B0102050308pāṭaligāmiyavaggo(白石村品)

  1. Pāṭaligāmiyavaggo

  2. Paṭhamanibbānapaṭisaṃyuttasuttaṃ

  3. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Tedha bhikkhū [te ca bhikkhū (sī. syā. pī. tadaṭṭhakathāpi oloketabbā] aṭṭhiṃ katvā [aṭṭhīkatvā (sī. syā.), aṭṭhikatvā (pī.)] manasi katvā sabbaṃ cetaso [sabbaṃ cetasā (itipi aññasuttesu)] samannāharitvā ohitasotā dhammaṃ suṇanti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Atthi, bhikkhave, tadāyatanaṃ, yattha neva pathavī, na āpo, na tejo, na vāyo, na ākāsānañcāyatanaṃ, na viññāṇañcāyatanaṃ, na ākiñcaññāyatanaṃ, na nevasaññānāsaññāyatanaṃ, nāyaṃ loko, na paraloko, na ubho candimasūriyā. Tatrāpāhaṃ, bhikkhave, neva āgatiṃ vadāmi , na gatiṃ, na ṭhitiṃ, na cutiṃ, na upapattiṃ; appatiṭṭhaṃ, appavattaṃ, anārammaṇamevetaṃ. Esevanto dukkhassā』』ti. Paṭhamaṃ.

  1. Dutiyanibbānapaṭisaṃyuttasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Tedha bhikkhū aṭṭhiṃ katvā manasi katvā sabbaṃ cetaso samannāharitvā ohitasotā dhammaṃ suṇanti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Duddasaṃ anataṃ nāma, na hi saccaṃ sudassanaṃ;

Paṭividdhā taṇhā jānato, passato natthi kiñcana』』nti. dutiyaṃ;

  1. Tatiyanibbānapaṭisaṃyuttasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Tedha bhikkhū aṭṭhiṃ katvā, manasi katvā, sabbaṃ cetaso samannāharitvā, ohitasotā dhammaṃ suṇanti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ. No cetaṃ, bhikkhave, abhavissa ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, nayidha jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyetha. Yasmā ca kho, bhikkhave, atthi ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyatī』』ti. Tatiyaṃ.

  1. Catutthanibbānapaṭisaṃyuttasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Tedha bhikkhū aṭṭhiṃ katvā manasi katvā sabbaṃ cetaso samannāharitvā ohitasotā dhammaṃ suṇanti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Nissitassa calitaṃ, anissitassa calitaṃ natthi. Calite asati passaddhi, passaddhiyā sati nati na hoti. Natiyā asati āgatigati na hoti. Āgatigatiyā asati cutūpapāto na hoti. Cutūpapāte asati nevidha na huraṃ na ubhayamantarena [na ubhayamantare (sabbattha) ma. ni. 3.393; saṃ. ni.

我將為您翻譯這段巴利語文獻。這是《優陀那》(Udāna)的第八品"巴塔利村品"的部分內容。 8. 巴塔利村品 1. 第一涅槃相應經 71. 如是我聞——一時,世尊住舍衛城(現今印度北方邦斯拉瓦斯提)祇樹給孤獨園。那時,世尊正為比丘們宣說關於涅槃的法語,開示引導,令他們振奮歡喜。那些比丘們專心致志,用心思維,全神貫注,傾耳諦聽法義。 於是世尊知曉此義,當下自說此偈: "諸比丘,有彼處,彼處無地、無水、無火、無風、無空無邊處、無識無邊處、無所有處、無想非想處,無此世、無他世、無日月。諸比丘,我說彼處無來、無去、無住、無死、無生;無依止、無轉起、無緣。此即是苦的終點。"第一經。 2. 第二涅槃相應經 72. 如是我聞——一時,世尊住舍衛城祇樹給孤獨園。那時,世尊正為比丘們宣說關於涅槃的法語,開示引導,令他們振奮歡喜。那些比丘們專心致志,用心思維,全神貫注,傾耳諦聽法義。 於是世尊知曉此義,當下自說此偈: "難見無盡處,真實不易見; 已通達渴愛,知見者無物。"第二經。 3. 第三涅槃相應經 73. 如是我聞——一時,世尊住舍衛城祇樹給孤獨園。那時,世尊正為比丘們宣說關於涅槃的法語,開示引導,令他們振奮歡喜。那些比丘們專心致志,用心思維,全神貫注,傾耳諦聽法義。 於是世尊知曉此義,當下自說此偈: "諸比丘,有不生、不有、不作、無為。諸比丘,若無此不生、不有、不作、無為,則此處不見有已生、已有、已作、有為之出離。諸比丘,正因有不生、不有、不作、無為,故見有已生、已有、已作、有為之出離。"第三經。 4. 第四涅槃相應經 74. 如是我聞——一時,世尊住舍衛城祇樹給孤獨園。那時,世尊正為比丘們宣說關於涅槃的法語,開示引導,令他們振奮歡喜。那些比丘們專心致志,用心思維,全神貫注,傾耳諦聽法義。 於是世尊知曉此義,當下自說此偈: "有所依則有動,無所依則無動。無動則寂靜,有寂靜則無傾向。無傾向則無往來,無往來則無死生。無死生則無此無彼亦無兩者之間。"

4.87 passitabbaṃ]. Esevanto dukkhassā』』ti. Catutthaṃ.

  1. Cundasuttaṃ

繼續翻譯這段文獻: 4. 87 "此即是苦的終點。"第四經。 5. 純陀經 (注:文中明確要求不要縮略任何重複的部分,原文的仗句結構也應當保留,同時古代地名如果可以確定對應的現代地名應當標註。這段文字雖然較短,但也需要準確完整地翻譯每一個句子。如果有新的內容需要翻譯,請繼續提供原文。)

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena pāvā tadavasari. Tatra sudaṃ bhagavā pāvāyaṃ viharati cundassa kammāraputtassa ambavane.

Assosi kho cundo kammāraputto – 『『bhagavā kira mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pāvaṃ anuppatto pāvāyaṃ viharati mayhaṃ ambavane』』ti. Atha kho cundo kammāraputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho cundo kammāraputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca – 『『adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho cundo kammāraputto bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho cundo kammāraputto tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā pahūtañca sūkaramaddavaṃ bhagavato kālaṃ ārocāpesi – 『『kālo, bhante, niṭṭhitaṃ bhatta』』nti.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena cundassa kammāraputtassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā cundaṃ kammāraputtaṃ āmantesi – 『『yaṃ te, cunda, sūkaramaddavaṃ paṭiyattaṃ tena maṃ parivisa, yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ tena bhikkhusaṅghaṃ parivisā』』ti. 『『Evaṃ, bhante』』ti kho cundo kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ paṭiyattaṃ tena bhagavantaṃ parivisi; yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ tena bhikkhusaṅghaṃ parivisi.

Atha kho bhagavā cundaṃ kammāraputtaṃ āmantesi – 『『yaṃ te, cunda, sūkaramaddavaṃ avasiṭṭhaṃ taṃ sobbhe nikhaṇāhi. Nāhaṃ taṃ, cunda, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yassa taṃ paribhuttaṃ sammā pariṇāmaṃ gaccheyya aññatra tathāgatassā』』ti [aññatra tathāgatenāti (ka. sī.)]. 『『Evaṃ, bhante』』ti kho cundo kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ avasiṭṭhaṃ taṃ sobbhe nikhaṇitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

Atha kho bhagavato cundassa kammāraputtassa bhattaṃ bhuttāvissa kharo ābādho uppajji. Lohitapakkhandikā pabāḷhā [bāḷhā (sī. syā. pī.)] vedanā vattanti māraṇantikā. Tatra sudaṃ bhagavā sato sampajāno adhivāsesi avihaññamāno. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – 『『āyāmānanda, yena kusinārā tenupasaṅkamissāmā』』ti. 『『Evaṃ, bhante』』ti kho āyasmā ānando bhagavato paccassosi.

『『Cundassa bhattaṃ bhuñjitvā, kammārassāti me sutaṃ;

Ābādhaṃ samphusī dhīro, pabāḷhaṃ māraṇantikaṃ.

『『Bhuttassa ca sūkaramaddavena, byādhippabāḷho udapādi satthuno;

Viriccamāno [viriñcamāno (?) virecamāno (dī. ni.

  1. 如是我聞——一時,世尊與大比丘眾在摩羅國(現今印度北方邦戈勒克布爾地區)遊行,來到巴瓦城。世尊住在巴瓦城鐵匠之子純陀的芒果園中。 鐵匠之子純陀聽聞:"世尊與大比丘眾在摩羅國遊行,已抵達巴瓦城,住在我的芒果園中。"於是鐵匠之子純陀往詣世尊處,禮敬世尊后,坐於一旁。世尊為坐於一旁的鐵匠之子純陀宣說法語,開示引導,令他振奮歡喜。鐵匠之子純陀聽聞世尊宣說法語,開示引導,令他振奮歡喜后,對世尊如是說:"愿世尊及比丘眾明日接受我的供養。"世尊以沉默表示接受。 於是鐵匠之子純陀知世尊已接受,即從座起,禮敬世尊,右繞而去。鐵匠之子純陀于夜盡后,在自己住處準備精美飲食和大量的豬肉嫩食,告知世尊時間已到:"尊者,時候已到,飯食已備。" 於是世尊于上午時分,著衣持缽,與比丘眾一同往詣鐵匠之子純陀的住處,到已,坐于所設之座。坐已,世尊告鐵匠之子純陀:"純陀,以你所備的豬肉嫩食供養我,以其他飲食供養比丘眾。""是,尊者。"鐵匠之子純陀應諾世尊,以所備的豬肉嫩食供養世尊,以其他飲食供養比丘眾。 於是世尊告鐵匠之子純陀:"純陀,剩餘的豬肉嫩食,你應埋入坑中。我不見天界、魔界、梵界、沙門婆羅門眾、天人眾中,除如來外,有人食用此物能正常消化。""是,尊者。"鐵匠之子純陀應諾世尊,將剩餘的豬肉嫩食埋入坑中,往詣世尊處,禮敬後坐於一旁。世尊為坐於一旁的鐵匠之子純陀宣說法語,開示引導,令他振奮歡喜后,從座起而去。 於是世尊食用鐵匠之子純陀的飯食后,生起劇烈病痛。血痢甚重,現起臨死之苦。世尊正念正知,安忍無擾。於是世尊告尊者阿難:"阿難,我們往拘尸那羅(現今印度北方邦卡西亞地區)去。""是,尊者。"尊者阿難應諾世尊。 "我聞鐵匠純陀食, 賢者遭受重病痛, 臨死劇烈難堪忍; 食豬肉嫩師發病, [註:此處原文似乎未完,若有後續部分請繼續提供] User: 這些是用於語言學術用途,請完整直譯成簡體中文,不要意譯縮略,如果檔案中有重複的部分也照譯不要省略,請在章節編號數字後加反斜槓,巴利文不要對照輸出; 遇到原文是對仗詩歌體時譯文也請儘量對仗; 其中的古代地名如有把握註解成現代地名的,請在(括號里)標註現代地名。請一次性完整輸出,一定不要脫漏句子。virecamāno (ka.)] bhagavā kusinārāya agamāsī''ti . Atha kho bhagavā maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ āmantesi – ''iṅgha me tvaṃ, ānanda, catugguṇaṃ saṅghāṭiṃ paññapehi, kilantosmi, ānanda, nisīdissāmī''ti. ''Evaṃ, bhante''ti kho āyasmā ānando bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ paññapesi. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ''iṅgha me tvaṃ, ānanda, pānīyaṃ āhara, pipāsitosmi, ānanda, pivissāmī''ti. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca – ''idāni, bhante, pañcamattāni sakaṭasatāni atikkantāni, taṃ cakkacchinnaṃ [cakacchinnaṃ (sī. syā. pī.)] udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati. Ayaṃ, bhante, kakudhā nadī avidūre acchodakā sātodakā sītodakā setodakā [setakā (sī. syā. pī.) dī. ni. 2.188] suppatitthā ramaṇīyā. Ettha bhagavā pānīyañca pivissati, gattāni ca sītaṃ karissatī''ti. Dutiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi…pe… tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ''iṅgha me tvaṃ, ānanda, pānīyaṃ āhara, pipāsitosmi, ānanda, pivissāmī''ti. ''Evaṃ, bhante''ti kho āyasmā ānando bhagavato paṭissutvā pattaṃ gahetvā yena sā nadī tenupasaṅkami. Atha kho sā nadī cakkacchinnena [cakacchinnena (sī. syā. pī.)] parittena luḷitā āvilā sandamānā āyasmante ānande upasaṅkamante acchā vippasannā anāvilā sandittha. Atha kho āyasmato ānandassa etadahosi – ''acchariyaṃ vata bho, abbhutaṃ vata bho, tathāgatassa mahiddhikatā mahānubhāvatā. Ayañhi sā nadī cakkacchinnenā [cakacchinnenā (sī. syā. pī.)] parittena luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandatī''ti. Pattena pānīyaṃ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ''acchariyaṃ, bhante, abbhutaṃ, bhante, tathāgatassa mahiddhikatā mahānubhāvatā. Idāni sā, bhante, nadī cakkacchinnenā parittena luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandittha. Pivatu bhagavā pānīyaṃ, pivatu sugato pānīya''nti. Atha kho bhagavā pānīyaṃ apāyi. A: 經痢下世尊往拘尸那羅。 於是世尊離開道路,往一樹下,到已告尊者阿難:"阿難,請為我四折敷置大衣,我已疲倦,要坐息。""是,尊者。"尊者阿難應諾世尊,四折敷置大衣。世尊坐于所設之座。坐已,世尊告尊者阿難:"阿難,請取飲水來,我已口渴,要飲水。" 如是說時,尊者阿難對世尊說:"尊者,剛才有五百輛車經過,車輪攪動的水少且渾濁。尊者,不遠處有卡庫陀河,水清且甜,水涼且凈,河岸平緩可人。世尊可在那裡飲水並冷卻身體。"世尊再次告尊者阿難...乃至...世尊第三次告尊者阿難:"阿難,請取飲水來,我已口渴,要飲水。" "是,尊者。"尊者阿難應諾世尊,拿著缽往那河邊去。那時,那條被車輪攪動而少且渾濁流動的河水,當尊者阿難靠近時變得清澈明凈無濁而流。於是尊者阿難想:"實在稀有,實在未曾有,如來有如此大神通力、大威力。這條河水被車輪攪動而少且渾濁流動,當我靠近時竟變得清澈明凈無濁而流。"以缽取水,往詣世尊處,到已對世尊說:"稀有,尊者,未曾有,尊者,如來有如此大神通力、大威力。尊者,那條河水被車輪攪動而少且渾濁流動,當我靠近時變得清澈明凈無濁而流。請世尊飲水,請善逝飲水。"於是世尊飲水。 User: 這些是用於語言學術用途,請完整直譯成簡體中文,不要意譯縮略,如果檔案中有重複的部分也照譯不要省略,請在章節編號數字後加反斜槓,巴利文不要對照輸出; 遇到原文是對仗詩歌體時譯文也請儘量對仗; 其中的古代地名如有把握註解成現代地名的,請在(括號里)標註現代地名。請一次性完整輸出,一定不要脫漏句子。Tena kho pana samayena pukkuso mallaputto āḷārassa kālāmassa sāvako kusinārāya pāvaṃ addhānamaggappaṭipanno hoti. Addasā kho pukkuso mallaputto bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ. Disvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho pukkuso mallaputto bhagavantaṃ etadavoca – ''acchariyaṃ, bhante, abbhutaṃ, bhante, santena vata, bhante, pabbajitā vihārena viharanti. Bhūtapubbaṃ, bhante, āḷāro kālāmo addhānamaggappaṭipanno maggā okkamma avidūre aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho, bhante, pañcamattāni sakaṭasatāni āḷāraṃ kālāmaṃ nissāya nissāya atikkamiṃsu. Atha kho, bhante, aññataro puriso tassa sakaṭasatthassa [satthassa (sī. syā. pī.)] piṭṭhito piṭṭhito āgacchanto yena āḷāro kālāmo tenupasaṅkami; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavoca – 'api, bhante, pañcamattāni sakaṭasatāni atikkantāni addasā'ti? 'Na kho ahaṃ, āvuso, addasa'nti. 'Kiṃ pana, bhante, saddaṃ assosī'ti? 'Na kho ahaṃ, āvuso, saddaṃ assosi'nti. 'Kiṃ pana, bhante, sutto ahosī'ti? 'Na kho ahaṃ, āvuso, sutto ahosi'nti. 'Kiṃ pana, bhante, saññī ahosī'ti? 'Evamāvuso'ti. 'So tvaṃ, bhante, saññī samāno jāgaro pañcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva addasa na pana saddaṃ assosi. Api te, bhante, saṅghāṭi rajena okiṇṇā'ti? 'Evamāvuso'ti. Atha kho, bhante, tassa purisassa etadahosi – 'acchariyaṃ vata bho, abbhutaṃ vata bho, santena vata bho pabbajitā vihārena viharanti, yatra hi nāma saññī samāno jāgaro pañcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva dakkhati na pana saddaṃ sossatī'ti [assosīti (ka.)]. Āḷāre kālāme uḷāraṃ pasādaṃ pavedetvā pakkāmī''ti. A: 那時,摩羅族子布庫沙,阿羅羅·迦羅摩的弟子,正從拘尸那羅往巴瓦城走在大路上。布庫沙·摩羅子見世尊坐在某樹下。見已往詣世尊處,禮敬世尊后,坐於一旁。坐於一旁的布庫沙·摩羅子對世尊如是說:"稀有,尊者,未曾有,

2.190)] bhagavā avoca, 『gacchāmahaṃ kusināraṃ nagara』』』nti.

Atha kho bhagavā maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ āmantesi – 『『iṅgha me tvaṃ, ānanda, catugguṇaṃ saṅghāṭiṃ paññāpehi; kilantosmi, ānanda, nisīdissāmī』』ti. 『『Evaṃ, bhante』』ti kho āyasmā ānando bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ paññāpesi. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi – 『『iṅgha me tvaṃ, ānanda, pānīyaṃ āhara; pipāsitosmi, ānanda, pivissāmī』』ti.

Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca – 『『idāni, bhante, pañcamattāni sakaṭasatāni atikkantāni. Taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati. Ayaṃ, bhante, kukuṭṭhā [kakutthā (sī.), kukuṭā (syā.), kakudhā (dī. ni.

尊者,出家人以如此寂靜之住而住。尊者,從前阿羅羅·迦羅摩行於大路時,離開道路不遠處,在一樹下坐禪休息。那時,尊者,約有五百輛車靠近阿羅羅·迦羅摩經過。於是,尊者,那車隊後面一個人來到阿羅羅·迦羅摩處,到已如是說:'尊者,你看見約五百輛車經過嗎?''不,賢友,我沒看見。''那麼,尊者,你聽見聲音嗎?''不,賢友,我沒聽見聲音。''那麼,尊者,你睡著了嗎?''不,賢友,我沒睡著。''那麼,尊者,你有知覺嗎?''是的,賢友。''那麼,尊者,你清醒且有知覺,卻既沒看見也沒聽見約五百輛車靠近經過。尊者,你的大衣上沾滿了塵土嗎?''是的,賢友。' 於是,尊者,那人想:'實在稀有,實在未曾有,出家人以如此寂靜之住而住,竟然清醒且有知覺,卻既看不見也聽不見約五百輛車靠近經過。'他對阿羅羅·迦羅摩生起殊勝信心后離去。" 世尊說:"我往拘尸那羅城去。" 於是世尊離開道路,往一樹下,到已告尊者阿難:"阿難,請為我四折敷置大衣,我已疲倦,要坐息。""是,尊者。"尊者阿難應諾世尊,四折敷置大衣。世尊坐于所設之座。坐已,世尊告尊者阿難:"阿難,請取飲水來,我已口渴,要飲水。" 如是說時,尊者阿難對世尊說:"現在,尊者,約五百輛車剛經過。車輪攪動的水少且渾濁流動。尊者,這卡庫達河..." [註:此處原文似未完整,若有後續內容請繼續提供]

2.191)] nadī avidūre acchodakā sātodakā sītodakā setodakā supatitthā ramaṇīyā. Ettha bhagavā pānīyañca pivissati gattāni ca sītīkarissatī』』ti [sītiṃ karissatīti (sī.), sītaṃ karissatīti (syā. pī. ka.)].

Dutiyampi kho…pe… tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi – 『『iṅgha me tvaṃ, ānanda, pānīyaṃ āhara; pipāsitosmi, ānanda, pivissāmī』』ti. 『『Evaṃ, bhante』』ti kho āyasmā ānando bhagavato paṭissutvā pattaṃ gahetvā yena sā nadī tenupasaṅkami. Atha kho sā nadī cakkacchinnā parittā luḷitā āvilā sandamānā āyasmante ānande upasaṅkamante acchā vippasannā anāvilā sandati.

Atha kho āyasmato ānandassa etadahosi – 『『acchariyaṃ vata, bho, abbhutaṃ vata, bho, tathāgatassa mahiddhikatā mahānubhāvatā! Ayañhi sā nadī cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandatī』』ti!! Pattena pānīyaṃ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – 『『acchariyaṃ, bhante, abbhutaṃ, bhante, tathāgatassa mahiddhikatā mahānubhāvatā! Ayañhi sā, bhante, nadī cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandati!! Pivatu bhagavā pānīyaṃ , pivatu sugato pānīya』』nti.

Atha kho bhagavā pānīyaṃ apāyi [apāsi (sī.)]. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena kukuṭṭhā nadī tenupasaṅkami; upasaṅkamitvā kukuṭṭhaṃ nadiṃ ajjhogāhetvā nhatvā ca pivitvā ca paccuttaritvā yena ambavanaṃ tenupasaṅkami; upasaṅkamitvā āyasmantaṃ cundakaṃ āmantesi – 『『iṅgha me tvaṃ, cundaka, catugguṇaṃ saṅghāṭiṃ paññāpehi; kilantosmi, cundaka, nipajjissāmī』』ti . 『『Evaṃ, bhante』』ti kho āyasmā cundako bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ paññāpesi. Atha kho bhagavā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā. Āyasmā pana cundako tattheva bhagavato purato nisīdi.

『『Gantvāna buddho nadikaṃ kukuṭṭhaṃ,

Acchodakaṃ sātudakaṃ [sātodakaṃ (sabbattha)] vippasannaṃ;

Ogāhi satthā sukilantarūpo,

Tathāgato appaṭimodha loke.

『『Nhatvā ca pivitvā cudatāri [nhatvā ca uttari (ka.)] satthā,

Purakkhato bhikkhugaṇassa majjhe;

Satthā pavattā bhagavā idha dhamme,

Upāgami ambavanaṃ mahesi;

Āmantayi cundakaṃ nāma bhikkhuṃ,

Catugguṇaṃ santhara [patthara (sī. pī.)] me nipajjaṃ.

『『So codito bhāvitattena cundo,

Catugguṇaṃ santhari [patthari (sī. pī.)] khippameva;

Nipajji satthā sukilantarūpo,

Cundopi tattha pamukhe nisīdī』』ti.

"不遠處,水清且甜,水涼且凈,河岸平緩可人。世尊可在那裡飲水並冷卻身體。" 世尊再次...乃至...世尊第三次告尊者阿難:"阿難,請取飲水來,我已口渴,要飲水。""是,尊者。"尊者阿難應諾世尊,拿著缽往那河邊去。那條被車輪攪動而少且渾濁流動的河水,當尊者阿難靠近時變得清澈明凈無濁而流。 於是尊者阿難想:"實在稀有,實在未曾有,如來有如此大神通力、大威力!這條河水被車輪攪動而少且渾濁流動,當我靠近時竟變得清澈明凈無濁而流!"以缽取水,往詣世尊處,到已對世尊說:"稀有,尊者,未曾有,尊者,如來有如此大神通力、大威力!尊者,這條河水被車輪攪動而少且渾濁流動,當我靠近時變得清澈明凈無濁而流!請世尊飲水,請善逝飲水。" 於是世尊飲水。於是世尊與大比丘眾往卡庫達河,到已下河沐浴飲水,上岸后往芒果園,到已告尊者純陀迦:"純陀迦,請為我四折敷置大衣,我已疲倦,要躺下。""是,尊者。"尊者純陀迦應諾世尊,四折敷置大衣。於是世尊右脅而臥作獅子臥,足足相疊,具念正知,作意起身之想。尊者純陀迦就在世尊前坐下。 "佛往卡庫達河, 水清甜凈澈; 導師甚疲倦, 如來世無雙。 沐浴飲水導師上岸已, 比丘眾中為上首; 導師世尊於此說法已, 大仙來到芒果園; 告名純陀迦比丘, 四折敷我臥具來。 受佛陀所命純陀, 速即四折敷大衣; 導師甚疲倦臥下, 純陀坐于其前方。"

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – 『『siyā kho , panānanda, cundassa kammāraputtassa koci vippaṭisāraṃ upadaheyya – 『tassa te, āvuso cunda, alābhā, tassa te dulladdhaṃ yassa te tathāgato pacchimaṃ piṇḍapātaṃ bhuñjitvā parinibbuto』ti. Cundassānanda, kammāraputtassa evaṃ vippaṭisāro paṭivinodetabbo –

『『『Tassa te, āvuso cunda, lābhā, tassa te suladdhaṃ yassa te tathāgato pacchimaṃ piṇḍapātaṃ paribhuñjitvā parinibbuto. Sammukhā metaṃ, āvuso cunda, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – dveme piṇḍapātā samasamaphalā samasamavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. Katame dve? Yañca piṇḍapātaṃ paribhuñjitvā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca piṇḍapātaṃ paribhuñjitvā anupādisesāya nibbānadhātuyā parinibbāyati. Ime dve piṇḍapātā samasamaphalā samasamavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca.

『『『Āyusaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, vaṇṇasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, sukhasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, saggasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, yasasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, ādhipateyyasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacita』nti. Cundassānanda, kammāraputtassa evaṃ vippaṭisāro paṭivinodetabbo』』ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Dadato puññaṃ pavaḍḍhati,

Saṃyamato veraṃ na cīyati;

Kusalo ca jahāti pāpakaṃ,

Rāgadosamohakkhayā sanibbuto』』ti [parinibbutoti (sī. syā. pī.)]. pañcamaṃ;

  1. Pāṭaligāmiyasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena pāṭaligāmo tadavasari. Assosuṃ kho pāṭaligāmiyā [pāṭaligāmikā (dī. ni.

於是世尊告尊者阿難:"阿難,或許有人會引起鐵匠之子純陀的悔恨,說:'賢友純陀,這對你是不利的,這對你是獲得惡果的,如來食用了你的最後供養后入般涅槃。'阿難,應當如是消除鐵匠之子純陀的悔恨: '賢友純陀,這對你是有利的,這對你是獲得善果的,如來食用了你的最後供養后入般涅槃。賢友純陀,我親從世尊聞此,親自領受此——這兩次供養食具有同等果報、同等效果,比其他供養食特別更有大果報、大功德。哪兩次?即如來食用后證得無上正等正覺的那次供養食,和如來食用後於無餘涅槃界般涅槃的那次供養食。這兩次供養食具有同等果報、同等效果,比其他供養食特別更有大果報、大功德。 鐵匠之子尊者純陀積累了能導致長壽的業,鐵匠之子尊者純陀積累了能導致美色的業,鐵匠之子尊者純陀積累了能導致安樂的業,鐵匠之子尊者純陀積累了能導致生天的業,鐵匠之子尊者純陀積累了能導致名聲的業,鐵匠之子尊者純陀積累了能導致統治力的業。'阿難,應當如是消除鐵匠之子純陀的悔恨。" 於是世尊知曉此義,當下自說此偈: "佈施福德增, 自制不積怨; 善者舍諸惡, 貪嗔癡盡寂。"第五經。 6. 巴塔利村經 76. 如是我聞——一時,世尊在摩揭陀國(現今印度比哈爾邦)遊行,與大比丘眾來到巴塔利村。巴塔利村的[村民們]... [註:此處原文似乎未完整,若有後續內容請繼續提供]

2.148)] upāsakā – 『『bhagavā kira magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pāṭaligāmaṃ anuppatto』』ti. Atha kho pāṭaligāmiyā upāsakā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho pāṭaligāmiyā upāsakā bhagavantaṃ etadavocuṃ – 『『adhivāsetu no, bhante, bhagavā āvasathāgāra』』nti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho pāṭaligāmiyā upāsakā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāvasathāgāraṃ tenupasaṅkamiṃsu; upasaṅkamitvā sabbasanthariṃ āvasathāgāraṃ santharitvā āsanāni paññāpetvā udakamaṇikaṃ patiṭṭhāpetvā telappadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho pāṭaligāmiyā upāsakā bhagavantaṃ etadavocuṃ – 『『sabbasantharisanthataṃ [sabbasanthariṃ santhataṃ (sī. syā. pī.)], bhante, āvasathāgāraṃ; āsanāni paññattāni; udakamaṇiko patiṭṭhāpito [udakamaṇikaṃ patiṭṭhāpitaṃ (syā.)] telappadīpo āropito. Yassadāni, bhante, bhagavā kālaṃ maññatī』』ti.

Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkami; upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. Bhikkhusaṅghopi kho pāde pakkhāletvā āvasathāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi bhagavantaṃyeva purakkhatvā. Pāṭaligāmiyāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu bhagavantaṃyeva purakkhatvā. Atha kho bhagavā pāṭaligāmiye upāsake āmantesi –

『『Pañcime, gahapatayo, ādīnavā dussīlassa sīlavipattiyā. Katame pañca? Idha, gahapatayo, dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati. Ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā.

『『Puna caparaṃ, gahapatayo, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā.

『『Puna caparaṃ, gahapatayo, dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati – yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ, yadi gahapatiparisaṃ, yadi samaṇaparisaṃ – avisārado upasaṅkamati maṅkubhūto. Ayaṃ tatiyo ādīnavo dussīlassa sīlavipattiyā.

『『Puna caparaṃ, gahapatayo, dussīlo sīlavipanno sammūḷho kālaṃ karoti. Ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā.

『『Puna caparaṃ, gahapatayo, dussīlo sīlavipanno kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayaṃ pañcamo ādīnavo dussīlassa sīlavipattiyā. Ime kho, gahapatayo, pañca ādīnavā dussīlassa sīlavipattiyā.

『『Pañcime, gahapatayo, ānisaṃsā sīlavato sīlasampadāya. Katame pañca? Idha, gahapatayo, sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. Ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya.

『『Puna caparaṃ, gahapatayo, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya.

聽聞:"世尊與大比丘眾在摩揭陀國遊行,已抵達巴塔利村。"於是巴塔利村的優婆塞們往詣世尊處,禮敬世尊后,坐於一旁。坐於一旁的巴塔利村優婆塞們對世尊如是說:"愿世尊接受我們的客舍。"世尊以沉默表示接受。 於是巴塔利村的優婆塞們知道世尊已接受,即從座起,禮敬世尊,右繞后往客舍去,到已全面鋪設客舍,設定座位,安置水瓶,點燃油燈,往詣世尊處,到已禮敬世尊,站於一旁。站於一旁的巴塔利村優婆塞們對世尊如是說:"尊者,客舍已全面鋪設,座位已設定,水瓶已安置,油燈已點燃。請世尊知時。" 於是世尊著衣持缽,與比丘眾往客舍去,到已洗足,入客舍,倚靠中柱,面向東坐。比丘眾也洗足,入客舍,倚靠西墻,面向東坐,以世尊為首。巴塔利村的優婆塞們也洗足,入客舍,倚靠東墻,面向西坐,以世尊為首。於是世尊告巴塔利村的優婆塞們: "居士們,破戒者因戒缺失有五種過患。是哪五種?在此,居士們,破戒者因戒缺失,由於放逸而遭受大財產損失。這是破戒者因戒缺失的第一過患。 複次,居士們,破戒者因戒缺失,惡名遠揚。這是破戒者因戒缺失的第二過患。 複次,居士們,破戒者因戒缺失,無論去到哪種集會——無論是剎帝利集會、婆羅門集會、居士集會、沙門集會,都會無自信、羞怯地前往。這是破戒者因戒缺失的第三過患。 複次,居士們,破戒者因戒缺失,迷亂而死。這是破戒者因戒缺失的第四過患。 複次,居士們,破戒者因戒缺失,身壞命終后,生於惡趣、墮處、地獄。這是破戒者因戒缺失的第五過患。居士們,這就是破戒者因戒缺失的五種過患。 居士們,持戒者因戒具足有五種功德。是哪五種?在此,居士們,持戒者因戒具足,由於不放逸而獲得大財富。這是持戒者因戒具足的第一功德。 複次,居士們,持戒者因戒具足,美名遠揚。這是持戒者因戒具足的第二功德。

『『Puna caparaṃ, gahapatayo, sīlavā sīlasampanno yaññadeva parisaṃ upasaṅkamati – yadi khattiyaparisaṃ , yadi brāhmaṇaparisaṃ, yadi gahapatiparisaṃ, yadi samaṇaparisaṃ – visārado upasaṅkamati amaṅkubhūto. Ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya.

『『Puna caparaṃ, gahapatayo, sīlavā sīlasampanno asammūḷho kālaṅkaroti. Ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya.

『『Puna caparaṃ, gahapatayo, sīlavā sīlasampanno kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāya. Ime kho, gahapatayo, pañca ānisaṃsā sīlavato sīlasampadāyā』』ti.

Atha kho bhagavā pāṭaligāmiye upāsake bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samutejetvā sampahaṃsetvā uyyojesi – 『『abhikkantā kho, gahapatayo, ratti; yassadāni tumhe kālaṃ maññathā』』ti. [『『evaṃ bhante『『ti khopāṭaligāmiyā upāsakā bhagavato paṭissutvā (mahāva. 285; dī. ni. 2.151)] Atha kho pāṭaligāmiyā upāsakā bhagavato bhāsitaṃ abhinanditvā anumoditvā [『『evaṃ bhante『『ti khopāṭaligāmiyā upāsakā bhagavato paṭissutvā (mahāva. 285; dī. ni.

我來完整翻譯這段文字: "再者,諸居士,持戒具足者無論走近哪種集會 - 無論是剎帝利的集會,婆羅門的集會,居士的集會,還是沙門的集會 - 都能坦然無懼地走近,毫無羞怯。這是持戒者戒德圓滿的第三\種利益。 "再者,諸居士,持戒具足者臨終時心不迷亂。這是持戒者戒德圓滿的第四\種利益。 "再者,諸居士,持戒具足者身壞命終之後,能往生善趣天界。這是持戒者戒德圓滿的第五\種利益。諸居士,這就是持戒者戒德圓滿的五種利益。" 其時,世尊以法語開示、教導、鼓勵、令歡喜巴陀離村的居士們至深夜,然後告退說:"諸居士,夜已深了,你們可以考慮現在該做什麼了。"巴陀離村的居士們聽聞世尊之語,歡喜隨喜。["是的,世尊",巴陀離村的居士們如此迴應世尊。]然後巴陀離村的居士們對世尊所說生起歡喜和隨喜。["是的,世尊",巴陀離村的居士們如此迴應世尊。]

2.151)] uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho bhagavā acirapakkantesu pāṭaligāmiyesu upāsakesu suññāgāraṃ pāvisi.

Tena kho pana samayena sunidhavassakārā [sunīdhavassakārā (sī. syā. pī.)] magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Tena kho pana samayena sambahulā devatāyo sahassasahasseva [sahasseva (syā. ka.), sahassasseva (pī.)] pāṭaligāme vatthūni pariggaṇhanti. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ.

Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena tā devatāyo sahassasahasseva pāṭaligāme vatthūni pariggaṇhantiyo. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Atha kho bhagavā tassā rattiyā paccūsasamaye paccuṭṭhāya āyasmantaṃ ānandaṃ āmantesi –

『『Ke nu kho [ko nu kho (sabbattha)] ānanda pāṭaligāme nagaraṃ māpentī』』ti [māpetīti (sabbattha)]. 『『Sunidhavassakārā, bhante, magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāyā』』ti. 『『Seyyathāpi, ānanda, devehi tāvatiṃsehi saddhiṃ mantetvā; evameva kho, ānanda, sunidhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Idhāhaṃ, ānanda, addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo sahassasahasseva pāṭaligāme vatthūni pariggaṇhantiyo. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yāvatā, ānanda, ariyaṃ āyatanaṃ yāvatā vaṇippatho idaṃ agganagaraṃ bhavissati pāṭaliputtaṃ puṭabhedanaṃ. Pāṭaliputtassa kho, ānanda, tayo antarāyā bhavissanti – aggito vā udakato vā mithubhedato vā』』ti.

Atha kho sunidhavassakārā magadhamahāmattā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇiyaṃ [sārāṇīyaṃ (sī. syā. kaṃ. pī.)] vītisāretvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho sunidhavassakārā magadhamahāmattā bhagavantaṃ etadavocuṃ – 『『adhivāsetu no bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. Adhivāsesi bhagavā tuṇhībhāvena.

我來完整翻譯這段文字: 從座位起身,向世尊禮敬,右繞后離去。當巴陀離村的居士們剛離去不久,世尊進入空寂處。 當時,摩揭陀國的大臣蘇尼陀和伐沙迦羅在巴陀離村建造城市,爲了抵禦跋耆人。那時,眾多天神,成千上萬,在巴陀離村佔據居處。在大能天神佔據居處之處,那裡國王和大臣們的心意傾向於建造住所。在中等天神佔據居處之處,那裡國王和大臣們的心意傾向於建造住所。在低等天神佔據居處之處,那裡國王和大臣們的心意傾向於建造住所。 世尊以清凈超人的天眼,見到那些天神,成千上萬,在巴陀離村佔據居處。在大能天神佔據居處之處,那裡國王和大臣們的心意傾向於建造住所。在中等天神佔據居處之處,那裡國王和大臣們的心意傾向於建造住所。在低等天神佔據居處之處,那裡國王和大臣們的心意傾向於建造住所。當時世尊在那夜後分起身,告訴阿難尊者說: "阿難,是誰在巴陀離村建造城市?""世尊,是摩揭陀國的大臣蘇尼陀和伐沙迦羅在巴陀離村建造城市,爲了抵禦跋耆人。""阿難,就像與三十三天商議一樣,摩揭陀國的大臣蘇尼陀和伐沙迦羅在巴陀離村建造城市,爲了抵禦跋耆人。阿難,我以清凈超人的天眼見到眾多天神,成千上萬,在巴陀離村佔據居處。在大能天神佔據居處之處,那裡國王和大臣們的心意傾向於建造住所。在中等天神佔據居處之處,那裡國王和大臣們的心意傾向於建造住所。在低等天神佔據居處之處,那裡國王和大臣們的心意傾向於建造住所。阿難,就商貿之地和聖處而言,這將成為首要城市巴連弗邑(今印度巴特那),是貨物集散之處。阿難,巴連弗邑將有三種災難 - 火災、水災或內部分裂。" 其時,摩揭陀國的大臣蘇尼陀和伐沙迦羅來到世尊處。來到后,與世尊互相問候。寒暄歡喜之後,站在一旁。站在一旁的摩揭陀國大臣蘇尼陀和伐沙迦羅對世尊如是說:"愿喬達摩尊者今日與比丘僧團接受我們的供養。"世尊以默然接受。

Atha kho sunidhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ viditvā yena sako āvasatho tenupasaṅkamiṃsu; upasaṅkamitvā sake āvasathe paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocesuṃ – 『『kālo, bho gotama, niṭṭhitaṃ bhatta』』nti.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena sunidhavassakārānaṃ magadhamahāmattānaṃ āvasatho tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho sunidhavassakārā magadhamahāmattā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesuṃ sampavāresuṃ.

Atha kho sunidhavassakārā magadhamahāmattā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho sunidhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi –

『『Yasmiṃ padese kappeti, vāsaṃ paṇḍitajātiyo;

Sīlavantettha bhojetvā, saññate brahmacārayo [brahmacārino (syā.), brahmacariye (pī. ka.)].

『『Yā tattha devatā āsuṃ, tāsaṃ dakkhiṇamādise;

Tā pūjitā pūjayanti, mānitā mānayanti naṃ.

『『Tato naṃ anukampanti, mātā puttaṃva orasaṃ;

Devatānukampito poso, sadā bhadrāni passatī』』ti.

Atha kho bhagavā sunidhavassakārānaṃ magadhamahāmattānaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

Tena kho pana samayena sunidhavassakārā magadhamahāmattā bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti – 『『yenajja samaṇo gotamo dvārena nikkhamissati taṃ 『gotamadvāraṃ』 nāma bhavissati. Yena titthena gaṅgaṃ nadiṃ tarissati taṃ 『gotamatitthaṃ』 nāma bhavissatī』』ti.

Atha kho bhagavā yena dvārena nikkhami taṃ 『gotamadvāraṃ』 nāma ahosi. Atha kho bhagavā yena gaṅgā nadī tenupasaṅkami. Tena kho pana samayena gaṅgā nadī pūrā hoti samatittikā kākapeyyā. Appekacce manussā nāvaṃ pariyesanti, appekacce uḷumpaṃ pariyesanti, appekacce kullaṃ bandhanti apārā pāraṃ gantukāmā. Atha kho bhagavā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – gaṅgāya nadiyā orimatīre [orimatīrā (bahūsu) mahāva. 286; dī. ni. 2.154 passitabbaṃ)] antarahito pārimatīre paccuṭṭhāsi saddhiṃ bhikkhusaṅghena .

Addasā kho bhagavā te manusse appekacce nāvaṃ pariyesante, appekacce uḷumpaṃ pariyesante, appekacce kullaṃ bandhante apārā pāraṃ gantukāme.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Ye taranti aṇṇavaṃ saraṃ,

Setuṃ katvāna visajja pallalāni;

Kullañhi jano pabandhati [bandhati (syā. pī.)],

Tiṇṇā [nitiṇṇā (ka.)] medhāvino janā』』ti. chaṭṭhaṃ;

  1. Dvidhāpathasuttaṃ

我來完整翻譯這段文字: 於是摩揭陀國的大臣蘇尼陀和伐沙迦羅知道世尊接受后,回到自己的住處。回到后,在自己的住處準備精美的硬食軟食,然後告知世尊時間:"尊者喬達摩,時候到了,飯食已備。" 其時,世尊在上午時分著衣持缽,與比丘僧團一起去到摩揭陀國大臣蘇尼陀和伐沙迦羅的住處。到達后,坐在準備好的座位上。然後摩揭陀國大臣蘇尼陀和伐沙迦羅親手以精美的硬食軟食供養滿足以佛為首的比丘僧團。 當世尊用完餐,放下缽,手離開缽時,摩揭陀國大臣蘇尼陀和伐沙迦羅取一低座,坐在一旁。世尊對坐在一旁的摩揭陀國大臣蘇尼陀和伐沙迦羅以此偈頌隨喜: "智者擇地而居止, 施食持戒修梵行。 彼處諸天得供養, 敬重回報亦如是。 如母護持親生子, 慈愛關照無間斷。 得天護佑之眾生, 常得吉祥福德增。" 世尊以此偈頌對摩揭陀國大臣蘇尼陀和伐沙迦羅隨喜后,從座起身離去。 當時,摩揭陀國大臣蘇尼陀和伐沙迦羅跟隨在世尊身後說:"今日沙門喬達摩從哪個城門出去,那就叫做'喬達摩門'。他從哪個渡口渡過恒河,那就叫做'喬達摩渡口'。" 於是世尊從某門出去,那門就叫做'喬達摩門'。然後世尊來到恒河邊。那時恒河水滿溢,水平與岸齊,烏鴉可飲。有些人在尋找船隻,有些人在尋找筏子,有些人在扎木排,想要從此岸到彼岸。這時世尊 - 就像壯士伸展彎曲的手臂或彎曲伸展的手臂那樣 - 在恒河此岸消失,與比丘僧團一起出現在彼岸。 世尊看見那些人,有些在尋找船隻,有些在尋找筏子,有些在扎木排,想要從此岸到彼岸。 於是世尊知此義,當時自說此偈: "渡越海洋與池沼, 造橋越過諸沼澤。 眾人結筏欲渡河, 智者早已度彼岸。" 第六品完 第七\ 岔路經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu addhānamaggapaṭipanno hoti āyasmatā nāgasamālena pacchāsamaṇena. Addasā kho āyasmā nāgasamālo antarāmagge dvidhāpathaṃ [dvedhāpathaṃ (sī.)]. Disvāna bhagavantaṃ etadavoca – 『『ayaṃ, bhante, bhagavā pantho; iminā gacchāmā』』ti. Evaṃ vutte, bhagavā āyasmantaṃ nāgasamālaṃ etadavoca – 『『ayaṃ, nāgasamāla, pantho; iminā gacchāmā』』ti.

Dutiyampi…pe… tatiyampi kho āyasmā nāgasamālo bhagavantaṃ etadavoca – 『『ayaṃ, bhante, bhagavā pantho; iminā gacchāmā』』ti . Tatiyampi kho bhagavā āyasmantaṃ nāgasamālaṃ etadavoca – 『『ayaṃ, nāgasamāla, pantho; iminā gacchāmā』』ti. Atha kho āyasmā nāgasamālo bhagavato pattacīvaraṃ tattheva chamāyaṃ nikkhipitvā pakkāmi – 『『idaṃ, bhante, bhagavato pattacīvara』』nti.

Atha kho āyasmato nāgasamālassa tena panthena gacchantassa antarāmagge corā nikkhamitvā hatthehi ca pādehi ca ākoṭesuṃ pattañca bhindiṃsu saṅghāṭiñca vipphālesuṃ. Atha kho āyasmā nāgasamālo bhinnena pattena vipphālitāya saṅghāṭiyā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā nāgasamālo bhagavantaṃ etadavoca – 『『idha mayhaṃ, bhante, tena panthena gacchantassa antarāmagge corā nikkhamitvā hatthehi ca pādehi ca ākoṭesuṃ, pattañca bhindiṃsu, saṅghāṭiñca vipphālesu』』nti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Saddhiṃ caramekato vasaṃ,

Misso aññajanena vedagū;

Vidvā pajahāti pāpakaṃ,

Koñco khīrapakova ninnaga』』nti. sattamaṃ;

  1. Visākhāsuttaṃ

我來完整翻譯這段文字: 如是我聞:一時,世尊與具壽那伽薩馬拉作后隨行比丘,在拘薩羅國行於道路。具壽那伽薩馬拉在路中看見一個岔路。看見后對世尊說:"世尊,這是道路,我們從這裡走吧。"說此時,世尊對具壽那伽薩馬拉說:"那伽薩馬拉,這是道路,我們從這裡走。" 第二次...乃至...第三次,具壽那伽薩馬拉對世尊說:"世尊,這是道路,我們從這裡走吧。"第三次,世尊對具壽那伽薩馬拉說:"那伽薩馬拉,這是道路,我們從這裡走。"於是具壽那伽薩馬拉將世尊的缽和衣就放在地上離去,說:"世尊,這是世尊的缽和衣。" 當具壽那伽薩馬拉走在那條路上時,路中有強盜出現,用手腳毆打他,打破他的缽,撕裂他的大衣。於是具壽那伽薩馬拉帶著破碎的缽和撕裂的大衣來到世尊處。來到后,禮敬世尊,坐在一旁。坐在一旁的具壽那伽薩馬拉對世尊說:"世尊,當我走在那條路上時,路中有強盜出現,用手腳毆打我,打破我的缽,撕裂我的大衣。" 於是世尊知此義,當時自說此偈: "智者與人同行住, 與眾雜處知因果。 捨棄邪惡得解脫, 如鶴離群赴水流。" 第七品完 第八\ 毗舍佉經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena visākhāya migāramātuyā nattā kālaṅkatā hoti piyā manāpā. Atha kho visākhā migāramātā allavatthā allakesā divā divassa yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca –

『『Handa kuto nu tvaṃ, visākhe, āgacchasi allavatthā allakesā idhūpasaṅkantā divā divassā』』ti? 『『Nattā me, bhante, piyā manāpā kālaṅkatā. Tenāhaṃ allavatthā allakesā idhūpasaṅkantā divā divassā』』ti. 『『Iccheyyāsi tvaṃ, visākhe, yāvatikā [yāvatakā (?)] sāvatthiyā manussā tāvatike [tāvatake (?)] putte ca nattāro cā』』ti? 『『Iccheyyāhaṃ, bhagavā [iccheyyāhaṃ bhante bhagavā (syā.)] yāvatikā sāvatthiyā manussā tāvatike putte ca nattāro cā』』ti.

『『Kīvabahukā pana, visākhe, sāvatthiyā manussā devasikaṃ kālaṃ karontī』』ti? 『『Dasapi, bhante, sāvatthiyā manussā devasikaṃ kālaṃ karonti; navapi, bhante… aṭṭhapi, bhante… sattapi, bhante… chapi, bhante… pañcapi, bhante… cattāropi, bhante… tīṇipi, bhante… dvepi, bhante, sāvatthiyā manussā devasikaṃ kālaṃ karonti. Ekopi, bhante, sāvatthiyā manusso devasikaṃ kālaṃ karoti. Avivittā, bhante, sāvatthi manussehi kālaṃ karontehī』』ti.

『『Taṃ kiṃ maññasi, visākhe, api nu tvaṃ kadāci karahaci anallavatthā vā bhaveyyāsi anallakesā vā』』ti? 『『No hetaṃ, bhante . Alaṃ me, bhante, tāva bahukehi puttehi ca nattārehi cā』』ti.

『『Yesaṃ kho, visākhe, sataṃ piyāni, sataṃ tesaṃ dukkhāni; yesaṃ navuti piyāni, navuti tesaṃ dukkhāni; yesaṃ asīti piyāni, asīti tesaṃ dukkhāni; yesaṃ sattati piyāni, sattati tesaṃ dukkhāni; yesaṃ saṭṭhi piyāni, saṭṭhi tesaṃ dukkhāni; yesaṃ paññāsaṃ piyāni, paññāsaṃ tesaṃ dukkhāni; yesaṃ cattārīsaṃ piyāni, cattārīsaṃ tesaṃ dukkhāni, yesaṃ tiṃsaṃ piyāni, tiṃsaṃ tesaṃ dukkhāni; yesaṃ vīsati piyāni, vīsati tesaṃ dukkhāni, yesaṃ dasa piyāni, dasa tesaṃ dukkhāni; yesaṃ nava piyāni, nava tesaṃ dukkhāni; yesaṃ aṭṭha piyāni, aṭṭha tesaṃ dukkhāni; yesaṃ satta piyāni, satta tesaṃ dukkhāni; yesaṃ cha piyāni, cha tesaṃ dukkhāni; yesaṃ pañca piyāni, pañca tesaṃ dukkhāni; yesaṃ cattāri piyāni, cattāri tesaṃ dukkhāni; yesaṃ tīṇi piyāni, tīṇi tesaṃ dukkhāni; yesaṃ dve piyāni, dve tesaṃ dukkhāni; yesaṃ ekaṃ piyaṃ, ekaṃ tesaṃ dukkhaṃ; yesaṃ natthi piyaṃ, natthi tesaṃ dukkhaṃ, asokā te virajā anupāyāsāti vadāmī』』ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Ye keci sokā paridevitā vā,

Dukkhā ca [dukkhā va (aṭṭha.)] lokasmimanekarūpā;

Piyaṃ paṭiccappabhavanti ete,

Piye asante na bhavanti ete.

『『Tasmā hi te sukhino vītasokā,

Yesaṃ piyaṃ natthi kuhiñci loke;

Tasmā asokaṃ virajaṃ patthayāno,

Piyaṃ na kayirātha kuhiñci loke』』ti. aṭṭhamaṃ;

  1. Paṭhamadabbasuttaṃ

我來完整翻譯這段文字: 如是我聞:一時,世尊住在舍衛城東園鹿母講堂。那時,毗舍佉鹿母的孫女去世了,是她所喜愛、親近的。於是毗舍佉鹿母衣服濕透、頭髮濕透,在白天來到世尊處。來到后,禮敬世尊,坐在一旁。世尊對坐在一旁的毗舍佉鹿母說: "毗舍佉,你從哪裡來,為何衣服濕透、頭髮濕透,在白天來此?""世尊,我喜愛親近的孫女去世了,所以我衣服濕透、頭髮濕透,在白天來此。""毗舍佉,你是否希望有像舍衛城人數那麼多的兒子和孫子?""世尊,我確實希望有像舍衛城人數那麼多的兒子和孫子。" "毗舍佉,舍衛城每天有多少人死去?""世尊,舍衛城每天有十人死去;世尊,有九人...八人...七人...六人...五人...四人...三人...二人死去。世尊,舍衛城每天至少有一人死去。世尊,舍衛城從不缺少死去的人。" "毗舍佉,你認為你是否有時會不是衣服濕透、頭髮濕透?""不會的,世尊。我已經厭倦這麼多的兒子和孫子了。" "毗舍佉,有百個所愛的人就有百種痛苦;有九十個所愛的人就有九十種痛苦;有八十個所愛的人就有八十種痛苦;有七十個所愛的人就有七十種痛苦;有六十個所愛的人就有六十種痛苦;有五十個所愛的人就有五十種痛苦;有四十個所愛的人就有四十種痛苦;有三十個所愛的人就有三十種痛苦;有二十個所愛的人就有二十種痛苦;有十個所愛的人就有十種痛苦;有九個所愛的人就有九種痛苦;有八個所愛的人就有八種痛苦;有七個所愛的人就有七種痛苦;有六個所愛的人就有六種痛苦;有五個所愛的人就有五種痛苦;有四個所愛的人就有四種痛苦;有三個所愛的人就有三種痛苦;有二個所愛的人就有二種痛苦;有一個所愛的人就有一種痛苦;沒有所愛的人就沒有痛苦,我說他們無憂、無染、無惱。" 於是世尊知此義,當時自說此偈: "世間諸多憂悲苦, 種種形態現世間。 皆因執著所愛生, 無愛之處苦不生。 是故無憂得安樂, 世間無愛無牽掛。 欲求無憂無染者, 世間勿結所愛緣。" 第八品完 第九\ 第一達婆經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā dabbo mallaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā dabbo mallaputto bhagavantaṃ etadavoca – 『『parinibbānakālo me dāni, sugatā』』ti. 『『Yassadāni tvaṃ, dabba, kālaṃ maññasī』』ti.

Atha kho āyasmā dabbo mallaputto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbāyi.

Atha kho āyasmato dabbassa mallaputtassa vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masi. Seyyathāpi nāma sappissa vā telassa vā jhāyamānassa ḍayhamānassa neva chārikā paññāyati na masi; evameva āyasmato dabbassa mallaputtassa vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masīti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Abhedi kāyo nirodhi saññā,

Vedanā sītibhaviṃsu [pītidahaṃsu (sī. pī.), sītidahiṃsu (ka.)] sabbā;

Vūpasamiṃsu saṅkhārā,

Viññāṇaṃ atthamāgamā』』ti. navamaṃ;

  1. Dutiyadabbasuttaṃ

我來完整翻譯這段文字: 如是我聞:一時,世尊住在王舍城竹林栗鼠養飼處。那時,具壽達婆末羅子來到世尊處。來到后,禮敬世尊,坐在一旁。坐在一旁的具壽達婆末羅子對世尊說:"善逝,現在是我般涅槃的時候了。"[世尊說:]"達婆,你認為時候到了就去吧。" 於是具壽達婆末羅子從座位起身,禮敬世尊,右繞后升入虛空,在空中結跏趺坐,入火界定,出定后般涅槃。 當具壽達婆末羅子升入虛空,在空中結跏趺坐,入火界定,出定后般涅槃,當他的身體燃燒時,既看不到灰燼,也看不到煤渣。就像酥油或油燃燒時,既看不到灰燼,也看不到煤渣;同樣地,當具壽達婆末羅子升入虛空,在空中結跏趺坐,入火界定,出定后般涅槃,當他的身體燃燒時,既看不到灰燼,也看不到煤渣。 於是世尊知此義,當時自說此偈: "色身已破滅, 諸想皆消散。 一切受清涼, 行滅識亦盡。" 第九品完 第十\ 第二達婆經

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Dabbassa, bhikkhave, mallaputtassa vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masi. Seyyathāpi nāma sappissa vā telassa vā jhāyamānassa ḍayhamānassa neva chārikā paññāyati na masi; evameva kho, bhikkhave, dabbassa mallaputtassa vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masī』』ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Ayoghanahatasseva, jalato jātavedaso [jātavedassa (syā.)];

Anupubbūpasantassa, yathā na ñāyate gati.

Evaṃ sammāvimuttānaṃ, kāmabandhoghatārinaṃ;

Paññāpetuṃ gati natthi, pattānaṃ acalaṃ sukha』』nti. dasamaṃ;

Pāṭaligāmiyavaggo [pāṭaligāmavaggo (ka.)] aṭṭhamo.

Tassuddānaṃ –

Nibbānā caturo vuttā, cundo pāṭaligāmiyā;

Dvidhāpatho visākhā ca, dabbena saha te dasāti.

Udāne vaggānamuddānaṃ –

Vaggamidaṃ paṭhamaṃ varabodhi, vaggamidaṃ dutiyaṃ mucalindo;

Nandakavaggavaro tatiyo tu, meghiyavaggavaro ca catuttho.

Pañcamavaggavarantidha soṇo, chaṭṭhamavaggavaranti jaccandho [chaṭṭhamavaggavaraṃ tu tamandho (sī. ka.)];

Sattamavaggavaranti ca cūḷo, pāṭaligāmiyamaṭṭhamavaggo [pāṭaligāmiyavaraṭṭhamavaggo (syā. kaṃ. pī.), pāṭaligāmavaraṭṭhamavaggo (sī. ka.)].

Asītimanūnakasuttavaraṃ, vaggamidaṭṭhakaṃ suvibhattaṃ;

Dassitaṃ cakkhumatā vimalena, addhā hi taṃ udānamitīdamāhu [atthāyetaṃ udānamitimāhu (ka.), saddhā hi taṃ udānantidamāhu (syā. kaṃ pī.)].

我來完整翻譯這段文字: 如是我聞:一時,世尊住在舍衛城祇樹給孤獨園。在那裡,世尊召喚比丘們說:"諸比丘。"那些比丘迴應世尊說:"大德。"世尊如是說: "諸比丘,當達婆末羅子升入虛空,在空中結跏趺坐,入火界定,出定后般涅槃,當他的身體燃燒時,既看不到灰燼,也看不到煤渣。就像酥油或油燃燒時,既看不到灰燼,也看不到煤渣;同樣地,諸比丘,當達婆末羅子升入虛空,在空中結跏趺坐,入火界定,出定后般涅槃,當他的身體燃燒時,既看不到灰燼,也看不到煤渣。" 於是世尊知此義,當時自說此偈: "如鐵錘擊火, 熾燃漸消逝。 去處不可知, 無從尋其蹤。 解脫諸繫縛, 超越欲瀑流。 至不動安樂, 去處不可說。" 第十品完 巴陀離品第八\完 其攝頌: 四種涅槃與純陀,巴陀離村之事蹟, 岔路與毗舍佉事,及達婆共為十經。 《自說經》諸品攝頌: 第一品菩提為最勝,第二品目真鄰陀品, 第三品難陀迦品勝,第四品乃是彌企耶, 第五品殊勝輸那品,第六品勝者生盲品, 第七品小品為殊勝,第八品巴陀離村品。 八品中共八十經,善加分別而宣說, 具眼清凈者所示,此即名為自說經。

Udānapāḷi niṭṭhitā.

《自說經》圓滿。