B0102040407(2)pattakammavaggo(得果品)
(7) 2. Pattakammavaggo
- Pattakammasuttaṃ
以下是您要求的直譯: (7) 2 缽的業品 1 缽的業經
- Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –
『『Cattārome , gahapati, dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ. Katame cattāro? Bhogā me uppajjantu sahadhammenāti, ayaṃ paṭhamo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.
『『Bhoge laddhā sahadhammena yaso me āgacchatu saha ñātīhi saha upajjhāyehīti, ayaṃ dutiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.
『『Bhoge laddhā sahadhammena yasaṃ laddhā saha ñātīhi saha upajjhāyehi ciraṃ jīvāmi dīghamāyuṃ pālemīti, ayaṃ tatiyo dhammo iṭṭho kanto manāpo dullabho lokasmiṃ.
『『Bhoge laddhā sahadhammena yasaṃ laddhā saha ñātīhi saha upajjhāyehi ciraṃ jīvitvā dīghamāyuṃ pāletvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjāmīti, ayaṃ catuttho dhammo iṭṭho kanto manāpo dullabho lokasmiṃ. Ime kho, gahapati, cattāro dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ.
『『Imesaṃ kho, gahapati, catunnaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ cattāro dhammā paṭilābhāya saṃvattanti. Katame cattāro? Saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā.
『『Katamā ca, gahapati, saddhāsampadā? Idha, gahapati, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi, satthā devamanussānaṃ buddho bhagavā』ti. Ayaṃ vuccati, gahapati, saddhāsampadā.
『『Katamā ca, gahapati, sīlasampadā? Idha, gahapati, ariyasāvako pāṇātipātā paṭivirato hoti…pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ayaṃ vuccati, gahapati, sīlasampadā.
『『Katamā ca, gahapati, cāgasampadā? Idha, gahapati, ariyasāvako vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vosaggarato yācayogo dānasaṃvibhāgarato. Ayaṃ vuccati, gahapati, cāgasampadā.
『『Katamā ca, gahapati, paññāsampadā? Abhijjhāvisamalobhābhibhūtena , gahapati, cetasā viharanto akiccaṃ karoti, kiccaṃ aparādheti. Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati. Byāpādābhibhūtena, gahapati, cetasā viharanto akiccaṃ karoti, kiccaṃ aparādheti. Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati. Thinamiddhābhibhūtena, gahapati, cetasā viharanto akiccaṃ karoti kiccaṃ aparādheti. Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati. Uddhaccakukkuccābhibhūtena, gahapati, cetasā viharanto akiccaṃ karoti, kiccaṃ aparādheti. Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati. Vicikicchābhibhūtena, gahapati, cetasā viharanto akiccaṃ karoti, kiccaṃ aparādheti. Akiccaṃ karonto kiccaṃ aparādhento yasā ca sukhā ca dhaṃsati.
『『Sa kho so, gahapati, ariyasāvako abhijjhāvisamalobho cittassa upakkilesoti, iti viditvā abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahati. Byāpādo cittassa upakkilesoti, iti viditvā byāpādaṃ cittassa upakkilesaṃ pajahati. Thinamiddhaṃ cittassa upakkilesoti, iti viditvā thinamiddhaṃ cittassa upakkilesaṃ pajahati. Uddhaccakukkuccaṃ cittassa upakkilesoti, iti viditvā uddhaccakukkuccaṃ cittassa upakkilesaṃ pajahati. Vicikicchā cittassa upakkilesoti, iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahati.
以下是您要求的直譯: 61 於是,給孤獨長者來到世尊所在之處;來到后,向世尊致敬,然後坐在一旁。世尊對坐在一旁的給孤獨長者如是說: "長者啊,這四法是世間所欲、所愛、所樂、難得的。哪四法?'愿我以正當方法獲得財富',這是第一個世間所欲、所愛、所樂、難得的法。 "'愿我以正當方法獲得財富后,名聲隨之而來,與親族、師長共享',這是第二個世間所欲、所愛、所樂、難得的法。 "'愿我以正當方法獲得財富,與親族、師長共享名聲后,長壽久住',這是第三個世間所欲、所愛、所樂、難得的法。 "'愿我以正當方法獲得財富,與親族、師長共享名聲,長壽久住后,身壞命終,往生善趣天界',這是第四個世間所欲、所愛、所樂、難得的法。長者啊,這四法是世間所欲、所愛、所樂、難得的。 "長者啊,為獲得這四種世間所欲、所愛、所樂、難得的法,有四法可以導向。哪四法?信具足、戒具足、舍具足、慧具足。 "長者啊,什麼是信具足?在此,長者,聖弟子有信心,相信如來的覺悟 - '世尊確實是阿羅漢、正等正覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛陀、世尊'。長者啊,這稱為信具足。 "長者啊,什麼是戒具足?在此,長者,聖弟子遠離殺生......遠離飲酒放逸處。長者啊,這稱為戒具足。 "長者啊,什麼是舍具足?在此,長者,聖弟子以離垢吝嗇之心住家,常行佈施,手樂施捨,樂於分施,樂於應請,樂於分享佈施。長者啊,這稱為舍具足。 "長者啊,什麼是慧具足?長者啊,被貪慾、不正當的貪婪所征服而住,做不該做的事,該做的事卻不做。做不該做的事,不做該做的事,則失去名聲和快樂。長者啊,被嗔恚所征服而住,做不該做的事,該做的事卻不做。做不該做的事,不做該做的事,則失去名聲和快樂。長者啊,被昏沉睡眠所征服而住,做不該做的事,該做的事卻不做。做不該做的事,不做該做的事,則失去名聲和快樂。長者啊,被掉舉惡作所征服而住,做不該做的事,該做的事卻不做。做不該做的事,不做該做的事,則失去名聲和快樂。長者啊,被疑惑所征服而住,做不該做的事,該做的事卻不做。做不該做的事,不做該做的事,則失去名聲和快樂。 "長者啊,那位聖弟子了知'貪慾、不正當的貪婪是心的污垢',因此捨棄貪慾、不正當的貪婪這心的污垢。了知'嗔恚是心的污垢',因此捨棄嗔恚這心的污垢。了知'昏沉睡眠是心的污垢',因此捨棄昏沉睡眠這心的污垢。了知'掉舉惡作是心的污垢',因此捨棄掉舉惡作這心的污垢。了知'疑惑是心的污垢',因此捨棄疑惑這心的污垢。
『『Yato ca kho, gahapati, ariyasāvakassa abhijjhāvisamalobho cittassa upakkilesoti, iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti. Byāpādo cittassa upakkilesoti, iti viditvā byāpādo cittassa upakkileso pahīno hoti. Thinamiddhaṃ cittassa upakkilesoti, iti viditvā thinamiddhaṃ cittassa upakkileso pahīno hoti. Uddhaccakukkuccaṃ cittassa upakkilesoti, iti viditvā uddhaccakukkuccaṃ cittassa upakkileso pahīno hoti. Vicikicchā cittassa upakkilesoti, iti viditvā vicikicchā cittassa upakkileso pahīno hoti. Ayaṃ vuccati, gahapati, ariyasāvako mahāpañño puthupañño āpātadaso [āpāthadaso (sī. syā. kaṃ. pī.)] paññāsampanno [hāsapañño (ka.)]. Ayaṃ vuccati, gahapati , paññāsampadā. Imesaṃ kho, gahapati, catunnaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ ime cattāro dhammā paṭilābhāya saṃvattanti.
『『Sa kho so, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi cattāri pattakammāni kattā hoti. Katamāni cattāri? Idha gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi attānaṃ sukheti pīṇeti sammā sukhaṃ pariharati. Mātāpitaro sukheti pīṇeti sammā sukhaṃ pariharati. Puttadāradāsakammakaraporise sukheti pīṇeti sammā sukhaṃ pariharati. Mittāmacce sukheti pīṇeti sammā sukhaṃ pariharati. Idamassa paṭhamaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.
『『Puna caparaṃ, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi yā tā honti āpadā aggito vā udakato vā rājato vā corato vā appiyato vā dāyādato [a. ni. 5.41], tathārūpāsu āpadāsu pariyodhāya saṃvattati. Sotthiṃ attānaṃ karoti. Idamassa dutiyaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.
『『Puna caparaṃ, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi pañcabaliṃ kattā hoti – ñātibaliṃ, atithibaliṃ, pubbapetabaliṃ, rājabaliṃ, devatābaliṃ. Idamassa tatiyaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.
『『Puna caparaṃ, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi ye te samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti, tathārūpesu samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ . Idamassa catutthaṃ ṭhānagataṃ hoti pattagataṃ āyatanaso paribhuttaṃ.
『『Sa kho so, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi imāni cattāri pattakammāni kattā hoti. Yassa kassaci, gahapati, aññatra imehi catūhi pattakammehi bhogā parikkhayaṃ gacchanti, ime vuccanti, gahapati, bhogā aṭṭhānagatā apattagatā anāyatanaso paribhuttā. Yassa kassaci, gahapati, imehi catūhi pattakammehi bhogā parikkhayaṃ gacchanti, ime vuccanti, gahapati, bhogā ṭhānagatā pattagatā āyatanaso paribhuttā』』ti.
『『Bhuttā bhogā bhatā bhaccā [gatā bhūtā (ka.) bhaṭā bhaccā (syā. kaṃ.)], vitiṇṇā āpadāsu me;
Uddhaggā dakkhiṇā dinnā, atho pañcabalī katā;
Upaṭṭhitā sīlavanto, saññatā brahmacārayo.
『『Yadatthaṃ bhogaṃ iccheyya, paṇḍito gharamāvasaṃ;
So me attho anuppatto, kataṃ ananutāpiyaṃ.
『『Etaṃ [evaṃ (ka.)] anussaraṃ macco, ariyadhamme ṭhito naro;
Idheva naṃ pasaṃsanti, pecca sagge pamodatī』』ti. paṭhamaṃ;
- Ānaṇyasuttaṃ
以下是您要求的直譯: "長者啊,當聖弟子了知'貪慾、不正當的貪婪是心的污垢',因此捨棄了貪慾、不正當的貪婪這心的污垢。了知'嗔恚是心的污垢',因此捨棄了嗔恚這心的污垢。了知'昏沉睡眠是心的污垢',因此捨棄了昏沉睡眠這心的污垢。了知'掉舉惡作是心的污垢',因此捨棄了掉舉惡作這心的污垢。了知'疑惑是心的污垢',因此捨棄了疑惑這心的污垢。長者啊,這稱為聖弟子具大智慧、廣博智慧、洞見智慧、具足智慧。長者啊,這稱為慧具足。長者啊,為獲得這四種世間所欲、所愛、所樂、難得的法,這四法可以導向。 "長者啊,那位聖弟子以勤勉努力獲得的財富,以雙臂之力積累,以汗水浸潤,以正當方法、如法獲得的財富,做四種適當的事。哪四種?在此,長者,聖弟子以勤勉努力獲得的財富,以雙臂之力積累,以汗水浸潤,以正當方法、如法獲得的財富,使自己快樂、滿足,正當地享受快樂。使父母快樂、滿足,正當地享受快樂。使妻子兒女、奴僕工人快樂、滿足,正當地享受快樂。使朋友同事快樂、滿足,正當地享受快樂。這是他的第一個適當、恰當、合理的用途。 "再者,長者,聖弟子以勤勉努力獲得的財富,以雙臂之力積累,以汗水浸潤,以正當方法、如法獲得的財富,用來防護可能發生的災難,如火災、水災、王難、盜賊、不喜歡的繼承人等,使自己安全。這是他的第二個適當、恰當、合理的用途。 "再者,長者,聖弟子以勤勉努力獲得的財富,以雙臂之力積累,以汗水浸潤,以正當方法、如法獲得的財富,用來履行五種義務 - 親族義務、客人義務、祖先義務、國王義務、神祇義務。這是他的第三個適當、恰當、合理的用途。 "再者,長者,聖弟子以勤勉努力獲得的財富,以雙臂之力積累,以汗水浸潤,以正當方法、如法獲得的財富,用來佈施給那些遠離驕慢放逸,安住于忍辱溫和,調伏自己、平靜自己、使自己寂滅的沙門婆羅門,這種佈施能帶來天界的果報,導向快樂,引向天界。這是他的第四個適當、恰當、合理的用途。 "長者啊,那位聖弟子以勤勉努力獲得的財富,以雙臂之力積累,以汗水浸潤,以正當方法、如法獲得的財富,做這四種適當的事。長者啊,如果任何人的財富耗盡,不是用於這四種適當的事,長者啊,這稱為財富用於不適當、不恰當、不合理的用途。長者啊,如果任何人的財富耗盡,是用於這四種適當的事,長者啊,這稱為財富用於適當、恰當、合理的用途。" "我已享用財富,養活眷屬, 渡過災難; 我已向上佈施, 並履行五種義務; 我已侍奉持戒者, 自製的梵行者。 "智者居家所求財富的目的, 我已達成, 做了無悔之事。 "憶念此事的人, 安住于聖法的人, 現世受讚歎, 來世生天歡喜。" 第一 2 無債經
- Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –
『『Cattārimāni, gahapati, sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṃ samayena samayaṃ upādāya. Katamāni cattāri? Atthisukhaṃ, bhogasukhaṃ, ānaṇyasukhaṃ [aṇaṇasukhaṃ (sī. syā. kaṃ. pī.)], anavajjasukhaṃ.
『『Katamañca, gahapati, atthisukhaṃ? Idha, gahapati, kulaputtassa bhogā honti uṭṭhānavīriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā . So 『bhogā me atthi uṭṭhānavīriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā』ti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati, gahapati, atthisukhaṃ.
『『Katamañca, gahapati, bhogasukhaṃ? Idha, gahapati, kulaputto uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi paribhuñjati puññāni ca karoti. So 『uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi paribhuñjāmi puññāni ca karomī』ti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati, gahapati, bhogasukhaṃ .
『『Katamañca, gahapati, ānaṇyasukhaṃ? Idha, gahapati, kulaputto na kassaci kiñci dhāreti appaṃ vā bahuṃ vā. So 『na kassaci kiñci dhāremi [kiñci vā deti (ka.)] appaṃ vā bahuṃ vā』ti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati, gahapati, ānaṇyasukhaṃ.
『『Katamañca, gahapati, anavajjasukhaṃ? Idha, gahapati, ariyasāvako anavajjena kāyakammena samannāgato hoti, anavajjena vacīkammena samannāgato hoti, anavajjena manokammena samannāgato hoti. So 『anavajjenamhi kāyakammena samannāgato, anavajjena vacīkammena samannāgato, anavajjena manokammena samannāgato』ti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati, gahapati, anavajjasukhaṃ. Imāni kho, gahapati, cattāri sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṃ samayena samayaṃ upādāyā』』ti.
『『Ānaṇyasukhaṃ ñatvāna, atho atthisukhaṃ paraṃ;
Bhuñjaṃ bhogasukhaṃ macco, tato paññā vipassati.
『『Vipassamāno jānāti, ubho bhoge sumedhaso;
Anavajjasukhassetaṃ, kalaṃ nāgghati soḷasi』』nti. dutiyaṃ;
-
Brahmasuttaṃ
-
『『Sabrahmakāni, bhikkhave [itivu. 106], tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbācariyakāni, bhikkhave, tāni kulāni , yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbadevatāni [sapubbadevāni (syā. kaṃ.)], bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sāhuneyyakāni, bhikkhave, tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti.
『『Brahmāti, bhikkhave, mātāpitūnaṃ [mātāpitunnaṃ (sī. pī.)] etaṃ adhivacanaṃ. Pubbācariyāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. Pubbadevatāti [pubbadevāti (sī. syā. kaṃ.)], bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. Āhuneyyāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacanaṃ. Taṃ kissa hetu? Bahukārā, bhikkhave, mātāpitaro, puttānaṃ āpādakā posakā imassa lokassa dassetāro』』ti.
『『Brahmāti mātāpitaro, pubbācariyāti vuccare;
Āhuneyyā ca puttānaṃ, pajāya anukampakā.
『『Tasmā hi ne namasseyya, sakkareyya ca paṇḍito;
Annena atha pānena, vatthena sayanena ca;
Ucchādanena nhāpanena, pādānaṃ dhovanena ca.
『『Tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;
Idheva naṃ pasaṃsanti, pecca sagge pamodatī』』ti. tatiyaṃ;
-
Nirayasuttaṃ
-
『『Catūhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi? Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti – imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye』』ti.
『『Pāṇātipāto adinnādānaṃ, musāvādo ca vuccati;
Paradāragamanañcāpi, nappasaṃsanti paṇḍitā』』ti. catutthaṃ;
- Rūpasuttaṃ
以下是您要求的直譯: 62 於是,給孤獨長者來到世尊所在之處;來到后,向世尊致敬,然後坐在一旁。世尊對坐在一旁的給孤獨長者如是說: "長者啊,有四種快樂是在家享受欲樂者應當適時適地獲得的。哪四種?擁有的快樂、享用的快樂、無債的快樂、無過的快樂。 "長者啊,什麼是擁有的快樂?在此,長者,善男子有財富,是通過勤勉努力獲得的,以雙臂之力積累,以汗水浸潤,以正當方法、如法獲得的。他想到'我有財富,是通過勤勉努力獲得的,以雙臂之力積累,以汗水浸潤,以正當方法、如法獲得的',因此獲得快樂,獲得愉悅。長者啊,這稱為擁有的快樂。 "長者啊,什麼是享用的快樂?在此,長者,善男子以勤勉努力獲得的財富,以雙臂之力積累,以汗水浸潤,以正當方法、如法獲得的財富來享受,並做善事。他想到'我以勤勉努力獲得的財富,以雙臂之力積累,以汗水浸潤,以正當方法、如法獲得的財富來享受,並做善事',因此獲得快樂,獲得愉悅。長者啊,這稱為享用的快樂。 "長者啊,什麼是無債的快樂?在此,長者,善男子不欠任何人任何東西,無論多少。他想到'我不欠任何人任何東西,無論多少',因此獲得快樂,獲得愉悅。長者啊,這稱為無債的快樂。 "長者啊,什麼是無過的快樂?在此,長者,聖弟子具足無過的身業,具足無過的語業,具足無過的意業。他想到'我具足無過的身業,具足無過的語業,具足無過的意業',因此獲得快樂,獲得愉悅。長者啊,這稱為無過的快樂。長者啊,這四種快樂是在家享受欲樂者應當適時適地獲得的。" "知曉無債之樂,以及擁有之樂, 享用財富之樂,凡人以智慧觀察。 觀察時了知,智者兩種受用, 無過之樂,不及其十六分之一。" 第二 3 梵天經 63 "比丘們,那些家庭中父母在家中受子女尊敬的,是有梵天的家庭。比丘們,那些家庭中父母在家中受子女尊敬的,是有最初導師的家庭。比丘們,那些家庭中父母在家中受子女尊敬的,是有最初神祇的家庭。比丘們,那些家庭中父母在家中受子女尊敬的,是值得供養的家庭。 "比丘們,'梵天'是父母的同義詞。比丘們,'最初導師'是父母的同義詞。比丘們,'最初神祇'是父母的同義詞。比丘們,'應受供養者'是父母的同義詞。為什麼呢?比丘們,父母對子女有大恩,是養育者、哺育者,是這個世界的展示者。" "父母被稱為梵天,被稱為最初導師, 應受子女供養,憐憫子孫。 因此智者應禮敬,尊重他們, 以食物、飲料、衣服、臥具, 以塗油、沐浴、洗足。 智者以這些侍奉父母, 現世受讚歎,來世生天歡喜。" 第三 4 地獄經 64 "比丘們,具足四法的人,如同被帶去安置在地獄中。哪四法?殺生、偷盜、邪淫、妄語 - 比丘們,具足這四法的人,如同被帶去安置在地獄中。" "殺生與偷盜,妄語被提及, 與他人妻通姦,智者不讚嘆。" 第四 5 色經
- 『『Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno , lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasanno – ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti.
『『Ye ca rūpe pamāṇiṃsu [ye ca rūpena pāmiṃsu (sī. syā. kaṃ. pī.)], ye ca ghosena anvagū;
Chandarāgavasūpetā, nābhijānanti te janā [na te jānanti taṃ janā (sī. syā. kaṃ. pī.)].
『『Ajjhattañca na jānāti, bahiddhā ca na passati;
Samantāvaraṇo bālo, sa ve ghosena vuyhati.
『『Ajjhattañca na jānāti, bahiddhā ca vipassati;
Bahiddhā phaladassāvī, sopi ghosena vuyhati.
『『Ajjhattañca pajānāti, bahiddhā ca vipassati;
Vinīvaraṇadassāvī, na so ghosena vuyhatī』』ti. pañcamaṃ;
-
Sarāgasuttaṃ
-
『『Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Sarāgo, sadoso, samoho, samāno – ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti.
『『Sārattā rajanīyesu, piyarūpābhinandino;
Mohena āvutā [adhamā (sī. syā. kaṃ. pī.)] sattā, baddhā [bandhā (ka.)] vaḍḍhenti bandhanaṃ.
『『Rāgajaṃ dosajañcāpi, mohajaṃ cāpaviddasū;
Karontākusalaṃ kammaṃ [dhammaṃ (ka.)], savighātaṃ dukhudrayaṃ.
『『Avijjānivutā posā, andhabhūtā acakkhukā;
Yathā dhammā tathā santā, na tassevanti [nassevanti (sī.)] maññare』』ti. chaṭṭhaṃ;
-
Ahirājasuttaṃ
-
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālaṅkato hoti. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『idha , bhante, sāvatthiyaṃ aññataro bhikkhu ahinā daṭṭho kālaṅkato』』ti.
『『Na hi nūna [na ha nūna (sī. syā. kaṃ. pī.)] so, bhikkhave, bhikkhu cattāri ahirājakulāni mettena cittena phari. Sace hi so, bhikkhave, bhikkhu cattāri ahirājakulāni mettena cittena phareyya, na hi so, bhikkhave, bhikkhu ahinā daṭṭho kālaṅkareyya.
『『Katamāni cattāri? Virūpakkhaṃ ahirājakulaṃ, erāpathaṃ ahirājakulaṃ, chabyāputtaṃ ahirājakulaṃ, kaṇhāgotamakaṃ ahirājakulaṃ. Na hi nūna so, bhikkhave, bhikkhu imāni cattāri ahirājakulāni mettena cittena phari. Sace hi so, bhikkhave, bhikkhu imāni cattāri ahirājakulāni mettena cittena phareyya, na hi so, bhikkhave, bhikkhu ahinā daṭṭho kālaṅkareyya.
『『Anujānāmi, bhikkhave, imāni cattāri ahirājakulāni mettena cittena pharituṃ attaguttiyā attarakkhāya attaparittāyā』』ti.
[cūḷava. 251; jā. 1.2.105 passitabbaṃ] 『『Virūpakkhehi me mettaṃ, mettaṃ erāpathehi me;
Chabyāputtehi me mettaṃ, mettaṃ kaṇhāgotamakehi ca.
『『Apādakehi me mettaṃ, mettaṃ dvipādakehi [dipādakehi (sī. syā. kaṃ. pī.)] me;
Catuppadehi me mettaṃ, mettaṃ bahuppadehi me.
『『Mā maṃ apādako hiṃsi, mā maṃ hiṃsi dvipādako [dipādako (sī. syā. kaṃ. pī.)];
Mā maṃ catuppado hiṃsi, mā maṃ hiṃsi bahuppado.
『『Sabbe sattā sabbe pāṇā, sabbe bhūtā ca kevalā;
Sabbe bhadrāni passantu, mā kañci [kiñci (syā. kaṃ. ka.)] pāpamāgamā.
『『Appamāṇo buddho, appamāṇo dhammo;
Appamāṇo saṅgho, pamāṇavantāni sarīsapāni [siriṃsapāni (sī. syā. kaṃ. pī.)].
『『Ahivicchikā satapadī, uṇṇanābhī sarabū mūsikā;
Katā me rakkhā katā me parittā [kataṃ me parittaṃ (?)], paṭikkamantu bhūtāni;
Sohaṃ namo bhagavato, namo sattannaṃ sammāsambuddhāna』』nti. sattamaṃ;
-
Devadattasuttaṃ
-
Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi – 『『attavadhāya, bhikkhave [cūḷava. 252; saṃ. ni.
以下是您要求的直譯: 65 "比丘們,世間有這四種人存在。哪四種?以色為標準而喜悅色的人,以聲音為標準而喜悅聲音的人,以粗糙為標準而喜悅粗糙的人,以法為標準而喜悅法的人 - 比丘們,這四種人存在於世間。" "那些以色為度量的人,那些隨聲音而去的人; 被欲愛所支配,那些人不了知。 不知內在,也不見外在; 愚人被障礙包圍,確實被聲音所漂流。 不知內在,但能觀外在; 只見外在果報,他也被聲音所漂流。 了知內在,也能觀外在; 無障礙地觀察,他不被聲音所漂流。" 第五 6 有貪經 66 "比丘們,世間有這四種人存在。哪四種?有貪的人,有嗔的人,有癡的人,有慢的人 - 比丘們,這四種人存在於世間。" "對可愛之物貪著,喜歡可愛的形色; 被愚癡包圍的眾生,增長束縛。 不知由貪所生、由嗔所生、由癡所生, 造作不善業,帶來傷害和痛苦。 被無明覆蓋的人,成為盲目無眼者; 如法如實存在,他們卻不認為如此。" 第六 7 蛇王經 67 一時,世尊住在舍衛城祇樹給孤獨園。那時,舍衛城中有一位比丘被蛇咬死了。於是,許多比丘來到世尊所在之處;來到后,向世尊致敬,然後坐在一旁。坐在一旁的那些比丘對世尊如是說:"尊者,這裡在舍衛城中有一位比丘被蛇咬死了。" "比丘們,那位比丘肯定沒有以慈心遍滿四個蛇王家族。比丘們,如果那位比丘以慈心遍滿四個蛇王家族,比丘們,那位比丘就不會被蛇咬死。 "哪四個?毗樓博叉蛇王家族,伊羅缽多蛇王家族,闡婆蛇王家族,黑瞿曇蛇王家族。比丘們,那位比丘肯定沒有以慈心遍滿這四個蛇王家族。比丘們,如果那位比丘以慈心遍滿這四個蛇王家族,比丘們,那位比丘就不會被蛇咬死。 "比丘們,我允許你們以慈心遍滿這四個蛇王家族,爲了自我保護、自我守護、自我防護。" "我對毗樓博叉有慈心,我對伊羅缽多有慈心; 我對闡婆有慈心,我對黑瞿曇也有慈心。 我對無足者有慈心,我對兩足者有慈心; 我對四足者有慈心,我對多足者有慈心。 愿無足者不傷害我,愿兩足者不傷害我; 愿四足者不傷害我,愿多足者不傷害我。 愿一切眾生、一切生命、一切存在, 都看到善事,愿不遇到任何惡事。 佛無量,法無量; 僧無量,爬行動物有限量。 蛇、蝎、蜈蚣、蜘蛛、蝮蛇、老鼠; 我已作保護,我已作防護,愿諸生物退去; 我禮敬世尊,禮敬七位正等正覺者。" 第七 8 提婆達多經 68 一時,世尊住在王舍城靈鷲山,提婆達多剛剛離去不久。在那裡,世尊以提婆達多為緣由,對比丘們說:"比丘們,
2.184], devadattassa lābhasakkārasiloko udapādi. Parābhavāya, bhikkhave, devadattassa lābhasakkārasiloko udapādi.
『『Seyyathāpi, bhikkhave, kadalī attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evamevaṃ kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.
『『Seyyathāpi, bhikkhave, veḷu attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evamevaṃ kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.
『『Seyyathāpi, bhikkhave, naḷo attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evamevaṃ kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.
『『Seyyathāpi, bhikkhave, assatarī attavadhāya gabbhaṃ gaṇhāti, parābhavāya gabbhaṃ gaṇhāti; evamevaṃ kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādī』』ti.
『『Phalaṃ ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ;
Sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathā』』ti [cūḷava. 335; saṃ. ni. 1.183; 2.184; netti. 90]. aṭṭhamaṃ;
-
Padhānasuttaṃ
-
『『Cattārimāni , bhikkhave, padhānāni. Katamāni cattāri? Saṃvarappadhānaṃ, pahānappadhānaṃ, bhāvanāppadhānaṃ, anurakkhaṇāppadhānaṃ. Katamañca, bhikkhave, saṃvarappadhānaṃ? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, saṃvarappadhānaṃ.
『『Katamañca, bhikkhave, pahānappadhānaṃ? Idha, bhikkhave, bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, pahānappadhānaṃ.
『『Katamañca, bhikkhave, bhāvanāppadhānaṃ? Idha, bhikkhave, bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, bhāvanāppadhānaṃ.
『『Katamañca, bhikkhave, anurakkhaṇāppadhānaṃ? Idha, bhikkhave, bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati, bhikkhave, anurakkhaṇāppadhānaṃ. Imāni kho, bhikkhave, cattāri padhānānī』』ti.
『『Saṃvaro ca pahānañca, bhāvanā anurakkhaṇā;
Ete padhānā cattāro, desitādiccabandhunā;
Yo hi [yehi (?)] bhikkhu idhātāpī, khayaṃ dukkhassa pāpuṇe』』ti. navamaṃ;
- Adhammikasuttaṃ
以下是您要求的直譯: 提婆達多的利養、恭敬、名聲生起是爲了自我毀滅。比丘們,提婆達多的利養、恭敬、名聲生起是爲了衰敗。 "比丘們,就像芭蕉結果是爲了自我毀滅,結果是爲了衰敗;同樣地,比丘們,提婆達多的利養、恭敬、名聲生起是爲了自我毀滅,提婆達多的利養、恭敬、名聲生起是爲了衰敗。 "比丘們,就像竹子結果是爲了自我毀滅,結果是爲了衰敗;同樣地,比丘們,提婆達多的利養、恭敬、名聲生起是爲了自我毀滅,提婆達多的利養、恭敬、名聲生起是爲了衰敗。 "比丘們,就像蘆葦結果是爲了自我毀滅,結果是爲了衰敗;同樣地,比丘們,提婆達多的利養、恭敬、名聲生起是爲了自我毀滅,提婆達多的利養、恭敬、名聲生起是爲了衰敗。 "比丘們,就像騾子懷孕是爲了自我毀滅,懷孕是爲了衰敗;同樣地,比丘們,提婆達多的利養、恭敬、名聲生起是爲了自我毀滅,提婆達多的利養、恭敬、名聲生起是爲了衰敗。" "果實毀滅芭蕉,果實毀滅竹子,果實毀滅蘆葦; 恭敬毀滅惡人,如同胎兒毀滅騾子。" 第八 9 精進經 69 "比丘們,有四種精進。哪四種?防護精進、斷除精進、修習精進、保護精進。比丘們,什麼是防護精進?在此,比丘們,比丘爲了不生起未生的惡不善法而生起意願,努力,發起精進,策勵心,精勤。比丘們,這稱為防護精進。 "比丘們,什麼是斷除精進?在此,比丘們,比丘爲了斷除已生的惡不善法而生起意願,努力,發起精進,策勵心,精勤。比丘們,這稱為斷除精進。 "比丘們,什麼是修習精進?在此,比丘們,比丘爲了生起未生的善法而生起意願,努力,發起精進,策勵心,精勤。比丘們,這稱為修習精進。 "比丘們,什麼是保護精進?在此,比丘們,比丘爲了已生善法的住立、不忘失、增長、廣大、修習、圓滿而生起意願,努力,發起精進,策勵心,精勤。比丘們,這稱為保護精進。比丘們,這就是四種精進。" "防護與斷除,修習與保護; 這四種精進,由太陽親族所說; 在此精進的比丘,能達到苦的滅盡。" 第九 10 非法經
- 『『Yasmiṃ , bhikkhave, samaye rājāno adhammikā honti, rājāyuttāpi tasmiṃ samaye adhammikā honti. Rājāyuttesu adhammikesu brāhmaṇagahapatikāpi tasmiṃ samaye adhammikā honti. Brāhmaṇagahapatikesu adhammikesu negamajānapadāpi tasmiṃ samaye adhammikā honti. Negamajānapadesu adhammikesu visamaṃ candimasūriyā parivattanti . Visamaṃ candimasūriyesu parivattantesu visamaṃ nakkhattāni tārakarūpāni parivattanti. Visamaṃ nakkhattesu tārakarūpesu parivattantesu visamaṃ rattindivā [rattidivā (ka.)] parivattanti. Visamaṃ rattindivesu parivattantesu visamaṃ māsaddhamāsā parivattanti. Visamaṃ māsaddhamāsesu parivattantesu visamaṃ utusaṃvaccharā parivattanti. Visamaṃ utusaṃvaccharesu parivattantesu visamaṃ vātā vāyanti visamā apañjasā . Visamaṃ vātesu vāyantesu visamesu apañjasesu devatā parikupitā bhavanti. Devatāsu parikupitāsu devo na sammā dhāraṃ anuppavecchati. Deve na sammā dhāraṃ anuppavecchante visamapākāni [visamapākīni (sī. syā. kaṃ.), visamaṃ pākāni (ka.)] sassāni bhavanti. Visamapākāni, bhikkhave, sassāni manussā paribhuñjantā appāyukā honti dubbaṇṇā ca bavhābādhā [bahvābādhā (ka.)] ca.
『『Yasmiṃ, bhikkhave, samaye rājāno dhammikā honti, rājāyuttāpi tasmiṃ samaye dhammikā honti. Rājāyuttesu dhammikesu brāhmaṇagahapatikāpi tasmiṃ samaye dhammikā honti. Brāhmaṇagahapatikesu dhammikesu negamajānapadāpi tasmiṃ samaye dhammikā honti. Negamajānapadesu dhammikesu samaṃ candimasūriyā parivattanti. Samaṃ candimasūriyesu parivattantesu samaṃ nakkhattāni tārakarūpāni parivattanti. Samaṃ nakkhattesu tārakarūpesu parivattantesu samaṃ rattindivā parivattanti. Samaṃ rattindivesu parivattantesu samaṃ māsaddhamāsā parivattanti. Samaṃ māsaddhamāsesu parivattantesu samaṃ utusaṃvaccharā parivattanti. Samaṃ utusaṃvaccharesu parivattantesu samaṃ vātā vāyanti samā pañjasā. Samaṃ vātesu vāyantesu samesu pañjasesu devatā aparikupitā bhavanti. Devatāsu aparikupitāsu devo sammā dhāraṃ anuppavecchati. Deve sammā dhāraṃ anuppavecchante samapākāni sassāni bhavanti. Samapākāni, bhikkhave, sassāni manussā paribhuñjantā dīghāyukā ca honti vaṇṇavanto ca balavanto ca appābādhā cā』』ti.
『『Gunnaṃ ce taramānānaṃ, jimhaṃ gacchati puṅgavo;
Sabbā tā jimhaṃ gacchanti, nette jimhaṃ gate sati.
『『Evamevaṃ manussesu, yo hoti seṭṭhasammato;
So ce adhammaṃ carati, pageva itarā pajā;
Sabbaṃ raṭṭhaṃ dukkhaṃ seti, rājā ce hoti adhammiko.
『『Gunnaṃ ce taramānānaṃ, ujuṃ gacchati puṅgavo;
Sabbā tā ujuṃ gacchanti, nette ujuṃ gate sati.
『『Evamevaṃ manussesu, yo hoti seṭṭhasammato;
So sace [so ceva (sī. pī.), so ce (syā.)] dhammaṃ carati, pageva itarā pajā;
Sabbaṃ raṭṭhaṃ sukhaṃ seti, rājā ce hoti dhammiko』』ti. dasamaṃ;
Pattakammavaggo dutiyo.
以下是您要求的直譯: 70 "比丘們,當國王不如法時,王臣在那時也不如法。當王臣不如法時,婆羅門和居士在那時也不如法。當婆羅門和居士不如法時,城邑和鄉村的人在那時也不如法。當城邑和鄉村的人不如法時,日月執行不調。當日月執行不調時,星宿執行不調。當星宿執行不調時,晝夜執行不調。當晝夜執行不調時,月半月執行不調。當月半月執行不調時,季節和年份執行不調。當季節和年份執行不調時,風吹不調不正。當風吹不調不正時,諸神發怒。當諸神發怒時,天不正常降雨。當天不正常降雨時,莊稼成熟不調。比丘們,人們食用成熟不調的莊稼時,壽命短、容色差、多病。 "比丘們,當國王如法時,王臣在那時也如法。當王臣如法時,婆羅門和居士在那時也如法。當婆羅門和居士如法時,城邑和鄉村的人在那時也如法。當城邑和鄉村的人如法時,日月執行調和。當日月執行調和時,星宿執行調和。當星宿執行調和時,晝夜執行調和。當晝夜執行調和時,月半月執行調和。當月半月執行調和時,季節和年份執行調和。當季節和年份執行調和時,風吹調和正直。當風吹調和正直時,諸神不發怒。當諸神不發怒時,天正常降雨。當天正常降雨時,莊稼成熟調和。比丘們,人們食用成熟調和的莊稼時,壽命長、容色好、強壯、少病。" "如果牛群渡河時,領頭牛歪斜而行; 所有的牛都歪斜而行,因為領頭者歪斜。 同樣地在人群中,被認為是最尊貴的; 如果他行不法,其他人更是如此; 如果國王不如法,全國遭受痛苦。 如果牛群渡河時,領頭牛正直而行; 所有的牛都正直而行,因為領頭者正直。 同樣地在人群中,被認為是最尊貴的; 如果他行正法,其他人更是如此; 如果國王如法,全國享受快樂。" 第十 缽的業品第二
Tassuddānaṃ –
Pattakammaṃ ānaṇyako [anaṇako (sī. pī.), anaṇyako (ka.)], sabrahmanirayā rūpena pañcamaṃ;
Sarāgaahirājā devadatto, padhānaṃ adhammikena cāti.
以下是您要求的直譯: 其摘要: 缽的業、無債者、有梵天、地獄、色為第五; 有貪、蛇王、提婆達多、精進、以非法者為結。