
Yaṃ anādāya pāpāni;
Paresaṃ bhāsate piyaṃ.
132.
Saccaṃ ve amatā vācā,
Esa dhammo sanantano;
Sacce atthe ca dhamme ca,
Āhu santo patiṭṭhitā.
133.
Subhāsitañca dhammañca,
Piyañca saccameva ca;
Catu-aṅgehi sampannaṃ,
Vācaṃ bhāseyya paṇḍito.
我來為您翻譯這段巴利文: 105 善哉愛法之王, 善哉具慧之人; 善哉不害友人, 不作惡得安樂。 106 行善者得善果, 作惡者得惡報; 種下何種種子, 結出何種果實。 107 以智慧護生命, 以工作護財富; 如是無病安樂, 此乃古人之言。 108 智者漸次而修, 點點滴滴剎那; 如工匠煉白銀, 去除自身垢染。 109 守護語意善制, 身不造作不善; 清凈此三業道, 成就仙人之道。 110 不應親近惡人, 智者親近善士; 惡人趣向地獄, 善人趣向善趣。 111 即使不作惡事, 若親近作惡者; 會受惡事懷疑, 惡名聲將增長。 112 與眾同居共處, 芒果亦得甘美; 如曾嘗苦之水, 人亦有其生計。 113 親近卑劣之人, 一切時皆衰退; 若與同等交往, 永遠不會衰退。 114 具色香味功德, 此芒果昔如是; 今得供養恭敬, 何故果實變苦。 115 尼拘律樹環繞, 汝芒果負重擔; 根與根相交錯, 枝與枝相依附; 因與惡者共住, 是故果實變苦。 116 欲求利益增長, 速親近最殊勝; 親近勝於自己, 智者因此上進。 117 玻璃近於黃金, 放射寶石光芒; 如是親近共住, 愚者得到智慧。 118 蟲因附著素馨, 能登百人之首; 石因立於大山, 得升至天神界。 119 應當親近善人, 應與善人交往; 了知善人正法, 得慧非從他處。 120 應當親近善人, 應與善人交往; 了知善人正法, 解脫一切苦惱。 121 善男子一次能, 得與善人相會; 此善緣護持他, 勝過多交惡友。 122 寧可智者為敵, 勝過愚者憐憫。 123 求取多聞智慧, 愛好義理之人; 應親近有戒智, 日施依止之人。 124 遠離惡友之人, 親近最上之人; 安住其教誡中, 希求不動安樂。 125 不應近惡友, 不親近下人; 應親近善友, 親近最上人。 126 無過如蓮面, 無過如其語; 莊嚴得端嚴, 無飾何所為。 127 不以形色具足, 美妙可愛容顏; 粗惡語成愛語, 此世及他世中。 128 汝不見此黑人, 醜陋多斑點; 因其柔和語, 為眾生所愛。 129 是故柔和語, 善言不輕浮; 顯示義與法, 其言語甘美。 130 應當說此語, 不惱諸有情; 不害於他人, 此語善所說。 131 應說可愛語, 令人生歡喜; 不取諸惡事, 對他說愛語。 132 真實語不死, 此為古老法; 善人皆安住, 真實義與法。 133 善說及正法, 愛語與真實; 具足此四支, 智者說此語。
134.
Manāpameva bhāseyya,
Nāmanāpaṃ kudācanaṃ;
Manāpaṃ bhāsamānassa,
Siddhaṃ piyosadhaṃ bhave.
135.
Yaṃ vadeyya taṃ kareyya,
Yaṃ na vade na taṃ kare;
A-karontaṃ bhāsamānaṃ,
Parijānanti paṇḍitā.
136.
Rahovādaṃ na bhāseyya,
Na sammukhā khiṇaṃ bhaṇe;
A-taramānova bhaṇeyya,
Taramānova no bhaṇe.
137.
Māvoca pharusaṃ kiñci,
Vuttā paṭivadeyyuṃ taṃ;
Dukkhā hi sārambhakathā,
Paṭidaṇḍā phuseyyuṃ taṃ.
138.
Saka-yuttaṃ kare kammaṃ,
Saka-yuttaṃ vaciṃ bhaṇe;
A-yuttake dhanaṃ naṭṭhaṃ,
A-yutte jīvitaṃ khaye.
139.
Ye vuḍḍhamapacāyanti,
Narā dhammassa dhakāvidā;
Diṭṭhe dhammeva pāsaṃsā,
Samparāye ca suggatiṃ.
140.
Porī-kathaṃ-va bhāseyya,
Yuttā kathā hi pūrino;
Bhāti-mattañca bhātāti,
Pitu-mattaṃ pitā iti.
141.
Dānañca piya-vajjañca,
Attha-cariyā ca yā idha;
Samānattatā dhammesa,
Tattha tattha yathārahaṃ.
142.
Sakiṃ vadanti rājāno,
Sakiṃṃ samaṇa-brāhmaṇā;
Sakiṃva purisā loke,
Esadhammo sanantano.
143.
Eka-vācaṃva dvevācaṃ,
Bhaṇeyya anukampako;
Taduttari na bhāseyya,
Dāsovayyassa santike.
144.
Tasseva tena pāpiyo,
Yo kuddhaṃ paṭikujjhatti;
Kuddhaṃ a-paṭikujjhanto,
Saṅgāmaṃ jeti dujjayaṃ.
145.
Ubhinnamatthaṃ carati,
Attano ca parassa ca;
Paraṃ saṃkupitaṃ ñatvā,
Yo sato upasammati.
Attānaṃ rakkhanto paraṃ rakkhati,
Paraṃ rakkhanto attānaṃ rakkhati.
146.
Sīla-samādhi-paññānaṃ ,
Khantī padhāna-kāraṇaṃ;
Sabbepi kusalā dhammā,
Khantyāyattāva vaḍḍhare.
147.
Khamā-khagga-karetassa ,
Dujjano kiṃ karissati;
A-tiṇe patito vahni,
Sayamevūpasammati.
148.
Sussusā savaṇañceva,
Gahaṇaṃ dhāraṇaṃ tathā;
Uhāpohatthaviññāṇaṃ,
Tatva-ññāṇañcadhīguṇaṃ.
149.
Yassete caturo dhammā,
Atthi posesu paṇḍita;
Saccaṃ dhammo dhīti cāgo,
Diṭṭhaṃ so ativattati.
150.
Vejjo purohito mantī,
Vedaññotra catutthako;
Pabhāta-kāle daṭṭhabbā,
Niccaṃ sva-sīrimicchatā.
151.
Mittānaṃ santikaṃ gacche,
Kāle na rattiyaṃ kisaṃ;
Ce bahuṃ bhijje cinitvā,
Taṃ mittesu samākare.
152.
Na paresaṃ vilomāni,
Na paresaṃ katākataṃ;
Attanova avekkheyya,
Katāni a-katāni ca.
153.
Desa-jāti-pubbe-carā ,
Anu-carā jano kare;
Paresaṃ vedhakaṃ māyaṃ,
Taṃ jānitvā sakhaṃ kare.
154.
Parittaṃ dārumāruyha,
Yathā sīde mahaṇṇave;
Evaṃ kusītamāgamma,
Sādhu-jīvīpi sīdati;
Tasmā taṃ parivajjeyya,
Kusītaṃ hīna-vīriyaṃ.
155.
Alasañca pamādo ca,
Anuṭṭhānaṃ a-saṃyamo;
Niddā tandi ca te chidde,
Sabbaso taṃ vivajjaye.
156.
Cajeyya dummittaṃ bālaṃ,
Āsīvisaṃva māṇavo;
Bhañjeyya pāpakaṃ kammaṃ,
Naḷāgāraṃva kuñjaro.
157.
Na hi aññañña-cittānaṃ,
Itthīnaṃ purisāna vā;
Nānāvīkatvā saṃsaggaṃ,
Tādisaṃ pica nāsmase.
158.
Nāsmase kata-pāpamhi,
Nāsmase alika-vādine;
Nāsmate attatthapaññamhi,
Atta-santepi nāsmate.
159.
Ghatāsanaṃ kuñjaraṃ kaṇha-sappaṃ,
Muddhā-bhisittaṃ pamadā ca sabbā;
Ete naro niccasato bhajetha,
Tesaṃ have dubbidū sabba-bhāvo.
160.
Itthīnaṃ dujjanāna-ñca,
Vissāso no-pa pajjate;
Vise siṅgimhi nadiyaṃ,
Roge rāja-kulamhi ca.
我來為您翻譯這段巴利文: 134 應說悅意之語, 任何時不不悅; 說悅意語者, 如服甘美藥。 135 所說即所作, 不說即不作; 說而不作者, 智者能了知。 136 不應私下言語, 不當面說過失; 應從容而言說, 不應急促而說。 137 不說任何粗語, 說者必遭反駁; 爭論之語帶苦, 必遭反擊傷害。 138 應作適合之業, 說適當之言語; 不當處失財富, 不當處失生命。 139 恭敬尊長之人, 了知正法之人; 現世受人讚嘆, 來世得生善趣。 140 應說城市語言, 城人說當理語; 兄弟稱兄弟語, 父親稱父親語。 141 佈施與愛語, 利行於此世; 諸法平等性, 隨處如其宜。 142 國王說一次, 沙門婆羅門一次; 世間人一次, 此為古老法。 143 憐憫者應說, 一語或二語; 不應再多說, 如仆近主人。 144 以瞋報瞋怒, 於己更有害; 不以瞋報瞋, 勝難勝戰鬥。 145 為兩方利益, 自己及他人; 知他人瞋怒, 正念而平息。 護自即護他, 護他即護自。 146 戒定慧三法, 忍辱為主因; 一切諸善法, 依忍辱增長。 147 持忍辱劍者, 惡人何能為; 火落無草處, 自然而熄滅。 148 好樂聽聞法, 領受並受持; 思維義理智, 真實智德性。 149 若人有四法, 智者具足者; 真實法堅舍, 超越所見境。 150 醫師祭司顧問, 及第四解經者; 黎明時應見之, 常求自身吉祥。 151 應當親近友人, 不應夜晚微時; 若得眾多財富, 應與友人分享。 152 不觀他人非, 不察他作為; 應當觀察己, 所作與未作。 153 隨順國土種姓, 及隨從前行為; 了知他人詭計, 如是結交友誼。 154 乘小木入海, 必定會沉沒; 親近懶惰者, 善人亦沉沒; 是故應遠離, 懶惰少精進。 155 懶惰與放逸, 不努力不制; 睡眠與懈怠, 此漏應遠離。 156 應舍惡友愚人, 如少年避毒蛇; 應破除惡業事, 如象破蘆葦屋。 157 不應與異心, 女人或男子; 結交往來事, 不應如是望。 158 不望作惡者, 不望妄語者; 不望害己者, 雖親亦不望。 159 熾燃火大象黑蛇, 受灌頂者及女人; 此等應常正念近, 難知一切真實性。 160 對女人惡人, 不應起信任; 毒蛇江河病, 王宮亦如是。
161.
Itthi-dhutto surā-dhutto,
Akkha-dhutto ca yo naro;
Laddhaṃ laddhaṃ vināseti,
Taṃ parābhavato mukhaṃ.
162.
Pāpa-mitto pāpa-sakho,
Pāpa-ācāra gocaro;
Asmā lokā paramhā ca,
Ubhayā dhaṃsate naro.
163.
Maccherena yasaṃ hataṃ,
Kuppanena guṇo hato;
Kūṭena nassate saccaṃ,
Khuddena dhamma-rakkhanaṃ.
164.
Akkha-devī dhanāni ca,
Vināso hoti āpadā;
Ṭhiti hatā pamādo ca,
Dvijaṃ bhikkhuñca nassati.
165.
Pesuññena kulaṃ hataṃ,
Mānena hitamattano;
Duccaritena mānuso,
Daliddāyādaro hato.
166.
A-mānanā yattha siyā,
Santānaṃpi vimānanā;
Hīna-sammānanāvāpi,
Na tattha vasatiṃ vase.
167.
Yatthālaso ca dakkho ca,
Sūro bhīru ca pūjiyā;
Na tattha santo vasanti,
A-visesa-kare nare.
168.
No ce assa sakā-buddhi,
Vinayo vā su-sikkhito;
Vane andha-mahiṃsova,
Careyya bahuko jano.
169.
Phalaṃ ve kadaliṃ hanti,
Phalaṃ veḷuṃ phalaṃ naḷaṃ;
Sakkāro kā-purisaṃ hanti,
Gabbho assatariṃ yathā.
170.
Vajjañca vajjato ñatvā,
A-vajjañca a-vajjato;
Sammādiṭṭhi-samādānā,
Sattā gacchantti suggatiṃ.
Gharāvāsa-niddesa
171.
Dukkhaṃ gahabbataṃ sādhu,
Saṃvibhajjañca bhojanaṃ;
A-hāso attha-lobhesu,
Attha-byāpatti abyatho.
172.
Yodha sītañca uṇhañca,
Tiṇā bhiyyo na maññati;
Karaṃ purisa-kiccāni,
So sukhā na vihāyati.
173.
Paṇḍito sīla-sampanno,
Saṇhā ca paṭibhānavā;
Nivāta-vutti atthaddho,
Tādiso labhate yasaṃ.
174.
Uṭṭhānako analaso,
Āpadāsu na vedhati;
Acchinnavutti medhāvī,
Tādiso labhate yasaṃ.
175.
Saṅgāhako mitta-karo,
Vadaññū vītta-maccharo;
Netā vi-netā anu-netā,
Tādiso labhate yasaṃ.
176.
Uṭṭhānavako satīmato,
Suci-kammassa nisammakārino;
Saññatassa dhamma-jīvino,
A-ppamattassa yasobhi-vaḍḍhati.
177.
Dveva tāta padākāni,
Yattha sabbaṃ patiṭṭhitaṃ;
A-laddhassa ca yo lābho,
Laddhassa anurakkhaṇā.
178.
Catudhā vibhaje bhoge,
Paṇḍito gharamāvasaṃ;
Ekena bhogaṃ bhuñjeyya,
Dvīhi kammaṃ payojaye;
Catutthañca nidhāpeyya,
Āpadāsu bhavissati.
179.
Añjanānaṃ khayaṃ disvā,
Upacikānañca ācayaṃ;
Madhūnañca samāhāraṃ,
Paṇḍitto gharamāvase.
180.
Vibhavaṃ rakkhato laddhaṃ,
Parihāni na vijjati;
Ārakkhamhi a-santamhi,
Laddhaṃ laddhaṃ vinassati.
181.
Paññā natthi dhanaṃ natthi,
Yassa loke na vindati;
Putta-dārā na pīyanti,
Tassa mittaṃ sukhāvahaṃ.
182.
Cattāro ca veditabbā,
Mittā ceva suhadā ca;
Upakāro suhadopi,
Samāna-sukha-dukkho ca;
Atthakkhāyīnukampako,
Tathā mitto veditabbo.
183.
Bhogā naṭṭhena jiṇṇena,
A-mitena ca bhojane;
Na tiṭṭhanti ciraṃ disvā,
Taṃ paṇḍito ghare vase.
184.
Ati-sītaṃ ati-uṇhaṃ,
Ati-sāyamidaṃ ahu;
Iti vissaṭṭha-kammantte,
Atthā accenti māṇave.
185.
Na divā suppa-sīlena,
Rattinaṭṭhānadessinā;
Niccaṃ mattena soṇḍena,
Sakkā āvasituṃ gharaṃ.
186.
Hananti bhogā dummedhaṃ,
No ce pāra-gavesino;
Bhoga-taṇhāya dummedho,
Hanti aññeva attanaṃ.
187.
Dujjīvitamajīvimhā ,
Yesaṃ no na dadāmase;
Vijjamānesu bhogesu,
Dīpaṃ nā kamha mattano.
188.
Saṭṭhi-vassa-sahassāni ,
Paripuṇṇāni sabbaso;
Niraye paccamānānaṃ,
Kadā anto bhavissati.
我來為您翻譯這段巴利文: 161 沉迷女色賭博, 沉迷飲酒之人; 所得皆損失, 此為衰敗門。 162 惡友惡伴侶, 惡行惡行處; 今世與來世, 此人兩俱失。 163 吝嗇損聲譽, 瞋恚壞功德; 欺詐失真實, 忿怒壞護法。 164 賭博與財富, 災難成毀滅; 失壞正住立, 損失僧俗眾。 165 離間語壞族, 慢心害自利; 惡行使人眾, 貧窮無尊敬。 166 若有不恭敬, 輕慢諸善士; 或敬卑賤者, 不應住其處。 167 懶惰與勤勉, 勇怯同受敬; 善人不住此, 不分別之處。 168 若無自己智, 或未善學戒; 如盲牛林中, 眾人如是行。 169 果實毀芭蕉, 果毀竹與蘆; 恭敬毀惡人, 如胎殺騾子。 170 知過失為過, 無過知無過; 正見具足者, 眾生趣善道。 在家品 171 善修居家苦, 分享食物善; 不喜求利事, 利衰不動搖。 172 於此寒與熱, 不以草為重; 成就人之事, 不離諸安樂。 173 智者具足戒, 柔和有辯才; 謙遜不傲慢, 如是得名譽。 174 勤勉不懶惰, 災難不動搖; 生計不間斷, 如是得名譽。 175 攝受作友善, 慷慨無吝嗇; 引導正引導, 如是得名譽。 176 勤勉具正念, 凈業深思行; 節制法命活, 不放逸增譽。 177 兒啊有二道, 一切依此立; 未得者求得, 已得善守護。 178 智者居家者, 四分分財富; 一分用享受, 二分作生計; 第四分儲存, 以防諸災難。 179 見眼藥耗盡, 白蟻堆積起; 蜜蜂集蜂蜜, 智者治居家。 180 守護所得財, 必無有損失; 若無善守護, 所得皆損失。 181 無智又無財, 世間難獲得; 妻兒不可愛, 友誼帶安樂。 182 應知四種人, 為友善知識; 幫助善知識, 同甘共苦者; 說義憐憫者, 應知為善友。 183 財富因損失, 衰老飲食過; 不能長久住, 智者住家中。 184 太冷或太熱, 或說太晚了; 如是舍作業, 利益離青年。 185 日間好眠睡, 夜間喜遊蕩; 常醉酒貪杯, 不能治居家。 186 財富害愚人, 不求彼岸者; 貪愛諸財富, 愚害己非他。 187 我等生活苦, 不能行佈施; 雖有諸財富, 未作自明燈。 188 六萬年圓滿, 完全無餘盡; 地獄受煎熬, 何時得終盡。
189.
Natthi anto kuto anto,
Na anto patidissati;
Tadā hi pakataṃ pāpaṃ,
Mama tuyhañce mārisā;
190.
Sohaṃ nūna ito gantā,
Yoni laddhāna mānusaṃ;
Vadaññū sīla-sampanno,
Kāhāmi kusalaṃ bahuṃ.
191.
Mā gijjhe paccaye macco,
Bahu-dosā hi paccayā;
Caranto paccaye ñāyā,
Ubhayatthāpi vaḍḍhati.
192.
A-laddhā vittaṃ tappati,
Pubbe a-samudānitaṃ;
Na pubbe dhanamesissaṃ,
Iti pacchānutappati.
193.
Kūṭavedī pure āsiṃ,
Pisuṇo piṭṭhi-maṃsiko;
Caṇḍo ca pharuso cāpi,
Iti pacchānutappati.
194.
Pāṇātipātī pure āsiṃ,
Luddo cāpi anariyo;
Bhūtānaṃ nānukampiyaṃ,
Iti pacchānutappati.
195.
Bahūsu vata santīsu,
Anāpādāsu itthisu;
Para-dāraṃ asevissaṃ,
Iti pacchānutappati.
196.
Bahumhi tava santamhi,
Anna-pāne upaṭṭhite;
Na pubbe adadaṃ dānaṃ,
Iti pacchānutappati.
197.
Mātaraṃ pitarañcāpi,
Jiṇṇakaṃ gata-yobbanaṃ;
Pahu santo na posissaṃ,
Iti pacchānukappati.
198.
Ācariyamanusatthāraṃ ,
Sabba-kāma-rasāharaṃ;
Pitaraṃ atimaññissaṃ,
Iti pacchānutappati.
199.
Samaṇe brāhmaṇe cāpi,
Sīlavante bahussute;
Na pubbe payirupāsissaṃ,
Iti pacchānutappati.
200.
Sādhu hoti tapo ciṇṇo,
Santo ca payirupāsito;
Na pubbeva tapociṇṇo,
Iti pacchānutappati.
201.
Yo ca etāni ṭhānāni,
Yoniso paṭipajjati;
Karaṃ purisa-kiccāni,
Sa pacchā nānutappati.
202.
Na sādhāraṇa-dārassa,
Na bhuñje sādhumekako;
Na seve lokāyatikaṃ,
Netaṃ paññāya vaḍḍhanaṃ.
203.
Sīlavā vatta-sampanno,
A-ppamatto vicakkhaṇo;
Nivātta-vutti atthaddho,
Surato sakhito mudu.
204.
Saṅgahetā ca mittānaṃ,
Saṃvibhāgī vīdhānavā;
Tappeyya anna-pānena,
Sadā samaṇa-brāhmaṇe.
205.
Dhamma-kāmo sutā-dhāro,
Bhaveyya paripucchako;
Sakkaccaṃ payirupāseyya,
Sīlavante bahussutte.
206.
Gharamāvasamānassa ,
Gahaṭṭhassa sakaṃ gharaṃ;
Khemā vutti siyā evaṃ,
Evaṃ nu assa saṅgaho.
207.
A-byapajjo siyā evaṃ,
Sacca-vādī ca māṇavo;
Asmā lokā paraṃ lokaṃ,
Evaṃ pecca na socati.
208.
Sukhā matteyyatā loke,
Atho petteyyatā sukhā;
Sukhā sāmaññatā loke,
Atho brahmaññatā sukhā.
209.
Pathavī veḷukaṃ pattaṃ,
Cakkavāḷaṃ sucipphalaṃ;
Sineru vammiko khuddo,
Samuddo pātiko yathā.
210.
Brahmāti mātā-pitaro,
Pubbācariyāti vuccare;
Āhuneyyā ca puttānaṃ,
Pajānamanukampakā.
211.
Tasmā hi ne namaseyya,
Sakkareyya ca paṇḍito;
Annena atho pānena,
Vatthena sayanena ca.
Sādhujana-niddesa
212.
Kāya-kammaṃ suci tesaṃ,
Vācā-kammaṃ anāvilaṃ;
Mano-kammaṃ suci-suddhaṃ,
Tādisā sujanā narā.
213.
Seṭṭha-vittaṃ sutaṃ paññā,
Saddhanaṃ sattadhā hotti;
Saddhā sīlaṃ sutaṃ cāgo,
Paññā ceva hirottappaṃ.
214.
Saddhammāpi ca satteva,
Saddhā hirī ca ottappaṃ;
Bāhussaccaṃ dhiro ceva,
Sati paññā ca iccevaṃ.
215.
Hirī-ottappa-sampannā ,
Suktka-dhamma-samāhitā;
Santo sappurisā loke,
Deva-dhammāti vuccare.
216.
Saddho hirimā ottappī,
Vīro pañño sa-gāravo;
Bhabbo āpajjituṃ buddhiṃ,
Virūḷhiñca vipullataṃ.
217.
Yo ve kataññū kata-vedi dhīro,
Kalyāṇa-mitto daḷhaa-bhatto ca hoti;
Dukkhittassa sakkaccaṃ karoti kiccaṃ,
Tathāvidhaṃ sappurisaṃ vadanti.
我來為您翻譯這段巴利文: 189 無有邊際何有邊, 邊際不可得見; 如是所作惡業, 我與汝等賢者。 190 我今必從此去, 得生為人之身; 慷慨具足戒德, 當作眾多善業。 191 莫貪求資具, 資具多過患; 如法求資具, 兩利皆增長。 192 未得財富憂, 往昔未積聚; 昔不求財富, 後來深懊悔。 193 昔為欺詐者, 兩舌背後語; 粗暴又兇惡, 後來深懊悔。 194 昔為殺生者, 殘酷非聖者; 不愍諸眾生, 後來深懊悔。 195 雖有眾多婦, 無災無過患; 親近他人妻, 後來深懊悔。 196 雖有眾多食, 飲食皆具足; 往昔不佈施, 後來深懊悔。 197 父母年已老, 衰老失青春; 有力不扶養, 後來深懊悔。 198 師長諸教授, 施與諸欲樂; 輕慢如父者, 後來深懊悔。 199 沙門婆羅門, 持戒多聞者; 昔不親近奉, 後來深懊悔。 200 修苦行為善, 親近寂靜善; 昔不修苦行, 後來深懊悔。 201 若人於此事, 如理而實行; 成就人之事, 後來不懊悔。 202 不與他共妻, 不獨食美食; 不習世間論, 此非增智慧。 203 持戒具威儀, 不放逸明察; 謙遜不傲慢, 柔和親善軟。 204 攝受諸親友, 分享有智慧; 以飲食供養, 沙門婆羅門。 205 愛法持所聞, 常樂於請問; 恭敬而親近, 持戒多聞者。 206 居住於家中, 在家己房舍; 生活得安穩, 如是攝受他。 207 無瞋恚如是, 青年說真實; 從此世他世, 死後無憂愁。 208 孝敬母世樂, 又孝敬父樂; 敬沙門世樂, 敬婆羅門樂。 209 大地如沙缽, 輪圍如凈果; 須彌如蟻垤, 大海如小器。 210 父母如梵天, 稱為最初師; 子女應供養, 憐愍諸子孫。 211 是故應禮敬, 智者應恭敬; 以食及飲物, 衣服與臥具。 善人品 212 身業甚清凈, 語業無混濁; 意業極清凈, 如是善人眾。 213 最勝財聞慧, 七種聖財富; 信戒聞舍慧, 及慚愧二法。 214 七種正法者, 信慚愧三法; 多聞與堅固, 念慧如是等。 215 具足慚與愧, 安住白凈法; 寂靜善人眾, 稱為天之法。 216 具信慚及愧, 勇慧有恭敬; 能得智增長, 茂盛廣大性。 217 知恩又報恩有智慧, 善友堅固具信奉者; 恭敬為苦者作事業, 如是稱為真善人者。
218.
Mātā-petti-bharaṃ jantuṃ,
Kule jeṭṭhāpacāyinaṃ;
Saṇhaṃ sakhila-sambhāsaṃ,
Pesuṇeyappahāyinaṃ.
219.
Macchera-vinaye yuttaṃ,
Saccaṃ kodhābhituṃ naraṃ;
Taṃ ve devā tāvatiṃsā,
Āhu sappuriso iti.
220.
A-ppamādena maghavā,
Devānaṃ seṭṭhataṃ gato;
A-ppamādaṃ pasaṃsanti,
Pamādo garahito sadā.
221.
Dānaṃ sīlaṃ pariccāgaṃ,
Ājjavaṃ maddavaṃ tapaṃ;
A-kodhaṃ a-vihiṃsañca,
Khantīca a-virodhanaṃ.
222.
Iccete kusale dhamme,
Ṭhite passāmi attani;
Tato me jāyate pīti,
Somanassañcanappakaṃ.
223.
Nanu teyeva santā no,
Sāgarā na kulācalā;
Manaṃpi mariyādaṃ ye,
Saṃvaṭṭepi jahanti no.
224.
Na puppha-gandho paṭivātameti,
Na candanaṃ taggara mallikā vā;
Satañca gandho paṭivātameti,
Sabbā disā sappuriso pavāyati.
225.
Tepi loka-hitā sattā,
Sūriyo candimā api;
Atthaṃ passa gamissanti,
Niyamo kena laṅghate.
226.
Satthā deva-manussānaṃ,
Vasī sopi munissaro;
Gatova nibbutiṃ sabbe,
Saṅkhārā na hi sassatā.
227.
Kareyya kusalaṃ sabbaṃ,
Sivaṃ nibbānamāvahaṃ;
Sareyyaa a-niccaṃ khandhaṃ,
Nibbidā-ñāṇa-gocaraṃ.
228.
Yātānuyāyī ca bhavāhi māṇava,
Allañca pāṇiṃ parivajjayassu;
Mā cassu mittesu kadāci dubbhi,
Mā ca vasaṃ a-satīnaṃ gaccha.
229.
A-sandhavaṃ nāpi ca diṭṭha-pubbaṃ,
Yo āsanenāpi nimantayeyya;
Tasseva atthaṃ puriso kareyya,
Yātānuyāyītitamāhupaṇḍitā.
230.
Yassekarattipi ghare vaseyya,
Yatthanna-pānaṃ puriso labheyya;
Na tassa pāpaṃ manasāpi cinteyya,
A-dubbha-pāṇi dahate mitta-dubbho.
Tatīya sādhunara
231.
Yassa rukkhassa chāyāya,
Nisīdeyya sayeyya vā;
Na tassa sākhaṃ bhañjeyya,
Mitta-dubbho hi pāpako.
Catuttha sādhunara
232.
Puṇṇaṃpi ce maṃ pathaviṃ dhanena,
Dajjitthiyā puriso sammatāya;
Saddhā khaṇaṃ atimaññeyya taṃpi,
Tāsaṃ vasaṃ a-satīnaṃ na gacche.
233.
Evaṃ kho yātaṃ anuyāyī hoti,
Allañca pāṇiṃ dahate punevaṃ;
A-satī ca sā so pana mittaṃ-dubbho,
So dhammiko hohi jahassu a-dhammaṃ.
Kāyakhamanīya-niddesa
234.
Abhivādana-sīlissa ,
Niccaṃ vuḍḍhāpacāyino;
Cattāro dhammā vaḍḍhanti,
Āyu vaṇṇo sukhaṃ balaṃ.
-
Pañcime bhikkhave dhammā āyussā, katame pañca. Sappāya-kārī hoti. Sappāyeca mattaṃ jānāti. Pariṇattabhojī ca hoti. Kāla-cārī ca, brahma-cārīca. Ime kho bhikkhave pañca dhammā āyussāti.
-
Pañcime bhikkhave dhammā āyussā, katame pañca. Sappāya-kārī hoti. Sappāyeca mattaṃ jānāti. Pariṇatabhojīcahoti. Sīlavāca, kalyāṇa mittoca. Ime kho bhikkhave pañca dhammā āyussāti.
237.
Pañca-sīlaṃ samādāya,
Samaṃ katvā dine dine;
Satimā paññavā hutvā,
Care sabbiriyāpathe.
- Pañcime bhikkhave caṅkame ānisaṃsā, katame pañca, addhānakkhamo hoti. Padhānakkhamo hoti. Appābādho hoti. Asitaṃpītaṃkhāyitaṃsāyitaṃ sammā pariṇāmaṃ gacchati. Caṅkamādhigato samādhi ciraṭṭhitiko hoti. Imekho bhikkhave pañca caṅkame āni saṃsāti.
239.
Parissāvana-dānañca ,
Āvāsa-dānameva ca;
Gilāna-vatthu-dānañca,
Dātabbaṃ manujādhipa.
240.
Kātabbaṃ jiṇṇakāvāsaṃ,
Paṭisaṅkharaṇaṃ tathā;
Pañca-sīla-samādānaṃ,
Katvā taṃ sādhu-rakkhitaṃ;
Uposathopavāso ca,
Kātabboposathe iti.
我來為您翻譯這段巴利文: 218 養育父母者, 恭敬族長者; 柔和善言語, 遠離離間語。 219 調伏慳貪者, 真實不瞋人; 三十三天神, 稱之為善人。 220 帝釋因不放逸, 得為諸天最勝; 讚歎不放逸, 放逸常受責。 221 佈施戒舍離, 正直柔和苦; 不瞋不害他, 忍辱不違逆。 222 此等諸善法, 我見住自身; 由此生歡喜, 無量生喜悅。 223 聖者非如海, 亦非如山王; 即使世界壞, 不越正道限。 224 花香不逆風, 旃檀多伽羅; 善人香逆風, 遍佈諸方域。 225 利世間眾生, 日月亦如是; 將趣沒落處, 誰能越法則。 226 人天之導師, 自在牟尼主; 皆已入涅槃, 諸行非常住。 227 應作一切善, 導向寂涅槃; 念無常諸蘊, 厭離智境界。 228 青年應隨從已行者, 應當遠離濕手危險; 莫對朋友作背叛事, 勿隨無智女人之慾。 229 未曾交往未見過, 若有人以座相邀; 為彼之利應作事, 智者說此為隨從。 230 若人住一夜家中, 得受飲食之供養; 不應心生惡念想, 不害濕手毀友誼。 第三善人 231 若樹有蔭涼, 可坐臥其下; 不應折其枝, 背友實為惡。 第四善人 232 若人以滿地財富, 贈與受敬重女子; 須臾不可起輕慢, 不隨無智女人慾。 233 如是隨從已行者, 如是遠離濕手危; 無智女及背友者, 汝當行法舍非法。 身安樂品 234 習慣於禮敬, 常敬長上者; 四法得增長, 壽色樂與力。 235 諸比丘,有五法能得長壽。何為五?一、行適宜事。二、知適宜份量。三、食易消化。四、適時行動。五、修習梵行。諸比丘,此五法能得長壽。 236 諸比丘,有五法能得長壽。何為五?一、行適宜事。二、知適宜份量。三、食易消化。四、持戒。五、善知識。諸比丘,此五法能得長壽。 237 受持五戒法, 日日平等行; 具念具智慧, 行四威儀中。 238 諸比丘,經行有五種功德。何為五?一、堪能遠行。二、堪能精進。三、少病。四、所食飲嚼嘗皆得良好消化。五、經行所得定力持久。諸比丘,此為經行五種功德。 239 佈施濾水器, 及佈施住處; 佈施病人物, 人主應佈施。 240 修理破舊寺, 應作此修復; 受持五戒法, 善加以守護; 布薩與齋戒, 布薩日應行。
241.
Ati-bhottā roga-mūlaṃ,
Āyukkhayaṃ karoti ve;
Tasmā taṃ ati-bhuttiṃva,
Parihareyya paṇḍito.
242.
A-jiṇṇe bhojanaṃ visaṃ,
Dulladdhe a-vicārake;
Jiṇṇe su-laddhe vicāre,
Na vajjaṃ sabba-bhojanaṃ.
243.
Cattāro pañca ālope,
Ābhutvā udakaṃ pive;
Alaṃ phāsu-vihārāya;
Pahitattassa bhikkhuno.
244.
Manujassa sadā satimato,
Mattaṃ jānato laddha-bhojanaṃ;
Tanukassa bhavanti vedanā,
Sanikaṃ jīrati āyu pālayaṃ.
245.
Garūnaṃ aḍḍha-sohiccaṃ,
Lahūnaṃ nāti-kittiyā;
Mattā-pamāṇaṃ niddiṭṭhaṃ,
Sukhaṃ jīrati tāvatā.
246.
Toyābhāve pipāsattā,
Khaṇā pāṇehi muccate;
Tasmā sabbāsuvatthāsu,
Deyyaṃ vāriṃ pipāsaye.
247.
Sītodakaṃ payo khuddaṃ,
Ghatamekekaso dviso;
Tisso samaggamatha vā,
Page pitaṃ yuvattadaṃ.
248.
Annaṃ brahmā rase viṇhu,
Bhutte ceva mahesaro;
Evaṃ ñatvātu yo bhuñje,
Anna-dosaṃ na limpate.
249.
Kattikassantimo bhāgo,
Yaṃ cādo miga-māsajo;
Tāvubho yama-dāṭhākhyo,
Laghvāhārova jīvati.
250.
Satthānukula-cariyā ,
Cittaññāvasavattinā;
Buddhi-rakkhilitatthena,
Paripuṇṇaṃ rasāyanaṃ.
250.
A-jātiyā a-jātānaṃ,
Jātānaṃ vinivattiyā;
Rogānaṃ yo vidhi diṭṭho,
Taṃ sukhatthī samācare.
252.
Ārogyaṃ paramā lābhā,
Santuṭṭhi paramaṃ dhanaṃ;
Vissāsā paramā ñāti,
Nibbānaṃ paramaṃ sukhaṃ.
Pakiṇṇaka-niddesa
253.
Kumudaṃ ko pabodhayi,
Nātho ravindu paṇḍito;
Kamalaṃ ko kumudaṃ ko,
Narapaṃ ko pabodhayi.
254.
Cittena niyyati loko,
Cittena parikassati;
Cittassa eka-dhammassa,
Sabbeva vasamanvagū.
255.
Samaṇo rājānurājā,
Senāpati mahā-matto;
Dhammaṭṭho paṇḍito disvā,
Paccakkhatthaṃ na kāriyā.
256.
Dīpo nava-disaṃ tejo,
Na heṭṭhā ca tathā sakaṃ;
Para-vajjaṃ vidū passe,
Saka-vajjaṃpi passatu.
257.
Sa-phalaṃ paṇḍito loke,
Sa-kāraṇaṃ vacaṃ bhaṇe;
A-kāraṇaṃphalaṃ bālo,
Idaṃ ubhaya-lakkhaṇaṃ.
258.
Tassa vācāya jāneyya,
Kuṭilaṃ bāla-paṇḍitaṃ;
Vācā-rūpaṃ mittaṃ kare,
Vācā-rūpaṃ dhuvaṃ jahe.
259.
Duccintitassa cintā ca,
Dubbhāsitassa bhāsanā;
Dukkammassa katañcāti,
Etaṃ bālassa lakkhaṇaṃ.
260.
Su-cintitassa cintā ca,
Su-bhāsitassa bhāsanā;
Su-kammassa katañcāti,
Etaṃ dhīrassa lakkhaṇaṃ.
261.
A-nayaṃ nayati dummedho,
A-dhurāyaṃ ni-yuñjati;
Dunnayo seyyaso hoti,
Sammā vutto pakuppati;
Vinayaṃ so na jānāti,
Sādhu tassa a-dassanaṃ.
262.
Nayaṃ nayati medhāvī,
A-dhurāyaṃ na yuñjati;
Su-nayo seyyaso hoti,
Sammā vutto na kuppati;
Vinayaṃ so pajānāti,
Sādhu tena samāgamo.
263.
A-nāyakā vinassanti,
Nassanti bahu-nāyakā;
Thī-nāyakā vinassanti,
Nassanti susu-nāyakā.
264.
Jeṭṭho kammesu nīcānaṃ,
Jānaṃjānaṃva ācare;
A-jānevaṃ kare jānaṃ,
Nīco eti bhayaṃ piyaṃ.
265.
Kammaṃ dujjana-sāruppaṃ,
Dudhā sujana-sāruppaṃ;
Dujjanaṃ tesu dukkamme,
Su-kamme sujanaṃ icche.
266.
Paṇḍito verī bālo ca,
Dujjayo bāla-verito;
Paṇḍitaṃ-verī pamādena,
Na taṃ jayo hi sabbadā.
267.
Guyhassa hi guyhameva sādhu,
Na hi guyhassa pasatthamāvi-kammaṃ;
A-nipphannatāya saheyya dhīro,
Nipphannatthova yathā-sukhaṃ bhaṇeyya.
我來為您翻譯這段巴利文: 241 過食為病根, 實能損壽命; 是故過食事, 智者應遠離。 242 未消化食毒, 難得不思慮; 消化易得思, 食無過可責。 243 四五口食物, 食已飲凈水; 足以安樂住, 精進比丘眾。 244 人常具正念, 知量受飲食; 痛苦漸減少, 緩緩護壽命。 245 重者半飢餓, 輕者勿過贊; 已說適量法, 如是樂生活。 246 無水生渴者, 剎那命即失; 是故一切處, 應施水與渴。 247 冷水乳蜜糖, 醍醐一二次; 或三和合飲, 飲已生年輕。 248 食為梵天味, 毗濕奴大自在; 如是知而食, 不染食過失。 249 迦提月最末, 及鹿月初起; 二者稱閻牙, 少食而生活。 250 隨順師教行, 心隨他攝受; 守護智慧義, 圓滿長壽藥。 251 未生令不生, 已生令消退; 見此治病法, 求樂者應行。 252 無病最上利, 知足最上財; 信任最上親, 涅槃最上樂。 雜品 253 誰令睡蓮開, 智者日月主; 誰令蓮花開, 誰令人覺醒。 254 心導引世間, 心牽引世間; 一切諸眾生, 隨順心所使。 255 沙門與王臣, 將軍大臣等; 見正法智者, 不作現前事。 256 燈照九方明, 不照下方光; 見他人過失, 亦見自過失。 257 智者世間中, 說有因之語; 愚者無因果, 此二者特相。 258 由其言語知, 愚者與智者; 以言結友誼, 以言永遠舍。 259 思維惡所思, 言語惡所說; 所作惡所為, 此為愚者相。 260 思維善所思, 言語善所說; 所作善所為, 此為智者相。 261 愚者導非道, 負擔非己任; 難導成優勝, 正語生瞋怒; 不知調伏法, 不見彼為善。 262 智者導正道, 不負非己任; 善導成優勝, 正語不生瞋; 了知調伏法, 與彼交善哉。 263 無導師則亡, 多導師亦亡; 女導師則亡, 童導師亦亡。 264 長者知卑賤, 所作應知作; 不知而作知, 卑賤生愛畏。 265 惡人適惡業, 善人適善業; 欲惡人作惡, 欲善人作善。 266 智敵與愚敵, 愚敵難降服; 智敵因放逸, 非常得勝利。 267 秘密事當秘密善, 秘密事不宜顯露; 未成就時智者忍, 成就時隨意而說。
268.
Guyhamatthaṃ na vivareyya,
Rakkheyya naṃ yathā nidhiṃ;
Na hī pātukato sādhu,
Guyho attho pajānatā.
269.
Thiyā guyhaṃ na saṃseyya,
A-mittassa ca paṇḍito;
Yo cāmisena saṃhīro,
Hadaya-ttheno ca yo naro.
270.
Vivicca bhāseyya divā rahassaṃ,
Rattiṃ giraṃ nāti-velaṃ pamuñce;
Upassutikā hi suṇanti mantaṃ,
Tasmā hi manto khippamupeti bhedaṃ.
271.
Na pakāsati guyhaṃ yo,
So guyhaṃ paṭiguyhati;
Bhayesu na jahe kicce,
Su-mittonucaro bhave.
272.
Karoti dukkaraṃ sādhuṃ,
Ujuṃ khamati dukkhamaṃ;
Duddadaṃ sāmaṃ dadāti,
Yo su-mitto have bhave.
273.
Piya-vācā sadā mitto,
Piya-vatthuṃ na yācanā;
Icchāgatena dānena,
Su-daḷho su-ppiyo have;
Tadaṅgato ca hīnena,
A-ppiyo bhijjano bhave.
274.
Dehīti yācane hirī,
Sirī ca kāya-devatā;
Palāyanti siricchito,
Na yāce para-santakaṃ.
275.
Svāno laddhāna nimmaṃsaṃ,
Aṭṭhiṃ tuṭṭho pamodati;
Sakantikaṃ migaṃ sīho,
Hitvā hatthiṃnudhāvati.
276.
Evaṃ chandānurūpena,
Jano āsīsate phalaṃ;
Mahā chandā mahantaṃva,
Hīnaṃva hīna-chandakā.
277.
Nānā-chandā mahārāja,
Ekāgāre vasāmase;
Ahaṃ gāma-varaṃ icche,
Brāhmaṇī ca gavaṃ sataṃ.
278.
Putto ca ājañña-rathaṃ,
Kaññā ca maṇi-kuṇḍalaṃ;
Yā cesā puṇṇakā jammī,
Ujukkhalaṃbhi-kaṅkhati.
279.
Ṭhānaṃ mitte dhane kamme,
Satussāhe su-labbhitaṃ;
Taṃ daḷhaṃ dukkaraṃ kare,
Paññā-sati-samādhinā.
280.
Bhesajje vihite suddha,
Buddhādi-ratanattaye;
Pasādamācare niccaṃ,
Sajjane sa-guṇepi ca.
281.
Rājā raṭṭhena dhātuso,
Bālo pāpehi dummano,
Alaṅkārena itthīpi,
Kāmehi ca na tappati.
282.
Appiccho ca dhutaṅgena,
Āraddho vīriyena hi;
Visārado parisāya,
Pariccāgena dāyako;
Savanena su-dhammaṃpi,
Na tappativa paṇḍito.
283.
Jeṭṭhassa sitaṃ hasitaṃ,
Majjhassa madhurassaraṃ;
Loke aṃsa-siro-kampaṃ,
Jammassa apa-hassitaṃ;
Etesaṃ ati-hassitaṃ,
Hāso hoti yathākkamaṃ.
284.
Natthi duṭṭhe nayo atthi,
Na dhammo na su-bhāsitaṃ;
Nikkamaṃ duṭṭhe yuñjeyya,
So hi sabbhiṃ na rañjati.
285.
Dullabhaṃ pakatiṃ vācaṃ,
Dullabho khemako suto;
Dullabhā sadisī jāyā,
Dullabho sa-jano piyo.
286.
Dhajo rathassa paññāṇaṃ,
Dhūmo paññāṇamaggino;
Rājā raṭṭhassa paññāṇaṃ,
Bhattā paññāṇamitthiyā.
287.
Dunnāriyā kulaṃ suddhaṃ,
Putto nassati lālanā;
Samiddhi a-nayā bandhu,
Pavāsā madanā hirī.
288.
Mātā pitā ca puttānaṃ,
Novāde bahu-sāsannaṃ;
Paṇḍitā mātaro appaṃ,
Vadeyyuṃ vajja-dīpanaṃ.
289.
Lāḷaye pañcha-vassāni,
Dasa-vassāni tāḷaye;
Patte tu soḷase vasse,
Puttaṃ mittaṃvadācare.
290.
Lālane dhītaraṃ dosā,
Pālane bahavo guṇā;
Dhītuyā kiriyaṃ niccaṃ,
Passantu suṭṭhu mātaro.
Iti pakiṇṇaka-niddeso nāma
Sattamā paricchedo.
Sīla-niddesa
291.
Pamādaṃ bhayato disvā,
A-ppamādañca khemato;
Bhāvetha aṭṭhaṅgikaṃ maggaṃ,
Esā buddhānusāsanī.
我來為您翻譯這段巴利文: 268 不應顯秘密, 應如護寶藏; 已知秘密事, 顯露實不善。 269 智者不應對, 女人敵秘密; 及為利誘者, 及心懷盜者。 270 白天獨處語秘密, 夜晚勿發過時聲; 竊聽者聞密談語, 是故密談速泄露。 271 不顯露秘密, 善守護秘密; 危難不捨事, 為善友追隨。 272 能作難作善, 正直忍難忍; 能施難施物, 此實為善友。 273 常說愛語友, 不求愛好物; 隨意而佈施, 堅固最可愛; 若缺乏此分, 不愛易毀壞。 274 乞求生羞恥, 吉祥身天神; 求財者吉祥, 逃離他人物。 275 狗得無肉骨, 歡喜生歡悅; 獅子舍近鹿, 追逐大象去。 276 如是隨欲求, 人人希望果; 大欲求大果, 小欲求小果。 277 大王諸欲異, 同住一屋中; 我欲上等村, 婆羅門百牛。 278 子欲良馬車, 女欲寶耳環; 賤女婢所求, 只欲臼與杵。 279 立於友財業, 精進易獲得; 堅固難作事, 以慧念定成。 280 清凈醫藥中, 佛等三寶中; 常生起凈信, 善人德性中。 281 王以國滿足, 愚以惡滿意, 女以飾滿足, 欲樂不知足。 282 少欲頭陀行, 精進得成就, 眾中得無畏, 佈施得舍離; 聞法善智者, 亦不得滿足。 283 長者微微笑, 中人甜美聲, 世間肩首動, 賤人大笑聲; 彼等過度笑, 歡笑有次第。 284 惡者無道理, 無法無善說; 對惡當精進, 彼不樂善人。 285 難得本性語, 難得安穩子; 難得相稱妻, 難得親善人。 286 旗為車標識, 煙為火標識; 王為國標識, 夫為女標識。 287 惡女壞良族, 溺愛壞兒子; 邪法壞富裕, 遠行壞慚愧。 288 父母對子女, 教誡多訓誡; 智慧母少說, 顯示諸過失。 289 五歲當愛護, 十歲當呵責; 及至十六歲, 當如友對待。 290 愛女多過失, 護女多功德; 女兒之所為, 母應常善觀。 此為雜品 第七品 戒品 291 見放逸生怖, 見不放逸安; 修習八正道, 此佛之教誨。
292.
Hīnena brahma-cariyena,
Khattiye upapajjati;
Majjhimena ca devattaṃ,
Uttamena vi-sujjhati.
Ka.
Nagare bandhumatiyā,
Bandhumā nāma khattiyo;
Divase puṇṇamāya so,
Upagacchi uposathaṃ.
Kha.
Ahaṃ tena samayena,
Gumbha-dāsī ahaṃ tahiṃ;
Disvā sa-rājakaṃ senaṃ,
Evāhaṃ cintayiṃ tadā.
Ga.
Rājāpi rajjaṃ chaṭṭetvā,
Upagacchi uposathaṃ;
Sa-phalaṃ nūna taṃ kammaṃ,
Jana-kāyo pamodito.
Gha.
Yoniso paccavekkhitvā,
Duggaccañca daliddataṃ;
Mānasaṃ sampahaṃsitvā,
Upagacchimu posathaṃ.
Ṅa.
Ahaṃ uposathaṃ katvā,
Sammā-sambuddhasāsane;
Tena kammena su-katena,
Tāvatiṃsaṃ agacchahaṃ.
Ca.
Tattha me su-kataṃ byamhaṃ,
Ubbha-yojanamuggataṃ;
Kūṭāgāra-varūpetaṃ,
Mahāsanasu-bhūsitaṃ.
Cha.
Accharā sata-sahassā,
Upatiṭṭhanti maṃ sadā;
Aññe deve atikkamma,
Atirocāmi sabbadā.
Ja.
Catusaṭṭhi-deva-rājūnaṃ ,
Mahesittamakārayiṃ;
Tesaṭṭhi-cakkavattinaṃ,
Mahesittamakārayiṃ.
Jha.
Suvaṇṇa-vaṇā hutvāna,
Bhavesu saṃsarāmahaṃ;
Sabbattha pavarā homi,
Uposathassidaṃ phalaṃ.
Ña.
Hatthi-yānaṃ assa-yānaṃ,
Ratha-yānañca sivikaṃ;
Labhāmi sabbametampi,
Uposathassidaṃ phalaṃ.
Ṭa.
Soṇṇa-mayaṃ rūpi-mayaṃ,
Athopi phalikā-mayaṃ;
Lohitaṅga-mayañceva,
Sabbaṃ paṭilabhāmahaṃ.
Ṭha.
Koseyya-kambaliyāni ,
Khoma-kappāsikāni ca;
Mahagghāni ca vatthāni,
Sabbaṃ paṭilabhāmahaṃ.
Ḍa.
Annaṃ pānaṃ khādanīyaṃ,
Vatthaṃ senāsanāni ca;
Sabbametaṃ paṭilabhe,
Uposathassidaṃ phalaṃ.
Ḍha.
Vara-gandhañca mālañca,
Cuṇṇakañcha vilepanaṃ;
Sabbametaṃ paṭilabhe,
Uposathassidaṃ phalaṃ.
Ṇa.
Kūṭāgārañca pāsādaṃ,
Maṇḍapaṃ hammiyaṃ guhaṃ;
Sabbametaṃ paṭilabhe,
Uposathassidaṃ phalaṃ.
Ta.
Jātiyā satta-vassāhaṃ,
Pabbajiṃ ana-gāriyaṃ;
Aḍḍha-māse a-sappatte,
Ara hattaṃ apāpuṇiṃ.
Tha.
Kilesā jhāpitā mayhaṃ,
Bhavā sabbe samūhatā;
Sabbāsava-parikkhīṇā,
Natthi dāni puna-bbhavo.
Da.
Eka-navutito kappe,
Yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
Uposathassidaṃ phalaṃ.
Dha.
Svāgataṃ vata me āsi,
Mama buddhassa santike;
Tisso vijjā anu-pattā,
Kataṃ buddhassa sāsanaṃ.
Na.
Paṭisambhidā catasso,
Vimokāpi ca aṭṭhime;
Chaḷābhiññā sacchikatā,
Kataṃ buddhassa sāsanaṃ.
293.
Ñātīnañca piyo hoti,
Mittesu ca virocati;
Kāyassa bhedā su-gatiṃ,
Upapajjati sīlavā.
我來為您翻譯這段巴利文: 292 以下等梵行, 生為剎帝利; 以中等生天, 以最上清凈。 甲: 般荼摩底城, 般荼摩剎利; 于滿月之日, 前往受布薩。 乙: 我于彼時候, 為彼處婢女; 見王及軍眾, 我如是思維。 丙: 國王舍王位, 前往受布薩; 此業實有果, 眾人皆歡喜。 丁: 如理善思維, 貧窮與困苦; 使心得歡喜, 前往受布薩。 戊: 我行布薩戒, 正等覺教中; 以此善作業, 往生三十三。 己: 于彼善造宮, 高聳一由旬; 具最勝重閣, 大座善莊嚴。 庚: 十萬天女眾, 常時侍奉我; 超越諸天眾, 我常放光明。 辛: 六十四天王, 我為其皇后; 六十三轉輪, 我為其皇后。 壬: 我生金色身, 輪迴諸有中; 處處最殊勝, 此布薩之果。 癸: 象乘與馬乘, 車乘及轎子; 我得此一切, 此布薩之果。 子: 純金與純銀, 及以水晶造; 以及紅寶石, 我得此一切。 丑: 絲絨與毛毯, 麻布與棉布; 及諸貴重衣, 我得此一切。 寅: 飲食與嚼食, 衣服與臥具; 我得此一切, 此布薩之果。 卯: 最勝香與鬘, 香粉與涂香; 我得此一切, 此布薩之果。 辰: 重閣與宮殿, 亭臺與洞窟; 我得此一切, 此布薩之果。 巳: 年僅七歲時, 出家無家住; 未滿半月間, 證得阿羅漢。 午: 我諸煩惱盡, 一切有斷除; 諸漏皆滅盡, 今無再後有。 未: 九十一劫前, 我作如是業; 不知惡趣事, 此布薩之果。 申: 善來我今已, 到佛陀面前; 獲得三明德, 已行佛教法。 酉: 四無礙解法, 八解脫具足; 六神通證得, 已行佛教法。 293 親族所敬愛, 朋友中耀光; 身壞生善趣, 持戒者所得。
294.
Nibbānaṃ patthayantena samādinnaṃ,
Pañca-sīlampi adhi-sīlaṃ;
Dasa-sīlampi adhi-sīlameva.
Ka.
Nagare candavatiyā,
Bhaṭako āsahaṃ tadā;
Para-kammāyane yutto,
Pabbajjaṃ na labhāmahaṃ.
Kha.
Mahandhakāra-pihitā ,
Tividhaggīhi ḍayhare;
Kena nukho upāyena,
Vi-saṃyutto bhave ahaṃ.
Ga.
Deyyadhammo ca me natthi,
Bhaṭako dukkhito ahaṃ;
Yaṃ nūnāhaṃ pañca-sīlaṃ,
Rakkheyyaṃ paripūrayaṃ.
Gha.
Anomadassissa munino,
Nisabho nāma sāvako;
Tamahaṃ upasaṅkamma,
Pañca-sikkhāpadaggahiṃ.
Ṅa.
Vassa-sata-sahassāni ,
Āyu vijjati tāvade;
Tāvatā pañca-sīlāni,
Paripuṇṇāni gopayiṃ.
Ca.
Maccu-kālamhi sampatte,
Devā assāsayanti maṃ;
Ratho sahassa-yutto te,
Mārisassa upaṭṭhito.
Cha.
Vattante carime citte,
Mama sīlaṃ anussariṃ;
Tena kammena su-katena,
Tāvatiṃsaṃ agacchahaṃ.
Ja.
Tiṃsakhattuñca devindo,
Deva-rajjamakārayiṃ;
Dibba-sukhaṃ anubhaviṃ,
Accharāhi purakkhatto.
Jha.
Pañca-sattatikhatttu-ñca ,
Cakkavattī ahosahaṃ;
Padesa-rajjaṃ vipulaṃ,
Gaṇanāto a-saṅkhayaṃ.
Ña.
Deva-lokā cavitvāna,
Sukka-mūlena codito;
Pure vesāliyaṃ jāto,
Mahā-kule su-aḍḍhake.
Ṭa.
Vassūpanāyike kāle,
Dibbante jina-sāsane;
Mātā ca me pitā ceva,
Pañca-sikkhāpadaggahuṃ.
Ṭha.
Saha sutvānahaṃ sīlaṃ,
Mama sīlaṃ anussariṃ;
Ekāsane nisīditvā,
Arahattamapāpuṇiṃ.
Ḍa.
Jātiyā pañca-vassena,
Arahattamapāpuṇiṃ;
Upasampādayi buddho,
Guṇamaññāya cakkhumā.
Ḍha.
Paripuṇṇāni gopetvā,
Pañca-sikkhāpadānahaṃ;
A-parimeyyito kappe,
Vinipātaṃ na gacchahaṃ.
Ṇa.
Svāhaṃ yasamanubhaviṃ,
Tesaṃ sīlāna vāhasā;
Kappa-koṭipi kittento,
Kittaye eka-desakaṃ.
Ta.
Pañca-sīlāni gopetvā,
Tayo hetū labhāmahaṃ;
Dīghāyuko mahā-bhogo,
Tikkha-pañño bhavāmahaṃ.
Tha.
Saṃkittento ca sabbesaṃ,
Adhi-mattañca porisaṃ;
Bhavābhave saṃsaritvā,
Ete ṭhāne labhamahaṃ.
Da.
A-parimeyya-sīlesu ,
Vattantā jina-sāvakā;
Bhavesu yadi rajjeyyuṃ,
Vipāko kīdiso bhave.
Dha.
Su-ciṇṇaṃ me pañca-sīlaṃ,
Bhaṭakena tapassinā;
Tena sīlenahaṃ ajja,
Mocayiṃ sabba-bandhanā.
Na.
A-parimeyyito kappe,
Pañca-sīlāni gopayiṃ;
Duggatiṃ nābhijānāmi,
Pañca-sīlānidaṃ phalaṃ.
Pa.
Paṭisambhidā catasso,
Vimokkhāpi ca aṭṭhime;
Chaḷābhiññā sacchikatā,
Kataṃ buddhassa sāsanaṃ.
Ka.
Taṃ namassanti te vijjā,
Sabbe bhūmā ca khattiyā;
Cattāro ca mahā-rājā,
Tidasā ca yasassino;
Atha ko nāma so yakkho,
Yaṃ tvaṃ sakka namassasi.
Kha.
Maṃ namassanti te-vijjā,
Sabbe bhūmā ca khattiyā;
Cattāro ca mahā-rājā,
Tidasā ca yasassino.
Ga.
Ahañca sīla-sampanne,
Ciraratta-samāhite;
Sammā pabbajite vande,
Brahma-cariya parāyane.
Gha.
Ye gahaṭṭhā puñña-karā,
Sīlavanto upāsakā;
Dhammena dāraṃ posenti,
Te namassāmi mātali.
Ṅa.
Seṭṭhā hi kira lokasmiṃ,
Ye tvaṃ sakka namassasi;
Ahampi te namassāmi,
Ye namassasi vāsava.
1.
Pālitattheranāgena ,
Visuddhārāmavāsinā;
Suticchitānamatthāya,
Katā naradakkhadīpanī.
2.
Pubbācariya-sīhānaṃ ,
Ālambitvāna nissayaṃ;
Pālito nāma yo thero,
Imaṃ gantha su-lekhanī;
Sundarameva passituṃ,
Yuñjeyyāthīdha sādhave.
『『Chappadikā』』.
我來為您翻譯這段巴利文: 294 希求涅槃者所受持, 五戒即增上戒; 十戒亦是增上戒。 甲: 月光城之中, 我時為僱工; 從事他人業, 不得以出家。 乙: 被大黑暗覆, 三火所焚燒; 以何種方便, 我能得解脫。 丙: 我無施捨物, 貧苦為僱工; 我今當善護, 圓滿守五戒。 丁: 無量光佛陀, 弟子名牛主; 我前往親近, 受持五學處。 戊: 壽命具十萬, 歲月住世間; 於此期間內, 圓滿護五戒。 己: 臨終時刻至, 諸天來慰我; 千乘車已備, 賢者為侍立。 庚: 最後心轉時, 憶念我持戒; 以此善作業, 往生三十三。 辛: 三十次為帝, 統領諸天眾; 享受天界樂, 天女眾圍繞。 壬: 七十五次為, 轉輪聖王位; 領土甚廣大, 數量不可計。 癸: 從天界命終, 善根所驅使; 毗舍離城生, 富貴大家族。 子: 雨安居時節, 佛教法興盛; 我父母二人, 受持五學處。 丑: 我聞戒法已, 憶念昔持戒; 結跏趺而坐, 證得阿羅漢。 寅: 年僅五歲時, 證得阿羅漢; 智眼佛知德, 為授具足戒。 卯: 圓滿善護持, 五種學處已; 無量諸劫中, 不墮諸惡趣。 辰: 我享此榮耀, 因持戒功德; 縱說億劫中, 僅說其一分。 巳: 因護持五戒, 得三種果報; 長壽大財富, 利智慧我得。 午: 稱揚一切中, 殊勝大丈夫; 輪迴諸有中, 得此諸地位。 未: 無量戒之中, 佛弟子住持; 若樂諸有中, 果報云何耶。 申: 我為苦行者, 善持五戒法; 以此戒功德, 今脫諸繫縛。 酉: 無量劫之中, 善護持五戒; 不知惡趣事, 此五戒之果。 戌: 四無礙解法, 八解脫具足; 六神通證得, 已行佛教法。 子: 三明者禮敬, 大地諸王族; 四大天王眾, 光明三十三; 汝釋提桓因, 禮敬何夜叉。 丑: 三明者禮敬, 大地諸王族; 四大天王眾, 光明三十三。 寅: 我禮敬具戒, 長久入定者; 正行出家人, 究竟梵行者。 卯: 在家修福者, 持戒優婆塞; 如法養妻子, 摩多利我敬。 辰: 世間最勝者, 汝帝釋所敬; 我亦當禮敬, 汝所敬之人。 1 住清凈精舍, 長老帕利多; 為求學之人, 造人中燈論。 2 依止前師子, 諸先師所依; 名帕利多者, 善造此論書; 為見其美善, 賢者當精進。 《六品》完。
3.
Imaṃ ganthaṃ vācuggato,
Sace bhavasi māṇava;
Puṇnamāyaṃ yathā cando,
Ati-suddho virocati;
Tatheva tvaṃ puṇṇa-mano,
Viroca siriyā dhuvaṃ.
4.
Su-niṭṭhito ayaṃ gantho,
Sakkarāje dajhamphiye;
Poṭṭhapādamhi sūramhi,
Kālapakkhe catuddasiṃ.
5.
Sañcitetaṃ mayā puññaṃ,
Taṃ-kammena varena ca;
Ciraṃ tiṭṭhatu saddhammo,
A-verā hontu pāṇino.
6.
Imaṃ ganthaṃ passitvāna,
Hontu sabbepi jantuno;
Sukhitā dhammikā ñāṇī,
Dhammaṃ pāletu patthivo.
7.
Nibbānaṃ patthayantena,
Sīlaṃ rakkhantu sajjanā;
Ñatvā dhammaṃ sukhāvahaṃ,
Pāpuṇantu anāsavaṃ.
8.
Aṭṭha-kaṇḍa-maṇḍitāya ,
Dakkhaya attha-dīpako;
Nara-sāro ayaṃ gantho,
Cira-kālaṃ patiṭṭhatu.
9.
Yāvatā canda-sūriyā,
Nāgaccheyyuṃ mahī-tale;
Pamoditā imaṃ ganthaṃ,
Dissantu naya-kovidā.
10.
Sammā chandenimaṃ gantha,
Vācentā pariyāpuṇā;
Pasannenānāyāsena,
Patvā sukhena kovidaṃ.
11.
Candādiccāva ākāse,
Bahussutehi sampadā;
Visesa-puggalā hutvā,
Pappontu amataṃ padaṃ.
12.
Ukkaṭṭha-dhamma-dānena ,
Pāpuṇeyyamanuttaraṃ;
Liṅga-sampatti-medhāvī,
Takkī-paññā su-pesalī.
Naradakkha thomanā āsīsa
- Gāthā
1.
Pālito pāḷiyā cheko,
Tvaṃsi gambhīra-ñāṇavā;
Pāliyāva pālitassa,
Dadāmidāni bho ahaṃ.
2.
Dakkhāvādesu kusalo,
Pālito sāsanandharī;
Piṭakesu ajjhogāyha,
Naradakkhaṃbhisaṅkharī.
3.
Suta-dharena racitaṃ,
Etaṃ sāra-gavesino;
Atandikā su-dakkhantu,
Aggagga-sāsane ratā.
Naradakkha thomanā āsīsa
- Gāthā
1.
Ñuṃ pālitodha jāto yo,
Thero so abbhutova ñuṃ;
Ñuṃ mahā-pālito santo,
Nikāya-pālito ca ñuṃ.
我來為您翻譯這段巴利文: 3 若此書誦讀, 你將成青年; 如滿月清凈, 光明極照耀; 如是心圓滿, 恒放吉祥光。 4 此書善完成, 王歷堅固年; 八月勇猛時, 黑分十四日。 5 我所集功德, 及此殊勝業; 正法久住世, 眾生無怨仇。 6 見此論著已, 愿一切眾生; 樂法具智慧, 國王護正法。 7 希求涅槃者, 善人當護戒; 知法能得樂, 證得無漏果。 8 莊嚴八品章, 善顯明其義; 此人中精要, 愿久住世間。 9 乃至日月光, 未至大地時; 歡喜見此書, 通達諸理者。 10 以正愿此書, 誦讀而受持; 凈信無疲倦, 智者得安樂。 11 如日月在空, 多聞具德者; 成殊勝之人, 證得不死地。 12 以最上法施, 得證無上果; 性相具智慧, 思辨慧善巧。 人中燈讚頌祝願 三偈 1 善巧巴利語, 你具深智慧; 今我以巴利, 授與帕利多。 2 善巧諸論說, 帕利持教者; 深入三藏中, 造人中燈論。 3 持聞者所造, 為求真髓者; 不懈怠善觀, 樂最上聖教。 人中燈讚頌祝願 二偈 1 知帕利多生, 長老實希有; 知大帕利多, 聖持部派者。
2.
Ñuṃ nara-dakkha-ganthaṃ yaṃ,
Sovakā nara-dakkha-daṃ;
Narā dakkhantu sammā ca,
Dakkhattaṃ pāpuṇantu ñuṃ.
2 知人中燈論, 彼說示人法; 眾人當正觀, 愿證善巧智。;