B01010513kathinabhedo(嚴難問題)c3.5s
Kathinabhedo
-
Kathinaatthatādi
-
Kassa kathinaṃ [kaṭhinaṃ (sī. syā.)] anatthataṃ? Kassa kathinaṃ atthataṃ? Kinti kathinaṃ anatthataṃ? Kinti kathinaṃ atthataṃ?
Kassa kathinaṃ anatthatanti? Dvinnaṃ puggalānaṃ anatthataṃ hoti kathinaṃ – anatthārakassa ca ananumodakassa ca. Imesaṃ dvinnaṃ puggalānaṃ anatthataṃ hoti kathinaṃ.
Kassa kathinaṃ atthatanti? Dvinnaṃ puggalānaṃ atthataṃ hoti kathinaṃ – atthārakassa ca anumodakassa ca. Imesaṃ dvinnaṃ puggalānaṃ atthataṃ hoti kathinaṃ.
Kinti kathinaṃ anatthatanti? Catuvīsatiyā ākārehi anatthataṃ hoti kathinaṃ, na ullikhitamattena atthataṃ hoti kathinaṃ, na dhovanamattena atthataṃ hoti kathinaṃ, na cīvaravicāraṇamattena atthataṃ hoti kathinaṃ, na chedanamattena atthataṃ hoti kathinaṃ, na bandhanamattena atthataṃ hoti kathinaṃ, na ovaṭṭiyakaraṇamattena atthataṃ hoti kathinaṃ, na kaṇḍusakaraṇamattena [na gaṇḍusakaraṇamattena (ka.)] atthataṃ hoti kathinaṃ, na daḷhīkammakaraṇamattena atthataṃ hoti kathinaṃ, na anuvātakaraṇamattena atthataṃ hoti kathinaṃ, na paribhaṇḍakaraṇamattena atthataṃ hoti kathinaṃ, na ovaddheyyakaraṇamattena [na ovaṭṭeyyakaraṇamattena (sī. syā.), na ovadeyyakaraṇamattena (ka.)] atthataṃ hoti kathinaṃ, na kambalamaddanamattena atthataṃ hoti kathinaṃ, na nimittakatena atthataṃ hoti kathinaṃ, na parikathākatena atthataṃ hoti kathinaṃ, na kukkukatena atthataṃ hoti kathinaṃ, na sannidhikatena atthataṃ hoti kathinaṃ, na nissaggiyena atthataṃ hoti kathinaṃ, na akappakatena atthataṃ hoti kathinaṃ, na aññatra saṅghāṭiyā atthataṃ hoti kathinaṃ, na aññatra uttarāsaṅgena atthataṃ hoti kathinaṃ, na aññatra antaravāsakena atthataṃ hoti kathinaṃ , na aññatra pañcakena vā atirekapañcakena vā tadaheva sañchinnena samaṇḍalīkatena atthataṃ hoti kathinaṃ, na aññatra puggalassa atthārā atthataṃ hoti kathinaṃ, sammā ce atthataṃ hoti kathinaṃ taṃ ce nissīmaṭṭho anumodati. Evampi anatthataṃ hoti kathinaṃ.
Nimittakammaṃ nāma nimittaṃ karoti – 『『iminā dussena kathinaṃ attharissāmī』』ti. Parikathā nāma parikathaṃ karoti – 『『imāya parikathāya kathinadussaṃ nibbattessāmī』』ti. Kukkukataṃ nāma anādiyadānaṃ vuccati. Sannidhi nāma dve sannidhiyo – karaṇasannidhi vā nicayasannidhi vā. Nissaggiyaṃ nāma kayiramāne aruṇaṃ uṭṭhahati [udriyati (sī. syā.)]. Imehi catuvīsatiyā ākārehi anatthataṃ hoti kathinaṃ.
Kinti kathinaṃ atthatanti? Sattarasahi ākārehi atthataṃ hoti kathinaṃ. Ahatena atthataṃ hoti kathinaṃ, ahatakappena atthataṃ hoti kathinaṃ, pilotikāya atthataṃ hoti kathinaṃ, paṃsukūlena atthataṃ hoti kathinaṃ, pāpaṇikena atthataṃ hoti kathinaṃ, animittakatena atthataṃ hoti kathinaṃ, aparikathākatena atthataṃ hoti kathinaṃ, akukkukatena atthataṃ hoti kathinaṃ, asannidhikatena atthataṃ hoti kathinaṃ, anissaggiyena atthataṃ hoti kathinaṃ, kappakatena atthataṃ hoti kathinaṃ, saṅghāṭiyā atthataṃ hoti kathinaṃ, uttarāsaṅgena atthataṃ hoti kathinaṃ, antaravāsakena atthataṃ hoti kathinaṃ, pañcakena vā atirekapañcakena vā tadaheva sañchinnena samaṇḍalīkatena atthataṃ hoti kathinaṃ, puggalassa atthārā atthataṃ hoti kathinaṃ, sammā ce atthataṃ hoti kathinaṃ, taṃ ce sīmaṭṭho anumodati, evampi atthataṃ hoti kathinaṃ. Imehi sattarasahi ākārehi atthataṃ hoti kathinaṃ.
Saha kathinassa atthārā kati dhammā jāyanti? Saha kathinassa atthārā pannarasa dhammā jāyanti – aṭṭha mātikā, dve palibodhā, pañcānisaṃsā. Saha kathinassa atthārā ime pannarasa dhammā jāyanti.
- Kathinaanantarapaccayādi
這是對迦絺那衣相關規則的解釋。我會將其完整翻譯成簡體中文: 迦絺那衣的區分 迦絺那衣的鋪設等 誰的迦絺那衣沒有鋪設?誰的迦絺那衣已鋪設?如何迦絺那衣沒有鋪設?如何迦絺那衣已鋪設? 誰的迦絺那衣沒有鋪設?兩種人的迦絺那衣沒有鋪設 - 不鋪設者和不隨喜者。這兩種人的迦絺那衣沒有鋪設。 誰的迦絺那衣已鋪設?兩種人的迦絺那衣已鋪設 - 鋪設者和隨喜者。這兩種人的迦絺那衣已鋪設。 如何迦絺那衣沒有鋪設?以二十四種方式迦絺那衣沒有鋪設:僅僅畫線不算鋪設迦絺那衣,僅僅洗滌不算鋪設迦絺那衣,僅僅考慮衣料不算鋪設迦絺那衣,僅僅裁剪不算鋪設迦絺那衣,僅僅縫合不算鋪設迦絺那衣,僅僅做邊緣不算鋪設迦絺那衣,僅僅做補丁不算鋪設迦絺那衣,僅僅加固不算鋪設迦絺那衣,僅僅做衣邊不算鋪設迦絺那衣,僅僅做加固邊不算鋪設迦絺那衣,僅僅做加長不算鋪設迦絺那衣,僅僅染色不算鋪設迦絺那衣,以暗示方式獲得不算鋪設迦絺那衣,以旁敲側擊方式獲得不算鋪設迦絺那衣,以臨時方式獲得不算鋪設迦絺那衣,以儲存方式獲得不算鋪設迦絺那衣,以捨棄方式獲得不算鋪設迦絺那衣,以不如法方式獲得不算鋪設迦絺那衣,僅用僧伽梨不算鋪設迦絺那衣,僅用上衣不算鋪設迦絺那衣,僅用下裙不算鋪設迦絺那衣,不用五條或五條以上當天裁剪圓整的衣料不算鋪設迦絺那衣,不由個人鋪設不算鋪設迦絺那衣,如果正確鋪設但界外的人隨喜,這樣也不算鋪設迦絺那衣。 暗示是指做記號說"我將用這塊布鋪設迦絺那衣"。旁敲側擊是指說"我將通過這種方式獲得迦絺那衣料"。臨時是指不接受施予。儲存有兩種:製作儲存或積累儲存。捨棄是指在製作時天亮了。以這二十四種方式迦絺那衣沒有鋪設。 如何迦絺那衣已鋪設?以十七種方式迦絺那衣已鋪設。用新布鋪設迦絺那衣,用類似新布鋪設迦絺那衣,用舊布鋪設迦絺那衣,用糞掃衣鋪設迦絺那衣,用店舖布鋪設迦絺那衣,不以暗示方式獲得鋪設迦絺那衣,不以旁敲側擊方式獲得鋪設迦絺那衣,不以臨時方式獲得鋪設迦絺那衣,不以儲存方式獲得鋪設迦絺那衣,不以捨棄方式獲得鋪設迦絺那衣,以如法方式獲得鋪設迦絺那衣,用僧伽梨鋪設迦絺那衣,用上衣鋪設迦絺那衣,用下裙鋪設迦絺那衣,用五條或五條以上當天裁剪圓整的衣料鋪設迦絺那衣,由個人鋪設迦絺那衣,如果正確鋪設且界內的人隨喜,這樣也算鋪設迦絺那衣。以這十七種方式迦絺那衣已鋪設。 隨著迦絺那衣的鋪設,有多少法生起?隨著迦絺那衣的鋪設,十五法生起 - 八個根本,兩個障礙,五種利益。隨著迦絺那衣的鋪設,這十五法生起。 迦絺那衣的直接因緣等
- Payogassa katame dhammā anantarapaccayena paccayo, samanantarapaccayena paccayo, nissayapaccayena paccayo, upanissayapaccayena paccayo , purejātapaccayena paccayo, pacchājātapaccayena paccayo, sahajātapaccayena paccayo? Pubbakaraṇassa katame dhammā anantarapaccayena paccayo…pe… paccuddhārassa katame dhammā… adhiṭṭhānassa katame dhammā… atthārassa katame dhammā… mātikānañca palibodhānañca katame dhammā… vatthussa katame dhammā anantarapaccayena paccayo, samanantarapaccayena paccayo, nissayapaccayena paccayo, upanissayapaccayena paccayo, purejātapaccayena paccayo, pacchājātapaccayena paccayo, sahajātapaccayena paccayo?
Pubbakaraṇaṃ payogassa anantarapaccayena paccayo, samanantarapaccayena paccayo, nissayapaccayena paccayo, upanissayapaccayena paccayo. Payogo pubbakaraṇassa purejātapaccayena paccayo. Pubbakaraṇaṃ payogassa pacchājātapaccayena paccayo. Pannarasa dhammā sahajātapaccayena paccayo. Paccuddhāro pubbakaraṇassa anantarapaccayena paccayo, samanantarapaccayena paccayo, nissayapaccayena paccayo, upanissayapaccayena paccayo. Pubbakaraṇaṃ paccuddhārassa purejātapaccayena paccayo. Paccuddhāro pubbakaraṇassa pacchājātapaccayena paccayo. Pannarasa dhammā sahajātapaccayena paccayo. Adhiṭṭhānaṃ paccuddhārassa anantarapaccayena paccayo, samanantarapaccayena paccayo, nissayapaccayena paccayo, upanissayapaccayena paccayo. Paccuddhāro adhiṭṭhānassa purejātapaccayena paccayo. Adhiṭṭhānaṃ paccuddhārassa pacchājātapaccayena paccayo. Pannarasa dhammā sahajātapaccayena paccayo. Atthāro adhiṭṭhānassa anantarapaccayena paccayo, samanantarapaccayena paccayo, nissayapaccayena paccayo, upanissayapaccayena paccayo. Adhiṭṭhānaṃ atthārassa purejātapaccayena paccayo. Atthāro adhiṭṭhānassa pacchājātapaccayena paccayo. Pannarasa dhammā sahajātapaccayena paccayo. Mātikā ca palibodhā ca atthārassa anantarapaccayena paccayo, samanantarapaccayena paccayo, nissayapaccayena paccayo, upanissayapaccayena paccayo. Atthāro mātikānañca palibodhānañca purejātapaccayena paccayo. Mātikā ca palibodhā ca atthārassa pacchājātapaccayena paccayo. Pannarasa dhammā sahajātapaccayena paccayo. Āsā ca anāsā ca vatthussa anantarapaccayena paccayo, samanantarapaccayena paccayo, nissayapaccayena paccayo , upanissayapaccayena paccayo. Vatthu āsānañca anāsānañca purejātapaccayena paccayo. Āsā ca anāsā ca vatthussa pacchājātapaccayena paccayo. Pannarasa dhammā sahajātapaccayena paccayo.
-
Pubbakaraṇanidānādivibhāgo
-
Pubbakaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ ? Paccuddhāro kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo, kiṃsambhāro, kiṃsamuṭṭhāno? Adhiṭṭhānaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ? Atthāro kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo, kiṃsambhāro, kiṃsamuṭṭhāno? Mātikā ca palibodhā ca kiṃnidānā, kiṃsamudayā, kiṃjātikā, kiṃpabhavā, kiṃsambhārā kiṃsamuṭṭhānā? Āsā ca anāsā ca kiṃnidānā, kiṃsamudayā, kiṃjātikā, kiṃpabhavā, kiṃsambhārā, kiṃsamuṭṭhānā?
Pubbakaraṇaṃ payoganidānaṃ, payogasamudayaṃ, payogajātikaṃ, payogapabhavaṃ, payogasambhāraṃ, payogasamuṭṭhānaṃ. Paccuddhāro pubbakaraṇanidāno, pubbakaraṇasamudayo, pubbakaraṇajātiko, pubbakaraṇapabhavo, pubbakaraṇasambhāro, pubbakaraṇasamuṭṭhāno. Adhiṭṭhānaṃ paccuddhāranidānaṃ, paccuddhārasamudayaṃ, paccuddhārajātikaṃ, paccuddhārapabhavaṃ, paccuddhārasambhāraṃ, paccuddhārasamuṭṭhānaṃ. Atthāro adhiṭṭhānanidāno, adhiṭṭhānasamudayo, adhiṭṭhānajātiko, adhiṭṭhānapabhavo, adhiṭṭhānasambhāro, adhiṭṭhānasamuṭṭhāno. Mātikā ca palibodhā ca atthāranidānā, atthārasamudayā, atthārajātikā, atthārapabhavā, atthārasambhārā, atthārasamuṭṭhānā. Āsā ca anāsā ca vatthunidānā, vatthusamudayā, vatthujātikā, vatthupabhavā, vatthusambhārā, vatthusamuṭṭhānā.
哪些法是努力的無間緣、等無間緣、依止緣、親依止緣、前生緣、後生緣、俱生緣?哪些法是準備工作的無間緣...乃至...哪些法是移除的...哪些法是決意的...哪些法是鋪設的...哪些法是根本和障礙的...哪些法是基礎的無間緣、等無間緣、依止緣、親依止緣、前生緣、後生緣、俱生緣? 準備工作是努力的無間緣、等無間緣、依止緣、親依止緣。努力是準備工作的前生緣。準備工作是努力的後生緣。十五法是俱生緣。移除是準備工作的無間緣、等無間緣、依止緣、親依止緣。準備工作是移除的前生緣。移除是準備工作的後生緣。十五法是俱生緣。決意是移除的無間緣、等無間緣、依止緣、親依止緣。移除是決意的前生緣。決意是移除的後生緣。十五法是俱生緣。鋪設是決意的無間緣、等無間緣、依止緣、親依止緣。決意是鋪設的前生緣。鋪設是決意的後生緣。十五法是俱生緣。根本和障礙是鋪設的無間緣、等無間緣、依止緣、親依止緣。鋪設是根本和障礙的前生緣。根本和障礙是鋪設的後生緣。十五法是俱生緣。希望和無希望是基礎的無間緣、等無間緣、依止緣、親依止緣。基礎是希望和無希望的前生緣。希望和無希望是基礎的後生緣。十五法是俱生緣。 準備工作等的因緣等分別 準備工作以什麼為因,以什麼為集,以什麼為生,以什麼為源,以什麼為資具,以什麼為等起?移除以什麼為因,以什麼為集,以什麼為生,以什麼為源,以什麼為資具,以什麼為等起?決意以什麼為因,以什麼為集,以什麼為生,以什麼為源,以什麼為資具,以什麼為等起?鋪設以什麼為因,以什麼為集,以什麼為生,以什麼為源,以什麼為資具,以什麼為等起?根本和障礙以什麼為因,以什麼為集,以什麼為生,以什麼為源,以什麼為資具,以什麼為等起?希望和無希望以什麼為因,以什麼為集,以什麼為生,以什麼為源,以什麼為資具,以什麼為等起? 準備工作以努力為因,以努力為集,以努力為生,以努力為源,以努力為資具,以努力為等起。移除以準備工作為因,以準備工作為集,以準備工作為生,以準備工作為源,以準備工作為資具,以準備工作為等起。決意以移除為因,以移除為集,以移除為生,以移除為源,以移除為資具,以移除為等起。鋪設以決意為因,以決意為集,以決意為生,以決意為源,以決意為資具,以決意為等起。根本和障礙以鋪設為因,以鋪設為集,以鋪設為生,以鋪設為源,以鋪設為資具,以鋪設為等起。希望和無希望以基礎為因,以基礎為集,以基礎為生,以基礎為源,以基礎為資具,以基礎為等起。
- Payogo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo, kiṃsambhāro, kiṃsamuṭṭhāno, pubbakaraṇaṃ…pe… paccuddhāro… adhiṭṭhānaṃ… atthāro… mātikā ca palibodhā ca… vatthu… āsā ca anāsā ca kiṃnidānā, kiṃsamudayā, kiṃjātikā, kiṃpabhavā, kiṃsambhārā, kiṃsamuṭṭhānā?
Payogo hetunidāno, hetusamudayo, hetujātiko, hetupabhavo, hetusambhāro, hetusamuṭṭhāno. Pubbakaraṇaṃ…pe… paccuddhāro… adhiṭṭhānaṃ… atthāro … mātikā ca palibodhā ca… vatthu… āsā ca anāsā ca hetunidānā, hetusamudayā, hetujātikā, hetupabhavā, hetusambhārā, hetusamuṭṭhānā.
- Payogo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo, kiṃsambhāro, kiṃsamuṭṭhāno? Pubbakaraṇaṃ…pe… paccuddhāro… adhiṭṭhānaṃ… atthāro… mātikā ca palibodhā ca… vatthu… āsā ca anāsā ca kiṃnidānā, kiṃsamudayā, kiṃjātikā, kiṃpabhavā, kiṃsambhārā, kiṃsamuṭṭhānā?
Payogo paccayanidāno, paccayasamudayo, paccayajātiko, paccayapabhavo, paccayasambhāro, paccayasamuṭṭhāno. Pubbakaraṇaṃ…pe… paccuddhāro… adhiṭṭhānaṃ… atthāro… mātikā ca palibodhā ca… vatthu… āsā ca anāsā ca paccayanidānā, paccayasamudayā, paccayajātikā, paccayapabhavā, paccayasambhārā, paccayasamuṭṭhānā.
- Pubbakaraṇaṃ katihi dhammehi saṅgahitaṃ? Pubbakaraṇaṃ sattahi dhammehi saṅgahitaṃ. Dhovanena, vicāraṇena, chedanena, bandhanena, sibbanena, rajanena, kappakaraṇena – pubbakaraṇaṃ imehi sattahi dhammehi saṅgahitaṃ.
Paccuddhāro katihi dhammehi saṅgahito? Paccuddhāro tīhi dhammehi saṅgahito – saṅghāṭiyā, uttarāsaṅgena, antaravāsakena.
Adhiṭṭhānaṃ katihi dhammehi saṅgahitaṃ? Adhiṭṭhānaṃ tīhi dhammehi saṅgahitaṃ – saṅghāṭiyā, uttarāsaṅgena, antaravāsakena.
Atthāro katihi dhammehi saṅgahito? Atthāro ekena dhammena saṅgahito – vacībhedena.
Kathinassa kati mūlāni, kati vatthūni, kati bhūmiyo? Kathinassa ekaṃ mūlaṃ – saṅgho; tīṇi vatthūni – saṅghāṭi, uttarāsaṅgo, antaravāsako, cha bhūmiyo – khomaṃ, kappāsikaṃ, koseyyaṃ, kambalaṃ, sāṇaṃ, bhaṅgaṃ.
Kathinassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Kathinassa pubbakaraṇaṃ ādi, kriyā majjhe, atthāro pariyosānaṃ.
-
Katihaṅgehi samannāgato puggalo abhabbo kathinaṃ attharituṃ? Katihaṅgehi samannāgato puggalo bhabbo kathinaṃ attharituṃ? Aṭṭhahaṅgehi samannāgato puggalo abhabbo kathinaṃ attharituṃ. Aṭṭhahaṅgehi samannāgato puggalo bhabbo kathinaṃ attharituṃ. Katamehi aṭṭhahaṅgehi samannāgato puggalo abhabbo kathinaṃ attharituṃ? Pubbakaraṇaṃ na jānāti, paccuddhāraṃ na jānāti, adhiṭṭhānaṃ na jānāti, atthāraṃ na jānāti, mātikaṃ na jānāti, palibodhaṃ na jānāti, uddhāraṃ na jānāti, ānisaṃsaṃ na jānāti – imehi aṭṭhahaṅgehi samannāgato puggalo abhabbo kathinaṃ attharituṃ. Katamehi aṭṭhahaṅgehi samannāgato puggalo bhabbo kathinaṃ attharituṃ? Pubbakaraṇaṃ jānāti, paccuddhāraṃ jānāti, adhiṭṭhānaṃ jānāti, atthāraṃ jānāti, mātikaṃ jānāti, palibodhaṃ jānāti, uddhāraṃ jānāti, ānisaṃsaṃ jānāti – imehi aṭṭhahaṅgehi samannāgato puggalo bhabbo kathinaṃ attharituṃ.
-
Katinaṃ puggalānaṃ kathinatthārā na ruhanti? Katinaṃ puggalānaṃ kathinatthārā ruhanti? Tiṇṇaṃ puggalānaṃ kathinatthārā na ruhanti. Tiṇṇaṃ puggalānaṃ kathinatthārā ruhanti. Katamesaṃ tiṇṇaṃ puggalānaṃ kathinatthārā na ruhanti? Nissīmaṭṭho anumodati, anumodento na vācaṃ bhindati, vācaṃ bhindanto na paraṃ viññāpeti – imesaṃ tiṇṇaṃ puggalānaṃ kathinatthārā na ruhanti. Katamesaṃ tiṇṇaṃ puggalānaṃ kathinatthārā ruhanti? Sīmaṭṭho anumodati, anumodento vācaṃ bhindati, vācaṃ bhindanto paraṃ viññāpeti – imesaṃ tiṇṇaṃ puggalānaṃ kathinatthārā ruhanti.
-
Kati kathinatthārā na ruhanti? Kati kathinatthārā ruhanti? Tayo kathinatthārā na ruhanti. Tayo kathinatthārā ruhanti. Katame tayo kathinatthārā na ruhanti? Vatthuvipannañceva hoti, kālavipannañca, karaṇavipannañca – ime tayo kathinatthārā na ruhanti. Katame tayo kathinatthārā ruhanti? Vatthusampannañceva hoti, kālasampannañca, karaṇasampannañca – ime tayo kathinatthārā ruhanti.
-
Kathinādijānitabbavibhāgo
努力以什麼為因,以什麼為集,以什麼為生,以什麼為源,以什麼為資具,以什麼為等起,準備工作...乃至...移除...決意...鋪設...根本和障礙...基礎...希望和無希望以什麼為因,以什麼為集,以什麼為生,以什麼為源,以什麼為資具,以什麼為等起? 努力以因為因,以因為集,以因為生,以因為源,以因為資具,以因為等起。準備工作...乃至...移除...決意...鋪設...根本和障礙...基礎...希望和無希望以因為因,以因為集,以因為生,以因為源,以因為資具,以因為等起。 努力以什麼為因,以什麼為集,以什麼為生,以什麼為源,以什麼為資具,以什麼為等起?準備工作...乃至...移除...決意...鋪設...根本和障礙...基礎...希望和無希望以什麼為因,以什麼為集,以什麼為生,以什麼為源,以什麼為資具,以什麼為等起? 努力以緣為因,以緣為集,以緣為生,以緣為源,以緣為資具,以緣為等起。準備工作...乃至...移除...決意...鋪設...根本和障礙...基礎...希望和無希望以緣為因,以緣為集,以緣為生,以緣為源,以緣為資具,以緣為等起。 準備工作包含幾種法?準備工作包含七種法。以洗滌、考慮、裁剪、縫合、縫紉、染色、做邊緣 - 準備工作包含這七種法。 移除包含幾種法?移除包含三種法 - 僧伽梨、上衣、下裙。 決意包含幾種法?決意包含三種法 - 僧伽梨、上衣、下裙。 鋪設包含幾種法?鋪設包含一種法 - 語言表達。 迦絺那衣有幾種根本、幾種基礎、幾種地?迦絺那衣有一種根本 - 僧團;三種基礎 - 僧伽梨、上衣、下裙;六種地 - 麻、棉、絲、羊毛、麻布、混合布。 迦絺那衣的開始是什麼,中間是什麼,結束是什麼?迦絺那衣的開始是準備工作,中間是行為,結束是鋪設。 具備幾種特質的人不能鋪設迦絺那衣?具備幾種特質的人能鋪設迦絺那衣?具備八種特質的人不能鋪設迦絺那衣。具備八種特質的人能鋪設迦絺那衣。具備哪八種特質的人不能鋪設迦絺那衣?不知準備工作,不知移除,不知決意,不知鋪設,不知根本,不知障礙,不知捨棄,不知利益 - 具備這八種特質的人不能鋪設迦絺那衣。具備哪八種特質的人能鋪設迦絺那衣?知準備工作,知移除,知決意,知鋪設,知根本,知障礙,知捨棄,知利益 - 具備這八種特質的人能鋪設迦絺那衣。 對幾種人鋪設迦絺那衣無效?對幾種人鋪設迦絺那衣有效?對三種人鋪設迦絺那衣無效。對三種人鋪設迦絺那衣有效。對哪三種人鋪設迦絺那衣無效?界外隨喜,隨喜時不說話,說話時不告知他人 - 對這三種人鋪設迦絺那衣無效。對哪三種人鋪設迦絺那衣有效?界內隨喜,隨喜時說話,說話時告知他人 - 對這三種人鋪設迦絺那衣有效。 有幾種鋪設迦絺那衣無效?有幾種鋪設迦絺那衣有效?三種鋪設迦絺那衣無效。三種鋪設迦絺那衣有效。哪三種鋪設迦絺那衣無效?基礎不適合、時間不適合、方法不適合 - 這三種鋪設迦絺那衣無效。哪三種鋪設迦絺那衣有效?基礎適合、時間適合、方法適合 - 這三種鋪設迦絺那衣有效。 應知迦絺那衣等的分別
- Kathinaṃ jānitabbaṃ, kathinatthāro jānitabbo, kathinassa atthāramāso jānitabbo, kathinassa atthāravipatti jānitabbā, kathinassa atthārasampatti jānitabbā, nimittakammaṃ jānitabbaṃ, parikathā jānitabbā, kukkukataṃ jānitabbaṃ, sannidhi jānitabbā, nissaggiyaṃ jānitabbaṃ.
Kathinaṃjānitabbanti tesaññeva dhammānaṃ saṅgaho samavāyo nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo yadidaṃ kathinanti.
Kathinassaatthāramāso jānitabboti vassānassa pacchimo māso jānitabbo.
Kathinassa atthāravipatti jānitabbāti catuvīsatiyā ākārehi kathinassa atthāravipatti jānitabbā.
Kathinassa atthārasampatti jānitabbāti sattarasahi ākārehi kathinassa atthārasampatti jānitabbā.
Nimittakammaṃ jānitabbanti nimittaṃ karoti iminā dussena kathinaṃ attharissāmīti.
Parikathā jānitabbāti parikathaṃ karoti imāya parikathāya kathinadussaṃ nibbattessāmīti.
Kukkukataṃ jānitabbanti anādiyadānaṃ jānitabbaṃ.
Sannidhi jānitabbāti dve sannidhiyo jānitabbā – karaṇasannidhi vā nicayasannidhi vā.
Nissaggiyaṃ jānitabbanti kariyamāne aruṇaṃ uṭṭhahati.
Kathinatthāro jānitabboti sace saṅghassa kathinadussaṃ uppannaṃ hoti, saṅghena kathaṃ paṭipajjitabbaṃ, atthārakena kathaṃ paṭipajjitabbaṃ, anumodakena kathaṃ paṭipajjitabbaṃ.
-
Saṅghena ñattidutiyena kammena kathinatthārakassa bhikkhuno dātabbaṃ, tena kathinatthārakena bhikkhunā tadaheva dhovitvā vimajjitvā vicāretvā chinditvā sibbetvā rajitvā kappaṃ katvā kathinaṃ attharitabbaṃ. Sace saṅghāṭiyā kathinaṃ attharitukāmo hoti, porāṇikā saṅghāṭi paccuddharitabbā , navā saṅghāṭi adhiṭṭhātabbā. Imāya saṅghāṭiyā kathinaṃ attharāmīti vācā bhinditabbā. Sace uttarāsaṅgena kathinaṃ attharitukāmo hoti, porāṇako uttarāsaṅgo paccuddharitabbo, navo uttarāsaṅgo adhiṭṭhātabbo. Iminā uttarāsaṅgena kathinaṃ attharāmīti vācā bhinditabbā. Sace antaravāsakena kathinaṃ attharitukāmo hoti, porāṇako antaravāsako paccuddharitabbo, navo antaravāsako adhiṭṭhātabbo. Iminā antaravāsakena kathinaṃ attharāmīti vācā bhinditabbā. Tena kathinatthārakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo – 『『atthataṃ, bhante, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodathā』』ti. Tehi anumodakehi bhikkhūhi ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo – 『『atthataṃ, āvuso, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodāmā』』ti. Tena kathinatthārakena bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassu vacanīyā – 『『atthataṃ, bhante, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodathā』』ti. Tehi anumodakehi bhikkhūhi ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo – 『『atthataṃ, āvuso, saṅghassa kathinaṃ, dhammiko kathinatthāro anumodāmā』』ti. Tena kathinatthārakena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo – 『『atthataṃ, āvuso, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodāhī』』ti. Tena anumodakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo – 『『atthataṃ, āvuso, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodāmī』』ti.
-
Puggalassevakathinatthāro
應知迦絺那衣,應知迦絺那衣的鋪設,應知迦絺那衣的鋪設月,應知迦絺那衣的鋪設失敗,應知迦絺那衣的鋪設成功,應知暗示,應知旁敲側擊,應知臨時,應知儲存,應知捨棄。 應知迦絺那衣是指這些法的集合、聚集、名稱、命名、稱呼、語言、表達、說法,即所謂的迦絺那衣。 應知迦絺那衣的鋪設月是指應知雨季的最後一個月。 應知迦絺那衣的鋪設失敗是指應知以二十四種方式迦絺那衣的鋪設失敗。 應知迦絺那衣的鋪設成功是指應知以十七種方式迦絺那衣的鋪設成功。 應知暗示是指做記號說"我將用這塊布鋪設迦絺那衣"。 應知旁敲側擊是指說"我將通過這種方式獲得迦絺那衣料"。 應知臨時是指應知不接受施予。 應知儲存是指應知兩種儲存 - 製作儲存或積累儲存。 應知捨棄是指在製作時天亮了。 應知迦絺那衣的鋪設是指如果僧團獲得迦絺那衣料,僧團應如何行動,鋪設者應如何行動,隨喜者應如何行動。 僧團應以第二次宣佈的羯磨將迦絺那衣料給予鋪設迦絺那衣的比丘,那位鋪設迦絺那衣的比丘應當天洗滌、擦拭、考慮、裁剪、縫紉、染色、做邊緣后鋪設迦絺那衣。如果他想用僧伽梨鋪設迦絺那衣,應捨棄舊僧伽梨,決意新僧伽梨。應說"我用這件僧伽梨鋪設迦絺那衣"。如果他想用上衣鋪設迦絺那衣,應捨棄舊上衣,決意新上衣。應說"我用這件上衣鋪設迦絺那衣"。如果他想用下裙鋪設迦絺那衣,應捨棄舊下裙,決意新下裙。應說"我用這件下裙鋪設迦絺那衣"。那位鋪設迦絺那衣的比丘應到僧團前,偏袒右肩,合掌,如是說:"大德們,僧團的迦絺那衣已鋪設,迦絺那衣的鋪設如法,請隨喜。"那些隨喜的比丘們應偏袒右肩,合掌,如是說:"賢友,僧團的迦絺那衣已鋪設,迦絺那衣的鋪設如法,我們隨喜。"那位鋪設迦絺那衣的比丘應到多位比丘前,偏袒右肩,合掌,如是說:"大德們,僧團的迦絺那衣已鋪設,迦絺那衣的鋪設如法,請隨喜。"那些隨喜的比丘們應偏袒右肩,合掌,如是說:"賢友,僧團的迦絺那衣已鋪設,迦絺那衣的鋪設如法,我們隨喜。"那位鋪設迦絺那衣的比丘應到一位比丘前,偏袒右肩,合掌,如是說:"賢友,僧團的迦絺那衣已鋪設,迦絺那衣的鋪設如法,請隨喜。"那位隨喜的比丘應偏袒右肩,合掌,如是說:"賢友,僧團的迦絺那衣已鋪設,迦絺那衣的鋪設如法,我隨喜。" 個人的迦絺那衣
-
Saṅgho kathinaṃ attharati, gaṇo kathinaṃ attharati, puggalo kathinaṃ attharatīti. Na saṅgho kathinaṃ attharati, na gaṇo kathinaṃ attharati, puggalo kathinaṃ attharatīti. Hañci na saṅgho kathinaṃ attharati, na gaṇo kathinaṃ attharati, puggalo kathinaṃ attharati. Saṅghassa anatthataṃ hoti kathinaṃ, gaṇassa anatthataṃ hoti kathinaṃ, puggalassa atthataṃ hoti kathinaṃ. Saṅgho pātimokkhaṃ uddisati gaṇo pātimokkhaṃ uddisati puggalo pātimokkhaṃ uddisatīti na saṅgho pātimokkhaṃ uddisati, na gaṇo pātimokkhaṃ uddisati, puggalo pātimokkhaṃ uddisatīti. Hañci na saṅgho pātimokkhaṃ uddisati, na gaṇo pātimokkhaṃ uddisati, puggalo pātimokkhaṃ uddisati. Saṅghassa anuddiṭṭhaṃ hoti pātimokkhaṃ, gaṇassa anuddiṭṭhaṃ hoti pātimokkhaṃ, puggalassa uddiṭṭhaṃ hoti pātimokkhaṃ. Saṅghassa sāmaggiyā gaṇassa sāmaggiyā puggalassa uddesā saṅghassa uddiṭṭhaṃ hoti pātimokkhaṃ, gaṇassa uddiṭṭhaṃ hoti pātimokkhaṃ, puggalassa uddiṭṭhaṃ hoti pātimokkhaṃ. Evameva na saṅgho kathinaṃ attharati, na gaṇo kathinaṃ attharati, puggalo kathinaṃ attharati. Saṅghassa anumodanāya gaṇassa anumodanāya puggalassa atthārā saṅghassa atthataṃ hoti kathinaṃ, gaṇassa atthataṃ hoti kathinaṃ, puggalassa atthataṃ hoti kathinanti.
-
Palibodhapañhābyākaraṇaṃ
415.
Pakkamanantiko kathinuddhāro, vutto ādiccabandhunā;
Etañca tāhaṃ pucchāmi, katamo palibodho paṭhamaṃ chijjati.
Pakkamanantiko kathinuddhāro, vutto ādiccabandhunā;
Etañca tāhaṃ vissajjissaṃ, cīvarapalibodho paṭhamaṃ chijjati;
Tassa saha bahisīmagamanā, āvāsapalibodho chijjati.
Niṭṭhānantiko kathinuddhāro, vutto ādiccabandhunā;
Etañca tāhaṃ pucchāmi, katamo palibodho paṭhamaṃ chijjati.
Niṭṭhānantiko kathinuddhāro, vutto ādiccabandhunā;
Etañca tāhaṃ vissajjissaṃ, āvāsapalibodho paṭhamaṃ chijjati;
Cīvare niṭṭhite cīvarapalibodho chijjati.
Sanniṭṭhānantiko kathinuddhāro, vutto ādiccabandhunā;
Etañca tāhaṃ pucchāmi, katamo palibodho paṭhamaṃ chijjati.
Sanniṭṭhānantiko kathinuddhāro, vutto ādiccabandhunā;
Etañca tāhaṃ vissajjissaṃ, dve palibodhā apubbaṃ acarimaṃ chijjanti.
Nāsanantiko kathinuddhāro, vutto ādiccabandhunā;
Etañca tāhaṃ pucchāmi, katamo palibodho paṭhamaṃ chijjati.
Nāsanantiko kathinuddhāro, vutto ādiccabandhunā;
Etañca tāhaṃ vissajjissaṃ, āvāsapalibodho paṭhamaṃ chijjati;
Cīvare naṭṭhe cīvarapalibodho chijjati.
Savanantiko kathinuddhāro, vutto ādiccabandhunā;
Etañca tāhaṃ pucchāmi, katamo palibodho paṭhamaṃ chijjati.
Savanantiko kathinuddhāro, vutto ādiccabandhunā;
Etañca tāhaṃ vissajjissaṃ, cīvarapalibodho paṭhamaṃ chijjati;
Tassa saha savanena, āvāsapalibodho chijjati.
Āsāvacchediko kathinuddhāro, vutto ādiccabandhunā;
Etañca tāhaṃ pucchāmi, katamo palibodho paṭhamaṃ chijjati.
Āsāvacchediko kathinuddhāro, vutto ādiccabandhunā;
Etañca tāhaṃ vissajjissaṃ, āvāsapalibodho paṭhamaṃ chijjati;
Cīvarāsāya upacchinnāya cīvarapalibodho chijjati.
Sīmātikkamanantiko kathinuddhāro, vutto ādiccabandhunā;
Etañca tāhaṃ pucchāmi, katamo palibodho paṭhamaṃ chijjati.
Sīmātikkamanantiko kathinuddhāro, vutto ādiccabandhunā;
Etañca tāhaṃ vissajjissaṃ, cīvarapalibodho paṭhamaṃ chijjati;
Tassa bahisīme [bahisīmagatassa (sī. syā.)] āvāsapalibodho chijjati.
Sahubbhāro kathinuddhāro [saubbhāro (ka.)], vutto ādiccabandhunā;
Etañca tāhaṃ pucchāmi, katamo palibodho paṭhamaṃ chijjati.
Sahubbhāro kathinuddhāro, vutto ādiccabandhunā;
Etañca tāhaṃ vissajjissaṃ, dve palibodhā apubbaṃ acarimaṃ chijjantīti.
僧團鋪設迦絺那衣,僧眾鋪設迦絺那衣,個人鋪設迦絺那衣。不是僧團鋪設迦絺那衣,不是僧眾鋪設迦絺那衣,是個人鋪設迦絺那衣。如果不是僧團鋪設迦絺那衣,不是僧眾鋪設迦絺那衣,是個人鋪設迦絺那衣,那麼僧團的迦絺那衣沒有鋪設,僧眾的迦絺那衣沒有鋪設,個人的迦絺那衣已鋪設。僧團誦波羅提木叉,僧眾誦波羅提木叉,個人誦波羅提木叉。不是僧團誦波羅提木叉,不是僧眾誦波羅提木叉,是個人誦波羅提木叉。如果不是僧團誦波羅提木叉,不是僧眾誦波羅提木叉,是個人誦波羅提木叉,那麼僧團的波羅提木叉沒有誦,僧眾的波羅提木叉沒有誦,個人的波羅提木叉已誦。由於僧團的和合,由於僧眾的和合,由於個人的誦,僧團的波羅提木叉已誦,僧眾的波羅提木叉已誦,個人的波羅提木叉已誦。同樣地,不是僧團鋪設迦絺那衣,不是僧眾鋪設迦絺那衣,是個人鋪設迦絺那衣。由於僧團的隨喜,由於僧眾的隨喜,由於個人的鋪設,僧團的迦絺那衣已鋪設,僧眾的迦絺那衣已鋪設,個人的迦絺那衣已鋪設。 障礙問題的解答 太陽親族說,離去時迦絺那衣捨棄; 我問你這個,哪個障礙先斷? 太陽親族說,離去時迦絺那衣捨棄; 我回答你這個,衣服障礙先斷; 當他出界時,住處障礙斷。 太陽親族說,完成時迦絺那衣捨棄; 我問你這個,哪個障礙先斷? 太陽親族說,完成時迦絺那衣捨棄; 我回答你這個,住處障礙先斷; 衣服完成時,衣服障礙斷。 太陽親族說,決定時迦絺那衣捨棄; 我問你這個,哪個障礙先斷? 太陽親族說,決定時迦絺那衣捨棄; 我回答你這個,兩個障礙同時斷。 太陽親族說,失壞時迦絺那衣捨棄; 我問你這個,哪個障礙先斷? 太陽親族說,失壞時迦絺那衣捨棄; 我回答你這個,住處障礙先斷; 衣服失壞時,衣服障礙斷。 太陽親族說,聽聞時迦絺那衣捨棄; 我問你這個,哪個障礙先斷? 太陽親族說,聽聞時迦絺那衣捨棄; 我回答你這個,衣服障礙先斷; 當他聽聞時,住處障礙斷。 太陽親族說,希望斷時迦絺那衣捨棄; 我問你這個,哪個障礙先斷? 太陽親族說,希望斷時迦絺那衣捨棄; 我回答你這個,住處障礙先斷; 衣服希望斷時,衣服障礙斷。 太陽親族說,出界時迦絺那衣捨棄; 我問你這個,哪個障礙先斷? 太陽親族說,出界時迦絺那衣捨棄; 我回答你這個,衣服障礙先斷; 當他出界時,住處障礙斷。 太陽親族說,共同捨棄時迦絺那衣捨棄; 我問你這個,哪個障礙先斷? 太陽親族說,共同捨棄時迦絺那衣捨棄; 我回答你這個,兩個障礙同時斷。
- Kati kathinuddhārā saṅghādhīnā? Kati kathinuddhārā puggalādhīnā? Kati kathinuddhārā neva saṅghādhīnā na puggalādhīnā? Eko kathinuddhāro saṅghādhīno – antarubbhāro. Cattāro kathinuddhārā puggalādhīnā – pakkamanantiko, niṭṭhānantiko, sanniṭṭhānantiko, sīmātikkamanantiko . Cattāro kathinuddhārā neva saṅghādhīnā na puggalādhīnā – nāsanantiko, savanantiko, āsāvacchediko, sahubbhāro. Kati kathinuddhārā antosīmāya uddhariyyanti? Kati kathinuddhārā bahisīmāya uddhariyyanti? Kati kathinuddhārā siyā antosīmāya uddhariyyanti siyā bahisīmāya uddhariyyanti? Dve kathinuddhārā antosīmāya uddhariyyanti – antarubbhāro, sahubbhāro. Tayo kathinuddhārā bahisīmāya uddhariyyanti – pakkamanantiko, savanantiko, sīmātikkamanantiko. Cattāro kathinuddhārā siyā antosīmāya uddhariyyanti siyā bahisīmāya uddhariyyanti – niṭṭhānantiko, sanniṭṭhānantiko, nāsanantiko, āsāvacchediko.
Kati kathinuddhārā ekuppādā ekanirodhā? Kati kathinuddhārā ekuppādā nānānirodhā? Dve kathinuddhārā ekuppādā ekanirodhā – antarubbhāro, sahubbhāro. Avasesā kathinuddhārā ekuppādā nānānirodhāti.
Kathinabhedo niṭṭhito.
Tassuddānaṃ –
Kassa kinti pannarasa, dhammā nidānahetu ca;
Paccayasaṅgahamūlā, ādi ca atthārapuggalā [aṭṭhapuggalā (sī.)].
有幾種迦絺那衣捨棄依僧團?有幾種迦絺那衣捨棄依個人?有幾種迦絺那衣捨棄既不依僧團也不依個人?一種迦絺那衣捨棄依僧團 - 中途捨棄。四種迦絺那衣捨棄依個人 - 離去時捨棄、完成時捨棄、決定時捨棄、出界時捨棄。四種迦絺那衣捨棄既不依僧團也不依個人 - 失壞時捨棄、聽聞時捨棄、希望斷時捨棄、共同捨棄。 有幾種迦絺那衣捨棄在界內捨棄?有幾種迦絺那衣捨棄在界外舍棄?有幾種迦絺那衣捨棄或在界內捨棄或在界外舍棄?兩種迦絺那衣捨棄在界內捨棄 - 中途捨棄、共同捨棄。三種迦絺那衣捨棄在界外舍棄 - 離去時捨棄、聽聞時捨棄、出界時捨棄。四種迦絺那衣捨棄或在界內捨棄或在界外舍棄 - 完成時捨棄、決定時捨棄、失壞時捨棄、希望斷時捨棄。 有幾種迦絺那衣捨棄同時生起同時滅去?有幾種迦絺那衣捨棄同時生起不同時滅去?兩種迦絺那衣捨棄同時生起同時滅去 - 中途捨棄、共同捨棄。其餘迦絺那衣捨棄同時生起不同時滅去。 迦絺那衣的區分結束。 其摘要: 誰、如何、十五法、因緣和因、 緣的攝集和根本、開始和鋪設的人。
Tiṇṇaṃ [bhedato tiṇṇaṃ (ka.)] tayo jānitabbaṃ, atthāraṃ uddesena ca;
Palibodhādhinā, sīmāya uppādanirodhena cāti [ito paraṃ 『『parivāraṃ niṭṭhitaṃ』』 itipāṭho kesuci potthakesu dissati].
應知三種的三種,鋪設和誦讀, 依障礙、依界、依生起和滅去。