B0102040420(5)mahāvaggo(大品)
(20) 5. Mahāvaggo
- Sotānugatasuttaṃ
以下是您要求的直譯: (20) 5. 大品 1. 耳隨經
- 『『Sotānugatānaṃ , bhikkhave, dhammānaṃ, vacasā paricitānaṃ, manasānupekkhitānaṃ, diṭṭhiyā suppaṭividdhānaṃ cattāro ānisaṃsā pāṭikaṅkhā. Katame cattāro? Idha, bhikkhave, bhikkhu dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Tassa te dhammā sotānugatā honti, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So muṭṭhassati [muṭṭhassatī (sī.)] kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati. Tassa tattha sukhino dhammapadā plavanti [pilapanti (sī. syā. kaṃ. pī.)]. Dandho, bhikkhave, satuppādo; atha so satto khippaṃyeva visesagāmī hoti. Sotānugatānaṃ, bhikkhave, dhammānaṃ, vacasā paricitānaṃ, manasānupekkhitānaṃ, diṭṭhiyā suppaṭividdhānaṃ ayaṃ paṭhamo ānisaṃso pāṭikaṅkho.
『『Puna caparaṃ, bhikkhave, bhikkhu dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Tassa te dhammā sotānugatā honti, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadā plavanti; api ca kho bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti. Tassa evaṃ hoti – 『ayaṃ vā so dhammavinayo, yatthāhaṃ pubbe brahmacariyaṃ acari』nti. Dandho, bhikkhave, satuppādo; atha so satto khippameva visesagāmī hoti. Seyyathāpi, bhikkhave, puriso kusalo bherisaddassa. So addhānamaggappaṭipanno bherisaddaṃ suṇeyya. Tassa na heva kho assa kaṅkhā vā vimati vā – 『bherisaddo nu kho, na nu kho bherisaddo』ti! Atha kho bherisaddotveva niṭṭhaṃ gaccheyya. Evamevaṃ kho, bhikkhave, bhikkhu dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Tassa te dhammā sotānugatā honti, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadā plavanti; api ca kho bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti. Tassa evaṃ hoti – 『ayaṃ vā so dhammavinayo, yatthāhaṃ pubbe brahmacariyaṃ acari』nti. Dandho, bhikkhave, satuppādo; atha so satto khippaṃyeva visesagāmī hoti. Sotānugatānaṃ, bhikkhave, dhammānaṃ , vacasā paricitānaṃ, manasānupekkhitānaṃ, diṭṭhiyā suppaṭividdhānaṃ ayaṃ dutiyo ānisaṃso pāṭikaṅkho.
- "諸比丘,對於耳聞的法,口中熟習的,意念思維的,見解透徹的,可期待四種利益。哪四種?在此,諸比丘,比丘學習法——經、應頌、記說、偈頌、自說、如是語、本生、未曾有法、方廣。對他來說,這些法成為耳聞的,口中熟習的,意念思維的,見解透徹的。他失念而死,投生到某個天眾中。在那裡,他快樂,法句浮現。諸比丘,雖然念起緩慢,但那個眾生很快就達到殊勝。諸比丘,這是對於耳聞的法,口中熟習的,意念思維的,見解透徹的第一種可期待的利益。 "再者,諸比丘,比丘學習法——經、應頌、記說、偈頌、自說、如是語、本生、未曾有法、方廣。對他來說,這些法成為耳聞的,口中熟習的,意念思維的,見解透徹的。他失念而死,投生到某個天眾中。在那裡,雖然他快樂,法句不浮現;但是有神通、心自在的比丘在天眾中說法。他這樣想:'這就是我以前修梵行的法與律。'諸比丘,雖然念起緩慢,但那個眾生很快就達到殊勝。諸比丘,就像一個善於辨別鼓聲的人。他走在長途旅行的路上,聽到鼓聲。他不會懷疑或猶豫:'這是鼓聲嗎?還是不是鼓聲?'而是會確定那就是鼓聲。同樣地,諸比丘,比丘學習法——經、應頌、記說、偈頌、自說、如是語、本生、未曾有法、方廣。對他來說,這些法成為耳聞的,口中熟習的,意念思維的,見解透徹的。他失念而死,投生到某個天眾中。在那裡,雖然他快樂,法句不浮現;但是有神通、心自在的比丘在天眾中說法。他這樣想:'這就是我以前修梵行的法與律。'諸比丘,雖然念起緩慢,但那個眾生很快就達到殊勝。諸比丘,這是對於耳聞的法,口中熟習的,意念思維的,見解透徹的第二種可期待的利益。
『『Puna caparaṃ, bhikkhave, bhikkhu dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Tassa te dhammā sotānugatā honti, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadā plavanti, napi bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti; api ca kho devaputto devaparisāyaṃ dhammaṃ deseti. Tassa evaṃ hoti – 『ayaṃ vā so dhammavinayo, yatthāhaṃ pubbe brahmacariyaṃ acari』nti. Dandho, bhikkhave, satuppādo; atha so satto khippaṃyeva visesagāmī hoti. Seyyathāpi, bhikkhave, puriso kusalo saṅkhasaddassa. So addhānamaggappaṭipanno saṅkhasaddaṃ suṇeyya. Tassa na heva kho assa kaṅkhā vā vimati vā – 『saṅkhasaddo nu kho, na nu kho saṅkhasaddo』ti! Atha kho saṅkhasaddotveva niṭṭhaṃ gaccheyya. Evamevaṃ kho, bhikkhave, bhikkhu dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Tassa te dhammā sotānugatā honti, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadā plavanti, napi bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti; api ca kho devaputto devaparisāyaṃ dhammaṃ deseti. Tassa evaṃ hoti – 『ayaṃ vā so dhammavinayo, yatthāhaṃ pubbe brahmacariyaṃ acari』nti. Dandho, bhikkhave, satuppādo; atha so satto khippaṃyeva visesagāmī hoti. Sotānugatānaṃ, bhikkhave, dhammānaṃ, vacasā paricitānaṃ, manasānupekkhitānaṃ, diṭṭhiyā suppaṭividdhānaṃ ayaṃ tatiyo ānisaṃso pāṭikaṅkho.
『『Puna caparaṃ, bhikkhave, bhikkhu dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Tassa te dhammā sotānugatā honti, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadā plavanti, napi bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti, napi devaputto devaparisāyaṃ dhammaṃ deseti; api ca kho opapātiko opapātikaṃ sāreti – 『sarasi tvaṃ, mārisa, sarasi tvaṃ , mārisa, yattha mayaṃ pubbe brahmacariyaṃ acarimhā』ti. So evamāha – 『sarāmi, mārisa, sarāmi, mārisā』ti. Dandho, bhikkhave, satuppādo; atha so satto khippaṃyeva visesagāmī hoti. Seyyathāpi, bhikkhave, dve sahāyakā sahapaṃsukīḷikā [sahapaṃsukīḷakā (syā. kaṃ.)]. Te kadāci karahaci aññamaññaṃ samāgaccheyyuṃ. Añño pana [samāgaccheyyuṃ, tamenaṃ (sī. syā. kaṃ. pī.)] sahāyako sahāyakaṃ evaṃ vadeyya – 『idampi, samma, sarasi, idampi, samma, sarasī』ti. So evaṃ vadeyya – 『sarāmi , samma, sarāmi, sammā』ti. Evamevaṃ kho, bhikkhave, bhikkhu dhammaṃ pariyāpuṇāti – suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. Tassa te dhammā sotānugatā honti, vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So muṭṭhassati kālaṃ kurumāno aññataraṃ devanikāyaṃ upapajjati. Tassa tattha na heva kho sukhino dhammapadā plavanti, napi bhikkhu iddhimā cetovasippatto devaparisāyaṃ dhammaṃ deseti, napi devaputto devaparisāyaṃ dhammaṃ deseti; api ca kho opapātiko opapātikaṃ sāreti – 『sarasi tvaṃ, mārisa, sarasi tvaṃ, mārisa, yattha mayaṃ pubbe brahmacariyaṃ acarimhā』ti. So evamāha – 『sarāmi, mārisa, sarāmi, mārisā』ti. Dandho, bhikkhave, satuppādo; atha kho so satto khippaṃyeva visesagāmī hoti. Sotānugatānaṃ, bhikkhave, dhammānaṃ, vacasā paricitānaṃ, manasānupekkhitānaṃ, diṭṭhiyā suppaṭividdhānaṃ ayaṃ catuttho ānisaṃso pāṭikaṅkho. Sotānugatānaṃ, bhikkhave, dhammānaṃ, vacasā paricitānaṃ, manasānupekkhitānaṃ diṭṭhiyā suppaṭividdhānaṃ ime cattāro ānisaṃsā pāṭikaṅkhā』』ti. Paṭhamaṃ.
- Ṭhānasuttaṃ
"再者,諸比丘,比丘學習法——經、應頌、記說、偈頌、自說、如是語、本生、未曾有法、方廣。對他來說,這些法成為耳聞的,口中熟習的,意念思維的,見解透徹的。他失念而死,投生到某個天眾中。在那裡,雖然他快樂,法句不浮現,也沒有有神通、心自在的比丘在天眾中說法;但是有天子在天眾中說法。他這樣想:'這就是我以前修梵行的法與律。'諸比丘,雖然念起緩慢,但那個眾生很快就達到殊勝。諸比丘,就像一個善於辨別螺聲的人。他走在長途旅行的路上,聽到螺聲。他不會懷疑或猶豫:'這是螺聲嗎?還是不是螺聲?'而是會確定那就是螺聲。同樣地,諸比丘,比丘學習法——經、應頌、記說、偈頌、自說、如是語、本生、未曾有法、方廣。對他來說,這些法成為耳聞的,口中熟習的,意念思維的,見解透徹的。他失念而死,投生到某個天眾中。在那裡,雖然他快樂,法句不浮現,也沒有有神通、心自在的比丘在天眾中說法;但是有天子在天眾中說法。他這樣想:'這就是我以前修梵行的法與律。'諸比丘,雖然念起緩慢,但那個眾生很快就達到殊勝。諸比丘,這是對於耳聞的法,口中熟習的,意念思維的,見解透徹的第三種可期待的利益。 "再者,諸比丘,比丘學習法——經、應頌、記說、偈頌、自說、如是語、本生、未曾有法、方廣。對他來說,這些法成為耳聞的,口中熟習的,意念思維的,見解透徹的。他失念而死,投生到某個天眾中。在那裡,雖然他快樂,法句不浮現,也沒有有神通、心自在的比丘在天眾中說法,也沒有天子在天眾中說法;但是有化生者提醒另一個化生者:'尊者,你記得嗎?你記得嗎?我們以前在哪裡修梵行?'他回答說:'尊者,我記得,我記得。'諸比丘,雖然念起緩慢,但那個眾生很快就達到殊勝。諸比丘,就像兩個童年玩伴,偶爾相遇。一個玩伴對另一個玩伴說:'朋友,你記得這個嗎?你記得那個嗎?'他回答說:'朋友,我記得,我記得。'同樣地,諸比丘,比丘學習法——經、應頌、記說、偈頌、自說、如是語、本生、未曾有法、方廣。對他來說,這些法成為耳聞的,口中熟習的,意念思維的,見解透徹的。他失念而死,投生到某個天眾中。在那裡,雖然他快樂,法句不浮現,也沒有有神通、心自在的比丘在天眾中說法,也沒有天子在天眾中說法;但是有化生者提醒另一個化生者:'尊者,你記得嗎?你記得嗎?我們以前在哪裡修梵行?'他回答說:'尊者,我記得,我記得。'諸比丘,雖然念起緩慢,但那個眾生很快就達到殊勝。諸比丘,這是對於耳聞的法,口中熟習的,意念思維的,見解透徹的第四種可期待的利益。諸比丘,這就是對於耳聞的法,口中熟習的,意念思維的,見解透徹的四種可期待的利益。"第一。 2. 處經
- 『『Cattārimāni, bhikkhave, ṭhānāni catūhi ṭhānehi veditabbāni. Katamāni cattāri? Saṃvāsena, bhikkhave, sīlaṃ veditabbaṃ, tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Saṃvohārena, bhikkhave, soceyyaṃ veditabbaṃ, tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Āpadāsu, bhikkhave, thāmo veditabbo, so ca kho dīghena addhunā , na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññena. Sākacchāya, bhikkhave, paññā veditabbā, sā ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññenāti.
[saṃ. ni.
- "諸比丘,這四種處應當通過四種方式來了知。哪四種? 諸比丘,戒應當通過共住來了知,而且是長時間的,不是短暫的;通過用心觀察的人,不是不用心觀察的人;通過有智慧的人,不是愚鈍的人。 諸比丘,清凈應當通過交往來了知,而且是長時間的,不是短暫的;通過用心觀察的人,不是不用心觀察的人;通過有智慧的人,不是愚鈍的人。 諸比丘,堅毅應當在困難中來了知,而且是長時間的,不是短暫的;通過用心觀察的人,不是不用心觀察的人;通過有智慧的人,不是愚鈍的人。 諸比丘,智慧應當通過討論來了知,而且是長時間的,不是短暫的;通過用心觀察的人,不是不用心觀察的人;通過有智慧的人,不是愚鈍的人。" [相應部]
1.122] 『『『Saṃvāsena , bhikkhave, sīlaṃ veditabbaṃ, tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññenā』ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, puggalo puggalena saddhiṃ saṃvasamāno evaṃ jānāti – 『dīgharattaṃ kho ayamāyasmā khaṇḍakārī chiddakārī sabalakārī kammāsakārī, na santatakārī na santatavutti [satatavutti (syā. kaṃ.)]; sīlesu dussīlo ayamāyasmā, nāyamāyasmā sīlavā』』』ti.
『『『Idha pana, bhikkhave, puggalo puggalena saddhiṃ saṃvasamāno evaṃ jānāti – 『dīgharattaṃ kho ayamāyasmā akhaṇḍakārī acchiddakārī asabalakārī akammāsakārī santatakārī santatavutti; sīlesu sīlavā ayamāyasmā, nāyamāyasmā dussīlo』ti. 『Saṃvāsena, bhikkhave, sīlaṃ veditabbaṃ, tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññenā』ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
『『『Saṃvohārena, bhikkhave, soceyyaṃ veditabbaṃ, tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññenā』ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, puggalo puggalena saddhiṃ saṃvoharamāno evaṃ jānāti – 『aññathā kho ayamāyasmā ekena eko voharati, aññathā dvīhi, aññathā tīhi, aññathā sambahulehi; vokkamati ayamāyasmā purimavohārā pacchimavohāraṃ; aparisuddhavohāro ayamāyasmā, nāyamāyasmā parisuddhavohāro』』』ti.
『『Idha pana, bhikkhave, puggalo puggalena saddhiṃ saṃvoharamāno evaṃ jānāti – 『yatheva kho ayamāyasmā ekena eko voharati, tathā dvīhi, tathā tīhi, tathā sambahulehi. Nāyamāyasmā vokkamati purimavohārā pacchimavohāraṃ; parisuddhavohāro ayamāyasmā, nāyamāyasmā aparisuddhavohāro』ti . 『Saṃvohārena, bhikkhave, soceyyaṃ veditabbaṃ, tañca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññenā』ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
『『『Āpadāsu, bhikkhave, thāmo veditabbo, so ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññenā』ti, iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, ekacco ñātibyasanena vā phuṭṭho samāno, bhogabyasanena vā phuṭṭho samāno, rogabyasanena vā phuṭṭho samāno na iti paṭisañcikkhati – 『tathābhūto kho ayaṃ lokasannivāso tathābhūto ayaṃ attabhāvapaṭilābho yathābhūte lokasannivāse yathābhūte attabhāvapaṭilābhe aṭṭha lokadhammā lokaṃ anuparivattanti loko ca aṭṭha lokadhamme anuparivattati – lābho ca, alābho ca, yaso ca, ayaso ca, nindā ca, pasaṃsā ca, sukhañca, dukkhañcā』ti. So ñātibyasanena vā phuṭṭho samāno bhogabyasanena vā phuṭṭho samāno rogabyasanena vā phuṭṭho samāno socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati.
『『Idha pana, bhikkhave, ekacco ñātibyasanena vā phuṭṭho samāno bhogabyasanena vā phuṭṭho samāno rogabyasanena vā phuṭṭho samāno iti paṭisañcikkhati – 『tathābhūto kho ayaṃ lokasannivāso tathābhūto ayaṃ attabhāvapaṭilābho yathābhūte lokasannivāse yathābhūte attabhāvapaṭilābhe aṭṭha lokadhammā lokaṃ anuparivattanti loko ca aṭṭha lokadhamme anuparivattati – lābho ca, alābho ca, yaso ca, ayaso ca, nindā ca, pasaṃsā ca, sukhañca, dukkhañcā』ti. So ñātibyasanena vā phuṭṭho samāno bhogabyasanena vā phuṭṭho samāno rogabyasanena vā phuṭṭho samāno na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. 『Āpadāsu, bhikkhave, thāmo veditabbo, so ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññenā』ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
[1.122] "諸比丘,'戒應當通過共住來了知,而且是長時間的,不是短暫的;通過用心觀察的人,不是不用心觀察的人;通過有智慧的人,不是愚鈍的人',這是所說的。為什麼這樣說呢?在此,諸比丘,一個人與另一個人共住時,這樣了知:'這位尊者長期以來是破戒的、有缺陷的、有污點的、行為不純的,不是持續的、不是持續行為的;這位尊者在戒律上是惡戒的,這位尊者不是有戒的。' "在此,諸比丘,一個人與另一個人共住時,這樣了知:'這位尊者長期以來是不破戒的、無缺陷的、無污點的、行為純凈的,是持續的、持續行為的;這位尊者在戒律上是有戒的,這位尊者不是惡戒的。''戒應當通過共住來了知,而且是長時間的,不是短暫的;通過用心觀察的人,不是不用心觀察的人;通過有智慧的人,不是愚鈍的人',這就是為什麼這樣說。 "諸比丘,'清凈應當通過交往來了知,而且是長時間的,不是短暫的;通過用心觀察的人,不是不用心觀察的人;通過有智慧的人,不是愚鈍的人',這是所說的。為什麼這樣說呢?在此,諸比丘,一個人與另一個人交往時,這樣了知:'這位尊者與一個人單獨交往時是一個樣子,與兩個人時又是另一個樣子,與三個人時又是另一個樣子,與多人時又是另一個樣子;這位尊者的後來的交往與先前的交往不一致;這位尊者的交往是不清凈的,這位尊者不是清凈交往的。' "在此,諸比丘,一個人與另一個人交往時,這樣了知:'這位尊者與一個人單獨交往時是怎樣,與兩個人時也是那樣,與三個人時也是那樣,與多人時也是那樣;這位尊者的後來的交往與先前的交往是一致的;這位尊者的交往是清凈的,這位尊者不是不清凈交往的。''清凈應當通過交往來了知,而且是長時間的,不是短暫的;通過用心觀察的人,不是不用心觀察的人;通過有智慧的人,不是愚鈍的人',這就是為什麼這樣說。 "諸比丘,'堅毅應當在困難中來了知,而且是長時間的,不是短暫的;通過用心觀察的人,不是不用心觀察的人;通過有智慧的人,不是愚鈍的人',這是所說的。為什麼這樣說呢?在此,諸比丘,有人遭遇親屬的不幸,或遭遇財產的不幸,或遭遇疾病的不幸,他不這樣思考:'這個世間的聚集是如此這般,這個自我的獲得是如此這般,在如此這般的世間聚集中,在如此這般的自我獲得中,八種世間法在世間中運轉,世間也在八種世間法中運轉——得與失,名與恥,毀與譽,樂與苦。'他遭遇親屬的不幸,或遭遇財產的不幸,或遭遇疾病的不幸時,就悲傷、疲憊、哀嘆、捶胸痛哭、陷入迷亂。 "在此,諸比丘,有人遭遇親屬的不幸,或遭遇財產的不幸,或遭遇疾病的不幸,他這樣思考:'這個世間的聚集是如此這般,這個自我的獲得是如此這般,在如此這般的世間聚集中,在如此這般的自我獲得中,八種世間法在世間中運轉,世間也在八種世間法中運轉——得與失,名與恥,毀與譽,樂與苦。'他遭遇親屬的不幸,或遭遇財產的不幸,或遭遇疾病的不幸時,不悲傷、不疲憊、不哀嘆、不捶胸痛哭、不陷入迷亂。'堅毅應當在困難中來了知,而且是長時間的,不是短暫的;通過用心觀察的人,不是不用心觀察的人;通過有智慧的人,不是愚鈍的人',這就是為什麼這樣說。
『『『Sākacchāya, bhikkhave, paññā veditabbā, sā ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññenā』ti , iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti – 『yathā kho imassa āyasmato ummaggo yathā ca abhinīhāro yathā ca pañhāsamudāhāro, duppañño ayamāyasmā, nāyamāyasmā paññavā. Taṃ kissa hetu? Tathā hi ayamāyasmā na ceva gambhīraṃ atthapadaṃ udāharati santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ paṇḍitavedanīyaṃ. Yañca ayamāyasmā dhammaṃ bhāsati tassa ca nappaṭibalo saṃkhittena vā vitthārena vā atthaṃ ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ. Duppañño ayamāyasmā, nāyamāyasmā paññavā』』』ti.
『『Seyyathāpi, bhikkhave, cakkhumā puriso udakarahadassa tīre ṭhito passeyya parittaṃ macchaṃ ummujjamānaṃ. Tassa evamassa – 『yathā kho imassa macchassa ummaggo yathā ca ūmighāto yathā ca vegāyitattaṃ, paritto ayaṃ maccho, nāyaṃ maccho mahanto』ti. Evamevaṃ kho, bhikkhave, puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti – 『yathā kho imassa āyasmato ummaggo yathā ca abhinīhāro yathā ca pañhāsamudāhāro, duppañño ayamāyasmā, nāyamāyasmā paññavā. Taṃ kissa hetu? Tathā hi ayamāyasmā na ceva gambhīraṃ atthapadaṃ udāharati santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ paṇḍitavedanīyaṃ. Yañca ayamāyasmā dhammaṃ bhāsati, tassa ca na paṭibalo saṃkhittena vā vitthārena vā atthaṃ ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ. Duppañño ayamāyasmā, nāyamāyasmā paññavā』』』ti.
『『Idha pana, bhikkhave, puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti – 『yathā kho imassa āyasmato ummaggo yathā ca abhinīhāro yathā ca pañhāsamudāhāro, paññavā ayamāyasmā, nāyamāyasmā duppañño. Taṃ kissa hetu? Tathā hi ayamāyasmā gambhīrañceva atthapadaṃ udāharati santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ paṇḍitavedanīyaṃ. Yañca ayamāyasmā dhammaṃ bhāsati, tassa ca paṭibalo saṃkhittena vā vitthārena vā atthaṃ ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ. Paññavā ayamāyasmā, nāyamāyasmā duppañño』』』ti.
『『Seyyathāpi , bhikkhave, cakkhumā puriso udakarahadassa tīre ṭhito passeyya mahantaṃ macchaṃ ummujjamānaṃ. Tassa evamassa – 『yathā kho imassa macchassa ummaggo yathā ca ūmighāto yathā ca vegāyitattaṃ, mahanto ayaṃ maccho, nāyaṃ maccho paritto』ti. Evamevaṃ kho, bhikkhave, puggalo puggalena saddhiṃ sākacchāyamāno evaṃ jānāti – 『yathā kho imassa āyasmato ummaggo yathā ca abhinīhāro yathā ca pañhāsamudāhāro, paññavā ayamāyasmā, nāyamāyasmā duppañño. Taṃ kissa hetu? Tathā hi ayamāyasmā gambhīrañceva atthapadaṃ udāharati santaṃ paṇītaṃ atakkāvacaraṃ nipuṇaṃ paṇḍitavedanīyaṃ. Yañca ayamāyasmā dhammaṃ bhāsati, tassa ca paṭibalo saṃkhittena vā vitthārena vā atthaṃ ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ. Paññavā ayamāyasmā, nāyamāyasmā duppañño』ti.
『『『Sākacchāya, bhikkhave, paññā veditabbā, sā ca kho dīghena addhunā, na ittaraṃ; manasikarotā, no amanasikarotā; paññavatā, no duppaññenā』ti , iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. Imāni kho, bhikkhave, cattāri ṭhānāni imehi catūhi ṭhānehi veditabbānī』』ti. Dutiyaṃ.
-
Bhaddiyasuttaṃ
-
Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhaddiyo licchavi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhaddiyo licchavi bhagavantaṃ etadavoca –
『『Sutaṃ metaṃ, bhante – 『māyāvī samaṇo gotamo āvaṭṭaniṃ māyaṃ [āvaṭṭanīmāyaṃ (sī.), āvaṭṭanimāyaṃ (syā. kaṃ. ka.) ma. ni.
"諸比丘,'智慧應當通過討論來了知,而且是長時間的,不是短暫的;通過用心觀察的人,不是不用心觀察的人;通過有智慧的人,不是愚鈍的人',這是所說的。為什麼這樣說呢?在此,諸比丘,一個人與另一個人討論時,這樣了知:'根據這位尊者的思路、傾向和提問方式,這位尊者是愚鈍的,這位尊者不是有智慧的。為什麼呢?因為這位尊者不能說出深奧、寧靜、精妙、超越思維、微妙、智者所能瞭解的義理。這位尊者所說的法,他不能簡要地或詳細地解釋其意義,不能教導、宣示、建立、開顯、分析、闡明。這位尊者是愚鈍的,這位尊者不是有智慧的。' "諸比丘,就像一個有眼睛的人站在水池邊,看見一條小魚浮出水面。他會這樣想:'根據這條魚的遊動方式、破水的方式和速度,這是一條小魚,不是大魚。'同樣地,諸比丘,一個人與另一個人討論時,這樣了知:'根據這位尊者的思路、傾向和提問方式,這位尊者是愚鈍的,這位尊者不是有智慧的。為什麼呢?因為這位尊者不能說出深奧、寧靜、精妙、超越思維、微妙、智者所能瞭解的義理。這位尊者所說的法,他不能簡要地或詳細地解釋其意義,不能教導、宣示、建立、開顯、分析、闡明。這位尊者是愚鈍的,這位尊者不是有智慧的。' "在此,諸比丘,一個人與另一個人討論時,這樣了知:'根據這位尊者的思路、傾向和提問方式,這位尊者是有智慧的,這位尊者不是愚鈍的。為什麼呢?因為這位尊者能說出深奧、寧靜、精妙、超越思維、微妙、智者所能瞭解的義理。這位尊者所說的法,他能簡要地或詳細地解釋其意義,能教導、宣示、建立、開顯、分析、闡明。這位尊者是有智慧的,這位尊者不是愚鈍的。' "諸比丘,就像一個有眼睛的人站在水池邊,看見一條大魚浮出水面。他會這樣想:'根據這條魚的遊動方式、破水的方式和速度,這是一條大魚,不是小魚。'同樣地,諸比丘,一個人與另一個人討論時,這樣了知:'根據這位尊者的思路、傾向和提問方式,這位尊者是有智慧的,這位尊者不是愚鈍的。為什麼呢?因為這位尊者能說出深奧、寧靜、精妙、超越思維、微妙、智者所能瞭解的義理。這位尊者所說的法,他能簡要地或詳細地解釋其意義,能教導、宣示、建立、開顯、分析、闡明。這位尊者是有智慧的,這位尊者不是愚鈍的。' "'智慧應當通過討論來了知,而且是長時間的,不是短暫的;通過用心觀察的人,不是不用心觀察的人;通過有智慧的人,不是愚鈍的人',這就是為什麼這樣說。諸比丘,這四種處應當通過這四種方式來了知。"第二。 3. 跋提耶經 193. 一時,世尊住在毗舍離(Vesālī)大林重閣講堂。那時,離車族的跋提耶來到世尊處。來到后,禮敬世尊,然後坐在一旁。坐在一旁的離車族跋提耶對世尊說: "尊者,我聽說:'沙門喬達摩是魔術師,他知道能使人轉變的魔法[...]
2.60 passitabbaṃ] jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetī』ti. Ye te, bhante, evamāhaṃsu – 『māyāvī samaṇo gotamo āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetī』ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa ca anudhammaṃ byākaronti, na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgacchati, anabbhakkhātukāmā hi mayaṃ, bhante, bhagavanta』』nti?
『『Etha tumhe, bhaddiya, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā 『samaṇo no garū』ti. Yadā tumhe, bhaddiya, attanāva jāneyyātha – 『ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññugarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantī』ti, atha tumhe, bhaddiya, pajaheyyātha.
『『Taṃ kiṃ maññatha, bhaddiya, lobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā』』ti? 『『Ahitāya, bhante』』. 『『Luddho panāyaṃ, bhaddiya, purisapuggalo lobhena abhibhūto pariyādinnacitto pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya [tadatthāya (ka.) a. ni.
2.60 應當看到],他用這種魔法使其他教派的弟子轉變。'尊者,那些這樣說的人:'沙門喬達摩是魔術師,他知道能使人轉變的魔法,他用這種魔法使其他教派的弟子轉變。'尊者,這些人是否如實說世尊的話,沒有以不實之事誹謗世尊,是否如法解釋法,是否有任何如法的隨論會招致批評?因為,尊者,我們不願誹謗世尊。" "來吧,跋提耶,你們不要因傳聞,不要因傳統,不要因傳說,不要因典籍的傳承,不要因推理,不要因推論,不要因深思熟慮,不要因認同某種見解,不要因某人看起來很有能力,不要因'這位沙門是我們的老師'。跋提耶,當你們自己知道:'這些法是不善的,這些法是有過失的,這些法是智者所呵責的,這些法如果完全接受和實行會導致不利和痛苦',那時,跋提耶,你們就應當捨棄它們。 "跋提耶,你怎麼認為,貪慾在人內心生起時,是對他有利還是不利?""不利,尊者。""跋提耶,這個人被貪慾征服,心被佔據,他會殺生,偷盜,與他人妻通姦,說妄語,也會勸導他人這樣做[...]
3.66] samādapeti yaṃsa hoti dīgharattaṃ ahitāya dukkhāyā』』ti. 『『Evaṃ, bhante』』.
『『Taṃ kiṃ maññatha, bhaddiya, doso purisassa…pe… moho purisassa…pe… sārambho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā』』ti? 『『Ahitāya, bhante』』. 『『Sāraddho panāyaṃ, bhaddiya, purisapuggalo sārambhena abhibhūto pariyādinnacitto pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, parampi tathattāya samādapeti yaṃsa hoti dīgharattaṃ ahitāya dukkhāyā』』ti. 『『Evaṃ, bhante』』.
『『Taṃ kiṃ maññatha, bhaddiya, ime dhammā kusalā vā akusalā vā』』ti? 『『Akusalā, bhante』』. 『『Sāvajjā vā anavajjā vā』』ti? 『『Sāvajjā, bhante』』. 『『Viññugarahitā vā viññuppasatthā vā』』ti? 『『Viññugarahitā, bhante』』. 『『Samattā samādinnā ahitāya dukkhāya saṃvattanti, no vā? Kathaṃ vā ettha hotī』』ti? 『『Samattā, bhante, samādinnā ahitāya dukkhāya saṃvattanti. Evaṃ no ettha hotī』』ti.
『『Iti kho, bhaddiya, yaṃ taṃ te avocumhā – etha tumhe, bhaddiya, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā 『samaṇo no garū』ti. Yadā tumhe, bhaddiya, attanāva jāneyyātha – 『ime dhammā akusalā, ime dhammā sāvajjā, ime dhammā viññugarahitā, ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantīti, atha tumhe, bhaddiya, pajaheyyāthā』ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
『『Etha tumhe, bhaddiya, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā 『samaṇo no garū』ti. Yadā tumhe, bhaddiya, attanāva jāneyyātha – 『ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantī』ti, atha tumhe, bhaddiya, upasampajja vihareyyāthā』』ti.
『『Taṃ kiṃ maññatha, bhaddiya, alobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā』』ti? 『『Hitāya, bhante』』. 『『Aluddho panāyaṃ, bhaddiya, purisapuggalo lobhena anabhibhūto apariyādinnacitto neva pāṇaṃ hanati, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati, parampi tathattāya na samādapeti yaṃ』sa hoti dīgharattaṃ hitāya sukhāyā』』ti. 『『Evaṃ, bhante』』.
『『Taṃ kiṃ maññatha, bhaddiya, adoso purisassa…pe… amoho purisassa…pe… asārambho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā』』ti? 『『Hitāya, bhante』』. 『『Asāraddho panāyaṃ, bhaddiya, purisapuggalo sārambhena anabhibhūto apariyādinnacitto neva pāṇaṃ hanati, na adinnaṃ ādiyati, na paradāraṃ gacchati, na musā bhaṇati , parampi tathattāya na samādapeti yaṃ』sa hoti dīgharattaṃ hitāya sukhāyā』』ti. 『『Evaṃ, bhante』』.
『『Taṃ kiṃ maññatha, bhaddiya, ime dhammā kusalā vā akusalā vā』』ti? 『『Kusalā, bhante』』. 『『Sāvajjā vā anavajjā vā』』ti? 『『Anavajjā, bhante』』. 『『Viññugarahitā vā viññuppasatthā vā』』ti? 『『Viññuppasatthā, bhante』』. 『『Samattā samādinnā hitāya sukhāya saṃvattanti no vā? Kathaṃ vā ettha hotī』』ti? 『『Samattā, bhante, samādinnā hitāya sukhāya saṃvattanti. Evaṃ no ettha hotī』』ti.
『『Iti kho, bhaddiya, yaṃ taṃ te avocumhā – etha tumhe, bhaddiya, mā anussavena, mā paramparāya, mā itikirāya, mā piṭakasampadānena, mā takkahetu, mā nayahetu, mā ākāraparivitakkena, mā diṭṭhinijjhānakkhantiyā, mā bhabbarūpatāya, mā 『samaṇo no garū』ti. Yadā tumhe, bhaddiya, attanāva jāneyyātha – 『ime dhammā kusalā, ime dhammā anavajjā, ime dhammā viññuppasatthā, ime dhammā samattā samādinnā hitāya sukhāya saṃvattantīti , atha tumhe, bhaddiya, upasampajja vihareyyāthā』ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
3.66],這會長期導致不利和痛苦。""是的,尊者。" "跋提耶,你怎麼認為,瞋恚在人...愚癡在人...暴躁在人內心生起時,是對他有利還是不利?""不利,尊者。""跋提耶,這個暴躁的人被暴躁征服,心被佔據,他會殺生,偷盜,與他人妻通姦,說妄語,也會勸導他人這樣做,這會長期導致不利和痛苦。""是的,尊者。" "跋提耶,你怎麼認為,這些法是善的還是不善的?""不善的,尊者。""有過失的還是無過失的?""有過失的,尊者。""智者呵責的還是智者稱讚的?""智者呵責的,尊者。""完全接受和實行會導致不利和痛苦,還是不會?你怎麼看?""完全接受和實行會導致不利和痛苦,尊者。我們是這樣看的。" "因此,跋提耶,我對你們說:'來吧,跋提耶,你們不要因傳聞,不要因傳統,不要因傳說,不要因典籍的傳承,不要因推理,不要因推論,不要因深思熟慮,不要因認同某種見解,不要因某人看起來很有能力,不要因'這位沙門是我們的老師'。跋提耶,當你們自己知道:'這些法是不善的,這些法是有過失的,這些法是智者所呵責的,這些法如果完全接受和實行會導致不利和痛苦',那時,跋提耶,你們就應當捨棄它們。'這就是為什麼我這樣說。 "來吧,跋提耶,你們不要因傳聞,不要因傳統,不要因傳說,不要因典籍的傳承,不要因推理,不要因推論,不要因深思熟慮,不要因認同某種見解,不要因某人看起來很有能力,不要因'這位沙門是我們的老師'。跋提耶,當你們自己知道:'這些法是善的,這些法是無過失的,這些法是智者所稱讚的,這些法如果完全接受和實行會導致利益和快樂',那時,跋提耶,你們就應當接受並安住其中。" "跋提耶,你怎麼認為,無貪在人內心生起時,是對他有利還是不利?""有利,尊者。""跋提耶,這個無貪的人不被貪慾征服,心不被佔據,他不會殺生,不會偷盜,不會與他人妻通姦,不會說妄語,也不會勸導他人這樣做,這會長期導致利益和快樂。""是的,尊者。" "跋提耶,你怎麼認為,無瞋在人...無癡在人...無暴躁在人內心生起時,是對他有利還是不利?""有利,尊者。""跋提耶,這個不暴躁的人不被暴躁征服,心不被佔據,他不會殺生,不會偷盜,不會與他人妻通姦,不會說妄語,也不會勸導他人這樣做,這會長期導致利益和快樂。""是的,尊者。" "跋提耶,你怎麼認為,這些法是善的還是不善的?""善的,尊者。""有過失的還是無過失的?""無過失的,尊者。""智者呵責的還是智者稱讚的?""智者稱讚的,尊者。""完全接受和實行會導致利益和快樂,還是不會?你怎麼看?""完全接受和實行會導致利益和快樂,尊者。我們是這樣看的。" "因此,跋提耶,我對你們說:'來吧,跋提耶,你們不要因傳聞,不要因傳統,不要因傳說,不要因典籍的傳承,不要因推理,不要因推論,不要因深思熟慮,不要因認同某種見解,不要因某人看起來很有能力,不要因'這位沙門是我們的老師'。跋提耶,當你們自己知道:'這些法是善的,這些法是無過失的,這些法是智者所稱讚的,這些法如果完全接受和實行會導致利益和快樂',那時,跋提耶,你們就應當接受並安住其中。'這就是為什麼我這樣說。
『『Ye kho te, bhaddiya, loke santo sappurisā te sāvakaṃ evaṃ samādapenti – 『ehi tvaṃ, ambho purisa, lobhaṃ vineyya [vineyya vineyya (sī. syā. kaṃ.)] viharāhi. Lobhaṃ vineyya viharanto na lobhajaṃ kammaṃ karissasi kāyena vācāya manasā. Dosaṃ vineyya viharāhi. Dosaṃ vineyya viharanto na dosajaṃ kammaṃ karissasi kāyena vācāya manasā. Mohaṃ vineyya viharāhi. Mohaṃ vineyya viharanto na mohajaṃ kammaṃ karissasi kāyena vācāya manasā. Sārambhaṃ vineyya viharāhi. Sārambhaṃ vineyya viharanto na sārambhajaṃ kammaṃ karissasi kāyena vācāya manasā』』』ti.
Evaṃ vutte bhaddiyo licchavi bhagavantaṃ etadavoca – 『『abhikkantaṃ, bhante…pe… upāsakaṃ maṃ, bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.
『『Api nu tāhaṃ, bhaddiya, evaṃ avacaṃ – 『ehi me tvaṃ, bhaddiya, sāvako hohi; ahaṃ satthā bhavissāmī』』』ti? 『『No hetaṃ, bhante』』. 『『Evaṃvādiṃ kho maṃ, bhaddiya, evamakkhāyiṃ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti – 『māyāvī samaṇo gotamo āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetī』』』ti. 『『Bhaddikā , bhante, āvaṭṭanī māyā. Kalyāṇī, bhante, āvaṭṭanī māyā. Piyā me, bhante, ñātisālohitā imāya āvaṭṭaniyā āvaṭṭeyyuṃ, piyānampi me assa ñātisālohitānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi, bhante, khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuṃ, sabbesampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi, bhante, brāhmaṇā… vessā … suddā imāya āvaṭṭaniyā āvaṭṭeyyuṃ, sabbesampissa suddānaṃ dīgharattaṃ hitāya sukhāyā』』ti.
『『Evametaṃ, bhaddiya, evametaṃ, bhaddiya! Sabbe cepi, bhaddiya, khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammūpasampadāya, sabbesampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi, bhaddiya, brāhmaṇā… vessā… suddā āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammūpasampadāya, sabbesampissa suddānaṃ dīgharattaṃ hitāya sukhāya. Sadevako cepi, bhaddiya, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imāya āvaṭṭaniyā āvaṭṭeyyuṃ [āvaṭṭeyya (?)] akusaladhammappahānāya kusaladhammūpasampadāya, sadevakassapissa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya. Ime cepi, bhaddiya, mahāsālā imāya āvaṭṭaniyā āvaṭṭeyyuṃ akusaladhammappahānāya kusaladhammūpasampadāya, imesampissa mahāsālānaṃ dīgharattaṃ hitāya sukhāya ( ) [(sace ceteyyuṃ) (sī. syā. kaṃ. pī.), (āvaṭṭeyyuṃ) (ka.) a. ni. 8.44]. Ko pana vādo manussabhūtassā』』ti! Tatiyaṃ.
- Sāmugiyasuttaṃ
"跋提耶,那些在世間的善人、真人,他們這樣教導弟子:'來吧,善男子,你要除去貪慾而安住。除去貪慾而安住,你就不會以身、口、意造作由貪慾而生的業。你要除去瞋恚而安住。除去瞋恚而安住,你就不會以身、口、意造作由瞋恚而生的業。你要除去愚癡而安住。除去愚癡而安住,你就不會以身、口、意造作由愚癡而生的業。你要除去暴躁而安住。除去暴躁而安住,你就不會以身、口、意造作由暴躁而生的業。'" 說到這裡,離車族的跋提耶對世尊說:"殊勝啊,尊者...請世尊接受我為優婆塞,從今天起終生皈依。" "跋提耶,我是否對你說過:'來吧,跋提耶,你做我的弟子;我將成為你的老師'?""沒有,尊者。""跋提耶,儘管我這樣說,這樣教導,但有些沙門、婆羅門卻以虛假、空洞、虛妄、不實的話誹謗我說:'沙門喬達摩是魔術師,他知道能使人轉變的魔法,他用這種魔法使其他教派的弟子轉變。'""尊者,這種轉變的魔法是好的。尊者,這種轉變的魔法是善的。尊者,愿我親愛的親戚朋友被這種魔法轉變,這將長期有利於我親愛的親戚朋友,使他們得到幸福。尊者,如果所有的剎帝利都被這種魔法轉變,這將長期有利於所有剎帝利,使他們得到幸福。尊者,如果所有的婆羅門...吠舍...首陀羅都被這種魔法轉變,這將長期有利於所有首陀羅,使他們得到幸福。" "確實如此,跋提耶,確實如此,跋提耶!跋提耶,如果所有的剎帝利都被這種魔法轉變,以捨棄不善法、成就善法,這將長期有利於所有剎帝利,使他們得到幸福。跋提耶,如果所有的婆羅門...吠舍...首陀羅都被這種魔法轉變,以捨棄不善法、成就善法,這將長期有利於所有首陀羅,使他們得到幸福。跋提耶,如果包括天、魔、梵的世界,包括沙門、婆羅門、天、人的眾生都被這種魔法轉變,以捨棄不善法、成就善法,這將長期有利於包括天、魔、梵的世界,包括沙門、婆羅門、天、人的眾生,使他們得到幸福。跋提耶,如果這些大沙羅樹都被這種魔法轉變,以捨棄不善法、成就善法,這將長期有利於這些大沙羅樹,使它們得到幸福(如果它們能思考的話)。更何況是人呢!"第三。 4. 沙姆吉耶經
- Ekaṃ samayaṃ āyasmā ānando koliyesu viharati sāmugaṃ nāma [sāpūgaṃ nāma (sī. syā. kaṃ. pī.)] koliyānaṃ nigamo. Atha kho sambahulā sāmugiyā koliyaputtā yenāyasmā ānando tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te sāmugiye koliyaputte āyasmā ānando etadavoca –
『『Cattārimāni, byagghapajjā, pārisuddhipadhāniyaṅgāni tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātāni sattānaṃ visuddhiyā sokaparidevānaṃ [sokapariddavānaṃ (sī.)] samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. Katamāni cattāri? Sīlapārisuddhipadhāniyaṅgaṃ, cittapārisuddhipadhāniyaṅgaṃ , diṭṭhipārisuddhipadhāniyaṅgaṃ, vimuttipārisuddhipadhāniyaṅgaṃ.
『『Katamañca , byagghapajjā, sīlapārisuddhipadhāniyaṅgaṃ? Idha, byagghapajjā, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu. Ayaṃ vuccati, byagghapajjā, sīlapārisuddhi. Iti evarūpiṃ sīlapārisuddhiṃ aparipūraṃ vā paripūressāmi paripūraṃ vā tattha tattha paññāya anuggahessāmīti, yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca, idaṃ vuccati, byagghapajjā, sīlapārisuddhipadhāniyaṅgaṃ.
『『Katamañca, byagghapajjā, cittapārisuddhipadhāniyaṅgaṃ? Idha, byagghapajjā, bhikkhu vivicceva kāmehi…pe… catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, byagghapajjā, cittapārisuddhi. Iti evarūpiṃ cittapārisuddhiṃ aparipūraṃ vā paripūressāmi paripūraṃ vā tattha tattha paññāya anuggahessāmīti, yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca, idaṃ vuccati, byagghapajjā, cittapārisuddhipadhāniyaṅgaṃ.
『『Katamañca, byagghapajjā, diṭṭhipārisuddhipadhāniyaṅgaṃ? Idha, byagghapajjā, bhikkhu 『idaṃ dukkha』nti yathābhūtaṃ pajānāti…pe… 『ayaṃ dukkhanirodhagāminī paṭipadā』ti yathābhūtaṃ pajānāti. Ayaṃ vuccati, byagghapajjā, diṭṭhipārisuddhi. Iti evarūpiṃ diṭṭhipārisuddhiṃ aparipūraṃ vā…pe… tattha tattha paññāya anuggahessāmīti, yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca, idaṃ vuccati, byagghapajjā, diṭṭhipārisuddhipadhāniyaṅgaṃ .
『『Katamañca, byagghapajjā, vimuttipārisuddhipadhāniyaṅgaṃ? Sa kho so, byagghapajjā, ariyasāvako iminā ca sīlapārisuddhipadhāniyaṅgena samannāgato iminā ca cittapārisuddhipadhāniyaṅgena samannāgato iminā ca diṭṭhipārisuddhipadhāniyaṅgena samannāgato rajanīyesu dhammesu cittaṃ virājeti, vimocanīyesu dhammesu cittaṃ vimoceti. So rajanīyesu dhammesu cittaṃ virājetvā, vimocanīyesu dhammesu cittaṃ vimocetvā sammāvimuttiṃ phusati. Ayaṃ vuccati, byagghapajjā, vimuttipārisuddhi. Iti evarūpiṃ vimuttipārisuddhiṃ aparipūraṃ vā paripūressāmi paripūraṃ vā tattha tattha paññāya anuggahessāmīti, yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca, idaṃ vuccati, byagghapajjā, vimuttipārisuddhipadhāniyaṅgaṃ.
『『Imāni kho, byagghapajjā, cattāri pārisuddhipadhāniyaṅgāni tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātāni sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāyā』』ti. Catutthaṃ.
-
Vappasuttaṃ
-
一時,尊者阿難住在拘利族人的一個名叫沙姆伽的市鎮。那時,許多沙姆伽的拘利族子弟來到尊者阿難處。來到后,禮敬尊者阿難,然後坐在一旁。坐在一旁的那些沙姆伽拘利族子弟,尊者阿難對他們說: "虎足子們,這四種清凈精進支是由那位知者、見者、阿羅漢、正等正覺者善說的,爲了眾生的清凈,爲了超越憂悲,爲了滅除苦惱,爲了得到真理,爲了證悟涅槃。哪四種?戒清凈精進支、心清凈精進支、見清凈精進支、解脫清凈精進支。 "虎足子們,什麼是戒清凈精進支?在此,虎足子們,比丘是持戒者...在學處中學習。虎足子們,這稱為戒清凈。'我將完成這樣的戒清凈,如果還未圓滿的話,或者如果已經圓滿,我將在各處以智慧支援它',對此的欲求、努力、精進、奮發、不退縮、念和正知,虎足子們,這稱為戒清凈精進支。 "虎足子們,什麼是心清凈精進支?在此,虎足子們,比丘離開慾望...進入並安住于第四禪。虎足子們,這稱為心清凈。'我將完成這樣的心清凈,如果還未圓滿的話,或者如果已經圓滿,我將在各處以智慧支援它',對此的欲求、努力、精進、奮發、不退縮、念和正知,虎足子們,這稱為心清凈精進支。 "虎足子們,什麼是見清凈精進支?在此,虎足子們,比丘如實了知'這是苦'...如實了知'這是導向苦滅的道路'。虎足子們,這稱為見清凈。'我將完成這樣的見清凈,如果還未圓滿的話...我將在各處以智慧支援它',對此的欲求、努力、精進、奮發、不退縮、念和正知,虎足子們,這稱為見清凈精進支。 "虎足子們,什麼是解脫清凈精進支?虎足子們,那位聖弟子具足了這戒清凈精進支、這心清凈精進支、這見清凈精進支,他使心從貪染之法中離染,使心從應解脫之法中解脫。他使心從貪染之法中離染,使心從應解脫之法中解脫后,觸證正解脫。虎足子們,這稱為解脫清凈。'我將完成這樣的解脫清凈,如果還未圓滿的話,或者如果已經圓滿,我將在各處以智慧支援它',對此的欲求、努力、精進、奮發、不退縮、念和正知,虎足子們,這稱為解脫清凈精進支。 "虎足子們,這四種清凈精進支是由那位知者、見者、阿羅漢、正等正覺者善說的,爲了眾生的清凈,爲了超越憂悲,爲了滅除苦惱,爲了得到真理,爲了證悟涅槃。"第四。
-
瓦帕經
-
Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho vappo sakko nigaṇṭhasāvako yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho vappaṃ sakkaṃ nigaṇṭhasāvakaṃ āyasmā mahāmoggallāno etadavoca –
『『Idhassa , vappa, kāyena saṃvuto vācāya saṃvuto manasā saṃvuto avijjāvirāgā vijjuppādā. Passasi no tvaṃ, vappa, taṃ ṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ [anvāssaveyyuṃ (ka.)] abhisamparāya』』nti? 『『Passāmahaṃ, bhante, taṃ ṭhānaṃ. Idhassa, bhante, pubbe pāpakammaṃ kataṃ avipakkavipākaṃ. Tatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāya』』nti. Ayañceva kho pana āyasmato mahāmoggallānassa vappena sakkena nigaṇṭhasāvakena saddhiṃ antarākathā vippakatā hoti.
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ mahāmoggallānaṃ etadavoca –
『『Kāya nuttha, moggallāna, etarahi kathāya sannisinnā; kā ca pana vo antarākathā vippakatā』』ti? 『『Idhāhaṃ, bhante, vappaṃ sakkaṃ nigaṇṭhasāvakaṃ etadavocaṃ – 『idhassa, vappa, kāyena saṃvuto vācāya saṃvuto manasā saṃvuto avijjāvirāgā vijjuppādā. Passasi no tvaṃ, vappa, taṃ ṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāya』nti? Evaṃ vutte, bhante, vappo sakko nigaṇṭhasāvako maṃ etadavoca – 『passāmahaṃ, bhante, taṃ ṭhānaṃ. Idhassa, bhante, pubbe pāpakammaṃ kataṃ avipakkavipākaṃ. Tatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāya』nti . Ayaṃ kho no, bhante , vappena sakkena nigaṇṭhasāvakena saddhiṃ antarākathā vippakatā; atha bhagavā anuppatto』』ti.
Atha kho bhagavā vappaṃ sakkaṃ nigaṇṭhasāvakaṃ etadavoca – 『『sace me tvaṃ, vappa, anuññeyyañceva anujāneyyāsi, paṭikkositabbañca paṭikkoseyyāsi, yassa ca me bhāsitassa atthaṃ na jāneyyāsi mamevettha uttari paṭipuccheyyāsi – 『idaṃ, bhante, kathaṃ, imassa ko attho』ti, siyā no ettha kathāsallāpo』』ti. 『『Anuññeyyañcevāhaṃ, bhante, bhagavato anujānissāmi, paṭikkositabbañca paṭikkosissāmi, yassa cāhaṃ bhagavato bhāsitassa atthaṃ na jānissāmi bhagavantaṃyevettha uttari paṭipucchissāmi – 『idaṃ bhante, kathaṃ, imassa ko attho』ti? Hotu no ettha kathāsallāpo』』ti.
『『Taṃ kiṃ maññasi, vappa, ye kāyasamārambhapaccayā uppajjanti āsavā vighātapariḷāhā, kāyasamārambhā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti. So navañca kammaṃ na karoti, purāṇañca kammaṃ phussa phussa byantīkaroti, sandiṭṭhikā nijjarā akālikā ehipassikā opaneyyikā paccattaṃ veditabbā viññūhi [viññūhīti (sī. pī. ka.) saṃ. ni.
- 一時,世尊住在釋迦族的迦毗羅衛城尼拘律園。那時,尼乾子弟子瓦帕·釋迦來到尊者大目犍連處。來到后,禮敬尊者大目犍連,然後坐在一旁。坐在一旁的尼乾子弟子瓦帕·釋迦,尊者大目犍連對他說: "瓦帕,在此,假如一個人身業清凈、語業清凈、意業清凈,無明消退,明生起。瓦帕,你是否看到有任何原因,會使這個人在來世遭受苦受的煩惱流入?""尊者,我看到有這樣的原因。尊者,如果這個人過去造作了惡業,其果報尚未成熟。由於這個原因,這個人在來世會遭受苦受的煩惱流入。"這時,尊者大目犍連與尼乾子弟子瓦帕·釋迦的談話正進行到這裡。 這時,世尊在傍晚從獨處中出來,走向集會堂。來到后,坐在準備好的座位上。坐下後,世尊對尊者大目犍連說: "目犍連,你們剛才坐在一起討論什麼?你們之間有什麼未完成的談話?""世尊,我對尼乾子弟子瓦帕·釋迦這樣說:'瓦帕,在此,假如一個人身業清凈、語業清凈、意業清凈,無明消退,明生起。瓦帕,你是否看到有任何原因,會使這個人在來世遭受苦受的煩惱流入?'世尊,當我這樣說時,尼乾子弟子瓦帕·釋迦對我說:'尊者,我看到有這樣的原因。尊者,如果這個人過去造作了惡業,其果報尚未成熟。由於這個原因,這個人在來世會遭受苦受的煩惱流入。'世尊,我與尼乾子弟子瓦帕·釋迦的談話正進行到這裡,這時世尊到來。" 然後,世尊對尼乾子弟子瓦帕·釋迦說:"瓦帕,如果你同意我說的就同意,反對的就反對,如果你不理解我所說的意思,就進一步問我:'尊者,這是什麼意思?這是什麼含義?'這樣我們就可以進行討論。""世尊,我會同意應當同意的,反對應當反對的。如果我不理解世尊所說的意思,我會進一步問世尊:'尊者,這是什麼意思?這是什麼含義?'讓我們進行討論吧。" "瓦帕,你怎麼認為,由於身體行為而產生的煩惱、憂慮和熱惱,對於遠離身體行為的人,這些煩惱、憂慮和熱惱就不存在。他不造新業,舊業則通過一次次體驗而消除,這種消除是當下可見的、立即生效的、邀人親證的、導向目標的、智者各自證知的[...]
4.364 passitabbaṃ]. Passasi no tvaṃ, vappa, taṃ ṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāya』』nti? 『『No hetaṃ, bhante』』.
『『Taṃ kiṃ maññasi, vappa, ye vacīsamārambhapaccayā uppajjanti āsavā vighātapariḷāhā, vacīsamārambhā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti. So navañca kammaṃ na karoti, purāṇañca kammaṃ phussa phussa byantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opaneyyikā paccattaṃ veditabbā viññūhi. Passasi no tvaṃ, vappa, taṃ ṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāya』』nti? 『『No hetaṃ, bhante』』.
『『Taṃ kiṃ maññasi, vappa, ye manosamārambhapaccayā uppajjanti āsavā vighātapariḷāhā, manosamārambhā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti. So navañca kammaṃ na karoti, purāṇañca kammaṃ phussa phussa byantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opaneyyikā paccattaṃ veditabbā viññūhi. Passasi no tvaṃ, vappa, taṃ ṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāya』』nti? 『『No hetaṃ, bhante』』.
『『Taṃ kiṃ maññasi, vappa, ye avijjāpaccayā uppajjanti āsavā vighātapariḷāhā, avijjāvirāgā vijjuppādā evaṃsa te āsavā vighātapariḷāhā na honti. So navañca kammaṃ na karoti, purāṇañca kammaṃ phussa phussa byantīkaroti. Sandiṭṭhikā nijjarā akālikā ehipassikā opaneyyikā paccattaṃ veditabbā viññūhi. Passasi no tvaṃ, vappa, taṃ ṭhānaṃ yatonidānaṃ purisaṃ dukkhavedaniyā āsavā assaveyyuṃ abhisamparāya』』nti? 『『No hetaṃ, bhante』』.
『『Evaṃ sammā vimuttacittassa kho, vappa, bhikkhuno cha satatavihārā adhigatā honti. So cakkhunā rūpaṃ disvā neva sumano hoti na dummano; upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe... jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññā neva sumano hoti na dummano; upekkhako viharati sato sampajāno. So kāyapariyantikaṃ vedanaṃ vediyamāno 『kāyapariyantikaṃ vedanaṃ vediyāmī』ti pajānāti; jīvitapariyantikaṃ vedanaṃ vediyamāno 『jīvitapariyantikaṃ vedanaṃ vediyāmī』ti pajānāti; 『kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītī bhavissantī』ti pajānāti』』.
『『Seyyathāpi, vappa, thūṇaṃ paṭicca chāyā paññāyati. Atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ thūṇaṃ mūle chindeyya; mūle chinditvā palikhaṇeyya; palikhaṇitvā mūlāni uddhareyya, antamaso usīranāḷimattānipi [usīranāḷamattānipi (sī.)]. So taṃ thūṇaṃ khaṇḍākhaṇḍikaṃ chindeyya. Khaṇḍākhaṇḍikaṃ chetvā phāleyya. Phāletvā sakalikaṃ sakalikaṃ kareyya. Sakalikaṃ sakalikaṃ katvā vātātape visoseyya. Vātātape visosetvā agginā ḍaheyya. Agginā ḍahetvā masiṃ kareyya . Masiṃ karitvā mahāvāte vā ophuṇeyya nadiyā vā sīghasotāya pavāheyya. Evaṃ hissa, vappa, yā thūṇaṃ paṭicca chāyā sā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā.
『『Evamevaṃ kho, vappa, evaṃ sammā vimuttacittassa bhikkhuno cha satatavihārā adhigatā honti. So cakkhunā rūpaṃ disvā neva sumano hoti na dummano; upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya neva sumano hoti na dummano; upekkhako viharati sato sampajāno. So kāyapariyantikaṃ vedanaṃ vediyamāno 『kāyapariyantikaṃ vedanaṃ vediyāmī』ti pajānāti; jīvitapariyantikaṃ vedanaṃ vediyamāno 『jīvitapariyantikaṃ vedanaṃ vediyāmī』ti pajānāti; 『kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītī bhavissantī』ti pajānāti』』.
4.364 應當看到]。瓦帕,你是否看到有任何原因,會使這個人在來世遭受苦受的煩惱流入?""沒有,尊者。" "瓦帕,你怎麼認為,由於語言行為而產生的煩惱、憂慮和熱惱,對於遠離語言行為的人,這些煩惱、憂慮和熱惱就不存在。他不造新業,舊業則通過一次次體驗而消除,這種消除是當下可見的、立即生效的、邀人親證的、導向目標的、智者各自證知的。瓦帕,你是否看到有任何原因,會使這個人在來世遭受苦受的煩惱流入?""沒有,尊者。" "瓦帕,你怎麼認為,由於意念行為而產生的煩惱、憂慮和熱惱,對於遠離意念行為的人,這些煩惱、憂慮和熱惱就不存在。他不造新業,舊業則通過一次次體驗而消除,這種消除是當下可見的、立即生效的、邀人親證的、導向目標的、智者各自證知的。瓦帕,你是否看到有任何原因,會使這個人在來世遭受苦受的煩惱流入?""沒有,尊者。" "瓦帕,你怎麼認為,由於無明而產生的煩惱、憂慮和熱惱,當無明消退、明生起時,這些煩惱、憂慮和熱惱就不存在。他不造新業,舊業則通過一次次體驗而消除,這種消除是當下可見的、立即生效的、邀人親證的、導向目標的、智者各自證知的。瓦帕,你是否看到有任何原因,會使這個人在來世遭受苦受的煩惱流入?""沒有,尊者。" "瓦帕,對於心如此正確解脫的比丘,他獲得了六種恒常住處。他以眼見色時,既不喜悅也不憂愁;他住于舍,具念正知。以耳聞聲時...以鼻嗅香時...以舌嘗味時...以身觸所觸時...以意識法時,既不喜悅也不憂愁;他住于舍,具念正知。當他感受身體極限的感受時,他了知'我感受身體極限的感受';當他感受生命極限的感受時,他了知'我感受生命極限的感受';他了知'身體壞滅、生命終止后,就在此處,一切感受都將不再令人歡喜,將變得冷卻'。" "瓦帕,就像依靠柱子而有影子。然後有一個人帶著鋤頭和籃子來。他從根部砍斷那根柱子;砍斷後挖掘;挖掘后拔出根,甚至連細小的根鬚也拔出。他把那根柱子切成小塊。切成小塊后劈開。劈開后做成薄片。做成薄片后在風中和陽光下曬乾。在風中和陽光下曬乾後用火燒。用火燒后成為灰燼。成為灰燼后撒入強風中或投入急流的河中。這樣,瓦帕,那依靠柱子而有的影子就被連根拔除,像棕櫚樹樁一樣被摧毀,成為非有,將來不再生起。 "同樣地,瓦帕,對於心如此正確解脫的比丘,他獲得了六種恒常住處。他以眼見色時,既不喜悅也不憂愁;他住于舍,具念正知。以耳聞聲時...以鼻嗅香時...以舌嘗味時...以身觸所觸時...以意識法時,既不喜悅也不憂愁;他住于舍,具念正知。當他感受身體極限的感受時,他了知'我感受身體極限的感受';當他感受生命極限的感受時,他了知'我感受生命極限的感受';他了知'身體壞滅、生命終止后,就在此處,一切感受都將不再令人歡喜,將變得冷卻'。"
Evaṃ vutte vappo sakko nigaṇṭhasāvako bhagavantaṃ etadavoca – 『『seyyathāpi, bhante, puriso udayatthiko assapaṇiyaṃ poseyya. So udayañceva nādhigaccheyya, uttariñca kilamathassa vighātassa bhāgī assa. Evamevaṃ kho ahaṃ, bhante, udayatthiko bāle nigaṇṭhe payirupāsiṃ. Svāhaṃ udayañceva nādhigacchiṃ, uttariñca kilamathassa vighātassa bhāgī ahosiṃ. Esāhaṃ, bhante, ajjatagge yo me bālesu nigaṇṭhesu pasādo taṃ mahāvāte vā ophuṇāmi nadiyā vā sīghasotāya pavāhemi. Abhikkantaṃ, bhante…pe… upāsakaṃ maṃ, bhante , bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti. Pañcamaṃ.
- Sāḷhasuttaṃ
這樣說時,尼乾子弟子瓦帕·釋迦對世尊說:"尊者,就像一個人爲了獲得利潤而飼養馬,他不僅得不到利潤,反而遭受更多的疲勞和煩惱。同樣地,尊者,我爲了獲得利益而親近愚蠢的尼乾子。我不僅沒有獲得利益,反而遭受更多的疲勞和煩惱。尊者,從今天起,我對愚蠢的尼乾子的信仰,我要把它撒入強風中或投入急流的河中。太殊勝了,尊者...請世尊接受我為優婆塞,從今天起終生皈依。"第五。 6. 沙拉經
- Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho sāḷho ca licchavi abhayo ca licchavi yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho sāḷho licchavi bhagavantaṃ etadavoca –
『『Santi, bhante, eke samaṇabrāhmaṇā dvayena oghassa nittharaṇaṃ paññapenti – sīlavisuddhihetu ca tapojigucchāhetu ca. Idha, bhante, bhagavā kimāhā』』ti?
『『Sīlavisuddhiṃ kho ahaṃ, sāḷha, aññataraṃ sāmaññaṅganti vadāmi. Ye te, sāḷha, samaṇabrāhmaṇā tapojigucchāvādā tapojigucchāsārā tapojigucchāallīnā viharanti, abhabbā te oghassa nittharaṇāya. Yepi te, sāḷha, samaṇabrāhmaṇā aparisuddhakāyasamācārā aparisuddhavacīsamācārā aparisuddhamanosamācārā aparisuddhājīvā, abhabbā te ñāṇadassanāya anuttarāya sambodhāya.
『『Seyyathāpi, sāḷha, puriso nadiṃ taritukāmo tiṇhaṃ kuṭhāriṃ [kudhāriṃ (ka.)] ādāya vanaṃ paviseyya. So tattha passeyya mahatiṃ sālalaṭṭhiṃ ujuṃ navaṃ akukkuccakajātaṃ. Tamenaṃ mūle chindeyya; mūle chetvā agge chindeyya; agge chetvā sākhāpalāsaṃ suvisodhitaṃ visodheyya; sākhāpalāsaṃ suvisodhitaṃ visodhetvā kuṭhārīhi taccheyya; kuṭhārīhi tacchetvā vāsīhi taccheyya; vāsīhi tacchetvā lekhaṇiyā likheyya; lekhaṇiyā likhitvā pāsāṇaguḷena dhoveyya [dhopeyya (sī. syā. kaṃ. pī.)]; pāsāṇaguḷena dhovetvā nadiṃ patāreyya.
『『Taṃ kiṃ maññasi, sāḷha, bhabbo nu kho so puriso nadiṃ taritu』』nti? 『『No hetaṃ, bhante』』. 『『Taṃ kissa hetu』』? 『『Asu hi, bhante, sālalaṭṭhi bahiddhā suparikammakatā anto avisuddhā. Tassetaṃ pāṭikaṅkhaṃ – sālalaṭṭhi saṃsīdissati, puriso anayabyasanaṃ āpajjissatī』』ti.
『『Evamevaṃ kho, sāḷha, ye te samaṇabrāhmaṇā tapojigucchāvādā tapojigucchāsārā tapojigucchāallīnā viharanti, abhabbā te oghassa nittharaṇāya. Yepi te, sāḷha, samaṇabrāhmaṇā aparisuddhakāyasamācārā aparisuddhavacīsamācārā aparisuddhamanosamācārā aparisuddhājīvā, abhabbā te ñāṇadassanāya anuttarāya sambodhāya.
『『Ye ca kho te, sāḷha, samaṇabrāhmaṇā na tapojigucchāvādā na tapojigucchāsārā na tapojigucchāallīnā viharanti, bhabbā te oghassa nittharaṇāya. Yepi te, sāḷha, samaṇabrāhmaṇā parisuddhakāyasamācārā parisuddhavacīsamācārā parisuddhamanosamācārā parisuddhājīvā, bhabbā te ñāṇadassanāya anuttarāya sambodhāya.
『『Seyyathāpi , sāḷha, puriso nadiṃ taritukāmo tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya. So tattha passeyya mahatiṃ sālalaṭṭhiṃ ujuṃ navaṃ akukkuccakajātaṃ. Tamenaṃ mūle chindeyya; mūle chinditvā agge chindeyya; agge chinditvā sākhāpalāsaṃ suvisodhitaṃ visodheyya; sākhāpalāsaṃ suvisodhitaṃ visodhetvā kuṭhārīhi taccheyya; kuṭhārīhi tacchetvā vāsīhi taccheyya; vāsīhi tacchetvā nikhādanaṃ ādāya anto suvisodhitaṃ visodheyya; anto suvisodhitaṃ visodhetvā lekhaṇiyā likheyya; lekhaṇiyā likhitvā pāsāṇaguḷena dhoveyya; pāsāṇaguḷena dhovetvā nāvaṃ kareyya; nāvaṃ katvā phiyārittaṃ [piyārittaṃ (sī. pī.)] bandheyya; phiyārittaṃ bandhitvā nadiṃ patāreyya.
『『Taṃ kiṃ maññasi, sāḷha, bhabbo nu kho so puriso nadiṃ taritu』』nti? 『『Evaṃ, bhante』』. 『『Taṃ kissa hetu』』? 『『Asu hi, bhante, sālalaṭṭhi bahiddhā suparikammakatā, anto suvisuddhā nāvākatā [suvisuddhakatā (ka.)] phiyārittabaddhā. Tassetaṃ pāṭikaṅkhaṃ – 『nāvā na saṃsīdissati, puriso sotthinā pāraṃ gamissatī』』』ti.
『『Evamevaṃ kho , sāḷha, ye te samaṇabrāhmaṇā na tapojigucchāvādā na tapojigucchāsārā na tapojigucchāallīnā viharanti, bhabbā te oghassa nittharaṇāya. Yepi te, sāḷha, samaṇabrāhmaṇā parisuddhakāyasamācārā parisuddhavacīsamācārā parisuddhamanosamācārā parisuddhājīvā, bhabbā te ñāṇadassanāya anuttarāya sambodhāya. Seyyathāpi, sāḷha, yodhājīvo bahūni cepi kaṇḍacitrakāni jānāti; atha kho so tīhi ṭhānehi rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati. Katamehi tīhi? Dūrepātī ca, akkhaṇavedhī ca, mahato ca kāyassa padāletā.
- 一時,世尊住在毗舍離城大林重閣講堂。那時,沙拉·離車和阿跋耶·離車來到世尊處。來到后,禮敬世尊,然後坐在一旁。坐在一旁的沙拉·離車對世尊說: "尊者,有些沙門婆羅門宣稱通過兩種方法渡過暴流 - 通過戒清凈和通過苦行厭惡。在此,尊者,世尊怎麼說?" "沙拉,我說戒清凈是沙門生活的一個要素。沙拉,那些沙門婆羅門主張苦行厭惡、以苦行厭惡為核心、依附於苦行厭惡而生活,他們無法渡過暴流。沙拉,那些沙門婆羅門身行不清凈、語行不清凈、意行不清凈、生活不清凈,他們無法獲得無上正等正覺的智見。 "沙拉,就像一個想要渡河的人拿著鋒利的斧頭進入森林。他在那裡看到一棵高大的沙羅樹,筆直、新鮮、沒有瑕疵。他從根部砍斷它;砍斷根部后砍斷頂部;砍斷頂部后徹底清除枝葉;徹底清除枝葉後用斧頭削平;用斧頭削平後用刨子刨平;用刨子刨平後用刮刀刮平;用刮刀刮平後用石球磨光;用石球磨光后把它推入河中。 "沙拉,你怎麼認為,這個人能渡過河嗎?""不能,尊者。""為什麼?""尊者,因為那棵沙羅樹外表雖然精心處理過,但內部未清理。可以預料,沙羅樹會沉沒,那個人會遭遇不幸和災難。" "同樣地,沙拉,那些沙門婆羅門主張苦行厭惡、以苦行厭惡為核心、依附於苦行厭惡而生活,他們無法渡過暴流。沙拉,那些沙門婆羅門身行不清凈、語行不清凈、意行不清凈、生活不清凈,他們無法獲得無上正等正覺的智見。 "但是,沙拉,那些沙門婆羅門不主張苦行厭惡、不以苦行厭惡為核心、不依附於苦行厭惡而生活,他們能夠渡過暴流。沙拉,那些沙門婆羅門身行清凈、語行清凈、意行清凈、生活清凈,他們能夠獲得無上正等正覺的智見。 "沙拉,就像一個想要渡河的人拿著鋒利的斧頭進入森林。他在那裡看到一棵高大的沙羅樹,筆直、新鮮、沒有瑕疵。他從根部砍斷它;砍斷根部后砍斷頂部;砍斷頂部后徹底清除枝葉;徹底清除枝葉後用斧頭削平;用斧頭削平後用刨子刨平;用刨子刨平后拿起鑿子徹底清理內部;徹底清理內部後用刮刀刮平;用刮刀刮平後用石球磨光;用石球磨光後製成船;製成船后安裝槳和舵;安裝槳和舵后把它推入河中。 "沙拉,你怎麼認為,這個人能渡過河嗎?""能,尊者。""為什麼?""尊者,因為那棵沙羅樹外表精心處理過,內部也徹底清理過,製成了船,並安裝了槳和舵。可以預料,船不會沉沒,那個人會安全地到達對岸。" "同樣地,沙拉,那些沙門婆羅門不主張苦行厭惡、不以苦行厭惡為核心、不依附於苦行厭惡而生活,他們能夠渡過暴流。沙拉,那些沙門婆羅門身行清凈、語行清凈、意行清凈、生活清凈,他們能夠獲得無上正等正覺的智見。沙拉,就像一個戰士,即使他知道許多弓箭的花樣,但他因為三個條件而配得上國王、為國王所用,被視為國王的一部分。哪三個條件?遠射、急速射中和能射穿大物體。
『『Seyyathāpi, sāḷha, yodhājīvo dūrepātī; evamevaṃ kho, sāḷha, ariyasāvako sammāsamādhi hoti. Sammāsamādhi, sāḷha, ariyasāvako yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā…pe… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya passati.
『『Seyyathāpi, sāḷha, yodhājīvo akkhaṇavedhī; evamevaṃ kho, sāḷha, ariyasāvako sammādiṭṭhi hoti. Sammādiṭṭhi , sāḷha, ariyasāvako 『idaṃ dukkha』nti yathābhūtaṃ pajānāti…pe… 『ayaṃ dukkhanirodhagāminī paṭipadā』ti yathābhūtaṃ pajānāti.
『『Seyyathāpi, sāḷha, yodhājīvo mahato kāyassa padāletā; evamevaṃ kho, sāḷha, ariyasāvako sammāvimutti hoti. Sammāvimutti, sāḷha, ariyasāvako mahantaṃ avijjākkhandhaṃ padāletī』』ti. Chaṭṭhaṃ.
- Mallikādevīsuttaṃ
"沙拉,就像那個戰士能遠射;同樣地,沙拉,聖弟子具有正定。沙拉,具有正定的聖弟子如實以正慧觀察任何色,無論是過去、未來、現在的,內在的或外在的,粗的或細的,劣的或勝的,遠的或近的,一切色都'不是我的,不是我,不是我的自我'。任何受...任何想...任何行...任何識,無論是過去、未來、現在的,內在的或外在的,粗的或細的,劣的或勝的,遠的或近的,一切識都'不是我的,不是我,不是我的自我',他如實以正慧如此觀察。 "沙拉,就像那個戰士能急速射中;同樣地,沙拉,聖弟子具有正見。沙拉,具有正見的聖弟子如實了知'這是苦'...如實了知'這是導向苦滅的道路'。 "沙拉,就像那個戰士能射穿大物體;同樣地,沙拉,聖弟子具有正解脫。沙拉,具有正解脫的聖弟子能射穿巨大的無明蘊。"第六。 7. 末利迦王后經
- Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho mallikā devī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho mallikā devī bhagavantaṃ etadavoca –
『『Ko nu kho, bhante, hetu ko paccayo, yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā [syā. pī. potthakesu 『『dubbaṇo ca hoti durūpo supāpako』』ti evamādinā pulliṅgikavasena dissati] dassanāya; daliddā ca hoti appassakā appabhogā appesakkhā ca?
『『Ko pana, bhante, hetu ko paccayo, yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā dassanāya; aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca?
『『Ko nu kho, bhante, hetu ko paccayo, yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā; daliddā ca hoti appassakā appabhogā appesakkhā ca?
『『Ko pana, bhante, hetu ko paccayo, yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā, aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā cā』』ti?
『『Idha , mallike, ekacco mātugāmo kodhanā hoti upāyāsabahulā. Appampi vuttā samānā abhisajjati kuppati byāpajjati patitthīyati, kopañca dosañca appaccayañca pātukaroti. Sā [so (syā.)] na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Issāmanikā [issāmanako (syā.)] kho pana hoti; paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṃ bandhati. Sā ce tato cutā itthattaṃ āgacchati, sā [so (syā.)] yattha yattha paccājāyati dubbaṇṇā ca hoti durūpā supāpikā dassanāya; daliddā ca hoti appassakā appabhogā appesakkhā ca.
『『Idha pana, mallike, ekacco mātugāmo kodhanā hoti upāyāsabahulā. Appampi vuttā samānā abhisajjati kuppati byāpajjati patitthīyati, kopañca dosañca appaccayañca pātukaroti. Sā dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Anissāmanikā kho pana hoti; paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṃ bandhati. Sā ce tato cutā itthattaṃ āgacchati, sā yattha yattha paccājāyati dubbaṇṇā ca hoti durūpā supāpikā dassanāya; aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca.
『『Idha pana, mallike, ekacco mātugāmo akkodhanā hoti anupāyāsabahulā. Bahumpi vuttā samānā nābhisajjati na kuppati na byāpajjati na patitthīyati, na kopañca dosañca appaccayañca pātukaroti. Sā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Issāmanikā kho pana hoti; paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṃ bandhati. Sā ce tato cutā itthattaṃ āgacchati, sā yattha yattha paccājāyati abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā; daliddā ca hoti appassakā appabhogā appesakkhā ca.
『『Idha pana, mallike, ekacco mātugāmo akkodhanā hoti anupāyāsabahulā. Bahumpi vuttā samānā nābhisajjati na kuppati na byāpajjati na patitthīyati, na kopañca dosañca appaccayañca pātukaroti. Sā dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Anissāmanikā kho pana hoti; paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṃ bandhati. Sā ce tato cutā itthattaṃ āgacchati, sā yattha yattha paccājāyati abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā; aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca.
- 一時,世尊住在舍衛城祇樹給孤獨園。那時,末利迦王后來到世尊處。來到后,禮敬世尊,然後坐在一旁。坐在一旁的末利迦王后對世尊說: "尊者,是什麼原因,什麼條件,使得這裡有些女人醜陋、難看、極不悅目;貧窮、少財少物、地位低下? 尊者,又是什麼原因,什麼條件,使得這裡有些女人醜陋、難看、極不悅目;但富有、大財大富、地位崇高? 尊者,是什麼原因,什麼條件,使得這裡有些女人美麗、悅目、端莊、具有最上的膚色;但貧窮、少財少物、地位低下? 尊者,又是什麼原因,什麼條件,使得這裡有些女人美麗、悅目、端莊、具有最上的膚色;而且富有、大財大富、地位崇高?" "末利迦,這裡有些女人易怒、多憂惱。即使被稍微責備也會生氣、發怒、惱怒、對抗,顯露出憤怒、憎恨和不滿。她不佈施給沙門或婆羅門食物、飲料、衣服、車乘、花鬘、香料、塗油、床具、住處和燈具。而且她嫉妒;對他人的利養、恭敬、尊重、敬意、禮拜和供養感到嫉妒、憎惡、懷恨。如果她從那裡死後來到這個狀態,無論她投生到哪裡,都會醜陋、難看、極不悅目;貧窮、少財少物、地位低下。 末利迦,這裡有些女人易怒、多憂惱。即使被稍微責備也會生氣、發怒、惱怒、對抗,顯露出憤怒、憎恨和不滿。但她佈施給沙門或婆羅門食物、飲料、衣服、車乘、花鬘、香料、塗油、床具、住處和燈具。而且她不嫉妒;對他人的利養、恭敬、尊重、敬意、禮拜和供養不感到嫉妒、不憎惡、不懷恨。如果她從那裡死後來到這個狀態,無論她投生到哪裡,都會醜陋、難看、極不悅目;但富有、大財大富、地位崇高。 末利迦,這裡有些女人不易怒、不多憂惱。即使被多次責備也不會生氣、不發怒、不惱怒、不對抗,不顯露出憤怒、憎恨和不滿。但她不佈施給沙門或婆羅門食物、飲料、衣服、車乘、花鬘、香料、塗油、床具、住處和燈具。而且她嫉妒;對他人的利養、恭敬、尊重、敬意、禮拜和供養感到嫉妒、憎惡、懷恨。如果她從那裡死後來到這個狀態,無論她投生到哪裡,都會美麗、悅目、端莊、具有最上的膚色;但貧窮、少財少物、地位低下。 末利迦,這裡有些女人不易怒、不多憂惱。即使被多次責備也不會生氣、不發怒、不惱怒、不對抗,不顯露出憤怒、憎恨和不滿。而且她佈施給沙門或婆羅門食物、飲料、衣服、車乘、花鬘、香料、塗油、床具、住處和燈具。而且她不嫉妒;對他人的利養、恭敬、尊重、敬意、禮拜和供養不感到嫉妒、不憎惡、不懷恨。如果她從那裡死後來到這個狀態,無論她投生到哪裡,都會美麗、悅目、端莊、具有最上的膚色;而且富有、大財大富、地位崇高。
『『Ayaṃ kho, mallike, hetu ayaṃ paccayo, yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā dassanāya; daliddā ca hoti appassakā appabhogā appesakkhā ca. Ayaṃ pana, mallike, hetu ayaṃ paccayo, yena midhekacco mātugāmo dubbaṇṇā ca hoti durūpā supāpikā dassanāya; aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā ca. Ayaṃ kho, mallike, hetu ayaṃ paccayo, yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā; daliddā ca hoti appassakā appabhogā appesakkhā ca. Ayaṃ pana, mallike, hetu ayaṃ paccayo, yena midhekacco mātugāmo abhirūpā ca hoti dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā; aḍḍhā ca hoti mahaddhanā mahābhogā mahesakkhā cā』』ti.
Evaṃ vutte mallikā devī bhagavantaṃ etadavoca – 『『yā nūnāhaṃ [sā nūnāhaṃ (syā.), yaṃ nūnāhaṃ (ka.)] bhante, aññaṃ jātiṃ [aññāya jātiyā (syā.)] kodhanā ahosiṃ upāyāsabahulā, appampi vuttā samānā abhisajjiṃ kuppiṃ byāpajjiṃ patitthīyiṃ kopañca dosañca appaccayañca pātvākāsiṃ, sāhaṃ, bhante, etarahi dubbaṇṇā durūpā supāpikā dassanāya.
『『Yā nūnāhaṃ, bhante, aññaṃ jātiṃ dātā ahosiṃ samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, sāhaṃ, bhante, etarahi aḍḍhā [aḍḍhā ca (sī. pī. ka.)] mahaddhanā mahābhogā.
『『Yā nūnāhaṃ, bhante, aññaṃ jātiṃ anissāmanikā ahosiṃ, paralābhasakkāragarukāramānanavandanapūjanāsu na issiṃ na upadussiṃ na issaṃ bandhiṃ, sāhaṃ, bhante, etarahi mahesakkhā. Santi kho pana, bhante, imasmiṃ rājakule khattiyakaññāpi brāhmaṇakaññāpi gahapatikaññāpi, tāsāhaṃ issarādhipaccaṃ kāremi. Esāhaṃ, bhante, ajjatagge akkodhanā bhavissāmi anupāyāsabahulā, bahumpi vuttā samānā nābhisajjissāmi na kuppissāmi na byāpajjissāmi na patitthīyissāmi, kopañca dosañca appaccayañca na pātukarissāmi; dassāmi samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Anissāmanikā bhavissāmi, paralābhasakkāragarukāramānanavandanapūjanāsu na ississāmi na upadussissāmi na issaṃ bandhissāmi. Abhikkantaṃ, bhante…pe… upāsikaṃ maṃ, bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti. Sattamaṃ.
-
Attantapasuttaṃ
-
『『Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco [pu. pa. 174; ma. ni. 2.7; dī. ni. 3.314; a. ni.
"末利迦,這就是原因,這就是條件,使得這裡有些女人醜陋、難看、極不悅目;貧窮、少財少物、地位低下。末利迦,這就是原因,這就是條件,使得這裡有些女人醜陋、難看、極不悅目;但富有、大財大富、地位崇高。末利迦,這就是原因,這就是條件,使得這裡有些女人美麗、悅目、端莊、具有最上的膚色;但貧窮、少財少物、地位低下。末利迦,這就是原因,這就是條件,使得這裡有些女人美麗、悅目、端莊、具有最上的膚色;而且富有、大財大富、地位崇高。" 聽到這些,末利迦王后對世尊說:"尊者,我想在前世我一定是易怒的、多憂惱的,即使被稍微責備也會生氣、發怒、惱怒、對抗,顯露出憤怒、憎恨和不滿,所以我現在醜陋、難看、極不悅目。 尊者,我想在前世我一定佈施給沙門或婆羅門食物、飲料、衣服、車乘、花鬘、香料、塗油、床具、住處和燈具,所以我現在富有、大財大富。 尊者,我想在前世我一定不嫉妒,對他人的利養、恭敬、尊重、敬意、禮拜和供養不感到嫉妒、不憎惡、不懷恨,所以我現在地位崇高。尊者,在這王宮裡有剎帝利女、婆羅門女和居士女,我對她們有統治權。尊者,從今天起,我將不再易怒,不再多憂惱,即使被多次責備也不會生氣、不發怒、不惱怒、不對抗,不顯露出憤怒、憎恨和不滿;我將佈施給沙門或婆羅門食物、飲料、衣服、車乘、花鬘、香料、塗油、床具、住處和燈具。我將不再嫉妒,對他人的利養、恭敬、尊重、敬意、禮拜和供養不感到嫉妒、不憎惡、不懷恨。太殊勝了,尊者...請世尊接受我為優婆夷,從今天起終生皈依。"第七。 8. 自苦經 198. "比丘們,這世間存在四種人。哪四種?比丘們,這裡有一種人[...]
3.157-163] puggalo attantapo hoti attaparitāpanānuyogamanuyutto. Idha pana, bhikkhave, ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto. Idha pana, bhikkhave, ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca paraparitāpanānuyogamanuyutto. Idha pana, bhikkhave, ekacco puggalo nevattantapo hoti nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto. So neva attantapo na parantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharati.
『『Kathañca, bhikkhave, puggalo attantapo hoti attaparitāpanānuyogamanuyutto? Idha, bhikkhave, ekacco acelako hoti muttācāro hatthāpalekhano naehibhaddantiko natiṭṭhabhaddantiko nābhihaṭaṃ na uddissakataṃ na nimantanaṃ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti na yattha makkhikā saṇḍasaṇḍacārinī na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko dvāgāriko vā hoti dvālopiko…pe… sattāgāriko vā hoti sattālopiko; ekissāpi dattiyā yāpeti dvīhipi dattīhi yāpeti…pe… sattahipi dattīhi yāpeti; ekāhikampi āhāraṃ āhāreti dvāhikampi āhāraṃ āhāreti…pe… sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ aḍḍhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.
『『So sākabhakkhopi hoti sāmākabhakkhopi hoti nīvārabhakkhopi hoti daddulabhakkhopi hoti haṭabhakkhopi hoti kaṇabhakkhopi hoti ācāmabhakkhopi hoti piññākabhakkhopi hoti tiṇabhakkhopi hoti gomayabhakkhopi hoti; vanamūlaphalāhāropi yāpeti pavattaphalabhojī.
『『So sāṇānipi dhāreti masāṇānipi dhāreti chavadussānipi dhāreti paṃsukūlānipi dhāreti tirīṭānipi dhāreti ajinampi dhāreti ajinakkhipampi dhāreti kusacīrampi dhāreti vākacīrampi dhāreti phalakacīrampi dhāreti kesakambalampi dhāreti vāḷakambalampi dhāreti ulūkapakkhampi dhāreti; kesamassulocakopi hoti kesamassulocanānuyogamanuyutto; ubbhaṭṭhakopi hoti āsanappaṭikkhitto; ukkuṭikopi hoti ukkuṭikappadhānamanuyutto; kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti; sāyatatiyakampi udakorohanānuyogamanuyutto viharati. Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Evaṃ kho, bhikkhave, puggalo attantapo hoti attaparitāpanānuyogamanuyutto.
『『Kathañca , bhikkhave, puggalo parantapo hoti paraparitāpanānuyogamanuyutto? Idha, bhikkhave, ekacco puggalo orabbhiko hoti sūkariko sākuṇiko māgaviko luddo macchaghātako coro coraghātako goghātako bandhanāgāriko, ye vā panaññepi keci kurūrakammantā. Evaṃ kho, bhikkhave, puggalo parantapo hoti paraparitāpanānuyogamanuyutto.
自苦而且使他人受苦。比丘們,這裡有一種人既不自苦也不使他人受苦。他既不自苦也不使他人受苦,現世就無慾、寂靜、清涼、感受快樂,以梵我而住。 "比丘們,怎樣是一個人自苦、致力於自我折磨的修行?比丘們,這裡有人裸體,不守禮儀,用手擦拭,不應邀而來不停留,不接受專門準備的食物,不接受特意邀請。他不接受從鍋口、碗口直接給的食物,不接受門檻之間、棍棒之間、杵臼之間給的食物,不接受兩人正在吃飯時給的食物,不接受孕婦、哺乳的婦女、與男子同居的婦女給的食物,不接受集會上的食物,不接受狗站立處的食物,不接受有成群蒼蠅處的食物,不吃魚、不吃肉、不喝酒、不喝果酒、不喝米漿。他或者只到一家乞食,或者只吃一口...或者到七家乞食,或者只吃七口;他靠一次施食而活,或靠兩次施食而活...或靠七次施食而活;他一天吃一餐,或兩天吃一餐...或七天吃一餐。就這樣他遵行半月一次的輪流進食。 "他吃蔬菜,吃小米,吃野米,吃皮屑,吃水藻,吃米糠,吃米湯沫,吃麻籽餅,吃草,吃牛糞;他靠森林的根和果實生活,吃掉落的果實。 "他穿麻布衣,穿粗麻布衣,穿裹屍布,穿糞掃衣,穿樹皮衣,穿羚羊皮,穿羚羊皮條,穿吉祥草衣,穿樹皮衣,穿木板衣,穿人發衣,穿馬尾毛衣,穿貓頭鷹翅膀;他是拔除鬚髮者,致力於拔除鬚髮的修行;他是常立者,拒絕坐具;他是蹲踞者,致力於蹲踞的修行;他是臥荊棘者,以荊棘為床;他每天傍晚第三次洗浴。就這樣他以各種方式折磨和煎熬自己的身體。比丘們,這就是一個人自苦、致力於自我折磨的修行。 "比丘們,怎樣是一個人使他人受苦、致力於折磨他人的修行?比丘們,這裡有人是屠羊者、屠豬者、捕鳥者、捕獸者、獵人、漁夫、盜賊、劊子手、屠牛者、獄卒,或其他任何殘酷行為的從事者。比丘們,這就是一個人使他人受苦、致力於折磨他人的修行。
『『Kathañca, bhikkhave, puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto? Idha, bhikkhave, ekacco puggalo rājā vā hoti khattiyo muddhāvasitto, brāhmaṇo vā hoti mahāsālo. So puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā kesamassuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā magavisāṇena piṭṭhiṃ kaṇḍuvamāno navaṃ santhāgāraṃ pavisati, saddhiṃ mahesiyā brāhmaṇena ca purohitena. So tattha anantarahitāya bhūmiyā haritupalittāya seyyaṃ kappeti. Ekissāya gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ hoti tena rājā yāpeti; yaṃ dutiyasmiṃ thane khīraṃ hoti tena mahesī yāpeti; yaṃ tatiyasmiṃ thane khīraṃ hoti tena brāhmaṇo purohito yāpeti; yaṃ catutthasmiṃ thane khīraṃ hoti tena aggiṃ juhati [juhanti (sī. pī.)]; avasesena vacchako yāpeti. So evamāha – 『ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettakā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāya, (ettakā assā haññantu yaññatthāya,) [( ) natthi sī. syā. kaṃ. pī. potthakesu] ettakā rukkhā chijjantu yūpatthāya, ettakā dabbhā lūyantu barihisatthāyā』ti [parikammatthāyāti (ka.)]. Yepissa te honti dāsāti vā pessāti vā kammakarāti vā tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. Evaṃ kho, bhikkhave, puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto.
『『Kathañca , bhikkhave, puggalo nevattantapo hoti nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto? So anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharati. Idha, bhikkhave, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati – 『sambādho gharāvāso rajāpatho, abbhokāso pabbajjā; nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya』nti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya, mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭaṃ pahāya, mahantaṃ vā ñātiparivaṭṭaṃ pahāya, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.
"比丘們,怎樣是一個人既自苦又使他人受苦、致力於自我折磨和折磨他人的修行?比丘們,這裡有人是已灌頂的剎帝利王,或是大富的婆羅門。他在城東建造一個新的祭祀堂,剃除鬚髮,穿上粗糙的鹿皮衣,用酥油塗抹身體,用鹿角搔背,進入新的祭祀堂,與王后和祭司婆羅門一起。他在那裡鋪設青草的地面上臥息。一頭母牛的第一個乳頭的奶供養國王,第二個乳頭的奶供養王后,第三個乳頭的奶供養祭司婆羅門,第四個乳頭的奶用來祭火,剩下的奶供養小牛犢。他這樣說:'為祭祀殺這麼多公牛,為祭祀殺這麼多小公牛,為祭祀殺這麼多小母牛,為祭祀殺這麼多山羊,為祭祀殺這麼多綿羊,(為祭祀殺這麼多馬,)為祭柱砍這麼多樹,為祭場割這麼多草。'那些被稱為奴隸、僕人或工人的人,在鞭打和恐嚇下,淚流滿面地做準備工作。比丘們,這就是一個人既自苦又使他人受苦、致力於自我折磨和折磨他人的修行。 "比丘們,怎樣是一個人既不自苦也不使他人受苦、不致力于自我折磨和折磨他人的修行?他既不自苦也不使他人受苦,現世就無慾、寂靜、清涼、感受快樂,以梵我而住。比丘們,這裡如來出現於世間,是阿羅漢、正等正覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊。他以自己的智慧證悟並宣說這個世間,包括天、魔、梵、沙門、婆羅門、天、人。他宣說法,開始善、中間善、結尾善,有義有文,顯示完全圓滿清凈的梵行。居士或居士子或生於其他種姓的人聽聞此法。他聽聞此法后對如來生起信心。具有這種信心,他這樣思考:'在家生活擁擠,是塵垢之道;出家生活空曠。在家住不容易修習完全圓滿、完全清凈、如螺貝般光潔的梵行。我應該剃除鬚髮,披上袈裟衣,從在家生活出家,進入無家生活。'他後來捨棄少量或大量的財富,捨棄少量或大量的親屬,剃除鬚髮,披上袈裟衣,從在家生活出家,進入無家生活。
『『So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato asaddhammā gāmadhammā. Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, na ito sutvā amutra akkhātā imesaṃ bhedāya, na amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya; iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti; yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī attavādī dhammavādī vinayavādī; nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.
『『So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.
『『So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti, sapattabhārova ḍeti; evamevaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati , samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.
『『So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati cakkhundriyaṃ; cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati manindriyaṃ; manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.
『『So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti .
『『So iminā ca ariyena sīlakkhandhena samannāgato, (imāya ca ariyāya santuṭṭhiyā samannāgato,) [( ) natthi sī. syā. potthakesu. ma. ni. 1.296; ma. ni.
"他這樣出家后,遵守比丘的學處和生活,捨棄殺生,遠離殺生,放下棍杖和武器,有羞恥心,有同情心,對一切生命懷有慈悲。捨棄不與取,遠離不與取,只取所給予的,期待所給予的,以不偷盜、清凈的自我而住。捨棄非梵行,過梵行生活,遠離淫慾,遠離村俗之法。捨棄妄語,遠離妄語,說真實語,誠實可靠,不欺騙世間。捨棄離間語,遠離離間語,不在這裡聽到后在那裡說以離間這些人,也不在那裡聽到后在這裡說以離間那些人;他是分裂者的調解者,和合者的支持者,喜好和合,樂於和合,歡喜和合,說能導致和合的話。捨棄粗惡語,遠離粗惡語;他說溫和、悅耳、可愛、入心、優雅、令眾人喜歡、令眾人愉悅的話。捨棄綺語,遠離綺語,說應時語、真實語、有意義語、法語、律語;他說有價值的話,適時的,有理由的,適度的,有益的。 "他遠離損害種子和植物。他一日一食,過午不食,遠離非時食。他遠離觀看歌舞、音樂、表演。他遠離戴花、香料、涂香、裝飾品和裝飾。他遠離高床大床。他遠離接受金銀。他遠離接受生谷。他遠離接受生肉。他遠離接受婦女和少女。他遠離接受奴婢。他遠離接受山羊和綿羊。他遠離接受雞和豬。他遠離接受象、牛、馬、騾。他遠離接受田地和房產。他遠離從事信使工作。他遠離買賣。他遠離用假秤、假錢、假量欺騙。他遠離賄賂、欺詐、欺騙和不誠實。他遠離傷害、殺戮、囚禁、搶劫、掠奪和暴力。 "他滿足於蔽體的衣服和果腹的食物。無論去哪裡,他只帶著這些。就像有翼的鳥兒飛往何處,只攜帶著羽翼;同樣地,比丘滿足於蔽體的衣服和果腹的食物。無論去哪裡,他只帶著這些。他具足這種聖戒蘊,內心感受無過失的快樂。 "他以眼見色時,不取相,不取細相。因為若不防護眼根,貪憂等惡不善法就會流入,所以他實行防護,守護眼根,防護眼根。以耳聞聲時...以鼻嗅香時...以舌嘗味時...以身觸所觸時...以意識法時,不取相,不取細相。因為若不防護意根,貪憂等惡不善法就會流入,所以他實行防護,守護意根,防護意根。他具足這種聖根防護,內心感受無染污的快樂。 "他在前進後退時保持正知,在觀看周圍時保持正知,在屈伸肢體時保持正知,在穿袈裟、持缽、著衣時保持正知,在吃喝咀嚼品嚐時保持正知,在大小便時保持正知,在行住坐臥、醒寐、語默時保持正知。 "他具足這種聖戒蘊,(具足這種聖知足,)[...]
2.13 passitabbaṃ] iminā ca ariyena indriyasaṃvarena samannāgato, iminā ca ariyena satisampajaññena samannāgato [samannāgato. so (ka.)] vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanappatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti. Thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi…pe… catutthaṃ jhānaṃ upasampajja viharati.
『『So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya…pe… sattānaṃ cutūpapātañāṇāya…pe… (so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte) āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So 『idaṃ dukkha』nti yathābhūtaṃ pajānāti, 『ayaṃ dukkhasamudayo』ti yathābhūtaṃ pajānāti, 『ayaṃ dukkhanirodho』ti yathābhūtaṃ pajānāti, 『ayaṃ dukkhanirodhagāminī paṭipadā』ti yathābhūtaṃ pajānāti. 『Ime āsavā』ti yathābhūtaṃ pajānāti, 『ayaṃ āsavasamudayo』ti yathābhūtaṃ pajānāti , 『ayaṃ āsavanirodho』ti yathābhūtaṃ pajānāti, 『ayaṃ āsavanirodhagāminī paṭipadā』ti yathābhūtaṃ pajānāti.
『『Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānāti. Evaṃ kho, bhikkhave, puggalo nevattantapo hoti nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto. So na attantapo na parantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharati. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Aṭṭhamaṃ.
-
Taṇhāsuttaṃ
-
Bhagavā etadavoca – 『『taṇhaṃ vo, bhikkhave, desessāmi jāliniṃ saritaṃ visaṭaṃ visattikaṃ, yāya ayaṃ loko uddhasto pariyonaddho tantākulakajāto gulāguṇṭhikajāto [kulāguṇṭhikajāto (sī. syā. kaṃ. pī.) a. ni. aṭṭha. 2.
具足這種聖根防護,具足這種聖正念正知,他親近寂靜的住處——林野、樹下、山巖、山洞、墳場、森林、露地、草堆。他在飯後,從乞食回來,結跏趺坐,保持身體正直,在面前安立正念。他捨棄對世間的貪慾,以離貪慾的心而住,使心從貪慾中凈化。捨棄瞋恚,以無瞋的心而住,對一切眾生懷有慈悲,使心從瞋恚中凈化。捨棄昏沉睡眠,遠離昏沉睡眠而住,具光明想,正念正知,使心從昏沉睡眠中凈化。捨棄掉舉惡作,不掉舉而住,內心寂靜,使心從掉舉惡作中凈化。捨棄疑惑,超越疑惑而住,對善法無疑,使心從疑惑中凈化。他捨棄這五蓋,這些能削弱智慧的心的染污,離諸欲...進入並安住于第四禪。 "當他的心如此入定,清凈、明亮、無垢、離染、柔軟、適業、穩固、不動搖時,他引導其心趣向宿命隨念智...有情死生智...(當他的心如此入定,清凈、明亮、無垢、離染、柔軟、適業、穩固、不動搖時,)他引導其心趣向漏盡智。他如實了知'這是苦',如實了知'這是苦集',如實了知'這是苦滅',如實了知'這是趣向苦滅之道'。他如實了知'這些是漏',如實了知'這是漏集',如實了知'這是漏滅',如實了知'這是趣向漏滅之道'。 "當他如此知、如此見時,他的心從欲漏解脫,從有漏解脫,從無明漏解脫;在解脫時,有'已解脫'的智。他了知:'生已盡,梵行已立,所作已辦,不受後有。'比丘們,這就是一個人既不自苦也不使他人受苦、不致力于自我折磨和折磨他人的修行。他既不自苦也不使他人受苦,現世就無慾、寂靜、清涼、感受快樂,以梵我而住。比丘們,這就是存在於世間的四種人。"第八。 9. 愛經 199. 世尊如是說:"比丘們,我將為你們說愛,它如網、如流、如蔓、如黏著,由此這個世界被纏繞、包裹、如線團般糾結、如草結般糾結[...]
4.199] muñjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Katamā ca sā, bhikkhave, taṇhā jālinī saritā visaṭā visattikā, yāya ayaṃ loko uddhasto pariyonaddho tantākulakajāto gulāguṇṭhikajāto muñjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati ? Aṭṭhārasa kho panimāni, bhikkhave, taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya.
『『Katamāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya? Asmīti, bhikkhave, sati itthasmīti hoti, evaṃsmīti [evamasmi (sī.), evasmi (syā. kaṃ. pī.) vibha. 973 passitabbaṃ] hoti, aññathāsmīti hoti, asasmīti hoti, satasmīti hoti, santi hoti, itthaṃ santi hoti, evaṃ santi hoti, aññathā santi hoti, apihaṃ [apiha (sī. pī.), api (syā. kaṃ.)] santi hoti, apihaṃ [api (sī. syā. kaṃ. pī.)] itthaṃ santi hoti, apihaṃ [api (sī. syā. kaṃ. pī.)] evaṃ santi hoti, apihaṃ [api (sī. syā. kaṃ. pī.)] aññathā santi hoti , bhavissanti hoti, itthaṃ bhavissanti hoti, evaṃ bhavissanti hoti, aññathā bhavissanti hoti. Imāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya.
『『Katamāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya? Imināsmīti, bhikkhave, sati iminā itthasmīti hoti, iminā evaṃsmīti hoti, iminā aññathāsmīti hoti, iminā asasmīti hoti, iminā satasmīti hoti, iminā santi hoti, iminā itthaṃ santi hoti, iminā evaṃ santi hoti, iminā aññathā santi hoti, iminā apihaṃ santi hoti, iminā apihaṃ itthaṃ santi hoti, iminā apihaṃ evaṃ santi hoti, iminā apihaṃ aññathā santi hoti, iminā bhavissanti hoti, iminā itthaṃ bhavissanti hoti, iminā evaṃ bhavissanti hoti, iminā aññathā bhavissanti hoti. Imāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya.
『『Iti aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya. Imāni vuccanti, bhikkhave, chattiṃsa taṇhāvicaritāni. Iti evarūpāni atītāni chattiṃsa taṇhāvicaritāni, anāgatāni chattiṃsa taṇhāvicaritāni , paccuppannāni chattiṃsa taṇhāvicaritāni. Evaṃ aṭṭhasataṃ taṇhāvicaritaṃ honti.
『『Ayaṃ kho sā, bhikkhave, taṇhā jālinī saritā visaṭā visattikā, yāya ayaṃ loko uddhasto pariyonaddho tantākulakajāto gulāguṇṭhikajāto muñjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattatī』』ti. Navamaṃ.
- Pemasuttaṃ
如文蘭草般糾結,不能超越惡趣、苦趣、墮落、輪迴。你們要聽,要好好作意,我將說。""是的,尊者。"那些比丘回答世尊。世尊如是說: "比丘們,什麼是那愛,如網、如流、如蔓、如黏著,由此這個世界被纏繞、包裹、如線團般糾結、如草結般糾結、如文蘭草般糾結,不能超越惡趣、苦趣、墮落、輪迴?比丘們,有十八種內在的愛行,十八種外在的愛行。 "什麼是十八種內在的愛行?比丘們,當有'我是'時,就有'我是這樣','我是如此','我是不同','我不是','我存在','有','有這樣','有如此','有不同','愿有','愿有這樣','愿有如此','愿有不同','將有','將有這樣','將有如此','將有不同'。這些是十八種內在的愛行。 "什麼是十八種外在的愛行?比丘們,當有'由於這個我是'時,就有'由於這個我是這樣','由於這個我是如此','由於這個我是不同','由於這個我不是','由於這個我存在','由於這個有','由於這個有這樣','由於這個有如此','由於這個有不同','由於這個愿有','由於這個愿有這樣','由於這個愿有如此','由於這個愿有不同','由於這個將有','由於這個將有這樣','由於這個將有如此','由於這個將有不同'。這些是十八種外在的愛行。 "如是,十八種內在的愛行,十八種外在的愛行。比丘們,這些被稱為三十六種愛行。如此,有過去的三十六種愛行,未來的三十六種愛行,現在的三十六種愛行。這樣就有一百零八種愛行。 "比丘們,這就是那愛,如網、如流、如蔓、如黏著,由此這個世界被纏繞、包裹、如線團般糾結、如草結般糾結、如文蘭草般糾結,不能超越惡趣、苦趣、墮落、輪迴。"第九。 10. 愛經
- 『『Cattārimāni, bhikkhave, (pemāni) [( ) natthi sī. syā. kaṃ. pī. potthakesu] jāyanti. Katamāni cattāri? Pemā pemaṃ jāyati, pemā doso jāyati, dosā pemaṃ jāyati, dosā doso jāyati.
『『Kathañca, bhikkhave, pemā pemaṃ jāyati? Idha, bhikkhave, puggalo puggalassa iṭṭho hoti kanto manāpo. Taṃ pare iṭṭhena kantena manāpena samudācaranti. Tassa evaṃ hoti – 『yo kho myāyaṃ puggalo iṭṭho kanto manāpo, taṃ pare iṭṭhena kantena manāpena samudācarantī』ti . So tesu pemaṃ janeti. Evaṃ kho, bhikkhave, pemā pemaṃ jāyati.
『『Kathañca, bhikkhave, pemā doso jāyati? Idha, bhikkhave, puggalo puggalassa iṭṭho hoti kanto manāpo. Taṃ pare aniṭṭhena akantena amanāpena samudācaranti. Tassa evaṃ hoti – 『yo kho myāyaṃ puggalo iṭṭho kanto manāpo, taṃ pare aniṭṭhena akantena amanāpena samudācarantī』ti. So tesu dosaṃ janeti. Evaṃ kho, bhikkhave, pemā doso jāyati.
『『Kathañca, bhikkhave, dosā pemaṃ jāyati? Idha, bhikkhave, puggalo puggalassa aniṭṭho hoti akanto amanāpo. Taṃ pare aniṭṭhena akantena amanāpena samudācaranti. Tassa evaṃ hoti – 『yo kho myāyaṃ puggalo aniṭṭho akanto amanāpo, taṃ pare aniṭṭhena akantena amanāpena samudācarantī』ti. So tesu pemaṃ janeti. Evaṃ kho, bhikkhave, dosā pemaṃ jāyati.
『『Kathañca, bhikkhave, dosā doso jāyati? Idha, bhikkhave, puggalo puggalassa aniṭṭho hoti akanto amanāpo . Taṃ pare iṭṭhena kantena manāpena samudācaranti. Tassa evaṃ hoti – 『yo kho myāyaṃ puggalo aniṭṭho akanto amanāpo, taṃ pare iṭṭhena kantena manāpena samudācarantī』ti. So tesu dosaṃ janeti. Evaṃ kho, bhikkhave, dosā doso jāyati. Imāni kho, bhikkhave, cattāri pemāni jāyanti.
『『Yasmiṃ, bhikkhave, samaye bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, yampissa pemā pemaṃ jāyati tampissa tasmiṃ samaye na hoti, yopissa pemā doso jāyati sopissa tasmiṃ samaye na hoti, yampissa dosā pemaṃ jāyati tampissa tasmiṃ samaye na hoti, yopissa dosā doso jāyati sopissa tasmiṃ samaye na hoti.
『『Yasmiṃ, bhikkhave, samaye bhikkhu vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati, yampissa pemā pemaṃ jāyati tampissa tasmiṃ samaye na hoti, yopissa pemā doso jāyati sopissa tasmiṃ samaye na hoti, yampissa dosā pemaṃ jāyati tampissa tasmiṃ samaye na hoti, yopissa dosā doso jāyati sopissa tasmiṃ samaye na hoti.
『『Yasmiṃ, bhikkhave, samaye bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, yampissa pemā pemaṃ jāyati tampissa pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ, yopissa pemā doso jāyati sopissa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo, yampissa dosā pemaṃ jāyati tampissa pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ, yopissa dosā doso jāyati sopissa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Ayaṃ vuccati, bhikkhave, bhikkhu neva usseneti na paṭiseneti [na paṭisseneti (sī. pī.)] na dhūpāyati na pajjalati na sampajjhāyati [na apajjhāyati (sī.), na pajjhāyati (syā. kaṃ. pī.)].
『『Kathañca, bhikkhave, bhikkhu usseneti? Idha, bhikkhave, bhikkhu rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ , attani vā vedanaṃ, vedanāya vā attānaṃ; saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ; saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ, attani vā saṅkhāre, saṅkhāresu vā attānaṃ; viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Evaṃ kho, bhikkhave, bhikkhu usseneti.
- "比丘們,有這四種(愛)生起。哪四種?從愛生愛,從愛生恨,從恨生愛,從恨生恨。 "比丘們,怎樣從愛生愛?這裡,比丘們,一個人對另一個人喜愛、喜歡、滿意。其他人以喜愛、喜歡、滿意的方式對待那個人。他這樣想:'這個我喜愛、喜歡、滿意的人,其他人以喜愛、喜歡、滿意的方式對待他。'他對他們生起愛。比丘們,這就是從愛生愛。 "比丘們,怎樣從愛生恨?這裡,比丘們,一個人對另一個人喜愛、喜歡、滿意。其他人以不喜愛、不喜歡、不滿意的方式對待那個人。他這樣想:'這個我喜愛、喜歡、滿意的人,其他人以不喜愛、不喜歡、不滿意的方式對待他。'他對他們生起恨。比丘們,這就是從愛生恨。 "比丘們,怎樣從恨生愛?這裡,比丘們,一個人對另一個人不喜愛、不喜歡、不滿意。其他人以不喜愛、不喜歡、不滿意的方式對待那個人。他這樣想:'這個我不喜愛、不喜歡、不滿意的人,其他人以不喜愛、不喜歡、不滿意的方式對待他。'他對他們生起愛。比丘們,這就是從恨生愛。 "比丘們,怎樣從恨生恨?這裡,比丘們,一個人對另一個人不喜愛、不喜歡、不滿意。其他人以喜愛、喜歡、滿意的方式對待那個人。他這樣想:'這個我不喜愛、不喜歡、不滿意的人,其他人以喜愛、喜歡、滿意的方式對待他。'他對他們生起恨。比丘們,這就是從恨生恨。比丘們,這就是四種愛生起。 "比丘們,當比丘離諸欲...進入並安住于初禪時,他從愛生愛的情況在那時不存在,他從愛生恨的情況在那時不存在,他從恨生愛的情況在那時不存在,他從恨生恨的情況在那時不存在。 "比丘們,當比丘平息尋伺...進入並安住于第二禪...第三禪...第四禪時,他從愛生愛的情況在那時不存在,他從愛生恨的情況在那時不存在,他從恨生愛的情況在那時不存在,他從恨生恨的情況在那時不存在。 "比丘們,當比丘由於諸漏盡,現法自知、證得並安住于無漏心解脫、慧解脫時,他從愛生愛的情況已被斷除,根除,如截斷多羅樹頭,成為非有,未來不再生起;他從愛生恨的情況已被斷除,根除,如截斷多羅樹頭,成為非有,未來不再生起;他從恨生愛的情況已被斷除,根除,如截斷多羅樹頭,成為非有,未來不再生起;他從恨生恨的情況已被斷除,根除,如截斷多羅樹頭,成為非有,未來不再生起。比丘們,這被稱為比丘既不高舉,也不壓抑,不冒煙,不燃燒,不焚燒。 "比丘們,怎樣比丘高舉?這裡,比丘們,比丘視色為我,或視我為有色,或視色在我中,或視我在色中;他視受為我,或視我為有受,或視受在我中,或視我在受中;他視想為我,或視我為有想,或視想在我中,或視我在想中;他視行為我,或視我為有行,或視行在我中,或視我在行中;他視識為我,或視我為有識,或視識在我中,或視我在識中。比丘們,這就是比丘高舉。
『『Kathañca, bhikkhave, bhikkhu na usseneti? Idha, bhikkhave, bhikkhu na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ; na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ, na vedanāya vā attānaṃ; na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ, na attani vā saññaṃ , na saññāya vā attānaṃ; na saṅkhāre attato samanupassati, na saṅkhāravantaṃ vā attānaṃ, na attani vā saṅkhāre, na saṅkhāresu vā attānaṃ; na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Evaṃ kho, bhikkhave, bhikkhu na usseneti.
『『Kathañca, bhikkhave, bhikkhu paṭiseneti? Idha , bhikkhave, bhikkhu akkosantaṃ paccakkosati, rosantaṃ paṭirosati, bhaṇḍantaṃ paṭibhaṇḍati. Evaṃ kho, bhikkhave, bhikkhu paṭiseneti.
『『Kathañca, bhikkhave, bhikkhu na paṭiseneti? Idha, bhikkhave, bhikkhu akkosantaṃ na paccakkosati, rosantaṃ na paṭirosati, bhaṇḍantaṃ na paṭibhaṇḍati. Evaṃ kho, bhikkhave, bhikkhu na paṭiseneti.
『『Kathañca, bhikkhave, bhikkhu dhūpāyati? Asmīti, bhikkhave, sati itthasmīti hoti, evaṃsmīti hoti, aññathāsmīti hoti, asasmīti hoti, satasmīti hoti, santi hoti, itthaṃ santi hoti, evaṃ santi hoti, aññathā santi hoti, apihaṃ santi hoti, apihaṃ itthaṃ santi hoti, apihaṃ evaṃ santi hoti, apihaṃ aññathā santi hoti, bhavissanti hoti, itthaṃ bhavissanti hoti, evaṃ bhavissanti hoti, aññathā bhavissanti hoti. Evaṃ kho, bhikkhave, bhikkhu dhūpāyati.
『『Kathañca , bhikkhave, bhikkhu na dhūpāyati? Asmīti, bhikkhave, asati itthasmīti na hoti, evaṃsmīti na hoti, aññathāsmīti na hoti, asasmīti na hoti, satasmīti na hoti, santi na hoti, itthaṃ santi na hoti, evaṃ santi na hoti, aññathā santi na hoti, apihaṃ santi na hoti, apihaṃ itthaṃ santi na hoti, apihaṃ evaṃ santi na hoti, apihaṃ aññathā santi na hoti, bhavissanti na hoti, itthaṃ bhavissanti na hoti, evaṃ bhavissanti na hoti, aññathā bhavissanti na hoti. Evaṃ kho, bhikkhave, bhikkhu na dhūpāyati.
『『Kathañca, bhikkhave, bhikkhu pajjalati? Iminā asmīti, bhikkhave, sati iminā itthasmīti hoti, iminā evaṃsmīti hoti, iminā aññathāsmīti hoti, iminā asasmīti hoti, iminā satasmīti hoti, iminā santi hoti, iminā itthaṃ santi hoti, iminā evaṃ santi hoti, iminā aññathā santi hoti, iminā apihaṃ santi hoti, iminā apihaṃ itthaṃ santi hoti, iminā apihaṃ evaṃ santi hoti, iminā apihaṃ aññathā santi hoti, iminā bhavissanti hoti, iminā itthaṃ bhavissanti hoti, iminā evaṃ bhavissanti hoti, iminā aññathā bhavissanti hoti. Evaṃ kho, bhikkhave, bhikkhu pajjalati.
『『Kathañca, bhikkhave, bhikkhu na pajjalati? Iminā asmīti, bhikkhave, asati iminā itthasmīti na hoti, iminā evaṃsmīti na hoti, iminā aññathāsmīti na hoti, iminā asasmīti na hoti, iminā satasmīti na hoti, iminā santi na hoti, iminā itthaṃ santi na hoti, iminā evaṃ santi na hoti, iminā aññathā santi na hoti, iminā apihaṃ santi na hoti, iminā apihaṃ itthaṃ santi na hoti, iminā apihaṃ evaṃ santi na hoti, iminā apihaṃ aññathā santi na hoti, iminā bhavissanti na hoti, iminā itthaṃ bhavissanti na hoti, iminā evaṃ bhavissanti na hoti, iminā aññathā bhavissanti na hoti. Evaṃ kho, bhikkhave, bhikkhu na pajjalati.
『『Kathañca , bhikkhave, bhikkhu sampajjhāyati? Idha, bhikkhave, bhikkhuno asmimāno pahīno na hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Evaṃ kho, bhikkhave, bhikkhu sampajjhāyati.
『『Kathañca, bhikkhave, bhikkhu na sampajjhāyati? Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Evaṃ kho, bhikkhave, bhikkhu na sampajjhāyatī』』ti. Dasamaṃ.
Mahāvaggo pañcamo.
Tassuddānaṃ –
Sotānugataṃ ṭhānaṃ, bhaddiya sāmugiya vappa sāḷhā ca;
Mallika attantāpo, taṇhā pemena ca dasā teti.
Catutthamahāpaṇṇāsakaṃ samattaṃ.
"比丘們,怎樣比丘不高舉?這裡,比丘們,比丘不視色為我,不視我為有色,不視色在我中,不視我在色中;他不視受為我,不視我為有受,不視受在我中,不視我在受中;他不視想為我,不視我為有想,不視想在我中,不視我在想中;他不視行為我,不視我為有行,不視行在我中,不視我在行中;他不視識為我,不視我為有識,不視識在我中,不視我在識中。比丘們,這就是比丘不高舉。 "比丘們,怎樣比丘壓抑?這裡,比丘們,比丘對罵者以罵還擊,對怒者以怒還擊,對爭吵者以爭吵還擊。比丘們,這就是比丘壓抑。 "比丘們,怎樣比丘不壓抑?這裡,比丘們,比丘對罵者不以罵還擊,對怒者不以怒還擊,對爭吵者不以爭吵還擊。比丘們,這就是比丘不壓抑。 "比丘們,怎樣比丘冒煙?當有'我是'時,就有'我是這樣','我是如此','我是不同','我不是','我存在','有','有這樣','有如此','有不同','愿有','愿有這樣','愿有如此','愿有不同','將有','將有這樣','將有如此','將有不同'。比丘們,這就是比丘冒煙。 "比丘們,怎樣比丘不冒煙?當沒有'我是'時,就沒有'我是這樣','我是如此','我是不同','我不是','我存在','有','有這樣','有如此','有不同','愿有','愿有這樣','愿有如此','愿有不同','將有','將有這樣','將有如此','將有不同'。比丘們,這就是比丘不冒煙。 "比丘們,怎樣比丘燃燒?當有'由於這個我是'時,就有'由於這個我是這樣','由於這個我是如此','由於這個我是不同','由於這個我不是','由於這個我存在','由於這個有','由於這個有這樣','由於這個有如此','由於這個有不同','由於這個愿有','由於這個愿有這樣','由於這個愿有如此','由於這個愿有不同','由於這個將有','由於這個將有這樣','由於這個將有如此','由於這個將有不同'。比丘們,這就是比丘燃燒。 "比丘們,怎樣比丘不燃燒?當沒有'由於這個我是'時,就沒有'由於這個我是這樣','由於這個我是如此','由於這個我是不同','由於這個我不是','由於這個我存在','由於這個有','由於這個有這樣','由於這個有如此','由於這個有不同','由於這個愿有','由於這個愿有這樣','由於這個愿有如此','由於這個愿有不同','由於這個將有','由於這個將有這樣','由於這個將有如此','由於這個將有不同'。比丘們,這就是比丘不燃燒。 "比丘們,怎樣比丘焚燒?這裡,比丘們,比丘的我慢未被斷除,未被根除,未被如截斷多羅樹頭般地廢除,未被使成為非有,未來不再生起。比丘們,這就是比丘焚燒。 "比丘們,怎樣比丘不焚燒?這裡,比丘們,比丘的我慢已被斷除,已被根除,已被如截斷多羅樹頭般地廢除,已被使成為非有,未來不再生起。比丘們,這就是比丘不焚燒。"第十。 第五大品完。 其摘要: 聽聞、處所、跋提耶、沙牟伽、婆波、娑羅、末利迦、自苦、愛、愛經為第十。 第四個五十經完。
-
Pañcamapaṇṇāsakaṃ
-
第五個五十經