B0102040804dānavaggo(施品)
-
Dānavaggo
-
Paṭhamadānasuttaṃ
31.[dī. ni. 3.336] 『『Aṭṭhimāni , bhikkhave, dānāni. Katamāni aṭṭha? Āsajja dānaṃ deti, bhayā dānaṃ deti, 『adāsi me』ti dānaṃ deti, 『dassati me』ti dānaṃ deti, 『sāhu dāna』nti dānaṃ deti, 『ahaṃ pacāmi, ime na pacanti; nārahāmi pacanto apacantānaṃ dānaṃ adātu』nti dānaṃ deti, 『imaṃ me dānaṃ dadato kalyāṇo kittisaddo abbhuggacchatī』ti dānaṃ deti, cittālaṅkāracittaparikkhāratthaṃ dānaṃ deti. Imāni kho, bhikkhave, aṭṭha dānānī』』ti. Paṭhamaṃ.
- Dutiyadānasuttaṃ
32.
[kathā. 480] 『『Saddhā hiriyaṃ kusalañca dānaṃ,
Dhammā ete sappurisānuyātā;
Etañhi maggaṃ diviyaṃ vadanti,
Etena hi gacchati devaloka』』nti. dutiyaṃ;
-
Dānavatthusuttaṃ
-
『『Aṭṭhimāni , bhikkhave, dānavatthūni. Katamāni aṭṭha? Chandā dānaṃ deti, dosā dānaṃ deti, mohā dānaṃ deti, bhayā dānaṃ deti, 『dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetu』nti dānaṃ deti, 『imāhaṃ dānaṃ datvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmī』ti dānaṃ deti, 『imaṃ me dānaṃ dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatī』ti dānaṃ deti, cittālaṅkāracittaparikkhāratthaṃ dānaṃ deti. Imāni kho, bhikkhave, aṭṭha dānavatthūnī』』ti. Tatiyaṃ.
-
Khettasuttaṃ
-
『『Aṭṭhaṅgasamannāgate , bhikkhave, khette bījaṃ vuttaṃ na mahapphalaṃ hoti na mahassādaṃ na phātiseyyaṃ [na phātiseyyanti (sī. syā. ka.), na phātiseyyā (katthaci)]. Kathaṃ aṭṭhaṅgasamannāgate? Idha, bhikkhave, khettaṃ unnāmaninnāmi ca hoti, pāsāṇasakkharikañca hoti, ūsarañca hoti, na ca gambhīrasitaṃ hoti, na āyasampannaṃ hoti, na apāyasampannaṃ hoti, na mātikāsampannaṃ hoti, na mariyādasampannaṃ hoti. Evaṃ aṭṭhaṅgasamannāgate, bhikkhave, khette bījaṃ vuttaṃ na mahapphalaṃ hoti na mahassādaṃ na phātiseyyaṃ.
『『Evamevaṃ kho, bhikkhave, aṭṭhaṅgasamannāgatesu samaṇabrāhmaṇesu dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ na mahājutikaṃ na mahāvipphāraṃ. Kathaṃ aṭṭhaṅgasamannāgatesu? Idha, bhikkhave, samaṇabrāhmaṇā micchādiṭṭhikā honti, micchāsaṅkappā, micchāvācā, micchākammantā, micchāājīvā, micchāvāyāmā, micchāsatino, micchāsamādhino. Evaṃ aṭṭhaṅgasamannāgatesu, bhikkhave, samaṇabrāhmaṇesu dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ na mahājutikaṃ na mahāvipphāraṃ.
『『Aṭṭhaṅgasamannāgate, bhikkhave, khette bījaṃ vuttaṃ mahapphalaṃ hoti mahassādaṃ phātiseyyaṃ. Kathaṃ aṭṭhaṅgasamannāgate? Idha, bhikkhave, khettaṃ anunnāmāninnāmi ca hoti, apāsāṇasakkharikañca hoti, anūsarañca hoti, gambhīrasitaṃ hoti, āyasampannaṃ hoti, apāyasampannaṃ hoti, mātikāsampannaṃ hoti, mariyādasampannaṃ hoti. Evaṃ aṭṭhaṅgasamannāgate, bhikkhave, khette bījaṃ vuttaṃ mahapphalaṃ hoti mahassādaṃ phātiseyyaṃ.
『『Evamevaṃ kho, bhikkhave, aṭṭhaṅgasamannāgatesu samaṇabrāhmaṇesu dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsaṃ mahājutikaṃ mahāvipphāraṃ. Kathaṃ aṭṭhaṅgasamannāgatesu? Idha, bhikkhave, samaṇabrāhmaṇā sammādiṭṭhikā honti, sammāsaṅkappā, sammāvācā, sammākammantā, sammāājīvā, sammāvāyāmā, sammāsatino, sammāsamādhino. Evaṃ aṭṭhaṅgasamannāgatesu, bhikkhave, samaṇabrāhmaṇesu dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsaṃ mahājutikaṃ mahāvipphāra』』nti.
『『Yathāpi khette sampanne, pavuttā bījasampadā;
Deve sampādayantamhi [sañjāyantamhi (ka.)], hoti dhaññassa sampadā.
『『Anītisampadā hoti, virūḷhī bhavati sampadā;
Vepullasampadā hoti, phalaṃ ve hoti sampadā.
『『Evaṃ sampannasīlesu, dinnā bhojanasampadā;
Sampadānaṃ upaneti, sampannaṃ hissa taṃ kataṃ.
『『Tasmā sampadamākaṅkhī, sampannatthūdha puggalo;
Sampannapaññe sevetha, evaṃ ijjhanti sampadā.
『『Vijjācaraṇasampanne, laddhā cittassa sampadaṃ;
Karoti kammasampadaṃ, labhati catthasampadaṃ.
『『Lokaṃ ñatvā yathābhūtaṃ, pappuyya diṭṭhisampadaṃ;
Maggasampadamāgamma, yāti sampannamānaso.
『『Odhunitvā malaṃ sabbaṃ, patvā nibbānasampadaṃ;
Muccati sabbadukkhehi, sā hoti sabbasampadā』』ti. catutthaṃ;
- Dānūpapattisuttaṃ
35.[dī. ni.
- 佈施品
- 第一佈施經
- "諸比丘,有八種佈施。是哪八種呢?遇到時就佈施,因恐懼而佈施,因'他曾施予我'而佈施,因'他將施予我'而佈施,因'佈施是善'而佈施,因'我煮食,他們不煮;我不應作為煮食者不給不煮食者佈施'而佈施,因'我佈施此物將獲得美好名聲'而佈施,為莊嚴心、資具心而佈施。諸比丘,這就是八種佈施。"第一
- 第二佈施經 32. "信心、慚愧與善施, 此等法隨善人行; 此道稱為通天路, 由此可達天界去。"第二
- 佈施事經
- "諸比丘,有八種佈施事。是哪八種呢?因愛慾而佈施,因嗔恨而佈施,因愚癡而佈施,因恐懼而佈施,因'祖先曾經佈施,我不應廢棄古老家族傳統'而佈施,因'我佈施此物,身壞命終后將生善趣天界'而佈施,因'我佈施此物時心生歡喜,生起滿足與喜悅'而佈施,為莊嚴心、資具心而佈施。諸比丘,這就是八種佈施事。"第三 【因篇幅限制,分批迴復。這是第一部分的翻譯。】
3.337] 『『Aṭṭhimā, bhikkhave, dānūpapattiyo. Katamā aṭṭha? Idha, bhikkhave, ekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsīsati [paccāsiṃsati (sī. syā. kaṃ. pī.)]. So passati khattiyamahāsāle vā brāhmaṇamahāsāle vā gahapatimahāsāle vā pañcahi kāmaguṇehi samappite samaṅgībhūte paricārayamāne. Tassa evaṃ hoti – 『aho vatāhaṃ kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā sahabyataṃ upapajjeyya』nti! So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ [hīnedhimuttaṃ (syā. pī.) vimuttanti adhimuttaṃ, vimuttanti vā vissaṭṭhaṃ (ṭīkāsaṃvaṇṇanā)], uttari abhāvitaṃ, tatrūpapattiyā saṃvattati. Kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā sahabyataṃ upapajjati. Tañca kho sīlavato vadāmi, no dussīlassa. Ijjhati, bhikkhave, sīlavato cetopaṇidhi visuddhattā.
『『Idha pana, bhikkhave, ekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsīsati. Tassa sutaṃ hoti – 『cātumahārājikā [cātummahārājikā (sī. syā. kaṃ. pī.)] devā dīghāyukā vaṇṇavanto sukhabahulā』ti. Tassa evaṃ hoti – 『aho vatāhaṃ kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya』nti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ, uttari abhāvitaṃ, tatrūpapattiyā saṃvattati. Kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjati. Tañca kho sīlavato vadāmi, no dussīlassa. Ijjhati, bhikkhave, sīlavato cetopaṇidhi visuddhattā.
『『Idha pana, bhikkhave, ekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsīsati. Tassa sutaṃ hoti – tāvatiṃsā devā…pe… yāmā devā… tusitā devā… nimmānaratī devā… paranimmitavasavattī devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti – 『aho vatāhaṃ kāyassa bhedā paraṃ maraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyya』nti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti , taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ, uttari abhāvitaṃ, tatrūpapattiyā saṃvattati. Kāyassa bhedā paraṃ maraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjati. Tañca kho sīlavato vadāmi, no dussīlassa. Ijjhati, bhikkhave, sīlavato cetopaṇidhi visuddhattā.
『『Idha pana, bhikkhave, ekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. So yaṃ deti taṃ paccāsīsati. Tassa sutaṃ hoti – 『brahmakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā』ti. Tassa evaṃ hoti – 『aho vatāhaṃ kāyassa bhedā paraṃ maraṇā brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyya』nti. So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ, uttari abhāvitaṃ, tatrūpapattiyā saṃvattati. Kāyassa bhedā paraṃ maraṇā brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjati. Tañca kho sīlavato vadāmi, no dussīlassa; vītarāgassa, no sarāgassa. Ijjhati, bhikkhave, sīlavato cetopaṇidhi vītarāgattā. Imā kho, bhikkhave, aṭṭha dānūpapattiyo』』ti. Pañcamaṃ.
-
Puññakiriyavatthusuttaṃ
-
施生經 "諸比丘,有八種佈施生處。是哪八種呢? 在此,諸比丘,有人向沙門或婆羅門佈施飲食、衣服、車乘、花鬘、香料、塗油、臥具、住所和燈明。他佈施時懷有期待。他看見剎帝利大富豪、婆羅門大富豪或居士大富豪享受著五種欲樂。他想:'啊!愿我身壞命終后,往生到剎帝利大富豪、婆羅門大富豪或居士大富豪的群體中!'他專注於此心,確立此心,修習此心。他的心執著于低劣,未修習更高,導致往生彼處。身壞命終后,他往生到剎帝利大富豪、婆羅門大富豪或居士大富豪的群體中。我說這是對持戒者而言,不是對破戒者而言。諸比丘,持戒者的心願因清凈而得成就。 複次,諸比丘,有人向沙門或婆羅門佈施飲食、衣服、車乘、花鬘、香料、塗油、臥具、住所和燈明。他佈施時懷有期待。他聽說:'四大王天神長壽、容貌殊勝、快樂眾多。'他想:'啊!愿我身壞命終后,往生到四大王天神的群體中!'他專注於此心,確立此心,修習此心。他的心執著于低劣,未修習更高,導致往生彼處。身壞命終后,他往生到四大王天神的群體中。我說這是對持戒者而言,不是對破戒者而言。諸比丘,持戒者的心願因清凈而得成就。 複次,諸比丘,有人...(中略)...他聽說:'三十三天、夜摩天、兜率天、化樂天、他化自在天長壽、容貌殊勝、快樂眾多。'他想:'啊!愿我身壞命終后,往生到他化自在天的群體中!'...(中略)...身壞命終后,他往生到他化自在天的群體中。我說這是對持戒者而言,不是對破戒者而言。諸比丘,持戒者的心願因清凈而得成就。 複次,諸比丘,有人向沙門或婆羅門佈施飲食、衣服、車乘、花鬘、香料、塗油、臥具、住所和燈明。他佈施時懷有期待。他聽說:'梵眾天長壽、容貌殊勝、快樂眾多。'他想:'啊!愿我身壞命終后,往生到梵眾天的群體中!'他專注於此心,確立此心,修習此心。他的心執著于低劣,未修習更高,導致往生彼處。身壞命終后,他往生到梵眾天的群體中。我說這是對持戒者而言,不是對破戒者而言;是對離貪者而言,不是對有貪者而言。諸比丘,持戒者的心願因離貪而得成就。諸比丘,這就是八種佈施生處。"第五
-
福業事經
-
『『Tīṇimāni, bhikkhave, puññakiriyavatthūni. Katamāni tīṇi? Dānamayaṃ puññakiriyavatthu [puññakiriyavatthuṃ (sī. pī.) evamuparipi], sīlamayaṃ puññakiriyavatthu, bhāvanāmayaṃ puññakiriyavatthu. Idha, bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu parittaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu parittaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ [puññakiriyavatthu (syā.)] nābhisambhoti. So kāyassa bhedā paraṃ maraṇā manussadobhagyaṃ upapajjati.
『『Idha pana, bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu mattaso kataṃ hoti, sīlamayaṃ puññakiriyavatthu mattaso kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ nābhisambhoti. So kāyassa bhedā paraṃ maraṇā manussasobhagyaṃ upapajjati.
『『Idha pana, bhikkhave , ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ nābhisambhoti. So kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjati. Tatra, bhikkhave, cattāro mahārājāno dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, cātumahārājike deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.
『『Idha pana, bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ nābhisambhoti. So kāyassa bhedā paraṃ maraṇā tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjati. Tatra, bhikkhave, sakko devānamindo dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā tāvatiṃse deve dasahi ṭhānehi adhigaṇhāti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.
『『Idha pana, bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ nābhisambhoti. So kāyassa bhedā paraṃ maraṇā yāmānaṃ devānaṃ sahabyataṃ upapajjati. Tatra, bhikkhave, suyāmo devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā , sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, yāme deve dasahi ṭhānehi adhigaṇhāti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.
『『Idha pana, bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ nābhisambhoti. So kāyassa bhedā paraṃ maraṇā tusitānaṃ devānaṃ sahabyataṃ upapajjati. Tatra , bhikkhave, santusito devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, tusite deve dasahi ṭhānehi adhigaṇhāti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.
『『Idha pana, bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ nābhisambhoti. So kāyassa bhedā paraṃ maraṇā nimmānaratīnaṃ devānaṃ sahabyataṃ upapajjati. Tatra, bhikkhave, sunimmito devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, nimmānaratīdeve dasahi ṭhānehi adhigaṇhāti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.
- "諸比丘,有三種福業事。是哪三種呢?佈施所成福業事、持戒所成福業事、修習所成福業事。 在此,諸比丘,有人做少量佈施所成福業事,做少量持戒所成福業事,未成就修習所成福業事。他身壞命終后,往生為不幸的人。 複次,諸比丘,有人做適量佈施所成福業事,做適量持戒所成福業事,未成就修習所成福業事。他身壞命終后,往生為幸運的人。 複次,諸比丘,有人做大量佈施所成福業事,做大量持戒所成福業事,未成就修習所成福業事。他身壞命終后,往生到四大王天神的群體中。諸比丘,在那裡,四大天王因做更多佈施所成福業事,做更多持戒所成福業事,在十個方面超越四大王天的諸天神:天壽、天色、天樂、天譽、天威力、天色境、天聲境、天香境、天味境、天觸境。 複次,諸比丘,有人做大量佈施所成福業事,做大量持戒所成福業事,未成就修習所成福業事。他身壞命終后,往生到三十三天的群體中。諸比丘,在那裡,天帝釋因做更多佈施所成福業事,做更多持戒所成福業事,在十個方面超越三十三天的諸天神:天壽...乃至...天觸境。 複次,諸比丘,有人做大量佈施所成福業事,做大量持戒所成福業事,未成就修習所成福業事。他身壞命終后,往生到夜摩天的群體中。諸比丘,在那裡,須夜摩天子因做更多佈施所成福業事,做更多持戒所成福業事,在十個方面超越夜摩天的諸天神:天壽...乃至...天觸境。 複次,諸比丘,有人做大量佈施所成福業事,做大量持戒所成福業事,未成就修習所成福業事。他身壞命終后,往生到兜率天的群體中。諸比丘,在那裡,知足天子因做更多佈施所成福業事,做更多持戒所成福業事,在十個方面超越兜率天的諸天神:天壽...乃至...天觸境。 複次,諸比丘,有人做大量佈施所成福業事,做大量持戒所成福業事,未成就修習所成福業事。他身壞命終后,往生到化樂天的群體中。諸比丘,在那裡,善化天子因做更多佈施所成福業事,做更多持戒所成福業事,在十個方面超越化樂天的諸天神:天壽...乃至...天觸境。
『『Idha pana, bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthuṃ nābhisambhoti. So kāyassa bhedā paraṃ maraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjati. Tatra, bhikkhave, vasavattī devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, paranimmitavasavattīdeve dasahi ṭhānehi adhigaṇhāti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi. Imāni kho, bhikkhave, tīṇi puññakiriyavatthūnī』』ti. Chaṭṭhaṃ.
-
Sappurisadānasuttaṃ
-
『『Aṭṭhimāni, bhikkhave, sappurisadānāni. Katamāni aṭṭha? Suciṃ deti, paṇītaṃ deti, kālena deti, kappiyaṃ deti, viceyya deti, abhiṇhaṃ deti, dadaṃ cittaṃ pasādeti, datvā attamano hoti. Imāni kho, bhikkhave, aṭṭha sappurisadānānī』』ti.
『『Suciṃ paṇītaṃ kālena, kappiyaṃ pānabhojanaṃ;
Abhiṇhaṃ dadāti dānaṃ, sukhettesu [sukhette (sī. pī.)] brahmacārisu.
『『Neva [na ca (sī. pī.)] vippaṭisārissa, cajitvā āmisaṃ bahuṃ;
Evaṃ dinnāni dānāni, vaṇṇayanti vipassino.
『『Evaṃ yajitvā medhāvī, saddho muttena cetasā;
Abyābajjhaṃ [abyāpajjhaṃ (ka.) a. ni. 4.40; 6.37] sukhaṃ lokaṃ, paṇḍito upapajjatī』』ti. sattamaṃ;
-
Sappurisasuttaṃ
-
『『Sappuriso , bhikkhave, kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti – mātāpitūnaṃ atthāya hitāya sukhāya hoti, puttadārassa atthāya hitāya sukhāya hoti , dāsakammakaraporisassa atthāya hitāya sukhāya hoti, mittāmaccānaṃ atthāya hitāya sukhāya hoti, pubbapetānaṃ atthāya hitāya sukhāya hoti, rañño atthāya hitāya sukhāya hoti, devatānaṃ atthāya hitāya sukhāya hoti, samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hoti.
『『Seyyathāpi, bhikkhave, mahāmegho sabbasassāni sampādento bahuno janassa atthāya hitāya sukhāya [hitāya…pe… (syā. ka.)] hoti; evamevaṃ kho, bhikkhave, sappuriso kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti – mātāpitūnaṃ atthāya hitāya sukhāya hoti, puttadārassa atthāya hitāya sukhāya hoti, dāsakammakaraporisassa atthāya hitāya sukhāya hoti, mittāmaccānaṃ atthāya hitāya sukhāya hoti, pubbapetānaṃ atthāya hitāya sukhāya hoti, rañño atthāya hitāya sukhāya hoti, devatānaṃ atthāya hitāya sukhāya hoti, samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hotī』』ti.
『『Bahūnaṃ [bahunnaṃ (sī. pī.)] vata atthāya, sappañño gharamāvasaṃ;
Mātaraṃ pitaraṃ pubbe, rattindivamatandito.
『『Pūjeti sahadhammena, pubbekatamanussaraṃ;
Anāgāre pabbajite, apace brahmacārayo [brahmacārino (syā.)].
『『Niviṭṭhasaddho pūjeti, ñatvā dhamme ca pesalo [pesale (ka.)];
Rañño hito devahito, ñātīnaṃ sakhinaṃ hito.
『『Sabbesaṃ [sabbesu (ka.)] so [sa (syā. pī. ka.)] hito hoti, saddhamme suppatiṭṭhito;
Vineyya maccheramalaṃ, sa lokaṃ bhajate siva』』nti. aṭṭhamaṃ;
- Abhisandasuttaṃ
複次,諸比丘,有人做大量佈施所成福業事,做大量持戒所成福業事,未成就修習所成福業事。他身壞命終后,往生到他化自在天的群體中。諸比丘,在那裡,自在天子因做更多佈施所成福業事,做更多持戒所成福業事,在十個方面超越他化自在天的諸天神:天壽、天色、天樂、天譽、天威力、天色境、天聲境、天香境、天味境、天觸境。諸比丘,這就是三種福業事。"第六 7. 善人佈施經 37. "諸比丘,有八種善人佈施。是哪八種呢?佈施清凈物,佈施殊勝物,適時佈施,佈施適宜物,擇善而施,經常佈施,佈施時心生歡喜,佈施後心生滿足。諸比丘,這就是八種善人佈施。" "清凈殊勝適時施, 如法飲食常佈施, 施予清凈修梵行, 舍離眾多物無悔。 智者讚歎如是施, 信心解脫而佈施, 智人生於無惱界, 安樂之處為歸宿。"第七 8. 善人經 38. "諸比丘,善人生於家中,為眾多人謀求利益安樂——為父母謀求利益安樂,為妻子謀求利益安樂,為奴僕傭人謀求利益安樂,為親友謀求利益安樂,為祖先謀求利益安樂,為國王謀求利益安樂,為諸天神謀求利益安樂,為沙門婆羅門謀求利益安樂。 諸比丘,如大雨雲令一切穀物成熟,為眾多人謀求利益安樂;同樣地,諸比丘,善人生於家中,為眾多人謀求利益安樂——為父母謀求利益安樂,為妻子謀求利益安樂,為奴僕傭人謀求利益安樂,為親友謀求利益安樂,為祖先謀求利益安樂,為國王謀求利益安樂,為諸天神謀求利益安樂,為沙門婆羅門謀求利益安樂。" "智者居家利眾生, 日夜精進無懈怠, 先敬父母知恩德, 尊重修行梵行人。 信心堅固敬善法, 利益國王及諸天, 親友眷屬皆蒙益, 正法建立除吝垢, 如是善人生善處。"第八 9. 流注經
- 『『Aṭṭhime , bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā, iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Katame aṭṭha? Idha, bhikkhave, ariyasāvako buddhaṃ saraṇaṃ gato hoti. Ayaṃ, bhikkhave, paṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko, iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
『『Puna caparaṃ, bhikkhave, ariyasāvako dhammaṃ saraṇaṃ gato hoti. Ayaṃ, bhikkhave, dutiyo puññābhisando…pe… saṃvattati.
『『Puna caparaṃ, bhikkhave, ariyasāvako saṅghaṃ saraṇaṃ gato hoti. Ayaṃ, bhikkhave, tatiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko, iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
[kathā. 480] 『『Pañcimāni , bhikkhave, dānāni mahādānāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni, na saṃkiyanti na saṃkiyissanti, appaṭikuṭṭhāni [appatikuṭṭhāni (sī.)] samaṇehi brāhmaṇehi viññūhi. Katamāni pañca? Idha, bhikkhave, ariyasāvako pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti. Pāṇātipātā paṭivirato, bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti, averaṃ deti, abyābajjhaṃ [abyāpajjhaṃ (ka.) evamuparipi] deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyābajjhaṃ datvā aparimāṇassa abhayassa averassa abyābajjhassa bhāgī hoti. Idaṃ, bhikkhave, paṭhamaṃ dānaṃ mahādānaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ, na saṃkiyati na saṃkiyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Ayaṃ, bhikkhave, catuttho puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko, iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
『『Puna caparaṃ, bhikkhave, ariyasāvako adinnādānaṃ pahāya adinnādānā paṭivirato hoti…pe… kāmesumicchācāraṃ pahāya kāmesumicchācārā paṭivirato hoti…pe… musāvādaṃ pahāya musāvādā paṭivirato hoti…pe… surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Surāmerayamajjapamādaṭṭhānā paṭivirato, bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti averaṃ deti abyābajjhaṃ deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyābajjhaṃ datvā, aparimāṇassa abhayassa averassa abyābajjhassa bhāgī hoti. Idaṃ, bhikkhave, pañcamaṃ dānaṃ mahādānaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ, na saṃkiyati na saṃkiyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Ayaṃ kho, bhikkhave, aṭṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko, iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati. Ime kho, bhikkhave, aṭṭha puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā, iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattantī』』ti. Navamaṃ.
- Duccaritavipākasuttaṃ
我來為您翻譯這段巴利語經文: 39. "諸比丘,有八種福德之流、善業之流,是快樂之食,導向天界,帶來安樂果報,引向天道,能帶來可愛、可意、可樂、有益、安樂之事。何為八種?諸比丘,在此,聖弟子皈依佛陀。諸比丘,這是第一種福德之流、善業之流,是快樂之食,導向天界,帶來安樂果報,引向天道,能帶來可愛、可意、可樂、有益、安樂之事。 複次,諸比丘,聖弟子皈依法。諸比丘,這是第二種福德之流……乃至……能帶來安樂之事。 複次,諸比丘,聖弟子皈依僧。諸比丘,這是第三種福德之流、善業之流,是快樂之食,導向天界,帶來安樂果報,引向天道,能帶來可愛、可意、可樂、有益、安樂之事。 [經號480] "諸比丘,有五種佈施是大布施,為最上、久遠、世代相傳、古老,未曾混雜、前所未雜,現在不被混雜、將來不被混雜,為沙門、婆羅門及智者所不訶責。何為五種?諸比丘,在此,聖弟子舍離殺生,遠離殺生。諸比丘,遠離殺生的聖弟子,給予無量眾生無畏、無怨、無害。給予無量眾生無畏、無怨、無害已,他得分享無量的無畏、無怨、無害。諸比丘,這是第一種佈施,是大布施,為最上、久遠、世代相傳、古老,未曾混雜、前所未雜,現在不被混雜、將來不被混雜,為沙門、婆羅門及智者所不訶責。諸比丘,這是第四種福德之流、善業之流,是快樂之食,導向天界,帶來安樂果報,引向天道,能帶來可愛、可意、可樂、有益、安樂之事。 複次,諸比丘,聖弟子舍離不與取,遠離不與取……乃至……舍離欲邪行,遠離欲邪行……乃至……舍離妄語,遠離妄語……乃至……舍離飲酒、榨酒、醉酒放逸處,遠離飲酒、榨酒、醉酒放逸處。諸比丘,遠離飲酒、榨酒、醉酒放逸處的聖弟子,給予無量眾生無畏、無怨、無害。給予無量眾生無畏、無怨、無害已,他得分享無量的無畏、無怨、無害。諸比丘,這是第五種佈施,是大布施,為最上、久遠、世代相傳、古老,未曾混雜、前所未雜,現在不被混雜、將來不被混雜,為沙門、婆羅門及智者所不訶責。諸比丘,這是第八種福德之流、善業之流,是快樂之食,導向天界,帶來安樂果報,引向天道,能帶來可愛、可意、可樂、有益、安樂之事。諸比丘,這就是八種福德之流、善業之流,是快樂之食,導向天界,帶來安樂果報,引向天道,能帶來可愛、可意、可樂、有益、安樂之事。"第九經。 10. 惡行果報經
- 『『Pāṇātipāto, bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko. Yo sabbalahuso [sabbalahusoti sabbalahuko (syā. aṭṭha.)] pāṇātipātassa vipāko, manussabhūtassa appāyukasaṃvattaniko hoti.
『『Adinnādānaṃ, bhikkhave, āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ. Yo sabbalahuso adinnādānassa vipāko, manussabhūtassa bhogabyasanasaṃvattaniko hoti.
『『Kāmesumicchācāro, bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko. Yo sabbalahuso kāmesumicchācārassa vipāko, manussabhūtassa sapattaverasaṃvattaniko hoti.
『『Musāvādo , bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko. Yo sabbalahuso musāvādassa vipāko, manussabhūtassa abhūtabbhakkhānasaṃvattaniko hoti.
『『Pisuṇā , bhikkhave, vācā āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikā. Yo sabbalahuso pisuṇāya vācāya vipāko, manussabhūtassa mittehi bhedanasaṃvattaniko hoti.
『『Pharusā , bhikkhave, vācā āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikā. Yo sabbalahuso pharusāya vācāya vipāko, manussabhūtassa amanāpasaddasaṃvattaniko hoti.
『『Samphappalāpo, bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko. Yo sabbalahuso samphappalāpassa vipāko, manussabhūtassa anādeyyavācāsaṃvattaniko hoti.
『『Surāmerayapānaṃ, bhikkhave , āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ. Yo sabbalahuso surāmerayapānassa vipāko, manussabhūtassa ummattakasaṃvattaniko hotī』』ti. Dasamaṃ.
Dānavaggo catuttho.
- "諸比丘,殺生若常行、修習、多作,能導向地獄、畜生道、餓鬼界。殺生最輕微的果報,是使人短命。 諸比丘,不與取若常行、修習、多作,能導向地獄、畜生道、餓鬼界。不與取最輕微的果報,是使人財物損失。 諸比丘,欲邪行若常行、修習、多作,能導向地獄、畜生道、餓鬼界。欲邪行最輕微的果報,是使人遭遇怨敵。 諸比丘,妄語若常行、修習、多作,能導向地獄、畜生道、餓鬼界。妄語最輕微的果報,是使人遭受誹謗。 諸比丘,離間語若常行、修習、多作,能導向地獄、畜生道、餓鬼界。離間語最輕微的果報,是使人與朋友分離。 諸比丘,粗惡語若常行、修習、多作,能導向地獄、畜生道、餓鬼界。粗惡語最輕微的果報,是使人聽聞不悅之聲。 諸比丘,綺語若常行、修習、多作,能導向地獄、畜生道、餓鬼界。綺語最輕微的果報,是使人言語不被採信。 諸比丘,飲酒若常行、修習、多作,能導向地獄、畜生道、餓鬼界。飲酒最輕微的果報,是使人精神錯亂。"第十經。 佈施品第四終。
Tassuddānaṃ –
Dve dānāni vatthuñca, khettaṃ dānūpapattiyo;
Kiriyaṃ dve sappurisā, abhisando vipāko cāti.
其攝頌如下: 兩種佈施與事物,福田及施生天處; 善行與二善士品,福流並及果報經。 (此頌總結前述佈施品中的經文內容)