B040406Jinālaṅkāra(勝者莊嚴)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Jinālaṅkāra
Paṇāmadīpanīgāthā
1.
Yo lokatthāya buddho dhanasutabhariyāaṅgajīve cajitvā pūretvā āramiyo tidasamanupame bodhipakkhīyadhamme,
Patvā bodhiṃ visuddhaṃ sakalaguṇadadaṃ seṭṭhabhūto tiloke,
Katvā dukkhassa antaṃ katasubhajanataṃ dukkhato mocayittha.
2.
Natvānāhaṃ jinantaṃ samupacitasubhaṃ sabbalokekabandhuṃ,
Nāhu yenapi tulyo kusalamahimato uttamo bhūtaloke tassevāyaṃ uvimhaṃ suvipulamamalaṃ bodhisambhārabhūtaṃ,
Hetuṃ hetvānurūpaṃ sugatagataphalaṃ bhāsato me suṇātha.
Yogāvacarasampattidīpanīgāthā
3.
Jāto yo navame khaṇe sutadharo sīlena suddhindriyo saṃsāraṃ ayato bhavakkayakaraṃ disvā sivaṃ khemato,
Taṃ sampāpakamaggadesakamuniṃ sampūjayanto tato uddhānussatibhāvanādikamato sampādaye taṃ sivaṃ.
Vatthuvisodhanīgāthā
4.
Buddhoti ko buddhaguṇo ti ko so,
Acintayādittamupāgato yo;
Anaññasādhāraṇabhūtamatthaṃ,
Akāsi kiṃ so kimavoca buddho.
5.
Visuddhakhandhasantāno buddhoti niyamo kato,
Khandhasantānasuddhī tu guṇoti niyamo kato.
6.
Akāsi kiccāni dinesu pañca,
Pasādayañciddhibalena sena;
Janānasesaṃ cariyānukūlaṃ,
Ñatvānavocānusayappahānaṃ.
Anaññasādhāraṇadīpanīgāthā
7.
Abbhuggatā yassa guṇā anantā,
Tibuddhakhettekadivākaroti;
Jānāti so lokamimaṃ parañca,
Sacetanañceva acetanañca;
Sakassa santānagataṃ paresaṃ,
Byatītamappattakamatrabhūtaṃ.
8.
Anantasattesu ca lokadhātusu,
Ekova sabbepi samā na tena;
Disāsu pubbādisu cakkavāḷā,
Sahassasaṅkhāyapi appameyyā;
Ye tesu devā manujā ca brahmā,
Ekattha saṅgamma hi mantayantā.
9.
Anādikālāgatanāmarūpinaṃ,
Yathāsakaṃ hetuphalattavuttinaṃ;
Tabbhāvabhāvittamasambhuṇantā,
Nānāvipallāsamanupaviṭṭhā.
10.
Kammappavattiñca phalappavattiṃ,
Ekattanānattanirīhadhammataṃ;
Viññattisantānaghanena channato,
Sivañjasaṃ no bhaṇituṃ samatthā.
11.
Eko va so santikaro pabhaṅkaro,
Saṅkhāya ñeyyāni asesitāni;
Tesañhi majjhe paramāsambhīvadaṃ,
Sivañjasaṃ dīpayituṃ samattho.
12.
So gotamo sakyasuto munindo,
Sabbassa lokassa padīpabhūto;
Anantasatte bhavabandhanamhā,
Mocesi kāruññaphalānupekkhī.
Bodhisambhāradīpanīgāthā
23.
So dukkhakhinnajanadassanadukkhakhinno,
Kāruññameva janatāya akāsi niccaṃ;
Tesaṃ hi mocanamupāyamidanti ñatvā,
Tādīparādhamapi attani ropayī so.
24.
Dānādinekavarapāramisāgaresu,
Ogāḷhatāyapi paduṭṭhajanena dinnaṃ;
Dukkhaṃ tathā atimahantatarampi kiñci,
Nāññāsi sattahitamevea gavesayanto.
25.
Chetvāna sīsaṃ hi sakaṃ dadanto,
Maṃsaṃ pacitvāna sakaṃ dadanto;
So cattagatto paṇidhānakāle,
Duṭṭhassa kiṃ dussati chedanena.
26.
Evaṃ anantamapi jātisatesu dukkhaṃ,
Patvāna sattahitameva gavesayanto;
Dīpaṅkare gahitasīlasamādhipaññaṃ,
Pālesi yāva sakabodhitale suniṭṭho.
27.
Yadābhinīhāramakā sumedho,
Yadā ca maddiṃ adadā sivindo;
Etthantare jātisu kiñcipekaṃ,
Niratthakaṃ no agamāsi tassa.
28.
Mahāsamudde jalabindutopi,
Tadantre jāti anappakā va;
Nirantaraṃ pūritapāramīnaṃ,
Kathaṃ pamāṇaṃ upamā kuhiṃ vā.
我來為您翻譯這段巴利文: 禮敬世尊、阿羅漢、正等正覺者 金剛莊嚴經 禮讚偈 1 為世間利益而成佛,捨棄財產、子女、妻子與軀體性命, 圓滿諸波羅蜜,猶如三十三天般成就菩提分法, 證得清凈菩提,具足一切功德,為三界至尊, 終結諸苦,令善人從苦難中解脫。 2 我今禮敬勝利者,積集善德,為一切世間唯一親友, 世間善德威力無人可與之比擬至高無上者, 今說其廣大無垢菩提資糧, 因與果相應,請聽我說如來果報。 瑜伽行者功德偈 3 生於九善時,持誦經典,以戒律凈化諸根, 觀世間輪迴滅盡,見寂靜安穩, 禮敬指示達到彼岸之道的牟尼,從此精進修習, 唸佛等禪修,以成就寂靜涅槃。 凈化事物偈 4 何謂佛陀?何為佛陀功德? 誰證得無可思議之法? 誰成就不共他人之法? 佛陀做了什麼?說了什麼? 5 清凈蘊相續,稱之為佛陀, 蘊相續清凈,稱之為功德。 6 日行五種事, 以神通力調伏眾生; 了知一切眾生根機, 說法斷除隨眠煩惱。 不共功德偈 7 其功德無量崇高, 三佛領域如日光明; 了知此世及他方, 有情與無情; 自身相續及他人, 過去未來現在。 8 無量有情諸世界, 唯一無與倫比者; 東方等諸方世界, 千計無量難思議; 其中天人與梵天, 共聚一處來商議。 9 無始以來名色法, 各隨因果而運轉; 不解自性真實義, 陷入種種顛倒見。 10 業的運轉與果報, 一異無為法性相; 為表象相續所蔽, 無法如實說涅槃。 11 唯一寂靜光明者, 究盡一切所知法; 于甚深最勝法中, 能如實宣說涅槃。 12 彼釋迦牟尼導師, 為一切世間明燈; 以慈悲果報觀照, 度無量眾生解脫。 菩提資糧偈 23 見眾生苦而生苦, 常以慈悲待眾生; 知此為解脫方便, 甚至承擔他人過。 24 沉浸佈施等諸波羅蜜海, 即使惡人加諸痛苦; 如此巨大的苦難, 為利眾生全不計較。 25 割下自己頭顱佈施, 烹煮自身血肉佈施; 發願時捨棄己身, 惡人斬割何足懼。 26 如是百世受無量苦, 唯求眾生得利益; 自燃燈佛受持戒定慧, 直至菩提座圓滿。 27 當善慧發大誓願, 當尸毗王施曼底; 其間一切諸世中, 無一虛度無意義。 28 大海中水滴尚可數, 其間生世難計量; 不斷圓滿諸波羅蜜, 何以度量找比喻。
29.
Yo maggapasse madhurambabījaṃ,
Chāyāphalatthāya mahājanānaṃ;
Ropesi tasmiṃ hi khaṇeva tena,
Chāyāphale puññamaladdhamuddhaṃ.
30.
Tatheva saṃsārapathe janānaṃ,
Hitāya attanamabhiropitakkhaṇe;
Siddhaṃ va puññūpari tassa tasmiṃ,
Dhanaṅgajīvaṃ pi haranti ye ye.
31.
So sāgare jaladhikaṃ ruhiraṃ adāsi,
Bhūmāparājiya samaṃsamadāsi dānaṃ;
Meruppamāṇamadhikañca samoḷisīsaṃ,
Khe tārakādhikataraṃ nayanaṃ adāsi.
Bodhisambhāradīpanīgāthā
23.
So dukkhakhinnajanadassanadukkhakhinno,
Kāruññameva janatāya akāsi niccaṃ;
Tesaṃ hi mocanamupāyamidanti ñatvā,
Tādīparādhamapi attani ropayī so.
24.
Dānādinekavarapāramisāgaresu,
Ogāḷhatāyapi paduṭṭhajanena dinnaṃ;
Dukkhaṃ tathā atimahantatarampi kiñci,
Nāññāsi sattahitamevea gavesayanto.
25.
Chetvāna sīsaṃ hi sakaṃ dadanto,
Maṃsaṃ pacitvāna sakaṃ dadanto;
So cattagatto paṇidhānakāle,
Duṭṭhassa kiṃ dussati chedanena.
26.
Evaṃ anantamapi jātisatesu dukkhaṃ,
Patvāna sattahitameva gavesayanto;
Dīpaṅkare gahitasīlasamādhipaññaṃ,
Pālesi yāva sakabodhitale suniṭṭho.
27.
Yadābhinīhāramakā sumedho,
Yadā ca maddiṃ adadā sivindo;
Etthantare jātisu kiñcipekaṃ,
Niratthakaṃ no agamāsi tassa.
28.
Mahāsamudde jalabindutopi,
Tadantre jāti anappakā va;
Nirantaraṃ pūritapāramīnaṃ,
Kathaṃ pamāṇaṃ upamā kuhiṃ vā.
29.
Yo maggapasse madhurambabījaṃ,
Chāyāphalatthāya mahājanānaṃ;
Ropesi tasmiṃ hi khaṇeva tena,
Chāyāphale puññamaladdhamuddhaṃ.
30.
Tatheva saṃsārapathe janānaṃ,
Hitāya attanamabhiropitakkhaṇe;
Siddhaṃ va puññūpari tassa tasmiṃ,
Dhanaṅgajīvaṃ pi haranti ye ye.
31.
So sāgare jaladhikaṃ ruhiraṃ adāsi,
Bhūmāparājiya samaṃsamadāsi dānaṃ;
Meruppamāṇamadhikañca samoḷisīsaṃ,
Khe tārakādhikataraṃ nayanaṃ adāsi.
Gabbhokkantidīpanīgāthā
32.
Gambhīrapānadānādisāgaresu hi thāmasā;
Taranto maddidānena niṭṭhāpetvāna pāramī.
33.
Vasanto tusīte kāye bodhiparipākamāgamma;
Āyācanāya ca devānaṃ mātugabbhamupāgami.
34.
Sato ca sampajāno ca mātukucchimhi okkami;
Tassa okkantiyaṃ sabbā dasasahassī pakampittha.
35.
Tato pubbanimittāni dvattiṃsāni tadā siyuṃ;
Tuṭṭhahaṭṭhā va sā mātā puttaṃ passati kucchiyaṃ.
Vijāyanamaṅgaladīpanīgāthā
36.
Sā puṇṇagabbhā dasamāsato paraṃ,
Gantvāna phullaṃ varalumbinīvanaṃ;
Ṭhitā gahetvā varasālasākhaṃ,
Vijāyi taṃ puttavaraṃ sukhena.
37.
Tadā sahassīdasalokadhātusu,
Devā ca nāgā asurā ca yakkhā;
Nānādisā maṅgalacakkavāḷaṃ,
Sumaṅgalaṃ maṅgalamāgamiṃsu.
38.
Anekasākhañca sahassamaṇḍalaṃ,
Chattaṃ marū dhārayumantalikkhe;
Suvaṇṇadaṇḍā vipatanti cāmarā,
Khajjiṃsu bherī ca nadiṃsu saṅkhā.
39.
Malenakenāpi anūpalitto,
Ṭhito va pādāni pasārayanto;
Kathī va dhammāsanatotaranto,
Jāto yathādiccavaro nabhamhā.
40.
Khīṇāsavā brahmagaṇopagantvā,
Suvaṇṇajālena paṭiggahesuṃ;
Tato ca devājinacammakena,
Tato dukūlena ca taṃ manussā.
41.
Tesaṃ pi hatthā varabhūmiyaṃ ṭhito,
Disā vilokesi sabbā samantato;
Vadiṃsu devā pi ca brahmakāyikā,
Tayā samo katthaci natthi uttaro.
我來為您翻譯這段巴利文: 29 在道路旁種下甜美種子, 為大眾求取蔭涼果實; 此刻播種之功德, 未來必得蔭果回報。 30 如是為眾生輪迴道上, 利益而播種自身之際; 功德即刻得成就, 奪走財產生命者亦然。 31 他施血多於海水, 佈施等同大地寬廣; 施頭多於須彌山, 施眼多於天上星。 菩提資糧偈 23 見眾生苦而生苦, 常以慈悲待眾生; 知此為解脫方便, 甚至承擔他人過。 24 沉浸佈施等諸波羅蜜海, 即使惡人加諸痛苦; 如此巨大的苦難, 為利眾生全不計較。 25 割下自己頭顱佈施, 烹煮自身血肉佈施; 發願時捨棄己身, 惡人斬割何足懼。 26 如是百世受無量苦, 唯求眾生得利益; 自燃燈佛受持戒定慧, 直至菩提座圓滿。 27 當善慧發大誓願, 當尸毗王施曼底; 其間一切諸世中, 無一虛度無意義。 28 大海中水滴尚可數, 其間生世難計量; 不斷圓滿諸波羅蜜, 何以度量找比喻。 29 在道路旁種下甜美種子, 為大眾求取蔭涼果實; 此刻播種之功德, 未來必得蔭果回報。 30 如是為眾生輪迴道上, 利益而播種自身之際; 功德即刻得成就, 奪走財產生命者亦然。 31 他施血多於海水, 佈施等同大地寬廣; 施頭多於須彌山, 施眼多於天上星。 入胎品偈 32 以力度過深遠佈施等海洋, 以曼底佈施圓滿諸波羅蜜。 33 住兜率天宮,菩提成熟時, 應諸天請求,入于母胎中。 34 具念與正知,降入母胎中, 入胎之時刻,萬界皆震動。 35 彼時現三十二瑞相, 母親歡喜見胎中子。 誕生吉祥偈 36 圓滿十月懷胎后, 往詣盛開藍毗尼園; 扶持殊勝娑羅枝, 安樂誕下殊勝子。 37 爾時萬界諸天神, 天龍阿修羅夜叉; 從四方來吉祥界, 集聚慶賀此吉祥。 38 千枝萬葉傘蓋中, 天神空中持傘蓋; 金柄拂塵四處搖, 鼓聲貝號齊鳴響。 39 不染絲毫諸垢穢, 挺立舒展雙足間; 如從法座而下來, 猶如日輪現空中。 40 漏盡梵眾來迎接, 以金網接菩薩身; 復以天神獸皮承, 人間又以細棉布。 41 立於殊勝大地上, 環視十方一切處; 天眾梵天皆宣說, 世間無人能與比。
42.
Gantvāna uttaraṃ satta padavārehi vikkamo,
Sīhanādaṃ nadī tesaṃ devatānaṃ hi sāvayaṃ.
43.
Tato puttaṃ gahetvāna gatā mātā sakaṅgharaṃ,
Mātā sattamiyaṃ gantvā deaputtattamāgami.
44.
Te brahmaṇā pañcamiyaṃ subhuttā,
Nāmaṃ gahetuṃ varalakkhaṇāni;
Disvāna ekaṅgulimukkhipiṃsu,
Buddho ayaṃ hessati vītarāgo.
45.
Jiṇṇañca disvā byādhikaṃ matañca,
Avhāyitaṃ pabbajitañca disvā;
Ohāya pabbajjamupeti kāme,
Buddho ayaṃ hessati vītarāgo.
Agāriyasampattidīpanīgāthā
46.
Kālakkamena cando va vaḍḍhanto vaḍḍhite kule,
Puññodayenudento so bhāṇumā viya ambare.
47.
Siddhathako hi siddhattho laddhā deviṃ yasodharaṃ,
Cattālīsasahassehi pūritthīhi purakkhito.
48.
Rammasurammasubhesu gharesu,
Tiṇṇamutūnamanucchavikesu;
Dibbasukhaṃ viya bhuñji sukhaṃ so,
Acchariyabbhutarājavibhūtiṃ.
Nekkhammajjhāsayadīpanīyamakagāthā
Namo tassa yato mahimato yassa tamo na
49.
Disvā nimittāni madacchidāni,
Thīnaṃ virūpāni ratacchidāni;
Pāpāni kammāni sukhacchidāni,
Laddhāni ñāṇāni bhavacchidāni.
50.
Padittagehā viya bheravaṃ ravaṃ,
Ravaṃ sammuṭṭhāya gato mahesi;
Mahesimolokiyaputtamattano,
Tanosi no pemamahoghamattano.
51.
Ummāraummāragatuddharitvā,
Padaṃ padaṃ yātanarāsabhassa;
Alaṃ alaṃkāratarena gantuṃ,
Matī matīvetimanaṅgabhaṅge.
52.
Ummāraummāragato mahesi,
Anaṅgabhaṅgaṃ samacintayittha;
Kiṃ me jarāmaccumukhe ṭhitassa,
Na me vase kāmavase ṭhitassa.
53.
Kāmena kāmena na sādhyamokkhaṃ,
Mānena mānena mamatthi kiñci;
Māro saseno hi avāraṇīyo,
Yantena ucchuṃ viya maddatī maṃ.
54.
Ādittamuyātapayātamūnaṃ,
Atāṇāleṇāsaraṇe jane te;
Disvāna disvāna sivaṃ mayā te,
Kāmena kāmena kathaṃ vineyya.
55.
Vijjāvijjāya cutañcupetaṃ,
Asārasārūpagatañjanaṃ janaṃ;
Vijjāyavijjāya yuto cutohaṃ,
Pahomi tāretumasaṅgaho gato.
56.
Magganti no diṭṭhigatāpavaggaṃ,
Aggā ti tevāhu janā samaggā;
Naggaṃ aho mohatamassa vaggaṃ,
Vaggaṃ hanissāmi tamaggamaggā.
57.
Paseyhakārena aseyhadukkhaṃ,
Janā janentīha janānameva;
Paseyhakārenā aseyhadukkhaṃ,
Pāpaṃ na jānanti tato nidānaṃ.
58.
Te oghayogāsavasaṃkilesā,
Tameva nāsenti tato samuṭṭhitā;
Ekantikaṃ jāti jarā ca maccu,
Nirantaraṃ taṃ byasanañcanekaṃ.
59.
Cīraṃ kilesānasamujjalantaṃ,
Disvāna sattānusayaṃ sayambhū;
Sādhemi bodhiṃ vinayāmi satte,
Pacchāpi passāmi sutaṃ sutantaṃ.
60.
Taṃ dibbacakkaṃ khuracakkamālaṃ,
Rajjaṃ sasārajjasamajjamajjaṃ;
Te bandhavā bandhanamāgatā pare,
Suto pasūtoyamanaṅgadūto.
61.
Samujjalantaṃ vasatī satīsirī,
Sirīsapāgāramidaṃ mahāvisaṃ;
Daddallamānā yuvatī vatīmā,
Sakaṇṭakāyeva samañjasañjase.
62.
Yassā virājitasirī siriyāpi natthi,
Tassāvalokiya na tittivasānamatthi;
Gacchāmi handa tavanaṅga sirappabhedaṃ,
Mattebhakumbhupari sīhavilāsagāmiṃ.
63.
Bho bho anaṅgasucira pi panuṇṇabāṇa,
Bāṇāni saṃhara panuṇṇamito nirodha;
Rodhena cāpadagato manaso na soca,
Socaṃ tavappanavalokiya yāmi santiṃ.
我來為您翻譯這段巴利文: 42 勇者向北行七步, 對諸天神作獅子吼。 43 之後母親抱嬰兒, 歸返家中至七日, 母親往生生天界。 44 第五日婆羅門飽食, 為觀殊勝相而取名; 見已舉起一指言, 此將成佛離貪慾。 45 見老病死諸相, 又見召喚出家者; 捨棄欲樂而出家, 此將成佛離貪慾。 在家功德偈 46 隨時間增長如月, 生於高貴家族中, 以福德力而升起, 如天空中升旭日。 47 悉達多得勝利果, 娶耶輸陀羅為妃, 四萬侍女環繞中, 居住宮中享榮華。 48 住於美好莊嚴宮, 隨順三季變遷中; 享受如天般快樂, 稀有神奇王者威。 出離意樂顯明雙連偈 禮敬彼具大威德無黑暗者 49 見破除驕慢之相, 破除女人醜陋相; 破除惡業快樂相, 獲得斷除生有智。 50 如見燃燒屋舍發恐怖聲, 大仙起身離開發此聲; 觀看自己的兒子大仙說, 不再增長對你的愛慾洪流。 51 步步跨過門檻行進, 人中牡牛邁步前行; 無需裝飾足可前行, 智慧摧毀愛慾之時。 52 大仙站立門檻處, 思維如何破除愛慾; 我已處於老死口, 不應住于慾望中。 53 以欲不能成就解脫, 以慢於我無任何益; 魔羅及軍不可阻, 如壓甘蔗般壓我。 54 見眾生如入燃燒之屋, 無救無護無歸依處; 見已見已為寂靜, 如何能以欲度彼。 55 以明破無明而墮落升起, 眾生趣向無實質之事; 我具足明破無明, 無執著去度眾生。 56 邪見眾生尋解脫, 說此為最為和合; 裸形愚癡暗分裂, 我以最勝道摧破。 57 以強力造作難勝苦, 眾生此世互相害; 以強力造作難勝苦, 不知罪惡由此生。 58 彼等暴流束縛漏煩惱, 從中生起而毀滅彼; 生老死等諸決定, 無間斷苦難眾多。 59 見煩惱長久熾燃, 自覺者見眾生隨眠; 我證菩提調伏眾, 后見所聞契經義。 60 彼天輪與剃刀輪鬘, 王位煩惱醉中醉; 親眷來至成束縛, 子產生為愛慾使。 61 光耀住處具吉祥, 此宮如毒蛇居所; 熾燃少女如荊棘, 正當時節當遠離。 62 彼無光耀之吉祥, 視之不得厭足心; 我今摧破汝愛慾, 如獅子步醉象頂。 63 嗨!愛神久遠射箭者, 收起箭矢從此止; 心意閉塞勿憂愁, 見汝消失我得寂。
64.
Ratī ratī kāmaguṇe viveke,
Alaṃ alanteva vicintayanto;
Manaṃ manaṅgālayasampadālayaṃ,
Tahiṃ tahiṃ diṭṭhabālā va pakkami.
Pāduddhāravimhayadīpanīgāthā
65.
Yāvañcayaṃ ravi caratyacalena ruddhe,
Yāvañca cakkaratanañca payāti loke;
Tāvissaro nabhacaro jitacāturanto,
Hitvā kathaṃ nu padamuddhari so nirāso.
66.
Dīpe mahā ca caturādhikadvesahasse,
Tatrāpi seṭṭhabhajitaṃ varajambudīpaṃ;
Bhūnābhikaṃ kapilavatthupuraṃ surammaṃ,
Hitvā kathaṃ nu padamuddhari so nirāso.
67.
Ñātīnasīti kulato hi sahassa sākye,
Hatthissadhaññadhanino vijitārisaṅghe;
Gottena gotamabhavaṃ pitarañjanaggaṃ,
Hitvā kathaṃ nu padamuddhari so nirāso.
68.
Rammaṃ surammavasatiṃ ratanujjalantaṃ,
Gimhepi vimhayakaraṃ suramandirābhaṃ;
Ussāpitaddhajapaṭākasitātapattaṃ,
Hitvā kathaṃ nu padamuddhari so nirāso.
69.
Sapokkharā pokkharaṇī catasso,
Supupphitā mandirato samantā;
Kokā nadantūpari kokanāde,
Hitvā kathaṃ nu padamuddhari so nirāso.
70.
Sare saroje ruditāḷipāḷi,
Samantato passati pañjarañjasā;
Disvāravindāni mukhāravindaṃ
Nāthassa lajjā viya saṃkujanti.
71.
Madhurā madhurābhirutā,
Caritā padume padumeḷigaṇā;
Vasatiṃ adhunā madhunā,
Akaruṃ jahitaṃ kimidaṃ patinā.
72.
Tamhā rasaṃ madhukarā bhavanaṃ haritvā,
Ninnādino samadhuraṃ madhuraṃ karonti;
Nādena nādamatiriccupavīṇayanti,
Naccanti tā surapure vaṇitā va tāva.
73.
Sañcoditā pīṇapayodharādharā,
Virājitānaṅgajamekhalākhalā;
Suraṅgaṇā vaṅgajaphassadā sadā,
Ramā ramāpenti varaṅgadāgadā.
74.
Karātirattā ratirattarāmā,
Tāḷenti tāḷāvacare samantā;
Naccuggatānekasahassahatthā,
Sakkopi kiṃ sakyasamoti codayuṃ.
75.
Visālanettā hasulā sumajjhā,
Nimbatthanī vimhayagītasaddā;
Alaṅkatā malladharā suvatthā,
Naccanti tāḷāvacarehi ghuṭṭhā.
76.
Yāsaṃ hi loke upamā natthi,
Tāsaṃ hi phassesu kathāvakāsā;
Taṃ tādisaṃ kāmaratiṃnubhonto,
Hitvā kathaṃ nu padamuddhari so nirāso.
77.
Pādepāde valayaviravāmekhalāvīṇānādā,
Gītaṃgītaṃ patiratikaraṃ gāyatī gāyatī sā;
Hatthehatthe valayacalitā sambhamaṃ sambhamanti,
Disvādisvā iti ratikaraṃ yāti hāhā kimīhā.
Apunarāvattigamanadīpanīyamakagāthā
78.
Anantakālopacitena tena,
Puññena nibbattavimānayāne;
Tasmiṃ dine jātasutaṃ pajāpatiṃ,
Hitvā gato so sugato gato va.
79.
Taṃ jīvamānaṃ pitarañca mātaraṃ,
Te ñātake tādisiyo ca itthiyo;
Te tādise rammakare nikete,
Hitvā gato so sugato gato va.
80.
Khomañca pattuṇṇadukūlacīnaṃ,
Sakāsikaṃ sādhusugandhavāsitaṃ;
Nivāsito sobhati vāsavo va,
Hitvā gato so sugato gato va.
81.
Vidhippakāsā nidhiyo catasso,
Samuggatā bhūtadharā vasundharā;
Sattāvasattāvasudhā sudhāsā,
Hitvā gato so sugato gato va.
82.
Suvaṇṇathāle satarājike subhe,
Sādhuṃ sugandhaṃ sucisālibhojanaṃ;
Bhutvā savāsīhi vilāsinīhi,
Hitvā gata so sugato gato va.
83.
Manuññagandhena asuññagandho,
Sugandhagandhena vilittagatto;
Sugandhavātena suvijjitaṅgo,
Hitvā gato so sugato gato va.
84.
Sulakkhaṇe hevabhilakkhitaṅgo,
Pasādhito devapasādhanena;
Virocamāno samarājinīhi,
Hitvā gato so sugato gato va.
我來為您翻譯這段巴利文: 64 愛樂愛樂諸欲功德, 獨處獨處思維足夠; 心意愛慾處所破壞, 處處見愚者離去。 舉足希有顯明偈 65 日輪執行于不動之處, 輪寶在世間行進之時; 統治四方虛空之主, 云何無望舉足離去。 66 大洲四千二百之中, 其中最勝瞻部洲尊; 世界中心迦毗羅城(今尼泊爾藍毗尼), 云何無望舉足離去。 67 八萬釋種族親眷, 具象馬財富降伏敵眾; 瞿曇種姓父王最勝, 云何無望舉足離去。 68 美好莊嚴住處寶光耀, 即使炎夏令人驚歎天宮相; 豎立幢幡白傘蓋, 云何無望舉足離去。 69 四方蓮池皆蓮華, 宮殿周圍花盛開; 鸛鳥空中發鳴聲, 云何無望舉足離去。 70 池中蓮華蜂群鳴, 四周籠中皆可見; 見紅蓮如面容紅, 似主羞愧而低垂。 71 甜美蜜蜂鳴聲中, 群蜂蓮上來往行; 今日蜜香成住處, 夫主何故舍離去。 72 蜜蜂取彼味回巢, 發出甜美和諧聲; 聲音超越琵琶音, 如天女般且起舞。 73 豐滿乳房為裝飾, 光耀愛神腰帶聲; 天女柔軟觸可意, 美女歡喜令人樂。 74 手臂紅潤愛樂女, 四周擊打樂器聲; 千手高舉起舞時, 問釋迦能何為乎。 75 廣目含笑細腰身, 乳房壯實歌聲妙; 莊嚴著飾善衣裳, 樂器聲中且起舞。 76 世間無有可比者, 觸樂言語皆無際; 享受如是欲愛樂, 云何無望舉足去。 77 足足環聲鈴聲琵琶響, 歌歌引生愛樂歌詠者; 手手環動迷亂轉動時, 見見如是愛樂嘆息何求。 不復還去顯明雙連偈 78 無始時積集彼福德, 生起宮殿如車乘; 彼日生子及王妃, 舍離善逝已離去。 79 彼在世父與母親, 諸親眷如是女人; 如是可樂住處中, 舍離善逝已離去。 80 麻衣細布中國緞, 迦尸織物香薰染; 所著莊嚴如帝釋, 舍離善逝已離去。 81 如法顯現四寶藏, 從大地中涌現出; 七七珍寶甘露味, 舍離善逝已離去。 82 黃金百王莊嚴盤, 香美清凈上等食; 與諸美女共享用, 舍離善逝已離去。 83 悅意香氣不空虛, 妙香涂身遍體香; 香風吹拂身柔軟, 舍離善逝已離去。 84 具足吉祥諸相好, 天界莊嚴作裝飾; 與王妃眾光照耀, 舍離善逝已離去。
85.
Nānāsanāni sayanāni nivesanāni,
Bhābhānibhāni ratanākarasannibhāni;
Tatrussitāni ratanaddhajabhūsitāni,
Hitvā va tāni himabindusamāni tāni.
86.
Nānāvidhehi ratanehi samujjalehi,
Nārīhi niccamupagāyitahammiyehi;
Rajjehi cakkaratanādivibhūsitehi,
Yāto tato hi mahito purisassarehi.
Dvipādabyāsayamakagāthā
87.
Yasodharaṃ pīṇapayodharādharaṃ,
Anaṅgaraṅgaddhajabhūtamaṅgaṃ;
Devaccharāvujjalitaṃ patibbataṃ,
Hitvā gato so sugato va nūna.
88.
Sabhāvanicchandamatiṃ pabhāvatiṃ,
Bhatto kuso saṃhari bhattakājaṃ;
Tāyābhirūpaṃ pi yasodharaṃ varaṃ,
Hitvā gato so sugato va nūna.
89.
Pure pure sañcari khaggahattho,
Varaṃ paritthīnaṃ anitthigandho;
Siriñca riñcāpi na riñci nāriṃ,
Hitvānimandāni gato tathāgato.
90.
Harittaco rāgabalena deviyā,
Avatthaliṅgena na liṅganussari;
Asevi kāmaṃ tamidāni kāmaṃ,
Hitvā gato so sugato va nūna.
91.
Apameyyakappesu vivekasevī,
Hitvā gato rajjasiriṃ varitthiṃ;
Aṇuṃ kaliṃ vaṇṇayi taṃ purāṇaṃ,
Vatthamhi chiddaṃ viya tunnakāro.
92.
Tathāti mantvāna idāninaṅgo,
Yasodharaṃ paggahito dhajaṃ va;
Matto jitomhī ti pamattabandhu,
Na passi ñāṇāsanipātamantaraṃ.
93.
Disvāna dukkhānalasambhavaṃbhavaṃ,
Katvā taduppādakanaṅgabhaṅgaṃ;
Yasodharaṃ pīṇapayodharādharaṃ,
Hitvā gato buddhabalappadaṃ padaṃ.
94.
Anantasattānamanantakāle,
Manaṅgahetvāna jito anaṅgo;
Parājito nūna hi ekakassa,
Tathāgato so na punāgato va.
95.
Disvāna ñāṇāsanipātamantaraṃ,
Tathāgato so na punāgato va;
Tathāgato so na punāgato va,
Disvānañāṇāsanipātamantaraṃ.
Tipādabyāsayamakagāthā
96.
Tathāgataccheramahosi tassa,
Tathā himāropitadāhasantiṃ;
Tathā hi māro pi tadāha santiṃ,
Tathā hi māropi tadā hasantiṃ.
Pādabyāsamahāyamakagāthā
97.
Sakāmadātā vinayāmanatagū,
Sakāmadātā vinayāmanantagū;
Sakāmadātā vinayāmanantagū,
Sakāmadātā vinayāmanantagū.
Abyāpetādyantayamakagāthā
98.
Raveraverorabhimārabherave,
Raveraveriva bherave rave;
Rave rave sūditagārave rave,
Raveravedesi jinorave rave.
Paṭilomayamakagāthā
99.
Lokāyātatayā kālo visesaṃ na na saṃsevi,
Visesaṃ na na saṃsevi lokā yātatayā kālo.
100.
Rājarājayasopetavisesaṃ racitaṃ mayā,
Yāmataṃ cirasaṃsevitapeso yajarājarā.
Ekaṭhānikādiyamakagāthā
101.
Ākaṅkhakkhākaṅkhaṅga kaṅkhāgaṅgākhāgahaka,
Kaṅkhāgāhakakaṅkhāgha hā hā kaṅkhā kahaṃ kahaṃ.
102.
Appagabbho apagabbho amoho mā pamohako,
Maggamukhaṃ mokhamāha māhā mohamūhakkhamaṃ.
103.
Pāpāpāpabhavaṃ passaṃ pāpāpabhavuggato,
Pāpāpāpabhavāsaṅgā pāpāpāpabhavāgato.
104.
Kusalākusalaṃ passaṃ kusalākusalaṃ caji,
Kusalākusalāsaṅga kusalākusalā cuto.
Akkharuttarikayamakagāthā
105.
Nonānino nanūnāni nanenāni nanānino,
Nunnānenāni nūna na nānanaṃ nānanena no.
106.
Sāre surāsure sārī rasasārasarissaro,
Rasasārarase sāri surāsurasarassire.
107.
Devānaṃ nandano devo devadeva na nandi no,
Vedadīnena vedana vedi vedana vedino.
108.
Devāsane nisinno so devadevo sasāsane,
Nisinnānaṃ sadevānaṃ desesi dassanāsanaṃ.
Paheḷigāthā
我來為您翻譯這段巴利文: 85 各種座位臥具住處, 光輝燦爛如寶藏般; 其中豎立寶幢飾, 舍彼如同雪滴般。 86 種種珍寶極輝煌, 女眾常時歌頌樓; 輪寶等飾諸王位, 受人尊敬由彼去。 兩句遍韻偈 87 耶輸陀羅豐滿胸, 如愛神幢成其身; 光耀如天女持戒, 善逝舍離已離去。 88 本性離欲具威德, 如俱娑王舍食器; 如是美麗耶輸陀, 善逝舍離已離去。 89 城中手持劍巡行, 最勝女中無女相; 舍吉祥亦不捨女, 如來舍此已離去。 90 金色肌膚因愛力, 形相亦不憶擁抱; 曾受欲樂今離欲, 善逝舍離已離去。 91 無量劫中修遠離, 舍王位吉祥勝女; 如裁縫師視舊衣, 指出細小諸過失。 92 如是思維今愛神, 舉耶輸陀如幢幡; 醉心勝負親友迷, 未見智慧雷電降。 93 見苦火生起輪迴, 破除能生愛慾因; 耶輸陀羅豐滿胸, 舍離趣向佛力道。 94 無量眾生無量時, 心為愛神所降服; 今為一人所降伏, 如來不再來此生。 95 見智慧雷電力降, 如來不再來此生; 如來不再來此生, 見智慧雷電力降。 三句遍韻偈 96 如來希有事生起, 如是升起燒熱寂, 如是魔羅說寂靜, 如是魔羅笑寂靜。 句遍大韻偈 97 施欲調伏無邊智, 施欲調伏無邊智, 施欲調伏無邊智, 施欲調伏無邊智。 首尾無別韻偈 98 怖畏聲中魔威怖, 如怖畏聲中怖聲, 聲中聲善說恭敬, 勝者說聲中聲聲。 逆順韻偈 99 世間所行時特殊不不隨, 特殊不不隨世間所行時。 100 王王具吉勝特造我作, 時行長隨修求王王王。 單一處等韻偈 101 渴望疑惑身疑恒河黑暗執, 疑執持疑惡哀哀疑何處。 102 不傲慢無癡不愚癡, 道門說門說大愚癡。 103 見罪惡有生起, 從罪惡生升起, 執著罪惡生起, 罪惡生已到來。 104 見善與不善, 舍善與不善, 離善與不善, 善不善已離。 字增上韻偈 105 非異非非異非非異非異, 推非異非實非異非異非。 106 精華天阿修羅精行味精華主, 味精華味精行天阿修羅精輝。 107 天眾歡喜天中天天不喜我, 智見悲智見智見悲智者。 108 天座中坐彼天中天正法, 坐諸天眾中說見斷座。 謎語偈;
109.
Dasanāvagato sañño andhassa tamado ravi,
Aṭṭhamāpuṇṇasaṅkappo pātvanaññamanaññiva.
Byāpetādiyamakagāthā
110.
Ekantameva saparatthaparo mahesi,
Ekantameva dasapāramitābalena;
Ekantameva hatamārabalena tena,
Ekantameva suvisuddhamalattha bodhiṃ.
Mahāpadhānadīpanīgāthā
111.
Orohitotohitapāpadhammo,
Channena sa channahayena gantvā;
Anomatīramhi anomasatto,
Anomapabbajjamupāgato so.
112.
Nirāmisaṃ pītisukhaṃ anūpamaṃ,
Anūpiye ambavane alattha;
Sarūpasobhāya virūpasobhaṃ,
Sarājikaṃ rājagahaṃ karittha.
113.
Tato aḷāra ūdakatāpasānaṃ,
Jhānenasantuṭṭhamano vihāya;
Mahāpadhānāya uruvelabhūmiṃ,
Gato sikhappattamakāsi dukkaraṃ.
114.
Na kāmato nevatidukkaramhi,
Sabbaññutā sijjhati majjhimāya;
Ñatvāna taṃ pubbaguṇopaladdhaṃ,
Dhammaṃ samānetumagā subodhiṃ.
Māraparājayadīpanīgāthā
115.
Tibuddhakhettamhi tisetachattaṃ,
Laddhāna lokādhipatī bhaveyya;
Gantvāna bodhimhiparājitāsane,
Yuddhāya mārenacalo nisīdi.
116.
Datvāna maṃsaṃ rajjaṃ pitā suddhodano tadā,
Namassamāno sirasā setachattena pūjayi.
118.
Sayaṃ nārāyanabalo abhiññābalapāragū,
Jetuṃ sabbassa lokassa bodhimaṇḍaṃupāgami.
119.
Tadā vasavattīrājā chakāmavacarissaro,
Sasenāvāhano bodhimaṇḍaṃ yuddhāyupāgami.
120.
Etha gaṇgatha bandhatha chaṭṭetha ceṭakaṃ imaṃ,
Manussakalale jāto kimihanti na maññati.
121.
Jalantaṃ navavidhaṃ vassaṃ vassāpeti anappakaṃ,
Dhūmandhakāraṃ katvāna pātesi asinaṃ bahuṃ.
122.
Cakkāvudhaṃ khipento pi nāsakkhi kiñci kātave,
Gahetabbaṃ hi gahaṇaṃ apassanto itibravi.
123.
Siddhattha kasmā āsi nu āsane mama santake,
Uṭṭhehi āsanā no ce phālemi hadayaṃ tava.
124.
Sapādamūle kīḷantaṃ passanto taruṇaṃ sutaṃ,
Pitā vudikkhi taṃ māraṃ mettāyanto dayaparo.
125.
Tadā so asambhivācaṃ sīhanādaṃ nadī muni,
Na jānāti sayaṃ mayhaṃ dāsabhāvapiyaṃ khaḷo.
126.
Yena kenaci kammena jāto devapure vare,
Sakaṃ gatiṃ ajānanto lokajeṭṭhoti maññati.
127.
Anantalokakhātumhi sattānaṃ hi kataṃ subhaṃ,
Mayhekapāramiyā pi kalaṃ nagghati soḷasiṃ.
128.
Tiracchāno saso hutvā disvā yācakamāgataṃ,
Pacitvāna sakaṃ maṃsaṃ patiioggimhi dātave.
129.
Evaṃ anantakālesu kataṃ dukkarakārikaṃ,
Ko hi nāma kareyyañño anummatto sacetano.
130.
Evaṃ anantapuññehi siddhaṃ dehamimaṃ pana,
Yathābhutaṃ ajānanto manussosī ti maññati.
131.
Nāhaṃ manussomanusso na brahmā na ca devatā,
Jarāmaraṇaṃ lokassa dassetuṃ panidhāgato.
132.
Anupalitto lokena jātonantajino ahaṃ,
Buddho bodhitale hutvā tāremi janataṃ bahuṃ.
133.
Samantā dhajinaṃ disvā yuddhaṃ māraṃ savāhanaṃ,
Yuddhāya paccugacchāmi mā maṃ ṭhānā acāvayi.
134.
Yante taṃ nappasahati senaṃ loko sadevako,
Tante paññāya gacchāmi āmaṃ pattaṃ va asmanā.
135.
Icchanto sāsape gabbhe caṅkamāmi ito cito,
Icchanto lokadhātumhi attabhāvena chādayi.
136.
Ete sabbe gahetvāna cuṇṇetuṃ accharāyapi,
Atthi thāmaṃ balaṃ mayhaṃ pāṇaghāto na vaṭṭati.
137.
Imassa gaṇḍuppādassa āyudhena balena kiṃ,
Mayhaṃ hi tena pāpena sallāpo pi na yujjati.
我來為您翻譯這段巴利文: 109 十智入已覺盲暗者光, 八滿思惟現非如非。 遍韻首偈 110 一向利益他人大仙, 一向以十波羅蜜力; 一向以彼破魔力, 一向證得清凈菩提。 大精進顯明偈 111 已舍有過惡之法, 乘覆馬車而前行; 至無上河岸無上眾, 他行無上出家行。 112 無上清凈喜樂法, 阿奴毗耶芒果林獲得; 以形相美成丑美, 使王舍城(今印度拉賈格利哈)具王相。 113 之後離阿羅羅郁陀迦仙, 以禪定心滿意舍離; 為大精進優樓頻羅地(今印度菩提伽耶), 去作最難行之苦行。 114 非由欲亦非極苦行, 一切智以中道成就; 知此前德所證得, 為求正法趣菩提。 魔降伏顯明偈 115 三佛領域三白傘, 得為世間之主宰; 往菩提座降伏已, 不動安坐待戰魔。 116 當時凈飯王施肉與王位, 以頭頂禮白傘供養。 118 自具那羅延力通力究竟, 為勝一切世間至菩提座。 119 時自在天王欲界六天主, 率領軍眾至菩提座戰。 120 來集拘束驅逐此賤民, 生於人間泥中不自知。 121 燃燒九種大雨傾注, 造煙暗后降下多劍。 122 擲輪武器亦不能成, 不見可取因而說道。 123 悉達多何故坐我座上, 若不起座我破汝心。 124 見足下嬉戲幼子, 父親慈悲憐憫視魔。 125 爾時牟尼說無畏獅子吼, 愚者不知自是我僕從。 126 以某業生勝天界, 不知自道謂世尊。 127 無邊世界眾生所作善, 我一波羅蜜十六分不及。 128 化為兔身見乞者來, 燒自身肉投火佈施。 129 如是無量時作難行事, 若非狂亂有智誰能為。 130 如是無量福德成此身, 不知實相謂是人身。 131 我非人非人非梵天非天, 為顯世間生老死而來。 132 世間不染生無邊勝者, 菩提樹下成佛度眾多。 133 見四周旗幟魔軍眾, 迎戰不讓離此座。 134 天人世間不能勝汝軍, 我以智慧如石碎生瓶。 135 欲則芥子中往來此處, 欲則以身遍覆世界。 136 攝取彼等一彈指碎, 我有力能不宜害命。 137 此蚯蚓以武力何為, 與此惡者言談不宜。
138.
Pallaṅkaṃ mama bhāvāya kimatthaññena sakkhinā,
Kampitā maddiyā dānā sakkhi hoti ayaṃ mahī.
139.
Iti vatvā dakkhiṇaṃ bāhuṃ pathaviyā paṇamayi,
Tadā kampittha pathavī mahāghoso ajāyatha.
140.
Pathavīghosena ākāse gajjanto asani phali,
Tasmiṃ majjhe gato māro sapariso bhayatajjito.
141.
Mahāvātasamuddhatabhasmaṃ va vikiriyyatha,
Mahāghoso ajāyittha siddhatassa jayo iti.
Abhisambodhidīpanīgāthā
142.
Purato gacchati cando rajatacakkaṃ va ambare,
Sahassaraṃsi suriyo pacchimenupagacchati.
143.
Majjhe bodhidumacchatte pallaṅke apparājite,
Pallaṅkena nisīditvā dhammaṃ sammasate muni.
144.
Sakko tasmiṃ khaṇe saṅkhaṃ dhamanto abhidhāvati,
Brahmā tiyojanaṃ chattaṃ dhāreti munimuddhani.
145.
Maṇitālavaṇṭaṃ tusīto suyāmo vāḷabījaniṃ,
Nānāmaṅgalabhaṇḍāni gahito sesadevatā.
146.
Evaṃ dasasahassamhi sakko brahmā ca devatā,
Saṅkhādīnī dhamantā ca cakkavāḷamhi pūrayuṃ.
147.
Maṅgalāni gahetvāna tiṭṭhanti kāci devatā,
Dhajamāla gahetvāna tathā puṇṇaghaṭādayo.
148.
Tattha naccanti gāyanti seḷenti vādayanti ca,
Devā dasasahassamhi tuṭṭhahaṭṭhā pamoditā.
149.
Dhammāmatarasassādaṃ labhissāmassa santike,
Nayanāmatarasassādaṃ pāṭihāriyañca passituṃ.
150.
Jāramaraṇakantārā sokopāyāsasallato,
Mocesi kāmapāsamhā desento amataṃ padaṃ.
151.
Iti tuṭṭhehi devehi pūjiyanto narāsabho,
Kiñci pūjaṃ acintento cintento dhammamuttamaṃ.
152.
Sabbatthasādhito santo siddhattho apparājito,
Cakkavāḷasilāsāṇipākārehi manorame.
153.
Tārāmaṇikhacitākāsavitāne candadīpake,
Mānāratamapajjote mālāgandhādipūjite.
154.
Dibbehi chaṇabherīhi ghuṭṭhe maṅgalagītiyā,
Cakkavāḷe suppāsāde bodhimaṇḍamahātale.
155.
Bodhirukkhamaṇicchatte pallaṅke apparājite,
Nissinno paṭhame yāme purimaṃ jātimanussari.
156.
Namarūpāmanuppatti sudiṭṭhā hoti tenidhā,
Sakkātadiṭṭhi tenassa pahīnā hoti sabbaso.
157.
Tato hi dutiye yāme yathāyammupage sari,
Sudiṭṭhaṃ hoti tenassa kammakklesehi sambhavaṃ.
158.
Kaṅkhāvitaraṇī nāma ñāṇantaṃ samupāgataṃ,
Tenasesa pahīyittha kaṅkhā soḷasadhā ṭhitā.
159.
Tato so tatiye yāme dvādasaṅge asesato,
So paṭiccasamuppāde ñāṇamotārayī muni.
160.
Avijjavādyānulomena jarādipaṭilomato,
Sammasanto yathābhūtaṃ ñāṇadassanamāgami.
161.
Kappakoṭisatenāpi appameyyesu jātisu,
Lobhaṃ asesadānena vināsento punappunaṃ.
162.
Sīlena khantimettāya kokhadosaṃ nivāresi,
Paññāya mohaṃ chetvāna micchādiṭṭhi tatheva ca.
163.
Garūpasevanādīhi vicikicchaṃ vinodayaṃ,
Mānuddhaccaṃ vinodento kule jeṭṭhopacāyinā.
164.
Nekkhammena vināsento kāmarāgaṃ punappunaṃ,
Saccena visaṃvādaṃ kosajjaṃ vīriyena ca.
165.
Evaṃ dānādinā taṃ taṃ kilesaṇgaṃ vinodayaṃ,
Suvaḍḍhitā mahāpaññā kathaṃ santiṃ na rūhati.
166.
Sudukkaraṃ karitvāna dānādipaccayaṃ pure,
Na kiñci bhavasampattiṃ patthesi bodhimuttamaṃ.
167.
Paṇidhānamhā paṭṭhāya kataṃ puññañca patthanaṃ,
Ekkattha dāni sampattiṃ deti bodhiṃ asaṃsayaṃ.
168.
Tato so sabbasaṅkhāre aniccadukkhanattato,
Sammasantonulomena nibbānaṃ samupāgami.
我來為您翻譯這段巴利文: 138 為我跏趺坐何需他證, 曼底佈施所震大地為證。 139 說此右臂禮大地, 爾時大地震巨聲生。 140 地聲震天雷電分裂, 其中魔眾恐懼散逃。 141 如大風吹散灰塵般, 生大聲贊悉達多勝。 證悟顯明偈 142 如銀輪月向前行, 千光日輪隨後至。 143 中有菩提樹蓋不敗座, 牟尼跏趺坐思擇法。 144 帝釋此時吹螺奔來, 梵天持三由旬傘頂。 145 兜率持寶扇夜摩孔雀扇, 余天神持各種吉祥物。 146 如是萬界帝釋梵天眾, 吹奏螺等遍滿世界。 147 某些天神持吉祥物立, 或持幢幡及滿瓶等。 148 彼處歌舞作樂奏, 萬界天神喜悅慶。 149 將於其處得法甘露味, 見眼甘露及神變。 150 生死曠野愁嘆箭, 說無死道度欲網。 151 如是歡喜諸天供養人中牛, 不思供養唯思最上法。 152 一切成就寂靜悉達多不敗, 世界石墻圍繞悅意中。 153 星寶鑲空幕月燈照, 慢暗除光鬘香等供。 154 天樂鼓聲吉祥歌中, 世界勝殿菩提大地。 155 菩提樹寶傘不敗座, 初夜端坐憶前生。 156 名色生起彼見明, 由此斷除我見等。 157 次於中夜如是念, 善見業惑所生起。 158 度疑智名到究竟, 由此斷除十六疑。 159 後於后夜牟尼智, 遍觀十二緣起法。 160 從無明等順觀察, 至老死等逆如實, 獲得如實智見力。 161 百俱胝劫無量生, 以圓滿施滅貪慾。 162 以戒忍慈止嗔恚, 以慧斷癡及邪見。 163 親近師長等除疑, 恭敬長者除慢掉。 164 以出離滅除欲貪, 以真實除虛妄語, 以精進除懈怠等。 165 如是佈施等一一, 除煩惱分增大慧, 何故不得證寂靜。 166 往昔已作難行事, 施等因緣不求有, 唯求無上菩提果。 167 從發願起所作福, 及所發願今和合, 必定成就菩提果。 168 復以無常苦無我, 如實觀察諸行法, 隨順而行證涅槃。
169.
Savāsane kilese so jhāpentonumattaṃ pi ca,
Arahattappattiyā suddho buddho bodhitale ahu.
170.
Patto vimettiṃ varasetachattaṃ,
So pītivegena udānudīrayi;
Chetvāna māre vijitārisaṅgho,
Tibuddhakhettekadivākaro ahu.
171.
Rājādhirājā varamevamāsi,
Tichattadhāri varadhammarājā;
Mahāsahassaṃ pi ca lokadhātuṃ,
Sarena viññāpayituṃ samattho.
172.
Buddho lokāloke loke,
Jāto satto konummatto;
Suddhaṃ buddhaṃ oghā tiṇṇaṃ,
Saddho pañño ko no vande.
173.
Bhajitaṃ cajitaṃ pavanaṃ bhavanaṃ,
Jahitaṃ gahitaṃ samalaṃ amalaṃ;
Sugataṃ agataṃ sugatiṃ agatiṃ,
Namitaṃ amitaṃ namatiṃ sumatiṃ.
Dhammacakkapavattanadīpanīgāthā
174.
Sammāsambodhiñānaṃ hatasakalamalaṃ suddhato cātisuddhaṃ,
Addhā laddhā suladdhaṃ vatamiti satataṃ cintayanto subodhiṃ;
Sattāhaṃ sattamevaṃ vividhaphalasukhaṃ vitināmesi kālaṃ,
Brahmenāyācito so isipatanavane vattayī dhammacakkaṃ.
Pāṭihāriyadīpanīgāthā
175.
Brahmassa saddaṃ karavīkabhāṇiṃ,
Yathicchitaṃ sāvayituṃ samatthaṃ;
Saccaṃ piyaṃ bhūtahitaṃ vadantaṃ,
Na pūjaye ko hi naro sacetano.
176.
Iddhi ca ādesanānusāsanī,
Pāṭihīre bhagavā vasī ahu;
Katvāna accherasupāṭihīraṃ,
Desesi dhammaṃ anukampimaṃ pajaṃ.
Navaguṇadīpanīgāthā
177.
Evaṃ hi buddhattamupāgato so,
Desesi dhammaṃ sanarāmarānaṃ;
Nānānayehībhisamesi satte,
Tasmā hi jhāto tibhavesu nātho.
178.
Addhā laddhā dhammālokaṃ,
Diṭṭhā pattā ñātā saccaṃ;
Tiññārāgādosamohā,
Thomesuṃ te devā brahmā.
179.
Munirājavaro nararājavaro,
Dividevavaro sucibrahmavaro;
Sakapāpaharo parapāpaharo,
Sakavuḍḍhikaro paravuḍḍhikaro.
180.
Sanarāmarubrahmagaṇebhi rutā,
Arahādiguṇā vipulā vimalā;
Navadhā vasudhāgagaṇe,
Sakale tidive tibhave visaṭā.
181.
Ye pissa te bhagavato ca acintiyādī,
Suddhātisuddhatarabuddhaguṇā hi sabbe;
Saṅkhepato navavidhesu padesu khittā,
Vakkhāmi dāni arahādiguṇe ahaṃ pi.
182.
Yo cīdha jāto arahaṃ nirāso,
Sammābhisambuddhasamantacakkhu;
Sampannavijjācaraṇoghatiṇṇo,
Sammāgato so sugato gato va.
183.
Avedi so lokamimaṃ parañca,
Amuttaro sārathidammasatte;
Sadevakānaṃ varasatthukiccaṃ,
Akāsi buddho bhagavā visuddho.
Guṇadīpanīgāthā
184.
Na tassa adiṭṭhanamidhatthi kiñci,
Ato aviññātamajānitabbaṃ;
Sabbaṃ abhiññāsi yadatthi ñeyyaṃ,
Tathāgato tena samantacakkhu.
185.
Iti mahitamanantākittisambhārasāraṃ,
Sakaladasasahassīlokadhātumhi niccaṃ;
Upacitasubhahetupayutānantakālaṃ,
Tadiha sugatabodhisādhukaṃ cintanīyaṃ;
186.
Takkabyākaraṇañca dhammavinayaṃ sutvā pi yo paññavā,
Tenāyaṃ sucisārabhūtavacanaṃ viññāyate kevalaṃ;
Hetuñcāpi phalena tena saphalaṃ sampassamāno tato bodhiṃ saddahateva tassa mahatāvāyamato sambhavaṃ.
187.
Yo saddahanto pana tassa bodhiṃ,
Vuttānusārena guṇerahādī;
Katheti cintenti ca so muhuttaṃ,
Ohāya pāpāni upeti santiṃ.
188.
Saddheyyā te cinteyyā te,
Vandeyyā te pūjeyyāte;
Buddholokāloke loke,
Jāte netaṃ patthentena.
Pūjānidhānadīpanīgāthā
189.
Tasamā hi jātovarakamhi tassa,
Āyattake maṅgalacakkavāḷe;
Bhūtehi vatthūhi manoramehi,
Pūjemi taṃ pūjitpūjitaṃ pure.
我來為您翻譯這段巴利文: 169 他以隨眠滅盡諸煩惱, 菩提樹下成清凈佛陀。 170 得解脫勝白傘蓋, 喜悅之力說優陀那; 降伏魔軍勝眾敵, 三佛界中成一日。 171 成為王中最勝王, 三傘持者正法王; 于千大千世界中, 能以聲音令知曉。 172 佛於世間為明燈, 何眾生狂不信受; 清凈佛度諸暴流, 有信有慧誰不禮。 173 親近遠離林與宮, 舍取染污與清凈; 善逝未去善趣惡趣, 禮敬無量禮敬善慧。 轉法輪顯明偈 174 正等菩提智滅盡一切垢清凈最清凈, 實已善得善獲得如是常思維正覺; 七日七種種果樂度時, 應梵天請仙人墜處(今印度鹿野苑)轉法輪。 神變顯明偈 175 梵音如迦陵頻伽, 能隨意令眾得聞; 說真實愛利眾生, 何有智人不供養。 176 神通記說及教誡, 世尊神變得自在; 作希有勝神變已, 悲愍眾生說妙法。 九德顯明偈 177 如是證得佛果已, 為人天眾說妙法; 以種種法度眾生, 故三有中稱為主。 178 實已得法光明, 見得知四聖諦; 度貪嗔癡彼等, 天梵讚歎稱揚。 179 牟尼王勝人王勝, 天中天勝凈梵勝; 除自惡除他惡, 增自善增他善。 180 人天阿修羅梵眾贊, 阿羅漢等廣大凈德; 九種功德遍大地, 三天三有皆弘揚。 181 彼等世尊不可思議等, 清凈最清凈佛功德; 略攝九種功德中, 今我說阿羅漢等德。 182 此生阿羅漢無求, 正等正覺普眼者; 明行具足度暴流, 善逝善去已善去。 183 知此世間與他世, 無上調御諸眾生; 天人世間最勝師, 清凈佛陀具吉祥。 功德顯明偈 184 無有一法他未見, 無有未知未了知; 所有可知皆已知, 如來稱為普眼者。 185 如是恭敬無量稱譽資糧精要, 遍滿萬界世界恒常, 積集善因無量時, 此中善逝菩提當善思。 186 聞論典教法與律, 具慧者由此能知, 清凈精要之言教; 見因與果相應生, 由此信彼菩提果, 大精進力所成就。 187 若人信彼菩提果, 隨說阿羅漢等德; 說與思維片刻間, 舍諸惡趣證寂靜。 188 彼當信彼當思, 彼當禮彼當供; 佛為世間明燈, 生世為求此事。 供養處顯明偈 189 故於彼勝生處中, 所屬吉祥世界內; 以諸悅意資具物, 供養彼昔受供者。;
190.
Sohaṃ ajja panetasmiṃ cakkavāḷamhi pupphite,
Thalaje jalaje vāpi sugandhe ca agandhake.
191.
Manussesu anekattha taḷākuyyānavāpisu,
Pavane himavantasmiṃ tattha satta mahāsare.
192.
Parittadīpe dvisahasse mahādīpe supupphite,
Sattaparibhaṇḍaselesu sinerupabbatuttame.
193.
Kumuduppalakādīni nāgānaṃ bhavanesupi,
Pāṭalādīni pupphāni asurānaṃ hi ālaye.
194.
Koviḷārādikāni tu devatānaṃ hi ālaye,
Evamādī anekattha pupphite dharaṇīruhe.
195.
Campakā salalā nimbā nāgapunnāgaketakā,
Vassikā mallikā sālā koviḷārā ca pāṭali.
196.
Indīvarā asokā ca kaṇikārā ca makulā,
Padumā puṇḍarikā ca sogandhikumuduppalā.
197.
Ete caññe ca rukkhā ca valliyo cāpi pupphitā,
Sugandhā sukhasamphassā nānāvaṇṇanibhā subhā.
198.
Vicitrā nīlānekāni pītā lohitakāni ca,
Kāḷā setā ca mañjaṭṭha nekavaṇṇā supupphitā.
199.
Sobhate pabbate heṭṭhā sarehi vanarājihi,
Sandamānāhi gaṅgāhi himavā ratanākaro.
200.
Pattakiñjakkhareṇūhi okiṇṇaṃ hoti taṃ vanaṃ,
Bhamarā pupphgandhehi samantā abhināditā.
201.
Athetta sakuṇā santi dijā mañjussarā subhā,
Kūjantamupakūjanti utusampupphite dume.
202.
Niccharānaṃ nipātena pabbatā abhināditā,
Pañcaṅgikāni tūriyāni dibbāni viya suyyare.
203.
Tattha naccanti tasmiṃ jalantaggisikhūpamā,
Tasmiṃ hi kinnarā kiccaṃ padīpena karīyati.
205.
Muttājālāva dissanti niccharānaṃ hi pātakā,
Pajjalantā va tiṭṭhanti maṇiveḷuriyādayo.
206.
Kāḷānusāri taggaraṃ kappūraṃ haricandanaṃ,
Sakuṇānaṃ hi saddena mayūrānaṃ hi kekayā.
207.
Bhamarānaṃ hi ninnādā koñcanādena hatthinaṃ,
Vijambhitena vāḷānaṃ kinnarānaṃ hi gītiyā;
208.
Pabbatānaṃ hi obhāsā maṇīnaṃ jotiyāpi ca,
Vicitrabbhavitānehi dumānaṃ pupphadhūpiyā;
Evaṃ sabbaṅgasampannaṃ kiṃ siyā nandanaṃ vanaṃ.
209.
Evaṃ susamphullavanaṃ hi yaṃ yaṃ,
Tahiṃ tahiṃ pupphitapupphitaṃ subhaṃ;
Mālaṃ susaddañca manuññagandhaṃ,
Pūjemi taṃ pūjitapūjitaṃ purā.
210.
Nāgaloke manusse ca deve brahme ca yaṃ siyā,
Sāmuddikaṃ bhūmigataṃ ākāsaṭṭhañca yaṃ dhamaṃ.
211.
Rajataṃ jātarūpañca muttā veḷuriyā maṇi,
Masāragallaṃ phalikaṃ lohitaṅgaṃ pavāḷakaṃ.
212.
Yo so anantakappesu pūretvā dasapāramī,
Buddho bodhesi sattānaṃ tassa pūjemi taṃ dhanaṃ.
213.
Khomaṃ koseyyaṃ kappāsaṃ sāṇaṃ bhaṅgañca kambalaṃ,
Dukūlāni ca dibbāni dussāni vividhāni te.
214.
Anantavatthadānena hirottappādisaṃvaraṃ,
Yassa siddhaṃ siyā tassa dussāni pujayāmahaṃ.
215.
Pavane jātarukkhānaṃ nānāphalarasuttamaṃ,
Ambā kapiṭṭhā pansā cocamocādinappakā.
216.
Tasmiṃ gandharasaṃ ojaṃ buddhaseṭṭhassa pūjitaṃ,
Vandāmi sirasā niccaṃ vippasannena cetasā.
217.
Pūjemi paṭhamaṃ tassa paṇidhānaṃ acintiyaṃ,
Cakkavāḷamhi sabbehi vijjamānehi vatthuhi.
218.
Dasannaṃ pāramīnantu pūritaṭṭhānamuttamaṃ,
Tato sālavane ramme jātaṭṭhānaṃ carimakaṃ.
219.
Chabbasāni padhānasmiṃ karaṇaṃ dukkarakārikaṃ,
Apparājitapallaṅkaṃ buddhaṃ buddhaguṇaṃ name.
220.
Cuddasa buddhañāṇāni aṭṭharsa āveṇikaṃ,
Pūjemi dasabalañāṇaṃ catuvesārajjamuttamaṃ.
我來為您翻譯這段巴利文: 190 今我於此盛開世界, 陸生水生有香無香。 191 人間諸處池苑塘, 林中雪山七大湖。 192 小島二千大洲花盛開, 七圍繞山及須彌山頂。 193 青蓮白蓮等諸花, 龍宮之中波吒利等, 阿修羅居處諸花。 194 柯毗羅等諸花樹, 天神居處如是等, 諸多處所地生花。 195 旃簸迦沙羅楝樹, 龍樹龍蕾及鐵樹, 夏生茉莉沙羅樹, 柯毗羅樹波吒利。 196 青蓮無憂花金花, 含苞待放蓮華等, 白蓮香蓮青蓮花。 197 此等及其他樹木, 藤蔓開花具香氣, 觸感柔軟色美好。 198 種種青色及多色, 黃色赤色與黑白, 硃紅雜色皆盛開。 199 山下湖泊林列beauteous, 流動恒河相輝映, 雪山寶藏現莊嚴。 200 花瓣花蕊粉遍撒, 蜜蜂為花香引誘, 四方發出嗡嗡聲。 201 又有諸鳥雙飛翔, 發出悅耳美妙音, 應時花開樹枝間。 202 瀑布飛落山迴響, 如聞天界五樂音。 203 其中起舞如火焰, 緊那羅眾作燈事。 205 珠網般現瀑布落, 摩尼琉璃等放光。 206 黑旃檀多伽羅香, 龍腦冰片旃檀香, 鳥聲孔雀啼聲中。 207 蜜蜂嗡嗡大象吼, 野獸咆哮緊那羅, 歌聲悅耳皆響起。 208 山巒光輝寶石耀, 彩雲如蓋樹花香, 具足莊嚴喜林園。 209 如是處處林花開, 處處妙花皆盛放; 美鬘妙聲悅意香, 供養昔受供養者。 210 龍界人間與天梵, 海中地上及空中, 一切財寶皆獻上。 211 白銀黃金與珍珠, 琉璃摩尼瑪瑙石, 水晶紅寶與珊瑚。 212 彼于無量劫之中, 圓滿十種波羅蜜, 覺悟眾產生佛陀, 我以此財作供養。 213 麻布絲綢及棉布, 麻衣毛毯細布等, 天界種種妙衣裳。 214 無量衣施慚愧等, 防護功德已成就, 我以衣物作供養。 215 林中所生諸樹木, 種種最上果實味, 芒果木蘋婆羅樹, 香蕉椰子等諸果。 216 其中香味與精華, 供養最勝佛世尊, 我常凈心頭頂禮。 217 首先供養不可思議, 發願之處遍世界, 以諸現存資具物。 218 十波羅蜜圓滿處, 最上之處及最後, 娑羅林中誕生處。 219 六年精進修苦行, 不敗跏趺坐成佛, 禮敬佛陀佛功德。 220 十四佛智及十八, 不共功德十力智, 最上四無所畏等。
221.
Āsayānusayañāṇaṃ indriyānaṃ paroparaṃ,
Yamakapāṭihīrañca ñāṇaṃ sabbaññutaṃ pi ca.
222.
Mahākaruṇāpattiñāṇaṃ anāvaraṇmiti ca,
Cha asādhāraṇānete ñatvāna pūjayāmahaṃ.
223.
Tato ca sattasattāhe dhammasammasitaṃ name,
Brahmunā yācitaṭṭhānaṃ dhammaṃ desayituṃ varaṃ.
224.
Isipatane migadāye dhammacakkapavattanaṃ,
Tato veḷuvanārāme vasitaṭhānañca pūjaye.
225.
Tato jetavanaṃ rammaṃ ciravutthaṃ mahesinā,
Asādhāraṇamaññesaṃ yamakapāṭihariyaṃ.
226.
Pāricchattakamūlamhi abhidhammañca desanaṃ,
Saṅkassanagaradvāre devorohaṇakaṃ pi ca.
227.
Tato ca himavantasmiṃ mahāsamayadesanaṃ,
Vuttānetāni ṭhānāni natvāna pujayāmahaṃ.
228.
Caturāsītisahassehi dhammakkhandhehi saṅgahaṃ,
Piṭakattayaṃ yathāvuttavidhinā pūjayāmahaṃ.
229.
Mārassa attano āyusaṅkhārosajjanaṃ name,
Kusinārāya mallānaṃ yamakasālamantare.
230.
Paṇidhānamhi paṭṭhāya kataṃ kiccaṃ asesato,
Niṭṭhapetvāna so sabbaṃ parinibbāyināsavo.
231.
Evaṃ nibbāyamānassa katakiccassa tādino,
Ciragatā mahākaruṇā na nibbāyittha kiñcipi.
232.
Svāyaṃ dhammo vinayo ca desito sādhukaṃ mayā,
Mamaccayena so satthā dhātu cāpi sarīrajā.
233.
Apparājitapallaṅkaṃ bodhirukkhañca uttamaṃ,
Mamaccayena satthā ti anujāni mahāmuni.
234.
Mama ṭhane ṭhapetvāna dhātubodhiñca pūjitaṃ,
Anujānāmi tumhākaṃ sādhanatthaṃ sivañjasaṃ.
235.
Tasmā hi tassa saddhammaṃ uggaṇhitvā yathātathaṃ,
Yo deseti sambuddho ti natvāna pūjayāmahaṃ.
236.
Tasmā sāsapamattaṃ pi jinadhātuṃ asesiya,
Vitthinnacakkavāḷamhi natvāna pūjayāmahaṃ.
237.
Paramparābhatānaṃ hi imamhā boddhirukkhato,
Sabbesaṃ bodhirukkhānaṃ natvāna pūjayāmahaṃ.
238.
Yaṃ yaṃ paribhuñji bhagavā pattacīvaramādikaṃ,
Sabbaṃ paribhogadhātuṃ natvāna pūjayāmahaṃ.
239.
Yattha katthaci sayito āsinno caṅkamepi vā,
Pādalañchankaṃ katvā ṭhito natvāna pūjaye.
240.
Na sañjānanti ye buddhaṃ evarūpo ti ñātve,
Kataṃ taṃ paṭimaṃ sabbaṃ natvāna pūjayāmahaṃ.
241.
Evaṃ buddhañca dhammañca saṅghañca anuttaraṃ,
Cakkavāḷamhi sabbehi vatthūhi pūjayāmahaṃ.
Patthanādīpanīgāthā
242.
Asmiṃ ca pubbepi ca attabhāve,
Sabbehi puññehi mayā katehi;
Pūjāvidhānehi ca saññamehi,
Bhave bhave pemaniyo bhaveyyaṃ.
243.
Saddhā hirottappabahussutattaṃ,
Parakkamo ceva satissamādhi;
Nibbedhabhāgī vajirūpamāti,
Paññā ca me sijjhatu yāva bodhiṃ.
244.
Rāgañca dosañca pahāya mohaṃ,
Diṭṭhiñca mānaṃ vicikicchitañca;
Macchereissāmalavippahīno,
Anuddhato accapalo bhaveyyaṃ.
245.
Bhaveyyahaṃ kenaci nappaseyho,
Bhogo ca dinnehi paṭehi;
Bhogo ca kāyo ca mamesa laddho,
Parūpakārāya bhaveyyaṃ nūna.
246.
Dhammenā mālāpitaro bhareyyaṃ,
Vuḍḍhapacāyī ca bahūpakārī;
Ñātīsu mittesu sapattakesu,
Vuḍḍhiṃ kareyyaṃ hitamattano ca.
247.
Metteyyanāthaṃ upasaṅkamitvā,
Tassattabhāvaṃ abhipūjayitvā;
Laddhāna veyyākaraṇaṃ anūnaṃ,
Buddho ayaṃ hessatināgatesu.
248.
Lokena kenāpi anupalitto,
Dāne rato sīlaguṇe susāṇṭhito;
Nekkhammabhāgi varañāṇalābhī,
Bhaveyyahaṃ thāmabalupapanno.
我來為您翻譯這段巴利文: 221 意樂隨眠智根上下智, 雙神變智及一切智性。 222 大悲智與無障智, 此六不共智我知已供。 223 復禮七七日法思維, 梵天請說勝法處。 224 仙人墮處鹿野苑(今印度鹿野苑), 轉法輪及竹林精舍住處我供養。 225 祇園精舍大仙久住處, 不共他人雙神變。 226 波利差多樹下說阿毗達摩, 僧迦舍城門天界下降處。 227 復于雪山說大集經, 禮敬供養如是諸處所。 228 八萬四千法蘊集, 三藏如說法我供養。 229 禮敬魔羅壽行舍, 拘尸那羅(今印度拘尸那迦)雙娑羅間。 230 從發願起所作事, 無餘圓滿入涅槃。 231 如是入滅作事畢, 大悲久遠不少滅。 232 此法與律我善說, 我去後為師及身生舍利。 233 不敗跏趺及最上菩提樹, 大牟尼許我去後為師。 234 置我處所舍利菩提供, 為汝等成就善道我允許。 235 故彼正法如實學, 誰說是正覺我禮供養。 236 故遍世界中無餘, 如芥子許勝者舍利我禮供。 237 從此菩提樹傳來, 一切菩提樹我禮供養。 238 世尊所用缽衣等, 一切用具舍利我禮供。 239 任何臥坐經行處, 留下足跡處我禮供。 240 不知佛如是形相, 所造一切像我禮供。 241 如是佛法及無上僧, 以世界一切物我供養。 發願顯明偈 242 於此及前諸生中, 我所作一切功德; 以諸供養及持戒, 愿生生中為所愛。 243 信慚愧與多聞性, 精進念定及智慧, 趣向出離如金剛, 愿我直至菩提成就。 244 斷除貪慾嗔與癡, 見慢疑惑及慳嫉, 遠離垢染不掉舉, 不行放逸愿如是。 245 愿我不為他勝伏, 財物衣服得豐足; 此身財物我所得, 必定用於利益他。 246 如法養育父母親, 恭敬長者多行善; 于親友及怨敵中, 增長自利及利他。 247 親近彌勒世尊已, 供養彼之法身已; 獲得無缺授記已, 未來必定成佛陀。 248 不為世間所染著, 喜行佈施住戒德; 成就出離得勝智, 愿我具足力與勇。
249.
Sīsaṃ samaṃsamaṃ mama hatthapāde,
Saṃchinadamānepi kareyyakhantiṃ;
Sacce ṭhito kālumadhiṭṭhite va,
Mettāyupekkhāya yuto bhaveyyaṃ.
我來為您翻譯這段巴利文: 249 縱使我頭手足等, 一一被斬不生嗔; 安住真實如昔時, 愿具慈悲與舍心。
250.
Mahāpariccāgaṃ katvā pañca,
Sambodhimaggaṃ avirādhayanto;
Chetvā kilese citapañcamāro,
Buddho bhavissāmi anāgatesu.
我來為您翻譯這段巴利文: 250 行五大舍施之後, 不違背菩提正道; 斷除煩惱五魔已, 未來我必定成佛。