B0102050301bodhivaggo(覺悟品)

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Udānapāḷi

  1. Bodhivaggo

  2. Paṭhamabodhisuttaṃ

  3. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī [vimuttisukhaṃ paṭisaṃvedī (syā. pī. ka.)]. Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomaṃ sādhukaṃ manasākāsi –

『『Iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, yadidaṃ – avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Yadā have pātubhavanti dhammā,

Ātāpino jhāyato brāhmaṇassa;

Athassa kaṅkhā vapayanti sabbā,

Yato pajānāti sahetudhamma』』nti. paṭhamaṃ;

  1. Dutiyabodhisuttaṃ

  2. Evaṃ me sutaṃ – eka samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī. Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā majjhimaṃ yāmaṃ paṭiccasamuppādaṃ paṭilomaṃ sādhukaṃ manasākāsi –

『『Iti imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ – avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Yadā have pātubhavanti dhammā,

Ātāpino jhāyato brāhmaṇassa;

Athassa kaṅkhā vapayanti sabbā,

Yato khayaṃ paccayānaṃ avedī』』ti. dutiyaṃ;

  1. Tatiyabodhisuttaṃ

我來為您翻譯這段巴利語經文為簡體中文: 小部 自說經 1. 菩提品 1. 第一菩提經 1. 如是我聞——一時,世尊住在烏盧韋拉(現今印度比哈爾邦菩提伽耶),在尼連禪河岸邊菩提樹下,初次證得正覺。那時,世尊以一跏趺坐七日,體驗解脫之樂。其後,世尊於七日終了,從彼三昧出定,于夜晚第一時分,仔細思惟順觀緣起: "此有故彼有,此生故彼生,即:以無明為緣有行,以行為緣有識,以識為緣有名色,以名色為緣有六處,以六處為緣有觸,以觸為緣有受,以受為緣有愛,以愛為緣有取,以取為緣有有,以有為緣有生,以生為緣有老死、憂悲苦惱憂惱生起。如是此純大苦蘊集起。" 其時,世尊知此義已,即說此自說: "當諸法顯現, 于精進修禪婆羅門; 彼一切疑惑皆消除, 因知諸法及其因。" 2. 第二菩提經 2. 如是我聞——一時,世尊住在烏盧韋拉(現今印度比哈爾邦菩提伽耶),在尼連禪河岸邊菩提樹下,初次證得正覺。那時,世尊以一跏趺坐七日,體驗解脫之樂。其後,世尊於七日終了,從彼三昧出定,于夜晚中分,仔細思惟逆觀緣起: "此無故彼無,此滅故彼滅,即:以無明滅故行滅,以行滅故識滅,以識滅故名色滅,以名色滅故六處滅,以六處滅故觸滅,以觸滅故受滅,以受滅故愛滅,以愛滅故取滅,以取滅故有滅,以有滅故生滅,以生滅故老死、憂悲苦惱憂惱滅。如是此純大苦蘊滅盡。" 其時,世尊知此義已,即說此自說: "當諸法顯現, 于精進修禪婆羅門; 彼一切疑惑皆消除, 因知諸緣之滅盡。" 3. 第三菩提經 [註:原文到此為止,第三菩提經的內容未給出]

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī. Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rattiyā pacchimaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ sādhukaṃ manasākāsi –

『『Iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati; yadidaṃ – avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

『『Avijjāya tveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho , taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī』』ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Yadā have pātubhavanti dhammā,

Ātāpino jhāyato brāhmaṇassa;

Vidhūpayaṃ tiṭṭhati mārasenaṃ,

Sūriyova [suriyova (sī. syā. kaṃ. pī.)] obhāsayamantalikkha』』nti. tatiyaṃ;

  1. Huṃhuṅkasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṃvedī. Atha kho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi.

Atha kho aññataro huṃhuṅkajātiko [huhuṅkajātiko (sī. syā. kaṃ. pī.)] brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etadavoca – 『『kittāvatā nu kho, bho gotama, brāhmaṇo hoti, katame ca pana brāhmaṇakaraṇā [brāhmaṇakārakā (ka.)] dhammā』』ti?

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Yo brāhmaṇo bāhitapāpadhammo,

Nihuṃhuṅko [nihuhuṅko (sī. syā. kaṃ pī.)] nikkasāvo yatatto;

Vedantagū vūsitabrahmacariyo,

Dhammena so brahmavādaṃ vadeyya;

Yassussadā natthi kuhiñci loke』』ti. catutthaṃ;

  1. Brāhmaṇasuttaṃ

  2. 第三菩提經

  3. 如是我聞——一時,世尊住在烏盧韋拉(現今印度比哈爾邦菩提伽耶),在尼連禪河岸邊菩提樹下,初次證得正覺。那時,世尊以一跏趺坐七日,體驗解脫之樂。其後,世尊於七日終了,從彼三昧出定,于夜晚最後時分,仔細思惟順逆觀察緣起: "此有故彼有,此生故彼生,此無故彼無,此滅故彼滅;即:以無明為緣有行,以行為緣有識,以識為緣有名色,以名色為緣有六處,以六處為緣有觸,以觸為緣有受,以受為緣有愛,以愛為緣有取,以取為緣有有,以有為緣有生,以生為緣有老死、憂悲苦惱憂惱生起。如是此純大苦蘊集起。 以無明無餘離貪滅故行滅,以行滅故識滅,以識滅故名色滅,以名色滅故六處滅,以六處滅故觸滅,以觸滅故受滅,以受滅故愛滅,以愛滅故取滅,以取滅故有滅,以有滅故生滅,以生滅故老死、憂悲苦惱憂惱滅。如是此純大苦蘊滅盡。" 其時,世尊知此義已,即說此自說: "當諸法顯現, 于精進修禪婆羅門; 彼摧魔軍而住立, 如日照耀虛空中。"
  4. 哼哼經
  5. 如是我聞——一時,世尊住在烏盧韋拉(現今印度比哈爾邦菩提伽耶),在尼連禪河岸邊山羊人榕樹下,初次證得正覺。那時,世尊以一跏趺坐七日,體驗解脫之樂。其後,世尊於七日終了,從彼三昧出定。 其時,有一位常說"哼哼"的婆羅門來到世尊處。來已,與世尊互相問候。寒暄、敘舊已,立於一旁。立於一旁的婆羅門對世尊如是說:"尊者喬達摩,如何才能成為婆羅門?又有哪些是使人成為婆羅門的法?" 其時,世尊知此義已,即說此自說: "除惡法者是婆羅門, 不哼哼無垢自調御; 通達吠陀梵行已, 如法說梵天之道; 於世間無有增盛。"
  6. 婆羅門經

  7. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca mahākaccāno [mahākaccāyano (sī. pī. ka.)] āyasmā ca mahākoṭṭhiko āyasmā ca mahākappino āyasmā ca mahācundo āyasmā ca anuruddho āyasmā ca revato āyasmā ca nando [ānando (sī. pī.)] yena bhagavā tenupasaṅkamiṃsu .

Addasā kho bhagavā te āyasmante dūratova āgacchante; disvāna bhikkhū āmantesi – 『『ete, bhikkhave, brāhmaṇā āgacchanti; ete, bhikkhave, brāhmaṇā āgacchantī』』ti. Evaṃ vutte , aññataro brāhmaṇajātiko bhikkhu bhagavantaṃ etadavoca – 『『kittāvatā nu kho, bhante, brāhmaṇo hoti, katame ca pana brāhmaṇakaraṇā dhammā』』ti?

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Bāhitvā pāpake dhamme, ye caranti sadā satā;

Khīṇasaṃyojanā buddhā, te ve [teva (sī.)] lokasmi brāhmaṇā』』ti. pañcamaṃ;

  1. Mahākassapasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṃ [pipphaliguhāyaṃ (syā.), simbaliguhāyaṃ (ka.)] viharati ābādhiko [ābādhiko hoti (syā. pī.)] dukkhito bāḷhagilāno. Atha kho āyasmā mahākassapo aparena samayena tamhā ābādhā vuṭṭhāsi. Atha kho āyasmato mahākassapassa tamhā ābādhā vuṭṭhitassa etadahosi – 『『yaṃnūnāhaṃ rājagahaṃ piṇḍāya paviseyya』』nti.

Tena kho pana samayena pañcamattāni devatāsatāni ussukkaṃ āpannāni honti āyasmato mahākassapassa piṇḍapātapaṭilābhāya. Atha kho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi – yena daliddavisikhā kapaṇavisikhā pesakāravisikhā. Addasā kho bhagavā āyasmantaṃ mahākassapaṃ rājagahe piṇḍāya carantaṃ yena daliddavisikhā kapaṇavisikhā pesakāravisikhā.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Anaññaposimaññātaṃ, dantaṃ sāre patiṭṭhitaṃ;

Khīṇāsavaṃ vantadosaṃ, tamahaṃ brūmi brāhmaṇa』』nti. chaṭṭhaṃ;

  1. Ajakalāpakasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā pāvāyaṃ [pāṭaliyaṃ (pī.)] viharati ajakalāpake cetiye, ajakalāpakassa yakkhassa bhavane. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti; devo ca ekamekaṃ phusāyati. Atha kho ajakalāpako yakkho bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre tikkhattuṃ 『『akkulo pakkulo』』ti akkulapakkulikaṃ akāsi – 『『eso te, samaṇa, pisāco』』ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Yadā sakesu dhammesu, pāragū hoti brāhmaṇo;

Atha etaṃ pisācañca, pakkulañcātivattatī』』ti. sattamaṃ;

  1. Saṅgāmajisuttaṃ

  2. 婆羅門經

  3. 如是我聞——一時,世尊住在舍衛城(現今印度北方邦沙拉瓦斯提)祇樹給孤獨園。那時,尊者舍利弗、尊者大目犍連、尊者大迦葉、尊者大迦旃延、尊者大拘絺羅、尊者大劫賓那、尊者大周陀、尊者阿那律、尊者離婆多、尊者難陀,來到世尊處。 世尊從遠處見到這些尊者們前來,見已告諸比丘說:"諸比丘,這些婆羅門來了;諸比丘,這些婆羅門來了。"如是說時,一位生於婆羅門種的比丘對世尊如是說:"世尊,如何才能成為婆羅門?又有哪些是使人成為婆羅門的法?" 其時,世尊知此義已,即說此自說: "除卻諸惡法,常住正念行; 結縛已斷盡,覺悟為梵志。"
  4. 大迦葉經
  5. 如是我聞——一時,世尊住在王舍城(現今印度比哈爾邦巴特那)竹林松鼠棲處。那時,尊者大迦葉住在畢缽梨洞,病苦嚴重。後來,尊者大迦葉從彼病中康復。尊者大迦葉康復后,心想:"我應當入王舍城乞食。" 那時,約有五百天神熱切期望供養尊者大迦葉的乞食。然而,尊者大迦葉拒絕了那五百天神,于上午著衣持缽,入王舍城乞食——走向貧民巷、窮人巷、織工巷。世尊見到尊者大迦葉在王舍城乞食,向貧民巷、窮人巷、織工巷行去。 其時,世尊知此義已,即說此自說: "不依他養自證悟,調御安立於真實; 漏盡遠離諸過失,我說此人是梵志。"
  6. 山羊鬼經
  7. 如是我聞——一時,世尊住在波婆城(現今印度比哈爾邦)阿阇迦羅帕廟,即阿阇迦羅帕夜叉的住處。那時,世尊在漆黑的夜晚坐在露地,天空飄著細雨。這時,阿阇迦羅帕夜叉想要令世尊生起恐懼、戰慄、身毛豎立,便來到世尊處。來已,在世尊不遠處三次喊叫"阿庫羅帕庫羅",作阿庫羅帕庫羅聲——"沙門,這是鬼!" 其時,世尊知此義已,即說此自說: "當婆羅門於己法,到達彼岸之境地; 則能超越此鬼魅,及諸擾亂之聲響。"
  8. 僧伽摩誦經

  9. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā saṅgāmaji sāvatthiṃ anuppatto hoti bhagavantaṃ dassanāya. Assosi kho āyasmato saṅgāmajissa purāṇadutiyikā – 『『ayyo kira saṅgāmaji sāvatthiṃ anuppatto』』ti. Sā dārakaṃ ādāya jetavanaṃ agamāsi.

Tena kho pana samayena āyasmā saṅgāmaji aññatarasmiṃ rukkhamūle divāvihāraṃ nisinno hoti. Atha kho āyasmato saṅgāmajissa purāṇadutiyikā yenāyasmā saṅgāmaji tenupasaṅkami; upasaṅkamitvā āyasmantaṃ saṅgāmajiṃ etadavoca – 『『khuddaputtañhi [khuddaputtāmhi (sī.)], samaṇa, posa ma』』nti. Evaṃ vutte, āyasmā saṅgāmaji tuṇhī ahosi.

Dutiyampi kho āyasmato saṅgāmajissa purāṇadutiyikā āyasmantaṃ saṅgāmajiṃ etadavoca – 『『khuddaputtañhi, samaṇa, posa ma』』nti. Dutiyampi kho āyasmā saṅgāmaji tuṇhī ahosi.

Tatiyampi kho āyasmato saṅgāmajissa purāṇadutiyikā āyasmantaṃ saṅgāmajiṃ etadavoca – 『『khuddaputtañhi, samaṇa, posa ma』』nti. Tatiyampi kho āyasmā saṅgāmaji tuṇhī ahosi.

Atha kho āyasmato saṅgāmajissa purāṇadutiyikā taṃ dārakaṃ āyasmato saṅgāmajissa purato nikkhipitvā pakkāmi [pakkami (ka.) evamuparipi] – 『『eso [esa (sī. ka.)] te, samaṇa, putto; posa na』』nti.

Atha kho āyasmā saṅgāmaji taṃ dārakaṃ neva olokesi nāpi ālapi. Atha kho āyasmato saṅgāmajissa purāṇadutiyikā avidūraṃ [avidūre (syā. pī.)] gantvā apalokentī addasa āyasmantaṃ saṅgāmajiṃ taṃ dārakaṃ neva olokentaṃ nāpi ālapantaṃ, disvānassā etadahosi – 『『na cāyaṃ samaṇo puttenapi atthiko』』ti. Tato paṭinivattitvā dārakaṃ ādāya pakkāmi. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena āyasmato saṅgāmajissa purāṇadutiyikāya evarūpaṃ vippakāraṃ.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Āyantiṃ nābhinandati, pakkamantiṃ na socati;

Saṅgā saṅgāmajiṃ muttaṃ, tamahaṃ brūmi brāhmaṇa』』nti. aṭṭhamaṃ;

  1. Jaṭilasuttaṃ

  2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā gayāyaṃ viharati gayāsīse. Tena kho pana samayena sambahulā jaṭilā sītāsu hemantikāsu rattīsu antaraṭṭhake himapātasamaye gayāyaṃ ummujjantipi nimujjantipi, ummujjanimujjampi karonti osiñcantipi, aggimpi juhanti – 『『iminā suddhī』』ti.

Addasā kho bhagavā te sambahule jaṭile sītāsu hemantikāsu rattīsu antaraṭṭhake himapātasamaye gayāyaṃ ummujjantepi nimujjantepi ummujjanimujjampi karonte [ummujjanimujjaṃ karontepi (sī. pī. ka.)] osiñcantepi aggimpi juhante – 『『iminā suddhī』』ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Na udakena sucī hotī, bahvettha nhāyatī [nahāyatī (sī.)] jano;

Yamhi saccañca dhammo ca, so sucī so ca brāhmaṇo』』ti. navamaṃ;

  1. Bāhiyasuttaṃ

  2. 僧伽摩誦經

  3. 如是我聞——一時,世尊住在舍衛城(現今印度北方邦沙拉瓦斯提)祇樹給孤獨園。那時,尊者僧伽摩誦來到舍衛城見世尊。僧伽摩誦尊者的前妻聽說:"聽說尊者僧伽摩誦已來到舍衛城。"她便抱著孩子去了祇園。 那時,尊者僧伽摩誦正坐在某棵樹下作晝住。於是僧伽摩誦尊者的前妻來到尊者僧伽摩誦處,來已對尊者僧伽摩誦說:"沙門,我有幼子,請你養育。"如是說時,尊者僧伽摩誦保持沉默。 第二次,僧伽摩誦尊者的前妻對尊者僧伽摩誦說:"沙門,我有幼子,請你養育。"第二次,尊者僧伽摩誦仍保持沉默。 第三次,僧伽摩誦尊者的前妻對尊者僧伽摩誦說:"沙門,我有幼子,請你養育。"第三次,尊者僧伽摩誦依然保持沉默。 於是僧伽摩誦尊者的前妻將孩子放在尊者僧伽摩誦面前離去,說:"沙門,這是你的兒子,養育他吧。" 這時,尊者僧伽摩誦既不看那孩子,也不對他說話。僧伽摩誦尊者的前妻走到不遠處回頭看時,見到尊者僧伽摩誦既不看那孩子,也不對他說話,見已心想:"這沙門連兒子也不在意。"於是她返回,抱起孩子離去。世尊以清凈超人的天眼,見到僧伽摩誦尊者的前妻如此所為。 其時,世尊知此義已,即說此自說: "來時不歡喜,去時不憂愁; 離系解縛者,我說是梵志。"
  4. 結髮經
  5. 如是我聞——一時,世尊住在伽耶(現今印度比哈爾邦伽耶)伽耶山頂。那時,眾多結髮外道在寒冷的冬夜,八日祭期間,下著雪時,在伽耶河中浮沉,做出浮沉動作,灑水,供奉火——[想]"以此得清凈。" 世尊見到那些眾多結髮外道在寒冷的冬夜,八日祭期間,下著雪時,在伽耶河中浮沉,做出浮沉動作,灑水,供奉火——[想]"以此得清凈。" 其時,世尊知此義已,即說此自說: "不因水得凈,眾人徒沐浴; 具足真實法,乃凈成梵志。"
  6. 婆醯耶經

  7. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bāhiyo dārucīriyo suppārake paṭivasati samuddatīre sakkato garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Atha kho bāhiyassa dārucīriyassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『『ye kho keci loke arahanto vā arahattamaggaṃ vā samāpannā, ahaṃ tesaṃ aññataro』』ti.

Atha kho bāhiyassa dārucīriyassa purāṇasālohitā devatā anukampikā atthakāmā bāhiyassa dārucīriyassa cetasā cetoparivitakkamaññāya yena bāhiyo dārucīriyo tenupasaṅkami; upasaṅkamitvā bāhiyaṃ dārucīriyaṃ etadavoca – 『『neva kho tvaṃ , bāhiya, arahā, nāpi arahattamaggaṃ vā samāpanno. Sāpi te paṭipadā natthi yāya tvaṃ arahā vā assa [assasi (syā. ka.)] arahattamaggaṃ vā samāpanno』』ti.

『『Atha ke carahi sadevake loke arahanto vā arahattamaggaṃ vā samāpanno』』ti? 『『Atthi, bāhiya, uttaresu janapadesu [janapade (sī.)] sāvatthi nāma nagaraṃ. Tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho. So hi, bāhiya, bhagavā arahā ceva arahattāya ca dhammaṃ desetī』』ti.

Atha kho bāhiyo dārucīriyo tāya devatāya saṃvejito tāvadeva suppārakamhā pakkāmi. Sabbattha ekarattiparivāsena yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo tenupasaṅkami. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho bāhiyo dārucīriyo yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca – 『『kahaṃ nu kho, bhante, etarahi bhagavā viharati arahaṃ sammāsambuddho? Dassanakāmamhā mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddha』』nti. 『『Antaragharaṃ paviṭṭho kho, bāhiya, bhagavā piṇḍāyā』』ti.

Atha kho bāhiyo dārucīriyo taramānarūpo jetavanā nikkhamitvā sāvatthiṃ pavisitvā addasa bhagavantaṃ sāvatthiyaṃ piṇḍāya carantaṃ pāsādikaṃ pasādanīyaṃ santindriyaṃ santamānasaṃ uttamadamathasamathamanuppattaṃ dantaṃ guttaṃ yatindriyaṃ nāgaṃ. Disvāna yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato pāde sirasā nipatitvā bhagavantaṃ etadavoca – 『『desetu me, bhante bhagavā, dhammaṃ; desetu, sugato, dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā』』ti. Evaṃ vutte, bhagavā bāhiyaṃ dārucīriyaṃ etadavoca – 『『akālo kho tāva, bāhiya, antaragharaṃ paviṭṭhamhā piṇḍāyā』』ti.

Dutiyampi kho bāhiyo dārucīriyo bhagavantaṃ etadavoca – 『『dujjānaṃ kho panetaṃ, bhante, bhagavato vā jīvitantarāyānaṃ, mayhaṃ vā jīvitantarāyānaṃ . Desetu me, bhante bhagavā, dhammaṃ; desetu, sugato, dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā』』ti. Dutiyampi kho bhagavā bāhiyaṃ dārucīriyaṃ etadavoca – 『『akālo kho tāva, bāhiya, antaragharaṃ paviṭṭhamhā piṇḍāyā』』ti.

Tatiyampi kho bāhiyo dārucīriyo bhagavantaṃ etadavoca – 『『dujjānaṃ kho panetaṃ, bhante, bhagavato vā jīvitantarāyānaṃ, mayhaṃ vā jīvitantarāyānaṃ. Desetu me bhante bhagavā, dhammaṃ; desetu, sugato, dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā』』ti.

  1. 婆醯耶經
  2. 如是我聞——一時,世尊住在舍衛城(現今印度北方邦沙拉瓦斯提)祇樹給孤獨園。那時,木衣婆醯耶住在蘇帕拉卡(現今印度孟買附近)海邊,受人尊敬、恭敬、崇敬、供養、禮拜,得到衣服、飲食、臥具、病人用藥等資具。這時,木衣婆醯耶獨處靜思時,心中生起如此想法:"凡是世間阿羅漢或已入阿羅漢道者,我是其中之一。" 這時,木衣婆醯耶的一位舊親眷天神,憐憫他、為他著想,知道了木衣婆醯耶的心念,便來到木衣婆醯耶處。來已,對木衣婆醯耶說:"婆醯耶,你既不是阿羅漢,也未入阿羅漢道。你也沒有能成為阿羅漢或入阿羅漢道的修行方法。" "那麼,在這天人世界中,誰是阿羅漢或已入阿羅漢道者?""婆醯耶,在北方國土有一座名為舍衛的城市。現在有一位世尊、阿羅漢、正等正覺者住在那裡。婆醯耶,那位世尊確實是阿羅漢,而且也在教導通向阿羅漢的法。" 於是,木衣婆醯耶受到那天神的警醒,立即離開蘇帕拉卡。他一路只停留一夜,來到舍衛城祇園給孤獨園。那時,眾多比丘在露地經行。這時,木衣婆醯耶來到那些比丘處。來已,對那些比丘說:"尊者們,現在那位世尊、阿羅漢、正等正覺者住在何處?我們想要見那位世尊、阿羅漢、正等正覺者。""婆醯耶,世尊已入城乞食。" 於是,木衣婆醯耶急匆匆地離開祇園,進入舍衛城,看見世尊在舍衛城中乞食,威儀莊嚴,令人生信,諸根寂靜,心意安詳,具足最上調御、寂止,調伏、守護,諸根調御如象。見已,來到世尊處,來已,以頭面禮世尊足,對世尊說:"請世尊為我說法;善逝,請為我說法,這將長久有益於我,帶來安樂。"如是說時,世尊對木衣婆醯耶說:"婆醯耶,現在不是時候,我們已入城乞食。" 第二次,木衣婆醯耶對世尊說:"尊者,實在難知世尊或我的生命會有什麼障礙。請世尊為我說法;善逝,請為我說法,這將長久有益於我,帶來安樂。"第二次,世尊對木衣婆醯耶說:"婆醯耶,現在不是時候,我們已入城乞食。" 第三次,木衣婆醯耶對世尊說:"尊者,實在難知世尊或我的生命會有什麼障礙。請世尊為我說法;善逝,請為我說法,這將長久有益於我,帶來安樂。"

『『Tasmātiha te, bāhiya, evaṃ sikkhitabbaṃ – 『diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattaṃ bhavissati, mute mutamattaṃ bhavissati, viññāte viññātamattaṃ bhavissatī』ti. Evañhi te, bāhiya, sikkhitabbaṃ. Yato kho te, bāhiya, diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattaṃ bhavissati, mute mutamattaṃ bhavissati, viññāte viññātamattaṃ bhavissati, tato tvaṃ, bāhiya, na tena; yato tvaṃ, bāhiya, na tena tato tvaṃ, bāhiya, na tattha ; yato tvaṃ, bāhiya, na tattha, tato tvaṃ, bāhiya, nevidha na huraṃ na ubhayamantarena. Esevanto dukkhassā』』ti.

Atha kho bāhiyassa dārucīriyassa bhagavato imāya saṃkhittāya dhammadesanāya tāvadeva anupādāya āsavehi cittaṃ vimucci.

Atha kho bhagavā bāhiyaṃ dārucīriyaṃ iminā saṃkhittena ovādena ovaditvā pakkāmi. Atha kho acirapakkantassa bhagavato bāhiyaṃ dārucīriyaṃ gāvī taruṇavacchā adhipatitvā [adhipātetvā (sī. syā. pī.), adhipātitvā (ka.)] jīvitā voropesi.

Atha kho bhagavā sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sambahulehi bhikkhūhi saddhiṃ nagaramhā nikkhamitvā addasa bāhiyaṃ dārucīriyaṃ kālaṅkataṃ [kālakataṃ (sī. syā. kaṃ.)]; disvāna bhikkhū āmantesi – 『『gaṇhatha, bhikkhave, bāhiyassa dārucīriyassa sarīrakaṃ; mañcakaṃ āropetvā nīharitvā jhāpetha; thūpañcassa karotha. Sabrahmacārī vo, bhikkhave, kālaṅkato』』ti.

『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paṭissutvā bāhiyassa dārucīriyassa sarīrakaṃ mañcakaṃ āropetvā nīharitvā jhāpetvā thūpañcassa katvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『daḍḍhaṃ, bhante, bāhiyassa dārucīriyassa sarīraṃ, thūpo cassa kato. Tassa kā gati, ko abhisamparāyo』』ti? 『『Paṇḍito, bhikkhave, bāhiyo dārucīriyo paccapādi dhammassānudhammaṃ; na ca maṃ dhammādhikaraṇaṃ vihesesi. Parinibbuto, bhikkhave, bāhiyo dārucīriyo』』ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Yattha āpo ca pathavī, tejo vāyo na gādhati;

Na tattha sukkā jotanti, ādicco nappakāsati;

Na tattha candimā bhāti, tamo tattha na vijjati.

『『Yadā ca attanāvedi [vedhī (ka.)], muni monena brāhmaṇo;

Atha rūpā arūpā ca, sukhadukkhā pamuccatī』』ti. dasamaṃ;

(Ayampi udāno vutto bhagavatā iti me sutanti.) [( ) syāmapotthake natthi]

Bodhivaggo paṭhamo niṭṭhito.

"因此,婆醯耶,你應當如此學習:'于所見只是所見,于所聞只是所聞,于所覺只是所覺,于所識只是所識。'婆醯耶,你應當如此學習。當你,婆醯耶,于所見只是所見,于所聞只是所聞,于所覺只是所覺,于所識只是所識時,那麼你,婆醯耶,就不執著於此;當你,婆醯耶,不執著於此時,你就不住于彼;當你,婆醯耶,不住于彼時,你就不在此,不在彼,不在兩者之間。這就是苦的終點。" 這時,木衣婆醯耶聽了世尊這簡短的說法后,立即無取著而心解脫諸漏。 這時,世尊以此簡短的教誡教導木衣婆醯耶后便離開。在世尊離開不久,一頭帶著小牛的母牛撞死了木衣婆醯耶。 這時,世尊在舍衛城乞食后,飯後返回時,與眾多比丘一起出城,看見木衣婆醯耶已死;見已,告諸比丘說:"諸比丘,請拿起木衣婆醯耶的遺體,放在床上擡出去火化;併爲他建塔。諸比丘,你們的同修已死。" "是的,世尊。"那些比丘應諾世尊后,將木衣婆醯耶的遺體放在床上擡出去火化,為他建塔后,來到世尊處。來已,禮敬世尊,坐於一旁。坐於一旁的那些比丘對世尊說:"世尊,木衣婆醯耶的遺體已火化,塔也已建好。他的去處如何,未來如何?""諸比丘,木衣婆醯耶是智者,隨順法而行法,也不曾因法而擾亂我。諸比丘,木衣婆醯耶已般涅槃。" 其時,世尊知此義已,即說此自說: "彼處水與地,火風不能住; 星辰不發光,日輪不照耀; 月亮不顯現,黑暗亦不存。 當智者梵志,以寂默自知; 色無色解脫,離苦與樂已。" (這也是我聽聞世尊所說的自說。) 第一菩提品終

Tassuddānaṃ –

Tayo bodhi ca huṃhuṅko [tayo ca bodhi nigrodho (sabbattha)], brāhmaṇo [te therā (sī. syā. pī.), thero (ka.)] kassapena ca;

Aja [pāvāya (sī. syā.), pāṭaliyaṃ (pī.), pāvā (ka.)] saṅgāma jaṭilā, bāhiyenāti te dasāti.

攝頌: 三位菩提、發呼聲者、婆羅門與迦葉; 阿阇(人名)、戰場、結髮修行者,以及跋醯耶,共計十則。 註: 文中方括號[]內的內容是不同版本的異文。 這是一個內容摘要偈,概括了接下來要講述的十個故事或章節的主題。 保持了原文對仗形式,每行都是由幾個名詞構成的對偈。