B0102051030citakapūjakavaggo(彩飾品)
-
Citakapūjakavaggo
-
Citakapūjakattheraapadānaṃ
1.
『『Ajito nāma nāmena, ahosiṃ brāhmaṇo tadā;
Āhutiṃ yiṭṭhukāmohaṃ, nānāpupphaṃ samānayiṃ.
2.
『『Jalantaṃ citakaṃ disvā, sikhino lokabandhuno;
Tañca pupphaṃ samānetvā, citake okiriṃ ahaṃ.
3.
『『Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
4.
『『Sattavīse [sattatiṃse (ka.)] ito kappe, sattāsuṃ manujādhipā;
Supajjalitanāmā te, cakkavattī mahabbalā.
5.
『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.
Citakapūjakattherassāpadānaṃ paṭhamaṃ.
- Pupphadhārakattheraapadānaṃ
6.
『『Vākacīradharo āsiṃ, ajinuttaravāsano;
Abhiññā pañca nibbattā, candassa parimajjako.
7.
『『Vipassiṃ lokapajjotaṃ, disvā abhigataṃ mamaṃ;
Pāricchattakapupphāni, dhāresiṃ satthuno ahaṃ.
8.
『『Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi, dhāraṇāya idaṃ phalaṃ.
9.
『『Sattāsītimhito kappe, eko āsiṃ mahīpati;
Samantadhāraṇo nāma, cakkavattī mahabbalo.
10.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā pupphadhārako thero imā gāthāyo abhāsitthāti.
Pupphadhārakattherassāpadānaṃ dutiyaṃ.
- Chattadāyakattheraapadānaṃ
11.
『『Putto mama pabbajito, kāsāyavasano tadā;
So ca buddhattaṃ sampatto, nibbuto lokapūjito.
12.
『『Vicinanto sakaṃ puttaṃ, agamaṃ pacchato ahaṃ;
Nibbutassa mahantassa, citakaṃ agamāsahaṃ.
13.
『『Paggayha añjaliṃ tattha, vanditvā citakaṃ ahaṃ;
Setacchattañca paggayha, āropesiṃ ahaṃ tadā.
14.
『『Catunnavutito kappe, yaṃ chattamabhiropayiṃ;
Duggatiṃ nābhijānāmi, chattadānassidaṃ phalaṃ.
15.
『『Pañcavīse ito kappe, satta āsuṃ janādhipā;
Mahārahasanāmā te, cakkavattī mahabbalā.
16.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā chattadāyako thero imā gāthāyo abhāsitthāti.
Chattadāyakattherassāpadānaṃ tatiyaṃ.
- Saddasaññakattheraapadānaṃ
17.
『『Anuggatamhi ādicce, panādo [pasādo (syā. aṭṭha.)] vipulo ahu;
Buddhaseṭṭhassa lokamhi, pātubhāvo mahesino.
18.
『『Ghosa [sadda (sī. syā.)] massosahaṃ tattha, na ca passāmi taṃ jinaṃ;
Maraṇañca anuppatto, buddhasaññamanussariṃ.
19.
『『Catunnavutito kappe, yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
20.
『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.
Itthaṃ sudaṃ āyasmā saddasaññako thero imā gāthāyo abhāsitthāti.
Saddasaññakattherassāpadānaṃ catutthaṃ.
- Gosīsanikkhepakattheraapadānaṃ
21.
『『Ārāmadvārā nikkhamma, gosīsaṃ santhataṃ mayā;
Anubhomi sakaṃ kammaṃ, pubbakammassidaṃ phalaṃ.
22.
『『Ājāniyā vātajavā, sindhavā sīghavāhanā;
Anubhomi sabbametaṃ, gosīsassa idaṃ phalaṃ.
23.
『『Aho kāraṃ paramakāraṃ, sukhatte sukataṃ mayā;
Saṅghe katassa kārassa, na aññaṃ kalamagghati.
24.
『『Catunnavutito kappe, yaṃ sīsaṃ santhariṃ ahaṃ;
Duggatiṃ nābhijānāmi, santharassa idaṃ phalaṃ.