B0102040414(4)puggalavaggo(人品)

(14) 4. Puggalavaggo

  1. Saṃyojanasuttaṃ

  2. 『『Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni appahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni appahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni appahīnāni honti.

『『Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni appahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni appahīnāni honti.

『『Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni pahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni appahīnāni honti.

『『Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni pahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni pahīnāni honti.

『『Katamassa, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni appahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni? Sakadāgāmissa. Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni appahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni.

『『Katamassa , bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni? Uddhaṃsotassa akaniṭṭhagāmino. Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni.

『『Katamassa, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni? Antarāparinibbāyissa. Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni.

『『Katamassa, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni pahīnāni? Arahato. Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni pahīnāni. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Paṭhamaṃ.

  1. Paṭibhānasuttaṃ

  2. 『『Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Yuttappaṭibhāno, no muttappaṭibhāno; muttappaṭibhāno, no yuttappaṭibhāno; yuttappaṭibhāno ca muttappaṭibhāno ca; neva yuttappaṭibhāno na muttappaṭibhāno – ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti [pu. pa. 152 ādayo]. Dutiyaṃ.

  3. Ugghaṭitaññūsuttaṃ

  4. 『『Cattārome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro ? Ugghaṭitaññū, vipañcitaññū, neyyo, padaparamo – ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti [pu. pa. 152 ādayo]. Tatiyaṃ.

  5. Uṭṭhānaphalasuttaṃ

  6. 『『Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Uṭṭhānaphalūpajīvī na kammaphalūpajīvī, kammaphalūpajīvī na uṭṭhānaphalūpajīvī, uṭṭhānaphalūpajīvī ceva kammaphalūpajīvī ca, neva uṭṭhānaphalūpajīvī na kammaphalūpajīvī – ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti [pu. pa. 167]. Catutthaṃ.

  7. Sāvajjasuttaṃ

這是《人品》第4章的直譯: 1. 結縛經 "比丘們,這世間存在四種人。哪四種?比丘們,在這裡,某些人的下分結未斷,導致再生的結未斷,導致存在的結未斷。 比丘們,在這裡,某些人的下分結已斷,但導致再生的結未斷,導致存在的結未斷。 比丘們,在這裡,某些人的下分結已斷,導致再生的結已斷,但導致存在的結未斷。 比丘們,在這裡,某些人的下分結已斷,導致再生的結已斷,導致存在的結也已斷。 比丘們,哪種人的下分結未斷,導致再生的結未斷,導致存在的結未斷?一來者。比丘們,這種人的下分結未斷,導致再生的結未斷,導致存在的結未斷。 比丘們,哪種人的下分結已斷,導致再生的結未斷,導致存在的結未斷?上流至色究竟天者。比丘們,這種人的下分結已斷,導致再生的結未斷,導致存在的結未斷。 比丘們,哪種人的下分結已斷,導致再生的結已斷,導致存在的結未斷?中般涅槃者。比丘們,這種人的下分結已斷,導致再生的結已斷,導致存在的結未斷。 比丘們,哪種人的下分結已斷,導致再生的結已斷,導致存在的結也已斷?阿羅漢。比丘們,這種人的下分結已斷,導致再生的結已斷,導致存在的結也已斷。比丘們,這就是世間存在的四種人。"第一。 2. 辯才經 "比丘們,這世間存在四種人。哪四種?有適當的辯才,沒有自在的辯才;有自在的辯才,沒有適當的辯才;既有適當的辯才,又有自在的辯才;既沒有適當的辯才,也沒有自在的辯才 - 比丘們,這就是世間存在的四種人。"第二。 3. 速悟者經 "比丘們,這世間存在四種人。哪四種?速悟者、詳解者、應引導者、文句為極者 - 比丘們,這就是世間存在的四種人。"第三。 4. 努力果報經 "比丘們,這世間存在四種人。哪四種?靠努力果報生活而不靠業報生活的,靠業報生活而不靠努力果報生活的,既靠努力果報生活又靠業報生活的,既不靠努力果報生活也不靠業報生活的 - 比丘們,這就是世間存在的四種人。"第四。 5. 有過經

  1. 『『Cattārome, bhikkhave, puggalā [pu. pa. 144 ādayo] santo saṃvijjamānā lokasmiṃ. Katame cattāro? Sāvajjo, vajjabahulo, appavajjo, anavajjo.

『『Kathañca, bhikkhave, puggalo sāvajjo hoti? Idha, bhikkhave, ekacco puggalo sāvajjena kāyakammena samannāgato hoti, sāvajjena vacīkammena samannāgato hoti, sāvajjena manokammena samannāgato hoti. Evaṃ kho, bhikkhave, puggalo sāvajjo hoti.

『『Kathañca , bhikkhave, puggalo vajjabahulo hoti? Idha, bhikkhave, ekacco puggalo sāvajjena bahulaṃ kāyakammena samannāgato hoti, appaṃ anavajjena; sāvajjena bahulaṃ vacīkammena samannāgato hoti, appaṃ anavajjena; sāvajjena bahulaṃ manokammena samannāgato hoti, appaṃ anavajjena. Evaṃ kho, bhikkhave, puggalo vajjabahulo hoti.

『『Kathañca , bhikkhave, puggalo appavajjo hoti? Idha, bhikkhave, ekacco puggalo anavajjena bahulaṃ kāyakammena samannāgato hoti, appaṃ sāvajjena; anavajjena bahulaṃ vacīkammena samannāgato hoti, appaṃ sāvajjena; anavajjena bahulaṃ manokammena samannāgato hoti, appaṃ sāvajjena. Evaṃ kho, bhikkhave, puggalo appavajjo hoti.

『『Kathañca , bhikkhave, puggalo anavajjo hoti? Idha, bhikkhave, ekacco puggalo anavajjena kāyakammena samannāgato hoti, anavajjena vacīkammena samannāgato hoti, anavajjena manokammena samannāgato hoti. Evaṃ kho, bhikkhave, puggalo anavajjo hoti. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Pañcamaṃ.

  1. Paṭhamasīlasuttaṃ

  2. 『『Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha, bhikkhave, ekacco puggalo sīlesu na paripūrakārī hoti, samādhismiṃ na paripūrakārī, paññāya na paripūrakārī.

『『Idha pana, bhikkhave, ekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ na paripūrakārī, paññāya na paripūrakārī.

『『Idha pana, bhikkhave, ekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya na paripūrakārī.

『『Idha pana, bhikkhave, ekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya paripūrakārī. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Chaṭṭhaṃ.

  1. Dutiyasīlasuttaṃ

  2. 『『Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idha , bhikkhave, ekacco puggalo na sīlagaru hoti na sīlādhipateyyo, na samādhigaru hoti na samādhādhipateyyo, na paññāgaru hoti na paññādhipateyyo.

『『Idha pana, bhikkhave, ekacco puggalo sīlagaru hoti sīlādhipateyyo, na samādhigaru hoti na samādhādhipateyyo, na paññāgaru hoti na paññādhipateyyo.

『『Idha pana, bhikkhave, ekacco puggalo sīlagaru hoti sīlādhipateyyo, samādhigaru hoti samādhādhipateyyo, na paññāgaru hoti na paññādhipateyyo.

『『Idha pana, bhikkhave, ekacco puggalo sīlagaru hoti sīlādhipateyyo, samādhigaru hoti samādhādhipateyyo, paññāgaru hoti paññādhipateyyo. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Sattamaṃ.

  1. Nikaṭṭhasuttaṃ

  2. 有過經 "比丘們,這世間存在四種人。哪四種?有過者、多過者、少過者、無過者。 比丘們,怎樣的人是有過者?比丘們,在這裡,某些人具有有過的身業,具有有過的語業,具有有過的意業。比丘們,這樣的人就是有過者。 比丘們,怎樣的人是多過者?比丘們,在這裡,某些人多具有有過的身業,少具有無過的;多具有有過的語業,少具有無過的;多具有有過的意業,少具有無過的。比丘們,這樣的人就是多過者。 比丘們,怎樣的人是少過者?比丘們,在這裡,某些人多具有無過的身業,少具有有過的;多具有無過的語業,少具有有過的;多具有無過的意業,少具有有過的。比丘們,這樣的人就是少過者。 比丘們,怎樣的人是無過者?比丘們,在這裡,某些人具有無過的身業,具有無過的語業,具有無過的意業。比丘們,這樣的人就是無過者。比丘們,這就是世間存在的四種人。"第五。

  3. 第一戒經 "比丘們,這世間存在四種人。哪四種?比丘們,在這裡,某些人在戒上不圓滿,在定上不圓滿,在慧上不圓滿。 比丘們,在這裡,某些人在戒上圓滿,在定上不圓滿,在慧上不圓滿。 比丘們,在這裡,某些人在戒上圓滿,在定上圓滿,在慧上不圓滿。 比丘們,在這裡,某些人在戒上圓滿,在定上圓滿,在慧上圓滿。比丘們,這就是世間存在的四種人。"第六。
  4. 第二戒經 "比丘們,這世間存在四種人。哪四種?比丘們,在這裡,某些人不尊重戒、不以戒為主,不尊重定、不以定為主,不尊重慧、不以慧為主。 比丘們,在這裡,某些人尊重戒、以戒為主,不尊重定、不以定為主,不尊重慧、不以慧為主。 比丘們,在這裡,某些人尊重戒、以戒為主,尊重定、以定為主,不尊重慧、不以慧為主。 比丘們,在這裡,某些人尊重戒、以戒為主,尊重定、以定為主,尊重慧、以慧為主。比丘們,這就是世間存在的四種人。"第七。
  5. 親近經

  6. 『『Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Nikaṭṭhakāyo anikaṭṭhacitto, anikaṭṭhakāyo nikaṭṭhacitto, anikaṭṭhakāyo ca anikaṭṭhacitto ca, nikaṭṭhakāyo ca nikaṭṭhacitto ca.

『『Kathañca, bhikkhave, puggalo nikaṭṭhakāyo hoti anikaṭṭhacitto? Idha, bhikkhave, ekacco puggalo araññavanapatthāni [araññe vanapatthāni (sī. pī.)] pantāni senāsanāni paṭisevati. So tattha kāmavitakkampi vitakketi byāpādavitakkampi vitakketi vihiṃsāvitakkampi vitakketi. Evaṃ kho, bhikkhave, puggalo nikaṭṭhakāyo hoti anikaṭṭhacitto.

『『Kathañca, bhikkhave, puggalo anikaṭṭhakāyo hoti nikaṭṭhacitto? Idha, bhikkhave, ekacco puggalo naheva kho araññavanapatthāni pantāni senāsanāni paṭisevati. So tattha nekkhammavitakkampi vitakketi abyāpādavitakkampi vitakketi avihiṃsāvitakkampi vitakketi. Evaṃ kho, bhikkhave, puggalo anikaṭṭhakāyo hoti nikaṭṭhacitto.

『『Kathañca, bhikkhave, puggalo anikaṭṭhakāyo ca hoti anikaṭṭhacitto ca? Idha, bhikkhave, ekacco puggalo naheva kho araññavanapatthāni pantāni senāsanāni paṭisevati . So tattha kāmavitakkampi vitakketi byāpādavitakkampi vitakketi vihiṃsāvitakkampi vitakketi. Evaṃ kho, bhikkhave, puggalo anikaṭṭhakāyo ca hoti anikaṭṭhacitto ca.

『『Kathañca, bhikkhave, puggalo nikaṭṭhakāyo ca hoti nikaṭṭhacitto ca? Idha, bhikkhave, ekacco puggalo araññavanapatthāni pantāni senāsanāni paṭisevati. So tattha nekkhammavitakkampi vitakketi abyāpādavitakkampi vitakketi avihiṃsāvitakkampi vitakketi. Evaṃ kho, bhikkhave, puggalo nikaṭṭhakāyo ca hoti nikaṭṭhacitto ca. Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi』』nti. Aṭṭhamaṃ.

  1. Dhammakathikasuttaṃ

  2. 『『Cattārome, bhikkhave, dhammakathikā. Katame cattāro? Idha, bhikkhave, ekacco dhammakathiko appañca bhāsati asahitañca; parisā cassa [parisā ca (sī. syā. kaṃ. pī.) pu. pa. 156] na kusalā hoti sahitāsahitassa. Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.

『『Idha pana, bhikkhave, ekacco dhammakathiko appañca bhāsati sahitañca; parisā cassa kusalā hoti sahitāsahitassa. Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.

『『Idha pana, bhikkhave, ekacco dhammakathiko bahuñca bhāsati asahitañca; parisā cassa na kusalā hoti sahitāsahitassa. Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.

『『Idha pana, bhikkhave, ekacco dhammakathiko bahuñca bhāsati sahitañca; parisā cassa kusalā hoti sahitāsahitassa. Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati. Ime kho, bhikkhave, cattāro dhammakathikā』』ti. Navamaṃ.

  1. Vādīsuttaṃ

  2. 親近經 "比丘們,這世間存在四種人。哪四種?身親近而心不親近的,身不親近而心親近的,身不親近也心不親近的,身親近也心親近的。 比丘們,怎樣的人是身親近而心不親近的?比丘們,在這裡,某些人親近森林、樹林、偏僻的住處。他在那裡思維欲尋、思維惡意尋、思維傷害尋。比丘們,這樣的人就是身親近而心不親近的。 比丘們,怎樣的人是身不親近而心親近的?比丘們,在這裡,某些人不親近森林、樹林、偏僻的住處。他在那裡思維出離尋、思維無惡意尋、思維無傷害尋。比丘們,這樣的人就是身不親近而心親近的。 比丘們,怎樣的人是身不親近也心不親近的?比丘們,在這裡,某些人不親近森林、樹林、偏僻的住處。他在那裡思維欲尋、思維惡意尋、思維傷害尋。比丘們,這樣的人就是身不親近也心不親近的。 比丘們,怎樣的人是身親近也心親近的?比丘們,在這裡,某些人親近森林、樹林、偏僻的住處。他在那裡思維出離尋、思維無惡意尋、思維無傷害尋。比丘們,這樣的人就是身親近也心親近的。比丘們,這就是世間存在的四種人。"第八。

  3. 說法者經 "比丘們,有四種說法者。哪四種?比丘們,在這裡,某些說法者說得少而且不連貫;他的聽眾不善於辨別連貫與不連貫。比丘們,這樣的說法者在這樣的聽眾中被稱為說法者。 比丘們,在這裡,某些說法者說得少但連貫;他的聽眾善於辨別連貫與不連貫。比丘們,這樣的說法者在這樣的聽眾中被稱為說法者。 比丘們,在這裡,某些說法者說得多但不連貫;他的聽眾不善於辨別連貫與不連貫。比丘們,這樣的說法者在這樣的聽眾中被稱為說法者。 比丘們,在這裡,某些說法者說得多而且連貫;他的聽眾善於辨別連貫與不連貫。比丘們,這樣的說法者在這樣的聽眾中被稱為說法者。比丘們,這就是四種說法者。"第九。
  4. 論師經

  5. 『『Cattārome , bhikkhave, vādī. Katame cattāro? Atthi , bhikkhave, vādī atthato pariyādānaṃ gacchati, no byañjanato; atthi, bhikkhave, vādī byañjanato pariyādānaṃ gacchati, no atthato; atthi, bhikkhave, vādī atthato ca byañjanato ca pariyādānaṃ gacchati; atthi, bhikkhave, vādī nevatthato no byañjanato pariyādānaṃ gacchati. Ime kho, bhikkhave, cattāro vādī. Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ catūhi paṭisambhidāhi samannāgato [samannāgato bhikkhu (sī. syā. kaṃ.)] atthato vā byañjanato vā pariyādānaṃ gaccheyyā』』ti. Dasamaṃ.

Puggalavaggo catuttho.

Tassuddānaṃ –

Saṃyojanaṃ paṭibhāno, ugghaṭitaññu uṭṭhānaṃ;

Sāvajjo dve ca sīlāni, nikaṭṭha dhamma vādī cāti.

  1. 論師經 "比丘們,有四種論師。哪四種?比丘們,有論師在意義上窮盡,但不在文字上;比丘們,有論師在文字上窮盡,但不在意義上;比丘們,有論師在意義上和文字上都窮盡;比丘們,有論師既不在意義上也不在文字上窮盡。比丘們,這就是四種論師。比丘們,具備四無礙解的比丘在意義上或文字上窮盡,這是不可能的,沒有這種情況。"第十。 第四人品完。 其摘要如下: 結縛、辯才、速悟、努力、 有過、兩個戒、親近、法、論師。 provided by EasyChat