B0102030406moggallānasaṃyuttaṃ(目犍連相應)c3.5s
-
Moggallānasaṃyuttaṃ
-
Paṭhamajhānapañhāsuttaṃ
-
Ekaṃ samayaṃ āyasmā mahāmoggallāno sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi – 『『āvuso, bhikkhave』』ti. 『『Āvuso』』ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ. Āyasmā mahāmoggallāno etadavoca –
『『Idha mayhaṃ, āvuso, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『paṭhamaṃ jhānaṃ, paṭhamaṃ jhāna』nti vuccati. Katamaṃ nu kho paṭhamaṃ jhānanti? Tassa mayhaṃ, āvuso, etadahosi – 『idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati paṭhamaṃ jhāna』nti. So khvāhaṃ, āvuso, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti.
『『Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – 『moggallāna, moggallāna! Mā, brāhmaṇa, paṭhamaṃ jhānaṃ pamādo, paṭhame jhāne cittaṃ saṇṭhapehi, paṭhame jhāne cittaṃ ekodiṃ karohi [ekodikarohi (pī.)], paṭhame jhāne cittaṃ samādahā』ti. So khvāhaṃ, āvuso, aparena samayena vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Yañhi taṃ, āvuso, sammā vadamāno vadeyya – 『satthārānuggahito sāvako mahābhiññataṃ patto』ti, mamaṃ taṃ sammā vadamāno vadeyya – 『satthārānuggahito sāvako mahābhiññataṃ patto』』』ti. Paṭhamaṃ.
-
Dutiyajhānapañhāsuttaṃ
-
『『『Dutiyaṃ jhānaṃ, dutiyaṃ jhāna』nti vuccati. Katamaṃ nu kho dutiyaṃ jhānanti? Tassa mayhaṃ, āvuso, etadahosi – 『idha bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati dutiyaṃ jhāna』nti. So khvāhaṃ, āvuso, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato vitakkasahagatā saññāmanasikārā samudācaranti.
『『Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – 『moggallāna, moggallāna! Mā, brāhmaṇa, dutiyaṃ jhānaṃ pamādo, dutiye jhāne cittaṃ saṇṭhapehi, dutiye jhāne cittaṃ ekodiṃ karohi, dutiye jhāne cittaṃ samādahā』ti. So khvāhaṃ, āvuso, aparena samayena vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Yañhi taṃ, āvuso, sammā vadamāno vadeyya – 『satthārānuggahito sāvako mahābhiññataṃ patto』ti, mamaṃ taṃ sammā vadamāno vadeyya – 『satthārānuggahito sāvako mahābhiññataṃ patto』』』ti. Dutiyaṃ.
-
Tatiyajhānapañhāsuttaṃ
-
目犍連相應
- 初禪問經 一時,尊者大目犍連住在舍衛城(現今印度北方邦斯拉瓦斯蒂附近)祇樹給孤獨園。那時,尊者大目犍連對諸比丘說道:"賢友們,諸比丘。"那些比丘應答尊者大目犍連說:"賢友。"尊者大目犍連如是說: "賢友們,我獨處靜坐時,心中生起如是思惟:'所謂初禪、初禪,什麼是初禪呢?'賢友們,我想到:'在此,比丘離欲、離不善法,有尋有伺,由離生喜樂,成就初禪而住。這稱為初禪。'賢友們,我即離欲、離不善法,有尋有伺,由離生喜樂,成就初禪而住。賢友們,當我如是安住時,與欲相應的想和作意生起。 "賢友們,這時世尊以神通來到我處,對我說:'目犍連,目犍連!婆羅門,莫放逸初禪,令心安住于初禪,使心專一于初禪,令心定於初禪。'賢友們,我其後離欲、離不善法,有尋有伺,由離生喜樂,成就初禪而住。賢友們,若有人正確地說:'為師所攝受的弟子證得大神通',正確地說我即是'為師所攝受的弟子證得大神通'。" 第一
- 第二禪問經 "'所謂第二禪、第二禪,什麼是第二禪呢?'賢友們,我想到:'在此,比丘尋伺寂靜,內心清凈,心一境性,無尋無伺,定生喜樂,成就第二禪而住。這稱為第二禪。'賢友們,我即尋伺寂靜,內心清凈,心一境性,無尋無伺,定生喜樂,成就第二禪而住。賢友們,當我如是安住時,與尋相應的想和作意生起。 "賢友們,這時世尊以神通來到我處,對我說:'目犍連,目犍連!婆羅門,莫放逸第二禪,令心安住于第二禪,使心專一于第二禪,令心定於第二禪。'賢友們,我其後尋伺寂靜,內心清凈,心一境性,無尋無伺,定生喜樂,成就第二禪而住。賢友們,若有人正確地說:'為師所攝受的弟子證得大神通',正確地說我即是'為師所攝受的弟子證得大神通'。" 第二
-
第三禪問經
-
『『『Tatiyaṃ jhānaṃ, tatiyaṃ jhāna』nti vuccati. Katamaṃ nu kho tatiyaṃ jhānanti? Tassa mayhaṃ, āvuso, etadahosi – idha bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – 『upekkhako satimā sukhavihārī』ti tatiyaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati tatiyaṃ jhānanti. So khvāhaṃ, āvuso, pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhañca kāyena paṭisaṃvedemi. Yaṃ taṃ ariyā ācikkhanti – 『upekkhako satimā sukhavihārī』ti tatiyaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato pītisahagatā saññāmanasikārā samudācaranti.
『『Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – 『moggallāna, moggallāna! Mā, brāhmaṇa, tatiyaṃ jhānaṃ pamādo, tatiye jhāne cittaṃ saṇṭhapehi, tatiye jhāne cittaṃ ekodiṃ karohi, tatiye jhāne cittaṃ samādahā』ti. So khvāhaṃ, āvuso, aparena samayena pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhañca kāyena paṭisaṃvedemi, yaṃ taṃ ariyā ācikkhanti – 『upekkhako satimā sukhavihārī』ti tatiyaṃ jhānaṃ upasampajja vihāsiṃ. Yañhi taṃ āvuso sammā vadamāno vadeyya…pe… mahābhiññataṃ patto』』ti. Tatiyaṃ.
-
Catutthajhānapañhāsuttaṃ
-
『『『Catutthaṃ jhānaṃ , catutthaṃ jhāna』nti vuccati. Katamaṃ nu kho catutthaṃ jhānanti? Tassa mayhaṃ, āvuso, etadahosi – 『idha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati catutthaṃ jhāna』nti. So khvāhaṃ, āvuso, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato sukhasahagatā saññāmanasikārā samudācaranti.
『『Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – 『moggallāna, moggallāna! Mā, brāhmaṇa, catutthaṃ jhānaṃ pamādo, catutthe jhāne cittaṃ saṇṭhapehi, catutthe jhāne cittaṃ ekodiṃ karohi, catutthe jhāne cittaṃ samādahā』ti. So khvāhaṃ, āvuso, aparena samayena sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ. Yañhi taṃ, āvuso, sammā vadamāno vadeyya…pe… mahābhiññataṃ patto』』ti. Catutthaṃ.
-
Ākāsānañcāyatanapañhāsuttaṃ
-
『『『Ākāsānañcāyatanaṃ, ākāsānañcāyatana』nti vuccati. Katamaṃ nu kho ākāsānañcāyatananti ? Tassa mayhaṃ, āvuso, etadahosi – 『idha bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Idaṃ vuccati ākāsānañcāyatana』nti. So khvāhaṃ, āvuso, sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato rūpasahagatā saññāmanasikārā samudācaranti.
『『Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – 『moggallāna, moggallāna! Mā, brāhmaṇa, ākāsānañcāyatanaṃ pamādo, ākāsānañcāyatane cittaṃ saṇṭhapehi, ākāsānañcāyatane cittaṃ ekodiṃ karohi, ākāsānañcāyatane cittaṃ samādahā』ti. So khvāhaṃ, āvuso, aparena samayena sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja vihāsiṃ. Yañhi taṃ, āvuso, sammā vadamāno vadeyya…pe… mahābhiññataṃ patto』』ti. Pañcamaṃ.
- Viññāṇañcāyatanapañhāsuttaṃ
"'所謂第三禪、第三禪,什麼是第三禪呢?'賢友們,我想到:'在此,比丘離喜,住于舍,正念正知,以身受樂,如聖者所說的"舍念樂住",成就第三禪而住。這稱為第三禪。'賢友們,我即離喜,住于舍,正念正知,以身受樂,如聖者所說的"舍念樂住",成就第三禪而住。賢友們,當我如是安住時,與喜相應的想和作意生起。 "賢友們,這時世尊以神通來到我處,對我說:'目犍連,目犍連!婆羅門,莫放逸第三禪,令心安住于第三禪,使心專一于第三禪,令心定於第三禪。'賢友們,我其後離喜,住于舍,正念正知,以身受樂,如聖者所說的"舍念樂住",成就第三禪而住。賢友們,若有人正確地說......證得大神通。" 第三 4. 第四禪問經 "'所謂第四禪、第四禪,什麼是第四禪呢?'賢友們,我想到:'在此,比丘斷樂斷苦,先前的喜憂已滅,不苦不樂,舍念清凈,成就第四禪而住。這稱為第四禪。'賢友們,我即斷樂斷苦,先前的喜憂已滅,不苦不樂,舍念清凈,成就第四禪而住。賢友們,當我如是安住時,與樂相應的想和作意生起。 "賢友們,這時世尊以神通來到我處,對我說:'目犍連,目犍連!婆羅門,莫放逸第四禪,令心安住于第四禪,使心專一于第四禪,令心定於第四禪。'賢友們,我其後斷樂斷苦,先前的喜憂已滅,不苦不樂,舍念清凈,成就第四禪而住。賢友們,若有人正確地說......證得大神通。" 第四 5. 空無邊處問經 "'所謂空無邊處、空無邊處,什麼是空無邊處呢?'賢友們,我想到:'在此,比丘超越一切色想,滅有對想,不作意種種想,[思維]"空無邊",成就空無邊處而住。這稱為空無邊處。'賢友們,我即超越一切色想,滅有對想,不作意種種想,[思維]"空無邊",成就空無邊處而住。賢友們,當我如是安住時,與色相應的想和作意生起。 "賢友們,這時世尊以神通來到我處,對我說:'目犍連,目犍連!婆羅門,莫放逸空無邊處,令心安住于空無邊處,使心專一于空無邊處,令心定於空無邊處。'賢友們,我其後超越一切色想,滅有對想,不作意種種想,[思維]"空無邊",成就空無邊處而住。賢友們,若有人正確地說......證得大神通。" 第五 6. 識無邊處問經
- 『『『Viññāṇañcāyatanaṃ, viññāṇañcāyatana』nti vuccati. Katamaṃ nu kho viññāṇañcāyatananti? Tassa mayhaṃ, āvuso, etadahosi – 『idha bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Idaṃ vuccati viññāṇañcāyatana』nti. So khvāhaṃ, āvuso, sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharāmi . Tassa mayhaṃ, āvuso, iminā vihārena viharato ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti.
『『Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – 『moggallāna, moggallāna! Mā, brāhmaṇa, viññāṇañcāyatanaṃ pamādo, viññāṇañcāyatane cittaṃ saṇṭhapehi, viññāṇañcāyatane cittaṃ ekodiṃ karohi, viññāṇañcāyatane cittaṃ samādahā』ti. So khvāhaṃ, āvuso, aparena samayena sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja vihāsiṃ. Yañhi taṃ, āvuso, sammā vadamāno vadeyya…pe… mahābhiññataṃ patto』』ti. Chaṭṭhaṃ.
-
Ākiñcaññāyatanapañhāsuttaṃ
-
『『『Ākiñcaññāyatanaṃ, ākiñcaññāyatana』nti vuccati. Katamaṃ nu kho ākiñcaññāyatananti? Tassa mayhaṃ, āvuso, etadahosi – 『idha bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Idaṃ vuccati ākiñcaññāyatana』nti. So khvāhaṃ, āvuso, sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti.
『『Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – 『moggallāna, moggallāna! Mā, brāhmaṇa, ākiñcaññāyatanaṃ pamādo, ākiñcaññāyatane cittaṃ saṇṭhapehi, ākiñcaññāyatane cittaṃ ekodiṃ karohi, ākiñcaññāyatane cittaṃ samādahā』ti. So khvāhaṃ, āvuso, aparena samayena sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihāsiṃ. Yañhi taṃ, āvuso, sammā vadamāno vadeyya…pe… mahābhiññataṃ patto』』ti. Sattamaṃ.
-
Nevasaññānāsaññāyatanapañhāsuttaṃ
-
『『『Nevasaññānāsaññāyatanaṃ, nevasaññānāsaññāyatana』nti vuccati. Katamaṃ nu kho nevasaññānāsaññāyatananti? Tassa mayhaṃ, āvuso, etadahosi – 『idha bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Idaṃ vuccati nevasaññānāsaññāyatana』nti. So khvāhaṃ, āvuso, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti.
『『Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – 『moggallāna, moggallāna! Mā, brāhmaṇa, nevasaññānāsaññāyatanaṃ pamādo, nevasaññānāsaññāyatane cittaṃ saṇṭhapehi, nevasaññānāsaññāyatane cittaṃ ekodiṃ karohi, nevasaññānāsaññāyatane cittaṃ samādahā』ti. So khvāhaṃ, āvuso, aparena samayena sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihāsiṃ. Yañhi taṃ, āvuso, sammā vadamāno vadeyya…pe… mahābhiññataṃ patto』』ti. Aṭṭhamaṃ.
- Animittapañhāsuttaṃ
"'所謂識無邊處、識無邊處,什麼是識無邊處呢?'賢友們,我想到:'在此,比丘超越一切空無邊處,[思維]"識無邊",成就識無邊處而住。這稱為識無邊處。'賢友們,我即超越一切空無邊處,[思維]"識無邊",成就識無邊處而住。賢友們,當我如是安住時,與空無邊處相應的想和作意生起。 "賢友們,這時世尊以神通來到我處,對我說:'目犍連,目犍連!婆羅門,莫放逸識無邊處,令心安住于識無邊處,使心專一于識無邊處,令心定於識無邊處。'賢友們,我其後超越一切空無邊處,[思維]"識無邊",成就識無邊處而住。賢友們,若有人正確地說......證得大神通。" 第六 7. 無所有處問經 "'所謂無所有處、無所有處,什麼是無所有處呢?'賢友們,我想到:'在此,比丘超越一切識無邊處,[思維]"無所有",成就無所有處而住。這稱為無所有處。'賢友們,我即超越一切識無邊處,[思維]"無所有",成就無所有處而住。賢友們,當我如是安住時,與識無邊處相應的想和作意生起。 "賢友們,這時世尊以神通來到我處,對我說:'目犍連,目犍連!婆羅門,莫放逸無所有處,令心安住于無所有處,使心專一于無所有處,令心定於無所有處。'賢友們,我其後超越一切識無邊處,[思維]"無所有",成就無所有處而住。賢友們,若有人正確地說......證得大神通。" 第七 8. 非想非非想處問經 "'所謂非想非非想處、非想非非想處,什麼是非想非非想處呢?'賢友們,我想到:'在此,比丘超越一切無所有處,成就非想非非想處而住。這稱為非想非非想處。'賢友們,我即超越一切無所有處,成就非想非非想處而住。賢友們,當我如是安住時,與無所有處相應的想和作意生起。 "賢友們,這時世尊以神通來到我處,對我說:'目犍連,目犍連!婆羅門,莫放逸非想非非想處,令心安住于非想非非想處,使心專一于非想非非想處,令心定於非想非非想處。'賢友們,我其後超越一切無所有處,成就非想非非想處而住。賢友們,若有人正確地說......證得大神通。" 第八 9. 無相問經
- 『『『Animitto cetosamādhi, animitto cetosamādhī』ti vuccati. Katamo nu kho animitto cetosamādhīti? Tassa mayhaṃ, āvuso, etadahosi – 『idha bhikkhu sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati. Ayaṃ vuccati animitto cetosamādhī』ti. So khvāhaṃ, āvuso, sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato nimittānusāri viññāṇaṃ hoti.
『『Atha kho maṃ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca – 『moggallāna, moggallāna! Mā, brāhmaṇa, animittaṃ cetosamādhiṃ pamādo, animitte cetosamādhismiṃ cittaṃ saṇṭhapehi, animitte cetosamādhismiṃ cittaṃ ekodiṃ karohi, animitte cetosamādhismiṃ cittaṃ samādahā』ti. So khvāhaṃ, āvuso, aparena samayena sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja vihāsiṃ. Yañhi taṃ, āvuso, sammā vadamāno vadeyya – 『satthārānuggahito sāvako mahābhiññataṃ patto』ti, mamaṃ taṃ sammā vadamāno vadeyya – 『satthārānuggahito sāvako mahābhiññataṃ patto』』』ti. Navamaṃ.
- Sakkasuttaṃ
"'所謂無相心定、無相心定,什麼是無相心定呢?'賢友們,我想到:'在此,比丘不作意一切相,成就無相心定而住。這稱為無相心定。'賢友們,我即不作意一切相,成就無相心定而住。賢友們,當我如是安住時,隨相而生的識生起。 "賢友們,這時世尊以神通來到我處,對我說:'目犍連,目犍連!婆羅門,莫放逸無相心定,令心安住于無相心定,使心專一于無相心定,令心定於無相心定。'賢友們,我其後不作意一切相,成就無相心定而住。賢友們,若有人正確地說:'為師所攝受的弟子證得大神通',正確地說我即是'為師所攝受的弟子證得大神通'。" 第九 10. 帝釋經
- Atha kho āyasmā mahāmoggallāno – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya; evameva – jetavane antarahito devesu tāvatiṃsesu pāturahosi . Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –
『『Sādhu kho, devānaminda, buddhasaraṇagamanaṃ [buddhaṃ saraṇagamanaṃ (sī.)] hoti. Buddhasaraṇagamanahetu [buddhaṃ saraṇagamanahetu (sī.)] kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, devānaminda, dhammasaraṇagamanaṃ hoti. Dhammasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, devānaminda, saṅghasaraṇagamanaṃ hoti. Saṅghasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti.
『『Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṃ hoti. Dhammasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, mārisa moggallāna, saṅgha…pe… sugatiṃ saggaṃ lokaṃ upapajjantī』』ti.
Atha kho sakko devānamindo chahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –
『『Sādhu kho, devānaminda, buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, devānaminda, dhammasaraṇagamanaṃ hoti. Dhammasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, devānaminda, saṅghasaraṇagamanaṃ hoti. Saṅghasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti.
『『Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṃ hoti…pe… sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṃ hoti. Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti.
Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –
『『Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṃ hoti – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』ti. Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
『『Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṃ hoti – 『svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī』ti . Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
這時,尊者大目犍連 - 就像強壯的人伸展彎曲的手臂或彎曲伸展的手臂一樣 - 在祇樹園消失,出現在三十三天。這時,帝釋天帝與五百天神一起來到尊者大目犍連處,向尊者大目犍連致敬后,站在一旁。站在一旁的帝釋天帝,尊者大目犍連如是說: "天帝,皈依佛確實是善的。天帝,因為皈依佛,所以這裡某些眾生身壞命終后,往生善趣、天界。天帝,皈依法確實是善的。天帝,因為皈依法,所以這裡某些眾生身壞命終后,往生善趣、天界。天帝,皈依僧確實是善的。天帝,因為皈依僧,所以這裡某些眾生身壞命終后,往生善趣、天界。" "尊者目犍連,皈依佛確實是善的。尊者目犍連,因為皈依佛,所以這裡某些眾生身壞命終后,往生善趣、天界。尊者目犍連,皈依法確實是善的。尊者目犍連,因為皈依法,所以這裡某些眾生身壞命終后,往生善趣、天界。尊者目犍連,皈依僧......往生善趣、天界。" 這時,帝釋天帝與六百天神一起......這時,帝釋天帝與七百天神一起......這時,帝釋天帝與八百天神一起......這時,帝釋天帝與八萬天神一起來到尊者大目犍連處,向尊者大目犍連致敬后,站在一旁。站在一旁的帝釋天帝,尊者大目犍連如是說: "天帝,皈依佛確實是善的。天帝,因為皈依佛,所以這裡某些眾生身壞命終后,往生善趣、天界。天帝,皈依法確實是善的。天帝,因為皈依法,所以這裡某些眾生身壞命終后,往生善趣、天界。天帝,皈依僧確實是善的。天帝,因為皈依僧,所以這裡某些眾生身壞命終后,往生善趣、天界。" "尊者目犍連,皈依佛確實是善的。尊者目犍連,因為皈依佛,所以這裡某些眾生身壞命終后,往生善趣、天界。尊者目犍連,皈依法確實是善的......尊者目犍連,皈依僧確實是善的。尊者目犍連,因為皈依僧,所以這裡某些眾生身壞命終后,往生善趣、天界。" 這時,帝釋天帝與五百天神一起來到尊者大目犍連處,向尊者大目犍連致敬后,站在一旁。站在一旁的帝釋天帝,尊者大目犍連如是說: "天帝,具足於佛不動之凈信確實是善的:'世尊是阿羅漢、正等正覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊。'天帝,因為具足於佛不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界。 天帝,具足於法不動之凈信確實是善的:'法由世尊善說,現見、無時、來見、引導、智者自知。'天帝,因為具足於法不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界。
『『Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṃ hoti – 『suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho , ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā』ti. Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
『『Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti.
『『Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti – 『itipi so…pe… satthā devamanussānaṃ buddho bhagavā』ti. Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
『『Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti – 『svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhī』ti. Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
『『Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti – 『suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassā』ti. Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
『『Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti.
Atha kho sakko devānamindo chahi devatāsatehi saddhiṃ…pe…. Atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ…pe…. Atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ…pe…. Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –
『『Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṃ hoti – 『itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā』ti. Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
『『Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṃ hoti – 『svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhī』ti. Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
『『Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṃ hoti – 『suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassā』ti. Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti .
『『Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti.
『『Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti – 『itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā』ti. Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
"天帝,具足於僧不動之凈信確實是善的:'世尊的聲聞僧眾是善行道者,世尊的聲聞僧眾是正直行道者,世尊的聲聞僧眾是如理行道者,世尊的聲聞僧眾是和敬行道者,即四雙八輩。這世尊的聲聞僧眾是應請者、應供養者、應施者、應合掌禮敬者,是世間無上福田。'天帝,因為具足於僧不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界。 天帝,具足聖者所愛戒確實是善的,即無缺、無穿、無污、無雜、自在、智者所贊、無執取、導向定。天帝,因為具足聖者所愛戒,所以這裡某些眾生身壞命終后,往生善趣、天界。" "尊者目犍連,具足於佛不動之凈信確實是善的:'世尊是......天人師、佛、世尊。'尊者目犍連,因為具足於佛不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界。 尊者目犍連,具足於法不動之凈信確實是善的:'法由世尊善說......智者自知。'尊者目犍連,因為具足於法不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界。 尊者目犍連,具足於僧不動之凈信確實是善的:'世尊的聲聞僧眾是善行道者......是世間無上福田。'尊者目犍連,因為具足於僧不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界。 尊者目犍連,具足聖者所愛戒確實是善的,即無缺......導向定。尊者目犍連,因為具足聖者所愛戒,所以這裡某些眾生身壞命終后,往生善趣、天界。" 這時,帝釋天帝與六百天神一起......這時,帝釋天帝與七百天神一起......這時,帝釋天帝與八百天神一起......這時,帝釋天帝與八萬天神一起來到尊者大目犍連處,向尊者大目犍連致敬后,站在一旁。站在一旁的帝釋天帝,尊者大目犍連如是說: "天帝,具足於佛不動之凈信確實是善的:'世尊是......天人師、佛、世尊。'天帝,因為具足於佛不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界。 天帝,具足於法不動之凈信確實是善的:'法由世尊善說......智者自知。'天帝,因為具足於法不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界。 天帝,具足於僧不動之凈信確實是善的:'世尊的聲聞僧眾是善行道者......是世間無上福田。'天帝,因為具足於僧不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界。 天帝,具足聖者所愛戒確實是善的,即無缺......導向定。天帝,因為具足聖者所愛戒,所以這裡某些眾生身壞命終后,往生善趣、天界。" "尊者目犍連,具足於佛不動之凈信確實是善的:'世尊是......天人師、佛、世尊。'尊者目犍連,因為具足於佛不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界。
『『Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti – 『svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhī』ti. Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
『『Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti – 『suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassā』ti. Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
『『Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti.
Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami …pe… ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –
『『Sādhu kho, devānaminda, buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.
『『Sādhu kho, devānaminda, dhammasaraṇagamanaṃ hoti. Dhammasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.
『『Sādhu kho, devānaminda, saṅghasaraṇagamanaṃ hoti. Saṅghasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī』』ti.
『『Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.
『『Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṃ hoti…pe….
『『Sādhu kho, mārisa moggallāna, saṅghasaraṇagamanaṃ hoti. Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī』』ti.
Atha kho sakko devānamindo chahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –
『『Sādhu kho, devānaminda, buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.
『『Sādhu kho, devānaminda, dhammasaraṇagamanaṃ hoti…pe….
"尊者目犍連,具足於法不動之凈信確實是善的:'法由世尊善說......智者自知。'尊者目犍連,因為具足於法不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界。 尊者目犍連,具足於僧不動之凈信確實是善的:'世尊的聲聞僧眾是善行道者......是世間無上福田。'尊者目犍連,因為具足於僧不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界。 尊者目犍連,具足聖者所愛戒確實是善的,即無缺......導向定。尊者目犍連,因為具足聖者所愛戒,所以這裡某些眾生身壞命終后,往生善趣、天界。" 這時,帝釋天帝與五百天神一起來到尊者大目犍連處......站在一旁的帝釋天帝,尊者大目犍連如是說: "天帝,皈依佛確實是善的。天帝,因為皈依佛,所以這裡某些眾生身壞命終后,往生善趣、天界。他們在十方面勝過其他諸天:天壽、天色、天樂、天名聲、天主權、天色境、天聲境、天香境、天味境、天觸境。 天帝,皈依法確實是善的。天帝,因為皈依法,所以這裡某些眾生身壞命終后,往生善趣、天界。他們在十方面勝過其他諸天:天壽、天色、天樂、天名聲、天主權、天色境、天聲境、天香境、天味境、天觸境。 天帝,皈依僧確實是善的。天帝,因為皈依僧,所以這裡某些眾生身壞命終后,往生善趣、天界。他們在十方面勝過其他諸天:天壽、天色、天樂、天名聲、天主權、天色境、天聲境、天香境、天味境、天觸境。" "尊者目犍連,皈依佛確實是善的。尊者目犍連,因為皈依佛,所以這裡某些眾生身壞命終后,往生善趣、天界。他們在十方面勝過其他諸天:天壽......天觸境。 尊者目犍連,皈依法確實是善的...... 尊者目犍連,皈依僧確實是善的。尊者目犍連,因為皈依僧,所以這裡某些眾生身壞命終后,往生善趣、天界。他們在十方面勝過其他諸天:天壽、天色、天樂、天名聲、天主權、天色境、天聲境、天香境、天味境、天觸境。" 這時,帝釋天帝與六百天神一起......這時,帝釋天帝與七百天神一起......這時,帝釋天帝與八百天神一起......這時,帝釋天帝與八萬天神一起來到尊者大目犍連處,向尊者大目犍連致敬后,站在一旁。站在一旁的帝釋天帝,尊者大目犍連如是說: "天帝,皈依佛確實是善的。天帝,因為皈依佛,所以這裡某些眾生身壞命終后,往生善趣、天界。他們在十方面勝過其他諸天:天壽......天觸境。 天帝,皈依法確實是善的......
『『Sādhu kho, devānaminda, saṅghasaraṇagamanaṃ hoti. Saṅghasaraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi , dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī』』ti.
『『Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṃ hoti…pe… sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṃ hoti…pe… sādhu kho mārisa moggallāna, saṅghasaraṇagamanaṃ hoti. Saṅghasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī』』ti.
Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –
『『Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṃ hoti – 『itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā』ti. Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.
『『Sādhu kho, devānaminda , dhamme aveccappasādena samannāgamanaṃ hoti – 『svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhī』ti. Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti…pe….
『『Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṃ hoti – 『suppaṭipanno bhagavato sāvakasaṅgho…pe… lokassā』ti. Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti…pe….
『『Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehī』』ti.
『『Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti – 『itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā』ti. Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.
『『Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti – 『svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhī』ti. Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.
『『Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti – 『suppaṭipanno bhagavato sāvakasaṅgho…pe… lokassā』ti. Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna , evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti…pe….
『『Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehī』』ti.
"天帝,皈依僧確實是善的。天帝,因為皈依僧,所以這裡某些眾生身壞命終后,往生善趣、天界。他們在十方面勝過其他諸天:天壽、天色、天樂、天名聲、天、天色境、天聲境、天香境、天味境、天觸境。" "尊者目犍連,皈依佛確實是善的......尊者目犍連,皈依法確實是善的......尊者目犍連,皈依僧確實是善的。尊者目犍連,因為皈依僧,所以這裡某些眾生身壞命終后,往生善趣、天界。他們在十方面勝過其他諸天:天壽、天色、天樂、天名聲、天、天色境、天聲境、天香境、天味境、天觸境。" 這時,帝釋天帝與五百天神一起來到尊者大目犍連處,向尊者大目犍連致敬后,站在一旁。站在一旁的帝釋天帝,尊者大目犍連如是說: "天帝,具足於佛不動之凈信確實是善的:'世尊是......天人師、佛、世尊。'天帝,因為具足於佛不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界。他們在十方面勝過其他諸天:天壽......天觸境。 天帝,具足於法不動之凈信確實是善的:'法由世尊善說......智者自知。'天帝,因為具足於法不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界...... 天帝,具足於僧不動之凈信確實是善的:'世尊的聲聞僧眾是善行道者......世間。'天帝,因為具足於僧不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界...... 天帝,具足聖者所愛戒確實是善的,即無缺......導向定。天帝,因為具足聖者所愛戒,所以這裡某些眾生身壞命終后,往生善趣、天界。他們在十方面勝過其他諸天:天壽......天觸境。" "尊者目犍連,具足於佛不動之凈信確實是善的:'世尊是......天人師、佛、世尊。'尊者目犍連,因為具足於佛不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界。他們在十方面勝過其他諸天:天壽......天觸境。 尊者目犍連,具足於法不動之凈信確實是善的:'法由世尊善說......智者自知。'尊者目犍連,因為具足於法不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界。他們在十方面勝過其他諸天:天壽......天觸境。 尊者目犍連,具足於僧不動之凈信確實是善的:'世尊的聲聞僧眾是善行道者......世間。'尊者目犍連,因為具足於僧不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界...... 尊者目犍連,具足聖者所愛戒確實是善的,即無缺......導向定。尊者目犍連,因為具足聖者所愛戒,所以這裡某些眾生身壞命終后,往生善趣、天界。他們在十方面勝過其他諸天:天壽......天觸境。"
Atha kho sakko devānamindo chahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ…pe… atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca –
『『Sādhu kho, devānaminda, buddhe aveccappasādena samannāgamanaṃ hoti – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』ti. Buddhe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.
『『Sādhu kho, devānaminda, dhamme aveccappasādena samannāgamanaṃ hoti – 『svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī』ti. Dhamme aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.
『『Sādhu kho, devānaminda, saṅghe aveccappasādena samannāgamanaṃ hoti – 『suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā』ti. Saṅghe aveccappasādena samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.
『『Sādhu kho, devānaminda, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī』』ti.
『『Sādhu kho, mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti – 『itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā』ti. Buddhe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.
『『Sādhu kho, mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti – 『svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhī』ti. Dhamme aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.
『『Sādhu kho, mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti – 『suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassā』ti. Saṅghe aveccappasādena samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā…pe… dibbehi phoṭṭhabbehi.
這時,帝釋天帝與六百天神一起......這時,帝釋天帝與七百天神一起......這時,帝釋天帝與八百天神一起......這時,帝釋天帝與八萬天神一起來到尊者大目犍連處,向尊者大目犍連致敬后,站在一旁。站在一旁的帝釋天帝,尊者大目犍連如是說: "天帝,具足於佛不動之凈信確實是善的:'世尊是阿羅漢、正等正覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊。'天帝,因為具足於佛不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界。他們在十方面勝過其他諸天:天壽、天色、天樂、天名聲、天主權、天色境、天聲境、天香境、天味境、天觸境。 天帝,具足於法不動之凈信確實是善的:'法由世尊善說,現見、無時、來見、引導、智者自知。'天帝,因為具足於法不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界。他們在十方面勝過其他諸天:天壽......天觸境。 天帝,具足於僧不動之凈信確實是善的:'世尊的聲聞僧眾是善行道者,世尊的聲聞僧眾是正直行道者,世尊的聲聞僧眾是如理行道者,世尊的聲聞僧眾是和敬行道者,即四雙八輩。這世尊的聲聞僧眾是應請者、應供養者、應施者、應合掌禮敬者,是世間無上福田。'天帝,因為具足於僧不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界。他們在十方面勝過其他諸天:天壽......天觸境。 天帝,具足聖者所愛戒確實是善的,即無缺、無穿、無污、無雜、自在、智者所贊、無執取、導向定。天帝,因為具足聖者所愛戒,所以這裡某些眾生身壞命終后,往生善趣、天界。他們在十方面勝過其他諸天:天壽、天色、天樂、天名聲、天主權、天色境、天聲境、天香境、天味境、天觸境。" "尊者目犍連,具足於佛不動之凈信確實是善的:'世尊是......天人師、佛、世尊。'尊者目犍連,因為具足於佛不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界。他們在十方面勝過其他諸天:天壽......天觸境。 尊者目犍連,具足於法不動之凈信確實是善的:'法由世尊善說......智者自知。'尊者目犍連,因為具足於法不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界。他們在十方面勝過其他諸天:天壽......天觸境。 尊者目犍連,具足於僧不動之凈信確實是善的:'世尊的聲聞僧眾是善行道者......是世間無上福田。'尊者目犍連,因為具足於僧不動之凈信,所以這裡某些眾生身壞命終后,往生善趣、天界。他們在十方面勝過其他諸天:天壽......天觸境。
『『Sādhu kho, mārisa moggallāna, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena , dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī』』ti. Dasamaṃ.
- Candanasuttaṃ
"尊者目犍連,具足聖者所愛戒確實是善的,即無缺......導向定。尊者目犍連,因為具足聖者所愛戒,所以這裡某些眾生身壞命終后,往生善趣、天界。他們在十方面勝過其他諸天:天壽、天色、天樂、天名聲、天**、天色境、天聲境、天香境、天味境、天觸境。" 第十 11. 旃檀經
- Atha kho candano [nandano (sī.)] devaputto…pe….
Atha kho suyāmo devaputto…pe… .
Atha kho santusito devaputto…pe….
Atha kho sunimmito devaputto…pe….
Atha kho vasavatti devaputto…pe….
(Yathā sakkasuttaṃ tathā ime pañca peyyālā vitthāretabbā). Ekādasamaṃ.
Moggallānasaṃyuttaṃ samattaṃ.
Tassuddānaṃ –
Savitakkāvitakkañca, sukhena ca upekkhako;
Ākāsañceva viññāṇaṃ, ākiñcaṃ nevasaññinā;
Animitto ca sakko ca, candanekādasena cāti.
- 這時,旃檀天子...... 這時,須夜摩天子...... 這時,兜率天子...... 這時,化樂天子...... 這時,他化自在天子...... (如帝釋經那樣,這五個應當詳細解說)。第十一 目犍連相應完 其攝頌: 有尋無尋及,樂與舍, 空無邊處識無邊處,無所有處非想非非想處, 無相及帝釋,旃檀為第十一。