B0102040708vinayavaggo(戒律品)
-
Vinayavaggo
-
Paṭhamavinayadharasuttaṃ
75.[pari. 327] 『『Sattahi , bhikkhave, dhammehi samannāgato bhikkhu vinayadharo hoti. Katamehi sattahi? Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo hotī』』ti. Paṭhamaṃ.
- Dutiyavinayadharasuttaṃ
76.[pari. 327] 『『Sattahi , bhikkhave, dhammehi samannāgato bhikkhu vinayadharo hoti. Katamehi sattahi? Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo hotī』』ti. Dutiyaṃ.
-
Tatiyavinayadharasuttaṃ
-
『『Sattahi, bhikkhave, dhammehi samannāgato bhikkhu vinayadharo hoti. Katamehi sattahi? Āpattiṃ jānāti , anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, vinaye kho pana ṭhito hoti asaṃhīro, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo hotī』』ti. Tatiyaṃ.
-
Catutthavinayadharasuttaṃ
78.[pari. 327] 『『Sattahi, bhikkhave, dhammehi samannāgato bhikkhu vinayadharo hoti. Katamehi sattahi? Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ, dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Dibbena cakkhunā visuddhena atikkantamānusakena yathākammūpage satte pajānāti. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo hotī』』ti. Catutthaṃ.
-
Paṭhamavinayadharasobhanasuttaṃ
-
『『Sattahi , bhikkhave, dhammehi samannāgato [samannāgato bhikkhu (sī. syā. ka.) anantarasuttadveye pana idaṃ pāṭhanānattaṃ natthi. pari. 327] vinayadharo sobhati. Katamehi sattahi? Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu, catunnaṃ jhānānaṃ ābhicetasikānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, sattahi dhammehi samannāgato vinayadharo sobhatī』』ti. Pañcamaṃ.
-
Dutiyavinayadharasobhanasuttaṃ
-
『『Sattahi, bhikkhave, dhammehi samannāgato vinayadharo sobhati. Katamehi sattahi? Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, catunnaṃ jhānānaṃ…pe… akasiralābhī, āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, sattahi dhammehi samannāgato vinayadharo sobhatī』』ti. Chaṭṭhaṃ.
-
Tatiyavinayadharasobhanasuttaṃ
-
律品
- 第一持律者經 "諸比丘,具足七法的比丘成為持律者。是哪七法?了知犯戒,了知無犯,了知輕罪,了知重罪,持戒而住,守護波羅提木叉律儀,具足威儀行處,于微細罪中見怖畏而受學學處,能隨意無困難無障礙獲得四種增上心現法樂住的禪那,以智慧證知、現見、成就、具足而住于諸漏盡無漏心解脫、慧解脫。諸比丘,具足這七法的比丘成為持律者。"第一
- 第二持律者經 "諸比丘,具足七法的比丘成為持律者。是哪七法?了知犯戒,了知無犯,了知輕罪,了知重罪,他的兩部波羅提木叉詳細善來、善分別、善流佈、善決定,于經與文句,能隨意無困難無障礙獲得四種增上心現法樂住的禪那,以智慧證知、現見、成就、具足而住于諸漏盡無漏心解脫、慧解脫。諸比丘,具足這七法的比丘成為持律者。"第二
- 第三持律者經 "諸比丘,具足七法的比丘成為持律者。是哪七法?了知犯戒,了知無犯,了知輕罪,了知重罪,住于律中而不動搖,能隨意無困難無障礙獲得四種增上心現法樂住的禪那,以智慧證知、現見、成就、具足而住于諸漏盡無漏心解脫、慧解脫。諸比丘,具足這七法的比丘成為持律者。"第三
- 第四持律者經 "諸比丘,具足七法的比丘成為持律者。是哪七法?了知犯戒,了知無犯,了知輕罪,了知重罪,能憶念種種宿住,即:一生、二生......如是具相、具說地憶念種種宿住。以清凈超人的天眼,見眾生隨業而往。以智慧證知、現見、成就、具足而住于諸漏盡無漏心解脫、慧解脫。諸比丘,具足這七法的比丘成為持律者。"第四
- 第一持律者莊嚴經 "諸比丘,具足七法的持律者莊嚴。是哪七法?了知犯戒,了知無犯,了知輕罪,了知重罪,持戒......于學處受學,能隨意無困難無障礙獲得四種增上心禪那,以......證知、成就、具足而住于諸漏盡。諸比丘,具足這七法的持律者莊嚴。"第五
- 第二持律者莊嚴經 "諸比丘,具足七法的持律者莊嚴。是哪七法?了知犯戒,了知無犯,了知輕罪,了知重罪,他的兩部波羅提木叉詳細善來、善分別、善流佈、善決定,于經與文句,能......獲得四種禪那,以......證知而住于諸漏盡。諸比丘,具足這七法的持律者莊嚴。"第六
-
第三持律者莊嚴經 [此處原文似乎未完整提供]
-
『『Sattahi, bhikkhave, dhammehi samannāgato vinayadharo sobhati. Katamehi sattahi? Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti , garukaṃ āpattiṃ jānāti, vinaye kho pana ṭhito hoti asaṃhīro, catunnaṃ jhānānaṃ…pe… akasiralābhī, āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, sattahi dhammehi samannāgato vinayadharo sobhatī』』ti. Sattamaṃ.
-
Catutthavinayadharasobhanasuttaṃ
-
『『Sattahi , bhikkhave, dhammehi samannāgato [samannāgato bhikkhu (ka.)] vinayadharo sobhati. Katamehi sattahi? Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ, dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, dibbena cakkhunā visuddhena atikkantamānusakena…pe… āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, sattahi dhammehi samannāgato vinayadharo sobhatī』』ti. Aṭṭhamaṃ.
-
Satthusāsanasuttaṃ
-
Atha kho āyasmā upāli yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca –
『『Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya』』nti. 『『Ye kho tvaṃ, upāli, dhamme jāneyyāsi – 『ime dhammā na ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantī』ti ; ekaṃsena, upāli, dhāreyyāsi – 『neso dhammo neso vinayo netaṃ satthusāsana』nti. Ye ca kho tvaṃ, upāli, dhamme jāneyyāsi – 『ime dhammā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantī』ti; ekaṃsena, upāli, dhāreyyāsi – 『eso dhammo eso vinayo etaṃ satthusāsana』』』nti. Navamaṃ.
-
Adhikaraṇasamathasuttaṃ
-
『『Sattime , bhikkhave, adhikaraṇasamathā dhammā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya. Katame satta? Sammukhāvinayo dātabbo , sativinayo dātabbo, amūḷhavinayo dātabbo [paṭiññātakaraṇaṃ, yebhuyyassikā, tassapāpiyyassikā, tiṇavatthārako (syā.) dī. ni. 3.332 saṅgītisuttena ca pāci. 655 vinayena ca saṃsandetabbaṃ], paṭiññātakaraṇaṃ dātabbaṃ, yebhuyyasikā dātabbā, tassapāpiyasikā dātabbā, tiṇavatthārako dātabbo [paṭiññātakaraṇaṃ, yebhuyyassikā, tassapāpiyyassikā, tiṇavatthārako (syā.) dī. ni.
"諸比丘,具足七法的持律者莊嚴。是哪七法?了知犯戒,了知無犯,了知輕罪,了知重罪,住于律中而不動搖,能......獲得四種禪那,以......證知而住于諸漏盡。諸比丘,具足這七法的持律者莊嚴。"第七 8. 第四持律者莊嚴經 "諸比丘,具足七法的持律者莊嚴。是哪七法?了知犯戒,了知無犯,了知輕罪,了知重罪,能憶念種種宿住,即:一生、二生......如是具相、具說地憶念種種宿住,以清凈超人的天眼......以......證知而住于諸漏盡。諸比丘,具足這七法的持律者莊嚴。"第八 9. 師教經 這時,具壽優波離來到世尊處,來已,禮敬世尊,坐於一旁。坐於一旁的具壽優波離對世尊如是說: "善哉,世尊!請為我略說法,我聞世尊之法已,可獨處遠離,不放逸,精進,專注而住。" "優波離啊,凡是你了知'這些法不能導向完全厭離、離欲、滅盡、寂靜、證知、正覺、涅槃'的法,你應當確定'這不是法,這不是律,這不是師教'。優波離啊,凡是你了知'這些法能導向完全厭離、離欲、滅盡、寂靜、證知、正覺、涅槃'的法,你應當確定'這是法,這是律,這是師教'。"第九 10. 止諍經 "諸比丘,這七種止諍法是爲了平息、止息所生起的諍事。是哪七種?應給予現前調伏,應給予憶念調伏,應給予不癡調伏,應給予自認調伏,應給予多數決調伏,應給予惡作調伏,應給予草覆調伏。" [註:這是佛教僧團中處理糾紛的七種方法]
3.332 saṅgītisuttena ca pāci. 655 vinayena ca saṃsandetabbaṃ]. Ime kho, bhikkhave, satta adhikaraṇasamathā dhammā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāyā』』ti. Dasamaṃ.
Vinayavaggo aṭṭhamo.
Tassuddānaṃ –
Caturo vinayadharā, caturo ceva sobhanā;
Sāsanaṃ adhikaraṇa-samathenaṭṭhame dasāti.
"諸比丘,這七種止諍法是爲了平息、止息所生起的諍事。"第十 律品第八終 其攝頌: 四個持律者,四個及莊嚴; 師教與止諍,第八品之十。