律藏復注目錄
Tīkā(復注)
Vinayapiṭaka (ṭīkā)(律藏(復注))
Sāratthadīpanī-ṭīkā-1(顯揚心義復注-1) ganthārambhakathā(著作開端語) verañjakaṇḍavaṇṇanā(毗蘭若品釋)
Sāratthadīpanī-ṭīkā-2(顯揚心義復注-2) 1. pārājikakaṇḍaṃ(波羅夷品) 2. saṅghādisesakaṇḍaṃ(僧殘品) 3. aniyatakaṇḍaṃ(不定品) 4. nissaggiyakaṇḍaṃ(舍悔品)
Sāratthadīpanī-ṭīkā-3(顯揚心義復注-3) 5. pācittiyakaṇḍaṃ(波逸提品) 6. pāṭidesanīyakaṇḍaṃ(悔過品) 7. sekhiyakaṇḍaṃ(眾學品) 1. pārājikakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)(波羅夷品(比丘尼分別釋)) 2. saṅghādisesakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)(僧殘品(比丘尼分別釋)) 3. nissaggiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)(舍悔品(比丘尼分別釋)) 4. pācittiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)(波逸提品(比丘尼分別釋)) 5. pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)(悔過品(比丘尼分別釋))
mahāvagga-ṭīkā(大品復注) 1. mahākhandhakaṃ(大犍度) 2. uposathakkhandhakaṃ(布薩犍度) 3. vassūpanāyikakkhandhakaṃ(雨安居犍度) 4. pavāraṇakkhandhakaṃ(自恣犍度) 5. cammakkhandhakaṃ(皮革犍度) 6. bhesajjakkhandhakaṃ(藥犍度) 7. kathinakkhandhakaṃ(迦絺那衣犍度) 8. cīvarakkhandhakaṃ(衣犍度) 9. campeyyakkhandhakaṃ(瞻波犍度) 10. kosambakakkhandhakaṃ(憍賞彌犍度)
cūḷavagga-ṭīkā(小品復注) 1. kammakkhandhakaṃ(羯磨犍度) 2. pārivāsikakkhandhakaṃ(別住犍度) 3. samuccayakkhandhakaṃ(集犍度) 4. samathakkhandhakaṃ(滅諍犍度) 5. khuddakavatthukkhandhakaṃ(小事犍度) 6. senāsanakkhandhakaṃ(臥具犍度) 7. saṅghabhedakakkhandhakaṃ(破僧犍度) 8. vattakkhandhakaṃ(威儀犍度) 9. pātimokkhaṭṭhapanakkhandhakaṃ(遮說戒犍度) 10. bhikkhunikkhandhakaṃ(比丘尼犍度) 11. pañcasatikakkhandhakaṃ(五百結集犍度) 12. sattasatikakkhandhakaṃ(七百結集犍度)
parivāra-ṭīkā(附隨復注) soḷasamahāvāro(十六大章) samuṭṭhānasīsavaṇṇanā(等起品釋) antarapeyyālaṃ(中間省略) ekuttarikanayo(增一法) uposathādipucchāvissajjanāvaṇṇanā(布薩等問答釋) paṭhamagāthāsaṅgaṇikaṃ(第一偈頌彙集) adhikaraṇabhedavaṇṇanā(諍事分別釋) dutiyagāthāsaṅgaṇikavaṇṇanā(第二偈頌彙集釋) saṅgāmadvayavaṇṇanā(兩種鬥爭釋) kathinabhedavaṇṇanā(迦絺那衣分別釋) upālipañcakavaṇṇanā(優波離五法釋) samuṭṭhānavaṇṇanā(等起釋) aparadutiyagāthāsaṅgaṇikaṃ(另一第二偈頌彙集) sedamocanagāthā(除汗偈) pañcavaggo(五品)
Dvemātikāpāḷi(二種綱要)
bhikkhupātimokkhapāḷi(比丘波羅提木叉) bhikkhunīpātimokkhapāḷi(比丘尼波羅提木叉)
kaṅkhāvitaraṇī-aṭṭhakathā(度疑註釋) nidānavaṇṇanā(因緣釋) pārājikakaṇḍo(波羅夷品) saṅghādisesakaṇḍo(僧殘品) aniyatakaṇḍo(不定品) nissaggiyakaṇḍo(舍悔品) pācittiyakaṇḍo(波逸提品) pāṭidesanīyakaṇḍo(悔過品) sekhiyakaṇḍo(眾學品) bhikkhunīpātimokkhavaṇṇanā(比丘尼波羅提木叉釋) pārājikakaṇḍo(波羅夷品) saṅghādisesakaṇḍo(僧殘品) nissaggiyakaṇḍo(舍悔品) pācittiyakaṇḍo(波逸提品) pāṭidesanīyakaṇḍo(悔過品)
Vinayasaṅgaha-aṭṭhakathā(律藏攝註釋) ganthārambhakathā(著作開端語) 1. divāseyyavinicchayakathā(晝寢決定論) 2. parikkhāravinicchayakathā(資具決定論) 3. bhesajjādikaraṇavinicchayakathā(藥等製作決定論) 4. viññattivinicchayakathā(乞求決定論) 5. kulasaṅgahavinicchayakathā(護持俗家決定論) 6. macchamaṃsavinicchayakathā(魚肉決定論) 7. anāmāsavinicchayakathā(不可觸決定論) 8. adhiṭṭhānavikappanavinicchayakathā(受持分配決定論) 9. cīvaravippavāsavinicchayakathā(衣物離宿決定論) 10. bhaṇḍapaṭisāmanavinicchayakathā(物品收藏決定論) 11. kayavikkayasamāpattivinicchayakathā(買賣入定決定論) 12. rūpiyādipaṭiggahaṇavinicchayakathā(接受金銀等決定論) 13. dānalakkhaṇādivinicchayakathā(佈施特徵等決定論) 14. pathavīkhaṇanavinicchayakathā(掘地決定論) 15. bhūtagāmavinicchayakathā(植物決定論) 16. sahaseyyavinicchayakathā(同宿決定論) 17. mañcapīṭhādisaṅghikasenāsanesu paṭipajjitabbavinicchayakathā(關於僧團臥具等應遵守事項的決定論) 18. kālikavinicchayakathā(時分決定論) 19. kappiyabhūmivinicchayakathā(凈地決定論) 20. paṭiggahaṇavinicchayakathā(接受決定論) 21. pavāraṇāvinicchayakathā(自恣決定論) 22. pabbajjāvinicchayakathā(出家決定論) 23. nissayavinicchayakathā(依止決定論) 24. sīmāvinicchayakathā(界限決定論) 25. uposathapavāraṇāvinicchayakathā(布薩自恣決定論) 26. vassūpanāyikavinicchayakathā(雨安居決定論) 27. upajjhāyādivattavinicchayakathā(和尚等職責決定論) 28. catupaccayabhājanīyavinicchayakathā(四資具分配決定論) 29. kathinatthāravinicchayakathā(迦絺那衣展轉決定論) 30. garubhaṇḍavinicchayakathā(重物決定論) 31. codanādivinicchayakathā(呵責等決定論) 32. garukāpattivuṭṭhānavinicchayakathā(重罪出罪決定論) 33. kammākammavinicchayakathā(羯磨非羯磨決定論) 34. pakiṇṇakavinicchayakathā(雜項決定論)
Vajirabuddhi-ṭīkā(金剛覺復注) ganthārambhakathā(著作開端語) pārājikavaṇṇanā(波羅夷釋) pācittiyavaṇṇanā(波逸提釋) mahāvaggavaṇṇanā(大品釋) cūḷavaggavaṇṇanā(小品釋) parivāravaṇṇanā(附隨釋)
Vimativinodanī-ṭīkā(遣疑復注) ganthārambhakathā(著作開端語) verañjakaṇḍavaṇṇanā(毗蘭若品釋) 1. pārājikakaṇḍo(波羅夷品) 2. saṅghādisesakaṇḍo(僧殘品) 3. aniyatakaṇḍo(不定品) 4. nissaggiyakaṇḍo(舍悔品) 5. pācittiyakaṇḍaṃ(波逸提品) 6. pāṭidesanīyakaṇḍaṃ(悔過品) 7. sekhiyakaṇḍaṃ(眾學品) bhikkhunīvibhaṅgavaṇṇanā(比丘尼分別釋) 1. pārājikakaṇḍaṃ(波羅夷品) 2. saṅghādisesakaṇḍaṃ(僧殘品) 3. nissaggiyakaṇḍaṃ(舍悔品) 4. pācittiyakaṇḍaṃ(波逸提品) 5. pāṭidesanīyakaṇḍaṃ(悔過品) mahāvaggavaṇṇanā(大品釋) 1. mahākhandhako(大犍度) 2. uposathakkhandhako(布薩犍度) 3. vassūpanāyikakkhandhako(雨安居犍度) 4. pavāraṇākkhandhako(自恣犍度) 5. cammakkhandhako(皮革犍度) 6. bhesajjakkhandhako(藥犍度) 7. kathinakkhandhako(迦絺那衣犍度) 8. cīvarakkhandhako(衣犍度) 9. campeyyakkhandhako(瞻波犍度) 10. kosambakakkhandhako(憍賞彌犍度) cūḷavaggavaṇṇanā(小品釋) 1. kammakkhandhako(羯磨犍度) 2. pārivāsikakkhandhako(別住犍度) 3. samuccayakkhandhako(集犍度) 4. samathakkhandhako(滅諍犍度) 5. khuddakavatthukkhandhako(小事犍度) 6. senāsanakkhandhako(臥具犍度) 7. saṅghabhedakakkhandhako(破僧犍度) 8. vattakkhandhako(威儀犍度) 9. pātimokkhaṭṭhapanakkhandhako(遮說戒犍度) 10. bhikkhunikkhandhako(比丘尼犍度) 11. pañcasatikakkhandhako(五百結集犍度) 12. sattasatikakkhandhako(七百結集犍度)
parivāravaṇṇanā(附隨釋) paññattivāravaṇṇanā(制定品釋) samuṭṭhānasīsavaṇṇanā(等起品釋) antarapeyyālaṃ(中間省略) samathabhedaṃ(止諍分別) khandhakapucchāvāro(犍度問品) ekuttarikanayaṃ(增一法) uposathādipucchāvissajjanāvaṇṇanā(布薩等問答釋) paṭhamagāthāsaṅgaṇikaṃ(第一偈頌彙集) adhikaraṇabhedaṃ(諍事分別) codanākaṇḍaṃ(呵責品) cūḷasaṅgāmaṃ(小鬥爭) mahāsaṅgāmaṃ(大斗爭) kathinabhedaṃ(迦絺那衣分別) upālipañcakaṃ(優波離五法) aparadutiyagāthāsaṅgaṇikaṃ(另一第二偈頌彙集) sedamocanagāthā(除汗偈) pañcavaggo(五品)
Vinayālaṅkāra-ṭīkā(律藏莊嚴復注) ganthārambhakathā(著作開端語) 1. divāseyyavinicchayakathā(晝寢決定論) 2. parikkhāravinicchayakathā(資具決定論) 3. bhesajjādikaraṇavinicchayakathā(藥等製作決定論) 4. viññattivinicchayakathā(乞求決定論) 5. kulasaṅgahavinicchayakathā(護持俗家決定論) 6. macchamaṃsavinicchayakathā(魚肉決定論) 7. anāmāsavinicchayakathā(不可觸決定論) 8. adhiṭṭhānavikappanavinicchayakathā(受持分配決定論) 9. cīvaravippavāsavinicchayakathā(衣物離宿決定論) 10. bhaṇḍapaṭisāmanavinicchayakathā(物品收藏決定論) 11. kayavikkayasamāpattivinicchayakathā(買賣入定決定論) 12. rūpiyādipaṭiggahaṇavinicchayakathā(接受金銀等決定論) 13. dānalakkhaṇādivinicchayakathā(佈施特徵等決定論) 14. pathavīkhaṇanavinicchayakathā(掘地決定論) 15. bhūtagāmavinicchayakathā(植物決定論) 16. sahaseyyavinicchayakathā(同宿決定論) 17. mañcapīṭhādisaṅghikasenāsanesupaṭipajjitabbavinicchayakathā(關於僧團臥具等應遵守事項的決定論) 18. kālikavinicchayakathā(時分決定論) 19. kappiyabhūmivinicchayakathā(凈地決定論) 20. paṭiggahaṇavinicchayakathā(接受決定論) 21. pavāraṇāvinicchayakathā(自恣決定論) 22. pabbajjāvinicchayakathā(出家決定論) 23. nissayavinicchayakathā(依止決定論) 24. sīmāvinicchayakathā(界限決定論) 25. uposathapavāraṇāvinicchayakathā(布薩自恣決定論) 26. vassūpanāyikavinicchayakathā(雨安居決定論) 27. upajjhāyādivattavinicchayakathā(和尚等職責決定論) 28. catupaccayabhājanīyavinicchayakathā(四資具分配決定論) 29. kathinatthāravinicchayakathā(迦絺那衣展轉決定論) 30. garubhaṇḍavinicchayakathā(重物決定論) 31. codanādivinicchayakathā(呵責等決定論) 32. garukāpattivuṭṭhānavinicchayakathā(重罪出罪決定論) 33. kammākammavinicchayakathā(羯磨非羯磨決定論) 34. pakiṇṇakavinicchayakathā(雜項決定論)
nigamanakathā(結語)
Kaṅkhāvitaraṇīpurāṇa-ṭīkā(斷疑古復注) ganthārambhakathā(著作開端語) pārājikakaṇḍaṃ(波羅夷品) saṅghādisesakaṇḍaṃ(僧殘品) aniyatakaṇḍaṃ(不定品) nissaggiyakaṇḍaṃ(舍悔品) pācittiyakaṇḍaṃ(波逸提品) pāṭidesanīyakaṇḍaṃ(悔過品) sekhiyakaṇḍaṃ(眾學品) bhikkhunīpātimokkhavaṇṇanā(比丘尼波羅提木叉釋) pārājikakaṇḍaṃ(波羅夷品) saṅghādisesakaṇḍaṃ(僧殘品) nissaggiyakaṇḍaṃ(舍悔品) pācittiyakaṇḍaṃ(波逸提品) pārājikakaṇḍaṃ(波羅夷品) saṅghādisesakaṇḍaṃ(僧殘品) aniyatakaṇḍaṃ(不定品) nissaggiyakaṇḍaṃ(舍悔品) pācittiyakaṇḍaṃ(波逸提品) pāṭidesanīyakaṇḍaṃ(悔過品) sekhiyakaṇḍaṃ(眾學品) bhikkhunīpātimokkhavaṇṇanā(比丘尼波羅提木叉釋) pārājikakaṇḍaṃ(波羅夷品) saṅghādisesakaṇḍaṃ(僧殘品) nissaggiyakaṇḍaṃ(舍悔品) pācittiyakaṇḍaṃ(波逸提品) pāṭidesanīyakaṇḍaṃ(悔過品)
Vinayavinicchaya-uttaravinicchaya(律決定-后決定) vinayavinicchayo(律決定) bhikkhuvibhaṅgo(比丘分別) bhikkhunīvibhaṅgo(比丘尼分別) mahāvaggo(大品) cūḷavaggo(小品) uttaravinicchayo(后決定) mahāvibhaṅgasaṅgahakathā(大分別攝頌) bhikkhunīvibhaṅgo(比丘尼分別)
Vinayavinicchaya-ṭīkā(律決定復注) ganthārambhakathā(著作開端語) bhikkhuvibhaṅgo(比丘分別) pārājikakathā(波羅夷論) saṅghādisesakathāvaṇṇanā(僧殘論釋) aniyatakathāvaṇṇanā(不定論釋) nissaggiyakathāvaṇṇanā(舍悔論釋) pācittiyakathāvaṇṇanā(波逸提論釋) pāṭidesanīyakathāvaṇṇanā(悔過論釋) sekhiyakathāvaṇṇanā(眾學論釋) bhikkhunivibhaṅgo(比丘尼分別) pārājikakathāvaṇṇanā(波羅夷論釋) saṅghādisesakathāvaṇṇanā(僧殘論釋) nissaggiyakathāvaṇṇanā(舍悔論釋) pācittiyakathāvaṇṇanā(波逸提論釋) pāṭidesanīyakathāvaṇṇanā(悔過論釋) sikkhākaraṇīyakathāvaṇṇanā(應學論釋) mahāvaggo(大品) pabbajjākathāvaṇṇanā(出家論釋) uposathakkhandhakakathāvaṇṇanā(布薩犍度論釋) vassūpanāyikakkhandhakakathāvaṇṇanā(雨安居犍度論釋) pavāraṇakkhandhakakathāvaṇṇanā(自恣犍度論釋) cammakkhandhakakathāvaṇṇanā(皮革犍度論釋) bhesajjakkhandhakakathāvaṇṇanā(藥犍度論釋) kathinakkhandhakakathāvaṇṇanā(迦絺那衣犍度論釋) cīvarakkhandhakakathāvaṇṇanā(衣犍度論釋) cūḷavaggo(小品) pārivāsikakkhandhakakathāvaṇṇanā(別住犍度論釋) samathakkhandhakakathāvaṇṇanā(滅諍犍度論釋) khuddakavatthukkhandhakakathāvaṇṇanā(小事犍度論釋) senāsanakkhandhakakathāvaṇṇanā(臥具犍度論釋) vattakkhandhakakathāvaṇṇanā(威儀犍度論釋) bhikkhunikkhandhakakathāvaṇṇanā(比丘尼犍度論釋) catubbidhakammakathāvaṇṇanā(四種羯磨論釋) kammavipattikathāvaṇṇanā(羯磨過失論釋) pakiṇṇakavinicchayakathāvaṇṇanā(雜項決定論釋) kammaṭṭhānavibhāvanāvidhānakathāvaṇṇanā(業處辨析方法論釋)
uttaravinicchaya-ṭīkā(后決定復注) mahāvibhaṅgasaṅgahakathāvaṇṇanā(大分別攝頌論釋) bhikkhunivibhaṅgo(比丘尼分別) catuvipattikathāvaṇṇanā(四種過失論釋) adhikaraṇapaccayakathāvaṇṇanā(諍事因緣論釋) khandhakapucchākathāvaṇṇanā(犍度問論釋) samuṭṭhānasīsakathāvaṇṇanā(等起品論釋) āpattisamuṭṭhānakathāvaṇṇanā(罪的等起論釋) ekuttaranayakathāvaṇṇanā(增一法論釋) sedamocanakathāvaṇṇanā(除汗論釋) sādhāraṇāsādhāraṇakathāvaṇṇanā(共通非共通論釋) lakkhaṇakathāvaṇṇanā(特徵論釋) sabbasaṅkalananayakathāvaṇṇanā(總結方法論釋)
Pācityādiyojanāpāḷi(波逸提等連線文) pācittiyayojanā(波逸提連線) bhikkhunīvibhaṅgo(比丘尼分別) mahāvaggayojanā(大品連線) cūḷavaggayojanā(小品連線) parivāravaggayojanā(附隨品連線)
Khuddasikkhā-mūlasikkhā(小學-根本學) khuddasikkhā(小學) khuddasikkhā-purāṇaṭīkā(小學古復注) khuddasikkhā-abhinavaṭīkā(小學新復注) mūlasikkhā(根本學) mūlasikkhā-ṭīkā(根本學復注)