B0102051030citakapūjakavaggo(彩飾品)

  1. Citakapūjakavaggo

  2. Citakapūjakattheraapadānaṃ

1.

『『Ajito nāma nāmena, ahosiṃ brāhmaṇo tadā;

Āhutiṃ yiṭṭhukāmohaṃ, nānāpupphaṃ samānayiṃ.

2.

『『Jalantaṃ citakaṃ disvā, sikhino lokabandhuno;

Tañca pupphaṃ samānetvā, citake okiriṃ ahaṃ.

3.

『『Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

4.

『『Sattavīse [sattatiṃse (ka.)] ito kappe, sattāsuṃ manujādhipā;

Supajjalitanāmā te, cakkavattī mahabbalā.

5.

『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.

Citakapūjakattherassāpadānaṃ paṭhamaṃ.

  1. Pupphadhārakattheraapadānaṃ

6.

『『Vākacīradharo āsiṃ, ajinuttaravāsano;

Abhiññā pañca nibbattā, candassa parimajjako.

7.

『『Vipassiṃ lokapajjotaṃ, disvā abhigataṃ mamaṃ;

Pāricchattakapupphāni, dhāresiṃ satthuno ahaṃ.

8.

『『Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, dhāraṇāya idaṃ phalaṃ.

9.

『『Sattāsītimhito kappe, eko āsiṃ mahīpati;

Samantadhāraṇo nāma, cakkavattī mahabbalo.

10.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā pupphadhārako thero imā gāthāyo abhāsitthāti.

Pupphadhārakattherassāpadānaṃ dutiyaṃ.

  1. Chattadāyakattheraapadānaṃ

11.

『『Putto mama pabbajito, kāsāyavasano tadā;

So ca buddhattaṃ sampatto, nibbuto lokapūjito.

12.

『『Vicinanto sakaṃ puttaṃ, agamaṃ pacchato ahaṃ;

Nibbutassa mahantassa, citakaṃ agamāsahaṃ.

13.

『『Paggayha añjaliṃ tattha, vanditvā citakaṃ ahaṃ;

Setacchattañca paggayha, āropesiṃ ahaṃ tadā.

14.

『『Catunnavutito kappe, yaṃ chattamabhiropayiṃ;

Duggatiṃ nābhijānāmi, chattadānassidaṃ phalaṃ.

15.

『『Pañcavīse ito kappe, satta āsuṃ janādhipā;

Mahārahasanāmā te, cakkavattī mahabbalā.

16.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā chattadāyako thero imā gāthāyo abhāsitthāti.

Chattadāyakattherassāpadānaṃ tatiyaṃ.

  1. Saddasaññakattheraapadānaṃ

17.

『『Anuggatamhi ādicce, panādo [pasādo (syā. aṭṭha.)] vipulo ahu;

Buddhaseṭṭhassa lokamhi, pātubhāvo mahesino.

18.

『『Ghosa [sadda (sī. syā.)] massosahaṃ tattha, na ca passāmi taṃ jinaṃ;

Maraṇañca anuppatto, buddhasaññamanussariṃ.

19.

『『Catunnavutito kappe, yaṃ saññamalabhiṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

20.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā saddasaññako thero imā gāthāyo abhāsitthāti.

Saddasaññakattherassāpadānaṃ catutthaṃ.

  1. Gosīsanikkhepakattheraapadānaṃ

21.

『『Ārāmadvārā nikkhamma, gosīsaṃ santhataṃ mayā;

Anubhomi sakaṃ kammaṃ, pubbakammassidaṃ phalaṃ.

22.

『『Ājāniyā vātajavā, sindhavā sīghavāhanā;

Anubhomi sabbametaṃ, gosīsassa idaṃ phalaṃ.

23.

『『Aho kāraṃ paramakāraṃ, sukhatte sukataṃ mayā;

Saṅghe katassa kārassa, na aññaṃ kalamagghati.

24.

『『Catunnavutito kappe, yaṃ sīsaṃ santhariṃ ahaṃ;

Duggatiṃ nābhijānāmi, santharassa idaṃ phalaṃ.