B0102030105bhikkhunīsaṃyuttaṃ(比丘尼相應經)c3.5s
-
Bhikkhunīsaṃyuttaṃ
-
Āḷavikāsuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āḷavikā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami vivekatthinī. Atha kho māro pāpimā āḷavikāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo vivekamhā cāvetukāmo yena āḷavikā bhikkhunī tenupasaṅkami; upasaṅkamitvā āḷavikaṃ bhikkhuniṃ gāthāya ajjhabhāsi –
『『Natthi nissaraṇaṃ loke, kiṃ vivekena kāhasi;
Bhuñjassu kāmaratiyo, māhu pacchānutāpinī』』ti.
Atha kho āḷavikāya bhikkhuniyā etadahosi – 『『ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī』』ti? Atha kho āḷavikāya bhikkhuniyā etadahosi – 『『māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo vivekamhā cāvetukāmo gāthaṃ bhāsatī』』ti. Atha kho āḷavikā bhikkhunī 『『māro ayaṃ pāpimā』』 iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi –
『『Atthi nissaraṇaṃ loke, paññāya me suphussitaṃ [suphassitaṃ (sī. pī.)];
Pamattabandhu pāpima, na tvaṃ jānāsi taṃ padaṃ.
『『Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;
Yaṃ tvaṃ kāmaratiṃ brūsi, arati mayha sā ahū』』ti.
Atha kho māro pāpimā 『『jānāti maṃ āḷavikā bhikkhunī』』ti dukkhī dummano tatthevantaradhāyīti.
-
Somāsuttaṃ
-
Sāvatthinidānaṃ . Atha kho somā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā somāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena somā bhikkhunī tenupasaṅkami; upasaṅkamitvā somaṃ bhikkhuniṃ gāthāya ajjhabhāsi –
『『Yaṃ taṃ isīhi pattabbaṃ, ṭhānaṃ durabhisambhavaṃ;
Na taṃ dvaṅgulapaññāya, sakkā pappotumitthiyā』』ti.
Atha kho somāya bhikkhuniyā etadahosi – 『『ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī』』ti? Atha kho somāya bhikkhuniyā etadahosi – 『『māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī』』ti. Atha kho somā bhikkhunī 『『māro ayaṃ pāpimā』』 iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi –
『『Itthibhāvo kiṃ kayirā, cittamhi susamāhite;
Ñāṇamhi vattamānamhi, sammā dhammaṃ vipassato.
『『Yassa nūna siyā evaṃ, itthāhaṃ purisoti vā;
Kiñci vā pana aññasmi [asmīti (syā. kaṃ. pī.)], taṃ māro vattumarahatī』』ti.
Atha kho māro pāpimā 『『jānāti maṃ somā bhikkhunī』』ti dukkhī dummano tatthevantaradhāyīti.
-
Kisāgotamīsuttaṃ
-
比丘尼相應
- 阿拉維迦經 如是我聞。一時,世尊住舍衛城(現在的薩赫特-馬赫特)祇樹給孤獨園。那時,阿拉維迦比丘尼在上午穿好衣服,拿著缽和外衣,進入舍衛城乞食。在舍衛城乞食后,飯後返回,爲了獨處來到暗林。這時,惡魔波旬想要使阿拉維迦比丘尼產生恐懼、戰慄、毛骨悚然,想要使她離開獨處,便來到阿拉維迦比丘尼那裡。來到后,用偈頌對阿拉維迦比丘尼說: "世間沒有出離,你獨處能做什麼? 享受欲樂之樂,不要後悔莫及。" 這時,阿拉維迦比丘尼想:"這是誰,人還是非人在說偈頌?"阿拉維迦比丘尼又想:"這是惡魔波旬想要使我產生恐懼、戰慄、毛骨悚然,想要使我離開獨處而說偈頌。"這時,阿拉維迦比丘尼知道"這是惡魔波旬"后,用偈頌回答惡魔波旬: "世間有出離,我以智慧善觸。 放逸親惡魔,你不知那境界。 欲如劍與矛,砍斷諸蘊頭。 你所說欲樂,於我是不樂。" 這時,惡魔波旬[想]:"阿拉維迦比丘尼知道我",痛苦、憂愁,就在那裡消失了。
- 蘇摩經 舍衛城因緣。那時,蘇摩比丘尼在上午穿好衣服,拿著缽和外衣,進入舍衛城乞食。在舍衛城乞食后,飯後返回,爲了午休來到暗林。進入暗林后,在某棵樹下坐下午休。這時,惡魔波旬想要使蘇摩比丘尼產生恐懼、戰慄、毛骨悚然,想要使她離開禪定,便來到蘇摩比丘尼那裡。來到后,用偈頌對蘇摩比丘尼說: "仙人所應得,境界難成就。 二指智慧女,不能得證悟。" 這時,蘇摩比丘尼想:"這是誰,人還是非人在說偈頌?"蘇摩比丘尼又想:"這是惡魔波旬想要使我產生恐懼、戰慄、毛骨悚然,想要使我離開禪定而說偈頌。"這時,蘇摩比丘尼知道"這是惡魔波旬"后,用偈頌回答惡魔波旬: "心意善等持,女性有何妨? 智慧正執行,正觀察諸法。 若有如是想,我是女或男。 或有其他想,魔羅可對說。" 這時,惡魔波旬[想]:"蘇摩比丘尼知道我",痛苦、憂愁,就在那裡消失了。
-
吉沙·喬達彌經
-
Sāvatthinidānaṃ. Atha kho kisāgotamī bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami , divāvihārāya. Andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā kisāgotamiyā bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena kisāgotamī bhikkhunī tenupasaṅkami; upasaṅkamitvā kisāgotamiṃ bhikkhuniṃ gāthāya ajjhabhāsi –
『『Kiṃ nu tvaṃ mataputtāva, ekamāsi rudammukhī;
Vanamajjhagatā ekā, purisaṃ nu gavesasī』』ti.
Atha kho kisāgotamiyā bhikkhuniyā etadahosi – 『『ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī』』ti? Atha kho kisāgotamiyā bhikkhuniyā etadahosi – 『『māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī』』ti.
Atha kho kisāgotamī bhikkhunī 『『māro ayaṃ pāpimā』』 iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi –
『『Accantaṃ mataputtāmhi, purisā etadantikā;
Na socāmi na rodāmi, na taṃ bhāyāmi āvuso.
『『Sabbattha vihatā nandī, tamokkhandho padālito;
Jetvāna maccuno [jetvā namucino (sī.)] senaṃ, viharāmi anāsavā』』ti.
Atha kho māro pāpimā 『『jānāti maṃ kisāgotamī bhikkhunī』』ti dukkhī dummano tatthevantaradhāyīti.
-
Vijayāsuttaṃ
-
Sāvatthinidānaṃ. Atha kho vijayā bhikkhunī pubbaṇhasamayaṃ nivāsetvā…pe… aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā vijayāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena vijayā bhikkhunī tenupasaṅkami; upasaṅkamitvā vijayaṃ bhikkhuniṃ gāthāya ajjhabhāsi –
『『Daharā tvaṃ rūpavatī, ahañca daharo susu;
Pañcaṅgikena turiyena, ehayyebhiramāmase』』ti [ehi ayye ramāmaseti (sī.)].
Atha kho vijayāya bhikkhuniyā etadahosi – 『『ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī』』ti? Atha kho vijayāya bhikkhuniyā etadahosi – 『『māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī』』ti. Atha kho vijayā bhikkhunī 『『māro ayaṃ pāpimā』』 iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi –
『『Rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā;
Niyyātayāmi tuyheva, māra nāhaṃ tenatthikā.
『『Iminā pūtikāyena, bhindanena pabhaṅgunā;
Aṭṭīyāmi harāyāmi, kāmataṇhā samūhatā.
『『Ye ca rūpūpagā sattā, ye ca arūpaṭṭhāyino [āruppaṭṭhāyino (sī. pī.)];
Yā ca santā samāpatti, sabbattha vihato tamo』』ti.
Atha kho māro pāpimā 『『jānāti maṃ vijayā bhikkhunī』』ti dukkhī dummano tatthevantaradhāyīti.
-
Uppalavaṇṇāsuttaṃ
-
Sāvatthinidānaṃ. Atha kho uppalavaṇṇā bhikkhunī pubbaṇhasamayaṃ nivāsetvā…pe… aññatarasmiṃ supupphitasālarukkhamūle aṭṭhāsi. Atha kho māro pāpimā uppalavaṇṇāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena uppalavaṇṇā bhikkhunī tenupasaṅkami; upasaṅkamitvā uppalavaṇṇaṃ bhikkhuniṃ gāthāya ajjhabhāsi –
『『Supupphitaggaṃ upagamma bhikkhuni,
Ekā tuvaṃ tiṭṭhasi sālamūle;
Na catthi te dutiyā vaṇṇadhātu,
Bāle na tvaṃ bhāyasi dhuttakāna』』nti.
Atha kho uppalavaṇṇāya bhikkhuniyā etadahosi – 『『ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī』』ti? Atha kho uppalavaṇṇāya bhikkhuniyā etadahosi – 『『māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī』』ti. Atha kho uppalavaṇṇā bhikkhunī 『『māro ayaṃ pāpimā』』 iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi –
『『Sataṃ sahassānipi dhuttakānaṃ,
Idhāgatā tādisakā bhaveyyuṃ;
Lomaṃ na iñjāmi na santasāmi,
Na māra bhāyāmi tamekikāpi.
『『Esā antaradhāyāmi, kucchiṃ vā pavisāmi te;
Pakhumantarikāyampi, tiṭṭhantiṃ maṃ na dakkhasi.
『『Cittasmiṃ vasībhūtāmhi, iddhipādā subhāvitā;
Sabbabandhanamuttāmhi, na taṃ bhāyāmi āvuso』』ti.
Atha kho māro pāpimā 『『jānāti maṃ uppalavaṇṇā bhikkhunī』』ti dukkhī dummano tatthevantaradhāyīti.
舍衛城因緣。那時,吉沙·喬達彌比丘尼在上午穿好衣服,拿著缽和外衣,進入舍衛城(現在的薩赫特-馬赫特)乞食。在舍衛城乞食后,飯後返回,爲了午休來到暗林。進入暗林后,在某棵樹下坐下午休。這時,惡魔波旬想要使吉沙·喬達彌比丘尼產生恐懼、戰慄、毛骨悚然,想要使她離開禪定,便來到吉沙·喬達彌比丘尼那裡。來到后,用偈頌對吉沙·喬達彌比丘尼說: "為何你如喪子者,獨自淚眼哭泣? 獨自進入林中,是否在尋找男人?" 這時,吉沙·喬達彌比丘尼想:"這是誰,人還是非人在說偈頌?"吉沙·喬達彌比丘尼又想:"這是惡魔波旬想要使我產生恐懼、戰慄、毛骨悚然,想要使我離開禪定而說偈頌。" 這時,吉沙·喬達彌比丘尼知道"這是惡魔波旬"后,用偈頌回答惡魔波旬: "我已永遠喪子,男人皆已終結。 不悲不哭泣,不怕你朋友。 一切喜已滅,無明蘊已破。 已勝死魔軍,我住無漏中。" 這時,惡魔波旬[想]:"吉沙·喬達彌比丘尼知道我",痛苦、憂愁,就在那裡消失了。 4. 毗阇耶經 舍衛城因緣。那時,毗阇耶比丘尼在上午穿好衣服......在某棵樹下坐下午休。這時,惡魔波旬想要使毗阇耶比丘尼產生恐懼、戰慄、毛骨悚然,想要使她離開禪定,便來到毗阇耶比丘尼那裡。來到后,用偈頌對毗阇耶比丘尼說: "你年輕貌美,我也正年少。 五種樂器伴,來吧我們歡樂。" 這時,毗阇耶比丘尼想:"這是誰,人還是非人在說偈頌?"毗阇耶比丘尼又想:"這是惡魔波旬想要使我產生恐懼、戰慄、毛骨悚然,想要使我離開禪定而說偈頌。"這時,毗阇耶比丘尼知道"這是惡魔波旬"后,用偈頌回答惡魔波旬: "色聲香味觸,悅意諸感官。 我全都送你,魔羅我不需。 此腐爛之身,易壞易毀滅。 我厭惡羞恥,欲愛已斷除。 色界諸有情,無色界有情。 寂靜等至者,一切暗已破。" 這時,惡魔波旬[想]:"毗阇耶比丘尼知道我",痛苦、憂愁,就在那裡消失了。 5. 蓮華色尼經 舍衛城因緣。那時,蓮華色尼比丘尼在上午穿好衣服......站在一棵盛開的沙羅樹下。這時,惡魔波旬想要使蓮華色尼比丘尼產生恐懼、戰慄、毛骨悚然,想要使她離開禪定,便來到蓮華色尼比丘尼那裡。來到后,用偈頌對蓮華色尼比丘尼說: "比丘尼來到盛開樹下, 你獨自站在沙羅樹下。 無人與你容貌相當, 愚者你不怕惡人嗎?" 這時,蓮華色尼比丘尼想:"這是誰,人還是非人在說偈頌?"蓮華色尼比丘尼又想:"這是惡魔波旬想要使我產生恐懼、戰慄、毛骨悚然,想要使我離開禪定而說偈頌。"這時,蓮華色尼比丘尼知道"這是惡魔波旬"后,用偈頌回答惡魔波旬: "即使十萬惡人來此, 如你這樣的人來到。 我毫毛不動不恐懼, 魔羅我獨自不怕你。 我能隱形不見,或進入你腹中。 我能站在你眼瞼間,你也看不見我。 我心已得自在,神通已修習好。 我已脫一切縛,不怕你朋友。" 這時,惡魔波旬[想]:"蓮華色尼比丘尼知道我",痛苦、憂愁,就在那裡消失了。
-
Cālāsuttaṃ
-
Sāvatthinidānaṃ. Atha kho cālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā…pe… aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā yena cālā bhikkhunī tenupasaṅkami; upasaṅkamitvā cālaṃ bhikkhuniṃ etadavoca – 『『kiṃ nu tvaṃ, bhikkhuni, na rocesī』』ti? 『『Jātiṃ khvāhaṃ, āvuso, na rocemī』』ti.
『『Kiṃ nu jātiṃ na rocesi, jāto kāmāni bhuñjati;
Ko nu taṃ idamādapayi, jātiṃ mā roca [mā rocesi (sī. pī.)] bhikkhunī』』ti.
『『Jātassa maraṇaṃ hoti, jāto dukkhāni phussati [passati (sī. pī.)];
Bandhaṃ vadhaṃ pariklesaṃ, tasmā jātiṃ na rocaye.
『『Buddho dhammamadesesi, jātiyā samatikkamaṃ;
Sabbadukkhappahānāya, so maṃ sacce nivesayi.
『『Ye ca rūpūpagā sattā, ye ca arūpaṭṭhāyino;
Nirodhaṃ appajānantā, āgantāro punabbhava』』nti.
Atha kho māro pāpimā 『『jānāti maṃ cālā bhikkhunī』』ti dukkhī dummano tatthevantaradhāyīti.
-
Upacālāsuttaṃ
-
Sāvatthinidānaṃ . Atha kho upacālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā…pe… aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā yena upacālā bhikkhunī tenupasaṅkami; upasaṅkamitvā upacālaṃ bhikkhuniṃ etadavoca – 『『kattha nu tvaṃ, bhikkhuni, uppajjitukāmā』』ti? 『『Na khvāhaṃ, āvuso, katthaci uppajjitukāmā』』ti.
『『Tāvatiṃsā ca yāmā ca, tusitā cāpi devatā;
Nimmānaratino devā, ye devā vasavattino;
Tattha cittaṃ paṇidhehi, ratiṃ paccanubhossasī』』ti.
『『Tāvatiṃsā ca yāmā ca, tusitā cāpi devatā;
Nimmānaratino devā, ye devā vasavattino;
Kāmabandhanabaddhā te, enti māravasaṃ puna.
『『Sabbo ādīpito [sabbova āditto (syā. kaṃ.)] loko, sabbo loko padhūpito;
Sabbo pajjalito [pajjalito (sabbattha)] loko, sabbo loko pakampito.
『『Akampitaṃ apajjalitaṃ [acalitaṃ (sī. syā. kaṃ. pī.)], aputhujjanasevitaṃ;
Agati yattha mārassa, tattha me nirato mano』』ti.
Atha kho māro pāpimā 『『jānāti maṃ upacālā bhikkhunī』』ti dukkhī dummano tatthevantaradhāyīti.
-
Sīsupacālāsuttaṃ
-
Sāvatthinidānaṃ . Atha kho sīsupacālā [sīsūpacālā (sī.)] bhikkhunī pubbaṇhasamayaṃ nivāsetvā …pe… aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā yena sīsupacālā bhikkhunī tenupasaṅkami; upasaṅkamitvā sīsupacālaṃ bhikkhuniṃ etadavoca – 『『kassa nu tvaṃ, bhikkhuni, pāsaṇḍaṃ rocesī』』ti? 『『Na khvāhaṃ, āvuso, kassaci pāsaṇḍaṃ rocemī』』ti.
『『Kaṃ nu uddissa muṇḍāsi, samaṇī viya dissasi;
Na ca rocesi pāsaṇḍaṃ, kimiva carasi momūhā』』ti.
『『Ito bahiddhā pāsaṇḍā, diṭṭhīsu pasīdanti te;
Na tesaṃ dhammaṃ rocemi, te dhammassa akovidā.
『『Atthi sakyakule jāto, buddho appaṭipuggalo;
Sabbābhibhū māranudo, sabbatthamaparājito.
『『Sabbattha mutto asito, sabbaṃ passati cakkhumā;
Sabbakammakkhayaṃ patto, vimutto upadhisaṅkhaye;
So mayhaṃ bhagavā satthā, tassa rocemi sāsana』』nti.
Atha kho māro pāpimā 『『jānāti maṃ sīsupacālā bhikkhunī』』ti dukkhī dummano tatthevantaradhāyīti.
-
Selāsuttaṃ
-
遮羅經 舍衛城(現在的薩赫特-馬赫特)因緣。那時,遮羅比丘尼在上午穿好衣服......在某棵樹下坐下午休。這時,惡魔波旬來到遮羅比丘尼那裡。來到后,對遮羅比丘尼說:"比丘尼,你為什麼不喜歡呢?""朋友,我不喜歡生。" "為何你不喜歡生?生者享受欲樂。 是誰教導你,比丘尼不喜歡生?" "生者必有死,生者遭遇苦。 束縛殺戮苦,故我不喜生。 佛陀說正法,超越于生死。 為斷一切苦,他使我住真。 諸有色眾生,及無色眾生。 不知滅盡者,還要再受生。" 這時,惡魔波旬[想]:"遮羅比丘尼知道我",痛苦、憂愁,就在那裡消失了。
- 優波遮羅經 舍衛城因緣。那時,優波遮羅比丘尼在上午穿好衣服......在某棵樹下坐下午休。這時,惡魔波旬來到優波遮羅比丘尼那裡。來到后,對優波遮羅比丘尼說:"比丘尼,你想投生到哪裡?""朋友,我不想投生到任何地方。" "三十三天、夜摩天,兜率天諸天神。 化樂天諸天神,他化自在諸天。 你應發心往生,將享受快樂。" "三十三天、夜摩天,兜率天諸天神。 化樂天諸天神,他化自在諸天。 為欲所束縛,再入魔羅界。 一切世間燃,一切世間熏。 一切世間燒,一切世間動。 不動不燃燒,凡夫不親近。 魔羅無法至,我心樂於彼。" 這時,惡魔波旬[想]:"優波遮羅比丘尼知道我",痛苦、憂愁,就在那裡消失了。
- 屍首優波遮羅經 舍衛城因緣。那時,屍首優波遮羅比丘尼在上午穿好衣服......在某棵樹下坐下午休。這時,惡魔波旬來到屍首優波遮羅比丘尼那裡。來到后,對屍首優波遮羅比丘尼說:"比丘尼,你喜歡誰的教派?""朋友,我不喜歡任何教派。" "為誰剃髮出家?你看似沙門尼。 不喜任何教,為何愚癡行?" "外道諸教派,于見解生信。 我不喜其法,他們不知法。 釋迦族中生,佛陀無與倫。 降伏一切魔,處處無能勝。 處處得解脫,無著見一切。 諸業已滅盡,依滅得解脫。 他是我世尊,我喜其教法。" 這時,惡魔波旬[想]:"屍首優波遮羅比丘尼知道我",痛苦、憂愁,就在那裡消失了。
-
世羅經
-
Sāvatthinidānaṃ . Atha kho selā bhikkhunī pubbaṇhasamayaṃ nivāsetvā…pe… aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā selāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo…pe… selaṃ bhikkhuniṃ gāthāya ajjhabhāsi –
『『Kenidaṃ pakataṃ bimbaṃ, kvanu [kvannu (sī. pī.), kvaci (syā. kaṃ. ka.)] bimbassa kārako;
Kvanu bimbaṃ samuppannaṃ, kvanu bimbaṃ nirujjhatī』』ti.
Atha kho selāya bhikkhuniyā etadahosi – 『『ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī』』ti? Atha kho selāya bhikkhuniyā etadahosi – 『『māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī』』ti. Atha kho selā bhikkhunī 『『māro ayaṃ pāpimā』』 iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi –
『『Nayidaṃ attakataṃ [nayidaṃ pakataṃ (syā. kaṃ.)] bimbaṃ, nayidaṃ parakataṃ [nayidaṃ pakataṃ (syā. kaṃ.)] aghaṃ;
Hetuṃ paṭicca sambhūtaṃ, hetubhaṅgā nirujjhati.
『『Yathā aññataraṃ bījaṃ, khette vuttaṃ virūhati;
Pathavīrasañcāgamma, sinehañca tadūbhayaṃ.
『『Evaṃ khandhā ca dhātuyo, cha ca āyatanā ime;
Hetuṃ paṭicca sambhūtā, hetubhaṅgā nirujjhare』』ti.
Atha kho māro pāpimā 『『jānāti maṃ selā bhikkhunī』』ti dukkhī dummano tatthevantaradhāyīti.
- Vajirāsuttaṃ
舍衛城(現在的薩赫特-馬赫特)因緣。那時,世羅比丘尼在上午穿好衣服......在某棵樹下坐下午休。這時,惡魔波旬想要使世羅比丘尼產生恐懼、戰慄、毛骨悚然......用偈頌對世羅比丘尼說: "這個形體由誰造?形體的創造者在哪裡? 形體從何處生起?形體在何處滅盡?" 這時,世羅比丘尼想:"這是誰,人還是非人在說偈頌?"世羅比丘尼又想:"這是惡魔波旬想要使我產生恐懼、戰慄、毛骨悚然,想要使我離開禪定而說偈頌。"這時,世羅比丘尼知道"這是惡魔波旬"后,用偈頌回答惡魔波旬: "此形非自造,此苦非他造。 因緣和合生,因緣滅則滅。 如某種種子,播種于田地。 依地味水分,二者和合生。 如是蘊與界,及六處亦然。 因緣和合生,因緣滅則滅。" 這時,惡魔波旬[想]:"世羅比丘尼知道我",痛苦、憂愁,就在那裡消失了。 10. 金剛經
- Sāvatthinidānaṃ . Atha kho vajirā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā vajirāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena vajirā bhikkhunī tenupasaṅkami; upasaṅkamitvā vajiraṃ bhikkhuniṃ gāthāya ajjhabhāsi –
『『Kenāyaṃ pakato satto, kuvaṃ sattassa kārako;
Kuvaṃ satto samuppanno, kuvaṃ satto nirujjhatī』』ti.
Atha kho vajirāya bhikkhuniyā etadahosi – 『『ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī』』ti? Atha kho vajirāya bhikkhuniyā etadahosi – 『『māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī』』ti. Atha kho vajirā bhikkhunī 『『māro ayaṃ pāpimā』』 iti viditvā, māraṃ pāpimantaṃ gāthāhi paccabhāsi –
『『Kiṃ nu sattoti paccesi, māra diṭṭhigataṃ nu te;
Suddhasaṅkhārapuñjoyaṃ, nayidha sattupalabbhati.
『『Yathā hi aṅgasambhārā, hoti saddo ratho iti;
Evaṃ khandhesu santesu, hoti sattoti sammuti [sammati (syā. kaṃ.)].
『『Dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti ca;
Nāññatra dukkhā sambhoti, nāññaṃ dukkhā nirujjhatī』』ti.
Atha kho māro pāpimā 『『jānāti maṃ vajirā bhikkhunī』』ti dukkhī dummano tatthevantaradhāyīti.
Bhikkhunīsaṃyuttaṃ samattaṃ.
Tassuddānaṃ –
Āḷavikā ca somā ca, gotamī vijayā saha;
Uppalavaṇṇā ca cālā, upacālā sīsupacālā ca;
Selā vajirāya te dasāti.
舍衛城(現在的薩赫特-馬赫特)因緣。那時,金剛比丘尼在上午穿好衣服,拿著缽和外衣,進入舍衛城乞食。在舍衛城乞食后,飯後返回,爲了午休來到暗林。進入暗林后,在某棵樹下坐下午休。這時,惡魔波旬想要使金剛比丘尼產生恐懼、戰慄、毛骨悚然,想要使她離開禪定,便來到金剛比丘尼那裡。來到后,用偈頌對金剛比丘尼說: "這個眾生由誰造?眾生的創造者在哪裡? 眾生從何處生起?眾生在何處滅盡?" 這時,金剛比丘尼想:"這是誰,人還是非人在說偈頌?"金剛比丘尼又想:"這是惡魔波旬想要使我產生恐懼、戰慄、毛骨悚然,想要使我離開禪定而說偈頌。"這時,金剛比丘尼知道"這是惡魔波旬"后,用偈頌回答惡魔波旬: "為何執著眾生?魔羅這是你的邪見。 這只是諸行聚,此中無眾生可得。 如車輛諸部件,組合稱為車。 如是諸蘊和合,世俗稱眾生。 唯有苦生起,唯有苦存滅。 除苦無他生,除苦無他滅。" 這時,惡魔波旬[想]:"金剛比丘尼知道我",痛苦、憂愁,就在那裡消失了。 比丘尼相應完。 其攝頌: 阿拉維迦與蘇摩,喬達彌與毗阇耶, 蓮華色尼與遮羅,優波遮羅屍首優波遮羅, 世羅與金剛共十。