B020202Majjhimanikāya(aṭṭhakathā)(《中部經藏》註釋)
Namo tassa bhagavato arahato sammāsambuddhassa
Majjhimanikāye
Mūlapaṇṇāsa-aṭṭhakathā
(Paṭhamo bhāgo)
Ganthārambhakathā
Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ;
Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ.
Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca;
Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.
Sugatassa orasānaṃ, puttānaṃ mārasenamathanānaṃ;
Aṭṭhannampi samūhaṃ, sirasā vande ariyasaṅghaṃ.
Iti me pasannamatino, ratanattayavandanāmayaṃ puññaṃ;
Yaṃ suvihatantarāyo, hutvā tassānubhāvena.
Majjhimapamāṇasuttaṅkitassa idha majjhimāgamavarassa;
Buddhānubuddhasaṃvaṇṇitassa paravādamathanassa.
Atthappakāsanatthaṃ, aṭṭhakathā ādito vasisatehi;
Pañcahi yā saṅgītā, anusaṅgītā ca pacchāpi.
Sīhaḷadīpaṃ pana ābhatātha vasinā mahāmahindena;
Ṭhapitā sīhaḷabhāsāya, dīpavāsīnamatthāya.
Apanetvāna tatohaṃ, sīhaḷabhāsaṃ manoramaṃ bhāsaṃ;
Tantinayānucchavikaṃ, āropento vigatadosaṃ.
Samayaṃ avilomento, therānaṃ theravaṃsadīpānaṃ;
Sunipuṇavinicchayānaṃ, mahāvihāre nivāsīnaṃ.
Hitvā punappunāgatamatthaṃ, atthaṃ pakāsayissāmi;
Sujanassa ca tuṭṭhatthaṃ, ciraṭṭhitatthañca dhammassa.
Sīlakathā dhutadhammā, kammaṭṭhānāni ceva sabbāni;
Cariyāvidhānasahito, jhānasamāpattivitthāro.
Sabbā ca abhiññāyo, paññāsaṅkalananicchayo ceva;
Khandhādhātāyatanindriyāni ariyāni ceva cattāri.
Saccāni paccayākāradesanā suparisuddhanipuṇanayā;
Avimuttatantimaggā, vipassanābhāvanā ceva.
Iti pana sabbaṃ yasmā, visuddhimagge mayā suparisuddhaṃ;
Vuttaṃ tasmā bhiyyo, na taṃ idha vicārayissāmi.
『『Majjhe visuddhimaggo, esa catunnampi āgamānañhi;
Ṭhatvā pakāsayissati, tattha yathābhāsitamatthaṃ』』.
Icceva kato tasmā, tampi gahetvāna saddhimetāya;
Aṭṭhakathāya vijānatha, majjhimasaṅgītiyā atthanti.
Nidānakathā
- Tattha majjhimasaṅgīti nāma paṇṇāsato mūlapaṇṇāsā majjhimapaṇṇāsā uparipaṇṇāsāti paṇṇāsattayasaṅgahā. Vaggato ekekāya paṇṇāsāya pañca pañca vagge katvā pannarasavaggasamāyogā. Suttato diyaḍḍhasuttasataṃ dve ca suttantā. Padato tevīsuttarapañcasatādhikāni asītipadasahassāni. Tenāhu porāṇā –
『『Asītipadasahassāni, bhiyyo pañcasatāni ca;
Puna tevīsati vuttā, padamevaṃ vavatthita』』nti.
Akkharato satta akkharasatasahassāni cattālīsañca sahassāni tepaññāsañca akkharāni. Bhāṇavārato asīti bhāṇavārā tevīsapadādhiko ca upaḍḍhabhāṇavāro. Anusandhito pucchānusandhi-ajjhāsayānusandhi-yathānusandhivasena saṅkhepato tividho anusandhi. Vitthārato panettha tīṇi anusandhisahassāni nava ca satāni honti. Tenāhu porāṇā –
『『Tīṇi sandhisahassāni, tathā navasatāni ca;
Anusandhinayā ete, majjhimassa pakāsitā』』ti.
Tattha paṇṇāsāsu mūlapaṇṇāsā ādi, vaggesu mūlapariyāyavaggo, suttesu mūlapariyāyasuttaṃ. Tassāpi 『『evaṃ me suta』』ntiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādi. Sā panesā paṭhamamahāsaṅgīti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya ādimhi vitthāritā. Tasmā sā tattha vitthāritanayeneva veditabbā.
-
Mūlapariyāyavaggo
-
Mūlapariyāyasuttavaṇṇanā
-
Yaṃ panetaṃ 『『evaṃ me suta』』ntiādikaṃ nidānaṃ. Tattha evanti nipātapadaṃ. Metiādīni nāmapadāni. Ukkaṭṭhāyaṃ viharatīti ettha vīti upasaggapadaṃ, haratīti ākhyātapadanti iminā tāva nayena padavibhāgo veditabbo.
Atthato pana evaṃ-saddo tāva upamūpadesasampahaṃsanagarahaṇavacanasampaṭiggahākāranidassanāvadhāraṇādianekatthappabhedo. Tathāhesa – 『『evaṃ jātena maccena kattabbaṃ kusalaṃ bahu』』nti evamādīsu (dha. pa. 53) upamāyaṃ āgato. 『『Evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabba』』ntiādīsu (a. ni. 4.122) upadese. 『『Evametaṃ bhagavā, evametaṃ sugatā』』tiādīsu (a. ni. 3.66) sampahaṃsane. 『『Evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī』』tiādīsu (saṃ. ni. 1.187) garahaṇe. 『『Evaṃ bhanteti kho te bhikkhū bhagavato paccassosu』』ntiādīsu (ma. ni. 1.1) vacanasampaṭiggahe. 『『Evaṃ byākho ahaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmī』』tiādīsu (ma. ni. 1.398) ākāre. 『『Ehi tvaṃ, māṇavaka, yena samaṇo ānando tenupasaṅkama, upasaṅkamitvā mama vacanena samaṇaṃ, ānandaṃ, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – 『subho māṇavo todeyyaputto, bhavantaṃ ānandaṃ, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī』ti, evañca vadehi sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ, tenupasaṅkamatu anukampaṃ upādāyā』』tiādīsu (dī. ni. 1.445) nidassane. 『『Taṃ kiṃ maññatha, kālāmā, ime dhammā kusalā vā akusalā vāti? Akusalā, bhante. Sāvajjā vā anavajjā vāti? Sāvajjā, bhante. Viññugarahitā vā viññuppasatthā vāti? Viññugarahitā, bhante. Samattā samādinnā ahitāya dukkhāya saṃvattanti no vā, kathaṃ vo ettha hotīti? Samattā, bhante, samādinnā ahitāya dukkhāya saṃvattanti, evaṃ no ettha hotī』』tiādīsu (a. ni. 3.66) avadhāraṇe. Svāyamidha ākāranidassanāvadhāraṇesu daṭṭhabbo.
Tattha ākāraṭṭhena evaṃsaddena etamatthaṃ dīpeti – nānānayanipuṇaṃ anekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanāpaṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi evaṃ me sutaṃ, mayāpi ekenākārena sutanti.
Nidassanaṭṭhena 『『nāhaṃ sayambhū, na mayā idaṃ sacchikata』』nti attānaṃ parimocento evaṃ me sutaṃ, mayāpi evaṃ sutanti idāni vattabbaṃ sakalaṃ suttaṃ nidasseti.
Avadhāraṇaṭṭhena 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando』』ti (a. ni. 1.219-223) evaṃ bhagavatā, 『『āyasmā ānando atthakusalo dhammakusalo byañjanakusalo niruttikusalo pubbāparakusalo』』ti (a. ni. 5.169) evaṃ dhammasenāpatinā ca pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukamyataṃ janeti 『『evaṃ me sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva na aññathā daṭṭhabba』』nti.
Me-saddo tīsu atthesu dissati. Tathā hissa 『『gāthābhigītaṃ me abhojaneyya』』ntiādīsu (su. ni. 81) mayāti attho. 『『Sādhu me, bhante bhagavā, saṃkhittena dhammaṃ desetū』』tiādīsu (saṃ. ni. 4.88) mayhanti attho. 『『Dhammadāyādā me, bhikkhave, bhavathā』』tiādīsu (ma. ni. 1.29) mamāti attho. Idha pana 『『mayā suta』』nti ca 『『mama suta』』nti ca atthadvaye yujjati.
Sutanti ayaṃ suta-saddo saupasaggo ca anupasaggo ca gamana-vissuta-kilinna-upacitānuyoga-sotaviññeyya-sotadvārānusāraviññātādianekatthappabhedo. Tathā hissa 『『senāya pasuto』』tiādīsu gacchantoti attho. 『『Sutadhammassa passato』』tiādīsu (udā. 11) vissutadhammassāti attho, 『『avassutā avassutassāti』』ādīsu (pāci. 657) kilinnā kilinnassāti attho. 『『Tumhehi puññaṃ pasutaṃ anappaka』』ntiādīsu (khu. pā. 7.12) upacitanti attho. 『『Ye jhānapasutā dhīrā』』tiādīsu (dha. pa. 181) jhānānuyuttāti attho. 『『Diṭṭhaṃ sutaṃ muta』』ntiādīsu (ma. ni. 1.241) sotaviññeyyanti attho. 『『Sutadharo sutasannicayo』』tiādīsu (ma. ni. 1.339) sotadvārānusāraviññātadharoti attho. Idha panassa sotadvārānusārena 『『upadhārita』』nti vā 『『upadhāraṇa』』nti vāti attho. Me-saddassa hi mayāti atthe sati 『『evaṃ mayā sutaṃ sotadvārānusārena upadhārita』』nti yujjati. Mamāti atthe sati 『『evaṃ mama sutaṃ sotadvārānusārena upadhāraṇa』』nti yujjati.
Evametesu tīsu padesu evanti sotaviññāṇādiviññāṇakiccanidassanaṃ. Meti vuttaviññāṇasamaṅgipuggalanidassanaṃ. Sutanti assavanabhāvappaṭikkhepato anūnānadhikāviparītaggahaṇanidassanaṃ. Tathā evanti tassā sotadvārānusārena pavattāya viññāṇavīthiyā nānappakārena ārammaṇe pavattibhāvappakāsanaṃ. Meti attappakāsanaṃ. Sutanti dhammappakāsanaṃ. Ayañhettha saṅkhepo 『『nānappakārena ārammaṇe pavattāya viññāṇavīthiyā mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ dhammo suto』』ti.
Tathā evanti niddisitabbappakāsanaṃ. Meti puggalappakāsanaṃ. Sutanti puggalakiccappakāsanaṃ. Idaṃ vuttaṃ hoti – yaṃ suttaṃ niddisissāmi, taṃ mayā evaṃ sutanti.
Tathā evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso. Evanti hi ayaṃ ākārapaññatti, meti kattuniddeso, sutanti visayaniddeso. Ettāvatā nānākārappavattena cittasantānena taṃsamaṅgino kattuvisaye gahaṇasanniṭṭhānaṃ kataṃ hoti.
Atha vā evanti puggalakiccaniddeso. Sutanti viññāṇakiccaniddeso. Meti ubhayakiccayuttapuggalaniddeso. Ayaṃ panettha saṅkhepo – mayā savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena laddhasavanakiccavohārena sutanti.
Tattha evanti ca meti ca saccikaṭṭhaparamatthavasena avijjamānapaññatti. Kiñhettha taṃ paramatthato atthi, yaṃ evanti vā meti vā niddesaṃ labhetha? Sutanti vijjamānapaññatti. Yañhi tamettha sotena upaladdhaṃ, taṃ paramatthato vijjamānanti.
Tathā evanti ca meti ca taṃ taṃ upādāya vattabbato upādāpaññatti. Sutanti diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti. Ettha ca evanti vacanena asammohaṃ dīpeti. Na hi sammūḷho nānappakārapaṭivedhasamattho hoti. Sutanti vacanena sutassa asammosaṃ dīpeti. Yassa hi sutaṃ sammuṭṭhaṃ hoti , na so kālantarena mayā sutanti paṭijānāti. Iccassa asammohena paññāsiddhi, asammosena pana satisiddhi. Tattha paññā pubbaṅgamāya satiyā byañjanāvadhāraṇasamatthatā, satipubbaṅgamāya paññāya atthapaṭivedhasamatthatā, tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosassa anupālanasamatthato dhammabhaṇḍāgārikattasiddhi.
Aparo nayo – evanti vacanena yoniso manasikāraṃ dīpeti, ayoniso manasikaroto hi nānappakārapaṭivedhābhāvato. Sutanti vacanena avikkhepaṃ dīpeti, vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi 『『na mayā sutaṃ, puna bhaṇathā』』ti bhaṇati. Yoniso manasikārena cettha attasammāpaṇidhiṃ pubbe ca katapuññataṃ sādheti, sammā apaṇihitattassa pubbe akatapuññassa vā tadabhāvato. Avikkhepena pana saddhammassavanaṃ sappurisūpanissayañca sādheti. Na hi vikkhittacitto sotuṃ sakkoti, na ca sappurise anupassayamānassa savanaṃ atthīti.
Aparo nayo – yasmā evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddesoti vuttaṃ. So ca evaṃ bhaddako ākāro na sammā appaṇihitattano pubbe akatapuññassa vā hoti, tasmā evanti iminā bhaddakena ākārena pacchimacakkadvayasampattiṃ attano dīpeti, sutanti savanayogena purimacakkadvayasampattiṃ. Na hi appatirūpadese vasato sappurisūpanissayavirahitassa vā savanaṃ atthi. Iccassa pacchimacakkadvayasiddhiyā āsayasuddhi siddhā hoti. Purimacakkadvayasiddhiyā payogasuddhi. Tāya ca āsayasuddhiyā adhigamabyattisiddhi, payogasuddhiyā āgamabyattisiddhi. Iti payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggaṃ viya sūriyassa udayato yonisomanasikāro viya ca kusalakammassa arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne nidānaṃ ṭhapento evaṃ me sutantiādimāha.
Aparo nayo – evanti iminā nānappakārapaṭivedhadīpakena vacanena attano atthapaṭibhānapaṭisambhidāsampattisabbhāvaṃ dīpeti. Sutanti iminā sotabbabhedapaṭivedhadīpakena dhammaniruttipaṭisambhidāsampattisabbhāvaṃ . Evanti ca idaṃ yonisomanasikāradīpakaṃ vacanaṃ bhāsamāno – 『『ete mayā dhammā manasānupekkhitā diṭṭhiyā suppaṭividdhā』』ti dīpeti. Sutanti idaṃ savanayogadīpakaṃ vacanaṃ bhāsamāno – 『『bahū mayā dhammā sutā dhātā vacasā paricitā』』ti dīpeti. Tadubhayenapi atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti. Atthabyañjanaparipuṇṇañhi dhammaṃ ādarena assuṇanto mahatā hitā paribāhiro hotīti ādaraṃ janetvā sakkaccaṃ dhammo sotabboti.
『『Evaṃ me suta』』nti iminā pana sakalena vacanena āyasmā ānando tathāgatappaveditaṃ dhammaṃ attano adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ patiṭṭhāpeti. 『『Kevalaṃ sutamevetaṃ mayā tasseva pana bhagavato vacana』』nti dīpento attānaṃ parimoceti, satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti.
Apica 『『evaṃ me suta』』nti attanā uppāditabhāvaṃ appaṭijānanto purimavacanaṃ vivaranto 『『sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa vacanaṃ, na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kattabbā』』ti sabbadevamanussānaṃ imasmiṃ dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ uppādetīti. Tenetaṃ vuccati –
『『Vināsayati assaddhaṃ, saddhaṃ vaḍḍheti sāsane;
Evaṃ me sutamiccevaṃ, vadaṃ gotamasāvako』』ti.
Ekanti gaṇanaparicchedaniddeso. Samayanti paricchinnaniddeso. Ekaṃ samayanti aniyamitaparidīpanaṃ. Tattha samayasaddo –
Samavāye khaṇe kāle, samūhe hetudiṭṭhisu;
Paṭilābhe pahāne ca, paṭivedhe ca dissati.
Tathā hissa 『『appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā』』ti evamādīsu (dī. ni. 1.447) samavāyo attho. 『『Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā』』tiādīsu (a. ni. 8.29) khaṇo. 『『Uṇhasamayo pariḷāhasamayo』』tiādīsu (pāci. 358) kālo. 『『Mahāsamayo pavanasmi』』ntiādīsu samūho. 『『Samayopi kho te, bhaddāli, appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati, 『bhaddāli, nāma bhikkhu satthusāsane sikkhāya na paripūrakārī』ti, ayampi kho te, bhaddāli, samayo appaṭividdho ahosī』』tiādīsu (ma. ni. 2.135) hetu . 『『Tena kho pana samayena uggāhamāno paribbājako samaṇamuṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī』』tiādīsu (ma. ni. 2.260) diṭṭhi.
『『Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;
Atthābhisamayā dhīro, paṇḍitoti pavuccatī』』ti. –
Ādīsu (saṃ. ni. 1.129) paṭilābho. 『『Sammā mānābhisamayā antamakāsi dukkhassā』』tiādīsu (ma. ni. 1.24) pahānaṃ. 『『Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho』』tiādīsu (paṭi. ma. 3.1) paṭivedho. Idha panassa kālo attho. Tena saṃvacchara-utu-māsaḍḍhamāsa-ratti-diva-pubbaṇha-majjhanhika-sāyanha- paṭhamamajjhimapacchimayāma-muhuttādīsu kālappabhedabhūtesu samayesu ekaṃ samayanti dīpeti.
Tattha kiñcāpi etesu saṃvaccharādīsu samayesu yaṃ yaṃ suttaṃ yamhi yamhi saṃvacchare utumhi māse pakkhe rattibhāge divasabhāge vā vuttaṃ, sabbaṃ taṃ therassa suviditaṃ suvavatthāpitaṃ paññāya. Yasmā pana 『『evaṃ me sutaṃ asukasaṃvacchare asukautumhi asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vā』』ti evaṃ vutte na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahu ca vattabbaṃ hoti, tasmā ekeneva padena tamatthaṃ samodhānetvā 『『ekaṃ samaya』』nti āha.
Ye vā ime gabbhokkantisamayo jātisamayo saṃvegasamayo abhinikkhamanasamayo dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo desanāsamayo parinibbānasamayoti evamādayo bhagavato devamanussesu ativiya suppakāsā anekakālappabhedā eva samayā, tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti dīpeti. Yo cāyaṃ ñāṇakaruṇākiccasamayesu aruṇākiccasamayo, attahitaparahitapaṭipattisamayesu parahitapaṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu dhammikathāsamayo, desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu aññataraṃ sandhāya 『『ekaṃ samaya』』nti āha.
Kasmā panettha yathā abhidhamme 『『yasmiṃ samaye kāmāvacara』』nti ca ito aññesu suttapadesu 『『yasmiṃ samaye, bhikkhave, bhikkhu vivicceva kāmehī』』ti ca bhummavacanena niddeso kato, vinaye ca 『『tena samayena buddho bhagavā』』ti karaṇavacanena, tathā akatvā 『『ekaṃ samaya』』nti upayogavacananiddeso katoti. Tattha tathā idha ca aññathā atthasambhavato. Tattha hi abhidhamme ito aññesu suttapadesu ca adhikaraṇattho bhāvenabhāvalakkhaṇattho ca sambhavati. Adhikaraṇañhi kālattho ca samūhattho ca samayo, tattha vuttānaṃ phassādidhammānaṃ khaṇasamavāyahetusaṅkhātassa ca samayassa bhāvena tesaṃ bhāvo lakkhīyati, tasmā tadatthajotanatthaṃ tattha bhummavacananiddeso kato.
Vinaye ca hetuattho karaṇattho ca sambhavati. Yo hi so sikkhāpadapaññattisamayo sāriputtādīhipi dubbiññeyyo, tena samayena hetubhūtena karaṇabhūtena ca sikkhāpadāni paññāpayanto sikkhāpadapaññattihetuñca apekkhamāno bhagavā tattha tattha vihāsi, tasmā tadatthajotanatthaṃ tattha karaṇavacanena niddeso kato.
Idha pana aññasmiñca evaṃjātike accantasaṃyogattho sambhavati. Yañhi samayaṃ bhagavā imaṃ aññaṃ vā suttantaṃ desesi, accantameva taṃ samayaṃ karuṇāvihārena vihāsi, tasmā tadatthajotanatthaṃ idha upayogavacananiddeso katoti.
Tenetaṃ vuccati –
『『Taṃ taṃ atthamapekkhitvā, bhummena karaṇena ca;
Aññatra samayo vutto, upayogena so idhā』』ti.
Porāṇā pana vaṇṇayanti – 『『tasmiṃ samaye』』ti vā – 『『tena samayenā』』ti vā – 『『ekaṃ samaya』』nti vā abhilāpamattabhedo esa, sabbattha bhummameva atthoti. Tasmā 『『ekaṃ samaya』』nti vuttepi 『『ekasmiṃ samaye』』ti attho veditabbo.
Bhagavāti garu. Garuñhi loke 『『bhagavā』』ti vadanti. Ayañca sabbaguṇavisiṭṭhatāya sabbasattānaṃ garu, tasmā 『『bhagavā』』ti veditabbo. Porāṇehipi vuttaṃ –
『『Bhagavāti vacanaṃ seṭṭhaṃ, bhagavāti vacanamuttamaṃ;
Garugāravayutto so, bhagavā tena vuccatī』』ti.
Apica –
『『Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā;
Bhattavā vantagamano, bhavesu bhagavā tato』』ti. –
Imissā gāthāya vasenassa padassa vitthārato attho veditabbo. So ca visuddhimagge buddhānussatiniddese vuttoyeva.
Ettāvatā cettha evaṃ me sutanti vacanena yathāsutaṃ dhammaṃ dassento bhagavato dhammasarīraṃ paccakkhaṃ karoti. Tena – 『『nayidaṃ atikkantasatthukaṃ pāvacanaṃ, ayaṃ vo satthā』』ti satthu adassanena ukkaṇṭhitaṃ janaṃ samassāseti.
Ekaṃ samayaṃ bhagavāti vacanena tasmiṃ samaye bhagavato avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ sādheti. Tena 『『evaṃvidhassa nāma ariyadhammassa desako dasabaladharo vajirasaṅghātasamānakāyo, sopi bhagavā parinibbuto, kena aññena jīvite āsā janetabbā』』ti jīvitamadamattaṃ janaṃ saṃvejeti, saddhamme cassa ussāhaṃ janeti.
Evanti ca bhaṇanto desanāsampattiṃ niddisati. Me sutanti sāvakasampattiṃ. Ekaṃ samayanti kālasampattiṃ. Bhagavāti desakasampattiṃ.
Ukkaṭṭhāyaṃ viharatīti ettha ukkāti dīpikā, tañca nagaraṃ 『『maṅgaladivaso sukhaṇo sunakkhattaṃ mā atikkamī』』ti rattimpi ukkāsu ṭhitāsu māpitattā ukkaṭṭhāti vuccati. Daṇḍadīpikāsu jāletvā dhārīyamānāsu māpitattāti vuttaṃ hoti, tassaṃ ukkaṭṭhāyaṃ. Samīpatthe cetaṃ bhummavacanaṃ. Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgiparidīpanametaṃ. Idha pana ṭhānagamananisinnasayanappabhedesu riyāpathesu aññatarairiyāpathasamāyogaparidīpanaṃ. Tena ṭhitopi gacchantopi nisinnopi sayānopi bhagavā viharaticceva veditabbo. So hi bhagavā ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti, tasmā viharatīti vuccati.
Subhagavaneti ettha subhagattā subhagaṃ, sundarasirikattā sundarakāmattā cāti vuttaṃ hoti. Tassa hi vanassa sirisampattiyā manussā annapānādīni ādāya divasaṃ tattheva chaṇasamajjaussave karontā bhogasukhaṃ anubhonti, sundarasundare cettha kāme patthenti 『『puttaṃ labhāma, dhītaraṃ labhāmā』』ti, tesaṃ taṃ tatheva hoti, evaṃ taṃ sundarasirikattā sundarakāmattā ca subhagaṃ. Apica bahujanakantatāyapi subhagaṃ. Vanayatīti vanaṃ, attasampadāya sattānaṃ bhattiṃ kāreti, attani sinehaṃ uppādetīti attho. Vanute iti vā vanaṃ, nānāvidhakusuma-gandhasammodamattakokilādivihaṅgamābhirutehi mandamālutacalitarukkhasākhāviṭapapallavapalāsehi ca 『『etha maṃ paribhuñjathā』』ti sabbapāṇino yācati viyāti attho. Subhagañca taṃ vanañcāti subhagavanaṃ. Tasmiṃ subhagavane. Vanañca nāma ropimaṃ, sayaṃjātanti duvidhaṃ. Tattha veḷuvanajetavanādīni ropimāni. Andhavanamahāvanaañjanavanādīni sayaṃ jātāni. Idampi sayaṃjātanti veditabbaṃ.
Sālarājamūleti ettha sālarukkhopi sāloti vuccati. Yathāha 『『seyyathāpi, bhikkhave, gāmassa vā nigamassa vā avidūre mahantaṃ sālavanaṃ, tañcassa eḷaṇḍehi sañchanna』』nti (ma. ni. 1.225) 『『antarena yamakasālāna』』nti ca (dī. ni. 2.195) vanappatijeṭṭhakarukkhopi. Yathāha –
『『Taveva deva vijite, tavevuyyānabhūmiyā;
Ujuvaṃsā mahāsālā, nīlobhāsā manoramā』』ti. (jā. 2.19.4);
Yo koci rukkhopi. Yathāha 『『atha kho taṃ, bhikkhave, māluvabījaṃ aññatarasmiṃ sālamūle nipateyyā』』ti (ma. ni. 1.469). Idha pana vanappatijeṭṭhakarukkho adhippeto. Rājasaddo panassa tameva jeṭṭhakabhāvaṃ sādheti. Yathāha 『『suppatiṭṭhitassa kho brāhmaṇa dhammika nigrodharājassā』』ti (a. ni. 6.54). Tattha dvedhā samāso, sālānaṃ rājātipi sālarājā, sālo ca so jeṭṭhakaṭṭhena rājā ca itipi sālarājā. Mūlanti samīpaṃ. Ayañhi mūlasaddo, 『『mūlāni uddhareyya, antamaso usiranāḷimattānipī』』tiādīsu (a. ni. 4.195) mūlamūle dissati. 『『Lobho akusalamūla』』ntiādīsu (dī. ni. 3.305) asādhāraṇahetumhi. 『『Yāva majjhanhike kāle chāyā pharati, nivāte paṇṇāni patanti, ettāvatā rukkhamūla』』ntiādīsu samīpe. Idha pana samīpe adhippeto, tasmā sālarājassa samīpeti evamettha attho daṭṭhabbo.
Tattha siyā – yadi tāva bhagavā ukkaṭṭhāyaṃ viharati, 『『subhagavane sālarājamūle』』ti na vattabbaṃ, atha tattha viharati, 『『ukkaṭṭhāya』』nti na vattabbaṃ, na hi sakkā ubhayattha ekaṃ samayaṃ viharitunti. Na kho panetaṃ evaṃ daṭṭhabbaṃ.
Nanu avocumha 『『samīpatthe cetaṃ bhummavacana』』nti. Tasmā yathā gaṅgāyamunādīnaṃ samīpe goyūthāni carantāni 『『gaṅgāya caranti, yamunāya carantī』』ti vuccanti, evamidhāpi yadidaṃ ukkaṭṭhāya samīpe subhagavanaṃ sālarājamūlaṃ, tattha viharanto vuccati 『『ukkaṭṭhāyaṃ viharati subhagavane sālarājamūle』』ti. Gocaragāmanidassanatthañhissa ukkaṭṭhāvacanaṃ, pabbajitānurūpanivāsaṭṭhānanidassanatthaṃ sesavacanaṃ.
Tattha ukkaṭṭhākittanena āyasmā ānando bhagavato gahaṭṭhānuggahakaraṇaṃ dasseti, subhagavanādikittanena pabbajitānuggahakaraṇaṃ. Tathā purimena paccayaggahaṇato attakilamathānuyogavivajjanaṃ, pacchimena vatthukāmappahānato kāmasukhallikānuyogavivajjanupāyadassanaṃ. Purimena ca dhammadesanābhiyogaṃ, pacchimena vivekādhimuttiṃ. Purimena karuṇāya upagamanaṃ, pacchimena paññāya apagamanaṃ. Purimena sattānaṃ hitasukhanipphādanādhimuttataṃ, pacchimena parahitasukhakaraṇe nirupalepanaṃ. Purimena dhammikasukhāpariccāganimittaṃ phāsuvihāraṃ, pacchimena uttarimanussadhammānuyoganimittaṃ . Purimena manussānaṃ upakārabahulataṃ, pacchimena devānaṃ. Purimena loke jātassa loke saṃvaḍḍhabhāvaṃ, pacchimena lokena anupalittataṃ. Purimena 『『ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katamo ekapuggalo, tathāgato arahaṃ sammāsambuddho』』ti (a. ni. 1.170) vacanato yadatthaṃ bhagavā uppanno, tadatthaparinipphādanaṃ, pacchimena yattha uppanno, tadanurūpavihāraṃ. Bhagavā hi paṭhamaṃ lumbinivane, dutiyaṃ bodhimaṇḍeti lokiyalokuttarāya uppattiyā vaneyeva uppanno, tenassa vaneyeva vihāraṃ dassetīti evamādinā nayenettha atthayojanā veditabbā.
Tatrāti desakālaparidīpanaṃ. Tañhi yaṃ samayaṃ viharati, tatra samaye. Yasmiñca sālarājamūle viharati, tatra sālarājamūleti dīpeti. Bhāsitabbayutte vā desakāle dīpeti. Na hi bhagavā ayutte dese kāle vā dhammaṃ bhāsati. 『『Akālo kho tāva bāhiyā』』ti (udā. 10) ādicettha sādhakaṃ. Khoti padapūraṇamatte avadhāraṇe ādikālatthe vā nipāto. Bhagavāti lokagarudīpanaṃ. Bhikkhūti kathāsavanayuttapuggalavacanaṃ. Apicettha, 『『bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhupagatoti bhikkhū』』tiādinā (pārā. 45) nayena vacanattho veditabbo. Āmantesīti ālapi abhāsi sambodhesīti ayamettha attho. Aññatra pana ñāpanepi hoti. Yathāha 『『āmantayāmi vo, bhikkhave, paṭivedayāmi vo, bhikkhave』』ti. Pakkosanepi. Yathāha 『『ehi tvaṃ bhikkhu mama vacanena sāriputtaṃ āmantehī』』ti (a. ni. 9.11).
Bhikkhavoti āmantanākāradīpanaṃ. Tañca bhikkhanasīlatādiguṇayogasiddhattā vuttaṃ. Bhikkhanasīlatāguṇayuttopi hi bhikkhu bhikkhanadhammatāguṇayuttopi. Bhikkhane sādhukāritāguṇayuttopīti saddavidū maññanti. Tena ca nesaṃ bhikkhanasīlatādiguṇayogasiddhena vacanena hīnādhikajanasevitaṃ vuttiṃ pakāsento uddhatadīnabhāvaniggahaṃ karoti. Bhikkhavoti iminā ca karuṇāvipphārasommahadayanayananipātapubbaṅgamena vacanena te attano mukhābhimukhe karoti. Teneva ca kathetukamyatādīpakena vacanena nesaṃ sotukamyataṃ janeti. Teneva ca sambodhanaṭṭhena sādhukaṃ savanamanasikārepi ne niyojeti. Sādhukasavanamanasikārāyattā hi sāsanasampatti.
Aparesupi devamanussesu vijjamānesu kasmā bhikkhūyeva āmantesīti ce. Jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā hi bhagavato dhammadesanā. Parisāya ca jeṭṭhā bhikkhū, paṭhamuppannattā. Seṭṭhā, anagāriyabhāvaṃ ādiṃ katvā satthucariyānuvidhāyakattā sakalasāsanapaṭiggāhakattā ca. Āsannā, tattha nisinnesu satthusantikattā. Sadāsannihitā, satthusantikāvacarattāti. Apica te dhammadesanāya bhājanaṃ, yathānusiṭṭhaṃ paṭipattisabbhāvato. Visesato ca ekacce bhikkhūyeva sandhāya ayaṃ desanātipi te eva āmantesi.
Tattha siyā – kimatthaṃ pana bhagavā dhammaṃ desento paṭhamaṃ bhikkhū āmantesi, na dhammameva desetīti. Satijananatthaṃ. Bhikkhū hi aññaṃ cintentāpi vikkhittacittāpi dhammaṃ paccavekkhantāpi kammaṭṭhānaṃ manasikarontāpi nisinnā honti, te anāmantetvā dhamme desiyamāne – 『『ayaṃ desanā kinnidānā kiṃpaccayā katamāya aṭṭhuppattiyā desitā』』ti sallakkhetuṃ asakkontā duggahitaṃ vā gaṇheyyuṃ, na vā gaṇheyyuṃ. Tena nesaṃ satijananatthaṃ bhagavā paṭhamaṃ āmantetvā pacchā dhammaṃ deseti.
Bhadanteti gāravavacanametaṃ, satthuno paṭivacanadānaṃ vā, apicettha bhikkhavoti vadamāno bhagavā te bhikkhū ālapati. Bhadanteti vadamānā te bhagavantaṃ paccālapanti. Tathā bhikkhavoti bhagavā ābhāsati. Bhadanteti te paccābhāsanti. Bhikkhavoti paṭivacanaṃ dāpeti, bhadanteti paṭivacanaṃ denti. Te bhikkhūti ye bhagavā āmantesi. Bhagavato paccassosunti bhagavato āmantanaṃ paṭiassosuṃ, abhimukhā hutvā suṇiṃsu sampaṭicchiṃsu paṭiggahesunti attho. Bhagavā etadavocāti bhagavā etaṃ idāni vattabbaṃ sakalaṃ suttaṃ avoca.
Ettāvatā ca yaṃ āyasmatā ānandena kamalakuvalayujjalavimalasādurasasalilāya pokkharaṇiyā sukhāvataraṇatthaṃ nimmalasilātalaracanavilāsasobhitaratanasopānaṃ vippakiṇṇamuttātalasadisavālikākiṇṇapaṇḍarabhūmibhāgaṃ titthaṃ viya suvibhattabhittivicitravedikāparikkhittassa nakkhattapathaṃ phusitukāmatāya viya, vijambhitasamussayassa pāsādavarassa sukhārohaṇatthaṃ dantamaya-saṇhamuduphalaka-kañcanalatāvinaddha- maṇigaṇappabhāsamudayujjalasobhaṃ sopānaṃ viya, suvaṇṇavalayānūpurādisaṅghaṭṭanasaddasammissitakathitahasitamadhurassaragehajanavicaritassa uḷāraissariyavibhavasobhitassa mahāgharassa sukhappavesanatthaṃ suvaṇṇarajatamaṇimuttāpavāḷādijutivissaravijjotita-suppatiṭṭhitavisāladvārabāhaṃ mahādvāraṃ viya ca atthabyañjanasampannassa buddhānaṃ desanāñāṇagambhīrabhāvasaṃsūcakassa imassa suttassa sukhāvagāhaṇatthaṃ kāladesadesakavatthuparisāpadesapaṭimaṇḍitaṃ nidānaṃ bhāsitaṃ, tassa atthavaṇṇanā samattā.
Suttanikkhepavaṇṇanā
Idāni 『『sabbadhammamūlapariyāyaṃ vo』』tiādinā nayena bhagavatā nikkhittassa suttassa vaṇṇanāya okāso anuppatto. Sā panesā suttavaṇṇanā yasmā suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hoti, tasmā suttanikkhepaṃ tāva vicārayissāma. Cattāro hi suttanikkhepā attajjhāsayo parajjhāsayo pucchāvasiko aṭṭhuppattikoti.
Tattha yāni suttāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayeneva kathesi. Seyyathidaṃ, ākaṅkheyyasuttaṃ, vatthasuttaṃ, mahāsatipaṭṭhānasuttaṃ, mahāsaḷāyatanavibhaṅgasuttaṃ, ariyavaṃsasuttaṃ, sammappadhānasuttantahārako, iddhipādaindriyabalabojjhaṅgamaggaṅgasuttantahārakoti evamādīni. Tesaṃ attajjhāsayo nikkhepo.
Yāni pana 『『paripakkā kho rāhulassa vimuttiparipācanīyā dhammā, yaṃnūnāhaṃ rāhulaṃ uttari āsavānaṃ khaye vineyya』』nti (saṃ. ni. 4.121) evaṃ paresaṃ ajjhāsayaṃ khantiṃ manaṃ abhinīhāraṃ bujjhanabhāvañca avekkhitvā parajjhāsayavasena kathitāni. Seyyathidaṃ, cūḷarāhulovādasuttaṃ, mahārāhulovādasuttaṃ, dhammacakkappavattanaṃ, dhātuvibhaṅgasuttanti evamādīni. Tesaṃ parajjhāsayo nikkhepo.
Bhagavantaṃ pana upasaṅkamitvā catasso parisā cattāro vaṇṇā nāgā supaṇṇā gandhabbā asurā yakkhā mahārājāno tāvatiṃsādayo devā mahābrahmāti evamādayo 『『bojjhaṅgā bojjhaṅgā』』ti, bhante, vuccanti. 『『Nīvaraṇā nīvaraṇā』』ti, bhante, vuccanti. Ime nu kho, bhante, pañcupādānakkhandhā. 『『Kiṃ sūdha vittaṃ purisassa seṭṭha』』ntiādinā (su. ni. 183) nayena pañhaṃ pucchanti. Evaṃ puṭṭhena bhagavatā yāni kathitāni bojjhaṅgasaṃyuttādīni. Yāni vā panaññānipi devatāsaṃyutta-mārasaṃyutta-brahmasaṃyutta-sakkapañha-cūḷavedalla-mahāvedalla-sāmaññaphala- āḷavaka-sūciloma-kharalomasuttādīni, tesaṃ pucchāvasiko nikkhepo.
Yāni panetāni uppannaṃ kāraṇaṃ paṭicca kathitāni. Seyyathidaṃ, dhammadāyādaṃ cūḷasīhanādaṃ candūpamaṃ puttamaṃsūpamaṃ dārukkhandhūpamaṃ aggikkhandhūpamaṃ pheṇapiṇḍūpamaṃ pāricchattakūpamanti evamādīni. Tesaṃ aṭṭhuppattiko nikkhepo.
Evamimesu catūsu nikkhepesu imassa suttassa aṭṭhuppattiko nikkhepo. Aṭṭhuppattiyañhi idaṃ bhagavatā nikkhittaṃ. Katarāya aṭṭhuppattiyā? Pariyattiṃ nissāya uppanne māne. Pañcasatā kira brāhmaṇā tiṇṇaṃ vedānaṃ pāragū aparabhāge bhagavato dhammadesanaṃ sutvā kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ sampassamānā bhagavato santike pabbajitvā nacirasseva sabbaṃ buddhavacanaṃ uggaṇhitvā pariyattiṃ nissāya mānaṃ uppādesuṃ 『『yaṃ yaṃ bhagavā katheti, taṃ taṃ mayaṃ khippameva jānāma, bhagavā hi tīṇi liṅgāni cattāri padāni satta vibhattiyo muñcitvā na kiñci katheti, evaṃ kathite ca amhākaṃ gaṇṭhipadaṃ nāma natthī』』ti. Te bhagavati agāravā hutvā tato paṭṭhāya bhagavato upaṭṭhānampi dhammassavanampi abhiṇhaṃ na gacchanti. Bhagavā tesaṃ taṃ cittacāraṃ ñatvā 『『abhabbā ime imaṃ mānakhilaṃ anupahacca maggaṃ vā phalaṃ vā sacchikātu』』nti tesaṃ sutapariyattiṃ nissāya uppannaṃ mānaṃ aṭṭhuppattiṃ katvā desanākusalo bhagavā mānabhañjanatthaṃ sabbadhammamūlapariyāyanti desanaṃ ārabhi.
Tattha sabbadhammamūlapariyāyanti sabbesaṃ dhammānaṃ mūlapariyāyaṃ. Sabbesanti anavasesānaṃ. Anavasesavācako hi ayaṃ sabba-saddo. So yena yena sambandhaṃ gacchati, tassa tassa anavasesataṃ dīpeti. Yathā, 『『sabbaṃ rūpaṃ aniccaṃ sabbā vedanā aniccā sabbasakkāyapariyāpannesu dhammesū』』ti. Dhamma-saddo panāyaṃ pariyatti-sacca-samādhi-paññā-pakati-sabhāvasuññatā-puññāpatti-ñeyyādīsu dissati. 『『Idha bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyya』』ntiādīsu (a. ni. 5.73) hi dhammasaddo pariyattiyaṃ vattati. 『『Diṭṭhadhammo viditadhammo』』tiādīsu (dī. ni. 1.299) saccesu. 『『Evaṃ dhammā te bhagavanto』』tiādīsu samādhimhi.
『『Yassete caturo dhammā, vānarinda yathā tava;
Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so ativattatī』』ti. –
Ādīsu (jā. 1.1.57) paññāya.
『『Jātidhammā jarādhammā, atho maraṇadhammino』』tiādīsu pakatiyaṃ. 『『Kusalā dhammā』』tiādīsu (dha. sa. 1.tikamātikā) sabhāve. 『『Tasmiṃ kho pana samaye dhammā hontī』』tiādīsu (dha. sa. 121) suññatāyaṃ. 『『Dhammo suciṇṇo sukhamāvahātī』』tiādīsu (jā. 1.10.102) puññe. 『『Dve aniyatā dhammā』』tiādīsu (pārā. 443) āpattiyaṃ. 『『Sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī』』tiādīsu ñeyye. Idha panāyaṃ sabhāve vattati. Tatrāyaṃ vacanattho – attano lakkhaṇaṃ dhārentīti dhammā. Mūla-saddo vitthārito eva. Idha panāyaṃ asādhāraṇahetumhi daṭṭhabbo.
Pariyāyasaddo 『『madhupiṇḍikapariyāyoti naṃ dhārehī』』tiādīsu (ma. ni. 1.205) desanāyaṃ vattati. 『『Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamo』』tiādīsu (pārā. 3) kāraṇe. 『『Kassa nu kho, ānanda, ajja pariyāyo bhikkhuniyo ovaditu』』ntiādīsu (ma. ni. 3.398) vāre. Idha pana kāraṇepi desanāyampi vattati. Tasmā 『『sabbadhammamūlapariyāya』』nti ettha sabbesaṃ dhammānaṃ asādhāraṇahetusaññitaṃ kāraṇanti vā sabbesaṃ dhammānaṃ kāraṇadesananti vā evaṃ attho daṭṭhabbo. Neyyatthattā cassa suttassa, na catubhūmakāpi sabhāvadhammā sabbadhammāti veditabbā. Sakkāyapariyāpannā pana tebhūmakā dhammāva anavasesato veditabbā, ayamettha adhippāyoti.
Voti ayaṃ vo-saddo paccattaupayogakaraṇasampadānasāmivacanapadapūraṇesu dissati. 『『Kacci pana vo, anuruddhā, samaggā sammodamānā』』tiādīsu (ma. ni. 1.326) hi paccatte dissati. 『『Gacchatha, bhikkhave, paṇāmemi vo』』tiādīsu (ma. ni. 2.157) upayoge. 『『Na vo mama santike vatthabba』』ntiādīsu (ma. ni. 2.157) karaṇe. 『『Vanapatthapariyāyaṃ vo, bhikkhave, desessāmī』』tiādīsu (ma. ni. 1.190) sampadāne. 『『Sabbesaṃ vo, sāriputta, subhāsita』』ntiādīsu (ma. ni. 1.345) sāmivacane. 『『Ye hi vo ariyā parisuddhakāyakammantā』』tiādīsu (ma. ni. 1.35) padapūraṇamatte. Idha panāyaṃ sampadāne daṭṭhabbo.
Bhikkhaveti patissavena abhimukhībhūtānaṃ punālapanaṃ. Desessāmīti desanāpaṭijānanaṃ. Idaṃ vuttaṃ hoti, bhikkhave, sabbadhammānaṃ mūlakāraṇaṃ tumhākaṃ desessāmi, dutiyena nayena kāraṇadesanaṃ tumhākaṃ desessāmīti. Taṃ suṇāthāti tamatthaṃ taṃ kāraṇaṃ taṃ desanaṃ mayā vuccamānaṃ suṇātha. Sādhukaṃ manasi karothāti ettha pana sādhukaṃ sādhūti ekatthametaṃ. Ayañca sādhu saddo āyācanasampaṭicchanasampahaṃsanasundaradaḷhīkammādīsu dissati. 『『Sādhu me bhante bhagavā, saṃkhittena dhammaṃ desetū』』tiādīsu (saṃ. ni. 4.95) hi āyācane dissati. 『『Sādhu, bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā』』tiādīsu (ma. ni. 3.86) sampaṭicchane. 『『Sādhu, sādhu sāriputtā』』tiādīsu (dī. ni. 3.349) sampahaṃsane.
『『Sādhu dhammarucī rājā, sādhu paññāṇavā naro;
Sādhu mittānamaddubbho, pāpassākaraṇaṃ sukha』』nti.
Ādīsu (jā. 2.18.101) sundare. 『『Tena hi, brāhmaṇa, sādhukaṃ suṇāhī』』tiādīsu (a. ni. 5.192) sādhukasaddoyeva daḷhīkamme, āṇattiyantipi vuccati. Idhāpi ayaṃ ettheva daḷhīkamme ca āṇattiyañca attho veditabbo. Sundaratthepi vattati. Daḷhīkaraṇatthena hi daḷhamimaṃ dhammaṃ suṇātha suggahitaṃ gaṇhantā. Āṇattiatthena mama āṇattiyā suṇātha. Sundaratthena sundaramimaṃ bhaddakaṃ dhammaṃ suṇāthāti evaṃ dīpitaṃ hoti.
Manasikarothāti āvajjetha, samannāharathāti attho, avikkhittacittā hutvā nisāmetha citte karothāti adhippāyo. Idānettha taṃ suṇāthāti sotindriyavikkhepavāraṇametaṃ. Sādhukaṃ manasi karothāti manasikāre daḷhīkammaniyojanena manindriyavikkhepavāraṇaṃ. Purimañcettha byañjanavipallāsaggāhavāraṇaṃ, pacchimaṃ atthavipallāsaggāhavāraṇaṃ. Purimena ca dhammassavane niyojeti, pacchimena sutānaṃ dhammānaṃ dhāraṇūpaparikkhādīsu. Purimena ca sabyañjano ayaṃ dhammo, tasmā savanīyoti dīpeti. Pacchimena sāttho, tasmā manasi kātabboti. Sādhukapadaṃ vā ubhayapadehi yojetvā yasmā ayaṃ dhammo dhammagambhīro desanāgambhīro ca, tasmā suṇātha sādhukaṃ, yasmā atthagambhīro paṭivedhagambhīro ca, tasmā sādhukaṃ manasi karothāti evaṃ yojanā veditabbā.
Bhāsissāmīti desessāmi. 『『Taṃ suṇāthā』』ti ettha paṭiññātaṃ desanaṃ na saṃkhittatova desessāmi, apica kho vitthāratopi naṃ bhāsissāmīti vuttaṃ hoti, saṅkhepavitthāravācakāni hi etāni padāni. Yathāha vaṅgīsatthero –
『『Saṃkhittenapi deseti, vitthārenapi bhāsati;
Sāḷikāyiva nigghoso, paṭibhānaṃ udīrayī』』ti. (saṃ. ni. 1.214);
Evaṃ vutte ussāhajātā hutvā evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ satthu vacanaṃ sampaṭicchiṃsu, paṭiggahesunti vuttaṃ hoti. Atha nesaṃ bhagavā etadavoca etaṃ idāni vattabbaṃ idha bhikkhavotiādikaṃ sakalaṃ suttaṃ avoca. Tattha idhāti desāpadese nipāto. Svāyaṃ katthaci lokaṃ upādāya vuccati. Yathāha – 『『idha tathāgato loke uppajjatī』』ti (dī. ni. 1.190). Katthaci sāsanaṃ. Yathāha – 『『idheva, bhikkhave, samaṇo, idha dutiyo samaṇo』』ti (a. ni. 4.241). Katthaci okāsaṃ. Yathāha –
『『Idheva tiṭṭhamānassa, devabhūtassa me sato;
Punarāyu ca me laddho, evaṃ jānāhi mārisā』』ti. (dī. ni. 2.369);
Katthaci padapūraṇamattameva. Yathāha 『『idhāhaṃ – bhikkhave, bhuttāvī assaṃ pavārito』』ti (ma. ni. 1.30). Idha pana lokaṃ upādāya vuttoti veditabbo.
2.Bhikkhaveti yathāpaṭiññātaṃ desanaṃ desetuṃ puna bhikkhū ālapati. Ubhayenāpi, bhikkhave, imasmiṃ loketi vuttaṃ hoti. Assutavā puthujjanoti ettha pana āgamādhigamābhāvā ñeyyo assutavā iti. Yassa hi khandhadhātuāyatanasaccapaccayākārasatipaṭṭhānādīsu uggahaparipucchāvinicchayarahitattā maññanāpaṭisedhako neva āgamo, paṭipattiyā adhigantabbassa anadhigatattā neva adhigamo atthi. So āgamādhigamābhāvā ñeyyo assutavā iti. Svāyaṃ –
Puthūnaṃ jananādīhi, kāraṇehi puthujjano;
Puthujjanantogadhattā, puthuvāyaṃ jano iti.
So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjano. Yathāha – puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhamullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santappantīti puthujjanā, puthu nānāpariḷāhehi paridayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhosannā laggā lagitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvuṭā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanāti (mahāni. 51). Puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattāpi puthujjanā. Puthu vā ayaṃ, visuṃyeva saṅkhaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janotipi puthujjano. Evametehi 『『assutavā puthujjano』』ti dvīhipi padehi yete –
Duve puthujjanā vuttā, buddhenādiccabandhunā;
Andho puthujjano eko, kalyāṇeko puthujjanoti. –
Dve puthujjanā vuttā. Tesu andhaputhujjano vutto hotīti veditabbo. Ariyānaṃ adassāvītiādīsu ariyāti ārakattā kilesehi, anaye nairiyanato, aye iriyanato, sadevakena ca lokena araṇīyato buddhā ca paccekabuddhā ca buddhasāvakā ca vuccanti, buddhā eva vā idha ariyā. Yathāha 『『sadevake, bhikkhave, loke…pe… tathāgato ariyoti vuccatī』』ti (saṃ. ni. 5.1098). Sappurisāti ettha pana paccekabuddhā tathāgatasāvakā ca 『『sappurisā』』ti veditabbā. Te hi lokuttaraguṇayogena sobhanā purisāti sappurisā. Sabbeva vā ete dvedhāpi vuttā. Buddhāpi hi ariyā ca sappurisā ca, paccekabuddhā buddhasāvakāpi. Yathāha –
『『Yo ve kataññū katavedi dhīro,
Kalyāṇamitto daḷhabhatti ca hoti;
Dukhitassa sakkacca karoti kiccaṃ,
Tathāvidhaṃ sappurisaṃ vadantī』』ti. (jā. 2.17.78);
Kalyāṇamitto daḷhabhatti ca hotīti ettāvatā hi buddhasāvako vutto, kataññutādīhi paccekabuddhā buddhāti. Idāni yo tesaṃ ariyānaṃ adassanasīlo, na ca dassane sādhukārī, so ariyānaṃ adassāvīti veditabbo. So ca cakkhunā adassāvī ñāṇena adassāvīti duvidho, tesu ñāṇena adassāvī idha adhippeto. Maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva honti. Tesaṃ cakkhūnaṃ vaṇṇamattaggahaṇato, na ariyabhāvagocarato. Soṇasiṅgālādayopi ca cakkhunā ariye passanti. Na ca te ariyānaṃ dassāvino.
Tatridaṃ vatthu – cittalapabbatavāsino kira khīṇāsavattherassa upaṭṭhāko vuḍḍhapabbajito ekadivasaṃ therena saddhiṃ piṇḍāya caritvā therassa pattacīvaraṃ gahetvā piṭṭhito āgacchanto theraṃ pucchi 『『ariyā nāma, bhante, kīdisā』』ti. Thero āha 『『idhekacco mahallako ariyānaṃ pattacīvaraṃ gahetvā vattapaṭipattiṃ katvā sahacarantopi neva ariye jānāti, evaṃ dujjānā, āvuso, ariyā』』ti. Evaṃ vuttepi so neva aññāsi. Tasmā na cakkhunā dassanaṃ dassanaṃ, ñāṇena dassanameva dassanaṃ. Yathāha 『『kiṃ te, vakkali, iminā pūtikāyena diṭṭhena, yo kho, vakkali , dhammaṃ passati, so maṃ passatī』』ti (saṃ. ni. 3.87). Tasmā cakkhunā passantopi ñāṇena ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto ariyādhigatañca dhammaṃ anadhigacchanto ariyakaradhammānaṃ ariyabhāvassa ca adiṭṭhattā 『『ariyānaṃ adassāvī』』ti veditabbo.
Ariyadhammassa akovidoti satipaṭṭhānādibhede ariyadhamme akusalo. Ariyadhamme avinītoti ettha pana –
Duvidho vinayo nāma, ekamekettha pañcadhā;
Abhāvato tassa ayaṃ, 『『avinīto』』ti vuccati.
Ayañhi saṃvaravinayo pahānavinayoti duvidho vinayo. Ettha ca duvidhepi vinaye ekameko vinayo pañcadhā bhijjati. Saṃvaravinayopi hi sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti pañcavidho. Pahānavinayopi tadaṅgapahānaṃ vikkhambhanapahānaṃ samucchedapahānaṃ paṭippassaddhipahānaṃ nissaraṇapahānanti pañcavidho.
Tattha 『『iminā pātimokkhasaṃvarena upeto hoti samupeto』』ti (vibha. 511) ayaṃ sīlasaṃvaro. 『『Rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjatī』』ti (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) ayaṃ satisaṃvaro.
『『Yāni sotāni lokasmiṃ, (ajitāti bhagavā)
Sati tesaṃ nivāraṇaṃ;
Sotānaṃ saṃvaraṃ brūmi,
Paññāyete pidhīyare』』ti. (su. ni. 1041);
Ayaṃ ñāṇasaṃvaro. 『『Khamo hoti sītassa uṇhassā』』ti (ma. ni. 1.23; a. ni. 4.114; 6.58) ayaṃ khantisaṃvaro. 『『Uppannaṃ kāmavitakkaṃ nādhivāsetī』』ti (ma. ni. 1.26; a. ni. 4.114; 6.58) ayaṃ vīriyasaṃvaro. Sabbopi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato 『『saṃvaro』』, vinayanato 『『vinayo』』ti vuccati. Evaṃ tāva saṃvaravinayo pañcadhā bhijjatīti veditabbo.
Tathā yaṃ nāmarūpaparicchedādīsu vipassanāñāṇesu paṭipakkhabhāvato dīpālokeneva tamassa, tena tena vipassanāñāṇena tassa tassa anatthassa pahānaṃ. Seyyathidaṃ, nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena 『『ahaṃ mamā』』ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanāya abhiratisaññāya, muccitukamyatāñāṇena amuccitukamyatāya, upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittaggāhassa pahānaṃ, etaṃ tadaṅgapahānaṃnāma.
Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahāreneva udakapiṭṭhe sevālassa tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanapahānaṃ nāma.
Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano attano santāne 『『diṭṭhigatānaṃ pahānāyā』』tiādinā (dha. sa. 277) nayena vuttassa samudayapakkhikassa kilesagaṇassa accantaṃ appavattibhāvena pahānaṃ, idaṃ samucchedapahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, etaṃ paṭippassaddhipahānaṃ nāma. Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ etaṃ nissaraṇapahānaṃ nāma. Sabbampi cetaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayanaṭṭhena vinayo, tasmā 『『pahānavinayo』』ti vuccati. Taṃtaṃpahānavato vā tassa tassa vinayassa sambhavatopetaṃ 『『pahānavinayo』』ti vuccati. Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo.
Evamayaṃ saṅkhepato duvidho, bhedato ca dasavidho vinayo bhinnasaṃvarattā pahātabbassa ca appahīnattā yasmā etassa assutavato puthujjanassa natthi, tasmā abhāvato tassa ayaṃ avinītoti vuccatīti. Esa nayo sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinītoti etthapi. Ninnānākaraṇañhi etaṃ atthato. Yathāha 『『yeva te ariyā, teva te sappurisā. Yeva te sappurisā, teva te ariyā. Yo eva so ariyānaṃ dhammo, so eva so sappurisānaṃ dhammo. Yo eva so sappurisānaṃ dhammo, so eva so ariyānaṃ dhammo. Yeva te ariyavinayā, teva te sappurisavinayā. Yeva te sappurisavinayā, teva te ariyavinayā. Ariyeti vā sappuriseti vā, ariyadhammeti vā sappurisadhammeti vā, ariyavinayeti vā sappurisavinayeti vā esese eke ekatthe same samabhāge tajjāte taññevā』』ti.
『『Kasmā pana bhagavā sabbadhammamūlapariyāyaṃ vo, bhikkhave, desessāmī』』ti vatvā taṃ adesetvāva 『『idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī』』ti evaṃ puthujjanaṃ niddisīti? Puggalādhiṭṭhānāya dhammadesanāya tamatthaṃ āvikātuṃ. Bhagavato hi dhammādhiṭṭhānā dhammadesanā, dhammādhiṭṭhānā puggaladesanā, puggalādhiṭṭhānā puggaladesanā, puggalādhiṭṭhānā dhammadesanāti dhammapuggalavaseneva tāva catubbidhā desanā.
Tattha, 『『tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imā kho, bhikkhave, tisso vedanā』』ti (saṃ. ni. 4.250) evarūpī dhammādhiṭṭhānā dhammadesanā veditabbā. 『『Cha dhātuyo ayaṃ putiso cha phassāyatano aṭṭhārasa manopavicāro caturādhiṭṭhāno』』ti (ma. ni. 3.343) evarūpī dhammādhiṭṭhānā puggaladesanā. 『『Tayome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Andho ekacakkhu dvicakkhu. Katamo ca, bhikkhave, puggalo andho』』ti? (A. ni. 3.29) evarūpī puggalādhiṭṭhānā puggaladesanā. 『『Katamañca, bhikkhave, duggatibhayaṃ? Idha, bhikkhave, ekacco iti paṭisañcikkhati, kāyaduccaritassa kho pāpako vipāko abhisamparāyaṃ…pe… suddhamattānaṃ pariharati. Idaṃ vuccati, bhikkhave, duggatibhaya』』nti (a. ni. 4.121) evarūpī puggalādhiṭṭhānā dhammadesanā.
Svāyaṃ idha yasmā puthujjano apariññātavatthuko, apariññāmūlikā ca idhādhippetānaṃ sabbadhammānaṃ mūlabhūtā maññanā hoti, tasmā puthujjanaṃ dassetvā puggalādhiṭṭhānāya desanāya tamatthaṃ āvikātuṃ, 『『idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī』』ti evaṃ puthujjanaṃ niddisīti veditabbo.
Suttanikkhepavaṇṇanā niṭṭhitā.
Pathavīvāravaṇṇanā
Evaṃ puthujjanaṃ niddisitvā idāni tassa pathavīādīsu vatthūsu sabbasakkāyadhammajanitaṃ maññanaṃ dassento, pathaviṃ pathavitotiādimāha. Tattha lakkhaṇapathavī sasambhārapathavī ārammaṇapathavī sammutipathavīti catubbidhā pathavī. Tāsu 『『katamā ca, āvuso, ajjhattikā pathavīdhātu? Yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigata』』ntiādīsu (vibha. 173) vuttā lakkhaṇapathavī. 『『Pathaviṃ khaṇeyya vā khaṇāpeyya vā』』tiādīsu (pāci. 85) vuttā sasambhārapathavī. Ye ca kesādayo vīsati koṭṭhāsā, ayolohādayo ca bāhirā. Sā hi vaṇṇādīhi sambhārehi saddhiṃ pathavīti sasambhārapathavī. 『『Pathavīkasiṇameko sañjānātī』』tiādīsu (dī. ni. 3.360) āgatā pana ārammaṇapathavī, nimittapathavītipi vuccati. Pathavīkasiṇajjhānalābhī devaloke nibbatto āgamanavasena pathavīdevatāti nāmaṃ labhati. Ayaṃ sammutipathavīti veditabbā. Sā sabbāpi idha labbhati. Tāsu yaṃkañci pathaviṃ ayaṃ puthujjano pathavito sañjānāti, pathavīti sañjānāti, pathavībhāgena sañjānāti, lokavohāraṃ gahetvā saññāvipallāsena sañjānāti pathavīti. Evaṃ pathavībhāgaṃ amuñcantoyeva vā etaṃ 『『sattoti vā sattassā』』ti vā ādinā nayena sañjānāti. Kasmā evaṃ sañjānātīti na vattabbaṃ. Ummattako viya hi puthujjano. So yaṃkiñci yena kenaci ākārena gaṇhāti. Ariyānaṃ adassāvitādibhedameva vā ettha kāraṇaṃ. Yaṃ vā parato 『『apariññātaṃ tassā』』ti vadantena bhagavatāva vuttaṃ.
Pathaviṃ pathavito saññatvāti so taṃ pathaviṃ evaṃ viparītasaññāya sañjānitvā, 『『saññānidānā hi papañcasaṅkhā』』ti (su. ni. 880) vacanato aparabhāge thāmapattehi taṇhāmānadiṭṭhipapañcehi idha maññanānāmena vuttehi maññati kappeti vikappeti, nānappakārato aññathā gaṇhāti. Tena vuttaṃ 『『pathaviṃ maññatī』』ti. Evaṃ maññato cassa tā maññanā oḷārikanayena dassetuṃ 『『yā ayaṃ kesā lomā』』tiādinā nayena vīsatibhedā ajjhattikā pathavī vuttā. Yā cāyaṃ vibhaṅge 『『tattha katamā bāhirā pathavīdhātu? Yaṃ bāhiraṃ kakkhaḷaṃ kharigataṃ kakkhaḷattaṃ kakkhaḷabhāvo bahiddhā anupādinnaṃ. Seyyathidaṃ, ayo lohaṃ tipu sīsaṃ sajjhaṃ muttā maṇi veḷuriyaṃ saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ tiṇaṃ kaṭṭhaṃ sakkharā kaṭhalaṃ bhūmi pāsāṇo pabbato』』ti (vibha. 173) evaṃ bāhirā pathavī vuttā. Yā ca ajjhattārammaṇattike nimittapathavī, taṃ gahetvā ayamatthayojanā vuccati.
Pathaviṃ maññatīti tīhi maññanāhi ahaṃ pathavīti maññati, mama pathavīti maññati, paro pathavīti maññati, parassa pathavīti maññati, atha vā ajjhattikaṃ pathaviṃ taṇhāmaññanāya maññati, mānamaññanāya maññati, diṭṭhimaññanāya maññati. Kathaṃ? Ayañhi kesādīsu chandarāgaṃ janeti kese assādeti abhinandati abhivadati ajjhosāya tiṭṭhati. Lome, nakhe, dante, tacaṃ, aññataraṃ vā pana rajjanīyavatthuṃ. Evaṃ ajjhattikaṃ pathaviṃ taṇhāmaññanāya maññati. Iti me kesā siyuṃ anāgatamaddhānaṃ. Iti lomātiādinā vā pana nayena tattha nandiṃ samannāneti. 『『Imināhaṃ sīlena vā…pe… brahmacariyena vā evaṃ siniddhamudusukhumanīlakeso bhavissāmī』』tiādinā vā pana nayena appaṭiladdhānaṃ paṭilābhāya cittaṃ paṇidahati. Evampi ajjhattikaṃ pathaviṃ taṇhāmaññanāya maññati.
Tathā attano kesādīnaṃ sampattiṃ vā vipattiṃ vā nissāya mānaṃ janeti, 『『seyyohamasmīti vā sadisohamasmīti vā hīnohamasmīti vā』』ti. Evaṃ ajjhattikaṃ pathaviṃ mānamaññanāya maññati. 『『Taṃ jīvaṃ taṃ sarīra』』nti (ma. ni. 2.187) āgatanayena pana kesaṃ 『『jīvo』』ti abhinivisati. Esa nayo lomādīsu. Evaṃ ajjhattikaṃ pathaviṃ diṭṭhimaññanāya maññati.
Atha vā 『『yā ceva kho panāvuso, ajjhattikā pathavīdhātu, yā ca bāhirā pathavīdhātu, pathavīdhāturevesā , taṃ netaṃ mamā』』ti (ma. ni. 1.302) imissā pavattiyā paccanīkanayena kesādibhedaṃ pathaviṃ etaṃ mama esohamasmi eso me attāti abhinivisati. Evampi ajjhattikaṃ pathaviṃ diṭṭhimaññanāya maññati. Evaṃ tāva ajjhattikaṃ pathaviṃ tīhi maññanāhi maññati.
Yathā ca ajjhattikaṃ evaṃ bāhirampi. Kathaṃ? 『『Ayañhi ayalohādīsu chandarāgaṃ janeti. Ayalohādīni assādeti abhinandati abhivadati ajjhosāya tiṭṭhati. Mama ayo mama lohantiādinā nayena ayādīni mamāyati rakkhati gopayati, evaṃ bāhiraṃ pathaviṃ taṇhāmaññanāya maññati. Iti me ayalohādayo siyuṃ anāgatamaddhānanti vā panettha nandiṃ samannāneti, imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā evaṃ sampannaayalohādiupakaraṇo bhavissāmī』』ti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Evampi bāhiraṃ pathaviṃ taṇhāmaññanāya maññati.
Tathā attano ayalohādīnaṃ sampattiṃ vā vipattiṃ vā nissāya mānaṃ janeti 『『imināhaṃ seyyosmīti vā, sadisosmīti vā hīnosmīti vā』』ti (vibha. 832) evaṃ bāhiraṃ pathaviṃ mānamaññanāya maññati. Aye jīvasaññī hutvā pana ayaṃ 『『jīvo』』ti abhinivisati. Esa nayo lohādīsu. Evaṃ bāhiraṃ pathaviṃ diṭṭhimaññanāya maññati.
Atha vā 『『idhekacco pathavīkasiṇaṃ attato samanupassati. Yaṃ pathavīkasiṇaṃ, so ahaṃ. Yo ahaṃ, taṃ pathavīkasiṇanti pathavīkasiṇañca attañca advayaṃ samanupassatī』』ti (paṭi. ma. 1.131) paṭisambhidāyaṃ vuttanayeneva nimittapathaviṃ 『『attā』』ti abhinivisati. Evaṃ bāhiraṃ pathaviṃ diṭṭhimaññanāya maññati. Evampi bāhiraṃ pathaviṃ tīhi maññanāhi maññati. Evaṃ tāva 『『pathaviṃ maññatī』』ti ettha tissopi maññanā veditabbā. Ito paraṃ saṅkhepeneva kathayissāma.
Pathaviyāmaññatīti ettha pathaviyāti bhummavacanametaṃ. Tasmā ahaṃ pathaviyāti maññati, mayhaṃ kiñcanaṃ palibodho pathaviyāti maññati, paro pathaviyāti maññati, parassa kiñcanaṃ palibodho pathaviyāti maññatīti ayamettha attho.
Atha vā yvāyaṃ 『『kathaṃ rūpasmiṃ attānaṃ samanupassati? Idhekacco vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, tassa evaṃ hoti, ayaṃ kho me attā, so kho pana me attā imasmiṃ rūpeti evaṃ rūpasmiṃ vā attānaṃ samanupassatī』』ti (paṭi. ma. 1.131) etassa atthanayo vutto, eteneva nayena vedanādidhamme attato gahetvā tato ajjhattikabāhirāsu pathavīsu yaṃkiñci pathaviṃ tassokāsabhāvena parikappetvā so kho pana me ayaṃ attā imissā pathaviyāti maññanto pathaviyā maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa attani sinehaṃ tabbatthukañca mānaṃ uppādayato taṇhāmānamaññanāpi veditabbā. Yadā pana teneva nayena so kho panassa attā pathaviyāti maññati, tadā diṭṭhimaññanā eva yujjati. Itarāyopi pana icchanti.
Pathavito maññatīti ettha pana pathavitoti nissakkavacanaṃ. Tasmā saupakaraṇassa attano vā parassa vā yathāvuttappabhedato pathavito uppattiṃ vā niggamanaṃ vā pathavito vā añño attāti maññamāno pathavito maññatīti veditabbo, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā. Apare āhu pathavīkasiṇaṃ parittaṃ bhāvetvā tato aññaṃ appamāṇaṃ attānaṃ gahetvā pathavito bahiddhāpi me attāti maññamāno pathavito maññatīti.
Pathaviṃ meti maññatīti ettha pana kevalañhi mahāpathaviṃ taṇhāvasena mamāyatīti iminā nayena pavattā ekā taṇhāmaññanā eva labbhatīti veditabbā. Sā cāyaṃ mama kesā, mama lomā, mama ayo, mama lohanti evaṃ yathāvuttappabhedāya sabbāyapi ajjhattikabāhirāya pathaviyā yojetabbāti.
Pathaviṃabhinandatīti vuttappakārameva pathaviṃ taṇhādīhi abhinandati, assādeti, parāmasati cāti vuttaṃ hoti. 『『Pathaviṃ maññatī』』ti eteneva etasmiṃ atthe siddhe kasmā etaṃ vuttanti ce. Avicāritametaṃ porāṇehi. Ayaṃ pana attano mati, desanāvilāsato vā ādīnavadassanato vā. Yassā hi dhammadhātuyā suppaṭividdhattā nānānayavicitradesanāvilāsasampanno, ayaṃ sā bhagavatā suppaṭividdhā. Tasmā pubbe maññanāvasena kilesuppattiṃ dassetvā idāni abhinandanāvasena dassento desanāvilāsato vā idamāha . Yo vā pathaviṃ maññati, pathaviyā maññati, pathavito maññati, pathaviṃ meti maññati, so yasmā na sakkoti pathavīnissitaṃ taṇhaṃ vā diṭṭhiṃ vā pahātuṃ, tasmā pathaviṃ abhinandatiyeva. Yo ca pathaviṃ abhinandati, dukkhaṃ so abhinandati, dukkhañca ādīnavoti ādīnavadassanatopi idamāha. Vuttañcetaṃ bhagavatā 『『yo, bhikkhave, pathavīdhātuṃ abhinandati, dukkhaṃ so abhinandati, yo dukkhaṃ abhinandati, aparimutto so dukkhasmāti vadāmī』』ti.
Evaṃ pathavīvatthukaṃ maññanaṃ abhinandanañca vatvā idāni yena kāraṇena so maññati, abhinandati ca, taṃ kāraṇaṃ āvikaronto āha taṃ kissa hetu, apariññātaṃ tassāti vadāmīti. Tassattho, so puthujjano taṃ pathaviṃ kissa hetu maññati, kena kāraṇena maññati, abhinandatīti ce. Apariññātaṃ tassāti vadāmīti, yasmā taṃ vatthu tassa apariññātaṃ, tasmāti vuttaṃ hoti. Yo hi pathaviṃ parijānāti, so tīhi pariññāhi parijānāti ñātapariññāya tīraṇapariññāya pahānapariññāyāti.
Tattha katamā ñātapariññā. Pathavīdhātuṃ parijānāti, ayaṃ pathavīdhātu ajjhattikā, ayaṃ bāhirā, idamassā lakkhaṇaṃ, imāni rasapaccupaṭṭhānapadaṭṭhānānīti, ayaṃ ñātapariññā. Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā pathavīdhātuṃ tīreti aniccato dukkhato rogatoti dvācattālīsāya ākārehi, ayaṃ tīraṇapariññā. Katamā pahānapariññā? Evaṃ tīrayitvā aggamaggena pathavīdhātuyā chandarāgaṃ pajahati, ayaṃ pahānapariññā.
Nāmarūpavavatthānaṃ vā ñātapariññā. Kalāpasammasanādianulomapariyosānā tīraṇapariññā. Ariyamagge ñāṇaṃ pahānapariññāti. Yo pathaviṃ parijānāti, so imāhi tīhi pariññāhi parijānāti, assa ca puthujjanassa tā pariññāyo natthi, tasmā apariññātattā pathaviṃ maññati ca abhinandati cāti. Tenāha bhagavā – idha, bhikkhave, assutavā puthujjano…pe… pathaviṃ maññati, pathaviyā maññati, pathavito maññati, pathaviṃ meti maññati, pathaviṃ abhinandati. Taṃ kissa hetu? Apariññātaṃ tassāti vadāmī』』ti.
Pathavīvāravaṇṇanā niṭṭhitā.
Āpovārādivaṇṇanā
Āpaṃāpatoti etthāpi lakkhaṇasasambhārārammaṇasammutivasena catubbidho āpo. Tesu 『『tattha, katamā ajjhattikā āpodhātu. Yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ, sineho sinehagataṃ bandhanattaṃ rūpassa ajjhattaṃ upādinna』』ntiādīsu (vibha. 174) vutto lakkhaṇaāpo. 『『Āpokasiṇaṃ uggaṇhanto āpasmiṃ nimittaṃ gaṇhātī』』tiādīsu vutto sasambhārāpo. Sesaṃ sabbaṃ pathaviyaṃ vuttasadisameva. Kevalaṃ yojanānaye pana 『『pittaṃ semha』』ntiādinā nayena vuttā dvādasabhedā ajjhattikā āpodhātu, 『『tattha, katamā bāhirā āpodhātu? Yaṃ bāhiraṃ āpo āpogataṃ, sineho sinehagataṃ bandhanattaṃ rūpassa bahiddhā anupādinnaṃ. Seyyathidaṃ, mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ bhummāni vā udakāni antalikkhāni vā』』ti (vibha. 174) evaṃ vuttā ca bāhirā āpodhātu veditabbā, yo ca ajjhattārammaṇattike nimittaāpo.
Tejaṃ tejatoti imasmiṃ tejovārepi vuttanayeneva vitthāro veditabbo. Yojanānaye panettha 『『yena ca santappati, yena ca jīrīyati, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchatī』』ti (vibha. 175) evaṃ vuttā catuppabhedā ajjhattikā tejodhātu. 『『Tattha katamā bāhirā tejodhātu? Yaṃ bāhiraṃ tejo tejogataṃ usmā usmāgataṃ usumaṃ usumagataṃ bahiddhā anupādinnaṃ. Seyyathidaṃ, kaṭṭhaggi palālaggi tiṇaggi gomayaggi thusaggi saṅkāraggi indaggi aggisantāpo sūriyasantāpo kaṭṭhasannicayasantāpo tiṇasannicayasantāpo dhaññasannicayasantāpo bhaṇḍasannicayasantāpo』』ti (vibha. 175) evaṃ vuttā ca bāhirā tejodhātu veditabbā.
Vāyaṃ vāyatoti imassa vāyavārassāpi yojanānaye pana 『『uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhāsayā vātā aṅgamaṅgānusārino vātā satthakavātā khurakavātā uppalakavātā assāso passāso』』ti evaṃ vuttā ajjhattikā vāyodhātu. 『『Tattha katamā bāhirā vāyodhātu? Yaṃ bāhiraṃ vāyo vāyogataṃ thambhitattaṃ rūpassa bahiddhā anupādinnaṃ. Seyyathidaṃ, puratthimā vātā pacchimā vātā uttarā vātā dakkhiṇā vātā sarajā vātā arajā vātā sītā vātā uṇhā vātā parittā vātā adhimattā vātā kāḷavātā verambhavātā pakkhavātā supaṇṇavātā tālavaṇṭavātā vidhūpanavātā』』ti (vibha. 176) evaṃ vuttā ca bāhirā vāyodhātu veditabbā. Sesaṃ vuttanayamevāti. Ettāvatā ca yvāyaṃ –
『『Vuttamhi ekadhamme, ye dhammā ekalakkhaṇā tena;
Vuttā bhavanti sabbe, iti vutto lakkhaṇo hāro』』ti. –
Evaṃ nettiyaṃ lakkhaṇo nāma hāro vutto, tassa vasena yasmā catūsu bhūtesu gahitesu upādārūpampi gahitameva bhavati, rūpalakkhaṇaṃ anatītattā. Yañca bhūtopādārūpaṃ so rūpakkhandho. Tasmā 『『assutavā puthujjano pathaviṃ āpaṃ tejaṃ vāyaṃ maññatī』』ti vadantena atthato rūpaṃ attato samanupassatītipi vuttaṃ hoti. 『『Pathaviyā āpasmiṃ tejasmiṃ vāyasmiṃ maññatī』』ti vadantena rūpasmiṃ vā attānaṃ samanupassatīti vuttampi hoti. 『『Pathavito āpato tejato vāyato maññatī』』ti vadantena rūpato añño attāti siddhattā rūpavantaṃ vā attānaṃ attani vā rūpaṃ samanupassatītipi vuttaṃ hoti. Evametā catasso rūpavatthukā sakkāyadiṭṭhimaññanā veditabbā. Tattha ekā ucchedadiṭṭhi, tisso sassatadiṭṭhiyoti dveva diṭṭhiyo hontīti ayampi atthaviseso veditabbo.
Āpovārādivaṇṇanā niṭṭhitā.
Bhūtavārādivaṇṇanā
- Evaṃ rūpamukhena saṅkhāravatthukaṃ maññanaṃ vatvā idāni ye saṅkhāre upādāya sattā paññapīyanti, tesu saṅkhāresu sattesupi yasmā puthujjano maññanaṃ karoti, tasmā te satte niddisanto bhūte bhūtato sañjānātītiādimāha. Tatthāyaṃ bhūtasaddo pañcakkhandhaamanussadhātuvijjamānakhīṇāsavasattarukkhādīsu dissati. 『『Bhūtamidanti, bhikkhave, samanupassathā』』tiādīsu (ma. ni. 1.401) hi ayaṃ pañcakkhandhesu dissati. 『『Yānīdha bhūtāni samāgatānī』』ti (su. ni. 224) ettha amanussesu. 『『Cattāro kho, bhikkhu, mahābhūtā hetū』』ti (ma. ni. 3.86) ettha dhātūsu. 『『Bhūtasmiṃ pācittiya』』ntiādīsu (pāci. 69) vijjamāne. 『『Yo ca kālaghaso bhūto』』ti (jā. 1.10.190) ettha khīṇāsave. 『『Sabbeva nikkhipissanti bhūtā loke samussaya』』nti (dī. ni. 2.220) ettha sattesu. 『『Bhūtagāmapātabyatāyā』』ti (pāci. 90) ettha rukkhādīsu. Idha panāyaṃ sattesu vattati, no ca kho avisesena. Cātumahārājikānaṃ hi heṭṭhā sattā idha bhūtāti adhippetā.
Tattha bhūte bhūtato sañjānātītiādi vuttanayameva. Bhūte maññatītiādīsu pana tissopi maññanā yojetabbā. Kathaṃ? Ayañhi 『『so passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūta』』nti (a. ni. 7.50) vuttanayena bhūte subhā sukhitāti gahetvā rajjati, disvāpi ne rajjati, sutvāpi, ghāyitvāpi, sāyitvāpi, phusitvāpi, ñatvāpi. Evaṃ bhūte taṇhāmaññanāya maññati. 『『Aho vatāhaṃ khattiyamahāsālānaṃ vā sahabyataṃ upapajjeyya』』ntiādinā (dī. ni. 3.337) vā pana nayena appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati, evampi bhūte taṇhāmaññanāya maññati. Attano pana bhūtānañca sampattivipattiṃ nissāya attānaṃ vā seyyaṃ dahati. Bhūtesu ca yaṃkiñci bhūtaṃ hīnaṃ attānaṃ vā hīnaṃ, yaṃkiñci bhūtaṃ seyyaṃ . Attānaṃ vā bhūtena, bhūtaṃ vā attanā sadisaṃ dahati. Yathāha 『『idhekacco jātiyā vā…pe… aññataraññatarena vatthunā pubbakālaṃ parehi sadisaṃ attānaṃ dahati. Aparakālaṃ attānaṃ seyyaṃ dahati. Pare hīne dahati, yo evarūpo māno …pe… ayaṃ vuccati mānātimāno』』ti (vibha. 876-880). Evaṃ bhūte mānamaññanāya maññati.
Bhūte pana 『『niccā dhuvā sassatā avipariṇāmadhammā』』ti vā 『『sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentī』』ti (dī. ni. 1.168) vā maññamāno diṭṭhimaññanāya maññati. Evaṃ bhūte tīhi maññanāhi maññati.
Kathaṃ bhūtesu maññati? Tesu tesu bhūtesu attano upapattiṃ vā sukhuppattiṃ vā ākaṅkhati. Evaṃ tāva taṇhāmaññanāya bhūtesu maññati. Bhūtesu vā upapattiṃ ākaṅkhamāno dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti. Evampi bhūtesu taṇhāmaññanāya maññati. Bhūte pana samūhaggāhena gahetvā tattha ekacce bhūte seyyato dahati, ekacce sadisato vā hīnato vāti. Evaṃ bhūtesu mānamaññanāya maññati. Tathā ekacce bhūte niccā dhuvāti maññati. Ekacce aniccā adhuvāti, ahampi bhūtesu aññatarosmīti vā maññati. Evaṃ bhūtesu diṭṭhimaññanāya maññati.
Bhūtato maññatīti ettha pana saupakaraṇassa attano vā parassa vā yato kutoci bhūtato uppattiṃ maññamāno bhūtato maññatīti veditabbo, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā. Bhūte meti maññatīti ettha pana ekā taṇhāmaññanāva labbhati. Sā cāyaṃ 『『mama puttā, mama dhītā, mama ajeḷakā, kukkuṭasūkarā, hatthigavassavaḷavā』』ti evamādinā nayena mamāyato pavattatīti veditabbā. Bhūte abhinandatīti etaṃ vuttanayameva. Apariññātaṃ tassāti ettha pana ye saṅkhāre upādāya bhūtānaṃ paññatti, tesaṃ apariññātattā bhūtā apariññātā hontīti veditabbā. Yojanā pana vuttanayeneva kātabbā.
Evaṃ saṅkhepato saṅkhāravasena ca sattavasena ca maññanāvatthuṃ dassetvā idāni bhūmivisesādinā bhedena vitthāratopi taṃ dassento deve devatotiādimāha. Tattha dibbanti pañcahi kāmaguṇehi attano vā iddhiyāti devā, kīḷanti jotenti cāti attho. Te tividhā sammutidevā upapattidevā visuddhidevāti. Sammutidevā nāma rājāno deviyo rājakumārā. Upapattidevā nāma cātumahārājike deve upādāya tatuttaridevā. Visuddhidevā nāma arahanto khīṇāsavā. Idha pana upapattidevā daṭṭhabbā, no ca kho avisesena. Paranimmitavasavattidevaloke māraṃ saparisaṃ ṭhapetvā sesā cha kāmāvacarā idha devāti adhippetā. Tattha sabbā atthavaṇṇanā bhūtavāre vuttanayeneva veditabbā.
Pajāpatinti ettha pana māro pajāpatīti veditabbo. Keci pana 『『tesaṃ tesaṃ devānaṃ adhipatīnaṃ mahārājādīnametaṃ adhivacana』』nti vadanti. Taṃ devaggahaṇeneva tesaṃ gahitattā ayuttanti mahāaṭṭhakathāyaṃ paṭikkhittaṃ, māroyeva pana sattasaṅkhātāya pajāya adhipatibhāvena idha pajāpatīti adhippeto. So kuhiṃ vasati? Paranimmitavasavattidevaloke . Tatra hi vasavattirājā rajjaṃ kāreti. Māro ekasmiṃ padese attano parisāya issariyaṃ pavattento rajjapaccante dāmarikarājaputto viya vasatīti vadanti. Māraggahaṇeneva cettha māraparisāyapi gahaṇaṃ veditabbaṃ. Yojanānayo cettha pajāpatiṃ vaṇṇavantaṃ dīghāyukaṃ sukhabahulaṃ disvā vā sutvā vā rajjanto taṇhāmaññanāya maññati. 『『Aho vatāhaṃ pajāpatino sahabyataṃ upapajjeyya』』ntiādinā vā pana nayena appaṭiladdhassa paṭilābhāya cittaṃ paṇidahantopi pajāpatiṃ taṇhāmaññanāya maññati. Pajāpatibhāvaṃ pana patto samāno ahamasmi pajānamissaro adhipatīti mānaṃ janento pajāpatiṃ mānamaññanāya maññati. 『『Pajāpati nicco dhuvo』』ti vā 『『ucchijjissati vinassissatī』』ti vā 『『avaso abalo avīriyo niyatisaṅgatibhāvapariṇato chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedetī』』ti vā maññamāno pana pajāpatiṃ diṭṭhimaññanāya maññatīti veditabbo.
Pajāpatisminti ettha pana ekā diṭṭhimaññanāva yujjati. Tassā evaṃ pavatti veditabbā. Idhekacco 『『pajāpatismiṃ ye ca dhammā saṃvijjanti, sabbe te niccā dhuvā sassatā avipariṇāmadhammā』』ti maññati. Atha vā 『『pajāpatismiṃ natthi pāpaṃ, na tasmiṃ pāpakāni kammāni upalabbhantī』』ti maññati.
Pajāpatitoti ettha tissopi maññanā labbhanti. Kathaṃ? Idhekacco saupakaraṇassa attano vā parassa vā pajāpatito uppattiṃ vā niggamanaṃ vā maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā. Pajāpatiṃ meti ettha pana ekā taṇhāmaññanāva labbhati. Sā cāyaṃ 『『pajāpati mama satthā mama sāmī』』tiādinā nayena mamāyato pavattatīti veditabbā. Sesaṃ vuttanayameva.
Brahmaṃ brahmatoti ettha brūhito tehi tehi guṇavisesehīti brahmā. Apica brahmāti mahābrahmāpi vuccati, tathāgatopi brāhmaṇopi mātāpitaropi seṭṭhampi. 『『Sahasso brahmā dvisahasso brahmā』』tiādīsu (ma. ni. 3.165-166) hi mahābrahmā brahmāti vuccati. 『『Brahmāti kho, bhikkhave , tathāgatassetaṃ adhivacana』』nti ettha tathāgato.
『『Tamonudo buddho samantacakkhu,
Lokantagū sabbabhavātivatto;
Anāsavo sabbadukkhappahīno,
Saccavhayo brahme upāsito me』』ti. (cūḷani. 104) –
Ettha brāhmaṇo.
『『Brahmāti mātāpitaro, pubbācariyāti vuccare』』ti. (itivu. 106; jā. 2.20.181) –
Ettha mātāpitaro. 『『Brahmacakkaṃ pavattetī』』ti (ma. ni. 1.148; a. ni. 5.11) ettha seṭṭhaṃ. Idha pana paṭhamābhinibbatto kappāyuko brahmā adhippeto. Taggahaṇeneva ca brahmapurohitabrahmapārisajjāpi gahitāti veditabbā. Atthavaṇṇanā panettha pajāpativāre vuttanayeneva veditabbā.
Ābhassaravāre daṇḍadīpikāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati visaratīti ābhassarā. Tesaṃ gahaṇena sabbāpi dutiyajjhānabhūmi gahitā, ekatalavāsino eva cete sabbepi parittābhā appamāṇābhā ābhassarāti veditabbā.
Subhakiṇhavāre subhena okiṇṇā vikiṇṇā subhena sarīrappabhāvaṇṇena ekagghanā suvaṇṇamañjūsāya ṭhapitasampajjalitakañcanapiṇḍasassirikāti subhakiṇhā. Tesaṃ gahaṇena sabbāpi tatiyajjhānabhūmi gahitā. Ekatalavāsino eva cete sabbepi parittasubhā appamāṇasubhā subhakiṇhāti veditabbā.
Vehapphalavāre, vipulā phalāti vehapphalā. Catutthajjhānabhūmi brahmāno vuccanti. Atthanayayojanā pana imesu tīsupi vāresu bhūtavāre vuttanayeneva veditabbā.
Abhibhūvāre abhibhavīti abhibhū. Kiṃ abhibhavi? Cattāro khandhe arūpino. Asaññabhavassetaṃ adhivacanaṃ. Asaññasattā devā vehapphalehi saddhiṃ ekatalāyeva ekasmiṃ okāse yena iriyāpathena nibbattā, teneva yāvatāyukaṃ tiṭṭhanti cittakammarūpasadisā hutvā. Te idha sabbepi abhibhūvacanena gahitā. Keci abhibhū nāma sahasso brahmāti evamādinā nayena tattha tattha adhipatibrahmānaṃ vaṇṇayanti. Brahmaggahaṇeneva pana tassa gahitattā ayuttametanti veditabbaṃ. Yojanānayo cettha abhibhū vaṇṇavā dīghāyukoti sutvā tattha chandarāgaṃ uppādento abhibhuṃ taṇhāmaññanāya maññati. 『『Aho vatāhaṃ abhibhuno sahabyataṃ upapajjeyya』』ntiādinā pana nayena appaṭiladdhassa paṭilābhāya cittaṃ paṇidahantopi abhibhuṃ taṇhāmaññanāya maññati. Attānaṃ hīnato abhibhuṃ seyyato dahanto pana abhibhuṃ mānamaññanāya maññati. 『『Abhibhū nicco dhuvo』』tiādinā nayena parāmasanto abhibhuṃ diṭṭhimaññanāya maññatīti veditabbo. Sesaṃ pajāpativāre vuttanayameva.
Bhūtavārādivaṇṇanā niṭṭhitā.
Ākāsānañcāyatanavārādivaṇṇanā
- Evaṃ bhagavā paṭipāṭiyā devaloke dassentopi abhibhūvacanena asaññabhavaṃ dassetvā idāni yasmā ayaṃ vaṭṭakathā, suddhāvāsā ca vivaṭṭapakkhe ṭhitā, anāgāmikhīṇāsavā eva hi te devā. Yasmā vā katipayakappasahassāyukā te devā, buddhuppādakāleyeva honti. Buddhā pana asaṅkheyepi kappe na uppajjanti, tadā suññāpi sā bhūmi hoti. Rañño khandhāvāraṭṭhānaṃ viya hi buddhānaṃ suddhāvāsabhavo. Te teneva ca kāraṇena viññāṇaṭṭhitisattāvāsavasenapi na gahitā, sabbakālikā pana imā maññanā. Tasmā tāsaṃ sadāvijjamānabhūmiṃ dassento suddhāvāse atikkamitvā, ākāsānañcāyatanantiādimāha. Tattha ākāsānañcāyatananti tabbhūmikā cattāro kusalavipākakiriyā khandhā. Te ca tatrūpapannāyeva daṭṭhabbā bhavaparicchedakathā ayanti katvā. Esa nayo viññāṇañcāyatanādīsu. Atthayojanā pana catūsupi etesu vāresu abhibhūvāre vuttanayeneva veditabbā. Mānamaññanā cettha pajāpativāre vuttanayenāpi yujjati.
Ākāsānañcāyatanavārādivaṇṇanā niṭṭhitā.
Diṭṭhasutavārādivaṇṇanā
- Evaṃ bhūmivisesādinā bhedena vitthāratopi maññanāvatthuṃ dassetvā idāni sabbamaññanāvatthubhūtaṃ sakkāyapariyāpannaṃ tebhūmakadhammabhedaṃ diṭṭhādīhi catūhi saṅgaṇhitvā dassento, diṭṭhaṃ diṭṭhatotiādimāha.
Tattha diṭṭhanti maṃsacakkhunāpi diṭṭhaṃ, dibbacakkhunāpi diṭṭhaṃ. Rūpāyatanassetaṃ adhivacanaṃ. Tattha diṭṭhaṃ maññatīti diṭṭhaṃ tīhi maññanāhi maññati. Kathaṃ? Rūpāyatanaṃ subhasaññāya sukhasaññāya ca passanto tattha chandarāgaṃ janeti, taṃ assādeti abhinandati. Vuttampi hetaṃ bhagavatā 『『itthirūpe, bhikkhave, sattā rattā giddhā gadhitā mucchitā ajjhosannā, te dīgharattaṃ socanti itthirūpavasānugā』』ti (a. ni. 5.55). Evaṃ diṭṭhaṃ taṇhāmaññanāya maññati. 『『Iti me rūpaṃ siyā anāgatamaddhānanti vā panettha nandiṃ samannāneti, rūpasampadaṃ vā pana ākaṅkhamāno dānaṃ detī』』ti vitthāro. Evampi diṭṭhaṃ taṇhāmaññanāya maññati. Attano pana parassa ca rūpasampattiṃ vipattiṃ nissāya mānaṃ janeti. 『『Imināhaṃ seyyosmī』』ti vā 『『sadisosmī』』ti vā 『『hīnosmī』』ti vāti evaṃ diṭṭhaṃ mānamaññanāya maññati. Rūpāyatanaṃ pana niccaṃ dhuvaṃ sassatanti maññati, attānaṃ attaniyanti maññati, maṅgalaṃ amaṅgalanti maññati, evaṃ diṭṭhaṃ diṭṭhimaññanāya maññati. Evaṃ diṭṭhaṃ tīhi maññanāhi maññati. Kathaṃ diṭṭhasmiṃ maññati? Rūpasmiṃ attānaṃ samanupassananayena maññanto diṭṭhasmiṃ maññati. Yathā vā dhane dhaññe. Evaṃ rūpasmiṃ rāgādayoti maññantopi diṭṭhasmiṃ maññati. Ayamassa diṭṭhimaññanā. Tasmiññeva panassa diṭṭhimaññanāya maññite vatthusmiṃ sinehaṃ mānañca uppādayato taṇhāmānamaññanāpi veditabbā. Evaṃ diṭṭhasmiṃ maññati. Sesaṃ pathavīvāre vuttanayeneva veditabbaṃ.
Sutanti maṃsasotenapi sutaṃ, dibbasotenapi sutaṃ, saddāyatanassetaṃ adhivacanaṃ.
Mutanti mutvā munitvā ca gahitaṃ, āhacca upagantvāti attho, indriyānaṃ ārammaṇānañca aññamaññasaṃsilese viññātanti vuttaṃ hoti, gandharasaphoṭṭhabbāyatanānametaṃ adhivacanaṃ.
Viññātanti manasā viññātaṃ, sesānaṃ sattannaṃ āyatanānametaṃ adhivacanaṃ dhammārammaṇassa vā. Idha pana sakkāyapariyāpannameva labbhati. Vitthāro panettha diṭṭhavāre vuttanayeneva veditabbo.
Diṭṭhasuttavārādivaṇṇanā niṭṭhitā.
Ekattavārādivaṇṇanā
- Evaṃ sabbaṃ sakkāyabhedaṃ diṭṭhādīhi catūhi dassetvā idāni tameva samāpannakavārena ca asamāpannakavārena ca dvidhā dassento ekattaṃ nānattantiādimāha.
Ekattanti iminā hi samāpannakavāraṃ dasseti. Nānattanti iminā asamāpannakavāraṃ. Tesaṃ ayaṃ vacanattho ekabhāvo ekattaṃ. Nānābhāvo nānattanti. Yojanā panettha samāpannakavāraṃ catūhi khandhehi, asamāpannakavārañca pañcahi khandhehi bhinditvā 『『rūpaṃ attato samanupassatī』』tiādinā sāsananayena pathavīvārādīsu vuttena ca aṭṭhakathānayena yathānurūpaṃ vīmaṃsitvā veditabbā. Keci pana ekattanti ekattanayaṃ vadanti nānattanti nānattanayaṃ. Apare 『『ekattasaññī attā hoti arogo paraṃ maraṇā, nānattasaññī attā hotī』』ti evaṃ diṭṭhābhinivesaṃ. Taṃ sabbaṃ idha nādhippetattā ayuttameva hoti.
Evaṃ sabbaṃ sakkāyaṃ dvidhā dassetvā idāni tameva ekadhā sampiṇḍetvā dassento sabbaṃ sabbatotiādimāha. Yojanānayo panettha sabbaṃ assādento sabbaṃ taṇhāmaññanāya maññati. 『『Mayā ete sattā nimmitā』』tiādinā nayena attanā nimmitaṃ maññanto sabbaṃ mānamaññanāya maññati. 『『Sabbaṃ pubbekatakammahetu, sabbaṃ issaranimmānahetu, sabbaṃ ahetuapaccayā, sabbaṃ atthi, sabbaṃ natthī』』tiādinā nayena maññanto sabbaṃ diṭṭhimaññanāya maññatīti veditabbo. Kathaṃ sabbasmiṃ maññati? Idhekacco evaṃdiṭṭhiko hoti 『『mahā me attā』』ti. So sabbalokasannivāsaṃ tassokāsabhāvena parikappetvā so kho pana me ayaṃ attā sabbasminti maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa attani sinehaṃ tabbatthukañca mānaṃ uppādayato taṇhāmānamaññanāpi veditabbā. Sesaṃ pathavīvāre vuttanayeneva veditabbaṃ.
Evaṃ sabbaṃ sakkāyaṃ ekadhā dassetvā idāni aparenapi nayena taṃ ekadhā dassento nibbānaṃ nibbānatoti āha. Tattha nibbānanti 『『yato kho, bho, ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti. Ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī』』tiādinā nayena pañcadhā āgataṃ paramadiṭṭhadhammanibbānaṃ veditabbaṃ. Tattha nibbānaṃ assādento taṇhāmaññanāya maññati. Tena nibbānena 『『ahamasmi nibbānaṃ patto』』ti mānaṃ janento mānamaññanāya maññati. Anibbānaṃyeva samānaṃ taṃ nibbānato niccādito ca gaṇhanto diṭṭhimaññanāya maññatīti veditabbo.
Nibbānato pana aññaṃ attānaṃ gahetvā so kho pana me ayaṃ attā imasmiṃ nibbāneti maññanto nibbānasmiṃ maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa attani sinehaṃ tabbatthukañca mānaṃ uppādayato taṇhāmānamaññanāpi veditabbā. Esa nayo nibbānato maññanāyapi. Tatrapi hi nibbānato aññaṃ attānaṃ gahetvā 『『idaṃ nibbānaṃ, ayaṃ attā, so kho pana me ayaṃ attā ito nibbānato añño』』ti maññanto nibbānato maññati, ayamassa diṭṭhimaññanā. Tasmiṃyeva panassa attani sinehaṃ tabbatthukañca mānaṃ uppādayato taṇhāmānamaññanāpi veditabbā. 『『Aho sukhaṃ mama nibbāna』』nti maññanto pana nibbānaṃ meti maññatīti veditabbo. Sesaṃ vuttanayameva. Ayaṃ panettha anugīti –
Yādiso esa sakkāyo, tathā naṃ avijānato;
Puthujjanassa sakkāye, jāyanti sabbamaññanā.
Jeguccho bhiduro cāyaṃ, dukkho apariṇāyako;
Taṃ paccanīkato bālo, gaṇhaṃ gaṇhāti maññanaṃ.
Subhato sukhato ceva, sakkāyaṃ anupassato;
Salabhasseva aggimhi, hoti taṇhāya maññanā.
Niccasaññaṃ adhiṭṭhāya, sampattiṃ tassa passato;
Gūthādī viya gūthasmiṃ, hoti mānena maññanā.
Attā attaniyo meti, passato naṃ abuddhino;
Ādāse viya bondhissa, diṭṭhiyā hoti maññanā.
Maññanāti ca nāmetaṃ, sukhumaṃ mārabandhanaṃ;
Sithilaṃ duppamuñcañca, yena baddho puthujjano.
Bahuṃ vipphandamānopi, sakkāyaṃ nātivattati;
Samussitaṃ daḷhatthambhaṃ, sāva gaddulabandhano.
Sa』so sakkāyamalīno, jātiyā ca jarāya ca;
Rogādīhi ca dukkhehi, niccaṃ haññati bāḷhaso.
Taṃ vo vadāmi bhaddante, sakkāyaṃ anupassatha;
Asātato asubhato, bhedato ca anattato.
Eso sabhāvo hetassa, passaṃ evamimaṃ budho;
Pahāya maññanā sabbā, sabbadukkhā pamuccatīti.
Ekattavārādivaṇṇanā niṭṭhitā.
Puthujjanavasena catuvīsatipabbā paṭhamanayakathā niṭṭhitā.
Sekkhavāradutiyanayavaṇṇanā
- Evaṃ bhagavā pathavīādīsu vatthūsu sabbasakkāyadhammamūlabhūtaṃ puthujjanassa pavattiṃ dassetvā idāni tesveva vatthūsu sekkhassa pavattiṃ dassento yopi so, bhikkhave, bhikkhu sekkhotiādimāha. Tattha yoti uddesavacanaṃ. Soti niddesavacanaṃ. Pikāro sampiṇḍanattho ayampi dhammo aniyatotiādīsu viya. Tena ca ārammaṇasabhāgena puggalaṃ sampiṇḍeti, no puggalasabhāgena, heṭṭhato hi puggalā diṭṭhivipannā, idha diṭṭhisampannā, na tesaṃ sabhāgatā atthi. Ārammaṇaṃ pana heṭṭhā puggalānampi tadeva, imesampi tadevāti. Tena vuttaṃ 『『ārammaṇasabhāgena puggalaṃ sampiṇḍeti no puggalasabhāgenā』』ti. Yopi soti iminā pana sakalena vacanena idāni vattabbaṃ sekkhaṃ dassetīti veditabbo. Bhikkhave, bhikkhūti idaṃ vuttanayameva.
Sekkhoti kenaṭṭhena sekkho? Sekkhadhammappaṭilābhato sekkho. Vuttañhetaṃ 『『kittāvatā nu kho, bhante, sekkho hotīti? Idha, bhikkhave, bhikkhu sekkhāya sammādiṭṭhiyā samannāgato hoti…pe… sekkhena sammāsamādhinā samannāgato hoti. Ettāvatā kho bhikkhu, sekkho hotī』』ti (saṃ. ni. 5.13). Apica sikkhatītipi sekkho. Vuttañhetaṃ 『『sikkhatīti kho bhikkhu tasmā sekkhoti vuccati. Kiñca sikkhati? Adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati, sikkhatīti kho bhikkhu tasmā sekkhoti vuccatī』』ti (a. ni. 3.86).
Yopi kalyāṇaputhujjano anulomapaṭipadāya paripūrakārī sīlasampanno indriyesu guttadvāro bhojane mattaññū jāgariyānuyogamanuyutto pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto viharati – 『『ajja vā sve vā aññataraṃ sāmaññaphalaṃ adhigamissāmī』』ti, sopi vuccati sikkhatīti sekkhoti. Imasmiṃ panatthe paṭivedhappattova sekkho adhippeto, no puthujjano.
Appattaṃ mānasaṃ etenāti appattamānaso. Mānasanti rāgopi cittampi arahattampi. 『『Antalikkhacaro pāso, yvāyaṃ carati mānaso』』ti (mahāva. 33; saṃ. ni. 1.151) ettha hi rāgo mānasaṃ. 『『Cittaṃ mano mānasa』』nti (dha. sa. 65) ettha cittaṃ. 『『Appattamānaso sekkho, kālaṃ kayirā janesutā』』ti (saṃ. ni. 1.159) ettha arahattaṃ. Idhāpi arahattameva adhippetaṃ. Tena appattārahattoti vuttaṃ hoti.
Anuttaranti seṭṭhaṃ, asadisanti attho. Catūhi yogehi khemaṃ ananuyuttanti yogakkhemaṃ, arahattameva adhippetaṃ. Patthayamānoti dve patthanā taṇhāpatthanā ca, chandapatthanā ca. 『『Patthayamānassa hi pajappitāni, pavedhitaṃ vāpi pakappitesū』』ti (su. ni. 908) ettha taṇhāpatthanā.
『『Chinnaṃ pāpimato sotaṃ, viddhastaṃ vinaḷīkataṃ;
Pāmojjabahulā hotha, khemaṃ pattattha bhikkhavo』』ti. (ma. ni. 1.352) –
Ettha kattukamyatā kusalacchandapatthanā. Ayameva idhādhippetā. Tena patthayamānoti taṃ yogakkhemaṃ pattukāmo adhigantukāmo tanninno tappoṇo tappabbhāroti veditabbo. Viharatīti aññaṃ iriyāpathadukkhaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ kāyaṃ harati. Atha vā 『『sabbe saṅkhārā aniccāti adhimuccanto saddhāya viharatī』』tiādināpi niddesanayenettha attho daṭṭhabbo. Pathaviṃ pathavito abhijānātīti pathaviṃ pathavībhāvena abhijānāti, na puthujjano viya sabbākāraviparītāya saññāya sañjānāti. Apica kho abhivisiṭṭhena ñāṇena jānāti, evaṃ pathavīti etaṃ pathavībhāvaṃ adhimuccanto eva naṃ aniccātipi dukkhātipi anattātipi evaṃ abhijānātīti vuttaṃ hoti. Evañca naṃ abhiññatvā pathaviṃ mā maññīti vuttaṃ hoti. Maññatīti maññi. Ayaṃ pana maññī ca na maññī ca na vattabboti. Etasmiñhi atthe idaṃ padaṃ nipātetvā vuttanti veditabbaṃ. Ko panettha adhippāyoti. Vuccate, puthujjano tāva sabbamaññanānaṃ appahīnattā maññatīti vutto. Khīṇāsavo pahīnattā na maññatīti. Sekkhassa pana diṭṭhimaññanā pahīnā, itarā pana tanubhāvaṃ gatā, tena so maññatītipi na vattabbo puthujjano viya, na maññatītipi na vattabbo khīṇāsavo viyāti.
Pariññeyyaṃ tassāti tassa sekkhassa taṃ maññanāvatthu okkantaniyāmattā sambodhiparāyaṇattā ca tīhi pariññāhi pariññeyyaṃ, apariññeyyañca apariññātañca na hoti puthujjanassa viya, nopi pariññātaṃ khīṇāsavassa viya. Sesaṃ sabbattha vuttanayameva.
Sekkhavasena dutiyanayakathā niṭṭhitā.
Khīṇāsavavāratatiyādinayavaṇṇanā
- Evaṃ pathavīādīsu vatthūsu sekkhassa pavattiṃ dassetvā idāni khīṇāsavassa pavattiṃ dassento yopi so, bhikkhave, bhikkhu arahantiādimāha. Tattha yopīti pi-saddo sampiṇḍanattho. Tena idha ubhayasabhāgatāpi labbhatīti dasseti. Sekkho hi khīṇāsavena ariyapuggalattā sabhāgo, tena puggalasabhāgatā labbhati, ārammaṇasabhāgatā pana vuttanayā eva. Arahanti ārakakileso, dūrakileso pahīnakilesoti attho. Vuttañcetaṃ bhagavatā 『『kathañca , bhikkhave, bhikkhu arahaṃ hoti? Ārakāssa honti pāpakā akusalā dhammā saṃkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. Evaṃ kho, bhikkhave, bhikkhu arahaṃ hotī』』ti. (Ma. ni. 1.434) khīṇāsavoti cattāro āsavā kāmāsavo…pe… avijjāsavo, ime cattāro āsavā arahato khīṇā pahīnā samucchinnā paṭippassaddhā, abhabbuppattikā ñāṇagginā daḍḍhā, tena vuccati khīṇāsavoti.
Vusitavāti garusaṃvāsepi ariyamaggasaṃvāsepi dasasu ariyavāsesupi vasi parivasi vuttho parivuttho, so vutthavāso ciṇṇacaraṇoti vusitavā katakaraṇīyoti puthujjanakalyāṇakaṃ upādāya satta sekkhā catūhi maggehi karaṇīyaṃ karonti nāma, khīṇāsavassa sabbakaraṇīyāni katāni pariyositāni, natthi tassa uttari karaṇīyaṃ dukkhakkhayādhigamāyāti katakaraṇīyo. Vuttampi hetaṃ –
『『Tassa sammā vimuttassa, santacittassa bhikkhuno;
Katassa paṭicayo natthi, karaṇīyaṃ na vijjatī』』ti. (theragā. 642);
Ohitabhāroti tayo bhārā khandhabhāro kilesabhāro abhisaṅkhārabhāroti, tassime tayo bhārā ohitā oropitā nikkhittā pātitā, tena vuccati ohitabhāroti. Anuppattasadatthoti anuppatto sadatthaṃ, sakatthanti vuttaṃ hoti. Kakārassāyaṃ dakāro kato, sadatthoti ca arahattaṃ veditabbaṃ. Tañhi attupanibandhanaṭṭhena attānaṃ avijahanaṭṭhena attano paramatthaṭṭhena ca attano attho sakatthoti vuccati.
Parikkhīṇabhavasaṃyojanoti bhavasaṃyojanānīti dasa saṃyojanāni kāmarāgasaṃyojanaṃ paṭighamānadiṭṭhivicikicchāsīlabbataparāmāsabhavarāgaissāmacchariyasaṃyojanaṃ avijjāsaṃyojanaṃ. Imāni hi satte bhavesu saṃyojenti upanibandhanti, bhavaṃ vā bhavena saṃyojenti, tasmā 『『bhavasaṃyojanānī』』ti vuccanti. Imāni bhavasaṃyojanāni arahato parikkhīṇāni pahīnāni ñāṇagginā daḍḍhāni, tena vuccati 『『parikkhīṇabhavasaṃyojano』』ti. Sammadaññā vimuttoti ettha sammadaññāti sammā aññāya. Kiṃ vuttaṃ hoti – khandhānaṃ khandhaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ dhātuṭṭhaṃ, dukkhassa pīḷanaṭṭhaṃ, samudayassa pabhavaṭṭhaṃ, nirodhassa santaṭṭhaṃ, maggassa dassanaṭṭhaṃ, sabbe saṅkhārā aniccāti evamādiṃ vā bhedaṃ sammā yathābhūtaṃ aññāya jānitvā tīrayitvā tulayitvā vibhāvetvā vibhūtaṃ katvāti.
Vimuttoti dve vimuttiyo cittassa ca vimutti nibbānañca. Arahā sabbakilesehi vimuttacittattā cittavimuttiyāpi vimutto. Nibbānaṃ adhimuttattā nibbānepi vimutto. Tena vuccati 『『sammadaññā vimutto』』ti. Pariññātaṃ tassāti tassa arahato taṃ maññanāvatthu tīhi pariññāhi pariññātaṃ. Tasmā so taṃ vatthuṃ na maññati, taṃ vā maññanaṃ na maññatīti vuttaṃ hoti, sesaṃ vuttanayameva.
Nibbānavāre pana khayā rāgassātiādayo tayo vārā vuttā. Te pathavīvārādīsupi vitthāretabbā. Ayañca pariññātavāro nibbānavārepi vitthāretabbo. Vitthārentena ca pariññātaṃ tassāti sabbapadehi yojetvā puna khayā rāgassa vītarāgattāti yojetabbaṃ. Esa nayo itaresu. Desanā pana ekattha vuttaṃ sabbattha vuttameva hotīti saṃkhittā.
Khayā rāgassa vītarāgattāti ettha ca yasmā bāhirako kāmesu vītarāgo, na khayā rāgassa vītarāgo. Arahā pana khayā yeva, tasmā vuttaṃ 『『khayā rāgassa vītarāgattā』』ti. Esa nayo dosamohesupi. Yathā ca 『『pariññātaṃ tassāti vadāmī』』ti vuttepi pariññātattā so taṃ vatthuṃ taṃ vā maññanaṃ na maññatīti attho hoti, evamidhāpi vītarāgattā so taṃ vatthuṃ taṃ vā maññanaṃ na maññatīti daṭṭhabbo.
Ettha ca pariññātaṃ tassāti ayaṃ vāro maggabhāvanāpāripūridassanatthaṃ vutto. Itare pana phalasacchikiriyāpāripūridassanatthanti veditabbā. Dvīhi vā kāraṇehi arahā na maññati vatthussa ca pariññātattā akusalamūlānañca samucchinnattā. Tenassa pariññātavārena vatthuno vatthupariññaṃ dīpeti, itarehi akusalamūlasamucchedanti. Tattha pacchimesu tīsu vāresu ayaṃ viseso veditabbo, tīsu hi vāresu rāge ādīnavaṃ disvā dukkhānupassī viharanto appaṇihitavimokkhena vimutto khayā rāgassa vītarāgo hoti. Dose ādīnavaṃ disvā aniccānupassī viharanto animittavimokkhena vimutto khayā dosassa vītadoso hoti. Mohe ādīnavaṃ disvā anattānupassī viharanto suññatavimokkhena vimutto khayā mohassa vītamoho hotīti.
Evaṃ sante na eko tīhi vimokkhehi vimuccatīti dve vārā na vattabbā siyunti ce, taṃ na. Kasmā? Aniyamitattā. Aniyamena hi vuttaṃ 『『yopi so, bhikkhave, bhikkhu araha』』nti. Na pana vuttaṃ appaṇihitavimokkhena vā vimutto, itarena vāti, tasmā yaṃ arahato yujjati, taṃ sabbaṃ vattabbamevāti.
Avisesena vā yo koci arahā samānepi rāgādikkhaye vipariṇāmadukkhassa pariññātattā khayā rāgassa vītarāgoti vuccati, dukkhadukkhassa pariññātattā khayā dosassa vītadosoti. Saṅkhāradukkhassa pariññātattā khayā mohassa vītamohoti. Iṭṭhārammaṇassa vā pariññātattā khayā rāgassa vītarāgo. Aniṭṭhārammaṇassa pariññātattā khayā dosassa vītadoso. Majjhattārammaṇassa pariññātattā khayā mohassa vītamoho. Sukhāya vā vedanāya rāgānusayassa samucchinnattā khayā rāgassa vītarāgo, itarāsu paṭighamohānusayānaṃ samucchinnattā vītadoso vītamoho cāti. Tasmā taṃ visesaṃ dassento āha 『『khayā rāgassa vītarāgattā…pe… vītamohattā』』ti.
Khīṇāsavavasena tatiyacatutthapañcamachaṭṭhanayakathā niṭṭhitā.
Tathāgatavārasattamanayavaṇṇanā
- Evaṃ pathavīādīsu vatthūsu khīṇāsavassa pavattiṃ dassetvā idāni attano pavattiṃ dassento tathāgatopi, bhikkhavetiādimāha. Tattha tathāgatoti aṭṭhahi kāraṇehi bhagavā tathāgatoti vuccati – tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathāvāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti.
Kathaṃ bhagavā tathā āgatoti tathāgato? Yathā sabbalokahitāya ussukkamāpannā purimakā sammāsambuddhā āgatā, yathā vipassī bhagavā āgato, yathā sikhī bhagavā, yathā vessabhū bhagavā, yathā kakusandho bhagavā, yathā koṇāgamano bhagavā, yathā kassapo bhagavā āgatoti. Kiṃ vuttaṃ hoti? Yena abhinīhārena ete bhagavanto āgatā, teneva amhākampi bhagavā āgato.
Atha vā yathā vipassī bhagavā…pe… yathā kassapo bhagavā dānapāramiṃ pūretvā, sīlanekkhammapaññāvīriyakhantisaccaadhiṭṭhānamettāupekkhāpāramiṃ pūretvā, imā dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti, samatiṃsa pāramiyo pūretvā, aṅgapariccāgaṃ nayanadhanarajjaputtadārapariccāganti ime pañca mahāpariccāge pariccajitvā pubbayogapubbacariyadhammakkhānañātatthacariyādayo pūretvā, buddhicariyāya koṭiṃ patvā āgato, tathā amhākampi bhagavā āgato.
Yathā ca vipassī bhagavā…pe… yathā kassapo bhagavā cattāro satipaṭṭhāne sammappadhāne iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvetvā brūhetvā āgato, tathā amhākaṃ bhagavāpi āgatoti tathāgato.
Yatheva lokamhi vipassiādayo,
Sabbaññubhāvaṃ munayo idhāgatā;
Tathā ayaṃ sakyamunīpi āgato,
Tathāgato vuccati tena cakkhumāti.
Evaṃ tathā āgatoti tathāgato.
Kathaṃ tathā gatoti tathāgato. Yathā sampatijāto vipassī bhagavā gato…pe… kassapo bhagavā gato. Kathañca so gatoti, so hi sampatijātova samehi pādehi pathaviyaṃ patiṭṭhāya uttarābhimukho sattapadavītihārena gato. Yathāha – sampatijāto, ānanda, bodhisatto samehi pādehi pathaviyaṃ patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati setamhi chatte anudhārīyamāne, sabbā ca disā anuviloketi, āsabhiñca vācaṃ bhāsati 『『aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthi dāni punabbhavo』』ti (ma. ni. 3.207).
Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ anekesaṃ visesādhigamānaṃ pubbanimittabhāvena. Yañhi so sampatijātova samehi pādehi patiṭṭhahi, idamassa caturiddhipādapaṭilābhassa pubbanimittaṃ. Uttarābhimukhabhāvo pana sabbalokuttarabhāvassa pubbanimittaṃ. Sattapadavītihāro sattabojjhaṅgaratanapaṭilābhassa. 『『Suvaṇṇadaṇḍā vītipatanti cāmarā』』ti (su. ni. 693) ettha vutto cāmarukkhepo sabbatitthiyanimmathanassa. Setacchattadhāraṇaṃ arahattavimuttivaravimalasetacchattapaṭilābhassa. Sabbadisānuvilokanaṃ sabbaññutānāvaraṇañāṇapaṭilābhassa. Āsabhīvācābhāsanaṃ appaṭivattiyavaradhammacakkappavattanassa pubbanimittaṃ. Tathā ayaṃ bhagavāpi gato. Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ tesaññeva visesādhigamānaṃ pubbanimittabhāvena. Tenāhu porāṇā –
『『Muhuttajātova gavampatī yathā,
Samehi pādehi phusī vasundharaṃ;
So vikkamī satta padāni gotamo,
Setañca chattaṃ anudhārayuṃ marū.
Gantvāna so satta padāni gotamo,
Disā vilokesi samā samantato;
Aṭṭhaṅgupetaṃ giramabbhudīrayī,
Sīho yathā pabbatamuddhaniṭṭhito』』ti. –
Evaṃ tathā gatoti tathāgato.
Atha vā yathā vipassī bhagavā…pe… yathā kassapo bhagavā, ayampi bhagavā tatheva nekkhammena kāmacchandaṃ pahāya gato. Abyāpādena byāpādaṃ, ālokasaññāya thinamiddhaṃ, avikkhepena uddhaccakukkuccaṃ, dhammavavatthānena vicikicchaṃ pahāya, ñāṇena avijjaṃ padāletvā, pāmojjena aratiṃ vinodetvā, paṭhamajjhānena nīvaraṇakavāṭaṃ ugghāṭetvā, dutiyajjhānena vitakkavicāradhūmaṃ vūpasametvā, tatiyajjhānena pītiṃ virājetvā, catutthajjhānena sukhadukkhaṃ pahāya, ākāsānañcāyatanasamāpattiyā rūpasaññāpaṭighasaññānānattasaññāyo samatikkamitvā, viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ, ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ, nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ samatikkamitvā gato.
Aniccānupassanāya niccasaññaṃ pahāya, dukkhānupassanāya sukhasaññaṃ, anattānupassanāya attasaññaṃ, nibbidānupassanāya nandiṃ, virāgānupassanāya rāgaṃ, nirodhānupassanāya samudayaṃ, paṭinissaggānupassanāya ādānaṃ, khayānupassanāya ghanasaññaṃ, vayānupassanāya āyūhanaṃ, vipariṇāmānupassanāya dhuvasaññaṃ, animittānupassanāya nimittaṃ, appaṇihitānupassanāya paṇidhiṃ, suññatānupassanāya abhinivesaṃ, adhipaññādhammavipassanāya sārādānābhinivesaṃ, yathābhūtañāṇadassanena sammohābhinivesaṃ, ādīnavānupassanāya ālayābhinivesaṃ, paṭisaṅkhānupassanāya appaṭisaṅkhaṃ, vivaṭṭānupassanāya saṃyogābhinivesaṃ, sotāpattimaggena diṭṭhekaṭṭhe kilese bhañjitvā, sakadāgāmimaggena oḷārike kilese pahāya, anāgāmimaggena aṇusahagate kilese samugghāṭetvā, arahattamaggena sabbakilese samucchinditvā gato. Evampi tathā gatoti tathāgato.
Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato. Pathavīdhātuyā kakkhaḷattalakkhaṇaṃ tathaṃ avitathaṃ. Āpodhātuyā paggharaṇalakkhaṇaṃ. Tejodhātuyā uṇhattalakkhaṇaṃ. Vāyodhātuyā vitthambhanalakkhaṇaṃ. Ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ . Viññāṇadhātuyā vijānanalakkhaṇaṃ.
Rūpassa ruppanalakkhaṇaṃ. Vedanāya vedayitalakkhaṇaṃ. Saññāya sañjānanalakkhaṇaṃ. Saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ. Viññāṇassa vijānanalakkhaṇaṃ.
Vitakkassa abhiniropanalakkhaṇaṃ. Vicārassa anumajjanalakkhaṇaṃ. Pītiyā pharaṇalakkhaṇaṃ. Sukhassa sātalakkhaṇaṃ. Cittekaggatāya avikkhepalakkhaṇaṃ. Phassassa phusanalakkhaṇaṃ.
Saddhindriyassa adhimokkhalakkhaṇaṃ. Vīriyindriyassa paggahaṇalakkhaṇaṃ. Satindriyassa upaṭṭhānalakkhaṇaṃ. Samādhindriyassa avikkhepalakkhaṇaṃ. Paññindriyassa pajānanalakkhaṇaṃ.
Saddhābalassa assaddhiye akampiyalakkhaṇaṃ. Vīriyabalassa kosajje. Satibalassa muṭṭhasacce. Samādhibalassa uddhacce. Paññābalassa avijjāya akampiyalakkhaṇaṃ.
Satisambojjhaṅgassa upaṭṭhānalakkhaṇaṃ. Dhammavicayasambojjhaṅgassa pavicayalakkhaṇaṃ. Vīriyasambojjhaṅgassa paggahaṇalakkhaṇaṃ. Pītisambojjhaṅgassa pharaṇalakkhaṇaṃ. Passaddhisambojjhaṅgassa upasamalakkhaṇaṃ. Samādhisambojjhaṅgassa avikkhepalakkhaṇaṃ. Upekkhāsambojjhaṅgassa paṭisaṅkhānalakkhaṇaṃ.
Sammādiṭṭhiyā dassanalakkhaṇaṃ. Sammāsaṅkappassa abhiniropanalakkhaṇaṃ. Sammāvācāya pariggāhalakkhaṇaṃ. Sammākammantassa samuṭṭhānalakkhaṇaṃ. Sammāājīvassa vodānalakkhaṇaṃ. Sammāvāyāmassa paggahaṇalakkhaṇaṃ. Sammāsatiyā upaṭṭhānalakkhaṇaṃ. Sammāsamādhissa avikkhepalakkhaṇaṃ.
Avijjāya aññāṇalakkhaṇaṃ. Saṅkhārānaṃ cetanālakkhaṇaṃ. Viññāṇassa vijānanalakkhaṇaṃ. Nāmassa namanalakkhaṇaṃ. Rūpassa ruppanalakkhaṇaṃ. Saḷāyatanassa āyatanalakkhaṇaṃ. Phassassa phusanalakkhaṇaṃ. Vedanāya vedayitalakkhaṇaṃ. Taṇhāya hetulakkhaṇaṃ. Upādānassa gahaṇalakkhaṇaṃ. Bhavassa āyūhanalakkhaṇaṃ. Jātiyā nibbattilakkhaṇaṃ. Jarāya jīraṇalakkhaṇaṃ. Maraṇassa cutilakkhaṇaṃ.
Dhātūnaṃ suññatālakkhaṇaṃ. Āyatanānaṃ āyatanalakkhaṇaṃ. Satipaṭṭhānānaṃ upaṭṭhānalakkhaṇaṃ. Sammappadhānānaṃ padahanalakkhaṇaṃ. Iddhipādānaṃ ijjhanalakkhaṇaṃ. Indriyānaṃ adhipatilakkhaṇaṃ. Balānaṃ akampiyalakkhaṇaṃ. Bojjhaṅgānaṃ niyyānalakkhaṇaṃ. Maggassa hetulakkhaṇaṃ.
Saccānaṃ tathalakkhaṇaṃ. Samathassa avikkhepalakkhaṇaṃ. Vipassanāya anupassanālakkhaṇaṃ. Samathavipassanānaṃ ekarasalakkhaṇaṃ. Yuganandhānaṃ anativattanalakkhaṇaṃ.
Sīlavisuddhiyā saṃvaralakkhaṇaṃ. Cittavisuddhiyā avikkhepalakkhaṇaṃ. Diṭṭhivisuddhiyā dassanalakkhaṇaṃ.
Khayeñāṇassa samucchedalakkhaṇaṃ. Anuppāde ñāṇassa passaddhilakkhaṇaṃ. Chandassa mūlalakkhaṇaṃ. Manasikārassa samuṭṭhānalakkhaṇaṃ. Phassassa samodhānalakkhaṇaṃ. Vedanāya samosaraṇalakkhaṇaṃ. Samādhissa pamukhalakkhaṇaṃ. Satiyā ādhipateyyalakkhaṇaṃ. Paññāya tatuttarilakkhaṇaṃ. Vimuttiyā sāralakkhaṇaṃ. Amatogadhassa nibbānassa pariyosānalakkhaṇaṃ tathaṃ avitathaṃ. Evaṃ tathalakkhaṇaṃ ñāṇagatiyā āgato avirajjhitvā patto anuppattoti tathāgato, evaṃ tathalakkhaṇaṃ āgatoti tathāgato.
Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri ariyasaccāni. Yathāha 『『cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri, idaṃ dukkhanti, bhikkhave, tathametaṃ avitathametaṃ anaññathameta』』nti (saṃ. ni. 5.1050) vitthāro. Tāni ca bhagavā abhisambuddho, tasmā tathānaṃ abhisambuddhattā tathāgatoti vuccati. Abhisambuddhattho hi ettha gatasaddo. Apica jarāmaraṇassa jātipaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho…pe… saṅkhārānaṃ avijjāpaccayasambhūtasamudāgataṭṭho tatho avitatho anaññatho. Tathā avijjāya saṅkhārānaṃ paccayaṭṭho. Saṅkhārānaṃ viññāṇassa paccayaṭṭho…pe… jātiyā jarāmaraṇassa paccayaṭṭho tatho avitatho anaññatho. Taṃ sabbaṃ bhagavā abhisambuddho, tasmāpi tathānaṃ dhammānaṃ abhisambuddhattā tathāgatoti vuccati. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato.
Kathaṃ tathadassitāya tathāgato? Bhagavā yaṃ sadevake loke…pe… sadevamanussāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthaṃ āgacchantaṃ rūpārammaṇaṃ nāma atthi. Taṃ sabbākārato jānāti, passati. Evaṃ jānatā passatā ca tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā 『『katamaṃ taṃ rūpaṃ rūpāyatanaṃ, yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka』』nti (dha. sa. 616) ādinā nayena anekehi nāmehi terasahi vārehi dvepaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi āpāthamāgacchantesu saddādīsu. Vuttañcetaṃ bhagavatā 『『yaṃ, bhikkhave, sadevakassa lokassa…pe… sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi, …tamahaṃ abhiññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī』』ti (a. ni. 4.24). Evaṃ tathadassitāya tathāgato. Tattha tathadassīatthe tathāgatoti padasambhavo veditabbo.
Kathaṃ tathāvāditāya tathāgato? Yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyāpi majjhimabodhiyāpi pacchimabodhiyāpi yaṃ bhagavatā bhāsitaṃ suttaṃ geyyaṃ…pe… vedallaṃ, taṃ sabbaṃ atthato ca byañjanato ca anupavajjaṃ anūnamanadhikaṃ sabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ dosamohamadanimmadanaṃ, natthi tattha vālaggamattampi pakkhalitaṃ, sabbaṃ taṃ ekamuddikāya lañchitaṃ viya, ekanāḷiyā mitaṃ viya, ekatulāya tulitaṃ viya ca tathameva hoti avitathaṃ. Tenāha – 『『yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti no aññathā. Tasmā tathāgatoti vuccatī』』ti (a. ni. 4.23). Gadaattho hi ettha gatasaddo. Evaṃ tathāvāditāya tathāgato. Apica āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti dakārassa takāraṃ katvā tathāgatoti evametasmiṃ atthe padasiddhi veditabbā.
Kathaṃ tathākāritāya tathāgato? Bhagavato hi vācāya kāyo anulometi, kāyassapi vācā. Tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathā vācā , kāyopi tathāgato pavattoti attho. Yathā ca kāyo, vācāpi tathā gatā pavattāti tathāgato. Tenāha 『『yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī, tasmā tathāgatoti vuccatī』』ti (a. ni. 4.23). Evaṃ tathākāritāya tathāgato.
Kathaṃ abhibhavanaṭṭhena tathāgato? Upari bhavaggaṃ heṭṭhā aviciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati, sīlenapi samādhināpi paññāyapi vimuttiyāpi vimuttiñāṇadassanenapi, na tassa tulā vā pamāṇaṃ vā atthi, atulo appameyyo anuttaro rājarājo devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā. Tenāha 『『sadevake, bhikkhave, loke…pe… sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī. Tasmā tathāgatoti vuccatī』』ti.
Tatrevaṃ padasiddhi veditabbā, agado viya agado. Ko panesa? Desanāvilāsamayo ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati, iti sabbalokābhibhavane tatho aviparīto desanāvilāsamayo ceva puññassayo ca agado assāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.
Apica tathāya gatotipi tathāgato, tathaṃ gatotipi tathāgato. Gatoti avagato, atīto, patto, paṭipannoti attho. Tattha sakalaṃ lokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato. Lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato. Lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato. Lokanirodhagāminiṃ paṭipadaṃ tathaṃ gato paṭipannoti tathāgato. Tena yaṃ vuttaṃ bhagavatā 『『loko, bhikkhave, tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. Yaṃ, bhikkhave, sadevakassa lokassa…pe… sabbaṃ taṃ tathāgatena abhisambuddhaṃ, tasmā tathāgatoti vuccatī』』ti (a. ni. 4.23). Tassa evampi attho veditabbo. Idampi ca tathāgatassa tathāgatabhāvadīpane mukhamattameva. Sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya.
Arahaṃ sammāsambuddhoti padadvaye pana ārakattā arīnaṃ, arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi tāva kāraṇehi arahanti veditabbo.
Sammā sāmañca sabbadhammānaṃ buddhattā pana sammāsambuddhoti. Ayamettha saṅkhepo. Vitthārato panetaṃ padadvayaṃ visuddhimagge buddhānussativaṇṇanāyaṃ pakāsitaṃ.
Pariññātantaṃ tathāgatassāti ettha pana taṃ maññanāvatthu pariññātaṃ tathāgatassātipi attho veditabbo. Pariññātantaṃ nāma pariññātapāraṃ pariññātāvasānaṃ anavasesato pariññātanti vuttaṃ hoti. Buddhānañhi sāvakehi saddhiṃ kiñcāpi tena tena maggena kilesappahāne viseso natthi, pariññāya pana atthi. Sāvakā hi catunnaṃ dhātūnaṃ ekadesameva sammasitvā nibbānaṃ pāpuṇanti. Buddhānaṃ pana aṇuppamāṇampi saṅkhāragataṃ ñāṇena adiṭṭhamatulitamatīritamasacchikataṃ natthi.
Tathāgatavārasattamanayavaṇṇanā niṭṭhitā.
Tathāgatavāraaṭṭhamanayavaṇṇanā
13.Nandīdukkhassa mūlantiādīsu ca nandīti purimataṇhā. Dukkhanti pañcakkhandhā. Mūlantiādi. Itividitvāti taṃ purimabhavanandiṃ 『『imassa dukkhassa mūla』』nti evaṃ jānitvā. Bhavāti kammabhavato. Jātīti vipākakkhandhā. Te hi yasmā jāyanti, tasmā 『『jātī』』ti vuttā. Jātisīsena vā ayaṃ desanā. Etampi 『『iti viditvā』』ti iminā yojetabbaṃ. Ayañhi ettha attho 『『kammabhavato upapattibhavo hotīti evañca jānitvā』』ti. Bhūtassāti sattassa. Jarāmaraṇanti jarā ca maraṇañca. Idaṃ vuttaṃ hoti – tena upapattibhavena bhūtassa sattassa khandhānaṃ jarāmaraṇaṃ hotīti evañca jānitvāti.
Ettāvatā yaṃ bodhirukkhamūle aparājitapallaṅke nisinno sammasitvā sabbaññutaṃ patto, tassa paṭiccasamuppādassa paṭivedhā maññanānaṃ abhāvakāraṇaṃ dassento catusaṅkhepaṃ tisandhiṃ tiyaddhaṃ vīsatākāraṃ tameva paṭiccasamuppādaṃ dasseti.
Kathaṃ pana ettāvatā esa sabbo dassito hotīti. Ettha hi nandīti ayaṃ eko saṅkhepo. Dukkhassāti vacanato dukkhaṃ dutiyo, bhavā jātīti vacanato bhavo tatiyo, jātijarāmaraṇaṃ catuttho. Evaṃ tāva cattāro saṅkhepā veditabbā, koṭṭhāsāti attho. Taṇhādukkhānaṃ pana antaraṃ eko sandhi, dukkhassa ca bhavassa ca antaraṃ dutiyo, bhavassa ca jātiyā ca antaraṃ tatiyo. Evaṃ catunnaṃ aṅgulīnaṃ antarasadisā catusaṅkhepantarā tayo sandhī veditabbā.
Tattha nandīti atīto addhā, jātijarāmaraṇaṃ anāgato, dukkhañca bhavo ca paccuppannoti evaṃ tayo addhā veditabbā. Atīte pana pañcasu ākāresu nandīvacanena taṇhā ekā āgatā, tāya anāgatāpi avijjāsaṅkhāraupādānabhavā paccayalakkhaṇena gahitāva honti. Jātijarāmaraṇavacanena pana yesaṃ khandhānaṃ tajjātijarāmaraṇaṃ, te vuttā yevāti katvā āyatiṃ viññāṇanāmarūpasaḷāyatanaphassavedanā gahitāva honti.
Evamete 『『purimakammabhavasmiṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo iti ime pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayā. Idha paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā iti ime pañca dhammā idhūpapattibhavasmiṃ purekatassa kammassa paccayā. Idha paripakkattā āyatanānaṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanamupādānaṃ, cetanā bhavo iti ime pañca dhammā idha kammabhavasmiṃ āyatiṃ paṭisandhiyā paccayā. Āyatiṃ paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso , vedayitaṃ vedanā iti ime pañca dhammā āyatiṃ upapattibhavasmiṃ idha katassa kammassa paccayā』』ti evaṃ niddiṭṭhalakkhaṇā vīsati ākārā idha veditabbā. Evaṃ 『『nandī dukkhassa mūlanti iti viditvā bhavā jāti, bhūtassa jarāmaraṇa』』nti ettāvatā esa sabbopi catusaṅkhepo tisandhi tiyaddho vīsatākāro paṭiccasamuppādo dassito hotīti veditabbo.
Idāni tasmā tiha, bhikkhave…pe… abhisambuddhoti vadāmīti ettha apubbapadavaṇṇanaṃ katvā padayojanāya atthanigamanaṃ karissāma. Tasmā tihāti tasmā icceva vuttaṃ hoti. Tikārahakārā hi nipātā. Sabbasoti anavasesavacanametaṃ. Taṇhānanti nandīti evaṃ vuttānaṃ sabbataṇhānaṃ. Khayāti lokuttaramaggena accantakkhayā. Virāgādīni khayavevacanāneva. Yā hi taṇhā khīṇā, virattāpi tā bhavanti niruddhāpi cattāpi paṭinissaṭṭhāpi. Khayāti vā catumaggakiccasādhāraṇametaṃ. Tato paṭhamamaggena virāgā, dutiyena nirodhā, tatiyena cāgā, catutthena paṭinissaggāti yojetabbaṃ. Yāhi vā taṇhāhi pathaviṃ pathavito sañjāneyya, tāsaṃ khayā. Yāhi pathaviṃ maññeyya, tāsaṃ virāgā. Yāhi pathaviyā maññeyya, tāsaṃ nirodhā. Yāhi pathavito maññeyya, tāsaṃ cāgā. Yāhi pathaviṃ meti maññeyya, tāsaṃ paṭinissaggā. Yāhi vā pathaviṃ maññeyya, tāsaṃ khayā…pe… yāhi pathaviṃ abhinandeyya, tāsaṃ paṭinissaggāti evamettha yojanā kātabbā, na kiñci virujjhati.
Anuttaranti uttaravirahitaṃ sabbaseṭṭhaṃ. Sammāsambodhinti sammā sāmañca bodhiṃ. Atha vā pasatthaṃ sundarañca bodhiṃ. Bodhīti rukkhopi maggopi sabbaññutañāṇampi nibbānampi. 『『Bodhirukkhamūle paṭhamābhisambuddho』』ti (mahāva. 1; udā. 1) ca 『『antarā ca bodhiṃ antarā ca gaya』』nti (mahāva. 11; ma. ni. 1.285) ca āgataṭṭhānehi rukkho bodhīti vuccati. 『『Catūsu maggesu ñāṇa』』nti (cūḷani. 121) āgataṭṭhāne maggo. 『『Pappoti bodhiṃ varabhūrimedhaso』』ti (dī. ni. 3.217) āgataṭṭhāne sabbaññutañāṇaṃ. 『『Patvāna bodhiṃ amataṃ asaṅkhata』』nti āgataṭṭhāne nibbānaṃ. Idha pana bhagavato arahattamaggañāṇaṃ adhippetaṃ. Apare sabbaññutañāṇantipi vadanti.
Sāvakānaṃ arahattamaggo anuttarā bodhi hoti na hotīti. Na hoti. Kasmā? Asabbaguṇadāyakattā. Tesañhi kassaci arahattamaggo arahattaphalameva deti, kassaci tisso vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā, kassaci sāvakapāramīñāṇaṃ. Paccekabuddhānampi paccekabodhiñāṇameva deti. Buddhānaṃ pana sabbaguṇasampattiṃ deti abhiseko viya rañño sabbalokissariyabhāvaṃ. Tasmā aññassa kassacipi anuttarā bodhi na hotīti.
Abhisambuddhoti abhiññāsi paṭivijjhi, patto adhigatoti vuttaṃ hoti. Iti vadāmīti iti vadāmi ācikkhāmi desemi paññapemi, paṭṭhapemi vivarāmi vibhajāmi uttānīkaromīti. Tatrāyaṃ yojanā – tathāgatopi, bhikkhave…pe… pathaviṃ na maññati…pe… pathaviṃ nābhinandati. Taṃ kissa hetu, nandī dukkhassa mūlaṃ, bhavā jāti, bhūtassa jarāmaraṇanti iti viditvāti. Tattha iti viditvāti itikāro kāraṇattho. Tena imassa paṭiccasamuppādassa viditattā paṭividdhattāti vuttaṃ hoti. Kiñca bhiyyo – yasmā ca evamimaṃ paṭiccasamuppādaṃ viditvā tathāgatassa yā nandīti vuttataṇhā sabbappakārā, sā pahīnā, tāsañca tathāgato sabbaso taṇhānaṃ khayā…pe… anuttaraṃ sammāsambodhiṃ abhisambuddho. Tasmā pathaviṃ na maññati…pe… pathaviṃ nābhinandatīti vadāmīti evaṃ abhisambuddhattā na maññati nābhinandatīti vadāmīti vuttaṃ hoti.
Atha vā yasmā 『『nandī dukkhassa mūla』』ntiādinā nayena paṭiccasamuppādaṃ viditvā sabbaso taṇhā khayaṃ gatā, tasmā tiha, bhikkhave, tathāgato sabbaso taṇhānaṃ khayā…pe… abhisambuddhoti vadāmi. So evaṃ abhisambuddhattā pathaviṃ na maññati…pe… nābhinandatīti. Yattha yattha hi yasmāti avatvā tasmāti vuccati, tattha tattha yasmāti ānetvā yojetabbaṃ, ayaṃ sāsanayutti. Esa nayo sabbattha.
Idamavoca bhagavāti idaṃ nidānāvasānato pabhuti yāva abhisambuddhoti vadāmīti sakalasuttantaṃ bhagavā paresaṃ paññāya alabbhaṇeyyapatiṭṭhaṃ paramagambhīraṃ sabbaññutañāṇaṃ dassento ekena puthujjanavārena ekena sekkhavārena catūhi khīṇāsavavārehi dvīhi tathāgatavārehīti aṭṭhahi mahāvārehi ekamekasmiñca vāre pathavīādīhi catuvīsatiyā antaravārehi paṭimaṇḍetvā dvebhāṇavāraparimāṇāya tantiyā avoca.
Evaṃ vicitranayadesanāvilāsayuttaṃ panetaṃ suttaṃ karavikarudamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmassarena bhāsamānassāpi. Na te bhikkhū bhagavato bhāsitaṃ abhinandunti te pañcasatā bhikkhū idaṃ bhagavato vacanaṃ nānumodiṃsu. Kasmā? Aññāṇakena. Te kira imassa suttassa atthaṃ na jāniṃsu, tasmā nābhinandiṃsu. Tesañhi tasmiṃ samaye evaṃ vicitranayadesanāvilāsayuttampi etaṃ suttaṃ ghanaputhulena dussapaṭṭena mukhe bandhaṃ katvā purato ṭhapitamanuññabhojanaṃ viya ahosi. Nanu ca bhagavā attanā desitaṃ dhammaṃ pare ñāpetuṃ kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvā sabbaññutaṃ patto. So kasmā yathā te na jānanti, tathā desesīti. Vuttamidaṃ imassa suttassa nikkhepavicāraṇāyaṃ eva 『『mānabhañjanatthaṃ sabbadhammamūlapariyāyanti desanaṃ ārabhī』』ti, tasmā na yidha puna vattabbamatthi, evaṃ mānabhañjanatthaṃ desitañca panetaṃ suttaṃ sutvā te bhikkhū taṃyeva kira pathaviṃ diṭṭhigatikopi sañjānāti, sekkhopi arahāpi tathāgatopi sañjānāti. Kinnāmidaṃ kathaṃ nāmidanti cintentā pubbe mayaṃ bhagavatā kathitaṃ yaṃkiñci khippameva jānāma, idāni panimassa mūlapariyāyassa antaṃ vā koṭiṃ vā na jānāma na passāma, aho buddhā nāma appameyyā atulāti uddhaṭadāṭhā viya sappā nimmadā hutvā buddhupaṭṭhānañca dhammassavanañca sakkaccaṃ āgamaṃsu.
Tena kho pana samayena bhikkhū dhammasabhāyaṃ sannisinnā imaṃ kathaṃ samuṭṭhāpesuṃ 『『aho buddhānaṃ ānubhāvo, te nāma brāhmaṇapabbajitā tathā mānamadamattā bhagavatā mūlapariyāyadesanāya nihatamānā katā』』ti, ayañcarahi tesaṃ bhikkhūnaṃ antarākathā vippakatā. Atha bhagavā gandhakuṭiyā nikkhamitvā taṅkhaṇānurūpena pāṭihāriyena dhammasabhāyaṃ paññattavarabuddhāsane nisīditvā te bhikkhū āha – 『『kāya nuttha, bhikkhave, etarahi kathāya sannisinnā』』ti. Te tamatthaṃ bhagavato ārocesuṃ. Bhagavā etadavoca – 『『na, bhikkhave, idāneva, pubbepi ahaṃ ime evaṃ mānapaggahitasire vicarante nihatamāne akāsi』』nti. Tato imissā aṭṭhuppattiyā idaṃ atītaṃ ānesi –
Bhūtapubbaṃ , bhikkhave, aññataro disāpāmokkho brāhmaṇo bārāṇasiyaṃ paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇṭukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo, so pañcamattāni māṇavakasatāni mante vāceti. Paṇḍitā māṇavakā bahuñca gaṇhanti lahuñca, suṭṭhu ca upadhārenti, gahitañca tesaṃ na vinassati. Sopi brāhmaṇo ācariyamuṭṭhiṃ akatvā ghaṭe udakaṃ āsiñcanto viya sabbampi sippaṃ uggaṇhāpetvā te māṇavake etadavoca 『『ettakamidaṃ sippaṃ diṭṭhadhammasamparāyahita』』nti. Te māṇavakā – 『『yaṃ amhākaṃ ācariyo jānāti, mayampi taṃ jānāma, mayampi dāni ācariyā evā』』ti mānaṃ uppādetvā tato pabhuti ācariye agāravā nikkhittavattā vihariṃsu. Ācariyo ñatvā 『『karissāmi nesaṃ mānaniggaha』』nti cintesi. So ekadivasaṃ upaṭṭhānaṃ āgantvā vanditvā nisinne te māṇavake āha 『『tātā pañhaṃ pucchissāmi, kaccittha samatthā kathetu』』nti. Te 『『pucchatha ācariya, pucchatha ācariyā』』ti sahasāva āhaṃsu, yathā taṃ sutamadamattā. Ācariyo āha –
『『Kālo ghasati bhūtāni, sabbāneva sahattanā;
Yo ca kālaghaso bhūto, sa bhūtapacaniṃ pacī』』ti. (jā. 1.10.190) –
Vissajjetha tātā imaṃ pañhanti.
Te cintetvā ajānamānā tuṇhī ahesuṃ. Ācariyo āha 『『alaṃ tātā gacchathajja, sve katheyyāthā』』ti uyyojesi. Te dasapi vīsatipi sampiṇḍitā hutvā na tassa pañhassa ādiṃ, na antamaddasaṃsu. Āgantvā ācariyassa ārocesuṃ 『『na imassa pañhassa atthaṃ ājānāmā』』ti. Ācariyo tesaṃ niggahatthāya imaṃ gāthamabhāsi –
『『Bahūni narasīsāni, lomasāni brahāni ca;
Gīvāsu paṭimukkāni, kocidevettha kaṇṇavā』』ti. (jā. 1.10.191) –
Gāthāyattho – bahūni narānaṃ sīsāni dissanti, sabbāni ca tāni lomasāni sabbāni ca mahantāni gīvāyameva ca ṭhapitāni, na tālaphalaṃ viya hatthena gahitāni, natthi tesaṃ imehi dhammehi nānākaraṇaṃ. Ettha pana kocideva kaṇṇavāti attānaṃ sandhāyāha. Kaṇṇavāti paññavā. Kaṇṇacchiddaṃ pana na kassaci natthi, taṃ sutvā te māṇavakā maṅkubhūtā pattakkhandhā adhomukhā aṅguliyā bhūmiṃ vilikhantā tuṇhī ahesuṃ.
Atha nesaṃ ahirikabhāvaṃ passitvā ācariyo 『『uggaṇhatha tātā pañha』』nti pañhaṃ vissajjesi. Kāloti purebhattakālopi pacchābhattakālopīti evamādi. Bhūtānīti sattādhivacanametaṃ. Kālo hi bhūtānaṃ na cammamaṃsādīni khādati, apica kho nesaṃ āyuvaṇṇabalāni khepento yobbaññaṃ maddanto ārogyaṃ vināsento ghasati khādatīti vuccati. Sabbāneva sahattanāti evaṃ ghasanto ca na kiñci vajjeti, sabbāneva ghasati. Na kevalañca bhūtāniyeva, apica kho sahattanā attānampi ghasati. Purebhattakālo hi pacchābhattakālaṃ na pāpuṇāti. Esa nayo pacchābhattakālādīsu. Yo ca kālaghaso bhūtoti khīṇāsavassetaṃ adhivacanaṃ. So hi āyatiṃ paṭisandhikālaṃ khepetvā khāditvā ṭhitattā 『『kālaghaso』』ti vuccati. Sa bhūtapacaniṃ pacīti so yāyaṃ taṇhā apāyesu bhūte pacati, taṃ ñāṇagginā paci dayhi bhasmamakāsi, tena 『『bhūtapacaniṃ pacī』』ti vuccati. 『『Pajani』』ntipi pāṭho. Janikaṃ nibbattikanti attho.
Atha te māṇavakā dīpasahassālokena viya rattiṃ samavisamaṃ ācariyassa vissajjanena pañhassa atthaṃ pākaṭaṃ disvā 『『idāni mayaṃ yāvajīvaṃ guruvāsaṃ vasissāma, mahantā ete ācariyā nāma, mayañhi bahussutamānaṃ uppādetvā catuppadikagāthāyapi atthaṃ na jānāmā』』ti nihatamānā pubbasadisameva ācariyassa vattappaṭipattiṃ katvā saggaparāyaṇā ahesuṃ.
Ahaṃ kho, bhikkhave, tena samayena tesaṃ ācariyo ahosiṃ, ime bhikkhū māṇavakā. Evaṃ pubbepāhaṃ ime evaṃ mānapaggahitasire vicarante nihatamāne akāsinti.
Imañca jātakaṃ sutvā te bhikkhū pubbepi mayaṃ māneneva upahatāti bhiyyosomattāya nihatamānā hutvā attano upakārakakammaṭṭhānaparāyaṇā ahesuṃ.
Tato bhagavā ekaṃ samayaṃ janapadacārikaṃ caranto vesāliṃ patvā gotamake cetiye viharanto imesaṃ pañcasatānaṃ bhikkhūnaṃ ñāṇaparipākaṃ viditvā imaṃ gotamakasuttaṃ kathesi –
『『Abhiññāyāhaṃ, bhikkhave, dhammaṃ desemi no anabhiññāya, sanidānāhaṃ…pe… sappāṭihāriyāhaṃ, bhikkhave, dhammaṃ desemi no appāṭihāriyaṃ. Tassa mayhaṃ, bhikkhave, abhiññāya dhammaṃ desayato…pe… no appāṭihāriyaṃ. Karaṇīyo ovādo, karaṇīyā anusāsanī. Alañca pana vo, bhikkhave, tuṭṭhiyā alaṃ attamanatāya alaṃ somanassāya. Sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅghoti. Idamavoca bhagavā, imasmiñca pana veyyākaraṇasmiṃ bhaññamāne dasasahassilokadhātu akampitthā』』ti (a. ni. 3.126).
Idañca suttaṃ sutvā te pañcasatā bhikkhū tasmiṃyevāsane saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu, evāyaṃ desanā etasmiṃ ṭhāne niṭṭhamagamāsīti.
Tathāgatavāraaṭṭhamanayavaṇṇanā niṭṭhitā.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mūlapariyāyasuttavaṇṇanā niṭṭhitā.
- Sabbāsavasuttavaṇṇanā
14.Evaṃme sutaṃ…pe… sāvatthiyanti sabbāsavasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – sāvatthīti savatthassa isino nivāsaṭṭhānabhūtā nagarī, yathā kākandī mākandī kosambīti evaṃ tāva akkharacintakā. Aṭṭhakathācariyā pana bhaṇanti 『『yaṃkiñci manussānaṃ upabhogaparibhogaṃ sabbamettha atthīti sāvatthī. Satthasamāyoge ca kiṃ bhaṇḍamatthīti pucchite sabbamatthī』』ti vacanamupādāya sāvatthī.
『『Sabbadā sabbūpakaraṇaṃ, sāvatthiyaṃ samohitaṃ;
Tasmā sabbamupādāya, sāvatthīti pavuccati.
Kosalānaṃ puraṃ rammaṃ, dassaneyyaṃ manoramaṃ;
Dasahi saddehi avivittaṃ, annapānasamāyutaṃ.
Vuddhiṃ vepullataṃ pattaṃ, iddhaṃ phītaṃ manoramaṃ;
Aḷakamandāva devānaṃ, sāvatthipuramuttama』』nti.
Tassaṃ sāvatthiyaṃ. Jetavaneti ettha attano paccatthikajanaṃ jinātīti jeto, raññā vā attano paccatthikajane jite jātoti jeto, maṅgalakamyatāya vā tassa evaṃnāmameva katanti jeto, jetassa vanaṃ jetavanaṃ. Tañhi jetena rājakumārena ropitaṃ saṃvaddhitaṃ paripālitaṃ, so ca tassa sāmī ahosi. Tasmā jetavananti vuccati, tasmiṃ jetavane. Anāthapiṇḍikassa ārāmeti ettha sudatto nāma so gahapati mātāpitūhi katanāmavasena. Sabbakāmasamiddhitāya pana vigatamalamaccheratāya karuṇādiguṇasamaṅgitāya ca niccakālaṃ anāthānaṃ piṇḍamadāsi, tena anāthapiṇḍikoti saṅkhaṃ gato. Āramanti ettha pāṇino visesena vā pabbajitāti ārāmo, tassa pupphaphalādisobhāya nātidūranaccāsannatādipañcavidhasenāsanaṅgasampattiyā ca tato tato āgamma ramanti abhiramanti anukkaṇṭhitā hutvā nivasantīti attho. Vuttappakārāya vā sampattiyā tattha tattha gatepi attano abbhantaraṃyeva ānetvā rametīti ārāmo. So hi anāthapiṇḍikena gahapatinā jetassa rājakumārassa hatthato aṭṭhārasahi hiraññakoṭīhi koṭisantharena kīṇitvā aṭṭhārasahi hiraññakoṭīhi senāsanāni kārāpetvā aṭṭhārasahi hiraññakoṭīhi vihāramahaṃ niṭṭhāpetvā evaṃ catupaññāsahiraññakoṭipariccāgena buddhappamukhassa saṅghassa niyyādito. Tasmā 『『anāthapiṇḍikassa ārāmo』』ti vuccati. Tasmiṃ anāthapiṇḍikassa ārāme.
Ettha ca 『『jetavane』』ti vacanaṃ purimasāmiparikittanaṃ. 『『Anāthapiṇḍikassa ārāme』』ti pacchimasāmiparikittanaṃ. Kimetesaṃ parikittane payojananti. Puññakāmānaṃ diṭṭhānugatiāpajjanaṃ. Tatra hi dvārakoṭṭhakapāsādamāpane bhūmivikkayaladdhā aṭṭhārasa hiraññakoṭiyo anekakoṭiagghanakā rukkhā ca jetassa pariccāgo, catupaññāsa koṭiyo anāthapiṇḍikassa. Iti tesaṃ parikittanena evaṃ puññakāmā puññāni karontīti dassento āyasmā ānando aññepi puññakāme tesaṃ diṭṭhānugatiāpajjane niyojeti.
Sabbāsavasaṃvarapariyāyaṃ vo, bhikkhaveti kasmā idaṃ suttamabhāsi? Tesaṃ bhikkhūnaṃ upakkilesavisodhanaṃ ādiṃ katvā āsavakkhayāya paṭipattidassanatthaṃ. Tattha sabbāsavasaṃvarapariyāyanti sabbesaṃ āsavānaṃ saṃvarakāraṇaṃ saṃvarabhūtaṃ kāraṇaṃ, yena kāraṇena te saṃvaritā pidahitā hutvā anuppādanirodhasaṅkhātaṃ khayaṃ gacchanti pahīyanti nappavattanti, taṃ kāraṇanti attho. Tattha āsavantīti āsavā, cakkhutopi…pe… manatopi sandanti pavattantīti vuttaṃ hoti. Dhammato yāva gotrabhuṃ okāsato yāva bhavaggaṃ savantīti vā āsavā, ete dhamme etañca okāsaṃ anto karitvā pavattantīti attho. Antokaraṇattho hi ayaṃ ākāro. Cirapārivāsiyaṭṭhena madirādayo āsavā, āsavā viyātipi āsavā. Lokasmiñhi cirapārivāsikā madirādayo āsavāti vuccanti. Yadi ca cirapārivāsiyaṭṭhena āsavā, eteyeva bhavitumarahanti. Vuttañhetaṃ 『『purimā, bhikkhave, koṭi na paññāyati avijjāya, ito pubbe avijjā nāhosī』』tiādi (a. ni. 10.61). Āyataṃ vā saṃsāradukkhaṃ savanti pasavantītipi āsavā. Purimāni cettha nibbacanāni yattha kilesā āsavāti āgacchanti, tattha yujjanti, pacchimaṃ kammepi. Na kevalañca kammakilesāyeva āsavā, apica kho nānappakārakā uppaddavāpi. Suttesu hi 『『nāhaṃ, cunda, diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī』』ti (dī. ni. 3.182) ettha vivādamūlabhūtā kilesā āsavāti āgatā.
『『Yena devūpapatyassa, gandhabbo vā vihaṅgamo;
Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;
Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā』』ti. (a. ni. 4.36); –
Ettha tebhūmakañca kammaṃ avasesā ca akusalā dhammā. 『『Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā』』ti (pārā. 39) ettha parūpavādavippaṭisāravadhabandhādayo ceva apāyadukkhabhūtā ca nānappakārā upaddavā. Te panete āsavā yattha yathā āgatā, tattha tathā veditabbā.
Ete hi vinaye tāva 『『diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāyā』』ti dvedhā āgatā. Saḷāyatane 『『tayome āvuso āsavā, kāmāsavo bhavāsavo avijjāsavo』』ti (a. ni. 6.63) tidhā āgatā. Aññesu ca suttantesu abhidhamme ca teyeva diṭṭhāsavena saha catudhā āgatā. Nibbedhikapariyāye – 『『atthi, bhikkhave, āsavā nirayagāminiyā, atthi āsavā tiracchānayonigāminiyā, atthi āsavā pettivisayagāminiyā, atthi āsavā manussalokagāminiyā, atthi āsavā devalokagāminiyā』』ti (a. ni. 6.63) pañcadhā āgatā. Chakkanipāte – 『『atthi, bhikkhave, āsavā saṃvarā pahātabbā』』tiādinā nayena chadhā āgatā. Imasmiṃ pana sutte teyeva dassanāpahātabbehi saddhiṃ sattadhā āgatāti. Ayaṃ tāva āsavapade vacanattho ceva pabhedo ca.
Saṃvarapade pana saṃvarayatīti saṃvaro, pidahati nivāreti pavattituṃ na detīti attho. Tathā hi 『『anujānāmi, bhikkhave, divā paṭisallīyantena dvāraṃ saṃvaritvā paṭisallīyitu』』nti (pārā. 77), 『『sotānaṃ saṃvaraṃbraūmi, paññāyete pidhīyare』』ti (su. ni. 1041) ca ādīsu pidhānaṭṭhena saṃvaramāha. Svāyaṃ saṃvaro pañcavidho hoti sīlasaṃvaro satiñāṇa khanti vīriyasaṃvaroti. Tattha 『『iminā pātimokkhasaṃvarena upeto』』ti (vibha. 511) ayaṃ sīlasaṃvaro. Pātimokkhasīlañhi ettha saṃvaroti vuttaṃ. 『『Cakkhundriye saṃvaramāpajjatī』』tiādīsu (dī. ni. 1.213) satisaṃvaro. Sati hettha saṃvaroti vuttā. 『『Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhīyare』』ti ayaṃ ñāṇasaṃvaro. Ñāṇañhettha pidhīyareti iminā pidhānaṭṭhena saṃvaroti vuttaṃ. 『『Khamo hoti sītassa…pe…, uppannaṃ kāmavitakkaṃ nādhivāsetī』』tiādinā (ma. ni. 1.24-26) pana nayena idheva khantivīriyasaṃvarā āgatā. Tesañca 『『sabbāsavasaṃvarapariyāya』』nti iminā uddesena saṅgahitattā saṃvarabhāvo veditabbo.
Apica pañcavidhopi ayaṃ saṃvaro idha āgatoyeva, tattha khantivīriyasaṃvarā tāva vuttāyeva. 『『So tañca anāsanaṃ tañca agocara』』nti (ma. ni. 1.25) ayaṃ panettha sīlasaṃvaro. 『『Paṭisaṅkhā yoniso cakkhundriyasaṃvarasaṃvuto』』ti (ma. ni. 1.22) ayaṃ satisaṃvaro. Sabbattha paṭisaṅkhā ñāṇasaṃvaro. Aggahitaggahaṇena pana dassanaṃ paṭisevanā bhāvanā ca ñāṇasaṃvaro. Pariyāyanti etena dhammāti pariyāyo, uppattiṃ nirodhaṃ vā gacchantīti vuttaṃ hoti. Ettāvatā 『『sabbāsavasaṃvarapariyāya』』nti ettha yaṃ vattabbaṃ, taṃ vuttaṃ hoti.
- Idāni jānato ahantiādīsu jānatoti jānantassa. Passatoti passantassa. Dvepi padāni ekatthāni, byañjanameva nānaṃ. Evaṃ santepi jānatoti ñāṇalakkhaṇaṃ upādāya puggalaṃ niddisati, jānanalakkhaṇañhi ñāṇaṃ. Passatoti ñāṇappabhāvaṃ upādāya, passanappabhāvañhi ñāṇaṃ. Ñāṇasamaṅgī puggalo cakkhumā viya cakkhunā rūpāni ñāṇena vivaṭe dhamme passati. Apica yonisomanasikāraṃ uppādetuṃ jānato, ayonisomanasikāro yathā na uppajjati, evaṃ passatoti ayamettha sāro. Keci panācariyā bahū papañce bhaṇanti, te imasmiṃ atthe na yujjanti.
Āsavānaṃkhayanti āsavappahānaṃ āsavānaṃ accantakkhayasamuppādaṃ khīṇākāraṃ natthibhāvanti ayameva hi imasmiñca sutte, 『『āsavānaṃ khayā anāsavaṃ cetovimutti』』ntiādīsu (ma. ni. 1.438) ca āsavakkhayattho. Aññattha pana maggaphalanibbānānipi āsavakkhayoti vuccanti. Tathā hi –
『『Sekhassa sikkhamānassa, ujumaggānusārino;
Khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā』』ti. (itivu. 62) –
Ādīsu maggo āsavakkhayoti vutto,
『『Āsavānaṃ khayā samaṇo hotī』』tiādīsu (ma. ni. 1.438) phalaṃ.
『『Paravajjānupassissa, niccaṃ ujjhānasaññino;
Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā』』ti. (dha. pa. 253) –
Ādīsu nibbānaṃ 『『āsavakkhayo』』ti vuttaṃ.
No ajānato no apassatoti yo pana na jānāti na passati, tassa no vadāmīti attho. Etena ye ajānato apassatopi saṃvarādīhiyeva suddhiṃ vadanti, te paṭikkhittā honti. Purimena vā padadvayena upāyo vutto, iminā anupāyapaṭisedho. Saṅkhepena cettha ñāṇaṃ āsavasaṃvarapariyāyoti dassitaṃ hoti.
Idāni yaṃ jānato āsavānaṃ khayo hoti, taṃ dassetukāmo kiñca, bhikkhave, jānatoti pucchaṃ ārabhi, tattha jānanā bahuvidhā. Dabbajātiko eva hi koci bhikkhu chattaṃ kātuṃ jānāti, koci cīvarādīnaṃ aññataraṃ, tassa īdisāni kammāni vattasīse ṭhatvā karontassa sā jānanā maggaphalānaṃ padaṭṭhānaṃ na hotīti na vattabbā. Yo pana sāsane pabbajitvā vejjakammādīni kātuṃ jānāti, tassevaṃ jānato āsavā vaḍḍhantiyeva, tasmā yaṃ jānato passato ca āsavānaṃ khayo hoti, tadeva dassento āha yoniso ca manasikāraṃ ayoniso ca manasikāranti.
Tattha yoniso manasikāro nāma upāyamanasikāro pathamanasikāro, aniccādīsu aniccanti ādinā eva nayena saccānulomikena vā cittassa āvaṭṭanā anvāvaṭṭanā ābhogo samannāhāro manasikāro, ayaṃ vuccati yoniso manasikāroti.
Ayoniso manasikāroti anupāyamanasikāro uppathamanasikāro. Anicce niccanti dukkhe sukhanti anattani attāti asubhe subhanti ayoniso manasikāro uppathamanasikāro. Saccappaṭikulena vā cittassa āvaṭṭanā anvāvaṭṭanā ābhogo samannāhāro manasikāro, ayaṃ vuccati ayoniso manasikāroti. Evaṃ yoniso manasikāraṃ uppādetuṃ jānato, ayoniso manasikāro ca yathā na uppajjati, evaṃ passato āsavānaṃ khayo hoti.
Idāni imassevatthassa yuttiṃ dassento āha ayoniso, bhikkhave…pe… pahīyantīti. Tena kiṃ vuttaṃ hoti, yasmā ayoniso manasikaroto āsavā uppajjanti, yoniso manasikaroto pahīyanti, tasmā jānitabbaṃ yoniso manasikāraṃ uppādetuṃ jānato, ayoniso manasikāro ca yathā na uppajjati, evaṃ passato āsavānaṃ khayo hotīti, ayaṃ tāvettha saṅkhepavaṇṇanā.
Ayaṃ pana vitthāro – tattha 『『yoniso ayoniso』』ti imehi tāva dvīhi padehi ābaddhaṃ hoti upari sakalasuttaṃ. Vaṭṭavivaṭṭavasena hi upari sakalasuttaṃ vuttaṃ. Ayoniso manasikāramūlakañca vaṭṭaṃ, yoniso manasikāramūlakañca vivaṭṭaṃ. Kathaṃ? Ayoniso manasikāro hi vaḍḍhamāno dve dhamme paripūreti avijjañca bhavataṇhañca. Avijjāya ca sati 『『avijjāpaccayā saṅkhārā…pe… dukkhakkhandhassa samudayo hoti. Taṇhāya sati taṇhāpaccayā upādānaṃ…pe… samudayo hotī』』ti. Evaṃ ayaṃ ayoniso manasikārabahulo puggalo vātavegābhighātena vippanaṭṭhanāvā viya gaṅgāvaṭṭe patitagokulaṃ viya cakkayante yuttabalibaddo viya ca punappunaṃ bhavayonigativiññāṇaṭṭhitisattāvāsesu āvaṭṭaparivaṭṭaṃ karoti, evaṃ tāva ayoniso manasikāramūlakaṃ vaṭṭaṃ.
Yoniso manasikāro pana vaḍḍhamāno – 『『yoniso manasikārasampannassetaṃ, bhikkhave, bhikkhuno pāṭikaṅkhaṃ, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatī』』ti (saṃ. ni. 5.55) vacanato sammādiṭṭhipamukhaṃ aṭṭhaṅgikaṃ maggaṃ paripūreti. Yā ca sammādiṭṭhi, sā vijjāti tassa vijjuppādā avijjānirodho, 『『avijjānirodhā saṅkhāranirodho…pe… evaṃ etassa kevalassa dukkhakkhandhassa nirodho hotī』』ti (mahāva. 1) evaṃ yoniso manasikāramūlakaṃ vivaṭṭaṃ veditabbaṃ. Evaṃ imehi dvīhi padehi ābaddhaṃ hoti upari sakalasuttaṃ.
Evaṃ ābaddhe cettha yasmā pubbe āsavappahānaṃ dassetvā pacchā uppatti vuccamānā na yujjati. Na hi pahīnā puna uppajjanti. Uppannānaṃ pana pahānaṃ yujjati, tasmā uddesapaṭilomatopi 『『ayoniso, bhikkhave, manasikaroto』』tiādimāha.
Tattha ayoniso manasikarototi vuttappakāraṃ ayoniso manasikāraṃ uppādayato. Anuppannā ceva āsavā uppajjantīti ettha ye pubbe appaṭiladdhapubbaṃ cīvarādiṃ vā paccayaṃ upaṭṭhākasaddhivihārikaantevāsikānaṃ vā aññataraṃ manuññaṃ vatthuṃ paṭilabhitvā, taṃ subhaṃ sukhanti ayoniso manasikaroto, aññataraññataraṃ vā pana ananubhūtapubbaṃ ārammaṇaṃ yathā vā tathā vā ayoniso manasikaroto āsavā uppajjanti, te anuppannā uppajjantīti veditabbā, aññathā hi anamatagge saṃsāre anuppannā nāma āsavā na santi. Anubhūtapubbepi ca vatthumhi ārammaṇe vā yassa pakatisuddhiyā vā uddesaparipucchāpariyattinavakammayonisomanasikārānaṃ vā aññataravasena pubbe anuppajjitvā pacchā tādisena paccayena sahasā uppajjanti, imepi anuppannā uppajjantīti veditabbā. Tesuyeva pana vatthārammaṇesu punappunaṃ uppajjamānā uppannā pavaḍḍhantīti vuccanti. Ito aññathā hi paṭhamuppannānaṃ vaḍḍhi nāma natthi.
Yonisoca kho, bhikkhaveti ettha pana yassa pakatisuddhiyā vā seyyathāpi āyasmato mahākassapassa bhaddāya ca kāpilāniyā, uddesaparipucchādīhi vā kāraṇehi āsavā nuppajjanti, so ca jānāti 『『na kho me āsavā maggena samugghātaṃ gatā, handa nesaṃ samugghātāya paṭipajjāmī』』ti. Tato maggabhāvanāya sabbe samugghāteti. Tassa te āsavā anuppannā na uppajjantīti vuccanti. Yassa pana kārakasseva sato satisammosena sahasā āsavā uppajjanti, tato saṃvegamāpajjitvā yoniso padahanto te āsave samucchindati, tassa uppannā pahīyantīti vuccanti maṇḍalārāmavāsīmahātissabhūtattherassa viya. So kira tasmiṃyeva vihāre uddesaṃ gaṇhāti, athassa gāme piṇḍāya carato visabhāgārammaṇe kileso uppajji, so taṃ vipassanāya vikkhambhetvā vihāraṃ agamāsi. Tassa supinantepi taṃ ārammaṇaṃ na upaṭṭhāsi. So 『『ayaṃ kileso vaḍḍhitvā apāyasaṃvattaniko hotī』』ti saṃvegaṃ janetvā ācariyaṃ āpucchitvā vihārā nikkhamma mahāsaṅgharakkhitattherassa santike rāgapaṭipakkhaṃ asubhakammaṭṭhānaṃ gahetvā gumbantaraṃ pavisitvā paṃsukūlacīvaraṃ santharitvā nisajja anāgāmimaggena pañcakāmaguṇikarāgaṃ chinditvā uṭṭhāya ācariyaṃ vanditvā punadivase uddesamaggaṃ pāpuṇi. Ye pana vattamānuppannā, tesaṃ paṭipattiyā pahānaṃ nāma natthi.
- Idāni 『『uppannā ca āsavā pahīyantī』』ti idameva padaṃ gahetvā ye te āsavā pahīyanti, tesaṃ nānappakārato aññampi pahānakāraṇaṃ āvikātuṃ desanaṃ vitthārento atthi, bhikkhave, āsavā dassanā pahātabbātiādimāha yathā taṃ desanāpabhedakusalo dhammarājā. Tattha dassanā pahātabbāti dassanena pahātabbā. Esa nayo sabbattha.
Dassanāpahātabbaāsavavaṇṇanā
- Idāni tāni padāni anupubbato byākātukāmo 『『katame ca, bhikkhave, āsavā dassanā pahātabbā』』ti pucchaṃ katvā mūlapariyāyavaṇṇanāyaṃ vuttanayeneva 『『idha, bhikkhave, assutavā puthujjano』』ti puggalādhiṭṭhānaṃ desanaṃ ārabhi. Tattha manasikaraṇīye dhamme nappajānātīti āvajjitabbe samannāharitabbe dhamme na pajānāti. Amanasikaraṇīyeti tabbiparīte. Esa nayo sesapadesupi. Yasmā pana ime dhammā manasikaraṇīyā, ime amanasikaraṇīyāti dhammato niyamo natthi, ākārato pana atthi. Yenā ākārena manasikariyamānā akusaluppattipadaṭṭhānā honti, tenākārena na manasikātabbā. Yena kusaluppattipadaṭṭhānā honti, tenākārena manasikātabbā. Tasmā 『『ya』ssa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo』』tiādimāha.
Tattha ya』ssāti ye assa assutavato puthujjanassa. Manasikarototi āvajjayato samannāharantassa. Anuppanno vā kāmāsavoti ettha samuccayattho vāsaddo, na vikappattho. Tasmā yathā 『『yāvatā, bhikkhave, sattā apadā vā dvipadā vā…pe… tathāgato tesaṃ aggamakkhāyatī』』ti (itivu. 90) vutte apadā ca dvipadā cāti attho, yathā ca 『『bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāyā』』ti (ma. ni. 1.402) vutte bhūtānañca sambhavesīnañcāti attho, yathā ca 『『aggito vā udakato vā mithubhedato vā』』ti (udā. 76) vutte aggito ca udakato ca mithubhedato cāti attho, evamidhāpi anuppanno ca kāmāsavo uppajjati, uppanno ca kāmāsavo pavaḍḍhatīti attho daṭṭhabbo. Evaṃ sesesu.
Ettha ca kāmāsavoti pañcakāmaguṇiko rāgo. Bhavāsavoti rupārūpabhave chandarāgo, jhānanikanti ca sassatucchedadiṭṭhisahagatā. Evaṃ diṭṭhāsavopi bhavāsave eva samodhānaṃ gacchati. Avijjāsavoti catūsu saccesu aññāṇaṃ. Tattha kāmaguṇe assādato manasikaroto anuppanno ca kāmāsavo uppajjati, uppanno ca pavaḍḍhati. Mahaggatadhamme assādato manasikaroto anuppanno ca bhavāsavo uppajjati, uppanno ca pavaḍḍhati. Tīsu bhūmīsu dhamme catuvipallāsapadaṭṭhānabhāvena manasikaroto anuppanno ca avijjāsavo uppajjati, uppanno ca pavaḍḍhatīti veditabbo. Vuttanayapaccanīkato sukkapakkho vitthāretabbo.
Kasmā pana tayo eva āsavā idha vuttāti. Vimokkhapaṭipakkhato. Appaṇihitavimokkhapaṭipakkho hi kāmāsavo,. Animittasuññatavimokkhapaṭipakkhā itare. Tasmā ime tayo āsave uppādentā tiṇṇaṃ vimokkhānaṃ abhāgino honti, anuppādentā bhāginoti etamatthaṃ dassentena tayo eva vuttāti veditabbā. Diṭṭhāsavopi vā ettha vutto yevāti vaṇṇitametaṃ.
Tassaamanasikaraṇīyānaṃ dhammānaṃ manasikārāti manasikārahetu, yasmā te dhamme manasi karoti, tasmāti vuttaṃ hoti. Esa nayo dutiyapadepi. 『『Anuppannā ceva āsavā uppajjanti, uppannā ca āsavā pavaḍḍhantī』』ti heṭṭhā vuttaāsavānaṃyeva abhedato nigamanametaṃ.
- Ettāvatā yo ayaṃ puggalādhiṭṭhānāya desanāya dassanā pahātabbe āsave niddisituṃ assutavā puthujjano vutto, so yasmā 『『ayoniso, bhikkhave, manasikaroto anuppannā ceva āsavā uppajjantī』』ti evaṃ sāmaññato vuttānaṃ ayoniso manasikārapaccayānaṃ kāmāsavādīnampi adhiṭṭhānaṃ, tasmā tepi āsave teneva puggalena dassetvā idāni dassanā pahātabbe āsave dassento so evaṃ ayoniso manasi karoti, ahosiṃ nu kho ahantiādimāha. Vicikicchāsīsena cettha diṭṭhāsavampi dassetuṃ imaṃ desanaṃ ārabhi.
Tassattho, yassa te iminā vuttanayena āsavā uppajjanti, so puthujjano, yo cāyaṃ 『『assutavā』』tiādinā nayena vutto, so puthujjano evaṃ ayoniso anupāyena uppathena manasi karoti. Kathaṃ? Ahosiṃ nu kho…pe…so kuhiṃ gāmī bhavissatīti. Kiṃ vuttaṃ hoti, so evaṃ ayoniso manasi karoti, yathāssa 『『ahaṃ ahosiṃ nu kho』』tiādinā nayena vuttā soḷasavidhāpi vicikicchā uppajjatīti.
Tattha ahosiṃ nu kho nanu khoti sassatākārañca adhiccasamuppattiākārañca nissāya atīte attano vijjamānataṃ avijjamānatañca kaṅkhati. Kiṃ kāraṇanti na vattabbaṃ. Ummattako viya hi bālaputhujjano yathā vā tathā vā pavattati. Apica ayoniso manasikāroyevettha kāraṇaṃ. Evaṃ ayoniso manasikārassa pana kiṃ kāraṇanti. Sveva puthujjanabhāvo ariyānaṃ adassanādīni vā. Nanu ca puthujjanopi yoniso manasi karotīti. Ko vā evamāha na manasi karotīti. Na pana tattha puthujjanabhāvo kāraṇaṃ , saddhammassavanakalyāṇamittādīni tattha kāraṇāni. Na hi macchamaṃsādīni attano attano pakatiyā sugandhāni, abhisaṅkhārapaccayā pana sugandhānipi honti.
Kiṃnu kho ahosinti jātiliṅgūpapattiyo nissāya khattiyo nu kho ahosiṃ, brāhmaṇavessasuddagahaṭṭhapabbajitadevamanussānaṃ aññataroti kaṅkhati.
Kathaṃ nu khoti saṇṭhānākāraṃ nissāya dīgho nu kho ahosiṃ, rassaodātakaṇhappamāṇikaappamāṇikādīnaṃ aññataroti kaṅkhati. Keci pana issaranimmānādiṃ nissāya kena nu kho kāraṇena ahosinti hetuto kaṅkhatīti vadanti.
Kiṃ hutvā kiṃ ahosinti jātiādīni nissāya khattiyo hutvā nu kho brāhmaṇo ahosiṃ…pe… devo hutvā manussoti attano paramparaṃ kaṅkhati. Sabbattheva pana addhānanti kālādhivacanametaṃ.
Bhavissāminu kho nanu khoti sassatākārañca ucchedākārañca nissāya anāgate attano vijjamānataṃ avijjamānatañca kaṅkhati. Sesamettha vuttanayameva.
Etarahi vā paccuppannamaddhānanti idāni vā paṭisandhiṃ ādiṃ katvā cutipariyantaṃ sabbampi vattamānakālaṃ gahetvā. Ajjhattaṃ kathaṃkathī hotīti attano khandhesu vicikiccho hoti. Ahaṃ nu khosmīti attano atthibhāvaṃ kaṅkhati. Yuttaṃ panetanti? Yuttaṃ ayuttanti kā ettha cintā. Apicettha idaṃ vatthumpi udāharanti. Cūḷamātāya kira putto muṇḍo, mahāmātāya putto amuṇḍo, taṃ puttaṃ muṇḍesuṃ. So uṭṭhāya ahaṃ nu kho cūḷamātāya puttoti cintesi. Evaṃ ahaṃ nu khosmīti kaṅkhā hoti.
No nu khosmīti attano natthibhāvaṃ kaṅkhati. Tatrāpi idaṃ vatthu – eko kira macche gaṇhanto udake ciraṭṭhānena sītibhūtaṃ attano ūruṃ macchoti cintetvā pahari. Aparo susānapasse khettaṃ rakkhanto bhīto saṅkuṭito sayi. So paṭibujjhitvā attano jaṇṇukāni dve yakkhāti cintetvā pahari. Evaṃ no nu khosmīti kaṅkhati.
Kiṃ nu khosmīti khattiyova samāno attano khattiyabhāvaṃ kaṅkhati. Esa nayo sesesu. Devo pana samāno devabhāvaṃ ajānanto nāma natthi. Sopi pana 『『ahaṃ rūpī nu kho arūpī nu kho』』tiādinā nayena kaṅkhati. Khattiyādayo kasmā na jānantīti ce. Apaccakkhā tesaṃ tattha tattha kule uppatti. Gahaṭṭhāpi ca potthalikādayo pabbajitasaññino. Pabbajitāpi 『『kuppaṃ nu kho me kamma』』ntiādinā nayena gahaṭṭhasaññino. Manussāpi ca rājāno viya attani devasaññino honti.
Kathaṃ nu khosmīti vuttanayameva. Kevalañcettha abbhantare jīvo nāma atthīti gahetvā tassa saṇṭhānākāraṃ nissāya dīgho nu khosmi, rassacaturaṃsachaḷaṃsaaṭṭhaṃsasoḷasaṃsādīnaṃ aññatarappakāroti kaṅkhanto kathaṃ nu khosmīti kaṅkhatīti veditabbo. Sarīrasaṇṭhānaṃ pana paccuppannaṃ ajānanto nāma natthi.
Kutoāgato, so kuhiṃ gāmī bhavissatīti attabhāvassa āgatigatiṭṭhānaṃ kaṅkhati.
- Evaṃ soḷasappabhedaṃ vicikicchaṃ dassetvā idāni yaṃ iminā vicikicchāsīsena diṭṭhāsavaṃ dassetuṃ ayaṃ desanā āraddhā. Taṃ dassento tassa evaṃ ayoniso manasikaroto channaṃ diṭṭhīnantiādimāha. Tattha tassa puggalassa yathā ayaṃ vicikicchā uppajjati, evaṃ ayoniso manasikaroto tasseva savicikicchassa ayoniso manasikārassa thāmagatattā channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjatīti vuttaṃ hoti. Tattha sabbapadesu vāsaddo vikappattho, evaṃ vā evaṃ vā diṭṭhi uppajjatīti vuttaṃ hoti. Atthi me attāti cettha sassatadiṭṭhi sabbakālesu attano atthitaṃ gaṇhāti. Saccato thetatoti bhūtato ca thirato ca, 『『idaṃ sacca』』nti bhūtato suṭṭhu daḷhabhāvenāti vuttaṃ hoti. Natthi me attāti ayaṃ pana ucchedadiṭṭhi, sato sattassa tattha tattha vibhavaggahaṇato. Atha vā purimāpi tīsu kālesu atthīti gahaṇato sassatadiṭṭhi, paccuppannameva atthīti gaṇhanto ucchedadiṭṭhi. Pacchimāpi atītānāgatesu natthīti gahaṇato bhasmantāhutiyoti gahitadiṭṭhikānaṃ viya, ucchedadiṭṭhi. Atīte eva natthīti gaṇhanto adhiccasamuppattikasseva sassatadiṭṭhi.
Attanāva attānaṃ sañjānāmīti saññākkhandhasīsena khandhe attāti gahetvā saññāya avasesakkhandhe sañjānato iminā attanā imaṃ attānaṃ sañjānāmīti hoti. Attanāva anattānanti saññākkhandhaṃyeva attāti gahetvā, itare cattāropi anattāti gahetvā saññāya tesaṃ jānato evaṃ hoti . Anattanāva attānanti saññākkhandhaṃ anattāti. Itare cattāro attāti gahetvā saññāya tesaṃ jānato evaṃ hoti, sabbāpi sassatucchedadiṭṭhiyova.
Vado vedeyyotiādayo pana sassatadiṭṭhiyā eva abhinivesākārā. Tattha vadatīti vado, vacīkammassa kārakoti vuttaṃ hoti. Vedayatīti vedeyyo, jānāti anubhavati cāti vuttaṃ hoti. Kiṃ vedetīti, tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti. Tatra tatrāti tesu tesu yonigatiṭṭhitinivāsanikāyesu ārammaṇesu vā. Niccoti uppādavayarahito. Dhuvoti thiro sārabhūto. Sassatoti sabbakāliko. Avipariṇāmadhammoti attano pakatibhāvaṃ avijahanadhammo, kakaṇṭako viya nānappakārataṃ nāpajjati. Sassatisamanti candasūriyasamuddamahāpathavīpabbatā lokavohārena sassatiyoti vuccanti. Sassatīhi samaṃ sassatisamaṃ. Yāva sassatiyo tiṭṭhanti, tāva tatheva ṭhassatīti gaṇhato evaṃdiṭṭhi hoti.
Idaṃ vuccati, bhikkhave, diṭṭhigatantiādīsu. Idanti idāni vattabbassa paccakkhanidassanaṃ. Diṭṭhigatasambandhena ca idanti vuttaṃ, na diṭṭhisambandhena. Ettha ca diṭṭhiyeva diṭṭhigataṃ, gūthagataṃ viya. Diṭṭhīsu vā gatamidaṃ dassanaṃ dvāsaṭṭhidiṭṭhiantogadhattātipi diṭṭhigataṃ. Diṭṭhiyā vā gataṃ diṭṭhigataṃ. Idañhi atthi me attātiādi diṭṭhiyā gamanamattameva, natthettha attā vā nicco vā kocīti vuttaṃ hoti. Sā cāyaṃ diṭṭhi dunniggamanaṭṭhena gahanaṃ. Duratikkamaṭṭhena sappaṭibhayaṭṭhena ca kantāro, dubbhikkhakantāravāḷakantārādayo viya. Sammādiṭṭhiyā vinivijjhanaṭṭhena vilomanaṭṭhena vā visūkaṃ. Kadāci sassatassa, kadāci ucchedassa gahaṇato virūpaṃ phanditanti vipphanditaṃ. Bandhanaṭṭhena saṃyojanaṃ. Tenāha 『『diṭṭhigahanaṃ…pe… diṭṭhisaṃyojana』』nti. Idānissa tameva bandhanatthaṃ dassento diṭṭhisaṃyojanasaṃyuttotiādimāha. Tassāyaṃ saṅkhepattho. Iminā diṭṭhisaṃyojanena saṃyutto puthujjano etehi jātiādīhi na parimuccatīti. Kiṃ vā bahunā, sakalavaṭṭadukkhatopi na muccatīti.
- Evaṃ chappabhedaṃ diṭṭhāsavaṃ dassetvā yasmā sīlabbataparāmāso kāmāsavādivacaneneva dassito hoti. Kāmasukhatthañhi bhavasukhabhavavisuddhiatthañca avijjāya abhibhūtā ito bahiddhā samaṇabrāhmaṇā sīlabbatāni parāmasanti, tasmā taṃ adassetvā diṭṭhiggahaṇena vā tassa gahitattāpi taṃ adassetvāva idāni yo puggalo dassanā pahātabbe āsave pajahati, taṃ dassetvā tesaṃ āsavānaṃ pahānaṃ dassetuṃ pubbe vā ayoniso manasikaroto puthujjanassa tesaṃ uppattiṃ dassetvā idāni tabbiparītassa pahānaṃ dassetuṃ sutavā ca kho, bhikkhavetiādimāha.
Tassattho, yāva 『『so idaṃ dukkha』』nti āgacchati, tāva heṭṭhā vuttanayena ca vuttapaccanīkato ca veditabbo. Paccanīkato ca sabbākārena ariyadhammassa akovidāvinītapaccanīkato ayaṃ 『『sutavā ariyasāvako ariyadhammassa kovido ariyadhamme suvinīto』』ti veditabbo. Apica kho sikhāpattavipassanato pabhuti yāva gotrabhu, tāva tadanurūpena atthena ayaṃ ariyasāvakoti veditabbo.
- 『『So idaṃ dukkhanti yoniso manasi karotī』』tiādīsu pana ayaṃ atthavibhāvanā, so catusaccakammaṭṭhāniko ariyasāvako taṇhāvajjā tebhūmakā khandhā dukkhaṃ, taṇhā dukkhasamudayo, ubhinnaṃ appavatti nirodho, nirodhasampāpako maggoti evaṃ pubbeva ācariyasantike uggahitacatusaccakammaṭṭhāno aparena samayena vipassanāmaggaṃ samāruḷho samāno te tebhūmake khandhe idaṃ dukkhanti yoniso manasi karoti, upāyena pathena samannāharati ceva vipassati ca. Ettha hi yāva sotāpattimaggo, tāva manasikārasīseneva vipassanā vuttā. Yā panāyaṃ tasseva dukkhassa samuṭṭhāpikā pabhāvikā taṇhā, ayaṃ samudayoti yoniso manasi karoti. Yasmā pana dukkhañca samudayo ca idaṃ ṭhānaṃ patvā nirujjhanti nappavattanti, tasmā yadidaṃ nibbānaṃ nāma, ayaṃ dukkhanirodhoti yoniso manasi karoti. Nirodhasampāpakaṃ aṭṭhaṅgikaṃ maggaṃ ayaṃ dukkhanirodhagāminī paṭipadāti yoniso manasi karoti, upāyena pathena samannāharati ceva vipassati ca.
Tatrāyaṃ upāyo, abhiniveso nāma vaṭṭe hoti, vivaṭṭe natthi. Tasmā 『『ayaṃ atthi imasmiṃ kāye pathavīdhātu, āpodhātū』』tiādinā nayena sakasantatiyaṃ cattāri bhūtāni tadanusārena upādārūpāni ca pariggahetvā ayaṃ rūpakkhandhoti vavatthapeti. Taṃ vavatthāpayato uppanne tadārammaṇe cittacetasike dhamme ime cattāro arūpakkhandhāti vavatthapeti. Tato ime pañcakkhandhā dukkhanti vavatthapeti. Te pana saṅkhepato nāmañca rūpañcāti dve bhāgāyeva honti. Idañca nāmarūpaṃ sahetu sappaccayaṃ uppajjati. Tassa ayaṃ hetu ayaṃ paccayoti avijjābhavataṇhākammāhārādike hetupaccaye vavatthapeti. Tato tesaṃ paccayānañca paccayuppannadhammānañca yāthāvasarasalakkhaṇaṃ vavatthapetvā ime dhammā ahutvā hontīti aniccalakkhaṇaṃ āropeti, udayabbayapīḷitattā dukkhāti dukkhalakkhaṇaṃ āropeti. Avasavattanato anattāti anattalakkhaṇaṃ āropeti. Evaṃ tīṇi lakkhaṇāni āropetvā paṭipāṭiyā vipassanaṃ pavattento sotāpattimaggaṃ pāpuṇāti.
Tasmiṃ khaṇe cattāri saccāni ekapaṭivedheneva paṭivijjhati, ekābhisamayena abhisameti. Dukkhaṃ pariññāpaṭivedhena paṭivijjhati, samudayaṃ pahānapaṭivedhena, nirodhaṃ sacchikiriyāpaṭivedhena, maggaṃ bhāvanāpaṭivedhena. Dukkhañca pariññābhisamayena abhisameti…pe… maggaṃ bhāvanābhisamayena abhisameti, no ca kho aññamaññena ñāṇena. Ekañāṇeneva hi esa nirodhaṃ ārammaṇato, sesāni kiccato paṭivijjhati ceva abhisameti ca. Na hissa tasmiṃ samaye evaṃ hoti – 『『ahaṃ dukkhaṃ parijānāmī』』ti vā…pe… 『『maggaṃ bhāvemī』』ti vā. Apica khvassa ārammaṇaṃ katvā paṭivedhavasena nirodhaṃ sacchikaroto evaṃ taṃ ñāṇaṃ dukkhapariññākiccampi samudayapahānakiccampi maggabhāvanākiccampi karotiyeva. Tassevaṃ upāyena yoniso manasikaroto tīṇi saṃyojanāni pahīyanti, vīsativatthukā sakkāyadiṭṭhi, aṭṭhavatthukā vicikicchā, 『『sīlena suddhi vatena suddhī』』ti sīlabbatānaṃ parāmasanato sīlabbataparāmāsoti. Tattha catūsu āsavesu sakkāyadiṭṭhisīlabbataparāmāsā diṭṭhāsavena saṅgahitattā āsavā ceva saṃyojanā ca. Vicikicchā saṃyojanameva, na āsavo . 『『Dassanā pahātabbā āsavā』』ti ettha pariyāpannattā pana āsavāti.
『『Ime vuccanti…pe… pahātabbā』』ti ime sakkāyadiṭṭhiādayo dassanā pahātabbā nāma āsavāti dassento āha. Atha vā yā ayaṃ channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjatīti evaṃ sarūpeneva sakkāyadiṭṭhi vibhattā. Taṃ sandhāyāha 『『ime vuccanti, bhikkhave』』ti. Sā ca yasmā sahajātapahānekaṭṭhehi saddhiṃ pahīyati. Diṭṭhāsave hi pahīyamāne taṃsahajāto catūsu diṭṭhisampayuttacittesu kāmāsavopi avijjāsavopi pahīyati . Pahānekaṭṭho pana catūsu diṭṭhivippayuttesu nāgasupaṇṇādisamiddhipatthanāvasena uppajjamāno bhavāsavo. Teneva sampayutto avijjāsavopi, dvīsu domanassacittesu pāṇātipātādinibbattako avijjāsavopi, tathā vicikicchācittasampayutto avijjāsavopīti evaṃ sabbathāpi avasesā tayopi āsavā pahīyanti. Tasmā bahuvacananiddeso katoti evamettha attho veditabbo. Esa porāṇānaṃ adhippāyo.
Dassanā pahātabbāti dassanaṃ nāma sotāpattimaggo, tena pahātabbāti attho. Kasmā sotāpattimaggo dassanaṃ? Paṭhamaṃ nibbānadassanato. Nanu gotrabhu paṭhamataraṃ passatīti? No na passati. Disvā kattabbakiccaṃ pana na karoti saṃyojanānaṃ appahānato. Tasmā passatīti na vattabbo. Yattha katthaci rājānaṃ disvāpi paṇṇākāraṃ datvā kiccanipphattiyā adiṭṭhattā 『『ajjāpi rājānaṃ na passāmī』』ti vadanto gāmavāsī puriso cettha nidassanaṃ.
Dassanāpahātabbaāsavavaṇṇanā niṭṭhitā.
Saṃvarāpahātabbaāsavavaṇṇanā
- Evaṃ dassanena pahātabbe āsave dassetvā idāni tadanantaruddiṭṭhe saṃvarā pahātabbe dassetuṃ, katame ca, bhikkhave, āsavā saṃvarā pahātabbāti āha. Evaṃ sabbattha sambandho veditabbo. Ito parañhi atthamattameva vaṇṇayissāma.
Nanu ca dassanena bhāvanāyāti imehi dvīhi appahātabbo āsavo nāma natthi, atha kasmā visuṃ saṃvarādīhi pahātabbe dassetīti. Saṃvarādīhi pubbabhāge vikkhambhitā āsavā catūhi maggehi samugghātaṃ gacchanti, tasmā tesaṃ maggānaṃ pubbabhāge imehi pañcahākārehi vikkhambhanappahānaṃ dassento evamāha. Tasmā yo cāyaṃ vutto paṭhamo dassanamaggoyeva, idāni bhāvanānāmena vuccissanti tayo maggā, tesaṃ sabbesampi ayaṃ pubbabhāgapaṭipadāti veditabbā.
Tattha idhāti imasmiṃ sāsane. Paṭisaṅkhāti paṭisaṅkhāya. Tatthāyaṃ saṅkhāsaddo ñāṇakoṭṭhāsapaññattigaṇanāsu dissati. 『『Saṅkhāyekaṃ paṭisevatī』』tiādīsu (ma. ni. 2.168) hi ñāṇe dissati. 『『Papañcasaññāsaṅkhā samudācarantī』』tiādīsu (ma. ni. 1.201) koṭṭhāse. 『『Tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā』』tiādīsu (dha. sa. 1313) paññattiyaṃ. 『『Na sukaraṃ saṅkhātu』』ntiādīsu (saṃ. ni. 2.128) gaṇanāyaṃ. Idha pana ñāṇe daṭṭhabbo.
Paṭisaṅkhā yonisoti hi upāyena pathena paṭisaṅkhāya ñatvā paccavekkhitvāti attho. Ettha ca asaṃvare ādīnavapaṭisaṅkhā yoniso paṭisaṅkhāti veditabbā. Sā cāyaṃ 『『varaṃ, bhikkhave, tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaṃ sampalimaṭṭhaṃ, na tveva cakkhuviññeyyesu rūpesu anubyañjanaso nimittaggāho』』tiādinā (saṃ. ni. 4.235) ādittapariyāyanayena veditabbā. Cakkhundriyasaṃvarasaṃvuto viharatīti ettha cakkhumeva indriyaṃ cakkhundriyaṃ, saṃvaraṇato saṃvaro, pidahanato thakanatoti vuttaṃ hoti. Satiyā etaṃ adhivacanaṃ. Cakkhundriye saṃvaro cakkhundriyasaṃvaro. Titthakāko āvāṭakacchapo vanamahiṃsotiādayo viya.
Tattha kiñcāpi cakkhundriye saṃvaro vā asaṃvaro vā natthi. Na hi cakkhupasādaṃ nissāya sati vā muṭṭhasaccaṃ vā uppajjati. Apica yadā rūpārammaṇaṃ cakkhussa āpāthaṃ āgacchati, tadā bhavaṅge dvikkhattuṃ uppajjitvā niruddhe kiriyamanodhātu āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tato cakkhuviññāṇaṃ dassanakiccaṃ, tato vipākamanodhātu sampaṭicchanakiccaṃ, tato vipākāhetukamanoviññāṇadhātu santīraṇakiccaṃ, tato kiriyāhetukamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā uppajjitvā nirujjhati. Tadanantaraṃ javanaṃ javati.
Tatthapi neva bhavaṅgasamaye, na āvajjanādīnaṃ aññatarasamaye saṃvaro vā asaṃvaro vā atthi. Javanakkhaṇe pana sace dussīlyaṃ vā muṭṭhasaccaṃ vā aññāṇaṃ vā akkhanti vā kosajjaṃ vā uppajjati, ayaṃ asaṃvaro hoti. Evaṃ hontopi so cakkhundriye asaṃvaroti vuccati. Kasmā? Tasmiñhi sati dvārampi aguttaṃ hoti, bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā kiṃ , yathā nagare catūsu dvāresu asaṃvutesu kiñcāpi anto gharakoṭṭhakagabbhādayo susaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ arakkhitaṃ agopitameva hoti. Nagaradvārena hi pavisitvā corā yadicchanti, taṃ kareyyuṃ, evameva javane dussīlyādīsu uppannesu, tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti, bhavaṅgampi āvajjanādīni vīthicittānipīti.
Tasmiṃ pana sīlādīsu uppannesu dvārampi guttaṃ hoti, bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā kiṃ? Yathā nagaradvāresu susaṃvutesu kiñcāpi anto gharādayo asaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ surakkhitaṃ sugopitameva hoti. Nagaradvāresu hi pihitesu corānaṃ paveso natthi, evameva javane sīlādīsu uppannesu dvārampi suguttaṃ hoti, bhavaṅgampi āvajjanādīni vīthicittānipi. Tasmā javanakkhaṇe uppajjamānopi cakkhundriye saṃvaroti vutto. Idha cāyaṃ satisaṃvaro adhippetoti veditabbo. Cakkhundriyasaṃvarena saṃvuto cakkhundriyasaṃvarasaṃvuto, upetoti vuttaṃ hoti. Tathā hi, pātimokkhasaṃvarasaṃvutoti imassa vibhaṅge 『『iminā pātimokkhasaṃvarena upeto hoti…pe… samannāgato』』ti (vibha. 511) vuttaṃ. Taṃ ekajjhaṃ katvā cakkhundriyasaṃvarena saṃvutoti evamattho veditabbo.
Atha vā saṃvarīti saṃvuto, thakesi pidahīti vuttaṃ hoti. Cakkhundriye saṃvarasaṃvuto cakkhundriyasaṃvarasaṃvuto, cakkhundriyasaṃvarasaññitaṃ satikavāṭaṃ cakkhudvāre, gharadvāre kavāṭaṃ viya saṃvari thakesi pidahīti vuttaṃ hoti. Ayameva cettha attho sundarataro. Tathā hi 『『cakkhundriyasaṃvaraṃ asaṃvutassa viharato saṃvutassa viharato』』ti etesu padesu ayameva attho dissati.
Viharatīti evaṃ cakkhundriyasaṃvarasaṃvuto yena kenaci iriyāpathavihārena viharati. Yañhissātiādimhi yaṃ cakkhundriyasaṃvaraṃ assa bhikkhuno asaṃvutassa athaketvā apidahitvā viharantassāti evamattho veditabbo. Atha vā, ye-kārassa yanti ādeso. Hikāro ca padapūraṇo, ye assāti attho.
Uppajjeyyunti nibbatteyyuṃ. Āsavā vighātapariḷāhāti cattāro āsavā ca aññe ca vighātakarā kilesapariḷāhā vipākapariḷāhā ca. Cakkhudvāre hi iṭṭhārammaṇaṃ āpāthagataṃ kāmassādavasena assādayato abhinandato kāmāsavo uppajjati, īdisaṃ aññasmimpi sugatibhave labhissāmīti bhavapatthanāya assādayato bhavāsavo uppajjati, sattoti vā sattassāti vā gaṇhantassa diṭṭhāsavo uppajjati, sabbeheva sahajātaṃ aññāṇaṃ avijjāsavoti cattāro āsavā uppajjanti. Tehi sampayuttā apare kilesā vighātapariḷāhā, āyatiṃ vā tesaṃ vipākā. Tepi hi asaṃvutasseva viharato uppajjeyyunti vuccanti.
Evaṃsa teti evaṃ assa te. Evaṃ etena upāyena na honti, no aññathāti vuttaṃ hoti. Esa nayo paṭisaṅkhā yoniso sotindriyasaṃvarasaṃvutotiādīsu.
Ime vuccanti, bhikkhave, āsavā saṃvarā pahātabbāti ime chasu dvāresu cattāro cattāro katvā catuvīsati āsavā saṃvarena pahātabbāti vuccanti. Sabbattheva cettha satisaṃvaro eva saṃvaroti veditabbo.
Saṃvarāpahātabbaāsavavaṇṇanā niṭṭhitā.
Paṭisevanāpahātabbaāsavavaṇṇanā
23.Paṭisaṅkhā yoniso cīvarantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge sīlakathāyaṃ vuttameva. Yañhissāti yaṃ cīvarapiṇḍapātādīsu vā aññataraṃ assa. Appaṭisevatoti evaṃ yoniso appaṭisevantassa. Sesaṃ vuttanayameva. Kevalaṃ panidha aladdhaṃ cīvarādiṃ patthayato laddhaṃ vā assādayato kāmāsavassa uppatti veditabbā. Īdisaṃ aññasmimpi sampattibhave sugatibhave labhissāmīti bhavapatthanāya assādayato bhavāsavassa, ahaṃ labhāmi na labhāmīti vā mayhaṃ vā idanti attasaññaṃ adhiṭṭhahato diṭṭhāsavassa uppatti veditabbā. Sabbeheva pana sahajāto avijjāsavoti evaṃ catunnaṃ āsavānaṃ uppatti vipākapariḷāhā ca navavedanuppādanatopi veditabbā.
Imevuccanti, bhikkhave, āsavā paṭisevanā pahātabbāti ime ekamekasmiṃ paccaye cattāro cattāro katvā soḷasa āsavā iminā ñāṇasaṃvarasaṅkhātena paccavekkhaṇapaṭisevanena pahātabbāti vuccanti.
Paṭisevanāpahātabbaāsavavaṇṇanā niṭṭhitā.
Adhivāsanāpahātabbaāsavavaṇṇanā
24.Paṭisaṅkhā yoniso khamo hoti sītassāti upāyena pathena paccavekkhitvā khamo hoti sītassa sītaṃ khamati sahati, na avīrapuriso viya appamattakenapi sītena calati kampati kammaṭṭhānaṃ vijahati. Apica kho lomasanāgatthero viya anappakenāpi sītena phuṭṭho na calati na kampati, kammaṭṭhānameva manasi karoti. Thero kira cetiyapabbate piyaṅguguhāyaṃ padhānaghare viharanto antaraṭṭhake himapātasamaye lokantarikaniraye paccavekkhitvā kammaṭṭhānaṃ avijahantova abbhokāse vītināmesi. Evaṃ uṇhādīsupi atthayojanā veditabbā.
Kevalañhi yo bhikkhu adhimattampi uṇhaṃ sahati sveva thero viya, ayaṃ 『『khamo uṇhassā』』ti veditabbo. Thero kira gimhasamaye pacchābhattaṃ bahicaṅkame nisīdi. Kammaṭṭhānaṃ manasikaronto sedāpissa kacchehi muccanti. Atha naṃ antevāsiko āha 『『idha, bhante, nisīdatha, sītalo okāso』』ti. Thero 『『uṇhabhayenevamhi āvuso idha nisinno』』ti avīcimahānirayaṃ paccavekkhitvā nisīdiyeva. Uṇhanti cettha aggisantāpova veditabbo. Sūriyasantāpavasena panetaṃ vatthu vuttaṃ.
Yo ca dve tayo vāre bhattaṃ vā pānīyaṃ vā alabhamānopi anamatagge saṃsāre attano pettivisayūpapattiṃ paccavekkhitvā avedhento kammaṭṭhānaṃ na vijahatiyeva. Adhimattehi ḍaṃsamakasavātātapasamphassehi phuṭṭho cāpi tiracchānūpapattiṃ paccavekkhitvā avedhento kammaṭṭhānaṃ na vijahatiyeva. Sarīsapasamphassena phuṭṭho cāpi anamatagge saṃsāre sīhabyagghādimukhesu anekavāraṃ parivattitapubbabhāvaṃ paccavekkhitvā avedhento kammaṭṭhānaṃ na vijahatiyeva padhāniyatthero viya. Ayaṃ 『『khamo jighacchāya…pe… sarīsapasamphassāna』』nti veditabbo.
Theraṃ kira khaṇḍacelavihāre kaṇikārapadhāniyaghare ariyavaṃsaṃ suṇantaṃ ghoraviso sappo ḍaṃsi. Thero jānitvāpi pasannacitto nisinno dhammaṃyeva suṇāti. Visavego thaddho ahosi. Thero upasampadamaṇḍalaṃ ādiṃ katvā sīlaṃ paccavekkhitvā parisuddhasīlohamasmīti pītiṃ uppādesi. Saha pītuppādā visaṃ nivattitvā pathaviṃ pāvisi. Thero tattheva cittekaggataṃ labhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.
Yo pana akkosavasena durutte duruttattāyeva ca durāgate api antimavatthusaññite vacanapathe sutvā khantiguṇaṃyeva paccavekkhitvā na vedhati dīghabhāṇakaabhayatthero viya. Ayaṃ 『『khamo duruttānaṃ durāgatānaṃ vacanapathāna』』nti veditabbo.
Thero kira paccayasantosabhāvanārāmatāya mahāariyavaṃsappaṭipadaṃ kathesi, sabbo mahāgāmo āgacchati. Therassa mahāsakkāro uppajjati. Taṃ aññataro mahāthero adhivāsetuṃ asakkonto dīghabhāṇako ariyavaṃsaṃ kathemīti sabbarattiṃ kolāhalaṃ karosītiādīhi akkosi. Ubhopi ca attano attano vihāraṃ gacchantā gāvutamattaṃ ekapathena agamaṃsu. Sakalagāvutampi so taṃ akkosiyeva. Tato yattha dvinnaṃ vihārānaṃ maggo bhijjati, tattha ṭhatvā dīghabhāṇakatthero taṃ vanditvā 『『esa, bhante, tumhākaṃ maggo』』ti āha. So asuṇanto viya agamāsi. Theropi vihāraṃ gantvā pāde pakkhāletvā nisīdi. Tamenaṃ antevāsiko 『『kiṃ, bhante, sakalagāvutaṃ paribhāsantaṃ na kiñci avocutthā』』ti āha. Thero 『『khantiyeva, āvuso, mayhaṃ bhāro, na akkhanti. Ekapaduddhārepi kammaṭṭhānaviyogaṃ na passāmī』』ti āha. Ettha ca vacanameva vacanapathoti veditabbo.
Yo pana uppannā sārīrikā vedanā dukkhamanaṭṭhena dukkhā, bahalaṭṭhena tibbā, pharusaṭṭhena kharā, tikhiṇaṭṭhena kaṭukā, assādavirahato asātā, manaṃ avaḍḍhanato amanāpā, pāṇaharaṇasamatthatāya pāṇaharā adhivāsetiyeva, na vedhati. Evaṃ sabhāvo hoti cittalapabbate padhāniyatthero viya. Ayaṃ 『『uppannānaṃ…pe… adhivāsanajātiko』』ti veditabbo.
Therassa kira rattiṃ padhānena vītināmetvā ṭhitassa udaravāto uppajji. So taṃ adhivāsetuṃ asakkonto āvattati parivattati. Tamenaṃ caṅkamapasse ṭhito piṇḍapātiyatthero āha 『『āvuso, pabbajito nāma adhivāsanasīlo hotī』』ti. So 『『sādhu, bhante』』ti adhivāsetvā niccalo sayi. Vāto nābhito yāva hadayaṃ phāleti. Thero vedanaṃ vikkhambhetvā vipassanto muhuttena anāgāmī hutvā parinibbāyīti.
Yañhissāti sītādīsu yaṃkiñci ekadhammampi assa. Anadhivāsayatoti anadhivāsentassa akkhamantassa. Sesaṃ vuttanayameva. Āsavuppatti panettha evaṃ veditabbā. Sītena phuṭṭhassa uṇhaṃ patthayantassa kāmāsavo uppajjati, evaṃ sabbattha. Natthi no sampattibhave sugatibhave sītaṃ vā uṇhaṃ vāti bhavaṃ patthayantassa bhavāsavo. Mayhaṃ sītaṃ uṇhanti gāho diṭṭhāsavo. Sabbeheva sampayutto avijjāsavoti.
『『Ime vuccanti…pe… adhivāsanā pahātabbā』』ti ime sītādīsu ekamekassa vasena cattāro cattāro katvā aneke āsavā imāya khantisaṃvarasaṅkhātāya adhivāsanāya pahātabbāti vuccantīti attho. Ettha ca yasmā ayaṃ khanti sītādidhamme adhivāseti, attano upari āropetvā vāsetiyeva. Na asahamānā hutvā nirassati, tasmā 『『adhivāsanā』』ti vuccatīti veditabbā.
Adhivāsanāpahātabbaāsavavaṇṇanā niṭṭhitā.
Parivajjanāpahātabbaāsavavaṇṇanā
25.Paṭisaṅkhāyoniso caṇḍaṃ hatthiṃ parivajjetīti ahaṃ samaṇoti caṇḍassa hatthissa āsanne na ṭhātabbaṃ. Tatonidānañhi maraṇampi siyā maraṇamattampi dukkhanti evaṃ upāyena pathena paccayena paccavekkhitvā caṇḍaṃ hatthiṃ parivajjeti paṭikkamati. Esa nayo sabbattha. Caṇḍanti ca duṭṭhaṃ, vāḷanti vuttaṃ hoti. Khāṇunti khadirakhāṇuādiṃ. Kaṇṭakaṭṭhānanti kaṇṭakānaṃ ṭhānaṃ, yattha kaṇṭakā vijjanti, taṃ okāsanti vuttaṃ hoti. Sobbhanti sabbato paricchinnataṭaṃ. Papātanti ekato chinnataṭaṃ. Candanikanti ucchiṭṭhodakagabbhamalādīnaṃ chaḍḍanaṭṭhānaṃ. Oḷigallanti tesaṃyeva sakaddamādīnaṃ sandanokāsaṃ. Taṃ jaṇṇumattampi asucibharitaṃ hoti, dvepi cetāni ṭhānāni amanussaduṭṭhāni honti. Tasmā tāni vajjetabbāni. Anāsaneti ettha pana ayuttaṃ āsanaṃ anāsanaṃ, taṃ atthato aniyatavatthukaṃ rahopaṭicchannāsananti veditabbaṃ. Agocareti etthapi ca ayutto gocaro agocaro, so vesiyādibhedato pañcavidho. Pāpake mitteti lāmake dussīle mittapatirūpake, amitte vā. Bhajantanti sevamānaṃ. Viññū sabrahmacārīti paṇḍitā buddhisampannā sabrahmacārayo, bhikkhūnametaṃ adhivacanaṃ. Te hi ekakammaṃ ekuddeso samasikkhatāti imaṃ brahmaṃ samānaṃ caranti, tasmā sabrahmacārīti vuccanti. Pāpakesu ṭhānesūti lāmakesu ṭhānesu. Okappeyyunti saddaheyyuṃ, adhimucceyyuṃ 『『addhā ayamāyasmā akāsi vā karissati vā』』ti.
Yañhissāti hatthiādīsu yaṃkiñci ekampi assa. Sesaṃ vuttanayameva. Āsavuppatti panettha evaṃ veditabbā. Hatthiādinidānena dukkhena phuṭṭhassa sukhaṃ patthayato kāmāsavo uppajjati. Natthi no sampattibhave sugatibhave īdisaṃ dukkhanti bhavaṃ patthentassa bhavāsavo. Maṃ hatthī maddati, maṃ assoti gāho diṭṭhāsavo. Sabbeheva sampayutto avijjāsavoti.
Ime vuccanti…pe… parivajjanā pahātabbāti ime hatthiādīsu ekekassa vasena cattāro cattāro katvā aneke āsavā iminā sīlasaṃvarasaṅkhātena parivajjanena pahātabbāti vuccantīti veditabbā.
Parivajjanāpahātabbaāsavavaṇṇanā niṭṭhitā.
Vinodanāpahātabbaāsavavaṇṇanā
26.Paṭisaṅkhāyoniso uppannaṃ kāmavitakkaṃ nādhivāsetīti 『『iti pāyaṃ vitakko akusalo, itipi sāvajjo, itipi dukkhavipāko, so ca kho attabyābādhāya saṃvattatī』』tiādinā nayena yoniso kāmavitakke ādīnavaṃ paccavekkhitvā tasmiṃ tasmiṃ ārammaṇe uppannaṃ jātamabhinibbattaṃ kāmavitakkaṃ nādhivāseti, cittaṃ āropetvā na vāseti, abbhantare vā na vāsetītipi attho.
Anadhivāsento kiṃ karotīti? Pajahati chaḍḍeti.
Kiṃ kacavaraṃ viya piṭakenāti? Na hi, apica kho naṃ vinodeti tudati vijjhati nīharati.
Kiṃ balibaddaṃ viya patodenāti? Na hi, atha kho naṃ byantīkaroti vigatantaṃ karoti. Yathāssa antopi nāvasissati antamaso bhaṅgamattampi, tathā naṃ karoti.
Kathaṃ pana naṃ tathā karotīti? Anabhāvaṃ gametīti anu anu abhāvaṃ gameti, vikkhambhanappahānena yathā suvikkhambhito hoti, tathā karotīti vuttaṃ hoti. Esa nayo byāpādavihiṃsāvitakkesu.
Ettha ca kāmavitakkoti 『『yo kāmapaṭisaṃyutto takko vitakko micchāsaṅkappo』』ti vibhaṅge (vibha. 910) vutto. Esa nayo itaresu. Uppannuppanneti uppanne uppanne, uppannamatteyevāti vuttaṃ hoti. Sakiṃ vā uppanne vinodetvā dutiyavāre ajjhupekkhitā na hoti, satakkhattumpi uppanne uppanne vinodetiyeva. Pāpake akusaleti lāmakaṭṭhena pāpake, akosallatāya akusale. Dhammeti teyeva kāmavitakkādayo sabbepi vā nava mahāvitakke. Tattha tayo vuttā eva. Avasesā 『『ñātivitakko janapadavitakko amaravitakko parānuddayatāpaṭisaṃyutto vitakko lābhasakkārasilokapaṭisaṃyutto vitakko anavaññattipaṭisaṃyutto vitakko』』ti (mahāni. 207) ime cha.
Yañhissāti etesu vitakkesu yaṃkiñci assa, sesaṃ vuttanayameva. Kāmavitakko panettha kāmāsavo eva. Tabbiseso bhavāsavo. Taṃsampayutto diṭṭhāsavo. Sabbavitakkesu avijjāsavoti evaṃ āsavuppattipi veditabbā.
Ime vuccanti…pe… vinodanā pahātabbāti ime kāmavitakkādivasena vuttappakārā āsavā iminā tasmiṃ tasmiṃ vitakke ādīnavapaccavekkhaṇasahitena vīriyasaṃvarasaṅkhātena vinodanena pahātabbāti vuccantīti veditabbā.
Vinodanāpahātabbaāsavavaṇṇanā niṭṭhitā.
Bhāvanāpahātabbaāsavavaṇṇanā
27.Paṭisaṅkhā yoniso satisambojjhaṅgaṃ bhāvetīti abhāvanāya ādīnavaṃ, bhāvanāya ca ānisaṃsaṃ upāyena pathena paccavekkhitvā satisambojjhaṅgaṃ bhāveti, esa nayo sabbattha. Ettha ca kiñcāpi ime uparimaggattayasamayasambhūtā lokuttarabojjhaṅgā eva adhippetā, tathāpi ādikammikānaṃ bojjhaṅgesu asammohatthaṃ lokiyalokuttaramissakena nesaṃ nayena atthavaṇṇanaṃ karissāmi. Idha pana lokiyanayaṃ pahāya lokuttaranayo eva gahetabbo. Tattha satisambojjhaṅgantiādinā nayena vuttānaṃ sattannaṃ ādipadānaṃyeva tāva –
Atthato lakkhaṇādīhi, kamato ca vinicchayo;
Anūnādhikato ceva, viññātabbo vibhāvinā.
Tattha satisambojjhaṅge tāva saraṇaṭṭhena sati. Sā panesā upaṭṭhānalakkhaṇā, apilāpanalakkhaṇā vā. Vuttampi hetaṃ 『『yathā, mahārāja, rañño bhaṇḍāgāriko rañño sāpateyyaṃ apilāpeti, ettakaṃ, mahārāja, hiraññaṃ, ettakaṃ suvaṇṇaṃ, ettakaṃ sāpateyyanti, evameva kho, mahārāja , sati uppajjamānā kusalākusalasāvajjānavajjahīnapaṇītakaṇhasukkasappaṭibhāge dhamme apilāpeti. Ime cattāro satipaṭṭhānā』』ti (mi. pa. 2.1.13) vitthāro. Apilāpanarasā. Kiccavaseneva hissa etaṃ lakkhaṇaṃ therena vuttaṃ. Asammosarasā vā. Gocarābhimukhabhāvapaccupaṭṭhānā. Sati eva sambojjhaṅgo satisambojjhaṅgo. Tattha bodhiyā bodhissa vā aṅgoti bojjhaṅgo.
Kiṃ vuttaṃ hoti? Yā hi ayaṃ dhammasāmaggī, yāya lokiyalokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhana-kāmasukhattakilamathānuyoga-ucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā 『『bodhī』』ti vuccati. Bujjhatīti kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti vuttaṃ hoti. Yathāha 『『satta bojjhaṅge bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho』』ti. Tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgotipi bojjhaṅgo, jhānaṅgamaggaṅgādayo viya.
Yopesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako 『『bodhī』』ti vuccati, tassa bodhissa aṅgotipi bojjhaṅgo, senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā 『『bujjhanakassa puggalassa aṅgāti vā bojjhaṅgā』』ti. Apica 『『bojjhaṅgāti kenaṭṭhena bojjhaṅgā? Bodhāya saṃvattantīti bojjhaṅgā, bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā』』tiādinā (paṭi. ma. 3.17) paṭisambhidānayenāpi attho veditabbo. Pasattho sundaro vā bojjhaṅgoti sambojjhaṅgo. Evaṃ sati eva sambojjhaṅgo satisambojjhaṅgo. Taṃ satisambojjhaṅgaṃ. Evaṃ tāva ekassa ādipadassa atthato lakkhaṇādīhi ca vinicchayo viññātabbo.
Dutiyādīsu pana catusaccadhamme vicinātīti dhammavicayo. So pana vicayalakkhaṇo, obhāsanaraso, asammohapaccupaṭṭhāno. Vīrabhāvato vidhinā īrayitabbato ca vīriyaṃ. Taṃ paggahalakkhaṇaṃ , upatthambhanarasaṃ, anosīdanapaccupaṭṭhānaṃ . Pīṇayatīti pīti. Sā pharaṇalakkhaṇā, tuṭṭhilakkhaṇā vā, kāyacittānaṃ pīṇanarasā, tesaṃyeva odagyapaccupaṭṭhānā. Kāyacittadarathapassambhanato passaddhi. Sā upasamalakkhaṇā, kāyacittadarathanimmaddanarasā, āyacittānaṃ aparipphandanabhūtasītibhāvapaccupaṭṭhānā. Samādhānato samādhi. So avikkhepalakkhaṇo, avisāralakkhaṇo vā, cittacetasikānaṃ sampiṇḍanaraso, cittaṭṭhitipaccupaṭṭhāno. Ajjhupekkhanato upekkhā. Sā paṭisaṅkhānalakkhaṇā, samavāhitalakkhaṇā vā, ūnādhikatānivāraṇarasā, pakkhapātupacchedarasā vā, majjhattabhāvapaccupaṭṭhānā. Sesaṃ vuttanayameva. Evaṃ sesapadānampi atthato lakkhaṇādīhi ca vinicchayo viññātabbo.
Kamatoti ettha ca 『『satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī』』ti (saṃ. ni. 5.234) vacanato sabbesaṃ sesabojjhaṅgānaṃ upakārakattā satisambojjhaṅgova paṭhamaṃ vutto. Tato paraṃ 『『so tathā sato viharanto taṃ dhammaṃ paññāya pavicinatī』』tiādinā (vibha. 469) nayena sesabojjhaṅgānaṃ pubbāpariyavacane payojanaṃ sutteyeva vuttaṃ. Evamettha kamatopi vinicchayo viññātabbo.
Anūnādhikatoti kasmā pana bhagavatā satteva bojjhaṅgā vuttā anūnā anadhikāti. Līnuddhaccapaṭipakkhato sabbatthikato ca. Ettha hi tayo bojjhaṅgā līnassa paṭipakkhā. Yathāha – 『『yasmiñca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriyasambojjhaṅgassa bhāvanāya, kālo pītisambojjhaṅgassa bhāvanāyā』』ti (saṃ. ni. 5.234). Tayo uddhaccassa paṭipakkhā. Yathāha – 『『yasmiñca kho, bhikkhave, samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya, kālo samādhisambojjhaṅgassa bhāvanāya, kālo upekkhāsambojjhaṅgassa bhāvanāyā』』ti (saṃ. ni. 5.234). Eko panettha sabbatthiko. Yathāha – 『『satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī』』ti. 『『Sabbatthaka』』ntipi pāṭho, dvinnampi sabbattha icchitabbanti attho. Evaṃ līnuddhaccapaṭipakkhato sabbatthikato ca satteva bojjhaṅgā vuttā anūnā anadhikāti, evamettha anūnādhikatopi vinicchayo viññātabbo.
Evaṃ tāva 『『satisambojjhaṅga』』ntiādinā nayena vuttānaṃ sattannaṃ ādipadānaṃyeva atthavaṇṇanaṃ ñatvā idāni bhāveti vivekanissitantiādīsu evaṃ ñātabbā. Bhāvetīti vaḍḍheti, attano cittasantāne punappunaṃ janeti abhinibbattetīti attho. Vivekanissitanti viveke nissitaṃ. Vivekoti vivittatā. Svāyaṃ tadaṅgaviveko vikkhambhanasamucchedapaṭippassaddhi nissaraṇavivekoti pañcavidho. Tassa nānattaṃ 『『ariyadhamme avinīto』』ti ettha vuttanayeneva veditabbaṃ. Ayameva hi tattha vinayoti vutto. Evaṃ etasmiṃ pañcavidhe viveke.
Vivekanissitanti tadaṅgavivekanissitaṃ samucchedavivekanissitaṃ nissaraṇavivekanissitañca satisambojjhaṅgaṃ bhāvetīti ayamattho veditabbo. Tathā hi ayaṃ bojjhaṅgabhāvanānuyutto yogī vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ, ajjhāsayato nissaraṇavivekanissitaṃ, maggakāle pana kiccato samucchedavivekanissitaṃ, ārammaṇato nissaraṇavivekanissitaṃ satisambojjhaṅgaṃ bhāveti. Pañcavidhavivekanissitantipi eke, te hi na kevalaṃ balavavipassanāmaggaphalakkhaṇesu eva bojjhaṅge uddharanti, vipassanāpādakakasiṇajjhānaānāpānāsubhabrahmavihārajjhānesupi uddharanti. Na ca paṭisiddhā aṭṭhakathācariyehi. Tasmā tesaṃ matena etesaṃ jhānānaṃ pavattikkhaṇe kiccato eva vikkhambhanavivekanissitaṃ. Yathā ca 『『vipassanākkhaṇe ajjhāsayato nissaraṇavivekanissita』』nti vuttaṃ, evaṃ paṭippassaddhivivekanissitampi bhāvetīti vattuṃ vaṭṭati. Esa nayo virāganissitādīsu. Vivekaṭṭhā eva hi virāgādayo.
Kevalañhettha vossaggo duvidho pariccāgavossaggo ca pakkhandanavossaggo cāti. Tattha pariccāgavossaggoti vipassanākkhaṇe ca tadaṅgavasena, maggakkhaṇe ca samucchedavasena kilesappahānaṃ. Pakkhandanavossaggoti vipassanākkhaṇe tanninnabhāvena, maggakkhaṇe pana ārammaṇakaraṇena nibbānapakkhandanaṃ. Tadubhayampi imasmiṃ lokiyalokuttaramissake atthavaṇṇanānaye vaṭṭati. Tathā hi ayaṃ satisambojjhaṅgo yathāvuttena pakārena kilese pariccajati, nibbānañca pakkhandati. Vossaggapariṇāminti iminā pana sakalena vacanena vossaggattaṃ pariṇamantaṃ pariṇatañca paripaccantaṃ paripakkañcāti. Idaṃ vuttaṃ hoti 『『ayañhi bojjhaṅgabhāvanānuyutto bhikkhu yathā satisambojjhaṅgo kilesapariccāgavossaggattaṃ nibbānapakkhandanavossaggattañca paripaccati, yathā ca paripakko hoti, tathā naṃ bhāvetī』』ti. Esa nayo sesabojjhaṅgesu.
Idha pana nibbānaṃyeva sabbasaṅkhatehi vivittattā viveko, sabbesaṃ virāgabhāvato virāgo, nirodhabhāvato nirodhoti vuttaṃ. Maggo eva ca vossaggapariṇāmī, tasmā satisambojjhaṅgaṃ bhāveti vivekaṃ ārammaṇaṃ katvā pavattiyā vivekanissitaṃ. Tathā virāganissitaṃ nirodhanissitaṃ. Tañca kho ariyamaggakkhaṇuppattiyā kilesānaṃ samucchedato pariccāgabhāvena ca nibbānapakkhandanabhāvena ca pariṇataṃ paripakkanti ayameva attho daṭṭhabbo. Esa nayo sesabojjhaṅgesu.
Yañhissāti etesu bojjhaṅgesu yaṃkiñci assa. Sesaṃ vuttanayameva. Āsavuppattiyaṃ panettha imesaṃ uparimaggattayasampayuttānaṃ bojjhaṅgānaṃ abhāvitattā ye uppajjeyyuṃ kāmāsavo bhavāsavo avijjāsavoti tayo āsavā, bhāvayato evaṃsa te āsavā na hontīti ayaṃ nayo veditabbo.
Ime vuccanti…pe… bhāvanā pahātabbāti ime tayo āsavā imāya maggattayasampayuttāya bojjhaṅgabhāvanāya pahātabbāti vuccantīti veditabbā.
- Idāni imehi sattahākārehi pahīnāsavaṃ bhikkhuṃ thomento āsavappahāne cassa ānisaṃsaṃ dassento eteheva ca kāraṇehi āsavappahāne sattānaṃ ussukkaṃ janento yato kho, bhikkhave…pe… antamakāsi dukkhassāti āha. Tattha yato khoti sāmivacane tokāro, yassa khoti vuttaṃ hoti. Porāṇā pana yasmiṃ kāleti vaṇṇayanti. Ye āsavā dassanā pahātabbāti ye āsavā dassanena pahātabbā, te dassaneneva pahīnā honti, na appahīnesuyeva pahīnasaññī hoti. Evaṃ sabbattha vitthāro.
Sabbāsavasaṃvarasaṃvutoti sabbehi āsavapidhānehi pihito, sabbesaṃ vā āsavānaṃ pidhānehi pihito. Acchecchitaṇhanti sabbampi taṇhaṃ chindi, saṃchindi samucchindi. Vivattayi saṃyojananti dasavidhampi saṃyojanaṃ parivattayi nimmalamakāsi. Sammāti hetunā kāraṇena. Mānābhisamayāti mānassa dassanābhisamayā pahānābhisamayā ca. Arahattamaggo hi kiccavasena mānaṃ passati, ayamassa dassanābhisamayo. Tena diṭṭho pana so tāvadeva pahīyati diṭṭhavisena diṭṭhasattānaṃ jīvitaṃ viya. Ayamassa pahānābhisamayo.
Antamakāsi dukkhassāti evaṃ arahattamaggena sammā mānassa diṭṭhattā pahīnattā ca ye ime 『『kāyabandhanassa anto jīrati (cūḷava. 278). Haritantaṃ vā』』ti (ma. ni. 1.304) evaṃ vuttaantimamariyādanto ca, 『『antamidaṃ, bhikkhave, jīvikāna』』nti (itivu. 91; saṃ. ni. 3.80) evaṃ vuttalāmakanto ca, 『『sakkāyo eko anto』』ti (a. ni. 6.61) evaṃ vuttakoṭṭhāsanto ca, 『『esevanto dukkhassa sabbapaccayasaṅkhayā』』ti (saṃ. ni. 2.51) evaṃ vuttakoṭanto cāti evaṃ cattāro antā, tesu sabbasseva vaṭṭadukkhassa antaṃ catutthakoṭisaṅkhātaṃ antimakoṭisaṅkhātaṃ antamakāsi paricchedaṃ parivaṭumaṃ akāsi. Antimasamussayamattāvasesaṃ dukkhaṃ akāsīti vuttaṃ hoti.
Attamanā te bhikkhūti sakamanā tuṭṭhamanā, pītisomanassehi vā sampayuttamanā hutvā. Bhagavato bhāsitaṃ abhinandunti idaṃ dukkhassa antakiriyāpariyosānaṃ bhagavato bhāsitaṃ sukathitaṃ sulapitaṃ, evametaṃ bhagavā evametaṃ sugatāti matthakena sampaṭicchantā abbhanumodiṃsūti.
Sesamettha yaṃ na vuttaṃ, taṃ pubbe vuttattā ca suviññeyyattā ca na vuttaṃ. Tasmā sabbaṃ vuttānusārena anupadaso paccavekkhitabbaṃ.
Bhāvanāpahātabbaāsavavaṇṇanā niṭṭhitā.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Sabbāsavasuttavaṇṇanā niṭṭhitā.
- Dhammadāyādasuttavaṇṇanā
29.Evaṃme sutanti dhammadāyādasuttaṃ. Yasmā panassa aṭṭhuppattiko nikkhepo, tasmā taṃ dassetvā vassa apubbapadavaṇṇanaṃ karissāma. Katarāya ca panidaṃ aṭṭhuppattiyā nikkhittanti. Lābhasakkāre. Bhagavato kira mahālābhasakkāro uppajji. Yathā taṃ cattāro asaṅkhyeyye pūritadānapāramīsañcayassa. Sabbadisāsu yamakamahāmegho vuṭṭhahitvā mahoghaṃ viya sabbapāramiyo ekasmiṃ attabhāve vipākaṃ dassāmāti sampiṇḍitā viya lābhasakkāramahoghaṃ nibbattayiṃsu. Tato tato annapānayānavatthamālāgandhavilepanādihatthā khattiyabrāhmaṇādayo āgantvā – 『『kahaṃ buddho, kahaṃ bhagavā, kahaṃ devadevo, narāsabho, purisasīho』』ti bhagavantaṃ pariyesanti. Sakaṭasatehipi paccaye āharitvā okāsaṃ alabhamānā samantā gāvutappamāṇampi sakaṭadhurena sakaṭadhuramāhaccatiṭṭhanti ceva anubandhanti ca. Andhakavindabrāhmaṇādayo viya. Sabbaṃ khandhake tesu tesu suttesu ca āgatanayeneva veditabbaṃ. Yathā ca bhagavato, evaṃ bhikkhusaṅghassāpi.
Vuttampi cetaṃ – 『『tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, bhikkhusaṅghopi kho sakkato hoti…pe… parikkhārāna』』nti (udā. 14). Tathā – 『『yāvatā kho, cunda, etarahi saṅgho vā gaṇo vā loke uppanno, nāhaṃ, cunda, aññaṃ ekasaṅghampi samanupassāmi, evaṃ lābhaggayasaggapattaṃ, yathariva, cunda, bhikkhusaṅgho』』ti (dī. ni. 3.176).
Svāyaṃ bhagavato ca bhikkhusaṅghassa ca uppanno lābhasakkāro ekato hutvā dvinnaṃ mahānadīnaṃ udakamiva appameyyo ahosi. Kamena bhikkhū paccayagarukā paccayabāhulikā ahesuṃ. Pacchābhattampi telamadhuphāṇitādīsu āhaṭesu gaṇḍiṃyeva paharitvā 『『amhākaṃ ācariyassa detha, upajjhāyassa dethā』』ti uccāsaddamahāsaddaṃ karonti. Sā ca nesaṃ pavatti bhagavatopi pākaṭā ahosi. Tato bhagavā ananucchavikanti dhammasaṃvegaṃ uppādetvā cintesi –
『『Paccayā akappiyāti na sakkā sikkhāpadaṃ paññapetuṃ. Paccayapaṭibaddhā hi kulaputtānaṃ samaṇadhammavutti. Handāhaṃ dhammadāyādapaṭipadaṃ desemi. Sā sikkhākāmānaṃ kulaputtānaṃ sikkhāpadapaññatti viya bhavissati nagaradvāre ṭhapitasabbakāyikaādāso viya ca, yathā hi nagaradvāre ṭhapite sabbakāyike ādāse cattāro vaṇṇā attano chāyaṃ disvā vajjaṃ pahāya niddosā honti, evameva sikkhākāmā kulaputtā payogamaṇḍanena attānaṃ maṇḍetukāmā imaṃ sabbakāyikādāsūpamaṃ desanaṃ āvajjitvā āmisadāyādapaṭipadaṃ vajjetvā dhammadāyādapaṭipadaṃ pūrentā khippameva jātijarāmaraṇassa antaṃ karissantī』』ti. Imissā aṭṭhuppattiyā idaṃ suttaṃ abhāsi.
Tattha dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādāti dhammassa me dāyādā, bhikkhave, bhavatha, mā āmisassa. Yo mayhaṃ dhammo, tassa paṭiggāhakā bhavatha, yañca kho mayhaṃ āmisaṃ, tassa mā paṭiggāhakā bhavathāti vuttaṃ hoti. Tattha dhammopi duvidho – nippariyāyadhammo, pariyāyadhammoti. Āmisampi duvidhaṃ – nippariyāyāmisaṃ, pariyāyāmisanti. Kathaṃ? Maggaphalanibbānabhedo hi navavidhopi lokuttaradhammo nippariyāyadhammo nibbattitadhammo, na yena kenaci pariyāyena kāraṇena vā lesena vā dhammo. Yaṃ panidaṃ vivaṭṭūpanissitaṃ kusalaṃ, seyyathidaṃ, idhekacco vivaṭṭaṃ patthento dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, gandhamālādīhi vatthupūjaṃ karoti, dhammaṃ suṇāti deseti jhānasamāpattiyo nibbatteti, evaṃ karonto anupubbena nippariyāyadhammaṃ amataṃ nibbānaṃ paṭilabhati, ayaṃ pariyāyadhammo. Tathā cīvarādayo cattāro paccayā nippariyāyāmisameva, na aññena pariyāyena kāraṇena vā lesena vā āmisaṃ. Yaṃ panidaṃ vaṭṭagāmikusalaṃ, seyyathidaṃ, idhekacco vaṭṭaṃ patthento sampattibhavaṃ icchamāno dānaṃ deti…pe… samāpattiyo nibbatteti, evaṃ karonto anupubbena devamanussasampattiṃ paṭilabhati, idaṃ pariyāyāmisaṃ nāma.
Tattha nippariyāyadhammopi bhagavatoyeva santako. Bhagavatā hi kathitattā bhikkhū maggaphalanibbānāni adhigacchanti. Vuttampi cetaṃ 『『so hi brāhmaṇa bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā』』ti (ma. ni. 3.79) ca – 『『so hāvuso, bhagavā jānaṃ jānāti, passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato』』ti (ma. ni. 1.203) ca. Pariyāyadhammopi bhagavatoyeva santako. Bhagavatā hi kathitattā evaṃ jānanti 『『vivaṭṭaṃ patthetvā dānaṃ dento…pe… samāpattiyo nibbattento anukkamena amataṃ nibbānaṃ paṭilabhatī』』ti. Nippariyāyāmisampi ca bhagavatoyeva santakaṃ. Bhagavatā hi anuññātattāyeva bhikkhūhi jīvakavatthuṃ ādiṃ katvā paṇītacīvaraṃ laddhaṃ. Yathāha 『『anujānāmi, bhikkhave, gahapaticīvaraṃ. Yo icchati, paṃsukūliko hotu, yo icchati, gahapaticīvaraṃ sādiyatu. Itarītarenapāhaṃ, bhikkhave, santuṭṭhiṃyeva vaṇṇemī』』ti (mahāva. 337).
Pubbe ca bhikkhū paṇītapiṇḍapātaṃ nālatthuṃ. Sapadānapiṇḍiyālopabhojanā evāhesuṃ. Tehi rājagahe viharantena bhagavatā – 『『anujānāmi, bhikkhave, saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadika』』nti (cūḷava. 325) evaṃ anuññātattāyeva paṇītabhojanaṃ laddhaṃ. Tathā senāsanaṃ. Pubbe hi akatapabbhārarukkhamūlādisenāsanāyeva bhikkhū ahesuṃ. Te 『『anujānāmi, bhikkhave, pañca leṇānī』』ti (cūḷava. 294) evaṃ bhagavatā anuññātattāyeva vihāro aḍḍhayogo pāsādo hammiyaṃ guhāti imāni senāsanāni labhiṃsu. Pubbe ca muttaharītakeneva bhesajjaṃ akaṃsu. Te bhagavatāyeva – 『『anujānāmi, bhikkhave, pañca bhesajjāni, seyyathidaṃ, sappi, navanītaṃ, telaṃ, madhu, phāṇita』』nti (mahāva. 260) evamādinā nayena anuññātattā nānābhesajjāni labhiṃsu.
Pariyāyāmisampi bhagavatoyeva santakaṃ. Bhagavatā hi kathitattā yeva jānanti – 『『sampattibhavaṃ patthento dānaṃ datvā sīlaṃ…pe… samāpattiyo nibbattetvā anukkamena pariyāyāmisaṃ dibbasampattiṃ manussasampattiṃ paṭilabhatī』』ti. Tadeva, yasmā nippariyāyadhammopi pariyāyadhammopi nippariyāyāmisampi pariyāyāmisampi bhagavatoyeva santakaṃ, tasmā tattha attano sāmibhāvaṃ dassento āha – 『『dhammadāyādā me, bhikkhave, bhavatha mā āmisadāyādā』』ti.
Yo mayhaṃ santako duvidhopi dhammo, tassa dāyādā bhavatha. Yañca kho etaṃ mayhameva santakaṃ āmisaṃ, tassa dāyādā mā bhavatha. Dhammakoṭṭhāsasseva sāmino bhavatha, mā āmisakoṭṭhāsassa. Yo hi jinasāsane pabbajitvā paccayaparamo viharati catūsu taṇhuppādesu sandissamāno nikkhittadhuro dhammānudhammappaṭipattiyaṃ, ayaṃ āmisadāyādo nāma. Tādisā mā bhavatha. Yo pana anuññātapaccayesu appicchatādīni nissāya paṭisaṅkhā sevamāno paṭipattiparamo viharati catūsu ariyavaṃsesu sandissamāno, ayaṃ dhammadāyādo nāma. Tādisā bhavathāti vuttaṃ hoti.
Idāni yesaṃ tattha etadahosi, bhavissati vā anāgatamaddhānaṃ 『『kiṃ nu kho bhagavā sāvakānaṃ alābhatthiko evamāhā』』ti, tesaṃ atipaṇītalābhatthiko ahaṃ evaṃ vadāmīti dassetumāha atthi me tumhesu…pe… no āmisadāyādāti.
Tassāyamattho – atthi me tumhesu anukampā anuddayā hitesitā, kena nu kho kāraṇena kena upāyena sāvakā dhammadāyādā assu dhammakoṭṭhāsasāmino, no āmisadāyādāti. Ayaṃ pana adhippāyo, passati kira bhagavā āmisagarukānaṃ āmise upakkhalitānaṃ atītakāle tāva kapilassa bhikkhuno, 『『saṅghāṭipi ādittā hotī』』tiādinā (pārā. 230; saṃ. ni. 2.218) nayena āgatapāpabhikkhubhikkhunīsikkhamānādīnañca anekasatānaṃ apāyaparipūraṇattaṃ attano sāsane pabbajitānañca devadattādīnaṃ. Dhammagarukānaṃ pana sāriputtamoggallānamahākassapādīnaṃ abhiññāpaṭisambhidādiguṇappaṭilābhaṃ. Tasmā tesaṃ apāyā parimuttiṃ sabbaguṇasampattiñca icchanto āha – 『『atthi me tumhesu anukampā kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā』』ti. Paccayagaruko ca catuparisantare kūṭakahāpaṇo viya nibbutaṅgāro viya ca nittejo nippabho hoti. Tato vivattitacitto dhammagaruko tejavā sīhova abhibhuyyacārī, tasmāpi evamāha – 『『atthi me…pe… no āmisadāyādā』』ti.
Evaṃ 『『dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā』』ti idaṃ anukampāya paṇītataraṃ lābhaṃ icchantena vuttaṃ, no alābhatthikenāti sāvetvā idāni imassa ovādassa akaraṇe ādīnavaṃ dassento āha 『『tumhe ca me, bhikkhave…pe… no dhammadāyādā』』ti. Tattha tumhepi tena ādiyā bhaveyyāthāti tumhepi tena āmisadāyādabhāvena no dhammadāyādabhāvena ādiyā bhaveyyātha. Apadisitabbā visuṃ kātabbā vavatthapetabbā, viññūhi gārayhā bhaveyyāthāti vuttaṃ hoti. Kinti? Āmisadāyādā satthusāvakā viharanti, no dhammadāyādāti.
Ahampi tena ādiyo bhaveyyanti ahampi tena tumhākaṃ āmisadāyādabhāvena no dhammadāyādabhāvena gārayho bhaveyyaṃ. Kinti? Āmisa…pe… dāyādāti. Idaṃ bhagavā tesaṃ atīva mudukaraṇatthamāha. Ayañhi ettha adhippāyo – sace, bhikkhave, tumhe āmisalolā carissatha, tattha viññū maṃ garahissanti 『『kathañhi nāma sabbaññū samāno attano sāvake dhammadāyāde no āmisadāyāde kātuṃ na sakkotī』』ti. Seyyathāpi nāma anākappasampanne bhikkhū disvā ācariyupajjhāye garahanti 『『kassime saddhivihārikā, kassantevāsikā』』ti; seyyathā vā pana kulakumārake vā kulakumārikāyo vā dussīle pāpadhamme disvā mātāpitaro garahanti 『『kassime puttā, kassa dhītaro』』ti; evameva maṃ viññū garahissanti 『『kathañhi nāma sabbaññū samāno attano sāvake dhammadāyāde no āmisadāyāde kātuṃ na sakkotī』』ti.
Evaṃ imassa ovādassa akaraṇe ādīnavaṃ dassetvā karaṇe ānisaṃsaṃ dassento tumhe ca metiādimāha. Tattha ahampi tena na ādiyo bhaveyyanti seyyathāpi nāma vattaparipūrake daharabhikkhū uddesaparipucchāsampanne vassasatikatthere viya ākappasampanne disvā, kassa saddhivihārikā, kassantevāsikāti, asukassāti, 『『patirūpaṃ therassa, paṭibalo vata ovadituṃ anusāsitu』』nti ācariyupajjhāyā na ādiyā na gārayhā bhavanti, evameva ahampi tena tumhākaṃ dhammadāyādabhāvena no āmisadāyādabhāvena kassa sāvakā nālakapaṭipadaṃ tuvaṭṭakapaṭipadaṃ candūpamapaṭipadaṃ rathavinītapaṭipadaṃ mahāgosiṅgasālapaṭipadaṃ mahāsuññatapaṭipadaṃ paṭipannā catupaccayasantosabhāvanārāmaariyavaṃsesu sakkhibhūtā paccayagedhato vivattamānasā abbhā muttacandasamā viharantīti; 『『samaṇassa gotamassā』』ti vutte 『『sabbaññū vata bhagavā, asakkhi vata sāvake āmisadāyādapaṭipadaṃ chaḍḍāpetvā dhammadāyādapaṭipattipūrake kātu』』nti viññūnaṃ na ādiyo na gārayho bhaveyyanti. Evamimasmiṃ pade adhippāyaṃ ñatvā sesaṃ kaṇhapakkhe vuttanayapaccanīkena veditabbaṃ. Evaṃ imassa ovādassa karaṇe ānisaṃsaṃ dassetvā idāni taṃ ovādaṃ niyyātento āha – 『『tasmā tiha me, bhikkhave…pe… no āmisadāyādā』』ti.
- Evamimaṃ ovādaṃ niyyātetvā idāni tassā dhammadāyādapaṭipattiyā paripūrakāriṃ thometuṃ idhāhaṃ, bhikkhavetiādimāha. Bhagavato hi thomanaṃ sutvāpi hontiyeva tadatthāya paṭipajjitāro.
Tattha idhāti nipātapadametaṃ. Bhuttāvīti bhuttavā, katabhattakiccoti vuttaṃ hoti. Pavāritoti yāvadatthapavāraṇāya pavārito, yāvadatthaṃ bhuñjitvā paṭikkhittabhojano tittovāti vuttaṃ hoti. Catubbidhā hi pavāraṇā vassaṃvuṭṭhapavāraṇā paccayapavāraṇā anatirittapavāraṇā yāvadatthapavāraṇāti. Tattha, 『『anujānāmi bhikkhave, vassaṃvuṭṭhānaṃ bhikkhūnaṃ tīhi ṭhānehi pavāretu』』nti (mahāva. 209) ayaṃ vassaṃvuṭṭhapavāraṇā. 『『Icchāmahaṃ, bhante, saṅghaṃ catumāsaṃ bhesajjena pavāretu』』nti (pāci. 303) ca 『『aññatra punapavāraṇāya aññatra niccapavāraṇāyā』』ti (pāci. 307) ca ayaṃ paccayapavāraṇā. 『『Pavārito nāma asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito abhiharati, paṭikkhepo paññāyati, eso pavārito nāmā』』ti (pāci. 239) ayaṃ anatirittapavāraṇā. 『『Paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresī』』ti (dī. ni. 1.297, 358) ayaṃ yāvadatthapavāraṇā. Ayamidha adhippetā. Tena vuttaṃ 『『pavāritoti yāvadatthapavāraṇāya pavārito』』ti.
Paripuṇṇoti bhojanena paripuṇṇo. Pariyositoti pariyositabhojano, uttarapadalopo daṭṭhabbo . Yāvatakaṃ bhuñjitabbaṃ, tāvatakaṃ bhuttaṃ hoti, avasitā me bhojanakiriyāti attho. Suhitoti dhāto, jighacchādukkhābhāvena vā sukhitoti vuttaṃ hoti. Yāvadatthoti yāvatako me bhojanena attho, so sabbo pattoti. Ettha ca purimānaṃ tiṇṇaṃ pacchimāni sādhakāni. Yo hi pariyosito, so bhuttāvī hoti. Yo ca suhito, so yāvadatthapavāraṇāya pavārito. Yo yāvadattho, so paripuṇṇoti. Purimāni vā pacchimānaṃ. Yasmā hi bhuttāvī, tasmā pariyosito. Yasmā pavārito, tasmā suhito. Yasmā paripuṇṇo, tasmā yāvadatthoti. Sabbañcetaṃ parikappetvā vuttanti veditabbaṃ.
Siyāti ekaṃse ca vikappane ca. 『『Pathavīdhātu siyā ajjhattikā, siyā bāhirā』』ti (ma. ni. 3.349) ekaṃse. 『『Siyā aññatarassa bhikkhuno āpatti vītikkamo』』ti (ma. ni. 3.39) vikappane. Idha ubhayampi vaṭṭati. Atirekova atirekadhammo. Tathā chaḍḍanīya dhammo. Adhiko ca chaḍḍetabbo ca, na aññaṃ kiñci kātabboti attho. Athāti tamhi kāle. Jighacchādubbalyaparetāti jighacchāya ca dubbalyena ca paretā phuṭṭhā anugatā ca aṭṭhapi dasapi divasāni. Tattha keci jighacchitāpi na dubbalā honti, sakkonti jighacchaṃ sahituṃ. Ime pana na tādisāti dassetuṃ ubhayamāha. Tyāhanti te ahaṃ. Sace ākaṅkhathāti yadi icchatha.
Appahariteti apparuḷhaharite, yasmiṃ ṭhāne piṇḍapātajjhottharaṇena vinassanadhammāni tiṇāni natthi, tasminti attho. Tena nittiṇañca mahātiṇagahanaṃ ca, yattha sakaṭenapi chaḍḍite piṇḍapāte tiṇāni na vinassanti, tañca ṭhānaṃ pariggahitaṃ hoti. Bhūtagāmasikkhāpadassa hi avikopanatthametaṃ vuttaṃ.
Appāṇaketi nippāṇake piṇḍapātajjhottharaṇena maritabbapāṇakarahite vā mahāudakakkhandhe. Parittodake eva hi bhattapakkhepena āḷulite sukhumapāṇakā maranti, na mahātaḷākādīsūti. Pāṇakānurakkhaṇatthañhi etaṃ vuttaṃ. Opilāpessāmīti nimujjāpessāmi.
Tatrekassāti tesu dvīsu ekassa. Yo imaṃ dhammadesanaṃ suṭṭhu sutavā punappunaṃ āvajjeti ca , taṃ sandhāyāha vuttaṃ kho panetanti. Ayaṃ vutta-saddo kesohāraṇepi dissati 『『kāpaṭiko māṇavo daharo vuttasiro』』tiādīsu (ma. ni. 2.426). Ropitepi 『『yathā sāradikaṃ bījaṃ, khette vuttaṃ virūhatī』』tiādīsu (jā. 1.3.31). Kathitepi 『『vuttamidaṃ bhagavatā, vuttamidaṃ arahatā』』tiādīsu. Idha pana kathite daṭṭhabbo. Kathitaṃ kho panetanti ayañhissa attho. Āmisaññataranti catunnaṃ paccayāmisānaṃ aññataraṃ, ekanti attho. Yadidanti nipāto, sabbaliṅgavibhattivacanesu tādisova tattha tattha atthato pariṇāmetabbo. Idha panāssa yo esoti attho. Yo eso piṇḍapāto nāma. Idaṃ āmisaññataranti vuttaṃ hoti. Yaṃnūnāhanti sādhu vatāhaṃ. Evanti yathā idāni imaṃ khaṇaṃ vītināmemi, evameva rattindivaṃ. Vītināmeyyanti khepeyyaṃ ativattāpeyyaṃ.
So taṃ piṇḍapātanti so taṃ sadevakena lokena sirasā sampaṭicchitabbarūpaṃ sugatātirittampi piṇḍapātaṃ abhuñjitvā dhammadāyādabhāvaṃ ākaṅkhamāno ādittasīsūpamaṃ paccavekkhitvā teneva jighacchādubbalyena evaṃ taṃ rattindivaṃ vītināmeyya.
Atha dutiyassāti imasmiṃ pana vāre esa saṅkhepo, sace so bhikkhu, yaṃnūnāhaṃ…pe… vītināmeyyanti cintento evampi cinteyya, pabbajitena kho vāḷamigākule araññe bhesajjaṃ viya pañcakāmaguṇavāḷākule gāme piṇḍapātopi dukkhaṃ pariyesituṃ. Ayaṃ pana piṇḍapāto iti pariyesanādīnavavimutto ca sugatātiritto cāti ubhato sujātakhattiyakumāro viya hoti, yehi ca pañcahi kāraṇehi piṇḍapāto na paribhuñjitabbo hoti. Seyyathidaṃ, puggalaṃ garahitvā na paribhuñjitabbo hoti 『『alajjipuggalassa santako』』ti. Aparisuddhauppattitāya na paribhuñjitabbo hoti 『『bhikkhuniparipācanaasantasambhāvanuppanno』』ti. Sāmikānukampāya na paribhuñjitabbo hoti 『『piṇḍapātasāmiko bhikkhu jighacchito』』ti. So dhāto tasseva antevāsikādīsu anukampāya na paribhuñjitabbo hoti 『『antevāsikā aññe vā tappaṭibaddhā jighacchitā』』ti, tepi dhātā suhitā, apica kho assaddhatāya na paribhuñjitabbo hoti 『『piṇḍapātasāmiko bhikkhu assaddho』』ti. Tehi ca kāraṇehi ayaṃ vimutto. Bhagavā hi lajjīnaṃ aggo, parisuddhuppattiko piṇḍapāto, bhagavā ca dhāto suhito, paccāsīsakopi añño puggalo natthi, ye loke saddhā, bhagavā tesaṃ aggoti evaṃ cintetvā ca so taṃ piṇḍapātaṃ bhuñjitvā…pe… vītināmeyya. Ettāvatā yopi abhuñjitvā samaṇadhammaṃ karoti, sopi bhuñjitabbakameva piṇḍapātaṃ na bhutto hoti. Yopi bhuñjitvā samaṇadhammaṃ karoti, sopi bhuñjitabbakameva bhutto hoti. Natthi piṇḍapāte viseso. Puggale pana atthi viseso. Tasmā taṃ dassento kiñcāpi sotiādimāha.
Tattha kiñcāpīti anujānanappasaṃsanatthe nipāto. Kiṃ anujānāti? Tassa bhikkhuno taṃ anavajjaparibhogaṃ. Kiṃ pasaṃsati? Bhutvā samaṇadhammakaraṇaṃ. Idaṃ vuttaṃ hoti yadipi so bhikkhu evaṃ bhuñjitabbameva bhuñjitvā kātabbameva kareyya. Atha kho asuyeva me purimo bhikkhūti yo purimo bhikkhu tampi piṇḍapātaṃ paṭikkhipitvā samaṇadhammaṃ karoti, soyeva mama dvīsu sūresu sūrataro viya dvīsu paṇḍitesu paṇḍitataro viya ca pujjataro ca pāsaṃsataro ca, dutiyabhikkhuto atirekena pūjanīyo ca pasaṃsanīyo cāti vuttaṃ hoti.
Idāni tamatthaṃ kāraṇena sādhento taṃ kissa hetūtiādimāha. Tassattho, tattha siyā tumhākaṃ, kasmā so bhikkhu bhagavato pujjataro ca pāsaṃsataro cāti? Tañhi tassāti yasmā taṃ piṇḍapātapaṭikkhipanaṃ tassa bhikkhuno dīgharattaṃ appicchatāya…pe… vīriyārambhāya saṃvattissati. Kathaṃ? Tassa hi sace aparena samayena paccayesu atricchatā vā pāpicchatā vā mahicchatā vā uppajjissati. Tato naṃ iminā piṇḍapātapaṭikkhepaṅkusena nivāressati 『『are tvaṃ sugatātirittampi piṇḍapātaṃ paṭikkhipitvā īdisaṃ icchaṃ uppādesī』』ti evaṃ paccavekkhamāno. Esa nayo asantuṭṭhiyā asaṃlekhassa cuppannassa nivāraṇe. Evaṃ tāvassa appicchatāya santuṭṭhiyā saṃlekhāya saṃvattissati.
Subharatāyāti ettha ayaṃ saṃvaṇṇanā – idhekacco attanopi upaṭṭhākānampi dubbharo hoti dupposo. Ekacco attanopi upaṭṭhākānampi subharo hoti suposo. Kathaṃ? Yo hi ambilādīni laddhā anambilādīni pariyesati, aññassa ghare laddhaṃ aññassa ghare chaḍḍento sabbaṃ gāmaṃ vicaritvā rittapattova vihāraṃ pavisitvā nipajjati, ayaṃ attano dubbharo. Yo pana sālimaṃsodanādīnaṃ patte pūretvā dinnepi dummukhabhāvaṃ anattamanabhāvameva ca dasseti, tesaṃ vā sammukhāva taṃ piṇḍapātaṃ 『『kiṃ tumhehi dinna』』nti apasādento sāmaṇeragahaṭṭhādīnampi deti , ayaṃ upaṭṭhākānaṃ dubbharo. Etaṃ disvā manussā dūrato parivajjanti dubbharo bhikkhu na sakkā positunti. Yo pana yaṃkiñci lūkhaṃ vā paṇītaṃ vā laddhā tuṭṭhacittova bhuñjitvā vihāraṃ gantvā attano kammaṃ karoti, ayaṃ attano subharo. Yo ca paresampi appaṃ vā bahuṃ vā lūkhaṃ vā paṇītaṃ vā dānaṃ ahīḷetvā attamano vippasannamukho hutvā tesaṃ sammukhāva paribhuñjitvā yāti, ayaṃ upaṭṭhākānaṃ subharo. Etaṃ disvā manussā ativiya vissatthā honti – 『『amhākaṃ bhadanto subharo thokenapi tussati, mayameva naṃ posissāmā』』ti paṭiññaṃ katvā posenti.
Tattha sace aparena samayena assa attano vā upaṭṭhākānaṃ vā dubbharatānayena cittaṃ uppajjissati. Tato naṃ iminā piṇḍapātapaṭikkhepaṅkusena nivāressati – 『『are tvaṃ sugatātirittampi piṇḍapātaṃ paṭikkhipitvā īdisaṃ cittaṃ uppādesī』』ti evaṃ paccavekkhamāno, evamassa subharatāya saṃvattissati. Sace panassa kosajjaṃ uppajjissati, tampi etenevaṅkusena nivāressati – 『『are tvaṃ nāma tadā sugatātirittampi piṇḍapātaṃ paṭikkhipitvā tathā jighacchādubbalyaparetopi samaṇadhammaṃ katvā ajja kosajjamanuyuñjasī』』ti evaṃ paccavekkhamāno, evamassa vīriyārambhāya saṃvattissati. Evamassa idaṃ piṇḍapātapaṭikkhipanaṃ dīgharattaṃ appicchatāya…pe… vīriyārambhāya saṃvattissati. Evamassime pañca guṇā paripūrā dasa kathāvatthūni paripūressanti.
Kathaṃ? Atra hi pāḷiyaṃyeva appicchatāsantuṭṭhitāvīriyārambhavasena tīṇi āgatāni, sesāni sallekhena saṅgahitāni. Idañhi sabbakathāvatthūnaṃ nāmameva, yadidaṃ sallekho. Yathāha – 『『yā ca kho ayaṃ, ānanda, kathā abhisallekhikā cetovinīvaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Seyyathidaṃ, appicchakathā』』ti (ma. ni. 3.189, 192) vitthāro. Evaṃ ime pañca guṇā paripūrā dasa kathāvatthūni paripūressanti. Dasa kathāvatthūni paripūrāni tisso sikkhā paripūressanti.
Kathaṃ? Etesu hi appicchakathā santosakathā asaṃsaggakathā sīlakathāti imā catasso kathā adhisīlasikkhāsaṅgahitāyeva . Pavivekakathā vīriyārambhakathā samādhikathāti imā tisso adhicittasikkhasaṅgahitā . Paññākathā vimuttikathā vimuttiñāṇadassanakathāti imā tisso adhipaññāsikkhāsaṅgahitāti. Evaṃ dasa kathāvatthūni paripūrāni tisso sikkhā paripūressanti. Tisso sikkhā paripūrā pañca asekkhadhammakkhandhe paripūressanti.
Kathaṃ? Paripūrā hi adhisīlasikkhā asekkho sīlakkhandhoyeva hoti, adhicittasikkhā asekkho samādhikkhandho, adhipaññāsikkhā asekkhā paññā-vimutti-vimuttiñāṇadassanakkhandhā evāti evaṃ tisso sikkhā paripūrā pañca asekkhadhammakkhandhe paripūressanti. Pañca dhammakkhandhā paripūrā amataṃ nibbānaṃ paripūressanti. Seyyathāpi uparipabbate pāvussako mahāmegho abhivuṭṭho pabbatakandarasarasākhā paripūreti. Tā paripūrā kusobbhe, kusobbhā mahāsobbhe, mahāsobbhā kunnadiyo, kunnadiyo mahānadiyo, mahānadiyo mahāsamuddasāgaraṃ paripūrenti; evameva tassa bhikkhuno ime pañca guṇā paripūrā dasa kathāvatthuni ādiṃ katvā yāva amataṃ nibbānaṃ paripūressanti. Evamayaṃ bhikkhu dhammadāyādapaṭipadaṃ paṭipanno paramadhammadāyādaṃ labhatīti etamatthaṃ sampassamāno bhagavā 『『taṃ kissa hetu tañhi tassa, bhikkhave, bhikkhuno』』tiādimāha.
Evaṃ tassa bhikkhuno pujjatarapāsaṃsatarabhāvaṃ kāraṇena sādhetvā idāni te bhikkhū tathattāya sanniyojento tasmā tiha me bhikkhavetiādimāha. Kiṃ vuttaṃ hoti, yasmā yo taṃ piṇḍapātaṃ bhuñjitvā samaṇadhammaṃ kareyya, so imehi pañcahi mūlaguṇehi paribāhiro. Yo pana abhuñjitvā kareyya, so imesaṃ bhāgī hoti – 『『tasmā tiha me, bhikkhave…pe… no āmisadāyādā』』ti.
Idamavoca bhagavāti idaṃ nidānapariyosānato pabhuti yāva no āmisadāyādāti suttappadesaṃ bhagavā avoca. Idaṃ vatvāna sugatoti idañca suttappadesaṃ vatvāva sobhanāya paṭipadāya gatattā sugatoti saṅkhaṃ pattoyeva bhagavā. Uṭṭhāyāsanā vihāraṃ pāvisī paññattavarabuddhāsanato uṭṭhahitvā vihāraṃ attano mahāgandhakuṭiṃ pāvisi asambhinnāya eva parisāya. Kasmā dhammathomanatthaṃ.
Buddhā kira apariniṭṭhitāya desanāya vihāraṃ pavisantā dvīhi kāraṇehi pavisanti puggalathomanatthaṃ vā dhammathomanatthaṃ vā. Puggalathomanatthaṃ pavisanto evaṃ cintesi – 『『imaṃ mayā saṃkhittena uddesaṃ uddiṭṭhaṃ, vitthārena avibhattaṃ, dhammapaṭiggāhakā bhikkhū uggahetvā ānandaṃ vā kaccānaṃ vā upasaṅkamitvā pucchissanti, te mayhaṃ ñāṇena saṃsandetvā kathessanti, tato dhammapaṭiggāhakā puna maṃ pucchissanti, tesaṃ ahaṃ sukathitaṃ, bhikkhave, ānandena sukathitaṃ kaccānena, maṃ cepi tumhe etamatthaṃ puccheyyātha, ahampi naṃ evameva byākareyyanti evaṃ te puggale thomessāmi, tato tesu gāravaṃ janetvā bhikkhū upasaṅkamissanti, tepi bhikkhū atthe ca dhamme ca niyojessanti, te tehi niyojitā tisso sikkhā paripūrentā dukkhassantaṃ karissantī』』ti.
Dhammathomanatthaṃ pavisanto evaṃ cintesi, yathā idheva cintesi – 『『mayi vihāraṃ paviṭṭhe tameva āmisadāyādaṃ garahanto dhammadāyādañca thomento imissaṃyeva parisati nisinno sāriputto dhammaṃ desessati, evaṃ dvinnampi amhākaṃ ekajjhāsayāya matiyā desitā ayaṃ desanā aggā ca garukā ca bhavissati pāsāṇacchattasadisā. Caturoghanittharaṇaṭṭhena titthe ṭhapitā nāvā viya maggagamanaṭṭhena catuyuttaājaññaratho viya ca bhavissati. Yathā ca 『evaṃ karontassa ayaṃ daṇḍo』ti parisati āṇaṃ ṭhapetvā uṭṭhāyāsanā pāsādaṃ āruḷhe rājini tattheva nisinno senāpati taṃ raññā ṭhapitaṃ āṇaṃ pavatteti; evampi mayā ṭhapitaṃ desanaṃ imissaṃyeva parisati nisinno sāriputto thometvā desessati, evaṃ dvinnampi amhākaṃ matiyā desitā ayaṃ desanā balavatarā majjhanhikasūriyo viya pajjalissatī』』ti. Evamidha dhammathomanatthaṃ uṭṭhāyāsanā vihāraṃ pāvisi.
Īdisesu ca ṭhānesu bhagavā nisinnāsaneyeva antarahito cittagatiyā vihāraṃ pavisatīti veditabbo. Yadi hi kāyagatiyā gaccheyya, sabbā parisā bhagavantaṃ parivāretvā gaccheyya, sā ekavāraṃ bhinnā puna dussannipātā bhaveyyāti bhagavā cittagatiyā eva pāvisi.
- Evaṃ paviṭṭhe pana bhagavati bhagavato adhippāyānurūpaṃ taṃ dhammaṃ thometukāmo tatra khoāyasmā sāriputto…pe…etadavoca. Tattha āyasmāti piyavacanametaṃ. Sāriputtoti tassa therassa nāmaṃ, tañca kho mātito, na pitito. Rūpasāriyā hi brāhmaṇiyā so putto, tasmā sāriputtoti vuccati. Acirapakkantassāti pakkantassa sato nacirena. Āvuso, bhikkhaveti ettha pana buddhā bhagavanto sāvake ālapantā bhikkhaveti ālapanti. Sāvakā pana buddhehi sadisā mā homāti āvusoti paṭhamaṃ vatvā pacchā bhikkhaveti bhaṇanti. Buddhehi ca ālapito bhikkhusaṅgho bhadanteti paṭivacanaṃ deti, sāvakehi āvusoti.
Kittāvatānu kho, āvusoti ettha kittāvatāti paricchedavacanaṃ, kittakenāti vuttaṃ hoti. Nukāro pucchāyaṃ. Khokāro nipātamattaṃ. Satthu pavivittassa viharatoti, tīhi vivekehi kāyacittaupadhivivekehi satthuno viharantassa. Vivekaṃ nānusikkhantīti tiṇṇaṃ vivekānaṃ aññatarampi nānusikkhanti, āmisadāyādāva hontīti imamatthaṃ āyasmā sāriputto bhikkhū pucchi. Esa nayo sukkapakkhepi.
Evaṃ vutte tamatthaṃ sotukāmā bhikkhū dūratopi khotiādimāhaṃsu. Tattha dūratopīti tiroraṭṭhatopi tirojanapadatopi anekayojanagaṇanatopīti vuttaṃ hoti. Santiketi samīpe. Aññātunti jānituṃ bujjhituṃ. Āyasmantaṃyeva sāriputtaṃ paṭibhātūti āyasmatoyeva sāriputtassa bhāgo hotu, āyasmā pana sāriputto attano bhāgaṃ katvā vibhajatūti vuttaṃ hoti. Āyasmato hi bhāgo yadidaṃ atthakkhānaṃ, amhākaṃ pana savanaṃ bhāgoti ayamettha adhippāyo, evaṃ saddalakkhaṇena sameti. Keci pana bhaṇanti 『『paṭibhātūti dissatū』』ti. Apare 『『upaṭṭhātū』』ti. Dhāressantīti uggahessanti pariyāpuṇissanti. Tato nesaṃ kathetukāmo thero tena hītiādimāha. Tattha tenāti kāraṇavacanaṃ. Hikāro nipāto. Yasmā sotukāmāttha, yasmā ca mayhaṃ bhāraṃ āropayittha, tasmā suṇāthāti vuttaṃ hoti. Tepi bhikkhū therassa vacanaṃ sampaṭicchiṃsu, tenāha 『『evamāvusoti…pe…paccassosu』』nti.
Atha nesaṃ, āmisadāyādaṃ garahantena bhagavatā 『『tumhepi tena ādiyā bhaveyyāthā』』ti ekenevākārena vuttamatthaṃ tīhi ākārehi dassento āyasmā sāriputto etadavoca – 『『idhāvuso , satthu pavivittassa viharato…pe… ettāvatā kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī』』ti.
Ettāvatā yañca bhagavā āmisadāyādapaṭipadaṃ garahanto 『『tumhepi tena ādiyā bhaveyyāthā』』ti āha, yañca attanā pucchaṃ pucchi 『『kittāvatā nu kho…pe… nānusikkhantī』』ti, tassa vitthārato attho suvibhatto hoti. So ca kho bhagavato ādiyabhāvaṃ anāmasitvāva. Bhagavatoyeva hi yuttaṃ sāvake anuggaṇhantassa 『『ahampi tena ādiyo bhavissāmī』』ti vattuṃ, na sāvakānaṃ. Esa nayo sukkapakkhepi, ayaṃ tāvettha anusandhikkamayojanā.
Ayaṃ panatthavaṇṇanā idhāti imasmiṃ sāsane, satthu pavivittassāti satthuno tīhi vivekehi accantapavivittassa. Vivekaṃ nānusikkhantīti kāyavivekaṃ nānusikkhanti, na paripūrentīti vuttaṃ hoti. Yadi pana tividhaṃ vivekaṃ sandhāya vadeyya, pucchāya aviseso siyā. Byākaraṇapakkho hi ayaṃ. Tasmā iminā padena kāyavivekaṃ, 『『yesañca dhammāna』』ntiādinā cittavivekaṃ, 『『bāhulikā』』tiādinā upadhivivekañca dassetīti evamettha saṅkhepato attho veditabbo.
Yesañca dhammānanti lobhādayo sandhāyāha, ye parato 『『tatrāvuso lobho ca pāpako』』tiādinā nayena vakkhati. Nappajahantīti na pariccajanti, cittavivekaṃ na paripūrentīti vuttaṃ hoti. Bāhulikāti cīvarādibāhullāya paṭipannā. Sāsanaṃ sithilaṃ gaṇhantīti sāthalikā. Okkamane pubbaṅgamāti ettha okkamanaṃ vuccanti avagamanaṭṭhena pañca nīvaraṇāni, tena pañcanīvaraṇapubbaṅgamāti vuttaṃ hoti. Paviveketi upadhiviveke nibbāne. Nikkhittadhurāti oropitadhurā, tadadhigamāya ārambhampi akurumānāti, ettāvatā upadhivivekaṃ na paripūrentīti vuttaṃ hoti.
Ettāvatā aniyameneva vatvā idāni desanaṃ niyamento 『『tatrāvuso』』tiādimāha. Kasmā? Sāvakā 『『tīhi ṭhānehī』』ti evañhi aniyametvāva vuccamāne 『『kampi maññe bhaṇati , na amhe』』ti udāsināpi honti. 『『Therā navā majjhimā』』ti evaṃ pana niyametvā vuccamāne amhe bhaṇatīti ādaraṃ karonti . Yathā raññā 『『amaccehi nagaravīthiyo sodhetabbā』』ti vuttepi 『『kena nu kho sodhetabbā』』ti maññamānā na sodhenti, attano attano gharadvāraṃ sodhetabbanti pana bheriyā nikkhantāya sabbe muhuttena sodhenti ca alaṅkaronti ca, evaṃsampadamidaṃ veditabbaṃ.
Tattha tatrāti tesu sāvakesu. Therāti dasavasse upādāya vuccanti. Tīhi ṭhānehīti tīhi kāraṇehi. Ayañhi ṭhānasaddo issariyaṭṭhitikhaṇakāraṇesu dissati. 『『Kiṃ panāyasmā devānamindo kammaṃ katvā imaṃ ṭhānaṃ patto』』tiādīsu hi issariye dissati. 『『Ṭhānakusalo hoti akkhaṇavedhī』』tiādīsu ṭhitiyaṃ. 『『Ṭhānasovetaṃ tathāgataṃ paṭibhātī』』tiādīsu (ma. ni. 2.87) khaṇe. 『『Ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato』』tiādīsu (vibha. 809; ma. ni. 1.148) kāraṇe. Idha pana kāraṇeyeva. Kāraṇañhi yasmā tattha phalaṃ tiṭṭhati tadāyattavuttibhāvena, tasmā ṭhānanti vuccati.
Iminā paṭhamena ṭhānena therā bhikkhū gārayhāti ettha gārayhāti garahitabbā. Therā nāma samānā araññavanapatthāni pantāni senāsanāni na upenti, gāmantasenāsanaṃ na muñcanti, saṅgaṇikārāmataṃ vaḍḍhentā viharanti, kāyavivekampi na paripūrenti, navamajjhimakāle kīdisā ahesunti evaṃ ninditabbā honti, imaṃ nindaṃ āvuso labhantīti dasseti. Dutiyena ṭhānenāti etthāpi ime nāma āvuso therāpi samānā yesaṃ dhammānaṃ satthā pahānamāha, te lobhādidhamme na jahanti, accharāsaṅghātamattampi ekamantaṃ nisīditvā cittekaggataṃ na labhanti, navamajjhimakāle kīdisā ahesunti evaṃ ninditabbā honti, imaṃ nindaṃ āvuso labhantīti dassetīti evaṃ yojanā kātabbā. Tatiyena ṭhānenāti etthāpi ime nāmāvuso, therāpi samānā itarītarena na yāpenti, cīvarapattasenāsanapūtikāyamaṇḍanānuyogamanuyuttā viharanti upadhivivekaṃ apūrayamānā, navamajjhimakāle kīdisā ahesunti evaṃ ninditabbā honti, imaṃ nindaṃ, āvuso, labhantīti dassetīti evaṃ yojanā veditabbā. Esa nayo majjhimanavavāresu.
Ayaṃ pana viseso. Majjhimāti pañcavasse upādāya yāva nava vassā vuccanti. Navāti ūnapañcavassā vuccanti. Yathā ca tattha navamajjhimakāle kīdisā ahesunti vuttaṃ, evamidha navakāle kīdisā ahesuṃ, therakāle kīdisā bhavissanti, majjhimatherakāle kīdisā bhavissantīti vatvā yojetabbaṃ.
- Imasmiñca kaṇhapakkhe vuttapaccanīkanayena sukkapakkhe attho veditabbo. Ayaṃ panettha saṅkhepo. Ime vata therāpi samānā yojanaparamparāya araññavanapatthāni pantāni senāsanāni sevanti, gāmantasenāsanaṃ upagantuṃ yuttakālepi na upagacchanti, evaṃ jiṇṇasarīrāpi āraddhavīriyā paccayadāyakānaṃ pasādaṃ janenti, navamajjhimakāle kīdisā ahesunti iminā paṭhamena ṭhānena therā pāsaṃsā bhavanti, pasaṃsaṃ labhanti. Lobhādayo pahāya cittavivekaṃ pūrenti, ayampi mahāthero saddhivihārikaantevāsikaparivārito hutvā nisīdituṃ yuttakālepi īdisepi vaye vattamāne bhattakiccaṃ katvā paviṭṭho sāyaṃ nikkhamati, sāyaṃ paviṭṭho pāto nikkhamati, kasiṇaparikammaṃ karoti, samāpattiyo nibbatteti, maggaphalāni adhigacchati, sabbathāpi cittavivekaṃ pūretīti iminā dutiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti, pasaṃsaṃ labhanti. Yasmiṃ kāle therassa paṭṭadukūlakoseyyādīni sukhasamphassāni lahucīvarādīni yuttāni, tasmimpi nāma kāle ayaṃ mahāthero paṃsukūlāni dhāreti, asithilaṃ sāsanaṃ gahetvā vigatanīvaraṇo phalasamāpattiṃ appetvā upadhivivekaṃ paripūrayamāno viharati, navamajjhimakāle kīdiso ahosīti iminā tatiyena ṭhānena therā pāsaṃsā bhavanti, pasaṃsaṃ labhantīti. Esa nayo majjhimanavavāresu.
33.Tatrāvusoti ko anusandhi, evaṃ navahākārehi āmisadāyādapaṭipadaṃ garahanto, navahi dhammadāyādapaṭipadaṃ thomento, aṭṭhārasahākārehi desanaṃ niṭṭhāpetvā, ye te 『『yesañca dhammānaṃ satthā pahānamāha, te ca dhamme na pajahantī』』ti evaṃ pahātabbadhammā vuttā. Te sarūpato 『『ime te』』ti dassetumidaṃ 『『tatrāvuso, lobho cā』』tiādimāha, ayaṃ anusandhi.
Apica heṭṭhā pariyāyeneva dhammo kathito. Āmisaṃ pana pariyāyenapi nippariyāyenapi kathitaṃ. Idāni nippariyāyadhammaṃ lokuttaramaggaṃ kathetumidamāha. Ayaṃ pettha anusandhi.
Tattha tatrāti atītadesanānidassanaṃ, 『『satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī』』tiādinā nayena vuttadesanāyanti vuttaṃ hoti. Lobho ca pāpako, doso ca pāpakoti ime dve dhammā pāpakā lāmakā, ime pahātabbāti dasseti. Tattha lubbhanalakkhaṇo lobho. Dussanalakkhaṇo doso. Tesu lobho āmisadāyādassa paccayānaṃ lābhe hoti, doso alābhe. Lobhena aladdhaṃ pattheti, dosena alabhanto vighātavā hoti. Lobho ca deyyadhamme hoti, doso adāyake vā amanuññadāyake vā. Lobhena navataṇhāmūlake dhamme paripūreti, dosena pañca macchariyāni.
Idāni tesaṃ pahānūpāyaṃ dassento lobhassa ca pahānāyātiādimāha. Tassattho, tassa pana pāpakassa lobhassa ca dosassa ca pahānāya. Atthi majjhimā paṭipadāti maggaṃ sandhāya idaṃ vuttaṃ. Maggo hi lobho eko anto, doso eko antoti ete dve ante na upeti, na upagacchati, vimutto etehi antehi, tasmā 『『majjhimā paṭipadā』』ti vuccati. Etesaṃ majjhe bhavattā 『『majjhimā, paṭipajjitabbato ca paṭipadāti. Tathā kāmasukhallikānuyogo eko anto, attakilamathānuyogo eko anto, sassataṃ eko anto, ucchedo eko antoti purimanayeneva vitthāretabbaṃ.
Cakkhukaraṇītiādīhi pana tameva paṭipadaṃ thometi. Sā hi saccānaṃ dassanāya saṃvattati dassanapariṇāyakaṭṭhenāti cakkhukaraṇī. Saccānaṃ ñāṇāya saṃvattati viditakaraṇaṭṭhenāti ñāṇakaraṇī. Rāgādīnañca vūpasamanato upasamāya saṃvattati. Catunnampi saccānaṃ abhiññeyyabhāvadassanato abhiññāya saṃvattati. Sambodhoti maggo, tassatthāya saṃvattanato sambodhāya saṃvattati. Maggoyeva hi maggatthāya saṃvattati maggena kātabbakiccakaraṇato. Nibbānaṃ nāma appaccayaṃ tassa pana sacchikiriyāya paccakkhakammāya saṃvattanato nibbānāya saṃvattatīti vuccati. Ayamettha sāro. Ito aññathā vaṇṇanā papañcā.
Idāni taṃ majjhimaṃ paṭipadaṃ sarūpato dassetukāmo 『『katamā ca sā』』ti pucchitvā 『『ayamevā』』tiādinā nayena vissajjeti.
Tattha ayamevāti avadhāraṇavacanaṃ, aññamaggappaṭisedhanatthaṃ, buddhapaccekabuddhabuddhasāvakānaṃ sādhāraṇabhāvadassanatthañca. Vuttañcetaṃ 『『eseva maggo natthañño dassanassa visuddhiyā』』ti (dha. pa. 274). Svāyaṃ kilesānaṃ ārakattāpi ariyo. Aripahānāya saṃvattatītipi ariyena desitotipi ariyabhāvappaṭilābhāya saṃvattatītipi ariyo. Aṭṭhahi aṅgehi upetattā aṭṭhaṅgiko, na ca aṅgavinimutto pañcaṅgikatūriyādīni viya. Kilese mārento gacchati, maggati vā nibbānaṃ, maggīyati vā nibbānatthikehi, gammati vā tehi paṭipajjīyatīti maggo. Seyyathidanti nipāto, tassa katamo so iti ceti attho, katamāni vā tāni aṭṭhaṅgānīti. Ekamekañhi aṅgaṃ maggoyeva. Yathāha 『『sammādiṭṭhi maggo ceva hetu cā』』ti (dha. sa. 1039). Porāṇāpi bhaṇanti – 『『dassanamaggo sammādiṭṭhi, abhiniropanamaggo sammāsaṅkappo…pe… avikkhepamaggo sammāsamādhī』』ti.
Sammādiṭṭhādīsu cetesu sammā dassanalakkhaṇā sammādiṭṭhi. Sammā abhiniropanalakkhaṇo sammāsaṅkappo. Sammā pariggahalakkhaṇā sammāvācā. Sammā samuṭṭhānalakkhaṇo sammākammanto. Sammā vodānalakkhaṇo sammāājīvo. Sammā paggahalakkhaṇo sammāvāyāmo. Sammā upaṭṭhānalakkhaṇā sammāsati. Sammā samādhānalakkhaṇo sammāsamādhi. Nibbacanampi nesaṃ sammā passatīti sammādiṭṭhīti eteneva nayena veditabbaṃ.
Tattha sammādiṭṭhi uppajjamānā micchādiṭṭhiṃ tappaccanīyakilese ca avijjañca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca passati, te ca kho asammohato, no ārammaṇato, tasmā 『『sammādiṭṭhī』』ti vuccati.
Sammāsaṅkappo micchāsaṅkappaṃ tappaccanīyakilese ca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā abhiniropeti, tasmā 『『sammāsaṅkappo』』ti vuccati.
Sammāvācā micchāvācaṃ tappaccanīyakilese ca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā pariggaṇhāti, tasmā 『『sammāvācā』』ti vuccati.
Sammākammanto micchākammantaṃ tappaccanīyakilese ca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā samuṭṭhāpeti, tasmā 『『sammākammanto』』ti vuccati.
Sammāājīvo micchāājīvaṃ tappaccanīyakilese ca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā vodāpeti, tasmā 『『sammāājīvo』』ti vuccati.
Sammāvāyāmo micchāvāyāmaṃ tappaccanīyakilese ca kosajjañca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā paggaṇhāti, tasmā 『『sammāvāyāmo』』ti vuccati.
Sammāsati micchāsatiṃ tappaccanīyakilese ca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā upaṭṭhāpeti, tasmā 『『sammāsatī』』ti vuccati.
Sammāsamādhi micchāsamādhiṃ tappaccanīyakilese ca uddhaccañca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā samādhiyati, tasmā 『『sammāsamādhī』』ti vuccati.
Idāni ayaṃ kho sā, āvusoti tameva paṭipadaṃ nigamento āha. Tassattho, yvāyaṃ cattāropi lokuttaramagge ekato katvā kathito 『『aṭṭhaṅgiko maggo』』, ayaṃ kho sā, āvuso…pe… nibbānāya saṃvattatīti.
Evaṃ pahātabbadhammesu lobhadose tappahānupāyañca dassetvā idāni aññepi pahātabbadhamme tesaṃ pahānupāyañca dassento tatrāvuso, kodho cātiādimāha. Tattha kujjhanalakkhaṇo kodho, caṇḍikkalakkhaṇo vā, āghātakaraṇaraso, dussanapaccupaṭṭhāno. Upanandhanalakkhaṇo upanāho, vera appaṭinissajjanaraso, kodhānupabandhabhāvapaccupaṭṭhāno. Vuttañcetaṃ – 『『pubbakāle kodho, aparakāle upanāho』』tiādi (vibha. 891).
Paraguṇamakkhanalakkhaṇo makkho, tesaṃ vināsanaraso, tadavacchādanapaccupaṭṭhāno. Yugaggāhalakkhaṇo paḷāso, paraguṇehi attano guṇānaṃ samīkaraṇaraso, paresaṃ guṇappamāṇena upaṭṭhānapaccupaṭṭhāno.
Parasampattikhīyanalakkhaṇā issā, tassā akkhamanalakkhaṇā vā, tattha anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā. Attano sampattinigūhanalakkhaṇaṃ maccheraṃ, attano sampattiyā parehi sādhāraṇabhāvaasukhāyanarasaṃ, saṅkocanapaccupaṭṭhānaṃ.
Katapāpapaṭicchādanalakkhaṇā māyā, tassa nigūhanarasā, tadāvaraṇapaccupaṭṭhānā. Attano avijjamānaguṇapakāsanalakkhaṇaṃ sāṭheyyaṃ, tesaṃ samudāharaṇarasaṃ, sarīrākārehipi tesaṃ vibhūtakaraṇapaccupaṭṭhānaṃ.
Cittassa uddhumātabhāvalakkhaṇo thambho, appatissayavuttiraso, amaddavatāpaccupaṭṭhāno. Karaṇuttariyalakkhaṇo sārambho, vipaccanīkatāraso, agāravapaccupaṭṭhāno.
Uṇṇatilakkhaṇo māno, ahaṃkāraraso, uddhumātabhāvapaccupaṭṭhāno. Abbhuṇṇatilakkhaṇo atimāno, ativiya ahaṅkāraraso. Accuddhumātabhāvapaccupaṭṭhāno.
Mattabhāvalakkhaṇo mado, madaggāhaṇaraso, ummādapaccupaṭṭhāno. Pañcasu kāmaguṇesu cittavossaggalakkhaṇo pamādo, vossaggānuppadānaraso, sativippavāsapaccupaṭṭhānoti evaṃ imesaṃ dhammānaṃ lakkhaṇādīni veditabbāni. Ayamettha saṅkhepo, vitthāro pana 『『tattha katamo kodho』』tiādinā vibhaṅge (vibha. 891) vuttanayeneva veditabbo.
Visesato cettha āmisadāyādo attanā alabhanto aññassa lābhino kujjhati, tassa sakiṃ uppanno kodho kodhoyeva, tatuttari upanāho. So evaṃ kuddho upanayhanto ca santepi aññassa lābhino guṇe makkheti, ahampi tādisoti ca yugaggāhaṃ gaṇhāti, ayamassa makkho ca paḷāso ca, evaṃ makkhī paḷāsī tassa lābhasakkārādīsu kiṃ imassa imināti issati padussati, ayamassa issā. Sace panassa kāci sampatti hoti, tassā tena sādhāraṇabhāvaṃ na sahati, idamassa maccheraṃ. Lābhahetu kho pana attano santepi dose paṭicchādeti, ayamassa māyā. Asantepi guṇe pakāseti. Idamassa sāṭheyyaṃ. So evaṃ paṭipanno sace yathādhippāyaṃ lābhaṃ labhati, tena thaddho hoti amuducitto, nayidaṃ evaṃ kātabbanti ovadituṃ asakkuṇeyyo, ayamassa thambho. Sace pana naṃ koci kiñci vadati 『『nayidaṃ evaṃ kātabba』』nti, tena sāraddhacitto hoti bhākuṭikamukho 『『ko me tva』』nti pasayha bhāṇī, ayamassa sārambho. Tato thambhena 『『ahameva seyyo』』ti attānaṃ maññanto mānī hoti. Sārambhena 『『ke ime』』ti pare atimaññanto atimānī, ayamassa māno ca atimāno ca. So tehi mānātimānehi jātimadādianekarūpaṃ madaṃ janeti. Matto samāno kāmaguṇādibhedesu vatthūsu pamajjati, ayamassa mado ca pamādo cāti.
Evaṃ āmisadāyādo aparimutto hoti imehi pāpakehi dhammehi aññehi ca evarūpehi. Evaṃ tāvettha pahātabbadhammā veditabbā. Pahānupāyo pāṭhato ca atthato ca sabbattha nibbisesoyeva.
Ñāṇaparicayapāṭavatthaṃ panettha ayaṃ bhedo ca kamo ca bhāvanānayo ca veditabbo. Tattha bhedo tāva, ayañhi majjhimā paṭipadā kadāci ariyo aṭṭhaṅgiko maggo hoti, kadāci sattaṅgiko. Ayañhi lokuttarapaṭhamajjhānavasena uppajjamāno aṭṭhaṅgiko maggo hoti, avasesajjhānavasena sattaṅgiko. Ukkaṭṭhaniddesato panidha aṭṭhaṅgikoti vutto. Ito parañhi maggaṅgaṃ natthi. Evaṃ tāvettha bhedo veditabbo.
Yasmā pana sabbakusalānaṃ sammādiṭṭhi seṭṭhā, yathāha 『『paññā hi seṭṭhā kusalā vadantī』』ti (jā. 2.17.81). Kusalavāre ca pubbaṅgamā, yathāha 『『kathañca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti, sammādiṭṭhiṃ sammādiṭṭhīti pajānāti, micchādiṭṭhiṃ micchādiṭṭhīti pajānātī』』ti (ma. ni. 3.136) vitthāro. Yathā cāha 『『vijjā ca kho, bhikkhave, pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā』』ti. Tappabhavābhinibbattāni sesaṅgāni, yathāha 『『sammādiṭṭhissa sammāsaṅkappo pahoti…pe… sammāsatissa sammāsamādhi pahotī』』ti (ma. ni. 3.141). Tasmā iminā kamena etāni aṅgāni vuttānīti evamettha kamo veditabbo.
Bhāvanānayoti koci samathapubbaṅgamaṃ vipassanaṃ bhāveti, koci vipassanāpubbaṅgamaṃ samathaṃ. Kathaṃ? Idhekacco paṭhamaṃ upacārasamādhiṃ vā appanāsamādhiṃ vā uppādeti, ayaṃ samatho; so tañca taṃsampayutte ca dhamme aniccādīhi vipassati, ayaṃ vipassanā. Iti paṭhamaṃ samatho, pacchā vipassanā. Tena vuccati 『『samathapubbaṅgamaṃ vipassanaṃ bhāvetī』』ti. Tassa samathapubbaṅgamaṃ vipassanaṃ bhāvayato maggo sañjāyati, so taṃ maggaṃ āsevati bhāveti bahulīkaroti, tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanāni pahīyanti, anusayā byantīhonti, evaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti.
Idha panekacco vuttappakāraṃ samathaṃ anuppādetvāva pañcupādānakkhandhe aniccādīhi vipassati, ayaṃ vipassanā. Tassa vipassanāpāripūriyā tattha jātānaṃ dhammānaṃ vossaggārammaṇato uppajjati cittassa ekaggatā, ayaṃ samatho. Iti paṭhamaṃ vipassanā pacchā samatho. Tena vuccati 『『vipassanāpubbaṅgamaṃ samathaṃ bhāvetī』』ti. Tassa vipassanāpubbaṅgamaṃ samathaṃ bhāvayato maggo sañjāyati, so taṃ maggaṃ āsevati…pe… bahulīkaroti, tassa taṃ maggaṃ āsevato…pe… anusayā byantīhonti (a. ni. 4.170; paṭi. ma. 2.1), evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.
Samathapubbaṅgamaṃ pana vipassanaṃ bhāvayatopi vipassanāpubbaṅgamaṃ samathaṃ bhāvayatopi lokuttaramaggakkhaṇe samathavipassanā yuganaddhāva honti. Evamettha bhāvanānayo veditabboti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Dhammadāyādasuttavaṇṇanā niṭṭhitā.
- Bhayabheravasuttavaṇṇanā
34.Evaṃme sutanti bhayabheravasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – athāti avicchedanatthe nipāto. Khoti avadhāraṇatthe, bhagavato sāvatthiyaṃ vihāre avicchinneyevāti vuttaṃ hoti. Jāṇussoṇīti netaṃ tassa mātāpitūhi katanāmaṃ, apica kho ṭhānantarapaṭilābhaladdhaṃ. Jāṇussoṇiṭṭhānaṃ kira nāmetaṃ purohitaṭṭhānaṃ, taṃ tassa raññā dinnaṃ, tasmā 『『jānussoṇī』』ti vuccati. Brahmaṃ aṇatīti brāhmaṇo, mante sajjhāyatīti attho. Idameva hi jātibrāhmaṇānaṃ niruttivacanaṃ. Ariyā pana bāhitapāpattā brāhmaṇāti vuccanti.
Yenabhagavā tenupasaṅkamīti yenāti bhummatthe karaṇavacanaṃ, tasmā yattha bhagavā, tattha upasaṅkamīti evamettha attho daṭṭhabbo. Yena vā kāraṇena bhagavā devamanussehi upasaṅkamitabbo, tena kāraṇena upasaṅkamīti evamettha attho daṭṭhabbo. Kena ca kāraṇena bhagavā upasaṅkamitabbo? Nānappakāraguṇavisesādhigamādhippāyena, sāduphalūpabhogādhippāyena dijagaṇehi niccaphalitamahārukkho viya.
Upasaṅkamīti ca gatoti vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Atha vā evaṃ gato tato āsannataraṃ ṭhānaṃ bhagavato samīpasaṅkhātaṃ gantvātipi vuttaṃ hoti. Bhagavatā saddhiṃ sammodīti yathā khamanīyādīni pucchanto bhagavā tena, evaṃ sopi bhagavatā saddhiṃ samappavattamodo ahosi, sītodakaṃ viya uṇhodakena sammoditaṃ ekībhāvaṃ agamāsi. Yāya ca 『『kacci te, bho gotama, khamanīyaṃ, kacci yāpanīyaṃ, kacci bhoto gotamassa gotamasāvakānañca appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāro』』tiādikāya kathāya sammodi, taṃ pītipāmojjasaṅkhātasammodajananato sammodituṃ yuttabhāvato ca sammodanīyaṃ, atthabyañjanamadhuratāya sucirampi kālaṃ sāretuṃ nirantaraṃ pavattetuṃ araharūpato saritabbabhāvato ca sārāṇīyaṃ. Suyyamānasukhato ca sammodanīyaṃ, anussariyamānasukhato ca sāraṇīyaṃ. Tathā byañjanaparisuddhatāya sammodanīyaṃ, atthaparisuddhatāya sāraṇīyanti evaṃ anekehi pariyāyehi sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā pariyosāpetvā niṭṭhāpetvā yenatthena āgato, taṃ pucchitukāmo ekamantaṃ nisīdi.
Ekamantanti bhāvanapuṃsakaniddeso, 『『visamaṃ candimasūriyā parivattantī』』tiādīsu (a. ni. 4.70) viya. Tasmā yathā nisinno ekamantaṃ nisinno hoti, tathā nisīdīti evamettha attho daṭṭhabbo. Bhummatthe vā etaṃ upayogavacanaṃ. Nisīdīti upāvisi. Paṇḍitā hi purisā garuṭṭhāniyaṃ upasaṅkamitvā āsanakusalatāya ekamantaṃ nisīdanti, ayañca nesaṃ aññataro, tasmā ekamantaṃ nisīdi.
Kathaṃ nisinno pana ekamantaṃ nisinno hotīti. Cha nisajjadose vajjetvā. Seyyathidaṃ, atidūraṃ accāsannaṃ uparivātaṃ unnatapadesaṃ atisammukhaṃ atipacchāti. Atidūre nisinno hi sace kathetukāmo hoti, uccāsaddena kathetabbaṃ hoti. Accāsanne nisinno saṅghaṭṭanaṃ karoti. Uparivāte nisinno sarīragandhena bādhati. Unnatappadese nisinno agāravaṃ pakāseti. Atisammukhā nisinno sace daṭṭhukāmo hoti, cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti. Atipacchā nisinno sace daṭṭhukāmo hoti, gīvaṃ pasāretvā daṭṭhabbaṃ hoti. Tasmā ayampi ete cha nisajjadose vajjetvā nisīdi, tena vuttaṃ 『『ekamantaṃ nisīdī』』ti.
Yemeti ye ime. Kulaputtāti duvidhā kulaputtā jātikulaputtā ācārakulaputtā. Tattha 『『tena kho pana samayena raṭṭhapālo nāma kulaputto tasmiṃyeva thullakoṭṭhike aggakulassa putto』』ti (ma. ni. 2.294) evaṃ āgatā uccākulappasutā jātikulaputtā nāma. 『『Ye te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā』』ti (ma. ni. 3.78) evaṃ āgatā pana yattha katthaci kule pasutāpi ācārasampannā ācārakulaputtā nāma. Idha pana dvīhipi kāraṇehi kulaputtāyeva.
Saddhāti saddhāya. Agārasmāti agārato. Anagāriyanti pabbajjaṃ bhikkhubhāvañca. Pabbajjāpi hi natthettha agāriyanti anagāriyā, agārassa hitaṃ kasigorakkhādikammamettha natthīti attho. Bhikkhupi natthetassa agāranti anagāro, anagārassa bhāvo anagāriyaṃ. Pabbajitāti upagatā, evaṃ sabbathāpi anagāriyasaṅkhātaṃ pabbajjaṃ bhikkhubhāvaṃ vā upagatāti vuttaṃ hoti. Pubbaṅgamoti purato gāmī nāyako. Bahukāroti hitakiriyāya bahūpakāro. Bhavaṃ tesaṃ gotamo samādapetāti te kulaputte bhavaṃ gotamo adhisīlādīni gāhetā sikkhāpetā. Sā janatāti so janasamūho. Diṭṭhānugatiṃ āpajjatīti dassanānugatiṃ paṭipajjati, yandiṭṭhiko bhavaṃ gotamo yaṃkhantiko yaṃruciko, tepi tandiṭṭhikā honti taṃkhantikā taṃrucikāti attho.
Kasmā panāyaṃ evamāhāti? Esa kira pubbe aneke kulaputte agāramajjhe vasante devaputte viya pañcahi kāmaguṇehi paricāriyamāne anto ca bahi ca susaṃvihitārakkhe disvā, te aparena samayena bhagavato madhurarasaṃ dhammadesanaṃ sutvā saddhāya gharā nikkhamma pabbajitvā ghāsacchādanaparamatāya santuṭṭhe āraññakesu senāsanesu kenaci arakkhiyamānepi anussaṅkitāparisaṅkite haṭṭhapahaṭṭhe udaggudagge addasa, disvā ca imesaṃ kulaputtānaṃ 『『ayaṃ phāsuvihāro kaṃ nissāya uppanno』』ti cintento 『『samaṇaṃ gotama』』nti bhagavati pasādaṃ alattha. So taṃ pasādaṃ nivedetuṃ bhagavato santikaṃ āgato, tasmā evamāha.
Athassa bhagavā taṃ vacanaṃ sampaṭicchanto abbhanumodanto ca evametaṃ brāhmaṇātiādimāha. Vacanasampaṭicchanānumodanatthoyeva hi ettha ayaṃ evanti nipāto. Mamaṃ uddissāti maṃ uddissa. Saddhāti saddhāyeva. Na iṇaṭṭhā na bhayaṭṭātiādīni sandhāyāha. Īdisānaṃyeva hi bhagavā pubbaṅgamo, na itaresaṃ. Durabhisambhavāni hīti sambhavituṃ dukkhāni dussahāni, na sakkā appesakkhehi ajjhogāhitunti vuttaṃ hoti. Araññavanapatthānīti araññāni ca vanapatthāni ca. Tattha kiñcāpi abhidhamme nippariyāyena, 『『nikkhamitvā bahi indakhilā sabbametaṃ arañña』』nti vuttaṃ, tathāpi yantaṃ 『『pañcadhanusatikaṃ pacchima』』nti āraññikaṅganipphādakaṃ senāsanaṃ vuttaṃ, tadeva adhippetanti veditabbaṃ.
Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasīyati na vapīyati. Vuttampi cetaṃ 『『vanapatthanti dūrānametaṃ senāsanānaṃ adhivacanaṃ, vanapatthanti vanasaṇḍānametaṃ senāsanānaṃ, vanapatthanti bhiṃsanakānametaṃ, vanapatthanti salomahaṃsānametaṃ, vanapatthanti pariyantānametaṃ, vanapatthanti na manussūpacārānametaṃ senāsanānaṃ adhivacana』』nti. Ettha ca pariyantānanti imamekaṃ pariyāyaṃ ṭhapetvā sesapariyāyehi vanapatthāni veditabbānī. Pantānīti pariyantāni atidūrāni. Dukkaraṃ pavivekanti kāyavivekaṃ dukkaraṃ. Durabhiramanti abhiramituṃ na sukhaṃ. Ekatteti ekībhāve. Kiṃ dasseti? Kāyaviveke katepi tattha cittaṃ abhiramāpetuṃ dukkaraṃ. Dvayaṃdvayārāmo hi ayaṃ lokoti. Haranti maññeti haranti viya ghasanti viya. Manoti manaṃ. Samādhiṃ alabhamānassāti upacārasamādhiṃ vā appanāsamādhiṃ vā alabhantassa. Kiṃ dasseti? Īdisassa bhikkhuno tiṇapaṇṇamigādisaddehi vividhehi ca bhiṃsanakehi vanāni cittaṃ vikkhipanti maññeti, sabbaṃ brāhmaṇo saddhāpabbajitānaṃ kulaputtānaṃ araññavāse (vibha. 529) vimhito āha.
Kāyakammantavārakathā
- Athassa bhagavā purimanayeneva 『『evametaṃ brāhmaṇā』』tiādīhi taṃ taṃ vacanaṃ sampaṭicchitvā abbhanumoditvā ca yasmā soḷasasu ṭhānesu ārammaṇapariggaharahitānaṃyeva tādisāni senāsanāni durabhisambhavāni, na tesu ārammaṇapariggāhayuttānaṃ, attanā ca bodhisatto samāno tādiso ahosi, tasmā attano tādisānaṃ senāsanānaṃ durabhisambhavataṃ dassetuṃ, mayhampi khotiādimāha.
Tattha pubbeva sambodhāti sambodhato pubbeva, ariyamaggappattito aparabhāgeyevāti vuttaṃ hoti. Anabhisambuddhassāti appaṭividdhacatusaccassa. Bodhisattasseva satoti bujjhanakasattasseva sammāsambodhiṃ adhigantuṃ arahasattasseva sato, bodhiyā vā sattasseva laggasseva sato. Dīpaṅkarassa hi bhagavato pādamūle aṭṭhadhammasamodhānena abhinīhārasamiddhito pabhuti tathāgato bodhiyā satto laggo 『『pattabbā mayā esā』』ti tadadhigamāya parakkamaṃ amuñcantoyeva āgato, tasmā bodhisattoti vuccati. Tassa mayhanti tassa evaṃ bodhisattasseva sato mayhaṃ. Ye kho keci samaṇā vā brāhmaṇā vāti ye keci pabbajjūpagatā vā bhovādino vā.
Aparisuddhakāyakammantāti aparisuddhena pāṇātipātādinā kāyakammantena samannāgatā. Aparisuddhakāyakammantasandosahetūti aparisuddhassa kāyakammantasaṅkhātassa attano dosassa hetu, aparisuddhakāyakammantakāraṇāti vuttaṃ hoti. Haveti ekaṃsavacane nipāto. Akusalanti sāvajjaṃ akkhemañca. Bhayabheravanti bhayañca bheravañca. Cittutrāsassa ca bhayānakārammaṇassa cetaṃ adhivacanaṃ. Tatra bhayaṃ sāvajjaṭṭhena akusalaṃ, bheravaṃ akkhemaṭṭhenāti veditabbaṃ. Avhāyantīti pakkosanti. Kathaṃ? Te hi pāṇātipātādīni katvā 『『mayaṃ ayuttamakamhā, sace no te jāneyyuṃ, yesaṃ aparajjhimhā, idāni anubandhitvā anayabyasanaṃ āpādeyyu』』nti araññaṃ pavisitvā gacchantare vā gumbantare vā nisīdanti. Te 『『appamattakampi tiṇasaddaṃ vā paṇṇasaddaṃ vā sutvā, idānimhā naṭṭhā』』ti tasanti vittasanti, āgantvā parehi parivāritā viya baddhā vadhitā viya ca honti. Evaṃ taṃ bhayabheravaṃ attani samāropanaṭṭhena avhāyanti pakkosanti.
Nakho panāhaṃ…pe… paṭisevāmīti ahaṃ kho pana aparisuddhakāyakammanto hutvā araññavanapatthāni pantāni senāsanāni na paṭisevāmi. Ye hi voti ettha voti nipātamattaṃ. Ariyā vuccanti buddhā ca buddhasāvakā ca. Parisuddhakāyakammantāti īdisā hutvā. Tesamahaṃ aññataroti tesaṃ ahampi eko aññataro. Bodhisatto hi gahaṭṭhopi pabbajitopi parisuddhakāyakammantova hoti. Bhiyyoti atirekatthe nipāto. Pallomanti pannalomataṃ, khemaṃ sotthibhāvanti attho. Āpādinti āpajjiṃ, atirekaṃ sotthibhāvaṃ atirekena vā sotthibhāvamāpajjinti vuttaṃ hoti. Araññe vihārāyāti araññe vihāratthāya.
Kāyakammantavārakathā niṭṭhitā.
Vacīkammantavārādivaṇṇanā
- Esa nayo sabbattha. Ayaṃ pana viseso, vacīkammantavāre tāva aparisuddhavacīkammantāti aparisuddhena musāvādādinā vacīkammantena samannāgatā. Te kathaṃ bhayabheravaṃ avhāyanti? Te musāvādena parassa atthaṃ bhañjitvā, pisuṇavācāya mittabhedaṃ katvā pharusavācāya paresaṃ parisamajjhe mammāni tuditvā niratthakavācāya parasattānaṃ kammante nāsetvā 『『mayaṃ ayuttamakamhā, sace no te jāneyyuṃ, yesaṃ aparajjhimhā, idāni anubandhitvā anayabyasanaṃ pāpeyyu』』nti araññaṃ pavisitvā gacchantare vā gumbantare vā nisīdanti. Te 『『appamattakampi tiṇasaddaṃ vā paṇṇasaddaṃ vā sutvā idānimhā naṭṭhā』』ti tasanti vittasanti āgantvā parehi parivāritā viya baddhā vadhitā viya ca honti. Evaṃ taṃ bhayabheravaṃ attani samāropanaṭṭhena avhāyanti, pakkosanti.
Manokammantavāre aparisuddhamanokammantāti aparisuddhena abhijjhādinā manokammantena samannāgatā. Te kathaṃ bhayabheravaṃ avhāyanti? Te paresaṃ rakkhitagopitesu bhaṇḍesu abhijjhāvisamalobhaṃ uppādetvā parassa kujjhitvā parasatte micchādassanaṃ gāhāpetvā mayaṃ ayuttamakamhā…pe… attani samāropanaṭṭhena avhāyanti pakkosanti.
Ājīvavāre aparisuddhājīvāti aparisuddhena vejjakammadūtakammavaḍḍhipayogādinā ekavīsatianesanabhedena ājīvena samannāgatā. Te kathaṃ bhayabheravaṃ avhāyanti? Te evaṃ jīvikaṃ kappetvā suṇanti – 『『sāsanasodhakā kira tepiṭakā bhikkhū sāsanaṃ sodhetuṃ nikkhantā, ajja vā sve vā idhāgamissantī』』ti araññaṃ pavisitvā gacchantare vā…pe… tasanti vittasanti. Te hi āgantvā parivāretvā gahitā viya odātavatthanivāsitā viya ca hontīti. Sesaṃ tādisameva.
- Ito paraṃ abhijjhālūtiādīsu kiñcāpi abhijjhābyāpādā manokammantena saṅgahitā tathāpi nīvaraṇavasena puna vuttāti veditabbā. Tattha abhijjhālūti parabhaṇḍādiabhijjhāyanasīlā. Kāmesu tibbasārāgāti vatthukāmesu bahalakilesarāgā, te kathaṃ bhayabheravaṃ avhāyanti? Te avavatthitārammaṇā honti, tesaṃ avavatthitārammaṇānaṃ araññe viharantānaṃ divā diṭṭhaṃ rattiṃ bhayabheravaṃ hutvā upaṭṭhāti – 『『te ākulacittā appamattakenapi tasanti vittasanti, rajjuṃ vā lataṃ vā disvā sappasaññino honti, khāṇuṃ disvā yakkhasaññino, thalaṃ vā pabbataṃ vā disvā hatthisaññino sappādīhi anayabyasanaṃ āpāditā viya hontī』』ti. Sesaṃ tādisameva.
38.Byāpannacittāti pakatibhāvavijahanena vipannacittā. Kilesānugatañhi cittaṃ pakatibhāvaṃ vijahati, purāṇabhattabyañjanaṃ viya pūtikaṃ hoti. Paduṭṭhamanasaṅkappāti paduṭṭhacittasaṅkappā, abhadrakena paresaṃ anatthajanakena cittasaṅkappena samannāgatāti vuttaṃ hoti. Te kathaṃ bhayabheravaṃ avhāyanti? Bhayabheravāvhāyanaṃ ito pabhuti abhijjhāluvāre vuttanayeneva veditabbaṃ. Yattha pana viseso bhavissati, tattha vakkhāma. Na kho panāhaṃ byāpannacittoti ettha pana mettacitto ahaṃ hitacittoti dasseti, īdisā hi bodhisattā honti. Evaṃ sabbattha vuttadosapaṭipakkhavasena bodhisattassa guṇā vaṇṇetabbā.
39.Thinamiddhapariyuṭṭhitāti cittagelaññabhūtena thinena sesanāmakāyagelaññabhūtena middhena ca pariyuṭṭhitā, abhibhūtā gahitāti vuttaṃ hoti. Te niddābahulā honti.
40.Uddhatāti uddhaccapakatikā vipphandamānacittā, uddhaccena hi ekārammaṇe cittaṃ vipphandati dhajayaṭṭhiyaṃ vātena paṭākā viya. Avūpasantacittāti anibbutacittā, idha kukkuccaṃ gahetuṃ vaṭṭati.
41.Kaṅkhī vicikicchīti ettha ekamevidaṃ pañcamaṃ nīvaraṇaṃ. Kiṃ nu kho idanti ārammaṇaṃ kaṅkhanato kaṅkhā, idamevidanti nicchetuṃ asamatthabhāvato vicikicchāti vuccati, tena samannāgatā samaṇabrāhmaṇā 『『kaṅkhī vicikicchī』』ti vuttā.
42.Attukkaṃsanakā paravambhīti ye attānaṃ ukkaṃsenti ukkhipanti, ucce ṭhāne ṭhapenti, parañca vambhenti garahanti nindanti, nīce ṭhāne ṭhapenti, tesametaṃ adhivacanaṃ. Te kathaṃ bhayabheravaṃ avhāyanti? Te parehi 『『asuko ca kira asuko ca attānaṃ ukkaṃsenti, amhe garahanti, dāse viya karonti, gaṇhatha ne』』ti anubaddhā palāyitvā araññaṃ pavisitvā gacchantare vā gumbantare vāti kāyakammantasadisaṃ vitthāretabbaṃ.
43.Chambhīti kāyathambhanalomahaṃsanakarena thambhena samannāgatā. Bhīrukajātikāti bhīrukapakatikā, gāmadārakā viya bhayabahulā asūrā kātarāti vuttaṃ hoti.
44.Lābhasakkārasilokanti ettha labbhatīti lābho, catunnaṃ paccayānametaṃ adhivacanaṃ. Sakkāroti sundarakāro, paccayā eva hi paṇītapaṇītā sundarasundarā ca abhisaṅkharitvā katā sakkārāti vuccanti. Yā ca parehi attano gāravakiriyā pupphādīhi vā pūjā. Silokoti vaṇṇabhaṇanaṃ etaṃ , lābhañca sakkārañca silokañca lābhasakkārasilokaṃ. Nikāmayamānāti patthayamānā. Bhayabheravāvhāyanaṃ abhijjhāluvārasadisameva. Tadatthadīpakaṃ panettha piyagāmikavatthuṃ kathenti –
Eko kira piyagāmiko nāma bhikkhu samādinnadhutaṅgānaṃ bhikkhūnaṃ lābhaṃ disvā 『『ahampi dhutaṅgaṃ samādiyitvā lābhaṃ uppādemī』』ti cintetvā sosānikaṅgaṃ samādāya susāne vasati. Athekadivasaṃ eko kammamutto jaraggavo divā gocare caritvā rattiṃ tasmiṃ susāne pupphagumbe sīsaṃ katvā romanthayamāno aṭṭhāsi. Piyagāmiko rattiṃ caṅkamanā nikkhanto tassa hanusaddaṃ sutvā cintesi 『『addhā maṃ lābhagiddho esa susāne vasatīti ñatvā devarājā viheṭhetuṃ āgato』』ti, so jaraggavassa purato añjaliṃ paggahetvā 『『sappurisa devarāja ajja me ekarattiṃ khama, sve paṭṭhāya na evaṃ karissāmī』』ti namassamāno sabbarattiṃ yācanto aṭṭhāsi. Tato sūriye uṭṭhite taṃ disvā kattarayaṭṭhiyā paharitvā palāpesi 『『sabbarattiṃ maṃ bhiṃsāpesī』』ti.
45.Kusītāti kosajjānugatā. Hīnavīriyāti hīnā vīriyena virahitā viyuttā, nibbīriyāti vuttaṃ hoti. Tattha kusītā kāyikavīriyārambhavirahitā honti, hīnavīriyā cetasikavīriyārambhavirahitā. Te ārammaṇavavatthānamattampi kātuṃ na sakkonti. Tesaṃ avavatthitārammaṇānanti sabbaṃ pubbasadisameva.
46.Muṭṭhassatīti naṭṭhassatī. Asampajānāti paññārahitā, imassa ca paṭipakkhe 『『upaṭṭhitassatīhamasmī』』ti vacanato satibhājaniyamevetaṃ. Paññā panettha satidubbalyadīpanatthaṃ vuttā. Duvidhā hi sati paññāsampayuttā paññāvippayuttā ca. Tattha paññāsampayuttā balavatī, vippayuttā dubbalā, tasmā yadāpi tesaṃ sati hoti, tadāpi asampajānantā muṭṭhassatīyeva te, dubbalāya satiyā satikiccābhāvatoti etamatthaṃ dīpetuṃ 『『asampajānā』』ti vuttaṃ. Te evaṃ muṭṭhassatī asampajānā ārammaṇavavatthānamattampi kātuṃ na sakkontīti sabbaṃ pubbasadisameva.
47.Asamāhitāti upacārappanāsamādhivirahitā. Vibbhantacittāti ubbhantacittā. Samādhivirahena laddhokāsena uddhaccena tesaṃ samādhivirahānaṃ cittaṃ nānārammaṇesu paribbhamati, vanamakkaṭo viya vanasākhāsu uddhaccena ekārammaṇe vipphandati. Pubbe vuttanayenena te evaṃ asamāhitā vibbhantacittā ārammaṇavavatthānamattampi kātuṃ na sakkontīti sabbaṃ pubbasadisameva.
48.Duppaññāti nippaññānametaṃ adhivacanaṃ. Paññā pana duṭṭhā nāma natthi. Eḷamūgāti elamukhā, kha-kārassa ga-kāro kato. Lālamukhāti vuttaṃ hoti. Duppaññānañhi kathentānaṃ lālā mukhato galati, lālā ca elāti vuccati. Yathāha 『『passelamūgaṃ uragaṃ dujjivha』』nti. Tasmā te 『『eḷamūgā』』ti vuccanti. 『『Elamukhā』』tipi pāṭho. 『『Elamugā』』ti keci paṭhanti, apare 『『elamukā』』tipi, sabbattha 『『elamukhā』』ti attho. Te kathaṃ bhayabheravaṃ avhāyanti? Te duppaññā eḷamūgā ārammaṇavavatthānamattampi kātuṃ na sakkonti. Tesaṃ avavatthitārammaṇānaṃ araññe viharantānaṃ divā diṭṭhaṃ rattiṃ bhayabheravaṃ hutvā upaṭṭhāti 『『te ākulacittā appamattakenapi tasanti vittasanti, rajjuṃ vā lataṃ vā disvā sappasaññino honti, khāṇuṃ disvā yakkhasaññino, thalaṃ vā pabbataṃ vā disvā hatthisaññino sappādīhi anayavyasanaṃ āpāditā viya hontī』』ti. Evaṃ taṃ bhayabheravaṃ attani samāropanaṭṭhena avhāyanti pakkosanti. Paññāsampannohamasmīti ettha paññāsampannoti paññāya sampanno samannāgato, no ca kho vipassanāpaññāya, na maggapaññāya, apica kho pana imesu soḷasasu ṭhānesu ārammaṇavavatthānapaññāyāti attho. Sesaṃ sabbattha vuttanayamevāti.
Vacīkammantavārādivaṇṇanā niṭṭhitā.
Soḷasaṭṭhānārammaṇapariggaho niṭṭhito.
Bhayabheravasenāsanādivaṇṇanā
49.Tassamayhanti ko anusandhi? Bodhisatto kira imāni soḷasārammaṇāni pariggaṇhanto ca bhayabheravaṃ adisvā bhayabheravaṃ nāma evarūpāsu rattīsu evarūpe senāsane ca paññāyati, handa naṃ tatthāpi gavesissāmīti bhayabheravagavesanamakāsi, etamatthaṃ bhagavā idāni brāhmaṇassa dassento tassa mayhantiādimāha.
Tattha yā tāti ubhayametaṃ rattīnaṃyeva uddesaniddesavacanaṃ. Abhiññātāti ettha abhīti lakkhaṇatthe upasaggo. Tasmā abhiññātāti candapāripūriyā candaparikkhayenāti evamādīhi lakkhaṇehi ñātāti veditabbā. Abhilakkhitāti ettha upasaggamattameva, tasmā abhilakkhitāti lakkhaṇīyā icceva attho, uposathasamādānadhammassavanapūjāsakkārādikaraṇatthaṃ lakkhetabbā sallakkhetabbā upalakkhetabbāti vuttaṃ hoti.
Cātuddasīti pakkhassa paṭhamadivasato pabhuti catuddasannaṃ pūraṇī ekā ratti. Evaṃ pañcadasī aṭṭhamī ca. Pakkhassāti sukkapakkhassa kaṇhapakkhassa ca. Etā tisso tisso katvā cha rattiyo, tasmā sabbattha pakkhavacanaṃ yojetabbaṃ 『『pakkhassa cātuddasī pakkhassa pañcadasī pakkhassa aṭṭhamī』』ti. Atha pañcamī kasmā na gahitāti? Asabbakālikattā. Buddhe kira bhagavati anuppannepi uppajjitvā aparinibbutepi pañcamī anabhilakkhitāyeva, parinibbute pana dhammasaṅgāhakattherā cintesuṃ 『『dhammassavanaṃ cirena hotī』』ti. Tato sammannitvā pañcamīti dhammassavanadivasaṃ ṭhapesuṃ, tato pabhuti sā abhilakkhitā jātā, evaṃ asabbakālikattā ettha na gahitāti.
Tathārūpāsūti tathāvidhāsu. Ārāmacetiyānīti pupphārāmaphalārāmādayo ārāmā eva ārāmacetiyāni. Cittīkataṭṭhena hi cetiyānīti vuccanti, pūjanīyaṭṭhenāti vuttaṃ hoti. Vanacetiyānīti baliharaṇavanasaṇḍasubhagavanadevasālavanādīni vanāniyeva vanacetiyāni. Rukkhacetiyānīti gāmanigamādidvāresu pūjanīyarukkhāyeva rukkhacetiyāni. Lokiyā hi dibbādhivatthāti vā maññamānā tesuyeva vā dibbasaññino hutvā ārāmavanarukkhe cittīkaronti , pūjenti, tena te sabbepi cetiyānīti vuccanti. Bhiṃsanakānīti bhayajanakāni, passatopi suṇatopi bhayaṃ janenti. Salomahaṃsānīti saheva lomahaṃsena vattanti, pavisamānasseva lomahaṃsajananato. Appeva nāma passeyyanti api nāma taṃ bhayabheravaṃ passeyyameva. Aparena samayenāti, 『『etadahosi yaṃnūnāha』』nti evaṃ cintitakālato paṭṭhāya aññena kālena.
Tattha ca me brāhmaṇa viharatoti tathārūpesu senāsanesu yaṃ yaṃ manussānaṃ āyācanaupahārakaraṇārahaṃ yakkhaṭṭhānaṃ pupphadhūpamaṃsaruhiravasāmedapihakapapphāsasurāmerayādīhi okiṇṇakilinnadharaṇitalaṃ ekanipātaṃ viya yakkharakkhasapisācānaṃ, yaṃ divāpi passantānaṃ hadayaṃ maññe phalati, taṃ ṭhānaṃ sandhāyāha 『『tattha ca me, brāhmaṇa, viharato』』ti. Mago vā āgacchatīti siṅgāni vā khurāni vā koṭṭento gokaṇṇakhaggadīpivarāhādibhedo mago vā āgacchati, sabbacatuppadānañhi idha magoti nāmaṃ. Katthaci pana kāḷasiṅgālopi vuccati. Yathāha –
『『Usabhasseva te khandho, sīhasseva vijambhitaṃ;
Magarāja namo tyatthu, api kiñci labhāmase』』ti. (jā. 1.3.133);
Moro vā kaṭṭhaṃ pātetīti moro vā sukkhakaṭṭhaṃ rukkhato cāletvā pāteti. Moraggahaṇena ca idha sabbapakkhiggahaṇaṃ adhippetaṃ, tena yo koci pakkhīti vuttaṃ hoti. Atha vā moro vāti vā saddena añño vā koci pakkhīti. Esa nayo purime magaggahaṇepi. Vāto vā paṇṇakasaṭaṃ eretīti vāto vā paṇṇakacavaraṃ ghaṭṭeti. Etaṃ nūna taṃ bhayabheravaṃ āgacchatīti yametaṃ āgacchati, taṃ bhayabheravaṃ nūnāti. Ito pabhuti ca ārammaṇameva bhayabheravanti veditabbaṃ. Parittassa ca adhimattassa ca bhayassa ārammaṇattā sukhārammaṇaṃ rūpaṃ sukhamiva. Kiṃ nu kho ahaṃ aññadatthu bhayapaṭikaṅkhī viharāmīti ahaṃ kho kiṃ kāraṇaṃ ekaṃseneva bhayaṃ ākaṅkhamāno icchamāno hutvā viharāmi.
Yathābhūtaṃ yathābhūtassāti yena yena iriyāpathena bhūtassa bhavitassa sato vattamānassa samaṅgībhūtassa vā. Meti mama santike. Tathābhūtaṃ tathābhūto vāti tena teneva iriyāpathena bhūto bhavito santo vattamāno samaṅgībhūto vāti attho. So kho ahaṃ…pe… paṭivinemīti bodhisattassa kira caṅkamantassa tasmiṃ magasiṅgakhurasaddādibhede bhayabheravārammaṇe āgate neva mahāsatto tiṭṭhati, na nisīdati na sayati, atha kho caṅkamantova parivīmaṃsanto parivicinanto bhayabheravaṃ na passati, magasiṅgakhurasaddādimattameva cetaṃ hoti, so taṃ ñatvā idaṃ nāmetaṃ, na bhayabheravanti tato tiṭṭhati vā nisīdati vā sayati vā. Etamatthaṃ dassento 『『so kho aha』』ntiādimāha. Esa nayo sabbapeyyālesu. Ito parañca iriyāpathapaṭipāṭiyā avatvā āsannapaṭipāṭiyā iriyāpathā vuttāti veditabbā, caṅkamantassa hi bhayabherave āgate na ṭhito na nisinno na nipanno ṭhitassāpi āgate na caṅkamīti evaṃ tassa āsannapaṭipāṭiyā vuttāti.
Bhayabheravasenāsanādivaṇṇanā niṭṭhitā.
Asammohavihāravaṇṇanā
- Evaṃ bhiṃsanakesupi ṭhānesu attano bhayabheravābhāvaṃ dassetvā idāni jhāyīnaṃ sammohaṭṭhānesu attano asammohavihāraṃ dassetuṃ santi kho pana, brāhmaṇātiādimāha.
Tattha santīti atthi saṃvijjanti upalabbhanti. Rattiṃyeva samānanti rattiṃyeva santaṃ, divāti sañjānantīti 『『divaso aya』』nti sañjānanti. Divāyeva samānanti divasaṃyeva santaṃ. Rattīti sañjānantīti 『『ratti aya』』nti sañjānanti. Kasmā panete evaṃsaññino hontīti. Vuṭṭhānakosallābhāvato vā sakuṇarutato vā. Kathaṃ? Idhekacco odātakasiṇalābhī divā parikammaṃ katvā divā samāpanno divāyeva vuṭṭhahāmīti manasikāraṃ uppādeti, no ca kho addhānaparicchede kusalo hoti. So divasaṃ atikkamitvā rattibhāge vuṭṭhāti. Odātakasiṇapharaṇavasena cassa visadaṃ hoti vibhūtaṃ suvibhūtaṃ. So, divā vuṭṭhahāmīti uppāditamanasikāratāya odātakasiṇapharaṇavisadavibhūtatāya ca rattiṃyeva samānaṃ divāti sañjānāti. Idha panekacco nīlakasiṇalābhī rattiṃ parikammaṃ katvā rattiṃ samāpanno rattiṃyeva vuṭṭhahāmīti manasikāraṃ uppādeti, no ca kho addhānaparicchede kusalo hoti. So rattiṃ atikkamitvā divasabhāge vuṭṭhāti. Nīlakasiṇapharaṇavasena cassa avisadaṃ hoti avibhūtaṃ. So rattiṃ vuṭṭhahāmīti uppāditamanasikāratāya nīlakasiṇapharaṇāvisadāvibhūtatāya ca divāyeva samānaṃ rattīti sañjānāti. Evaṃ tāva vuṭṭhānakosallābhāvato evaṃsaññino honti.
Sakuṇarutato pana idhekacco antosenāsane nisinno hoti. Atha divā ravanakasakuṇā kākādayo candālokena divāti maññamānā rattiṃ ravanti, aññehi vā kāraṇehi. So tesaṃ saddaṃ sutvā rattiṃyeva samānaṃ divāti sañjānāti. Idha panekacco pabbatantare gambhīrāya ghanavanappaṭicchannāya giriguhāya sattāhavaddalikāya vattamānāya antarahitasūriyāloke kāle nisinno hoti. Atha rattiṃ ravanakasakuṇā ulūkādayo majjhanhikasamayepi tattha tattha samandhakāre nilīnā rattisaññāya vā aññehi vā kāraṇehi ravanti. So tesaṃ saddaṃ sutvā divāyeva samānaṃ rattīti sañjānāti. Evaṃ sakuṇarutato evaṃsaññino hontīti. Idamahanti idaṃ ahaṃ evaṃ sañjānanaṃ . Sammohavihārasmiṃ vadāmīti sammohavihārapariyāpannaṃ antogadhaṃ, sammohavihārānaṃ aññataraṃ vadāmīti vuttaṃ hoti.
Ahaṃ kho pana brāhmaṇa…pe… sañjānāmīti pākaṭo bodhisattassa rattindivaparicchedo sattāhavaddalepi candimasūriyesu adissamānesupi jānātiyeva 『『ettakaṃ purebhattakālo gato, ettakaṃ pacchābhattakālo, ettakaṃ paṭhamayāmo, ettakaṃ majjhimayāmo, ettakaṃ pacchimayāmo』』ti, tasmā evamāha. Anacchariyañcetaṃ yaṃ pūritapāramī bodhisatto evaṃ jānāti. Padesañāṇe ṭhitānaṃ sāvakānampi hi rattindivaparicchedo pākaṭo hoti.
Kalyāṇiyamahāvihāre kira godattatthero dvaṅgulakāle bhattaṃ gahetvā aṅgulakāle bhuñjati. Sūriye adissamānepi pātoyeva senāsanaṃ pavisitvā tāya velāya nikkhamati. Ekadivasaṃ ārāmikā 『『sve therassa nikkhamanakāle passāmā』』ti bhattaṃ sampādetvā kālatthambhamūle nisīdiṃsu. Thero dvaṅgulakāleyeva nikkhamati. Tato pabhuti kira sūriye adissamānepi therassa nikkhamanasaññāya eva bheriṃ ākoṭenti.
Ajagaravihārepi kāḷadevatthero antovasse yāmagaṇḍikaṃ paharati, āciṇṇametaṃ therassa. Na ca yāmayantanāḷikaṃ payojeti, aññe bhikkhū payojenti. Atha nikkhante paṭhame yāme there muggaraṃ gahetvā ṭhitamatteyeva ekaṃ dve vāre paharanteyeva vā yāmayantaṃ patati, evaṃ tīsu yāmesu samaṇadhammaṃ katvā thero pātoyeva gāmaṃ pavisitvā piṇḍapātaṃ ādāya vihāraṃ āgantvā bhojanavelāya pattaṃ gahetvā divā vihāraṭṭhānaṃ gantvā samaṇadhammaṃ karoti. Bhikkhū kālatthambhaṃ disvā therassa adisvā āgamanatthāya pesenti. So bhikkhu theraṃ divā vihāraṭṭhānā nikkhamantameva vā antarāmagge vā passati. Evaṃ padesañāṇe ṭhitānaṃ sāvakānampi rattindivaparicchedo pākaṭo hoti, kimaṅgaṃ pana bodhisattānanti.
Yaṃ kho taṃ brāhmaṇa…pe… vadeyyāti ettha pana 『『yaṃ kho taṃ, brāhmaṇa, asammohadhammo satto loke uppanno…pe… sukhāya devamanussāna』』nti vacanaṃ vadamāno koci sammā vadeyya, sammā vadamāno siyā, na vitathavādī assa. Mameva taṃ vacanaṃ vadamāno sammā vadeyya, sammā vadamāno siyā, na vitathavādī assāti evaṃ padasambandho veditabbo.
Tattha asammohadhammoti asammohasabhāvo. Loketi manussaloke. Bahujanahitāyāti bahujanassa hitatthāya, paññāsampattiyā diṭṭhadhammikasamparāyikahitūpadesakoti. Bahujanasukhāyāti bahujanassa sukhatthāya, cāgasampattiyā upakaraṇasukhassa dāyakoti. Lokānukampāyāti lokassa anukampatthāya, mettākaruṇāsampattiyā mātāpitaro viya lokassa rakkhitā gopayitāti. Atthāya hitāya sukhāya devamanussānanti idha devamanussaggahaṇena ca bhabbapuggalaveneyyasatteyeva gahetvā tesaṃ nibbānamaggaphalādhigamāya attano uppattiṃ dassetīti veditabbo. Atthāyāti hi vutte paramatthatthāya nibbānāyāti vuttaṃ hoti. Hitāyāti vutte taṃ sampāpakamaggatthāyāti vuttaṃ hoti, nibbānasampāpakamaggato hi uttari hitaṃ nāma natthi. Sukhāyāti vutte phalasamāpattisukhatthāyāti vuttaṃ hoti, tato uttari sukhābhāvato. Vuttañcetaṃ 『『ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko』』ti (dī. ni. 3.355; a. ni. 5.27; vibha. 804).
Asammohavihāravaṇṇanā niṭṭhitā.
Pubbabhāgapaṭipadādivaṇṇanā
- Evaṃ bhagavā buddhaguṇapaṭilābhāvasānaṃ attano asammohavihāraṃ brāhmaṇassa dassetvā idāni yāya paṭipadāya taṃ koṭippattaṃ asammohavihāraṃ adhigato, taṃ pubbabhāgato pabhuti dassetuṃ āraddhaṃ kho pana me brāhmaṇātiādimāha.
Keci panāhu 『『imaṃ asammohavihāraṃ sutvā brāhmaṇassa cittamevaṃ uppannaṃ 『kāya nu kho paṭipadāya imaṃ patto』ti, tassa cittamaññāya imāyāhaṃ paṭipadāya imaṃ uttamaṃ asammohavihāraṃ pattoti dassento evamāhā』』ti.
Tattha āraddhaṃ kho pana me, brāhmaṇa, vīriyaṃ ahosīti, brāhmaṇa, na mayā ayaṃ uttamo asammohavihāro kusītena muṭṭhassatinā sāraddhakāyena vikkhittacittena vā adhigato, apica kho tadadhigamāya āraddhaṃ kho pana me vīriyaṃ ahosi, bodhimaṇḍe nisinnena mayā caturaṅgavīriyaṃ āraddhaṃ ahosi, paggahitaṃ asithilappavattitanti vuttaṃ hoti. Āraddhattāyeva ca metaṃ asallīnaṃ ahosi.
Upaṭṭhitā sati asammuṭṭhāti na kevalañca vīriyameva, satipi me ārammaṇābhimukhībhāvena upaṭṭhitā ahosi. Upaṭṭhitattāyeva ca asammuṭṭhā. Passaddho kāyoti kāyacittappassaddhisambhavena kāyopi me passaddho ahosi. Tattha yasmā nāmakāye passaddhe rūpakāyopi passaddhoyeva hoti, tasmā nāmakāyo rūpakāyoti avisesetvāva passaddho kāyoti vuttaṃ. Asāraddhoti so ca kho passaddhattāyeva asāraddho, vigatadarathoti vuttaṃ hoti. Samāhitaṃ cittaṃ ekagganti cittampi me sammā āhitaṃ suṭṭhu ṭhapitaṃ appitaṃ viya ahosi. Samāhitattā eva ca ekaggaṃ acalaṃ nipphandananti, ettāvatā jhānassa pubbabhāgapaṭipadā kathitā hoti.
Idāni imāya paṭipadāya adhigataṃ paṭhamajjhānaṃ ādiṃ katvā vijjāttayapariyosānaṃ visesaṃ dassento so kho ahantiādimāha. Tattha vivicceva kāmehi…pe… catutthajjhānaṃ upasampajjavihāsinti ettha tāva yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge pathavīkasiṇakathāyaṃ vuttaṃ. Kevalañhi tattha 『『upasampajja viharatī』』ti āgataṃ, idha 『『vihāsi』』nti, ayameva viseso. Kiṃ katvā pana bhagavā imāni jhānāni upasampajja vihāsīti, kammaṭṭhānaṃ bhāvetvā. Kataraṃ? Ānāpānassatikammaṭṭhānaṃ.
Imāni ca pana cattāri jhānāni kesañci cittekaggatatthāni honti, kesañci vipassanāpādakāni, kesañci abhiññāpādakāni, kesañci nirodhapādakāni, kesañci bhavokkamanatthāni. Tattha khīṇāsavānaṃ cittekaggatatthāni honti. Te hi samāpajjitvā ekaggacittā sukhaṃ divasaṃ viharissāmāti iccevaṃ kasiṇaparikammaṃ katvā aṭṭha samāpattiyo nibbattenti. Sekkhaputhujjanānaṃ samāpattito vuṭṭhāya samāhitena cittena vipassissāmāti nibbattentānaṃ vipassanāpādakāni honti. Ye pana aṭṭha samāpattiyo nibbattetvā abhiññāpādakajjhānaṃ samāpajjitvā samāpattito vuṭṭhāya 『『ekopi hutvā bahudhā hotī』』ti (dī. ni. 1.238; paṭi. ma. 1.102) vuttanayā abhiññāyo patthentā nibbattenti, tesaṃ abhiññāpādakāni honti. Ye pana aṭṭha samāpattiyo nibbattetvā nirodhasamāpattiṃ samāpajjitvā sattāhaṃ acittā hutvā diṭṭheva dhamme nirodhaṃ nibbānaṃ patvā sukhaṃ viharissāmāti nibbattenti, tesaṃ nirodhapādakāni honti. Ye pana aṭṭha samāpattiyo nibbattetvā aparihīnajjhānā brahmaloke uppajjissāmāti nibbattenti, tesaṃ bhavokkamanatthāni honti.
Bhagavatā panidaṃ catutthajjhānaṃ bodhirukkhamūle nibbattitaṃ, taṃ tassa vipassanāpādakañceva ahosi abhiññāpādakañca sabbakiccasādhakañca, sabbalokiyalokuttaraguṇadāyakanti veditabbaṃ.
Pubbabhāgapaṭipadādivaṇṇanā niṭṭhitā.
Pubbenivāsakathāvaṇṇanā
- Yesañca guṇānaṃ dāyakaṃ ahosi, tesaṃ ekadesaṃ dassento so evaṃ samāhite cittetiādimāha. Tattha dvinnaṃ vijjānaṃ anupadavaṇṇanā ceva bhāvanānayo ca visuddhimagge vitthārito. Kevalañhi tattha 『『so evaṃ samāhite citte…pe… abhininnāmetī』』ti vuttaṃ, idha 『『abhininnāmesi』』nti. Ayaṃ kho me brāhmaṇāti ayañca appanāvāro tattha anāgatoti ayameva viseso. Tattha soti so ahaṃ. Abhininnāmesinti abhinīhariṃ. Abhininnāmesinti ca vacanato soti ettha so ahanti evamattho veditabbo.
Yasmā cidaṃ bhagavato vasena pubbenivāsānussatiñāṇaṃ āgataṃ, tasmā 『『so tato cuto idhūpapanno』』ti ettha evaṃ yojanā veditabbā. Ettha hi so tato cutoti paṭinivattantassa paccavekkhaṇaṃ. Tasmā idhūpapannoti imissā idhūpapattiyā anantaraṃ. Amutra udapādinti tusitabhavanaṃ sandhāyāhāti veditabbo. Tatrāpāsiṃ evaṃnāmoti tatrāpi tusitabhavane setaketu nāma devaputto ahosiṃ. Evaṃgottoti tāhi devatāhi saddhiṃ ekagotto. Evaṃvaṇṇoti suvaṇṇavaṇṇo. Evamāhāroti dibbasudhāhāro. Evaṃsukhadukkhappaṭisaṃvedīti evaṃ dibbasukhapaṭisaṃvedī. Dukkhaṃ pana saṅkhāradukkhamattameva . Evamāyupariyantoti evaṃ sattapaññāsavassakoṭisaṭṭhivassasatasahassāyupariyanto. Sotato cutoti so ahaṃ tato tusitabhavanato cuto. Idhūpapannoti idha mahāmāyāya deviyā kucchimhi nibbatto.
Ayaṃ kho me brāhmaṇātiādīsu meti mayā. Vijjāti viditakaraṇaṭṭhena vijjā. Kiṃ viditaṃ karoti? Pubbenivāsaṃ. Avijjāti tasseva pubbenivāsassa aviditakaraṇaṭṭhena tappaṭicchādako moho vuccati. Tamoti sveva moho paṭicchādakaṭṭhena 『『tamo』』ti vuccati. Ālokoti sāyeva vijjā obhāsakaraṇaṭṭhena 『『āloko』』ti vuccati. Ettha ca vijjā adhigatāti ayaṃ attho, sesaṃ pasaṃsāvacanaṃ. Yojanā panettha ayaṃ kho me vijjā adhigatā, tassa me adhigatavijjassa avijjā vihatā, vinaṭṭhāti attho. Kasmā? Yasmā vijjā uppannā. Esa nayo itarasmimpi padadvaye.
Yathātanti ettha yathāti opamme. Tanti nipāto. Satiyā avippavāsena appamattassa. Vīriyātāpena ātāpino. Kāye ca jīvite ca anapekkhatāya pahitattassa, pesitattassāti attho. Idaṃ vuttaṃ hoti 『『yathā appamattassa ātāpino pahitattassa viharato avijjā vihaññeyya, vijjā uppajjeyya. Tamo vihaññeyya, āloko uppajjeyya. Evameva mama avijjā vihatā, vijjā uppannā. Tamo vihato, āloko uppanno. Etassa me padhānānuyogassa anurūpameva phalaṃ laddha』』nti.
Pubbenivāsakathāvaṇṇanā niṭṭhitā.
Dibbacakkhuñāṇakathāvaṇṇanā
- Cutūpapātakathāyaṃ yasmā idha bhagavato vasena pāḷi āgatā, tasmā 『『passāmi pajānāmī』』ti vuttaṃ, ayaṃ viseso. Sesaṃ visuddhimagge vuttasadisameva.
Ettha pana vijjāti dibbacakkhuñāṇavijjā. Avijjāti sattānaṃ cutipaṭisandhipaṭicchādikā avijjā. Sesaṃ vuttanayamevāti. Yasmā ca pūritapāramīnaṃ mahāsattānaṃ parikammakiccaṃ nāma natthi. Te hi citte abhininnāmitamatteyeva anekavihitaṃ pubbenivāsaṃ anussaranti, dibbena cakkhunā satte passanti. Tasmā yo tattha parikammaṃ ādiṃ katvā bhāvanānayo vutto, na tena idha atthoti.
Dibbacakkhuñāṇakathāvaṇṇanā niṭṭhitā.
Āsavakkhayañāṇakathāvaṇṇanā
- Tatiyavijjāya so evaṃ samāhite citteti vipassanāpādakaṃ catutthajjhānacittaṃ veditabbaṃ. Āsavānaṃ khayañāṇāyāti arahattamaggañāṇatthāya. Arahattamaggo hi āsavavināsanato āsavānaṃ khayoti vuccati, tatra cetaṃ ñāṇaṃ, tappariyāpannattāti. Cittaṃ abhininnāmesinti vipassanācittaṃ abhinīhariṃ. So idaṃ dukkhanti evamādīsu 『『ettakaṃ dukkhaṃ, na ito bhiyyo』』ti sabbampi dukkhasaccaṃ sarasalakkhaṇapaṭivedhena yathābhūtaṃ abbhaññāsiṃ jāniṃ paṭivijjhiṃ. Tassa ca dukkhassa nibbattikaṃ taṇhaṃ ayaṃ dukkhasamudayoti. Tadubhayampi yaṃ ṭhānaṃ patvā nirujjhati, taṃ tesaṃ appavattiṃ nibbānaṃ ayaṃ dukkhanirodhoti. Tassa sampāpakaṃ ariyamaggaṃ ayaṃ dukkhanirodhagāminī paṭipadāti sarasalakkhaṇapaṭivedhena yathābhūtaṃ abbhaññāsiṃ jāniṃ paṭivijjhinti evamattho veditabbo.
Evaṃ sarūpato saccāni dassetvā idāni kilesavasena pariyāyato dassento ime āsavātiādimāha. Tassa me evaṃ jānato evaṃ passatoti tassa mayhaṃ evaṃ jānantassa evaṃ passantassa. Saha vipassanāya koṭippattaṃ maggaṃ katheti. Kāmāsavāti kāmāsavato. Vimuccitthāti iminā phalakkhaṇaṃ dasseti, maggakkhaṇe hi cittaṃ vimuccati, phalakkhaṇe vimuttaṃ hoti. Vimuttasmiṃ vimuttamiti ñāṇanti iminā paccavekkhaṇañāṇaṃ dasseti. Khīṇā jātītiādīhi tassa bhūmiṃ, tena hi ñāṇena bhagavā paccavekkhanto 『『khīṇā jātī』』tiādīni abbhaññāsi. Katamā pana bhagavato jāti khīṇā, kathañca naṃ abbhaññāsīti? Na tāvassa atītā jāti khīṇā, pubbeva khīṇattā, na anāgatā, anāgate vāyāmābhāvato, na paccuppannā, vijjamānattā. Yā pana maggassa abhāvitattā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhabhedā jāti, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā, taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā 『『kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃ hotī』』ti jānanto abbhaññāsi.
Vusitanti vutthaṃ parivutthaṃ, kataṃ caritaṃ niṭṭhitanti attho. Brahmacariyanti maggabrahmacariyaṃ, puthujjanakalyāṇakena hi saddhiṃ sattasekkhā brahmacariyavāsaṃ vasanti nāma, khīṇāsavo vutthavāso. Tasmā bhagavā attano brahmacariyavāsaṃ paccavekkhanto 『『vusitaṃ brahmacariya』』nti abbhaññāsi. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Puthujjanakalyāṇakādayo hi taṃ kiccaṃ karonti, khīṇāsavo katakaraṇīyo. Tasmā bhagavā attano karaṇīyaṃ paccavekkhanto 『『kataṃ karaṇīya』』nti abbhaññāsi.
Nāparaṃitthattāyāti idāni puna itthabhāvāya evaṃsoḷasakiccabhāvāya, kilesakkhayāya vā maggabhāvanākiccaṃ me natthīti abbhaññāsi. Atha vā itthattāyāti itthabhāvato imasmā evaṃpakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ mayhaṃ natthi. Ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā rukkhā viya. Te carimakaviññāṇanirodhena anupādāno viya jātavedo nibbāyissantīti abbhaññāsi.
Idāni evaṃ paccavekkhaṇañāṇapariggahitaṃ āsavānaṃ khayañāṇādhigamaṃ brāhmaṇassa dassento, ayaṃ kho me brāhmaṇātiādimāha. Tattha vijjāti arahattamaggañāṇavijjā. Avijjāti catusaccapaṭicchādikā avijjā. Sesaṃ vuttanayameva. Ettāvatā ca pubbenivāsañāṇena atītaṃsañāṇaṃ, dibbacakkhunā paccuppannānāgataṃsañāṇaṃ, āsavakkhayena sakalalokiyalokuttaraguṇanti evaṃ tīhi vijjāhi sabbepi sabbaññuguṇe saṅgahetvā pakāsento attano asammohavihāraṃ brāhmaṇassa dassesi.
Āsavakkhayañāṇakathāvaṇṇanā niṭṭhitā.
Araññavāsakāraṇavaṇṇanā
- Evaṃ vutte kira brāhmaṇo cintesi – 『『samaṇo gotamo sabbaññutaṃ paṭijānāti, ajjāpi ca araññavāsaṃ na vijahati, atthi nu khvassa aññampi kiñci karaṇīya』』nti. Athassa bhagavā ajjhāsayaṃ viditvā iminā ajjhāsayānusandhinā, siyā kho pana tetiādimāha. Tattha siyā kho pana te, brāhmaṇa, evamassāti, brāhmaṇa, kadāci tuyhaṃ evaṃ bhaveyya. Na kho panetaṃ brāhmaṇa evaṃ daṭṭhabbanti etaṃ kho pana, brāhmaṇa, tayā mayhaṃ pantasenāsanapaṭisevanaṃ avītarāgāditāyāti evaṃ na daṭṭhabbaṃ. Evaṃ pantasenāsanapaṭisevane akāraṇaṃ paṭikkhipitvā kāraṇaṃ dassento dve kho ahantiādimāha. Tattha atthoyeva atthavaso. Tasmā dve kho ahaṃ, brāhmaṇa, atthavaseti ahaṃ kho, brāhmaṇa, dve atthe dve kāraṇāni sampassamānoti vuttaṃ hoti. Attano ca diṭṭhadhammasukhavihāranti ettha diṭṭhadhammo nāma ayaṃ paccakkho attabhāvo. Sukhavihāro nāma catunnampi iriyāpathavihārānaṃ phāsutā, ekakassa hi araññe antamaso uccārapassāvakiccaṃ upādāya sabbeva iriyāpathā phāsukā honti, tasmā diṭṭhadhammassa sukhavihāranti ayamattho veditabbo. Pacchimañca janataṃ anukampamānoti kathaṃ araññavāsena pacchimā janatā anukampitā hoti? Saddhāpabbajitā hi kulaputtā bhagavato araññavāsaṃ disvā bhagavāpi nāma araññasenāsanāni na muñcati, yassa nevatthi pariññātabbaṃ na pahātabbaṃ na bhāvetabbaṃ na sacchikātabbaṃ, kimaṅgaṃ pana mayanti cintetvā tattha vasitabbameva maññissanti. Evaṃ khippameva dukkhassantakarā bhavissanti. Evaṃ pacchimā janatā anukampitā hoti. Etamatthaṃ dassento āha 『『pacchimañca janataṃ anukampamāno』』ti.
Araññavāsakāraṇavaṇṇanā niṭṭhitā.
Desanānumodanāvaṇṇanā
- Taṃ sutvā attamano brāhmaṇo anukampitarūpātiādimāha. Tattha anukampitarūpāti anukampitajātikā anukampitasabhāvā. Janatāti janasamūho. Yathā taṃ arahatā sammāsambuddhenāti yathā arahaṃ sammāsambuddho anukampeyya, tatheva anukampitarūpāti.
Evañca pana vatvā puna taṃ bhagavato dhammadesanaṃ abbhanumodamāno bhagavantaṃ etadavoca abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotamāti. Tatthāyaṃ abhikkantasaddo khayasundarābhirūpaabbhanumodanesu dissati. 『『Abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho』』tiādīsu (cūḷava. 383; a. ni. 8.20) hi khaye dissati. 『『Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā』』tiādīsu (a. ni. 4.100) sundare.
『『Ko me vandati pādāni, iddhiyā yasasā jalaṃ;
Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā』』ti. –
Ādīsu (vi. va. 857) abhirūpe. 『『Abhikkantaṃ, bhante』』tiādīsu (dī. ni. 1.250; pārā. 15) abbhanumodane . Idhāpi abbhanumodaneyeva. Yasmā ca abbhanumodane, tasmā sādhu sādhu bho, gotamāti vuttaṃ hotīti veditabbaṃ.
『『Bhaye kodhe pasaṃsāyaṃ, turite kotūhalacchare;
Hāse soke pasāde ca, kare āmeḍitaṃ budho』』ti. –
Iminā ca lakkhaṇena idha pasādavasena pasaṃsāvasena cāyaṃ dvikkhattuṃ vuttoti veditabbo. Atha vā abhikkantanti abhikantaṃ. Atiiṭṭhaṃ atimanāpaṃ, atisundaranti vuttaṃ hoti.
Tattha ekena abhikkantasaddena desanaṃ thometi, ekena attano pasādaṃ. Ayañhettha adhippāyo – abhikkantaṃ, bho gotama, yadidaṃ bhoto gotamassa dhammadesanā, abhikkantaṃ yadidaṃ bhoto gotamassa dhammadesanaṃ āgamma mama pasādoti. Bhagavatoyeva vā vacanaṃ dve dve atthe sandhāya thometi – bhoto gotamassa vacanaṃ abhikkantaṃ dosanāsanato, abhikkantaṃ guṇādhigamanato, tathā saddhājananato, paññājananato, sātthato, sabyañjanato, uttānapadato, gambhīratthato, kaṇṇasukhato, hadayaṅgamato, anattukkaṃsanato, aparavambhanato, karuṇāsītalato, paññāvadātato, āpātharamaṇīyato, vimaddakkhamato, suyyamānasukhato, vīmaṃsīyamānahitatoti evamādīhi yojetabbaṃ.
Tato parampi catūhi upamāhi desanaṃyeva thometi. Tattha nikkujjitanti adhomukhaṭhapitaṃ, heṭṭhāmukhajātaṃ vā. Ukkujjeyyāti upari mukhaṃ kareyya. Paṭicchannanti tiṇapaṇṇādicchāditaṃ. Vivareyyāti ugghāṭeyya. Mūḷhassāti disāmūḷhassa. Maggaṃ ācikkheyyāti hatthe gahetvā 『『esa maggo』』ti vadeyya. Andhakāreti kāḷapakkhacātuddasīaḍḍharattaghanavanasaṇḍameghapaṭalehi caturaṅge tame, ayaṃ tāva anuttānapadattho.
Ayaṃ pana adhippāyayojanā – yathā koci nikkujjitaṃ ukkujjeyya, evaṃ saddhammavimukhaṃ asaddhamme patitaṃ maṃ asaddhammā vuṭṭhāpentena, yathā paṭicchannaṃ vivareyya . Evaṃ kassapassa bhagavato sāsanantaradhānato pabhuti micchādiṭṭhigahanapaṭicchannaṃ sāsanaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ kummaggamicchāmaggappaṭipannassa me saggamokkhamaggaṃ ācikkhantena, yathā andhakāre telapajjotaṃ dhāreyya, evaṃ mohandhakāre nimuggassa me buddhādiratanarūpāni apassato tappaṭicchādakamohandhakāraviddhaṃsakadesanāpajjotadhāraṇena mayhaṃ bhotā gotamena etehi pariyāyehi pakāsitattā anekapariyāyena dhammo pakāsitoti.
Desanānumodanāvaṇṇanā niṭṭhitā.
Pasannākāravaṇṇanā
Evaṃ desanaṃ thometvā imāya desanāya ratanattayapasannacitto pasannākāraṃ karonto esāhantiādimāha. Tattha esāhanti eso ahaṃ. Bhavantaṃ gotamaṃ saraṇaṃ gacchāmīti bhavaṃ me gotamo saraṇaṃ parāyaṇaṃ, aghassa tātā , hitassa ca vidhātāti iminā adhippāyena bhavantaṃ gotamaṃ gacchāmi, bhajāmi, sevāmi, payirupāsāmi, evaṃ vā jānāmi, bujjhāmīti. Yesañhi dhātūnaṃ gatiattho, buddhipi tesaṃ attho. Tasmā gacchāmīti imassa jānāmi, bujjhāmīti ayamattho vutto. Dhammañca bhikkhusaṅghañcāti ettha pana adhigatamagge sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne ca apāyesu apatamāne dhāretīti dhammo, so atthato ariyamaggo ceva nibbānañca. Vuttañhetaṃ – 『『yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī』』ti (a. ni. 4.34) vitthāro. Na kevalañca ariyamaggo ceva nibbānañca, apica kho ariyaphalehi saddhiṃ pariyattidhammopi. Vuttañhetaṃ chattamāṇavakavimāne –
『『Rāgavirāgamanejamasokaṃ, dhammamasaṅkhatamappaṭikūlaṃ;
Madhuramimaṃ paguṇaṃ suvibhattaṃ, dhammamimaṃ saraṇatthamupehī』』ti. (vi. va. 887);
Ettha rāgavirāgoti maggo kathito. Anejamasokanti phalaṃ. Dhammamasaṅkhatanti nibbānaṃ. Appaṭikūlaṃ madhuramimaṃ paguṇaṃ suvibhattanti piṭakattayena vibhattā sabbadhammakkhandhāti. Diṭṭhisīlasaṅghātena saṃhatoti saṅgho, so atthato aṭṭha ariyapuggalasamūho. Vuttañhetaṃ tasmiṃyeva vimāne.
『『Yattha ca dinnamahapphalamāhu, catūsu sucīsu purisayugesu;
Aṭṭha ca puggala dhammadasā te, saṅghamimaṃ saraṇatthamupehī』』ti. (vi. va. 888);
Bhikkhūnaṃ saṅgho bhikkhusaṅgho. Ettāvatā brāhmaṇo tīṇi saraṇagamanāni paṭivedesi.
Pasannākāravaṇṇanā niṭṭhitā.
Saraṇagamanakathāvaṇṇanā
Idāni tesu saraṇagamanesu kosallatthaṃ saraṇaṃ, saraṇagamanaṃ. Yo ca saraṇaṃ gacchati, saraṇagamanappabhedo , saraṇagamanassa phalaṃ, saṃkileso, bhedoti ayaṃ vidhi veditabbo. Seyyathidaṃ – padatthato tāva hiṃsatīti saraṇaṃ, saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāsaṃ dukkhaṃ duggatiparikilesaṃ hanati vināsetīti attho, ratanattayassevetaṃ adhivacanaṃ.
Atha vā hite pavattanena ahitā ca nivattanena sattānaṃ bhayaṃ hiṃsati buddho. Bhavakantārā uttāraṇena assāsadānena ca dhammo. Appakānampi kārānaṃ vipulaphalapaṭilābhakaraṇena saṅgho. Tasmā imināpi pariyāyena ratanattayaṃ saraṇaṃ. Tappasādataggarutāhi vihatakileso tapparāyaṇatākārappavatto cittuppādo saraṇagamanaṃ. Taṃsamaṅgisatto saraṇaṃ gacchati, vuttappakārena cittuppādena etāni me tīṇi saraṇāni saraṇaṃ, etāni parāyaṇanti evaṃ upetīti attho. Evaṃ tāva saraṇaṃ saraṇagamanaṃ yo ca saraṇaṃ gacchatīti idaṃ tayaṃ veditabbaṃ.
Saraṇagamanappabhede pana duvidhaṃ saraṇagamanaṃ lokuttaraṃ lokiyañca. Tattha lokuttaraṃ diṭṭhasaccānaṃ maggakkhaṇe saraṇagamanupakkilesasamucchedena ārammaṇato nibbānārammaṇaṃ hutvā kiccato sakalepi ratanattaye ijjhati. Lokiyaṃ puthujjanānaṃ saraṇagamanupakkilesavikkhambhanena ārammaṇato buddhādiguṇārammaṇaṃ hutvā ijjhati, taṃ atthato buddhādīsu vatthūsu saddhāpaṭilābho, saddhāmūlikā ca sammādiṭṭhi dasasu puññakiriyavatthūsu diṭṭhijukammanti vuccati.
Tayidaṃ catudhā pavattati attasanniyyātanena tapparāyaṇatāya sissabhāvūpagamanena paṇipātenāti. Tattha attasanniyyātanaṃ nāma 『『ajja ādiṃ katvā ahaṃ attānaṃ buddhassa niyyātemi, dhammassa, saṅghassā』』ti evaṃ buddhādīnaṃ attapariccajanaṃ. Tapparāyaṇatā nāma 『『ajja ādiṃ katvā ahaṃ buddhaparāyaṇo, dhammaparāyaṇo, saṅghaparāyaṇo iti maṃ dhārethā』』ti evaṃ tapparāyaṇabhāvo. Sissabhāvūpagamanaṃ nāma 『『ajja ādiṃ katvā ahaṃ buddhassa antevāsiko, dhammassa, saṅghassāti maṃ dhārethā』』ti evaṃ sissabhāvūpagamo. Paṇipāto nāma 『『ajja ādiṃ katvā ahaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammaṃ buddhādīnaṃyeva tiṇṇaṃ vatthūnaṃ karomi, iti maṃ dhārethā』』ti evaṃ buddhādīsu paramanipaccakāro. Imesañhi catunnaṃ ākārānaṃ aññatarampi karontena gahitaṃyeva hoti saraṇagamanaṃ.
Apica bhagavato attānaṃ pariccajāmi, dhammassa, saṅghassa attānaṃ pariccajāmi. Jīvitaṃ pariccajāmi, pariccattoyeva me attā, pariccattaṃyeva me jīvitaṃ, jīvitapariyantikaṃ buddhaṃ saraṇaṃ gacchāmi, buddho me saraṇaṃ leṇaṃ tāṇanti evampi attasanniyyātanaṃ veditabbaṃ. 『『Satthārañca vatāhaṃ passeyyaṃ bhagavantameva passeyyaṃ, sugatañca vatāhaṃ passeyyaṃ bhagavantameva passeyyaṃ, sammāsambuddhañca vatāhaṃ passeyyaṃ bhagavantameva passeyya』』nti (saṃ. ni. 2.154) evampi mahākassapassa saraṇagamanaṃ viya sissabhāvūpagamanaṃ daṭṭhabbaṃ.
『『So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;
Namassamāno sambuddhaṃ, dhammassa ca sudhammata』』nti. (su. ni. 194; saṃ. ni. 1.246) –
Evampi āḷavakādīnaṃ saraṇagamanaṃ viya tapparāyaṇatā veditabbā. 『『Atha kho brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti brahmāyu ahaṃ, bho gotama, brāhmaṇo, brahmāyu ahaṃ, bho gotama, brāhmaṇo』』ti (ma. ni. 2.394) evampi paṇipāto daṭṭhabbo.
So panesa ñātibhayācariyadakkhiṇeyyavasena catubbidho hoti. Tattha dakkhiṇeyyapaṇipātena saraṇagamanaṃ hoti, na itarehi. Seṭṭhavaseneva hi saraṇaṃ gayhati, seṭṭhavasena bhijjati, tasmā yo sākiyo vā koliyo vā 『『buddho amhākaṃ ñātako』』ti vandati, aggahitameva hoti saraṇaṃ. Yo vā 『『samaṇo gotamo rājapūjito mahānubhāvo, avandiyamāno anatthampi kareyyā』』ti bhayena vandati, aggahitameva hoti saraṇaṃ. Yo vā bodhisattakāle bhagavato santike kiñci uggahitaṃ saramāno buddhakāle vā –
『『Ekena bhoge bhuñjeyya, dvīhi kammaṃ payojaye;
Catutthañca nidhāpeyya, āpadāsu bhavissatī』』ti. (dī. ni. 3.265) –
Evarūpaṃ anusāsaniṃ uggahetvā 『『ācariyo me』』ti vandati, aggahitameva hoti saraṇaṃ. Yo pana 『『ayaṃ loke aggadakkhiṇeyyo』』ti vandati, teneva gahitaṃ hoti saraṇaṃ.
Evaṃ gahitasaraṇassa ca upāsakassa vā upāsikāya vā aññatitthiyesu pabbajitampi ñātiṃ 『『ñātako me aya』』nti vandato saraṇagamanaṃ na bhijjati, pageva apabbajitaṃ. Tathā rājānaṃ bhayavasena vandato, so hi raṭṭhapūjitattā avandiyamāno anatthampi kareyyāti. Tathā yaṃkiñci sippaṃ sikkhāpakaṃ titthiyaṃ 『『ācariyo me aya』』nti vandatopi na bhijjatīti evaṃ saraṇagamanappabhedo veditabbo.
Ettha ca lokuttarassa saraṇagamanassa cattāri sāmaññaphalāni vipākaphalaṃ, sabbadukkhakkhayo ānisaṃsaphalaṃ. Vuttañhetaṃ –
『『Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato;
Cattāri ariyasaccāni, sammappaññāya passati.
Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
Ariyañcaṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;
Etaṃ saraṇamāgamma, sabbadukkhā pamuccatī』』ti. (dha. pa. 190-192);
Apica niccato anupagamanādivasena petassa ānisaṃsaphalaṃ veditabbaṃ. Vuttañhetaṃ, 『『aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya, sukhato upagaccheyya, kañci dhammaṃ attato upagaccheyya, mātaraṃ jīvitā voropeyya, pitaraṃ arahantaṃ jīvitā voropeyya, duṭṭhacitto tathāgatassa lohitaṃ uppādeyya, saṅghaṃ bhindeyya, aññaṃ satthāraṃ uddiseyya, netaṃ ṭhānaṃ vijjatī』』ti (ma. ni. 3.128; a. ni. 1.268-276).
Lokiyassa pana saraṇagamanassa bhavasampadāpi bhogasampadāpi phalameva. Vuttañhetaṃ –
『『Yekeci buddhaṃ saraṇaṃ gatāse,
Na te gamissanti apāyabhūmiṃ;
Pahāya mānusaṃ dehaṃ,
Devakāyaṃ paripūressantī』』ti. (saṃ. ni. 1.37);
Aparampi vuttaṃ 『『atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno, tenupasaṅkami…pe… ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca 『sādhu kho devānaminda buddhaṃ saraṇagamanaṃ hoti, buddhaṃ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』ti. Te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena sukhena yasena ādhipateyyena dibbehi rūpehi saddehi gandhehi rasehi phoṭṭhabbehī』』ti (saṃ. ni. 4.341). Esa nayo dhamme saṅghe ca. Apica velāmasuttādivasenāpi (a. ni. 9.20) saraṇagamanassa phalaviseso veditabbo. Evaṃ saraṇagamanaphalaṃ veditabbaṃ.
Tattha lokiyasaraṇagamanaṃ tīsu vatthūsu aññāṇasaṃsayamicchāñāṇādīhi saṃkilissati, na mahājutikaṃ hoti, na mahāvipphāraṃ. Lokuttarassa natthi saṃkileso. Lokiyassa ca saraṇagamanassa duvidho bhedo sāvajjo anavajjo ca. Tattha sāvajjo aññasatthārādīsu attasanniyyātanādīhi hoti, so aniṭṭhaphalo. Anavajjo kālaṃ kiriyāya, so avipākattā aphalo. Lokuttarassa pana nevatthi bhedo. Bhavantarepi hi ariyasāvako aññasatthāraṃ na uddisatīti evaṃ saraṇagamanassa saṃkileso ca bhedo ca veditabboti. Upāsakaṃ maṃ bhavaṃ gotamo dhāretūti maṃ bhavaṃ gotamo 『『upāsako aya』』nti evaṃ dhāretu, jānātūti attho.
Saraṇagamanakathāvaṇṇanā niṭṭhitā.
Upāsakavidhikathāvaṇṇanā
Upāsakavidhikosallatthaṃ panettha ko upāsako, kasmā upāsakoti vuccati, kimassa sīlaṃ, ko ājīvo, kā vipatti, kā sampattīti idaṃ pakiṇṇakaṃ veditabbaṃ.
Tattha ko upāsakoti yo koci tisaraṇagato gahaṭṭho. Vuttañhetaṃ – 『『yato kho mahānāma upāsako buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti. Ettāvatā kho mahānāma upāsako hotī』』ti (saṃ. ni. 5.1033).
Kasmā upāsakoti ratanattayassa upāsanato. So hi buddhaṃ upāsatīti upāsako. Dhammaṃ, saṅghaṃ upāsatīti upāsako.
Kimassasīlanti pañca veramaṇiyo. Yathāha 『『yato kho mahānāma upāsako pāṇātipātā paṭivirato hoti adinnādānā , kāmesu micchācārā, musāvādā, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ettāvatā kho mahānāma upāsako sīlavā hotī』』ti (saṃ. ni. 5.1033).
Ko ājīvoti pañca micchāvaṇijjā pahāya dhammena samena jīvitakappanaṃ. Vuttañhetaṃ 『『pañcimā, bhikkhave, vaṇijjā upāsakena akaraṇīyā. Katamā pañca? Satthavaṇijjā, sattavaṇijjā, maṃsavaṇijjā, majjavaṇijjā, visavaṇijjā. Imā kho, bhikkhave, pañca vaṇijjā upāsakena akaraṇīyā』』ti (a. ni. 5.177).
Kā vipattīti yā tasseva sīlassa ca ājīvassa ca vipatti, ayamassa vipatti. Apica yāya esa caṇḍālo ceva hoti malañca patikuṭṭho ca. Sāpissa vipattīti veditabbā. Te ca atthato assaddhiyādayo pañca dhammā honti. Yathāha 『『pañcahi, bhikkhave, dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti upāsakamalañca upāsakapatikuṭṭho ca. Katamehi pañcahi? Assaddho hoti, dussīlo hoti, kotūhalamaṅgaliko hoti, maṅgalaṃ pacceti no kammaṃ, ito ca bahiddhā dakkhiṇeyyaṃ pariyesati tattha ca pubbakāraṃ karotī』』ti (a. ni. 5.175).
Kāsampattīti yā cassa sīlasampadā ca ājīvasampadā ca, sā sampatti. Ye cassa ratanabhāvādikarā saddhādayo pañca dhammā. Yathāha 『『pañcahi, bhikkhave, dhammehi samannāgato upāsako upāsakaratanañca hoti upāsakapadumañca upāsakapuṇḍarīkañca. Katamehi pañcahi? Saddho hoti, sīlavā hoti, na kotūhalamaṅgaliko hoti, kammaṃ pacceti no maṅgalaṃ, na ito bahiddhā dakkhiṇeyyaṃ gavesati, idha ca pubbakāraṃ karotī』』ti (a. ni. 5.175).
Ajjataggeti ettha ayaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati. 『『Ajjatagge, samma dovārika, āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīna』』ntiādīsu (ma. ni. 2.70) hi ādimhi dissati. 『『Teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya, (kathā. 441) ucchaggaṃ veḷagga』』ntiādīsu koṭiyaṃ. 『『Ambilaggaṃ vā madhuraggaṃ vā tittakaggaṃ vā (saṃ. ni. 5.374), anujānāmi, bhikkhave, vihāraggena vā pariveṇaggena vā bhājetu』』ntiādīsu (cūḷava. 318) koṭṭhāse. 『『Yāvatā, bhikkhave, sattā apadā vā…pe… tathāgato tesaṃ aggamakkhāyatī』』tiādīsu (a. ni. 4.34) seṭṭhe. Idha panāyaṃ ādimhi daṭṭhabbo. Tasmā ajjataggeti ajjataṃ ādiṃ katvā, evamettha attho veditabbo. Ajjatanti ajjabhāvaṃ. Ajjadaggeti vā pāṭho, da-kāro padasandhikaro, ajja aggaṃ katvāti attho.
Pāṇupetanti pāṇehi upetaṃ, yāva me jīvitaṃ pavattati, tāva upetaṃ. Anaññasatthukaṃ tīhi saraṇagamanehi saraṇaṃ gataṃ upāsakaṃ kappiyakārakaṃ maṃ bhavaṃ gotamo dhāretu jānātu. Ahañhi sacepi me tikhiṇena asinā sīsaṃ chindeyya, neva buddhaṃ 『『na buddho』』ti vā dhammaṃ 『『na dhammo』』ti vā, saṅghaṃ 『『na saṅgho』』ti vā vadeyyanti. Evaṃ attasanniyyātanena saraṇaṃ gantvā catūhi ca paccayehi pavāretvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā tikkhattuṃ padakkhiṇaṃ katvā pakkāmīti.
Upāsakavidhikathāvaṇṇanā niṭṭhitā.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Bhayabheravasuttavaṇṇanā niṭṭhitā.
- Anaṅgaṇasuttavaṇṇanā
57.Evaṃme sutaṃ…pe… āyasmā sāriputtoti anaṅgaṇasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā – yathā cettha, evaṃ sabbasuttesu. Tasmā ito paraṃ ettakampi avatvā apubbapadavaṇṇanaṃyeva karissāma.
Cattāroti gaṇanaparicchedo. Puggalāti sattā narā posā. Ettāvatā ca puggalavādī mahātheroti na gahetabbaṃ, ayañhi āyasmā buddhaputtānaṃ seṭṭho, so buddhassa bhagavato desanaṃ avilomentoyeva deseti.
Sammutiparamatthadesanākathāvaṇṇanā
Buddhassa bhagavato duvidhā desanā sammutidesanā, paramatthadesanā cāti. Tattha puggalo satto itthī puriso khattiyo brāhmaṇo devo māroti evarūpā sammutidesanā. Aniccaṃ dukkhaṃ anattā, khandhā dhātū āyatanāni satipaṭṭhānāti evarūpā paramatthadesanā.
Tattha bhagavā ye sammutivasena desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ pahāya visesaṃ adhigantuṃ samatthā, tesaṃ sammutidesanaṃ deseti. Ye pana paramatthavasena desanaṃ sutvā atthaṃ paṭivijjhitvā mohaṃ pahāya visesamadhigantuṃ samatthā, tesaṃ paramatthadesanaṃ deseti. Tatthāyaṃ upamā, yathā hi desabhāsākusalo tiṇṇaṃ vedānaṃ atthasaṃvaṇṇanako ācariyo ye damiḷabhāsāya vutte atthaṃ jānanti, tesaṃ damiḷabhāsāya ācikkhati. Ye andhakabhāsādīsu aññatarāya, tesaṃ tāya tāya bhāsāya. Evaṃ te māṇavakā chekaṃ byattaṃ ācariyamāgamma khippameva sippaṃ uggaṇhanti. Tattha ācariyo viya buddho bhagavā. Tayo vedā viya kathetabbabhāvena ṭhitāni tīṇi piṭakāni. Desabhāsākosallamiva sammutiparamatthakosallaṃ. Nānādesabhāsā māṇavakā viya sammutiparamatthadesanāpaṭivijjhanasamatthā veneyyasattā. Ācariyassa damiḷabhāsādiācikkhanaṃ viya bhagavato sammutiparamatthavasena desanā veditabbā. Āha cettha –
『『Duve saccāni akkhāsi, sambuddho vadataṃ varo;
Sammutiṃ paramatthañca, tatiyaṃ nūpalabbhati.
Saṅketavacanaṃ saccaṃ, lokasammutikāraṇā;
Paramatthavacanaṃ saccaṃ, dhammānaṃ bhūtakāraṇā.
Tasmā vohārakusalassa, lokanāthassa satthuno;
Sammutiṃ voharantassa, musāvādo na jāyatī』』ti.
Apica aṭṭhahi kāraṇehi bhagavā puggalakathaṃ katheti – hirottappadīpanatthaṃ, kammassakatādīpanatthaṃ, paccattapurisakāradīpanatthaṃ, ānantariyadīpanatthaṃ, brahmavihāradīpanatthaṃ, pubbenivāsadīpanatthaṃ, dakkhiṇāvisuddhidīpanatthaṃ, lokasammutiyā appahānatthañcāti. 『『Khandhadhātuāyatanāni hirīyanti ottappantī』』ti hi vutte mahājano na jānāti, sammohamāpajjati, paṭisattu hoti 『『kimidaṃ khandhadhātuāyatanāni hirīyanti ottappanti nāmā』』ti. 『『Itthī hirīyati ottappati puriso khattiyo brāhmaṇo devo māro』』ti vutte pana jānāti, na sammohamāpajjati, na paṭisattu hoti. Tasmā bhagavā hirottappadīpanatthaṃ puggalakathaṃ katheti.
『『Khandhā kammassakā dhātuyo āyatanānī』』ti vuttepi eseva nayo. Tasmā bhagavā kammassakatādīpanatthaṃ puggalakathaṃ katheti.
『『Veḷuvanādayo mahāvihārā khandhehi kārāpitā dhātūhi āyatanehī』』ti vuttepi eseva nayo. Tasmā bhagavā paccattapurisakāradīpanatthaṃ puggalakathaṃ katheti.
『『Khandhā mātaraṃ jīvitā voropenti pitaraṃ arahantaṃ ruhiruppādakammaṃ karonti, saṅghabhedakammaṃ karonti, dhātuyo āyatanānī』』ti vuttepi eseva nayo. Tasmā bhagavā ānantariyadīpanatthaṃ puggalakathaṃ katheti. 『『Khandhā mettāyanti dhātuyo āyatanānī』』ti vuttepi eseva nayo. Tasmā bhagavā brahmavihāradīpanatthaṃ puggalakathaṃ katheti.
『『Khandhā pubbenivāsamanussaranti dhātuyo āyatanānī』』ti vuttepi eseva nayo. Tasmā bhagavā pubbenivāsadīpanatthaṃ puggalakathaṃ katheti. 『『Khandhā dānaṃ paṭiggaṇhanti dhātuyo āyatanānī』』ti vuttepi mahājano na jānāti, sammohamāpajjati, paṭisattu hoti 『『kimidaṃ khandhadhātuāyatanāni paṭiggaṇhanti nāmā』』ti. 『『Puggalā paṭiggaṇhanti sīlavanto kalyāṇadhammā』』ti vutte pana jānāti, na sammohamāpajjati, na paṭisattu hoti. Tasmā bhagavā dakkhiṇāvisuddhidīpanatthaṃ puggalakathaṃ katheti.
Lokasammutiñca buddhā bhagavanto nappajahanti, lokasamaññāya lokaniruttiyaṃ lokābhilāpe ṭhitāyeva dhammaṃ desenti. Tasmā bhagavā lokasammutiyā appahānatthampi puggalakathaṃ katheti. Tasmā ayampi āyasmā lokavohārakusalatāya buddhassa bhagavato desanaṃ avilomento lokasammutiyaṃ ṭhatvāva cattārome, āvuso, puggalāti āha. Tasmā ettha paramatthavasena aggahetvā sammutivaseneva puggalo veditabbo.
Santo saṃvijjamānāti lokasaṅketavasena atthi upalabbhamānā. Lokasminti sattaloke. Sāṅgaṇova samānotiādīsu pana aṅgaṇanti katthaci kilesā vuccanti. Yathāha 『『tattha katamāni tīṇi aṅgaṇāni? Rāgo aṅgaṇaṃ, doso aṅgaṇaṃ, moho aṅgaṇa』』nti (vibha. 924). Katthaci yaṃkiñci malaṃ vā paṅko vā, yathāha 『『tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamatī』』ti. Katthaci tathārūpo bhūmibhāgo, so bodhiyaṅgaṇaṃ cetiyaṅgaṇantiādīnaṃ vasena veditabbo. Idha pana nānappakārā tibbakilesā 『『aṅgaṇa』』nti adhippetā. Tathā hi vakkhati 『『pāpakānaṃ kho etaṃ, āvuso, akusalānaṃ icchāvacarānaṃ adhivacanaṃ, yadidaṃ aṅgaṇa』』nti (ma. ni. 1.60). Saha aṅgaṇena sāṅgaṇo.
Sāṅgaṇovasamānoti sakilesoyeva santo . Atthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ nappajānātīti mayhaṃ attano cittasantāne kileso atthītipi na jānāti. 『『Ime kilesā nāma kakkhaḷā vāḷā jahitabbā na gahitabbā visaduṭṭhasallasadisā』』ti evaṃ yāthāvasarasatopi na jānāti. Yo atthīti ca jānāti, evañca jānāti. So 『『atthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ pajānātī』』ti vuccati. Yassa pana na ca maggena samūhatā kilesā, na ca uppajjanti yena vā tena vā vāritattā, ayamidha anaṅgaṇoti adhippeto. Natthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ nappajānātīti 『『mayhaṃ kilesā yena vā tena vā vāritattā natthi, na maggena samūhatattā』』ti na jānāti, 『『te uppajjamānā mahāanatthaṃ karissanti kakkhaḷā vāḷā visaduṭṭhasallasadisā』』ti evaṃ yāthāvasarasatopi na jānāti. Yo pana 『『iminā kāraṇena natthī』』ti ca jānāti, evañca jānāti, so 『『natthi me ajjhattaṃ aṅgaṇanti yathābhūtaṃ pajānātī』』ti vuccati . Tatrāti tesu catūsu puggalesu, tesu vā dvīsu sāṅgaṇesu, yvāyanti yo ayaṃ, yāyantipi pāṭho.
58.Ko nu kho, āvuso, sāriputta, hetu ko paccayoti ubhayenāpi kāraṇameva pucchati. Yenimesanti yena hetunā yena paccayena imesaṃ dvinnaṃ eko seṭṭhapuriso eko hīnapurisoti akkhāyati, so ko hetu ko paccayoti evamettha sambandho veditabbo. Tattha kiñcāpi 『『nappajānāti pajānātī』』ti evaṃ vuttaṃ, pajānanā nappajānanāti idameva ubhayaṃ hetu ceva paccayo ca.
- Thero pana attano vicitrapaṭibhānatāya taṃ pākaṭataraṃ katvā dassetuṃ puna tatrāvusotiādimāha. Tattha tassetaṃ pāṭikaṅkhanti tassa puggalassa etaṃ pāṭikaṅkhitabbaṃ. Idameva esa pāpuṇissati, na aññanti icchitabbaṃ, avassaṃ bhāvīti vuttaṃ hoti. 『『Na chandaṃ janessatī』』tiādinā nayena vuttaṃ achandajananādiṃ sandhāyāha.
Tattha ca na chandaṃ janessatīti appajānanto tassa aṅgaṇassa pahānatthaṃ kattukamyatāchandaṃ na janessati. Na vāyamissatīti tato balavataraṃ vāyāmaṃ na karissati, na vīriyaṃ ārabhissatīti thāmagatavīriyaṃ pana neva ārabhissati, na pavattessatīti vuttaṃ hoti. Sāṅgaṇoti imehi rāgādīhi aṅgaṇehi sāṅgaṇo. Saṃkiliṭṭhacittoti tehiyeva suṭṭhutaraṃ kiliṭṭhacitto malīnacitto vibādhitacitto upatāpitacitto ca hutvā. Kālaṃ karissatīti marissati.
Seyyathāpīti yathā nāma. Kaṃsapātīti kaṃsalohabhājanaṃ. Ābhatāti ānītā. Āpaṇā vā kammārakulā vāti āpaṇato vā kaṃsapātikārakānaṃ kammārānaṃ gharato vā. Rajenāti āgantukarajena paṃsuādinā. Malenāti tattheva uṭṭhitena lohamalena. Pariyonaddhāti sañchannā. Na ceva paribhuñjeyyunti udakakhādanīyapakkhipanādīhi paribhogaṃ na kareyyuṃ. Na ca pariyodapeyyunti dhovanaghaṃsanādīhi na parisuddhaṃ kārāpeyyuṃ. Rajāpatheti rajapathe. Ayameva vā pāṭho, rajassa āgamanaṭṭhāne vā vuṭṭhānuṭṭhāne vā heṭṭhāmañce vā thusakoṭṭhake vā bhājanantare vā, yattha rajena okirīyatīti attho. Saṃkiliṭṭhatarā assa malaggahitāti ettha rajāpathe nikkhipanena saṃkiliṭṭhatarā, aparibhogāpariyodapanehi malaggahitatarāti vuttaṃ hoti, paṭipucchāvacanañcetaṃ. Tenassa evamattho veditabbo, āvuso, sā kaṃsapāti evaṃ karīyamānā aparena kālena saṃkiliṭṭhatarā ca malaggahitatarā ca mattikapātīti vā kaṃsapātīti vā itipi dujjānā bhaveyya nu kho noti, thero taṃ paṭijānanto āha 『『evamāvuso』』ti. Puna dhammasenāpati opammaṃ sampaṭipādento, evameva khotiādimāha. Tatthevaṃ opammasaṃsandanā veditabbā – kiliṭṭhakaṃsapātisadiso sāṅgaṇo puggalo. Saṃkiliṭṭhakaṃsapātiyā naparibhuñjanamādiṃ katvā rajāpathanikkhepo viya tassa puggalassa pabbajjaṃ labhamānassa vejjakammādīsu pasutapuggalasantike pabbajjāpaṭilābho. Saṃkiliṭṭhakaṃsapātiyā puna saṃkiliṭṭhatarabhāvo viya tassa puggalassa anukkamena ācariyupajjhāyānaṃ anusikkhato vejjakammādikaraṇaṃ, ettha ṭhitassa sāṅgaṇakālakiriyā. Atha vā anukkamena dukkaṭadubbhāsitavītikkamanaṃ, ettha ṭhitassa sāṅgaṇakālakiriyā. Atha vā anukkamena pācittiyathullaccayavītikkamanaṃ, saṅghādisesavītikkamanaṃ, pārājikavītikkamanaṃ, mātughātādiānantariyakaraṇaṃ, ettha ṭhitassa sāṅgaṇakālakiriyāti.
Saṃkiliṭṭhacitto kālaṃ karissatīti ettha ca akusalacittena kālaṃ karissatīti na evamattho daṭṭhabbo. Sabbasattā hi pakaticittena bhavaṅgacitteneva kālaṃ karonti. Ayaṃ pana avisodhetvā cittasantānaṃ kālaṃ karissatīti etamatthaṃ sandhāya evaṃ vuttoti veditabbo.
Dutiyavāre pariyodapeyyunti dhovanaghaṃsanasaṇhachārikāparimajjanādīhi parisuddhaṃ ādāsamaṇḍalasadisaṃ kareyyuṃ. Na ca naṃ rajāpatheti pubbe vuttappakāre ṭhāne anikkhipitvā karaṇḍamañjūsādīsu vā ṭhapeyyuṃ, paliveṭhetvā vā nāgadante lageyyuṃ. Sesaṃ vuttanayānusāreneva gahetabbaṃ.
Upamāsaṃsandanā cettha evaṃ veditabbā – kiliṭṭhakaṃsapātisadiso sāṅgaṇo bhabbapuggalo. Kiliṭṭhakaṃsapātiyā paribhuñjanamādiṃ katvā suddhaṭṭhāne ṭhapanaṃ viya tassa puggalassa pabbajjaṃ labhamānassa pesalabhikkhūnaṃ santike pabbajjāpaṭilābho. Ye ovadanti anusāsanti appamattakampi pamādaṃ disvā daṇḍakammaṃ katvā punappunaṃ sikkhāpenti, saṃkiliṭṭhakaṃsapātiyā aparakāle parisuddhapariyodātabhāvo viya tassa puggalassa ācariyupajjhāyānaṃ anusikkhato anukkamena sammāvattapaṭipatti, ettha ṭhitassa anaṅgaṇakālakiriyā. Atha vā anukkamena parisuddhe sīle patiṭṭhāya attano anurūpaṃ buddhavacanaṃ uggaṇhitvā dhutaṅgāni samādāya attano anukūlakammaṭṭhānaṃ gahetvā gāmantasenāsanavāsaṃ muñcitvā pantasenāsanavāso, ettha ṭhitassa anaṅgaṇakālakiriyā. Atha vā anukkamena kasiṇaparikammaṃ katvā aṭṭhasamāpattinibbattanena kilesavikkhambhanaṃ, vipassanāpādakajjhānā vuṭṭhāya vipassanāya kilesānaṃ tadaṅganivāraṇaṃ, sotāpattiphalādhigamo…pe… arahattasacchikiriyāti ettha ṭhitassa accantaṃ anaṅgaṇakālakiriyā eva.
Tatiyavāre subhanimittanti rāgaṭṭhāniyaṃ iṭṭhārammaṇaṃ. Manasi karissatīti tasmiṃ vipannassati taṃ nimittaṃ āvajjissati. Tassa subhanimittassa manasikārāti tassa puggalassa subhanimittamanasikārakāraṇā. Anuddhaṃsessatīti hiṃsissati adhibhavissati. Rāgo hi uppajjanto kusalavāraṃ pacchinditvā sayameva akusalajavanaṃ hutvā tiṭṭhanto kusalacittaṃ anuddhaṃsetīti veditabbo. Sesaṃ vuttanayānusāreneva gahetabbaṃ.
Opammasaṃsandanā panettha evaṃ veditabbā – parisuddhakaṃsapātisadiso pakatiyā appakileso anaṅgaṇapuggalo. Parisuddhakaṃsapātiyā naparibhuñjanaṃ ādiṃ katvā rajāpathe nikkhepo viya tassa puggalassa pabbajjaṃ labhamānassāti ito paraṃ sabbaṃ paṭhamavārasadisameva.
Catutthavāre subhanimittaṃ na manasi karissatīti tasmiṃ sativirahābhāvato taṃ nimittaṃ nāvajjissati, sesaṃ dutiyavārānusārena veditabbaṃ. 『『Ayaṃ kho, āvuso』』tiādi 『『ko nu kho, āvuso』』tiādimhi vuttanayameva.
- Idāni taṃ aṅgaṇaṃ nānappakārato pākaṭaṃ kārāpetukāmenāyasmatā mahāmoggallānena 『『aṅgaṇaṃ aṅgaṇa』』ntiādinā nayena puṭṭho taṃ byākaronto pāpakānaṃ kho etaṃ, āvusotiādimāha. Tattha icchāvacarānanti icchāya avacarānaṃ, icchāvasena otiṇṇānaṃ pavattānaṃ nānappakārānaṃ kopaappaccayānanti attho. Yaṃ idhekaccassāti yena idhekaccassa evaṃ icchā uppajjeyya, taṃ ṭhānaṃ taṃ kāraṇaṃ vijjati atthi, upalabbhatīti vuttaṃ hoti. Āpanno assanti āpanno bhaveyyaṃ. Na ca maṃ bhikkhū jāneyyunti bhikkhū ca maṃ na jāneyyuṃ. Kiṃ panettha ṭhānaṃ, lābhatthikatā. Lābhatthiko hi bhikkhu pakatiyāpi ca katapuñño manussehi sakkato garukato evaṃ cinteti 『『āpattiṃ āpannaṃ bhikkhuṃ therā ñatvā majjhimānaṃ ārocenti, te navakānaṃ, navakā vihāre vighāsādādīnaṃ, te ovādaṃ āgatānaṃ bhikkhunīnaṃ, evaṃ kamena catasso parisā jānanti. Evamassa lābhantarāyo hoti. Aho vatāhaṃ āpattiñca vata āpanno assaṃ, na ca maṃ bhikkhū jāneyyu』』nti.
Yaṃ taṃ bhikkhuṃ bhikkhū jāneyyunti yena kāraṇena taṃ bhikkhuṃ aññe bhikkhū jāneyyuṃ, taṃ kāraṇaṃ vijjati kho pana atthiyeva, no natthi. Therā hi ñatvā majjhimānaṃ ārocenti. Evaṃ so pubbe vuttanayena catūsu parisāsu pākaṭo hoti. Evaṃ pākaṭo ca ayasābhibhūto gāmasatampi pavisitvā ummārasatesu ṭhānesu uñchitvā yathādhotena pattena nikkhamati. Tato jānanti maṃ bhikkhū āpattiṃ āpannoti tehi camhi evaṃ nāsitoti cintetvā, iti so kupito hoti appatīto so iminā kāraṇena kupito ceva hoti kodhābhibhūto appatīto ca domanassābhibhūto.
Yo ceva kho , āvuso, kopo yo ca appaccayo ubhayametaṃ aṅgaṇanti, āvuso, yo cāyaṃ saṅkhārakkhandhasaṅgahito kopo, yo ca vedanākkhandhasaṅgahito appaccayo, etaṃ ubhayaṃ aṅgaṇanti evamettha attho daṭṭhabbo. Idañca tādisānaṃ puggalānaṃ vasena vuttaṃ. Lobho pana imassa aṅgaṇassa pubbabhāgavasena, moho sampayogavasenāpi gahitoyeva hoti.
Anurahomanti purimasadisameva bhikkhuṃ gahetvā vihārapaccante senāsanaṃ pavesetvā dvāraṃ thaketvā codente icchati. Ṭhānaṃ kho panetanti etaṃ kāraṇaṃ vijjati, yaṃ taṃ bhikkhuṃ catuparisamajjhe ānetvā byattā vinītā 『『tayā asukamhi nāma ṭhāne vejjakammaṃ kata』』ntiādinā nayena codeyyuṃ. So catūsu parisāsu pākaṭo hoti. Evaṃ pākaṭo ca ayasābhibhūtoti sabbaṃ purimasadisameva.
Sappaṭipuggaloti samāno puggalo. Samānoti sāpattiko. Paṭipuggaloti codako. Ayaṃ sāpattikeneva codanaṃ icchati, tvampi imañcimañca āpattiṃ āpanno, taṃ tāva paṭikarohi pacchā maṃ codessasīti vattuṃ sakkāti maññamāno. Apica jātiādīhipi samāno puggalo sappaṭipuggalo. Ayañhi attano jātiyā kulena bāhusaccena byattatāya dhutaṅgenāti evamādīhipi samāneneva codanaṃ icchati, tādisena vuttaṃ nātidukkhaṃ hotīti maññamāno. Appaṭipuggaloti ettha ayutto paṭipuggalo appaṭipuggalo. Imehi āpattādīhi asadisattā paṭisattu paṭisallo codako bhavituṃ ayuttoti vuttaṃ hoti. Iti so kupitoti iti so imāya appaṭipuggalacodanāya evaṃ kupito hoti.
Catutthavāre aho vatāti 『『aho vata re amhākaṃ paṇḍitakā, aho vata re amhākaṃ bahussutakā tevijjakā』』ti (dī. ni. 1.291) garahāyaṃ dissati. 『『Aho vata maṃ daharaṃyeva samānaṃ rajje abhisiñceyyu』』nti (mahāva. 57) patthanāyaṃ. Idha patthanāyameva. Paṭipucchitvā paṭipucchitvāti punappunaṃ pucchitvā. Ayaṃ bhikkhu lābhatthiko bhagavato attānaṃ paṭipucchitabbaṃ icchati, tañca kho anumatipucchāya, no maggaṃ vā phalaṃ vā vipassanaṃ vā antaraṃ katvā. Ayañhi passati bhagavantaṃ sāriputtādayo mahāthere 『『taṃ kiṃ maññasi, sāriputta, moggallāna, kassapa , rāhula cakkhuṃ niccaṃ vā aniccaṃ vā』』ti evaṃ parisamajjhe paṭipucchitvā paṭipucchitvā dhammaṃ desentaṃ, manusse ca 『『tesa paṇḍitā therā satthu cittaṃ ārādhentī』』ti vaṇṇaṃ bhaṇante, lābhasakkārañca upaharante. Tasmā taṃ lābhasakkāraṃ icchanto evaṃ cintetvā nikhaṇitvā ṭhapitakhāṇu viya bhagavato puratova hoti.
Iti so kupitoti atha bhagavā taṃ amanasikaritvāva aññaṃ theraṃ paṭipucchitvā dhammaṃ deseti , tena so kupito hoti bhagavato ca therassa ca. Kathaṃ bhagavato kuppati? 『『Ahaṃ pabbajitakālato pabhuti gandhakuṭipariveṇato bahinikkhamanaṃ na jānāmi, sabbakālaṃ chāyāva na vijahāmi, maṃ nāma pucchitvā dhammadesanāmattampi natthi. Taṃmuhuttaṃ diṭṭhamattakameva theraṃ pucchitvā dhammaṃ desetī』』ti evaṃ bhagavato kuppati. Kathaṃ therassa kuppati? 『『Ayaṃ mahallakatthero bhagavato purato khāṇu viya nisīdati, kadā nu kho imaṃ dhammakammikā abhabbaṭṭhānaṃ pāpetvā nīharissanti, ayañhi yadi imasmiṃ vihāre na bhaveyya, avassaṃ bhagavā mayā saddhiṃ sallapeyyā』』ti evaṃ therassa kuppati.
Purakkhatvā purakkhatvāti purato purato katvā, samparivāretvāti vuttaṃ hoti. Ayampi lābhatthikoyeva, ayañhi passati bahussute bhikkhū mahāparivārena gāmaṃ pavisante, cetiyaṃ vandante, tesañca taṃ sampattiṃ disvā upāsake pasanne pasannākāraṃ karonte. Tasmā evaṃ icchati. Kupitoti ayampi dvīsu ṭhānesu kuppati bhikkhūnaṃ therassa ca. Kathaṃ bhikkhūnaṃ? 『『Ime yadeva mayhaṃ uppajjati cīvaraṃ vā piṇḍapāto vā, taṃ gahetvā paribhuñjanti, mayhaṃ pana pattacīvaraṃ gahetvā piṭṭhito āgacchantopi natthī』』ti evaṃ bhikkhūnaṃ kuppati. Kathaṃ therassa? 『『Eso mahallakatthero tesu tesu ṭhānesu sayameva paññāyati, kudāssu nāma naṃ dhammakammikā nikkaḍḍhissanti, imasmiṃ asati avassaṃ maṃyeva parivāressantī』』ti.
Bhattaggeti bhojanaṭṭhāne. Aggāsananti saṅghattherāsanaṃ. Aggodakanti dakkhiṇodakaṃ. Aggapiṇḍanti saṅghattherapiṇḍaṃ. Sabbattha vā agganti paṇītādhivacanametaṃ. Tattha ahameva labheyyanti icchā nātimahāsāvajjā. Na añño bhikkhu labheyyāti pana atimahāsāvajjā . Ayampi lābhatthiko pāsādiko hoti cīvaradhāraṇādīhi, kadāci pabbajati, kadāci vibbhamati. Tena so pubbe laddhapubbaṃ āsanādiṃ pacchā alabhanto evaṃ cintesi. Na so bhikkhu labheyyāti na so bhikkhu therānaṃ aggāsanādīsu tadanusārena majjhimānaṃ aññesañca navānaṃ kadāci yaṃ vā taṃ vā sabbanihīnaṃ āsanādiṃ labhati. Kupitoti ayampi dvīsu ṭhānesu kuppati manussānañca therānañca. Kathaṃ manussānaṃ? 『『Ime maṅgalādīsu maṃ nissāya bhikkhū labhanti, ete, 『bhante, ettake bhikkhū gahetvā amhākaṃ anukampaṃ karothā』ti vadanti, idāni taṃmuhuttaṃ diṭṭhamattakaṃ mahallakattheraṃ gahetvā gatā, hotu idāni, nesaṃ kicce uppanne jānissāmī』』ti evaṃ manussānaṃ kuppati. Kathaṃ therānaṃ? 『『Ime nāma yadi na bhaveyyuṃ, maṃyeva manussā nimanteyyu』』nti evaṃ therānaṃ kuppati.
Anumodeyyanti anumodanaṃ kareyyaṃ. Ayampi lābhatthiko yaṃ vā taṃ vā khaṇḍānumodanaṃ jānāti, 『『so anumodanaṭṭhāne bahū mātugāmā āgacchanti, tā maṃ sañjānitvā tato pabhuti thālakabhikkhaṃ dassantī』』ti patthento evaṃ cintesi. Ṭhānanti bahussutānaṃ anumodanā bhāro, tena bahussuto anumodeyyāti vuttaṃ hoti. Kupitoti ayampi tīsu ṭhānesu kuppati manussānaṃ therassa dhammakathikassa ca. Kathaṃ manussānaṃ? 『『Ime pubbe maṃyeva upasaṅkamitvā yācanti 『amhākaṃ nāgatthero amhākaṃ sumanatthero anumodatū』ti, ajja pana nāvocu』』nti evaṃ manussānaṃ kuppati. Kathaṃ therassa? 『『Ayaṃ saṅghatthero 『tumhākaṃ kulupakaṃ nāgattheraṃ sumanattheraṃ upasaṅkamatha, ayaṃ anumodissatī』ti na bhaṇatī』』ti evaṃ therassa kuppati. Kathaṃ dhammakathikassa? 『『Therena vuttamatteyeva pahāraṃ laddhakukkuṭo viya turitaturitaṃ vassati, imaṃ nāma nikkaḍḍhantā natthi, imasmiñhi asati ahameva anumodeyya』』nti evaṃ dhammakathikassa kuppati.
Ārāmagatānanti vihāre sannipatitānaṃ. Ayampi lābhatthiko yaṃ vā taṃ vā khaṇḍadhammakathaṃ jānāti, so passati tādisesu ṭhānesu dviyojanatiyojanato sannipatitvā bhikkhū sabbarattikāni dhammassavanāni suṇante, tuṭṭhacitte ca dahare vā sāmaṇere vā sādhu sādhūti mahāsaddena sādhukāraṃ dente, tato dutiyadivase antogāmagate bhikkhū upāsakā pucchanti 『『ke, bhante, dhammaṃ kathesu』』nti. Te bhaṇanti 『『asuko ca asuko cā』』ti. Taṃ sutvā pasannā manussā dhammakathikānaṃ mahāsakkāraṃ karonti. So taṃ icchamāno evaṃ cintesi. Ṭhānanti bahussutānaṃ vinicchayakusalānaṃ dhammadesanā bhāro, tena bahussuto deseyyāti vuttaṃ hoti. Kupitoti catuppadikaṃ gāthampi vattuṃ okāsaṃ alabhamāno kupito hoti attano mandabhāvassa 『『ahañhi mando duppañño kuto labhissāmi desetu』』nti.
Bhikkhunīnanti ovādatthaṃ vā uddesatthaṃ vā paripucchatthaṃ vā pūjākaraṇatthaṃ vā ārāmaṃ āgantvā sannipatitabhikkhunīnaṃ. Ayampi lābhatthiko, tassevaṃ hoti imā mahākulā pabbajitā bhikkhuniyo, tāsu kulesu pavisetvā nisinnāsu manussā pucchissanti 『『kassa santike ovādaṃ vā uddesaṃ vā paripucchaṃ vā gaṇhathā』』ti. Tato vakkhanti 『『asuko nāma ayyo bahussuto, tassa detha karothā』』ti, tenassa evaṃ icchā uppajjati. Ṭhānanti ovādādayo nāma bahussutānaṃ bhāro, tena bahussuto deseyyāti vuttaṃ hoti. Kupitoti ayampi dvīsu ṭhānesu kuppati, tāsañca bhikkhunīnaṃ 『『imā pubbe maṃ nissāya uposathappavāraṇādīni labhanti, tā idāni taṃmuhuttaṃ diṭṭhamattakamahallakattherassa santikaṃ gatā』』ti. Dhammakathikassa ca 『『esa imāsaṃ sahasā ovādaṃ adāsiyevā』』ti.
Upāsakānanti, ārāmagatānaṃ upāsakānaṃ. Nissaṭṭhakammantā nāma mahāupāsakā honti, te puttabhātukānaṃ kammaṃ niyyātetvā dhammaṃ suṇantā vicaranti, ayaṃ tesaṃ desetuṃ icchati, kiṃ kāraṇā? Ime pasīditvā upāsikānampi ārocessanti, tato saddhiṃ upāsikāhi mayhameva lābhasakkāraṃ upaharissantīti. Ṭhānaṃ bahussuteneva yojetabbaṃ. Kupitoti ayampi dvīsu ṭhānesu kuppati, upāsakānañca 『『ime aññattha suṇanti, amhākaṃ kulupakassa santike suṇāmāti nāgacchanti, hotu idāni, tesaṃ uppanne kicce jānissāmī』』ti dhammakathikassa ca, 『『ayametesaṃ desetī』』ti.
Upāsikānanti ārāmagatānaṃ. Upāsikā nāma āsanapūjādikaraṇatthaṃ vā uposathadivase vā dhammassavanatthaṃ sannipatitā. Sesaṃ upāsakavāre vuttanayameva.
Sakkareyyunti sakkaccañca kareyyuṃ, sundarañca kareyyuṃ. Iminā attani kāraṃ karīyamānaṃ sakkaccaṃ katañca sundarañca pattheti. Garuṃ kareyyunti bhāriyaṃ kareyyuṃ. Iminā bhikkhūhi attānaṃ garuṭṭhāne ṭhapīyamānaṃ pattheti. Māneyyunti piyāyeyyuṃ. Pūjeyyunti evaṃ sakkarontā garuṃ karontā mānentā paccayehi pūjeyyunti paccayapūjaṃ pattheti. Ṭhānanti 『『piyo garu bhāvaniyo』』ti vuttappakāro bahussuto ca sīlavā ca etaṃ vidhiṃ arahati tena bhikkhū evarūpaṃ evaṃ kareyyunti vuttaṃ hoti. Kupitoti ayampi dvīsu ṭhānesu kuppati bhikkhūnañca 『『ime etaṃ sakkarontī』』ti therassa ca 『『imasmiṃ asati maṃyeva sakkareyyu』』nti. Esa nayo ito paresu tīsu vāresu.
Paṇītānaṃcīvarānanti paṭṭadukūlapaṭṭuṇṇakoseyyādīnaṃ mahagghasukhumasukhasamphassānaṃ cīvarānaṃ. Idhāpi ahameva lābhī assanti icchā nātimahāsāvajjā. Na añño bhikkhu lābhī assāti pana mahāsāvajjā.
Paṇītānaṃ piṇḍapātānanti sappitelamadhusakkarādipūritānaṃ seṭṭhapiṇḍapātānaṃ. Paṇītānaṃ senāsanānanti anekasatasahassagghanakānaṃ mañcapīṭhādīnaṃ paṇītānaṃ. Gilānappaccayabhesajjaparikkhārānanti sappitelamadhuphāṇitādīnaṃ uttamabhesajjānaṃ. Sabbatthāpi ṭhānaṃ bahussutehi puññavantehi ca yojetabbaṃ. Kupitoti sabbatthāpi dvīsu ṭhānesu kuppati, manussānañca 『『imesaṃ nāma paricitabhāvopi natthi, dīgharattaṃ ekato vasantassa paṃsukūlatthāya vā piṇḍapātatthāya vā sappitelādikāraṇā vā gharapaṭipāṭiyā carantassāpi me ekadivasampi kiñci paṇītaṃ paccayaṃ na denti. Āgantukaṃ mahallakaṃ pana disvāva yaṃ icchati, taṃ dentī』』ti, therassa ca 『『ayampi mahallako imesaṃ attānaṃ dassentoyeva carati, kudāssu nāma naṃ dhammakammikā nikkaḍḍheyyuṃ, evaṃ imasmiṃ asati ahameva lābhī assa』』nti.
Imesaṃ kho, etaṃ āvusoti imesaṃ heṭṭhā ekūnavīsativārehi vuttānaṃ icchāvacarānaṃ.
61.Dissanti ceva sūyanti cāti na icchāvacarā cakkhunā dissanti, na sotena sūyanti, manoviññāṇavisayattā. Appahīnaicchāvacarassa pana puggalassa icchāvacaravasena pavattakāyakammaṃ disvā diṭṭhā viya vacīkammaṃ sutvā sutā viya ca honti, tena vuttaṃ 『『dissanti ceva sūyanti cā』』ti. Paccakkhakāle dissanti, 『『asuko kira bhikkhu īdiso』』ti tirokkhakāle sūyanti. Kiñcāpīti anuggahagarahavacanaṃ. Tena āraññikattaṃ anuggaṇhāti, icchāvacarānaṃ appahānaṃ garahati.
Tatrāyaṃ yojanā, kiñcāpi so bhikkhu gāmantasenāsanaṃ paṭikkhipitvā āraññiko hoti, ante pantasenāsane vasati, ime cassa ettakā icchāvacarā appahīnā. Kiñcāpi so atirekalābhaṃ paṭikkhipitvā piṇḍapātiko hoti. Kiñcāpi so loluppacāraṃ vajjetvā sapadānacārī hoti. Kiñcāpi so gahapaticīvaraṃ paṭikkhipitvā paṃsukūliko hoti.
Lūkhacīvaradharoti ettha pana lūkhanti satthalūkhaṃ suttalūkhaṃ rajanalūkhanti tīhi kāraṇehi lūkhaṃ veditabbaṃ. Tattha satthena khaṇḍākhaṇḍikaṃ chinnaṃ satthalūkhaṃ nāma, taṃ agghena parihāyati, thūladīghasuttakena sibbitaṃ suttalūkhaṃ nāma, taṃ phassena parihāyati kharasamphassaṃ hoti. Rajanena rattaṃ rajanalūkhaṃ nāma, taṃ vaṇṇena parihāyati dubbaṇṇaṃ hoti. Kiñcāpi so bhikkhu evaṃ satthalūkhasuttalūkharajanalūkhacīvaradharo hoti, ime cassa ettakā icchāvacarā appahīnā dissanti ceva sūyanti ca, atha kho naṃ viññū sabrahmacārī neva sakkaronti…pe… na pūjentīti. Taṃ kissa hetūti ettha tanti nipātamattaṃ, kissa hetūti kiṃ kāraṇā. Te hi tassa…pe… sūyanti ca yasmā tassa te pāpakā sūyanti cāti vuttaṃ hoti. Imesaṃ icchāvacarānaṃ appahīnattāti ayamettha adhippāyo.
Idāni tamatthaṃ upamāya pākaṭaṃ karonto seyyathāpītiādimāha. Tattha kuṇapanti matakaḷevaraṃ. Ahissa kuṇapaṃ ahikuṇapaṃ. Evaṃ itarāni. Atipaṭikūlajigucchanīyabhāvato cettha imāneva tīṇi vuttānīti veditabbāni. Aññesañhi sasasūkarādīnaṃ kuṇapaṃ manussā kaṭukabhaṇḍādīhi abhisaṅkharitvā paribhuñjantipi. Imesaṃ pana kuṇapaṃ abhinavampi jigucchantiyeva, ko pana vādo kālātikkamena pūtibhūte. Racayitvāti vaḍḍhetvā, paripūretvāti attho, kuṇapaṃ gahetvā kaṃsapātiyaṃ pakkhipitvāti vuttaṃ hoti. Aññissāti aparāya. Paṭikujjitvāti pidahitvā . Antarāpaṇanti āpaṇānamantare mahājanasaṃkiṇṇaṃ racchāmukhaṃ. Paṭipajjeyyunti gaccheyyuṃ. Jaññajaññaṃ viyāti cokkhacokkhaṃ viya manāpamanāpaṃ viya. Apica vadhukāpaṇṇākāraṃ viyāti vuttaṃ hoti. Vadhukāti janetti vuccati, tassā nīyamānaṃ paṇṇākāraṃ jaññaṃ, ubhayatthāpi ādaravasena vā pasaṃsāvasena vā punaruttaṃ. 『『Jaññajaññaṃ byā』』tipi pāṭho.
Apāpuritvāti vivaritvā. Tassa saha dassanena amanāpatā ca saṇṭhaheyyāti tassa kuṇapassa dassanena saheva tassa janassa amanāpatā tiṭṭheyya. Amanāpatāti ca 『『amanāpamida』』nti uppannacittacetasikānametaṃ adhivacanaṃ. Esa nayo paṭikulyajegucchatāsu. Jighacchitānampīti chātānampi. Na bhottukamyatā assāti bhuñjitukāmatā na bhaveyya. Pageva suhitānanti dhātānaṃ pana paṭhamatarameva bhuñjitukāmatā na bhaveyyāti vuttaṃ hoti.
Tatrāyaṃ upamāsaṃsandanā – parisuddhakaṃsapātisadisaṃ imassa pabbajjāliṅgaṃ, kuṇaparacanaṃ viya icchāvacarānaṃ appahānaṃ, aparakaṃsapātiyā paṭikujjhanaṃ viya āraññikaṅgādīhi icchāvacarappaṭicchādanaṃ, kaṃsapātiṃ vivaritvā kuṇapadassanena janassa amanāpatā viya āraññikaṅgādīni anādiyitvā icchāvacaradassanena sabrahmacārīnaṃ asakkārakaraṇāditāti.
- Sukkapakkhe pana, kiñcāpīti anuggahapasaṃsāvacanaṃ, tena āraññikattaṃ anuggaṇhāti, icchāvacarappahānaṃ pasaṃsati. Nemantanikoti nimantanapaṭiggāhako. Vicitakāḷakanti vicinitvā apanītakāḷakaṃ. Anekasūpaṃ anekabyañjananti ettha sūpo nāma hatthahāriyo vuccati. Byañjananti uttaribhaṅgaṃ, tena macchamaṃsamuggasūpādīhi anekasūpaṃ, nānappakāramaṃsādibyañjanehi anekabyañjananti vuttaṃ hoti. Sesaṃ vuttanayeneva veditabbaṃ.
Upamāsaṃsandane ca sālivarabhattaracanaṃ viya icchāvacarappahānaṃ, aparakaṃsapātiyā paṭikujjhanaṃ viya appicchatāsamuṭṭhānehi gāmantavihārādīhi icchāvacarappahānappaṭicchādakaṃ, kaṃsapātiṃ vivaritvā sālivarabhattadassanena janassa manāpatā viya gāmantavihārādīni anādiyitvā icchāvacarappahānadassanena sabrahmacārīnaṃ sakkārakaraṇāditā veditabbā.
63.Upamā maṃ, āvuso sāriputta, paṭibhātīti mayhaṃ, āvuso sāriputta, upamā upaṭṭhāti. Ekaṃ upamaṃ vattukāmo ahanti adhippāyo. Paṭibhātu tanti tuyhaṃ paṭibhātu upaṭṭhātu, vada tvanti adhippāyo. Ekamidāhanti ettha idāti nipātamattaṃ, ekasmiṃ samaye ahanti vuttaṃ hoti, bhummatthe upayogavacanaṃ. Rājagahe viharāmi giribbajeti, rājagahanti tassa nagarassa nāmaṃ. Samantato pana giriparikkhepena vajo viya saṇṭhitattā giribbajanti vuccati. Tasmiṃ nagare viharāmi, taṃ nissāya ahaṃ viharāmīti vuttaṃ hoti. Atha khvāhanti atha kho ahaṃ. Ettha ca athāti aññādhikāravacanārambhe nipāto. Khoti padapūraṇamatte. Pubbaṇhasamayanti divasassa pubbabhāgasamayaṃ. Pubbaṇhasamayeti attho, pubbaṇhe vā samayaṃ pubbaṇhasamayaṃ, pubbaṇhe ekaṃ khaṇanti vuttaṃ hoti, evaṃ accantasaṃyoge upayogavacanaṃ labbhati. Nivāsetvāti paridahitvā, vihāranivāsanaparivattanavasenetaṃ veditabbaṃ. Gāmappavesanatthāya vā saṇṭhapetvā nivāsanavasena, na hi so tato pubbe anivattho ahosi.
Pattacīvaramādāyāti pattaṃ hatthena cīvaraṃ kāyena ādiyitvā. Piṇḍāyāti piṇḍapātatthāya. Samītīti tassa nāmaṃ. Yānakāraputtoti rathakāraputto. Paṇḍuputtoti paṇḍussa putto. Ājīvakoti naggasamaṇako. Purāṇayānakāraputtoti porāṇayānakārakulassa putto. Paccupaṭṭhitoti upagantvā ṭhito. Vaṅkaṃ nāma ekato kuṭilaṃ. Jimhaṃ nāma sappagatamaggasadisaṃ. Dosanti phegguvisamagaṇṭhikādi. Yathā yathāti kālatthe nipāto, yadā yadā yasmiṃ tasmiṃ kāleti vuttaṃ hoti. Tathā tathāti ayampi kālatthoyeva, tasmiṃ tasmiṃ kāleti vuttaṃ hoti. So attano suttānulomena cintesi, itaro tena cintitakkhaṇe cintitaṭṭhānameva tacchati. Attamanoti sakamano tuṭṭhamano pītisomanassehi gahitamano. Attamanavācaṃ nicchāresīti attamanatāya vācaṃ , attamanabhāvassa vā yuttaṃ vācaṃ nicchāresi udīrayi, pabyāharīti vuttaṃ hoti. Hadayā hadayaṃ maññe aññāyāti cittena cittaṃ jānitvā viya.
Assaddhāti buddhadhammasaṅghesu saddhāvirahitā. Jīvikatthāti iṇabhayādīhi pīḷitā bahi jīvituṃ asakkontā idha jīvikatthikā hutvā. Na saddhāti na saddhāya. Saṭhā māyāvinoti māyāsāṭheyyehi yuttā. Ketabinoti sikkhitakerāṭikā, nipphannathāmagatasāṭheyyāti vuttaṃ hoti. Sāṭheyyañhi abhūtaguṇadassanato abhūtabhaṇḍaguṇadassanasamaṃ katvā 『『kerāṭiya』』nti vuccati. Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti . Capalāti pattacīvaramaṇḍanādinā cāpallena yuttā. Mukharāti mukhakharā, kharavacanāti vuttaṃ hoti, vikiṇṇavācāti asaṃyatavacanā, divasampi niratthakavacanappalāpino. Indriyesu aguttadvārāti chasu indriyesu asaṃvutakammadvārā. Bhojane amattaññunoti bhojane yā mattā jānitabbā pariyesanapaṭiggahaṇaparibhogesu yuttatā, tassā ajānanakā. Jāgariyaṃ ananuyuttāti jāgare ananuyuttā. Sāmaññe anapekkhavantoti samaṇadhamme nirapekkhā, dhammānudhammappaṭipattirahitāti attho. Sikkhāya na tibbagāravāti sikkhāpadesu bahulagāravā na honti, āpattivītikkamabahulā vā. Bāhulikātiādi dhammadāyāde vuttaṃ, kusītātiādi bhayabherave. Dhammapariyāyenāti dhammadesanāya.
Saddhā agārasmāti pakatiyāpi saddhā, pabbajitāpi saddhāya agārasmā anagāriyaṃ pabbajitā. Pivanti maññe ghasanti maññeti pivanti viya ghasanti viya. Attamanavācaṃ nicchārentā vacasā pivanti viya, abbhanumodantā manasā ghasanti viya. Sādhu vatāti sundaraṃ vata . Sabrahmacārīti rassampi vaṭṭati dīghampi. Rasse sati sāriputtassa upari hoti, dīghe sati sabrahmacārīnaṃ. Yadā sāriputtassa upari hoti, tadā sabrahmacārī sāriputto amhe akusalā vuṭṭhāpetvāti attho. Yadā sabrahmacārīnaṃ, tadā sabrahmacārayo akusalā vuṭṭhāpetvāti attho. Daharoti taruṇo. Yuvāti yobbanabhāve ṭhito. Maṇḍanakajātikoti alaṅkārakasabhāvo. Tattha koci taruṇopi yuvā na hoti yathā atitaruṇo, koci yuvāpi maṇḍanakajātiko na hoti yathā upasantasabhāvo, ālasiyabyasanādīhi vā abhibhūto, idha pana daharo ceva yuvā ca maṇḍanakajātiko ca adhippeto, tasmā evamāha. Uppalādīni lokasammatattā vuttāni. Itiha teti evaṃ te. Ubho mahānāgāti dvepi mahānāgā, dvepi hi ete aggasāvakā 『『mahānāgā』』ti vuccanti. Tatrāyaṃ vacanattho, chandādīhi na gacchantīti nāgā, tena tena maggena pahīne kilese na āgacchantīti nāgā, nānappakārakaṃ āguṃ na karontīti nāgā, ayamettha saṅkhepo. Vitthāro pana mahāniddese (mahāni. 80) vuttanayeneva veditabbo. Apica –
『『Āguṃ na karoti kiñci loke,
Sabbasaṃyoge visajja bandhanāni;
Sabbattha na sajjatī vimutto,
Nāgo tādi pavuccate tathattā』』ti. (su. ni. 527; mahāni. 80);
Evamettha attho veditabbo. Mahantā nāgā mahānāgā, aññehi khīṇāsavanāgehi pujjatarā ca pāsaṃsatarā cāti attho. Aññamaññassāti añño aññassa. Samanumodiṃsūti samaṃ anumodiṃsu. Tattha imāya upamāya mahāmoggallāno anumodi, paṭibhātu taṃ āvusoti dhammasenāpati. Tena vuttaṃ 『『aññamaññassa subhāsitaṃ samanumodiṃsū』』ti.
Sammutiparamatthadesanākathāvaṇṇanā niṭṭhitā.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Anaṅgaṇasuttavaṇṇanā niṭṭhitā.
- Ākaṅkheyyasuttavaṇṇanā
64.Evaṃme sutanti ākaṅkheyyasuttaṃ. Tattha sampannasīlāti tividhaṃ sampannaṃ paripuṇṇasamaṅgimadhuravasena. Tattha –
『『Sampannaṃ sālikedāraṃ, suvā bhuñjanti kosiya;
Paṭivedemi te brahme, na naṃ vāretumussahe』』ti. (jā. 1.14.1);
Idaṃ paripuṇṇasampannaṃ nāma. 『『Iminā pātimokkhasaṃvarena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato』』ti (vibha. 511) idaṃ samaṅgisampannaṃ nāma. 『『Imissā, bhante, mahāpathaviyā heṭṭhimatalaṃ sampannaṃ, seyyathāpi khuddamadhuṃ aneḷakaṃ, evamassāda』』nti (pārā. 17) idaṃ madhurasampannaṃ nāma. Idha pana paripuṇṇasampannampi samaṅgisampannampi vaṭṭati. Tasmā sampannasīlāti paripuṇṇasīlā hutvātipi sīlasamaṅgino hutvātipi evamettha attho vedibbo. Sīlanti kenaṭṭhena sīlaṃ? Sīlanaṭṭhena sīlaṃ. Tassa vitthārakathā visuddhimagge vuttā.
Tattha 『『paripuṇṇasīlā』』ti iminā atthena khettadosavigamena khettapāripūrī viya sīladosavigamena sīlapāripūrī vuttā hoti. Yathā hi khettaṃ bījakhaṇḍaṃ vappakhaṇḍaṃ udakakhaṇḍaṃ ūsakhaṇḍanti catudosasamannāgataṃ aparipūraṃ hoti.
Tattha bījakhaṇḍaṃ nāma yattha antarantarā bījāni khaṇḍāni vā pūtīni vā honti, tāni yattha vapanti, tattha sassaṃ na uṭṭheti, khettaṃ khaṇḍaṃ hoti. Vappakhaṇḍaṃ nāma yattha akusalo bījāni vapanto antarantarā nipāteti. Evañhi sabbattha sassaṃ na uṭṭheti, khettaṃ khaṇḍaṃ hoti. Udakakhaṇḍaṃ nāma yattha katthaci udakaṃ atibahu vā na vā hoti, tatrāpi hi sassāni na uṭṭhenti, khettaṃ khaṇḍaṃ hoti. Ūsakhaṇḍaṃ nāma yattha kassako kismiñci padese naṅgalena bhūmiṃ cattāro pañca vāre kasanto atigambhīraṃ karoti, tato ūsaṃ uppajjati, tatrāpi hi sassaṃ na uṭṭheti, khettaṃ khaṇḍaṃ hoti, tādisañca khettaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ, tatrāpi hi bahumpi vapitvā appaṃ labhati. Imesaṃ pana catunnaṃ dosānaṃ vigamā khettaṃ paripuṇṇaṃ hoti. Tādisañca khettaṃ mahapphalaṃ hoti mahānisaṃsaṃ. Evameva khaṇḍaṃ chiddaṃ sabalaṃ kammāsanti catudosasamannāgataṃ sīlaṃ aparipūraṃ hoti. Tādisañca sīlaṃ na mahapphalaṃ hoti, na mahānisaṃsaṃ. Imesaṃ pana catunnaṃ dosānaṃ vigamā sīlakhettaṃ paripuṇṇaṃ hoti, tādisañca sīlaṃ mahapphalaṃ hoti mahānisaṃsaṃ.
『『Sīlasamaṅgino』』ti iminā panatthena sīlena samaṅgibhūtā samodhānaṃ gatā samannāgatā hutvā viharathāti idameva vuttaṃ hoti. Tattha dvīhi kāraṇehi sampannasīlatā hoti sīlavipattiyā ca ādīnavadassanena sīlasampattiyā ca ānisaṃsadassanena. Tadubhayampi visuddhimagge vitthāritaṃ.
Tattha 『『sampannasīlā』』ti ettāvatā kira bhagavā catupārisuddhisīlaṃ uddisitvā 『『pātimokkhasaṃvarasaṃvutā』』ti iminā tattha jeṭṭhakasīlaṃ vitthāretvā dassesīti dīpavihāravāsī sumanatthero āha. Antevāsiko panassa tepiṭakacūḷanāgatthero āha – ubhayatthāpi pātimokkhasaṃvaro bhagavatā vutto, pātimokkhasaṃvaroyeva hi sīlaṃ. Itarāni pana tīṇi sīlanti vuttaṭṭhānaṃ nāma atthīti ananujānanto vatvā āha – 『『indriyasaṃvaro nāma chadvārarakkhāmattakameva, ājīvapārisuddhi dhammena samena paccayuppattimattakaṃ, paccayanissitaṃ paṭiladdhapaccaye idamatthanti paccavekkhitvā paribhuñjanamattakaṃ. Nippariyāyena pātimokkhasaṃvarova sīlaṃ. Yassa so bhinno, ayaṃ chinnasīso viya puriso hatthapāde sesāni rakkhissatīti na vattabbo. Yassa pana so arogo, ayaṃ acchinnasīso viya puriso jīvitaṃ sesāni puna pākatikāni katvā rakkhituṃ sakkoti. Tasmā 『sampannasīlā』ti iminā pātimokkhasaṃvaraṃ uddisitvā 『sampannapātimokkhā』ti tasseva vevacanaṃ vatvā taṃ vitthāretvā dassento 『pātimokkhasaṃvarasaṃvutā』tiādimāhā』』ti.
Tattha pātimokkhasaṃvarasaṃvutāti pātimokkhasaṃvarena samannāgatā. Ācāragocarasampannāti ācārena ca gocarena ca sampannā. Aṇumattesūti appamattakesu. Vajjesūti akusaladhammesu. Bhayadassāvīti bhayadassino. Samādāyāti sammā ādiyitvā. Sikkhatha sikkhāpadesūti sikkhāpadesu taṃ taṃ sikkhāpadaṃ samādiyitvā sikkhatha. Apica samādāya sikkhatha sikkhāpadesūti yaṃkiñci sikkhākoṭṭhāsesu sikkhitabbaṃ kāyikaṃ vācasikañca, taṃ sabbaṃ samādāya sikkhathāti ayamettha saṅkhepo, vitthārato pana sabbānetāni pātimokkhasaṃvarādīni padāni visuddhimagge vuttāni.
65.Ākaṅkheyya ceti idaṃ kasmā āraddhaṃ? Sīlānisaṃsadassanatthaṃ. Sacepi acirapabbajitānaṃ vā duppaññānaṃ vā evamassa 『『bhagavā sīlaṃ pūrethāti vadati, ko nu kho sīlapūraṇe ānisaṃso, ko viseso, kā vaḍḍhī』』ti? Tesaṃ sattarasa ānisaṃse dassetuṃ evamāha. Appeva nāma etaṃ sabrahmacārīnaṃ piyamanāpatādiāsavakkhayapariyosānaṃ ānisaṃsaṃ sutvāpi sīlaṃ paripūreyyunti. Visakaṇṭakavāṇijo viya. Visakaṇṭakavāṇijo nāma guḷavāṇijo vuccati.
So kira guḷaphāṇitakhaṇḍasakkharādīni sakaṭenādāya paccantagāmaṃ gantvā 『『visakaṇṭakaṃ gaṇhatha, visakaṇṭakaṃ gaṇhathā』』ti ugghosesi. Taṃ sutvā gāmikā 『『visaṃ nāma kakkhaḷaṃ, yo naṃ khādati, so marati, kaṇṭakampi vijjhitvā māreti, ubhopete kakkhaḷā, ko ettha ānisaṃso』』ti gehadvārāni thakesuṃ, dārake ca palāpesuṃ. Taṃ disvā vāṇijo 『『avohārakusalā ime gāmikā, handa ne upāyena gaṇhāpemī』』ti 『『atimadhuraṃ gaṇhatha, atisāduṃ gaṇhatha, guḷaṃ phāṇitaṃ sakkharaṃ samagghaṃ labbhati, kūṭamāsakakūṭakahāpaṇādīhipi labbhatī』』ti ugghosesi. Taṃ sutvā gāmikā haṭṭhatuṭṭhā āgantvā bahumpi mūlaṃ datvā gahesuṃ. Tattha vāṇijassa 『『visakaṇṭakaṃ gaṇhathā』』ti ugghosanaṃ viya bhagavato 『『sampannasīlā, bhikkhave, viharatha…pe… samādāya sikkhatha sikkhāpadesū』』ti vacanaṃ. 『『Ubhopete kakkhaḷā, ko ettha ānisaṃso』』ti gāmikānaṃ cintanaṃ viya bhagavā 『『sampannasīlā viharathā』』ti āha, 『『sīlañca nāmetaṃ kakkhaḷaṃ pharusaṃ khiḍḍādipaccanīkaṃ, ko nu kho sampannasīlānaṃ ānisaṃso』』ti bhikkhūnaṃ cintanaṃ. Atha tassa vāṇijassa 『『atimadhuraṃ gaṇhathā』』tiādivacanaṃ viya bhagavato piyamanāpatādiāsavakkhayapariyosānaṃ sattarasaānisaṃsappakāsanatthaṃ 『『ākaṅkheyya ce』』tiādivacanaṃ veditabbaṃ.
Tattha ākaṅkheyya ceti yadi ākaṅkheyya yadi iccheyya. Piyo ca assanti piyacakkhūhi sampassitabbo, sinehuppattiyā padaṭṭhānabhūto bhaveyyanti vuttaṃ hoti. Manāpoti tesaṃ manavaḍḍhanako, tesaṃ vā manena pattabbo, mettacittena pharitabboti vuttaṃ hoti. Garūti tesaṃ garuṭṭhāniyo pāsāṇacchattasadiso. Bhāvanīyoti 『『addhā ayamāyasmā jānaṃ jānāti passaṃ passatī』』ti evaṃ sambhāvanīyo. Sīlesvevassa paripūrakārīti catupārisuddhisīlesuyeva paripūrakārī assa, anūnena paripūritākārena samannāgato bhaveyyāti vuttaṃ hoti. Ajjhattaṃ cetosamathamanuyuttoti attano cittasamathe yutto, ettha hi ajjhattanti vā attanoti vā etaṃ ekatthaṃ, byañjanameva nānaṃ. Bhummatthe panetaṃ samathanti upayogavacanaṃ. Anūti iminā upasaggena yoge siddhaṃ. Anirākatajjhānoti bahi anīhaṭajjhāno, avināsitajjhāno vā, nīharaṇavināsatthañhi idaṃ nirākaraṇaṃ nāma. Thambhaṃ niraṃkatvā nivātavuttītiādīsu cassa payogo daṭṭhabbo.
Vipassanāya samannāgatoti sattavidhāya anupassanāya yutto, sattavidhā anupassanā nāma aniccānupassanā dukkhānupassanā anattānupassanā nibbidānupassanā virāgānupassanā nirodhānupassanā paṭinissaggānupassanāti. Tā visuddhimagge vitthāritā. Brūhetā suññāgārānanti vaḍḍhetā suññāgārānaṃ, ettha ca samathavipassanāvasena kammaṭṭhānaṃ gahetvā rattindivaṃ suññāgāraṃ pavisitvā nisīdamāno bhikkhu 『『brūhetā suññāgārāna』』nti veditabbo. Ekabhūmakādipāsāde kurumānopi pana neva suññāgārānaṃ brūhetāti daṭṭhabboti.
Ettāvatā ca yathā taṇhāvicaritadesanā paṭhamaṃ taṇhāvasena āraddhāpi taṇhāpadaṭṭhānattā mānadiṭṭhīnaṃ mānadiṭṭhiyo osaritvā kamena papañcattayadesanā jātā, evamayaṃ desanā paṭhamaṃ adhisīlasikkhāvasena āraddhāpi sīlapadaṭṭhānattā samathavipassanānaṃ samathavipassanāyo osaritvā kamena sikkhattayadesanā jātāti veditabbā.
Ettha hi 『『sīlesvevassa paripūrakārī』』ti ettāvatā adhisīlasikkhā vuttā. 『『Ajjhattaṃ cetosamathamanuyutto anirākatajjhāno』』ti ettāvatā adhicittasikkhā, 『『vipassanāya samannāgato』』ti ettāvatā adhipaññāsikkhā, 『『brūhetā suññāgārāna』』nti iminā pana samathavasena suññāgāravaḍḍhane adhicittasikkhā, vipassanāvasena adhipaññāsikkhāti evaṃ dvepi sikkhā saṅgahetvā vuttā. Ettha ca 『『ajjhattaṃ cetosamathamanuyutto anirākatajjhāno』』ti imehi padehi sīlānurakkhikā eva cittekaggatā kathitā. 『『Vipassanāyā』』ti iminā padena sīlānurakkhiko saṅkhārapariggaho.
Kathaṃ cittekaggatā sīlamanurakkhati? Yassa hi cittekaggatā natthi, so byādhimhi uppanne vihaññati, so byādhivihato vikkhittacitto sīlaṃ vināsetvāpi byādhivūpasamaṃ kattā hoti. Yassa pana cittekaggatā atthi, so taṃ byādhidukkhaṃ vikkhambhetvā samāpattiṃ samāpajjati, samāpannakkhaṇe dukkhaṃ dūrāpakataṃ hoti, balavatarasukhamuppajjati. Evaṃ cittekaggatā sīlaṃ anurakkhati.
Kathaṃ saṅkhārapariggaho sīlamanurakkhati? Yassa hi saṅkhārapariggaho natthi, tassa 『『mama rūpaṃ mama viññāṇa』』nti attabhāve balavamamattaṃ hoti, so tathārūpesu dubbhikkhabyādhibhayādīsu sampattesu sīlaṃ vināsetvāpi attabhāvaṃ posetā hoti. Yassa pana saṅkhārapariggaho atthi, tassa attabhāve balavamamattaṃ vā sineho vā na hoti, so tathārūpesu dubbhikkhabyādhibhayādīsu sampattesu sacepissa antāni bahi nikkhamanti, sacepi ussussati visussati, khaṇḍākhaṇḍiko vā hoti satadhāpi sahassadhāpi, neva sīlaṃ vināsetvā attabhāvaṃ posetā hoti. Evaṃ saṅkhārapariggaho sīlamanurakkhati. 『『Brūhetā suññāgārāna』』nti iminā pana tasseva ubhayassa brūhanā vaḍḍhanā sātaccakiriyā dassitā.
Evaṃ bhagavā yasmā 『『sabrahmacārīnaṃ piyo cassaṃ manāpo ca garu ca bhāvanīyo cā』』ti ime cattāro dhamme ākaṅkhantena natthaññaṃ kiñci kātabbaṃ, aññadatthu sīlādiguṇasamannāgatena bhavitabbaṃ, idiso hi sabrahmacārīnaṃ piyo hoti manāpo garu bhāvanīyo. Vuttampi hetaṃ –
『『Sīladassanasampannaṃ , dhammaṭṭhaṃ saccavādinaṃ;
Attano kamma kubbānaṃ, taṃ jano kurute piya』』nti. (dha. pa. 217);
Tasmā 『『ākaṅkheyya ce, bhikkhave, bhikkhu sabrahmacārīnaṃ piyo cassaṃ manāpo ca garu ca bhāvanīyo cāti sīlesvevassa paripūrakārī…pe… suññāgārāna』』nti vatvā idāni yasmā paccayalābhādiṃ patthayantenāpi idameva karaṇīyaṃ, na aññaṃ kiñci, tasmā 『『ākaṅkheyya ce, bhikkhave, bhikkhu lābhī assa』』ntiādimāha. Na cettha bhagavā lābhanimittaṃ sīlādiparipūraṇaṃ kathetīti veditabbo. Bhagavā hi ghāsesanaṃ chinnakatho na vācaṃ payuttaṃ bhaṇeti, evaṃ sāvake ovadati, so kathaṃ lābhanimittaṃ sīlādiparipūraṇaṃ kathessati, puggalajjhāsayavasena panetaṃ vuttaṃ. Yesañhi evaṃ ajjhāsayo bhaveyya 『『sace mayaṃ catūhi paccayehi na kilameyyāma, sīlādiṃ pūretuṃ sakkuṇeyyāmā』』ti, tesaṃ ajjhāsayavasena bhagavā evamāha. Apica rasānisaṃso esa sīlassa, yadidaṃ cattāro paccayā nāma. Tathā hi paṇḍitamanussā koṭṭhādīsu ṭhapitaṃ nīharitvā puttādīnampi adatvā attanāpi aparibhuñjitvā sīlavantānaṃ dentīti sīlassa sarasānisaṃsadassanatthaṃ petaṃ vuttaṃ.
Tatiyavāre yesāhanti yesaṃ ahaṃ. Tesaṃ te kārāti tesaṃ devānaṃ vā manussānaṃ vā te mayi katā paccayadānakārā. Devāpi hi sīlādiguṇayuttānaṃ paccaye denti, na kevalaṃ manussāyeva, sakko viya āyasmato mahākassapassa. Mahapphalā mahānisaṃsāti ubhayametaṃ atthato ekaṃ, byañjanameva nānaṃ. Mahantaṃ vā lokiyasukhaṃ phalantīti mahapphalā. Mahato lokuttarasukhassa ca paccayā hontīti mahānisaṃsā. Sīlādiguṇayuttassa hi kaṭacchubhikkhāpi pañcaratanamattāya bhūmiyā paṇṇasālāpi katvā dinnā anekāni kappasahassāni duggativinipātato rakkhati, pariyosāne ca amatāya parinibbānadhātuyāpaccayo hoti. 『『Khīrodanaṃ ahamadāsi』』ntiādīni (vi. va. 413) cettha vatthūni, sakalameva vā petavatthu vimānavatthu ca sādhakaṃ. Tasmā paccayadāyakehi attani katānaṃ kārānaṃ mahapphalataṃ icchantenāpi sīlādiguṇayutteneva bhavitabbanti dasseti.
Catutthavāre ñātīti sassusasurapakkhikā. Sālohitāti ekalohitasambaddhā pītipitāmahādayo . Petāti peccabhāvaṃ gatā. Kālaṅkatāti matā. Tesaṃ tanti tesaṃ taṃ mayi pasannacittataṃ vā pasannena cittena anussaraṇaṃ vā. Yassa hi bhikkhuno kālaṅkato pitā vā mātā vā 『『amhākaṃ ñātako thero sīlavā kalyāṇadhammo』』ti pasannacitto hutvā taṃ bhikkhuṃ anussarati, tassa so cittappasādopi taṃ anussaraṇamattampi mahapphalaṃ mahānisaṃsameva hoti, anekāni kappasatasahassāni duggatito vāretuṃ ante ca amataṃ pāpetuṃ samatthameva hoti. Vuttañhetaṃ bhagavatā 『『ye te, bhikkhave, bhikkhū sīlasampannā samādhisampannā paññā, vimutti, vimuttiñāṇadassanasampannā, dassanaṃpāhaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi. Savanaṃ, anussatiṃ, anupabbajjaṃ, upasaṅkamanaṃ, payirupāsanaṃpāhaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahukāraṃ vadāmī』』ti (itivu. 104). Tasmā ñātisālohitānaṃ attani cittappasādassa anussatiyā ca mahapphalataṃ icchantenāpi sīlādiguṇayutteneva, bhavitabbanti dasseti.
- Pañcamavāre aratiratisaho assanti aratiyā ratiyā ca saho abhibhavitā ajjhottharitā bhaveyyaṃ. Ettha ca aratīti adhikusalesu dhammesu pantasenāsanesu ca ukkaṇṭhā. Ratīti pañcakāmaguṇarati. Na ca maṃ arati saheyyāti mañca arati na abhibhaveyya na maddeyya na ajjhotthareyya. Uppannanti jātaṃ nibbattaṃ. Sīlādiguṇayutto hi aratiñca ratiñca sahati ajjhottharati madditvā tiṭṭhati. Tasmā īdisaṃ attānaṃ icchantenāpi sīlādiguṇayutteneva bhavitabbanti dasseti.
Chaṭṭhavāre bhayaṃ cittutrāsopi ārammaṇampi. Bheravaṃ ārammaṇameva. Sesaṃ pañcamavāre vuttanayameva. Sīlādiguṇayutto hi bhayabheravaṃ sahati ajjhottharati madditvā tiṭṭhati ariyakoṭiyavāsīmahādattatthero viya.
Thero kira maggaṃ paṭipanno aññataraṃ pāsādikaṃ araññaṃ disvā 『『idhevajja samaṇadhammaṃ katvā gamissāmī』』ti maggā okkamma aññatarasmiṃ rukkhamūle saṅghāṭiṃ paññapetvā pallaṅkaṃ ābhujitvā nisīdi. Rukkhadevatāya dārakā therassa sīlatejena sakabhāvena saṇṭhātuṃ asakkontā vissaramakaṃsu. Devatāpi rukkhaṃ cālesi. Thero acalova nisīdi. Sā devatā dhūmāyi, pajjali, neva sakkhi theraṃ cāletuṃ, tato upāsakavaṇṇenāgantvā vanditvā aṭṭhāsi. 『『Ko eso』』ti vuttā 『『ahaṃ, bhante, etasmiṃ rukkhe adhivatthā devatā』』ti avoca. Tvaṃ ete vikāre akāsīti. Āma bhanteti. Kasmāti ca vuttā āha – 『『tumhākaṃ, bhante , sīlatejena dārakā sakabhāvena saṇṭhātuṃ asakkontā vissaramakaṃsu, sāhaṃ tumhe palāpetuṃ evamakāsi』』nti. Thero āha – 『『atha kasmā idha, bhante, mā vasatha, mayhaṃ aphāsūti paṭikacceva nāvacāsi. Idāni pana mā kiñci avaca, ariyakoṭiyamahādatto amanussabhayena gatoti vacanato lajjāmi, tenāhaṃ idheva vasissaṃ, tvaṃ pana ajjekadivasaṃ yattha katthaci vasāhī』』ti. Evaṃ sīlādiguṇayutto bhayabheravasaho hoti. Tasmā īdisamattānaṃ icchantenāpi sīlādiguṇayutteneva bhavitabbanti dasseti.
Sattamavāre ābhicetasikānanti abhicetoti abhikkantaṃ visuddhacittaṃ vuccati, adhicittaṃ vā, abhicetasi jātāni ābhicetasikāni, abhiceto sannissitānīti vā ābhicetasikāni. Diṭṭhadhammasukhavihārānanti diṭṭhadhamme sukhavihārānaṃ. Diṭṭhadhammoti paccakkho attabhāvo vuccati, tattha sukhavihārabhūtānanti attho, rūpāvacarajjhānānametaṃ adhivacanaṃ. Tāni hi appetvā nisinnā jhāyino imasmiṃyeva attabhāve asaṃkiliṭṭhaṃ nekkhammasukhaṃ vindanti, tasmā 『『diṭṭhadhammasukhavihārānī』』ti vuccanti. Nikāmalābhīti nikāmena lābhī attano icchāvasena lābhī, icchiticchitakkhaṇe samāpajjituṃ samatthoti vuttaṃ hoti. Akicchalābhīti sukheneva paccanīkadhamme vikkhambhetvā samāpajjituṃ samatthoti vuttaṃ hoti. Akasiralābhīti akasirānaṃ vipulānaṃ lābhī, yathāparicchedeyeva vuṭṭhātuṃ samatthoti vuttaṃ hoti. Ekacco hi lābhīyeva hoti, na pana sakkoti icchiticchitakkhaṇe samāpajjituṃ. Ekacco sakkoti tathā samāpajjituṃ, pāribandhike pana kicchena vikkhambheti. Ekacco tathā samāpajjati, pāribandhike ca akiccheneva vikkhambheti, na sakkoti nāḷikāyantaṃ viya yathāparicchedeyeva ca vuṭṭhātuṃ. Yo pana imaṃ tividhampi sampadaṃ icchati, sopi sīlesvevassa paripūrakārīti.
Evaṃ abhiññāpādake jhāne vutte kiñcāpi abhiññānaṃ vāro āgato, atha kho naṃ bhagavā aggahetvāva yasmā na kevalaṃ abhiññāpādakajjhānāni ca abhiññāyoyeva ca sīlānaṃ ānisaṃso, apica kho cattāri āruppajhānānipi tayo ca heṭṭhimā ariyamaggā, tasmā taṃ sabbaṃ pariyādiyitvā dassetuṃ ākaṅkheyya ce…pe… ye te santāti evamādimāha.
Tattha santāti aṅgasantatāya ceva ārammaṇasantatāya ca. Vimokkhāti paccanīkadhammehi vimuttattā ārammaṇe ca adhimuttattā. Atikkamma rūpeti rūpāvacarajjhāne atikkamitvā, ye te vimokkhā atikkamma rūpe santāti padasambandho, itarathā hi atikkamma rūpe kiṃ karotīti na paññāyeyyuṃ. Āruppāti ārammaṇato ca vipākato ca rūpavirahitā. Kāyena phusitvāti nāmakāyena phusitvā pāpuṇitvā, adhigantvāti vuttaṃ hoti. Sesaṃ vuttānameva. Idaṃ vuttaṃ hoti 『『yopi bhikkhu ime vimokkhe phusitvā viharitukāmo, sopi sīlesvevassa paripūrakārī』』ti.
- Navamavāre tiṇṇaṃ saṃyojanānanti sakkāyadiṭṭhivicikicchāsīlabbataparāmāsasaṅkhātānaṃ tiṇṇaṃ bandhanānaṃ. Tāni hi saṃyojenti khandhagatibhavādīhi khandhagatibhavādayo, kammaṃ vā phalena, tasmā saṃyojanānīti vuccanti, bandhanānīti attho. Parikkhayāti parikkhayena. Sotāpannoti sotaṃ āpanno. Sototi ca maggassetaṃ adhivacanaṃ. Sotāpannoti taṃsamaṅgipuggalassa. Yathāha 『『soto sototi hidaṃ, sāriputta, vuccati. Katamo nu kho, sāriputta, sototi? Ayameva hi, bhante, ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ, sammādiṭṭhi…pe… sammāsamādhīti. Sotāpanno sotāpannoti hidaṃ, sāriputta, vuccati. Katamo nu kho, sāriputta, sotāpannoti? Yo hi, bhante, iminā aṭṭhaṅgikena maggena samannāgato, ayaṃ vuccati sotāpanno, yoyaṃ āyasmā evaṃnāmo evaṃgotto』』ti. Idha pana maggena phalassa nāmaṃ dinnaṃ, tasmā phalaṭṭho 『『sotāpanno』』ti veditabbo. Avinipātadhammoti vinipātetīti vinipāto, nāssa vinipāto dhammoti avinipātadhammo, na attānaṃ apāye vinipātasabhāvoti vuttaṃ hoti. Kasmā? Ye dhammā apāyagamaniyā, tesaṃ pahīnattā. Sambodhi paraṃ ayanaṃ gati assāti sambodhiparāyaṇo, uparimaggattayaṃ avassaṃ sampāpakoti attho. Kasmā? Paṭiladdhapaṭhamamaggattā. Sīlesvevāti īdiso hotukāmopi sīlesvevassa paripūraṇārīti.
Dasamavāre paṭhamamaggena parikkhīṇānipi tīṇi saṃyojanāni sakadāgāmimaggassa vaṇṇabhaṇanatthaṃ vuttāni. Rāgadosamohānaṃ tanuttāti etesaṃ tanubhāvena, tanuttakaraṇenāti vuttaṃ hoti. Tattha dvīhi kāraṇehi tanuttaṃ veditabbaṃ adhiccuppattiyā ca pariyuṭṭhānamandatāya ca. Sakadāgāmissa hi vaṭṭānusārimahājanasseva kilesā abhiṇhaṃ na uppajjanti, kadāci karahaci uppajjanti viraḷākārā hutvā, viraḷavāpite khette aṅkurā viya. Uppajjamānāpi ca vaṭṭānusārimahājanasseva maddantā pharantā chādentā andhakāraṃ karontā na uppajjanti, mandamandā uppajjanti tanukākārā hutvā, abbhapaṭalamiva makkhikāpattamiva ca.
Tattha keci therā bhaṇanti 『『sakadāgāmissa kilesā kiñcāpi cirena uppajjanti, bahalāva uppajjanti, tathā hissa puttā ca dhītaro ca dissantī』』ti, etaṃ pana appamāṇaṃ. Puttadhītaro hi aṅgapaccaṅgaparāmasanamattenapi hontīti. Dvīhiyeva kāraṇehissa kilesānaṃ tanuttaṃ veditabbaṃ adhiccuppattiyā ca pariyuṭṭhānamandatāya cāti.
Sakadāgāmīti sakiṃ āgamanadhammo. Sakideva imaṃ lokaṃ āgantvāti ekavāraṃyeva imaṃ manussalokaṃ paṭisandhivasena āgantvā. Yopi hi idha sakadāgāmimaggaṃ bhāvetvā idheva parinibbāti, sopi idha na gahito. Yopi idha maggaṃ bhāvetvā devesu upapajjitvā tattheva parinibbāti. Yopi devaloke maggaṃ bhāvetvā tattheva parinibbāti. Yopi devaloke maggaṃ bhāvetvā idheva manussaloke nibbattitvā parinibbāti. Yo pana idha maggaṃ bhāvetvā devaloke nibbatto, tattha yāvatāyukaṃ ṭhatvā puna idheva upapajjitvā parinibbāti, ayamidha gahitoti veditabbo. Dukkhassantaṃ kareyyanti vaṭṭadukkhassa paricchedaṃ kareyyaṃ. Sīlesvevāti īdiso hotukāmopi sīlesvevassa paripūrakārīti.
Ekādasamavāre pañcannanti gaṇanaparicchedo. Orambhāgiyānanti oraṃ vuccati heṭṭhā, heṭṭhābhāgiyānanti attho, kāmāvacaraloke uppattipaccayānanti adhippāyo. Saṃyojanānanti bandhanānaṃ, tāni kāmarāgabyāpādasaṃyojanehi saddhiṃ pubbe vuttasaṃyojanāneva veditabbāni. Yassa hi etāni appahīnāni, so kiñcāpi bhavagge uppanno hoti, atha kho āyuparikkhayā kāmāvacare nibbattatiyeva, gilitabalisamacchūpamo svāyaṃ puggalo dīghasuttakena pāde baddhavihaṅgūpamo cāti veditabbo. Pubbe vuttānampi cettha vacanaṃ vaṇṇabhaṇanatthamevāti veditabbaṃ. Opapātikoti sesayonipaṭikkhepavacanametaṃ. Tatthaparinibbāyīti tattheva brahmaloke parinibbāyī. Anāvattidhammo tasmā lokāti tato brahmalokā paṭisandhivasena puna anāvattisabhāvo. Sīlesvevāti īdiso hotukāmopi sīlesvevassa paripūrakārīti.
- Evaṃ anāgāmimagge vutte kiñcāpi catutthamaggassa vāro āgato, atha kho naṃ bhagavā aggahetvāva yasmā na kevalā āsavakkhayābhiññā eva sīlānaṃ ānisaṃso, apica kho lokiyapañcābhiññāyopi, tasmā tāpi dassetuṃ, yasmā ca āsavakkhaye kathite desanā niṭṭhitā hoti, evañca sati imesaṃ guṇānaṃ akathitattā ayaṃ kathā muṇḍābhiññākathā nāma bhaveyya, tasmā ca abhiññāpāripūriṃ katvā dassetumpi, yasmā ca anāgāmimagge ṭhitassa sukhena iddhivikuppanā ijjhati, samādhiparibandhānaṃ kāmarāgabyāpādānaṃ samūhatattā, anāgāmī hi sīlesu ca samādhimhi ca paripūrakārī, tasmā yuttaṭṭhāneyeva lokiyābhiññāyo dassetumpi 『『ākaṅkheyya ce…pe… anekavihita』』nti evamādimāhāti ayamanusandhi.
Tattha 『『anekavihitaṃ iddhividha』』ntiādinā nayena āgatānaṃ pañcannampi lokiyābhiññānaṃ pāḷivaṇṇanā saddhiṃ bhāvanānayena visuddhimagge vuttā.
- Chaṭṭhābhiññāya āsavānaṃ khayāti arahattamaggena sabbakilesānaṃ khayā. Anāsavanti āsavavirahitaṃ. Cetovimuttiṃ paññāvimuttinti ettha cetovacanena arahattaphalasampayuttova samādhi, paññāvacanena taṃsampayuttā paññāva vuttā. Tattha ca samādhi rāgato vimuttattā cetovimutti, paññā avijjāya vimuttattā paññāvimuttīti veditabbā. Vuttañcetaṃ bhagavatā 『『yo hissa, bhikkhave, samādhi, tadassa samādhindriyaṃ. Yā hissa, bhikkhave, paññā, tadassa paññindriyaṃ. Iti kho, bhikkhave , rāgavirāgā cetovimutti, avijjāvirāgā paññāvimuttī』』ti, apicettha samathaphalaṃ cetovimutti, vipassanāphalaṃ paññāvimuttīti veditabbā.
Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanoyeva paññāya paccakkhaṃ katvā, aparapaccayena ñatvāti attho. Upasampajja vihareyyanti pāpuṇitvā sampādetvā vihareyyaṃ. Sīlesvevāti evaṃ sabbāsave niddhunitvā cetovimuttiṃ paññāvimuttiṃ adhigantukāmopi sīlesvevassa paripūrakārīti.
Evaṃ bhagavā sīlānisaṃsakathaṃ yāva arahattā kathetvā idāni sabbampi taṃ sīlānisaṃsaṃ sampiṇḍetvā dassento nigamanaṃ āha 『『sampannasīlā, bhikkhave…pe… idametaṃ paṭicca vutta』』nti. Tassāyaṃ saṅkhepattho, 『『sampannasīlā, bhikkhave, viharatha…pe… samādāya sikkhatha sikkhāpadesū』』ti iti yaṃ taṃ mayā pubbe evaṃ vuttaṃ, idaṃ sabbampi sampannasīlo bhikkhu sabrahmacārīnaṃ piyo hoti manāpo, garu bhāvanīyo paccayānaṃ lābhī, paccayadāyakānaṃ mahapphalakaro, pubbañātīnaṃ anussaraṇacetanāya phalamahattakaro, aratiratisaho, bhayabheravasaho, rūpāvacarajjhānānaṃ arūpāvacarajjhānānañca lābhī, heṭṭhimāni tīṇi sāmaññaphalāni pañca lokiyābhiññā āsavakkhayañāṇanti ca ime ca guṇe sayaṃ abhiññā sacchikattā hoti, etaṃ paṭicca idaṃ sandhāya vuttanti. Idamavoca bhagavā, attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Ākaṅkheyyasuttavaṇṇanā niṭṭhitā.
- Vatthasuttavaṇṇanā
70.Evaṃme sutanti vatthasuttaṃ. Tattha seyyathāpi, bhikkhave, vatthanti upamāvacanamevetaṃ. Upamaṃ karonto ca bhagavā katthaci paṭhamaṃyeva upamaṃ dassetvā pacchā atthaṃ dasseti, katthaci paṭhamamatthaṃ dassetvā pacchā upamaṃ, katthaci upamāya atthaṃ parivāretvā dasseti, katthaci atthena upamaṃ.
Tathā hesa – 『『seyyathāpissu, bhikkhave, dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyyā』』ti (ma. ni. 3.261) sakalampi devadūtasuttaṃ upamaṃ paṭhamaṃ dassetvā pacchā atthaṃ dassento āha. 『『Tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse』』tiādinā (dī. ni. 1.238; paṭi. ma. 1.102) pana nayena sakalampi iddhividhamatthaṃ paṭhamaṃ dassetvā pacchā upamaṃ dassento āha. 『『Seyyathāpi brāhmaṇapuriso sāratthiko sāragavesī』』tiādināva (ma. ni. 1.318) nayena sakalampi cūḷasāropamasuttaṃ upamāya atthaṃ parivāretvā dassento āha. 『『Idha pana, bhikkhave, ekacce kulaputtā dhammaṃ pariyāpuṇanti suttaṃ…pe… seyyathāpi, bhikkhave, puriso alagaddatthiko』』tiādinā (ma. ni. 1.238) nayena sakalampi alagaddasuttaṃ mahāsāropamasuttanti evamādīni suttāni atthena upamaṃ parivāretvā dassento āha.
Svāyaṃ idha paṭhamaṃ upamaṃ dassetvā pacchā atthaṃ dasseti. Kasmā panevaṃ bhagavā dassetīti? Puggalajjhāsayena vā desanāvilāsena vā. Ye hi puggalā paṭhamaṃ upamaṃ dassetvā vuccamānamatthaṃ sukhena paṭivijjhanti, tesaṃ paṭhamaṃ upamaṃ dasseti. Esa nayo sabbattha. Yassā ca dhammadhātuyā suppaṭividdhattā desanāvilāsaṃ patto hoti, tassā suppaṭividdhā. Tasmā esa desanāvilāsampatto dhammissaro dhammarājā, so yathā yathā icchati, tathā tathā dhammaṃ desetīti evaṃ iminā puggalajjhāsayena vā desanāvilāsena vā evaṃ dassetīti veditabbo.
Tattha vatthanti pakatiparisuddhaṃ vatthaṃ. Saṃkiliṭṭhaṃ malaggahitanti āgantukena paṃsurajādinā saṃkilesena saṃkiliṭṭhaṃ, sedajallikādinā malena gahitattā malaggahitaṃ. Raṅgajāteti ettha raṅgameva raṅgajātaṃ. Upasaṃhareyyāti upanāmeyya. Yadi nīlakāyāti nīlakāya vā, nīlakatthāya vāti vuttaṃ hoti. Evaṃ sabbattha. Rajako hi nīlakatthāya upasaṃharanto kaṃsanīlapalāsanīlādike nīlaraṅge upasaṃharati. Pītakatthāya upasaṃharanto kaṇikārapupphasadise pītakaraṅge. Lohitakatthāya upasaṃharanto bandhujīvakapupphasadise lohitakaraṅge. Mañjiṭṭhakatthāya upasaṃharanto kaṇavīrapupphasadise mandarattaraṅge. Tena vuttaṃ 『『yadi nīlakāya…pe… yadi mañjiṭṭhakāyā』』ti.
Durattavaṇṇamevassāti duṭṭhu rañjitavaṇṇameva assa. Aparisuddhavaṇṇamevassāti nīlavaṇṇopissa parisuddho na bhaveyya, sesavaṇṇopi. Tādisañhi vatthaṃ nīlakumbhiyā pakkhittampi sunīlaṃ na hoti, sesakumbhīsu pakkhittampi pītakādivaṇṇaṃ na hoti, milātanīla kuraṇḍa-kaṇikāra-bandhujīvaka-kaṇavīrapupphavaṇṇameva hoti. Taṃ kissa hetūti taṃ vatthaṃ kissa hetu kiṃ kāraṇā īdisaṃ hoti, tasmiṃ vā vatthe raṅgajātaṃ kissa hetu īdisaṃ durattavaṇṇaṃ aparisuddhavaṇṇaṃ hotīti? Yasmā panassa vatthassa saṃkiliṭṭhabhāvoyevettha kāraṇaṃ, na aññaṃ kiñci, tasmā 『『aparisuddhattā, bhikkhave, vatthassā』』ti āha.
Evameva khoti upamāsampaṭipādanaṃ. Citte saṃkiliṭṭheti cittamhi saṃkiliṭṭhamhi. Kasmā pana bhagavā saṃkiliṭṭhavatthena opammaṃ akāsīti ce, vāyāmamahapphaladassanatthaṃ. Yathā hi āgantukehi malehi saṃkiliṭṭhaṃ vatthaṃ pakatiyā paṇḍarattā puna dhovīyamānaṃ paṇḍaraṃ hoti, na tattha jātikāḷake viya eḷakalome vāyāmo nipphalo hoti, evaṃ cittampi āgantukehi kilesehi saṃkiliṭṭhaṃ. Pakatiyā pana taṃ sakalepi paṭisandhibhavaṅgavāre paṇḍarameva. Yathāha – 『『pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭha』』nti (a. ni. 1.51). Taṃ visodhīyamānaṃ sakkā pabhassarataraṃ kātuṃ, na tattha vāyāmo nipphaloti evaṃ vāyāmamahapphaladassanatthaṃ saṃkiliṭṭhavatthena opammaṃ akāsīti veditabbo.
Duggati pāṭikaṅkhāti īdise citte duggati pāṭikaṅkhitabbā, duggatiṃ eva esa pāpuṇissati , nāññanti evaṃ duggati icchitabbā, avassaṃ bhāvīti vuttaṃ hoti. Sā cāyaṃ duggati nāma paṭipattiduggati, gatiduggatīti duvidhā hoti. Paṭipattiduggatipi agāriyapaṭipattiduggati, anagāriyapaṭipattiduggatīti duvidhā hoti.
Agāriyo hi saṃkiliṭṭhacitto pāṇampi hanati, adinnampi ādiyati, sakalepi dasa akusalakammapathe pūreti, ayamassa agāriyapaṭipattiduggati. So tattha ṭhito kāyassa bhedā nirayampi gacchati, tiracchānayonimpi, pettivisayampi gacchati, ayamassa gatiduggati.
Anagāriyopi imasmiṃ sāsane pabbajito saṃkiliṭṭhacitto dūteyyapahiṇagamanaṃ gacchati, vejjakammaṃ karoti, saṅghabhedāya cetiyabhedāya parakkamati, veḷudānādīhi jīvikaṃ kappeti, sakalampi anācāraṃ agocarañca paripūreti, ayamassa anagāriyapaṭipattiduggati.So tattha ṭhito kāyassa bhedā nirayampi gacchati, tiracchānayonimpi, pettivisayampi gacchati samaṇayakkho nāma hoti samaṇapeto, ādittehi saṅghāṭiādīhi sampajjalitakāyo aṭṭassaraṃ karonto vicarati, ayamassa gatiduggati.
Seyyathāpīti sukkapakkhaṃ dassetumāraddho, tassattho kaṇhapakkhe vuttapaccanīkeneva veditabbo. Etthāpi ca sugati nāma paṭipattisugati gatisugatīti duvidhā hoti. Paṭipattisugatipi agāriyapaṭipattisugati anagāriyapaṭipattisugatīti duvidhā hoti. Agāriyo hi parisuddhacitto pāṇātipātāpi viramati, adinnādānāpi, sakalepi dasa kusalakammapathe paripūreti, ayamassa agāriyapaṭipattisugati. So tattha ṭhito kāyassa bhedā manussamahantatampi devamahantatampi upapajjati, ayamassa gatisugati.
Anagāriyopi imasmiṃ sāsane pabbajitvā parisuddhacitto catupārisuddhisīlaṃ sodheti, terasa dhutaṅgāni samādiyati, aṭṭhatiṃsārammaṇesu attano anukūlakammaṭṭhānaṃ gahetvā pantasenāsane paṭisevamāno kasiṇaparikammaṃ katvā jhānasamāpattiyo nibbatteti, sotāpattimaggaṃ bhāveti…pe… anāgāmimaggaṃ bhāveti, ayamassa anagāriyapaṭipattisugati. So tattha ṭhito kāyassa bhedā manussaloke vā tīsu mahākulesu, chasu vā kāmāvacaradevesu, dasasu vā brahmabhavanesu , pañcasu vā suddhāvāsesu, catūsu vā āruppesu upapajjati, ayamassa gatisugatīti.
- Evaṃ saṃkiliṭṭhe citte duggati pāṭikaṅkhā, asaṃkiliṭṭhe ca sugatīti vatvā idāni yehi upakkilesehi cittaṃ saṃkiliṭṭhaṃ hoti, te dassento katame ca, bhikkhave, cittassa upakkilesā? Abhijjhā visamalobhotiādimāha.
Tattha sakabhaṇḍe chandarāgo abhijjhā, parabhaṇḍe visamalobho. Atha vā sakabhaṇḍe vā parabhaṇḍe vā hotu, yuttapattaṭṭhāne chandarāgo abhijjhā, ayuttāpattaṭṭhāne visamalobho. Thero panāha 『『kissa vinibbhogaṃ karotha, yutte vā ayutte vā hotu, 『rāgo visamaṃ doso visamaṃ moho visama』nti (vibha. 924) vacanato na koci lobho avisamo nāma, tasmā lobhoyeva abhijjhāyanaṭṭhena abhijjhā, visamaṭṭhena visamaṃ, ekatthametaṃ byañjanameva nāna』』nti. So panesa abhijjhāvisamalobho uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā 『『cittassa upakkileso』』ti vuccati.
Yathā cesa, evaṃ navavidhaāghātavatthusambhavo byāpādo. Dasavidhaāghātavatthusambhavo kodho. Punappunaṃ cittapariyonandhano upanāho. Agāriyassa vā anagāriyassa vā sukatakaraṇavināsano makkho. Agāriyopi hi kenaci anukampakena daliddo samāno ucce ṭhāne ṭhapito, aparena samayena 『『kiṃ tayā mayhaṃ kata』』nti tassa sukatakaraṇaṃ vināseti. Anagāriyopi sāmaṇerakālato pabhuti ācariyena vā upajjhāyena vā catūhi paccayehi uddesaparipucchāhi ca anuggahetvā dhammakathānayapakaraṇakosallādīni sikkhāpito, aparena samayena rājarājamahāmattādīhi sakkato garukato ācariyupajjhāyesu acittīkato caramāno 『『ayaṃ amhehi daharakāle evaṃ anuggahito saṃvaḍḍhito ca, atha panidāni nissineho jāto』』ti vuccamāno 『『kiṃ mayhaṃ tumhehi kata』』nti tesaṃ sukatakaraṇaṃ vināseti, tassa so sukatakaraṇavināsano makkho uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā 『『cittassa upakkileso』』ti vuccati.
Yathā cāyaṃ, evaṃ bahussutepi puggale ajjhottharitvā 『『īdisassa ceva bahussutassa aniyatā gati, tava vā mama vā ko viseso』』tiādinā nayena uppajjamāno yugaggāhagāhī paḷāso. Paresaṃ sakkārādīni khīyanā issā. Attano sampattiyā parehi sādhāraṇabhāvaṃ asahamānaṃ macchariyaṃ. Vañcanikacariyabhūtā māyā. Kerāṭikabhāvena uppajjamānaṃ sāṭheyyaṃ. Kerāṭiko hi āyatanamaccho viya hoti. Āyatanamaccho nāma kira macchānaṃ naṅguṭṭhaṃ dasseti sappānaṃ sīsaṃ , 『『tumhehi sadiso aha』』nti jānāpetuṃ. Evameva kerāṭiko puggalo yaṃ yaṃ suttantikaṃ vā ābhidhammikaṃ vā upasaṅkamati, taṃ taṃ evaṃ vadati 『『ahaṃ tumhākaṃ baddhacaro, tumhe mayhaṃ anukampakā, nāhaṃ tumhe muñcāmī』』ti 『『evamete 『sagāravo ayaṃ amhesu sappatisso』ti maññissantī』』ti. Tassetaṃ kerāṭikabhāvena uppajjamānaṃ sāṭheyyaṃ uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā 『『cittassa upakkileso』』ti vuccati.
Yathā cetaṃ, evaṃ vātabharitabhastasadisathaddhabhāvapaggahitasiraanivātavuttikārakaraṇo thambho. Taduttarikaraṇo sārambho. So duvidhena labbhati akusalavasena ceva kusalavasena ca. Tattha agāriyassa parena kataṃ alaṅkārādiṃ disvā taddiguṇakaraṇena uppajjamāno, anagāriyassa ca yattakaṃ yattakaṃ paro pariyāpuṇāti vā katheti vā, mānavasena taddiguṇataddiguṇakaraṇena uppajjamāno akusalo. Agāriyassa pana paraṃ ekaṃ salākabhattaṃ dentaṃ disvā attanā dve vā tīṇi vā dātukāmatāya uppajjamāno, anagāriyassa ca parena ekanikāye gahite mānaṃ anissāya kevalaṃ taṃ disvā attanā ālasiyaṃ abhibhuyya dve nikāye gahetukāmatāya uppajjamāno kusalo. Idha pana akusalo adhippeto. Ayañhi uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā 『『cittassa upakkileso』』ti vuccati.
Yathā cāyaṃ, evaṃ jātiādīni nissāya cittassa uṇṇativasena pavattamāno māno, accuṇṇativasena atimāno, madaggahaṇākāro mado, kāmaguṇesu cittavossaggavasena uppajjamāno pamādo uppajjitvā cittaṃ dūseti, obhāsituṃ na deti. Tasmā 『『cittassa upakkileso』』ti vuccati.
Kasmā pana bhagavā upakkilesaṃ dassento lobhamādiṃ katvā dassetīti? Tassa paṭhamuppattito. Sabbasattānañhi yattha katthaci upapannānaṃ antamaso suddhāvāsabhūmiyampi sabbapaṭhamaṃ bhavanikantivasena lobho uppajjati, tato attano attano anurūpapaccayaṃ paṭicca yathāsambhavaṃ itare, na ca ete soḷaseva cittassa upakkilesā, etena pana nayena sabbepi kilesā gahitāyeva hontīti veditabbā.
- Ettāvatā saṃkilesaṃ dassetvā idāni vodānaṃ dassento sa kho so, bhikkhavetiādimāha. Tattha iti viditvāti evaṃ jānitvā. Pajahatīti samucchedappahānavasena ariyamaggena pajahati. Tattha kilesapaṭipāṭiyā maggapaṭipāṭiyāti dvidhā pahānaṃ veditabbaṃ. Kilesapaṭipāṭiyā tāva abhijjhāvisamalobho thambho sārambho māno atimāno madoti ime cha kilesā arahattamaggena pahīyanti. Byāpādo kodho upanāho pamādoti ime cattāro kilesā anāgāmimaggena pahīyanti. Makkho paḷāso issā macchariyaṃ māyā sāṭheyyanti ime cha sotāpattimaggena pahīyantīti. Maggapaṭipāṭiyā pana, sotāpattimaggena makkho paḷāso issā macchariyaṃ māyā sāṭheyyanti ime cha pahīyanti. Anāgāmimaggena byāpādo kodho upanāho pamādoti ime cattāro. Arahattamaggena abhijjhāvisamalobho thambho sārambho māno atimāno madoti ime cha pahīyantīti.
Imasmiṃ pana ṭhāne ime kilesā sotāpattimaggavajjhā vā hontu, sesamaggavajjhā vā, atha kho anāgāmimaggeneva pahānaṃ sandhāya 『『abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahatī』』tiādimāhāti veditabbā. Ayamettha paveṇimaggāgato sambhavo, so ca upari catutthamaggasseva niddiṭṭhattā yujjati, tatiyamaggena pahīnāvasesānañhi visamalobhādīnaṃ tena pahānaṃ hoti, sesānaṃ imināva. Yepi hi sotāpattimaggena pahīyanti, tepi taṃsamuṭṭhāpakacittānaṃ appahīnattā anāgāmimaggeneva suppahīnā hontīti. Keci pana paṭhamamaggena cettha pahānaṃ vaṇṇayanti, taṃ pubbāparena na sandhiyati. Keci vikkhambhanappahānampi, taṃ tesaṃ icchāmattameva.
73.Yatokho, bhikkhaveti ettha yatoti yamhi kāle. Pahīno hotīti anāgāmimaggakkhaṇe pahānaṃ sandhāyevāha.
74.So buddhe aveccappasādenāti etaṃ 『『yato kho, bhikkhave, abhijjhāvisamalobho pahīno hoti, so buddhe aveccappasādena samannāgato hotī』』ti evaṃ ekamekena padena yojetabbaṃ. Imassa hi bhikkhuno anāgāmimaggena lokuttarappasādo āgato, athassa aparena samayena buddhaguṇe dhammaguṇe saṅghaguṇe ca anussarato lokiyo uppajjati, tamassa sabbampi lokiyalokuttaramissakaṃ pasādaṃ dassento bhagavā 『『buddhe aveccappasādenā』』tiādimāha.
Tattha aveccappasādenāti buddhadhammasaṅghaguṇānaṃ yāthāvato ñātattā acalena accutena pasādena. Idāni yathā tassa bhikkhuno anussarato so aveccappasādo uppanno, taṃ vidhiṃ dassento 『『itipi so bhagavā』』tiādinā nayena tīṇi anussatiṭṭhānāni vitthāresi. Tesaṃ atthavaṇṇanā sabbākārena visuddhimagge anussatikathāyaṃ vuttā.
- Evamassa lokiyalokuttaramissakaṃ pasādaṃ dassetvā idāni kilesappahānaṃ aveccappasādasamannāgatañca paccavekkhato uppajjamānaṃ somanassādiānisaṃsaṃ dassento yathodhi kho panassātiādimāha. Anāgāmissa hi paccante vuṭṭhitaṃ corupaddavaṃ vūpasametvā taṃ paccavekkhato mahānagare vasantassa rañño viya ime cime ca mama kilesā pahīnāti attano kilesappahānaṃ paccavekkhato balavasomanassaṃ uppajjati. Taṃ dassento bhagavā 『『yathodhi kho panassā』』tiādimāha.
Tassattho – yvāyaṃ anāgāmī bhikkhu evaṃ 『『buddhe aveccappasādena samannāgato hoti…pe… dhamme…pe… saṅghe…pe… anuttaraṃ puññakkhettaṃ lokassā』』ti, tassa yathodhi kho cattaṃ hoti paṭinissaṭṭhaṃ, sakasakaodhivasena cattameva hoti, taṃ taṃ kilesajātaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ. Sakasakaodhivasenāti dve odhī kilesodhi ca maggodhi ca. Tattha kilesodhivasenāpi ye kilesā yaṃ maggavajjhā, te aññamaggavajjhehi amissā hutvā sakeneva odhinā pahīnā. Maggodhivasenāpi ye kilesā yena maggena pahātabbā, tena teyeva pahīnā honti. Evaṃ sakasakaodhivasena taṃ taṃ kilesajātaṃ cattameva hoti paṭinissaṭṭhaṃ, taṃ paccavekkhitvā ca laddhasomanasso tatuttaripi so 『『buddhe aveccappasādena samannāgatomhī』』ti labhati atthavedanti sambandho.
Yatodhi khotipi pāṭho. Tassa vasena ayamattho, assa bhikkhuno yatodhi kho pana cattaṃ hoti paṭinissaṭṭhaṃ. Tattha yatoti kāraṇavacanaṃ, yasmāti vuttaṃ hoti. Odhīti heṭṭhā tayo maggā vuccanti. Kasmā? Te hi odhiṃ katvā koṭṭhāsaṃ katvā uparimaggena pahātabbakilese ṭhapetvā pajahanti, tasmā odhīti vuccanti. Arahattamaggo pana kiñci kilesaṃ anavasesetvā pajahati, tasmā anodhīti vuccati. Imassa ca bhikkhuno heṭṭhāmaggattayena cattaṃ. Tena vuttaṃ 『『yatodhi kho panassa cattaṃ hotī』』ti. Tattha kho panāti nipātamattaṃ. Ayaṃ pana piṇḍattho. Yasmā assa odhi cattaṃ hoti paṭinissaṭṭhaṃ, tasmā taṃ paccavekkhitvā ca laddhasomanasso tatuttaripi so 『『buddhe aveccappasādena samannāgatomhī』』ti labhati atthavedanti yathāpāḷi netabbaṃ.
Tattha cattanti idaṃ sakabhāvapariccajanavasena vuttaṃ. Vantanti idaṃ pana anādiyanabhāvadassanavasena. Muttanti idaṃ santatito vinimocanavasena. Pahīnanti idaṃ muttassapi kvaci anavaṭṭhānadassanavasena. Paṭinissaṭṭhanti idaṃ pubbe ādinnapubbassa paṭinissaggadassanavasena paṭimukhaṃ vā nissaṭṭhabhāvadassanavasena bhāvanābalena abhibhuyya nissaṭṭhabhāvadassanavasenāti vuttaṃ hoti. Labhati atthavedaṃ labhati dhammavedanti ettha buddhādīsu aveccappasādoyeva araṇīyato attho, upagantabbatoti vuttaṃ hoti. Dhāraṇato dhammo, vinipatituṃ appadānatoti vuttaṃ hoti. Vedoti ganthopi ñāṇampi somanassampi. 『『Tiṇṇaṃ vedānaṃ pāragū』』tiādīsu (dī. ni. 1.256) hi gantho 『『vedo』』ti vuccati. 『『Yaṃ brāhmaṇaṃ vedagumābhijaññā, akiñcanaṃ kāmabhāve asatta』』ntiādīsu (su. ni. 1065) ñāṇaṃ. 『『Ye vedajātā vicaranti loke』』tiādīsu somanassaṃ. Idha pana somanassañca somanassasampayuttañāṇañca adhippetaṃ, tasmā 『『labhati atthavedaṃ labhati dhammavedanti aveccappasādārammaṇasomanassañca somanassamayañāṇañca labhatī』』ti evamettha attho veditabbo.
Atha vā atthavedanti aveccappasādaṃ paccavekkhato uppannaṃ vuttappakārameva vedaṃ. Dhammavedanti aveccappasādassa hetuṃ odhiso kilesappahānaṃ paccavekkhato uppannaṃ vuttappakārameva vedanti evampi ettha attho veditabbo. Vuttañhetaṃ 『『hetumhi ñāṇaṃ dhammapaṭisambhidā, hetuphale ñāṇaṃ atthapaṭisambhidā』』ti (vibha. 718-719). Dhammūpasaṃhitaṃ pāmojjanti tameva atthañca dhammañca atthadhammānisaṃsabhūtaṃ vedañca paccavekkhato uppannaṃ pāmojjaṃ. Tañhi anavajjalakkhaṇena paccavekkhaṇākārappavattena dhammena upasañhitanti vuccati. Pamuditassa pīti jāyatīti iminā pāmojjena pamuditassa nirāmisā pīti jāyati. Pītimanassāti tāya pītiyā pīṇitamanassa. Kāyo passambhatīti kāyopi passaddho hoti vūpasantadaratho. Passaddhakāyo sukhanti evaṃ vūpasantakāyadaratho cetasikaṃ sukhaṃ paṭisaṃvedeti. Cittaṃ samādhiyatīti cittaṃ sammā ādhiyati appitaṃ viya acalaṃ tiṭṭhati.
- Evamassa kilesappahānaṃ aveccappasādasamannāgataṃ paccavekkhato uppajjamānaṃ somanassādiānisaṃsaṃ dassetvā idāni 『『yathodhi kho pana me』』ti vārena tassa paccavekkhaṇāya pavattākāraṃ pakāsetvā tasseva anāgāmimaggānubhāvasūcakaṃ phalaṃ dassento sa kho so, bhikkhavetiādimāha.
Tattha evaṃsīloti tassa anāgāmimaggasampayuttaṃ sīlakkhandhaṃ dasseti. Evaṃdhammo evaṃpaññoti taṃsampayuttameva samādhikkhandhaṃ paññākkhandhañca dasseti. Sālīnanti lohitasāligandhasāliādīnaṃ anekarūpānaṃ. Piṇḍapātanti odanaṃ. Vicitakāḷakanti apanītakāḷakaṃ. Nevassa taṃ hoti antarāyāyāti tassa evaṃvidhassa bhikkhuno taṃ vuttappakārapiṇḍapātabhojanaṃ maggassa vā phalassa vā neva antarāyāya hoti, paṭiladdhaguṇassa hi taṃ kimantarāyaṃ karissati? Yopissa appaṭiladdho catutthamaggo ca phalaṃ ca tappaṭilābhāya vipassanaṃ ārabhatopi nevassa taṃ hoti antarāyāya, antarāyaṃ kātuṃ asamatthameva hoti. Kasmā? Vuttappakārasīladhammapaññāsaṅgahena maggena visuddhacittattā.
Yasmā cettha etadeva kāraṇaṃ, tasmā tadanurūpaṃ upamaṃ dassento seyyathāpītiādimāha.
Tattha acchanti vippasannaṃ. Parisuddhaṃ malavigamena. Pariyodātaṃ pabhassaratāya. Ukkāmukhanti suvaṇṇakārānaṃ mūsāmukhaṃ. Suvaṇṇakārānaṃ mūsā hi idha ukkā, aññattha pana dīpikādayopi vuccanti. 『『Ukkāsu dhārīyamānāsū』』ti (dī. ni. 1.159) hi āgataṭṭhāne dīpikā 『『ukkā』』ti vuccati. 『『Ukkaṃ bandheyya, ukkaṃ bandhitvā ukkāmukhaṃ ālimpeyyā』』ti (ma. ni. 3.360) āgataṭṭhāne aṅgārakapallaṃ. 『『Kammārānaṃ yathā ukkā, anto jhāyati no bahī』』ti (jā. 2.22.649) āgataṭṭhāne kammāruddhanaṃ. 『『Evaṃvipāko ukkāpāto bhavissatī』』ti (dī. ni. 1.24) āgataṭṭhāne vātavego 『『ukkā』』ti vuccati. Imasmiṃ pana ṭhāne aññesu ca evarūpesu 『『saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipatī』』ti āgataṭṭhānesu suvaṇṇakārānaṃ mūsā 『『ukkā』』ti veditabbā.
Tatrāyaṃ upamāsaṃsandanā – saṃkiliṭṭhavatthaṃ viya hi saṃkiliṭṭhajātarūpaṃ viya ca imassa bhikkhuno puthujjanakāle kāmarāgādimalānugataṃ cittaṃ daṭṭhabbaṃ. Acchodakaṃ viya ukkāmukhaṃ viya ca anāgāmimaggo. Taṃ udakaṃ ukkāmukhañca āgamma vatthasuvaṇṇānaṃ parisuddhatā viya tassa bhikkhuno vuttappakārasīladhammapaññāsaṅgahaṃ anāgāmimaggaṃ āgamma visuddhacittatāti.
77.So mettāsahagatena cetasāti yathānusandhivasena desanā āgatā. Tayo hi anusandhī pucchānusandhi ajjhāsayānusandhi yathānusandhīti. Tattha 『『evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca 『siyā nu kho, bhante, bahiddhā asati paritassanā』ti? 『Siyā bhikkhū』ti bhagavā avocā』』ti (ma. ni. 1.242). Evaṃ pucchantānaṃ vissajjitasuttavasena pucchānusandhi veditabbo. 『『Siyā kho pana te brāhmaṇa evamassa, ajjāpi nūna samaṇo gotamo avītarāgo』』ti (ma. ni. 1.55) evaṃ paresaṃ ajjhāsayaṃ viditvā vuttassa suttassa vasena ajjhāsayānusandhi veditabbo. Yena pana dhammena ādimhi desanā uṭṭhitā, tassa dhammassa anurūpadhammavasena vā paṭipakkhavasena vā yesu suttesu upari desanā āgacchati, tesaṃ vasena yathānusandhi veditabbo . Seyyathidaṃ, ākaṅkheyyasutte heṭṭhā sīlena desanā uṭṭhitā, upari cha abhiññā āgatā. Kakacūpame heṭṭhā akkhantiyā uṭṭhitā, upari kakacūpamovādo āgato. Alagadde heṭṭhā diṭṭhiparidīpanena uṭṭhitā, upari tiparivaṭṭasuññatāpakāsanā āgatā, cūḷaassapure heṭṭhā kilesaparidīpanena uṭṭhitā, upari brahmavihārā āgatā. Kosambiyasutte heṭṭhā bhaṇḍanena uṭṭhitā, upari sāraṇīyadhammā āgatā. Imasmimpi vatthasutte heṭṭhā kilesaparidīpanena uṭṭhitā, upari brahmavihārā āgatā. Tena vuttaṃ 『『yathānusandhivasena desanā āgatā』』ti. Brahmavihāresu pana anupadavaṇṇanā ca bhāvanānayo ca sabbo sabbākārena visuddhimagge vutto.
- Evaṃ bhagavā abhijjhādīnaṃ upakkilesānaṃ paṭipakkhabhūtaṃ sabbaso ca kāmarāgabyāpādappahānena vihatapaccatthikattā laddhapadaṭṭhānaṃ tassa anāgāmino brahmavihārabhāvanaṃ dassetvā idānissa arahattāya vipassanaṃ dassetvā arahattappattiṃ dassetuṃ so atthi idantiādimāha.
Tassattho – so anāgāmī evaṃ bhāvitabrahmavihāro etesaṃ brahmavihārānaṃ yato kutoci vuṭṭhāya te eva brahmavihāradhamme nāmavasena tesaṃ nissayaṃ hadayavatthuṃ vatthunissayāni bhūtānīti iminā nayena bhūtupādāyadhamme rūpavasena ca vavatthapetvā atthi idanti pajānāti, ettāvatānena dukkhasaccavavatthānaṃ kataṃ hoti. Tato tassa dukkhassa samudayaṃ paṭivijjhanto atthi hīnanti pajānāti, ettāvatānena samudayasaccavavatthānaṃ kataṃ hoti. Tato tassa pahānupāyaṃ vicinanto atthi paṇītanti pajānāti, ettāvatānena maggasaccavavatthānaṃ kataṃ hoti. Tato tena maggena adhigantabbaṭṭhānaṃ vicinanto atthi uttari imassa saññāgatassa nissaraṇanti pajānāti, imassa mayā adhigatassa brahmavihārasaññāgatassa uttari nissaraṇaṃ nibbānaṃ atthīti evaṃ pajānātīti adhippāyo, ettāvatānena nirodhasaccavavatthānaṃ kataṃ hoti. Tassa evaṃ jānato evaṃ passatoti tassa vipassanāpaññāya evaṃ catūhi ākārehi cattāri saccāni jānato, maggapaññāya evaṃ passato, bhayabherave vuttanayeneva kāmāsavāpi cittaṃ vimuccati…pe… itthattāyāti pajānātīti.
Evaṃ yāva arahattā desanaṃ pāpetvā idāni yasmā tassaṃ parisati nhānasuddhiko brāhmaṇo nisinno, so evaṃ nhānasuddhiyā vaṇṇaṃ vuccamānaṃ sutvā pabbajitvā arahattaṃ pāpuṇissatīti bhagavatā vidito, tasmā tassa codanatthāya 『『ayaṃ vuccati, bhikkhave, bhikkhu sināto antarena sinānenā』』ti imaṃ pāṭiyekkaṃ anusandhimāha. Tattha antarena sinānenāti abbhantarena kilesavuṭṭhānasinānena.
79.Sundarikabhāradvājoti bhāradvājo nāma so brāhmaṇo attano gottavasena, sundarikāya pana nadiyā sinātassa pāpappahānaṃ hotīti ayamassa diṭṭhi, tasmā 『『sundarikabhāradvājo』』ti vuccati. So taṃ bhagavato vacanaṃ sutvā cintesi 『『mayaṃ sinānasuddhiṃ vaṇṇema, samaṇopi gotamo tatheva vaṇṇeti, samānacchando dāni esa amhehī』』ti. Atha bhagavantaṃ bāhukaṃ nadiṃ gantvā taṃ tattha pāpaṃ pavāhetvā āgataṃ viya maññamāno āha 『『gacchati pana bhavaṃ gotamo bāhukaṃ nadiṃ sināyitu』』nti? Bhagavā tassa gacchāmīti vā na gacchāmīti vā avatvāyeva brāhmaṇassa diṭṭhisamugghātaṃ kattukāmo 『『kiṃ brāhmaṇa bāhukāya nadiyā , kiṃ bāhukā nadī karissatī』』ti āha. Tassattho kiṃ payojanaṃ bāhukāya, kiṃ sā karissati? Asamatthā sā kassaci atthāya, kiṃ tattha gamissāmīti?
Atha brāhmaṇo taṃ pasaṃsanto lokkhasammatātiādimāha. Tattha lokkhasammatāti lūkhabhāvasammatā, lūkhabhāvanti cokkhabhāvaṃ, visuddhibhāvaṃ detīti evaṃ sammatāti vuttaṃ hoti. Lokyasammatātipi pāṭho. Tassattho, seṭṭhaṃ lokaṃ gamayatīti evaṃ sammatāti. Puññasammatāti puññanti sammatā. Pavāhetīti gamayati visodheti. Gāthāhi ajjhabhāsīti gāthāhi abhāsi. Gāthā ca vuccamānā tadatthadīpanatthameva vā gāthārucikānaṃ vuccati, visesatthadīpanatthaṃ vā. Idha panetā ubhayatthadīpanatthaṃ vuttāti veditabbā.
Bāhukanti idameva hi ettha vacanaṃ tadatthadīpakaṃ, sesāni visesatthadīpakāni. Yatheva hi bāhukaṃ, evaṃ adhikakkādīnipi loko gacchati nhānena pāpaṃ pavāhetuṃ. Tattha ye tesaṃ ṭhānānaṃ āsannā honti, te divasassa tikkhattuṃ nhāyanti. Ye dūrā, te yathākkamaṃ dvikkhattuṃ sakiṃ ekadivasantaraṃ, evaṃ yāva saṃvaccharantaraṃ nhāyanti. Ye pana sabbathāpi gantuṃ na sakkonti, te ghaṭehipi tato udakaṃ āharāpetvā nhāyanti. Sabbañcetaṃ niratthakaṃ, tasmā imaṃ visesatthaṃ dīpetuṃ adhikakkādīnipīti āha.
Tattha adhikakkanti nhānasambhāravasena laddhavohāraṃ ekaṃ titthaṃ vuccati. Gayātipi maṇḍalavāpisaṇṭhānaṃ titthameva vuccati. Payāgāti etampi gaṅgāya ekaṃ titthameva mahāpanādassa rañño gaṅgāyaṃ nimuggapāsādassa sopānasammukhaṭṭhānaṃ, bāhukā sundarikā sarassatī bāhumatīti imā pana catasso nadiyo. Bāloti duppañño. Pakkhandoti pavisanto. Na sujjhatīti kilesasuddhiṃ na pāpuṇāti, kevalaṃ rajojallameva pavāheti.
Kiṃ sundarikā karissatīti sundarikā kilesavisodhane kiṃ karissati? Na kiñci kātuṃ samatthāti adhippāyo. Esa nayo payāgabāhukāsu. Imehi ca tīhi padehi vuttehi itarānipi cattāri lakkhaṇāhāranayena vuttāneva honti, tasmā yatheva sundarikā payāgā bāhukā na kiñci karonti, tathā adhikakkādayopīti veditabbā.
Verinti pāṇātipātādipañcaverasamannāgataṃ. Katakibbisanti kataluddakammaṃ. Na hi naṃ sodhayeti sundarikā vā payāgā vā bāhukā vā na sodhaye, na sodhetīti vuttaṃ hoti. Pāpakamminanti pāpakehi verakibbisakammehi yuttaṃ, lāmakakamme yuttaṃ vā verakibbisabhāvaṃ appattehi khuddakehipi pāpehi yuttanti vuttaṃ hoti.
Suddhassāti nikkilesassa. Sadā phaggūti niccampi phaggunīnakkhattameva. Phaggunamāse kira 『『uttaraphaggunadivase yo nhāyati, so saṃvaccharaṃ katapāpaṃ sodhetī』』ti evaṃ diṭṭhiko so brāhmaṇo, tenassa bhagavā taṃ diṭṭhiṃ paṭihananto āha 『『suddhassa ve sadā phaggū』』ti. Nikkilesassa niccaṃ phaggunīnakkhattaṃ, itaro kiṃ sujjhatīti? Uposatho sadāti suddhassa ca cātuddasapannarasādīsu uposathaṅgāni asamādiyatopi niccameva uposatho. Suddhassa sucikammassāti nikkilesatāya suddhassa sucīhi ca kāyakammādīhi samannāgatassa. Sadā sampajjate vatanti īdisassa ca kusalūpasañhitaṃ vatasamādānampi niccaṃ sampannameva hotīti. Idheva sināhīti imasmiṃyeva mama sāsane sināhi. Kiṃ vuttaṃ hoti? 『『Sace ajjhattikakilesamalappavāhanaṃ icchasi, idheva mama sāsane aṭṭhaṅgikamaggasalilena sināhi, aññatra hi idaṃ natthī』』ti.
Idānissa sappāyadesanāvasena tīsupi dvāresu suddhiṃ dassento sabbabhūtesu karohi khematantiādimāha. Tattha khematanti abhayaṃ hitabhāvaṃ, mettanti vuttaṃ hoti. Etenassa manodvārasuddhi dassitā hoti.
Sace musā na bhaṇasīti etenassa vacīdvārasuddhi. Sace pāṇaṃ na hiṃsasi sace adinnaṃ nādiyasīti etehi kāyadvārasuddhi. Saddahāno amaccharīti etehi pana naṃ evaṃ parisuddhadvāraṃ saddhāsampadāya cāgasampadāya ca niyojesi. Kiṃ kāhasi gayaṃ gantvā, udapānopi te gayāti ayaṃ pana upaḍḍhagāthā, sace sabbabhūtesu khemataṃ karissasi, musā na bhaṇissasi, pāṇaṃ na hanissasi, adinnaṃ nādiyissasi, saddhahāno amaccharī bhavissasi, kiṃ kāhasi gayaṃ gantvā udapānopi te gayā , gayāyapi hi te nhāyantassa udapānepi imāya eva paṭipattiyā kilesasuddhi, sarīramalasuddhi pana ubhayattha samāti evaṃ yojetabbaṃ. Yasmā ca loke gayā sammatatarā, tasmā tassa bhagavā 『『gacchati pana bhavaṃ gotamo bāhuka』』nti puṭṭhopi 『『kiṃ kāhasi bāhukaṃ gantvā』』ti avatvā 『『kiṃ kāhasi gayaṃ gantvā』』ti āhāti veditabbo.
80.Evaṃ vutteti evamādi bhayabherave vuttattā pākaṭameva. Eko vūpakaṭṭhotiādīsu pana eko kāyavivekena . Vūpakaṭṭho cittavivekena. Appamatto kammaṭṭhāne sati avijahanena. Ātāpī kāyikacetasikavīriyasaṅkhātena ātāpena. Pahitatto kāye ca jīvite ca anapekkhatāya. Viharanto aññatarairiyāpathavihārena. Nacirassevāti pabbajjaṃ upādāya vuccati. Kulaputtāti duvidhā kulaputtā jātikulaputtā ca ācārakulaputtā ca, ayaṃ pana ubhayathāpi kulaputto. Agārasmāti gharā. Agārassa hitaṃ agāriyaṃ, kasigorakkhādikuṭumbaposanakammaṃ vuccati, natthi ettha agāriyanti anagāriyaṃ, pabbajjāyetaṃ adhivacanaṃ. Pabbajantīti upagacchanti upasaṅkamanti. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānaṃ, arahattaphalanti vuttaṃ hoti. Tassa hi atthāya kulaputtā pabbajanti. Diṭṭheva dhammeti tasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparappaccayaṃ katvāti attho. Upasampajja vihāsīti pāpuṇitvā sampādetvā vihāsīti, evaṃ viharanto ca khīṇā jāti…pe… abbhaññāsi. Etenassa paccavekkhaṇabhūmiṃ dasseti.
Katamā panassa jāti khīṇā? Kathañca naṃ abbhaññāsīti? Vuccate, kāmañcetaṃ bhayabheravepi vuttaṃ, tathāpi naṃ idha paṭhamapurisavasena yojanānayassa dassanatthaṃ puna saṅkhepato bhaṇāma. Na tāvassa atītā jāti khīṇā, pubbeva khīṇattā. Na anāgatā, tattha vāyāmābhāvato. Na paccuppannā, vijjamānattā. Maggassa pana abhāvitattā yā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā, taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃ hotīti jānanto jānāti.
Vusitanti vutthaṃ parivutthaṃ, kataṃ caritaṃ niṭṭhāpitanti attho. Brahmacariyanti maggabrahmacariyaṃ. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyabhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Nāparaṃ itthattāyāti idāni punaitthabhāvāya evaṃsoḷasakiccabhāvāya, kilesakkhayāya vā maggabhāvanā natthīti. Atha vā, itthattāyāti itthabhāvato imasmā evaṃpakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ natthi. Ime pana pañcakkhandhā pariññātā tiṭṭhanti, chinnamūlako rukkho viyāti abbhaññāsi. Aññataroti eko. Arahatanti arahantānaṃ, bhagavato sāvakānaṃ arahataṃ abbhantaro ahosīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Vatthasuttavaṇṇanā niṭṭhitā.
- Sallekhasuttavaṇṇanā
81.Evaṃme sutanti sallekhasuttaṃ. Tattha mahācundoti tassa therassa nāmaṃ. Sāyanhasamayanti sāyanhakāle. Paṭisallānā vuṭṭhitoti ettha paṭisallānanti tehi tehi sattasaṅkhārehi paṭinivattitvā sallānaṃ nilīyanaṃ, ekībhāvo pavivekoti vuttaṃ hoti. Yo tato vuṭṭhito, so paṭisallānā vuṭṭhito nāma hoti. Ayaṃ pana yasmā paṭisallānānaṃ uttamato phalasamāpattito vuṭṭhāsi, tasmā 『『paṭisallānā vuṭṭhito』』ti vutto. Bhagavantaṃ abhivādetvāti samadasanakhujjalavibhūsitena sirasā bhagavantaṃ sakkaccaṃ vanditvā, abhivādāpetvā vā 『『sukhī bhava, cundā』』ti evaṃ vacībhedaṃ kārāpetvā, bhagavā pana kira vandito samāno suvaṇṇadundubhisadisaṃ gīvaṃ paggayha kaṇṇasukhaṃ pemaniyaṃ amatābhisekasadisaṃ brahmaghosaṃ nicchārento 『『sukhī hohī』』ti tassa tassa nāmaṃ gahetvā vadati, etaṃ āciṇṇaṃ tathāgatānaṃ. Tatridaṃ sādhakasuttaṃ, 『『sakko, bhante, devānamindo sāmacco saparijano bhagavato pāde sirasā vandatīti, sukhī hotu pañcasikha sakko devānamindo sāmacco saparijano, sukhakāmā hi devā manussā asurā nāgā gandhabbā, ye caññe santi puthukāyā』』ti. Evañca pana tathāgatā evarūpe mahesakkhe yakkhe abhivadantīti.
Yā imāti idāni vattabbābhimukhaṃ karonto viya āha. Anekavihitāti nānappakārā. Diṭṭhiyoti micchādiṭṭhiyo . Loke uppajjantīti sattesu pātubhavanti. Attavādappaṭisaṃyuttāti 『『rūpaṃ attato samanupassatī』』tiādinayappavattena attavādena paṭisaṃyuttā, tā vīsati bhavanti. Lokavādappaṭisaṃyuttāti 『『sassato attā ca loko cā』』tiādinayappavattena lokavādena paṭisaṃyuttā, tā aṭṭha honti sassato, asassato, sassato ca asassato ca, neva sassato nāsassato, antavā, anantavā, antavā ca anantavā ca, nevantavā nānantavā attā ca loko cāti evaṃ pavattattā.
Ādimevātiādīsu ayamattho kiṃ nu kho bhante ādimeva manasikarontassa appatvāpi sotāpattimaggaṃ vipassanāmissakapaṭhamamanasikārameva manasikarontassa bhikkhuno evametāsaṃ ettakeneva upāyena etāsaṃ diṭṭhīnaṃ pahānañca paṭinissaggo ca hotīti. Idañca thero attanā anadhimānikopi samāno adhimānikānaṃ adhimānappahānatthaṃ adhimāniko viya hutvā pucchatīti veditabbo. Apare panāhu 『『therassa antevāsikā ādimanasikāreneva diṭṭhīnaṃ samucchedappahānaṃ hotīti evaṃsaññinopi, samāpattivihārā sallekhavihārāti evaṃsaññinopi atthi. So tesaṃ atthāya bhagavantaṃ pucchatī』』ti.
- Athassa bhagavā tāsaṃ diṭṭhīnaṃ pahānūpāyaṃ dassento yā imātiādimāha. Tattha yattha cetā diṭṭhiyo uppajjantītiādi pañcakkhandhe sandhāya vuttaṃ. Etesu hi etā diṭṭhiyo uppajjanti. Yathāha 『『rūpe kho, bhikkhave, sati rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati, so attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo』』ti (saṃ. ni. 3.152) vitthāro. Ārammaṇavasena pana ekavacanaṃ katvā yattha cāti āha, yasmiṃ ārammaṇe uppajjantīti vuttaṃ hoti. Ettha ca uppajjanti anusenti samudācarantīti imesaṃ evaṃ nānākaraṇaṃ veditabbaṃ. Jātivasena hi ajātā jāyamānā uppajjantīti vuccanti. Punappunaṃ āsevitā thāmagatā appaṭivinītā anusentīti. Kāyavacīdvāraṃ sampattā samudācarantīti, idametesaṃ nānākaraṇaṃ. Taṃ netaṃ mamātiādīsu taṃ pañcakkhandhappabhedaṃ ārammaṇametaṃ mayhaṃ na hoti, ahampi eso na asmi, eso me attāpi na hotīti evametaṃ yathābhūtaṃ sammappaññāya passatoti evaṃ tāva padattho veditabbo.
Yasmā pana ettha etaṃ mamāti taṇhāgāho, tañca gaṇhanto aṭṭhasatataṇhāvicaritappabhedaṃ taṇhāpapañcaṃ gaṇhāti. Esohamasmīti mānagāho, tañca gaṇhanto navappabhedaṃ mānapapañcaṃ gaṇhāti. Eso me attāti diṭṭhigāho, tañca gaṇhanto dvāsaṭṭhidiṭṭhigatappabhedaṃ diṭṭhipapañcaṃ gaṇhāti. Tasmā netaṃ mamāti vadanto bhagavā yathāvuttappabhedaṃ taṇhāpapañcaṃ paṭikkhipati. Nesohamasmīti mānapapañcaṃ. Na meso attāti diṭṭhipapañcaṃ. Diṭṭhekaṭṭhāyeva cettha taṇhāmānā veditabbā. Evametanti evaṃ 『『netaṃ mamā』』tiādinā ākārena etaṃ khandhapañcakaṃ. Yathābhūtanti yathā sabhāvaṃ, yathā atthīti vuttaṃ hoti. Khandhapañcakañhi eteneva ākārena atthi. Mamantiādinā pana gayhamānampi tenākārena nevatthīti adhippāyo. Sammappaññāya passatoti sotāpattimaggapaññāpariyosānāya vipassanāpaññāya suṭṭhu passantassa. Evametāsanti etena upāyena etāsaṃ. Pahānaṃ paṭinissaggoti ubhayampetaṃ samucchedappahānassevādhivacanaṃ.
Evaṃ bhagavā ādimanasikāreneva diṭṭhīnaṃ pahānaṃ hoti nu kho noti āyasmatā mahācundena adhimānikānaṃ vasena pañhaṃ puṭṭho sotāpattimaggena diṭṭhippahānaṃ dassetvā idāni sayameva adhimānikānaṃ jhānaṃ vibhajanto ṭhānaṃ kho panetantiādimāha. Tattha adhimānikā nāma yesaṃ appatte pattasaññāya adhimāno uppajjati, svāyaṃ uppajjamāno neva lokavaṭṭānusārīnaṃ bālaputhujjanānaṃ uppajjati, na ariyasāvakānaṃ. Na hi sotāpannassa 『『sakadāgāmī aha』』nti adhimāno uppajjati, na sakadāgāmissa 『『anāgāmī aha』』nti, na anāgāmino 『『arahā aha』』nti, kārakasseva pana samathavasena vā vipassanāvasena vā vikkhambhitakilesassa niccaṃ yuttapayuttassa āraddhavipassakassa uppajjati. Tassa hi samathavikkhambhitānaṃ vā vipassanāvikkhambhitānaṃ vā kilesānaṃ samudācāraṃ apassato 『『sotāpanno ahanti vā, sakadāgāmī, anāgāmī , arahā aha』』nti vā adhimāno uppajjati, talaṅgaratissapabbatavāsidhammadinnattherena ovādiyamānattherānaṃ viya.
Therassa kira acirūpasampannasseva ovāde ṭhatvā bahū bhikkhū visesaṃ adhigacchiṃsu. Taṃ pavattiṃ sutvā tissamahāvihāravāsī bhikkhusaṅgho 『『na aṭṭhānaniyojako theroti theraṃ ānethā』』ti sambahule bhikkhū pāhesi. Te gantvā, 『『āvuso, dhammadinna bhikkhusaṅgho taṃ pakkosāpetī』』ti āhaṃsu. So āha 『『kiṃ pana tumhe, bhante, attānaṃ gavesatha para』』nti? Attānaṃ sappurisāti, so tesaṃ kammaṭṭhānamadāsi, sabbeva arahattaṃ pāpuṇiṃsu. Bhikkhusaṅgho puna aññe bhikkhū pāhesi, evaṃ yāvatatiyaṃ pahitā sabbepi tattheva arahattaṃ patvā vihariṃsu.
Tato saṅgho gatagatā nāgacchantīti aññataraṃ vuḍḍhapabbajitaṃ pāhesi. So gantvā ca, 『『bhante, dhammadinna tikkhattuṃ tissamahāvihāravāsī bhikkhusaṅgho tuyhaṃ santike pesesi, tvaṃ nāma saṅghassa āṇaṃ garuṃ na karosi, nāgacchasī』』ti āha. Thero kimetanti paṇṇasālaṃ appavisitvāva pattacīvaraṃ gāhāpetvā tāvadeva nikkhami, so antarāmagge haṅkanavihāraṃ pāvisi. Tattha ceko mahāthero saṭṭhivassātīto adhimānena arahattaṃ paṭijānāti. Thero taṃ upasaṅkamitvā vanditvā paṭisanthāraṃ katvā adhigamaṃ pucchi. Thero āha 『『āma dhammadinna, yaṃ pabbajitena kātabbaṃ, cirakataṃ taṃ mayā, atītasaṭṭhivassomhi etarahī』』ti. Kiṃ, bhante, iddhimpi vaḷañjethāti. Āma dhammadinnāti. Sādhu vata, bhante, hatthiṃ tumhākaṃ paṭimukhaṃ āgacchantaṃ māpethāti. Sādhāvusoti thero sabbasetaṃ sattappatiṭṭhaṃ tidhāpabhinnaṃ naṅguṭṭhaṃ bījayamānaṃ soṇḍaṃ mukhe pakkhipitvā dvīhi dantehi vijjhitukāmaṃ viya paṭimukhaṃ āgacchantaṃ mahāhatthiṃ māpesi. So taṃ attanāyeva māpitaṃ hatthiṃ disvā bhīto palāyituṃ ārabhi. Tadāva attānaṃ 『『nāhaṃ arahā』』ti ñatvā dhammadinnassa pādamūle ukkuṭikaṃ nisīditvā 『『patiṭṭhā me hohi, āvuso』』ti āha. Dhammadinno 『『mā, bhante, soci, mā anattamano ahosi, kārakānaṃyeva adhimāno uppajjatī』』ti theraṃ samassāsetvā kammaṭṭhānamadāsi. Thero tassovāde ṭhatvā arahattaṃ pāpuṇi.
Cittalapabbatepi tādisova thero vasati. Dhammadinno tampi upasaṅkamitvā tatheva pucchi. Sopi tatheva byākāsi. Tato naṃ dhammadinno kiṃ, bhante, iddhimpi vaḷañjethāti āha. Āmāvusoti. Sādhu vata, bhante, ekaṃ pokkharaṇiṃ māpethāti. Thero māpesi. Ettha, bhante, padumagumbaṃ māpethāti. Tampi māpesi. Padumagumbe mahāpadumaṃ māpethāti. Tampi māpesi. Etasmiṃ padumagumbe ṭhatvā madhurassarena gāyantaṃ naccantañca ekaṃ itthiviggahaṃ māpethāti. Tampi māpesi. So etaṃ, bhante, punappunaṃ upanijjhāyathāti vatvā sayaṃ pāsādaṃ pāvisi. Therassa taṃ upanijjhāyato saṭṭhivassāni vikkhambhitakilesā caliṃsu, so tadā attānaṃ ñatvā purimatthero viya dhammadinnattherassa santike kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇi.
Dhammadinnopi anupubbena tissamahāvihāraṃ agamāsi. Tasmiñca samaye therā cetiyaṅgaṇaṃ sammajjitvā buddhārammaṇaṃ pītiṃ uppādetvā nisinnā honti, etaṃ kira tesaṃ vattaṃ. Tena nesaṃ ekopi 『『idha pattacīvaraṃ ṭhapehī』』ti dhammadinnaṃ vattā pucchitāpi nāhosi. Dhammadinno eso bhaveyyāti ñatvā pana pañhaṃ pucchiṃsu. So pucchitapañhe tiṇhena asinā kumudanāḷakalāpaṃ viya chinditvā pādaṅguliyā mahāpathaviṃ pahari. Bhante ayaṃ acetanā mahāpathavīpi dhammadinnassa guṇaṃ jānāti. Tumhe pana na jānitthāti ca vatvā imaṃ gāthamāha –
『『Acetanāyaṃ pathavī, vijānāti guṇāguṇaṃ;
Sacetanātha kho bhante, na jānātha guṇāguṇa』』nti.
Tāvadeva ca ākāse abbhuggantvā talaṅgaratissapabbatameva agamāsi. Evaṃ kārakasseva adhimāno uppajjati. Tasmā bhagavā tādisānaṃ bhikkhūnaṃ vasena jhānaṃ vibhajanto ṭhānaṃ kho panetantiādimāha.
Tassattho, atthetaṃ kāraṇaṃ, no natthi. Yena idhekacco bhikkhu bāhiraparibbājakehi sādhāraṇaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja vihareyya, yaṃ pana tassa evamassa sallekhena viharāmīti, yaṃ paṭipattividhānaṃ kilese saṃlikhati, tenāhaṃ viharāmīti, taṃ na yujjati, na hi adhimānikassa bhikkhuno jhānaṃ sallekho vā sallekhapaṭipadā vā hoti. Kasmā? Avipassanāpādakattā. Na hi so jhānaṃ samāpajjitvā tato vuṭṭhāya saṅkhāre sammasati, jhānaṃ panassa cittekaggamattaṃ karoti, diṭṭhadhammasukhavihāro hoti. Tasmā tamatthaṃ dassento bhagavā 『『na kho panete, cunda, ariyassa vinaye sallekhā vuccanti, diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccantī』』ti āha.
Tattha eteti jhānadhammavasena bahuvacanaṃ veditabbaṃ, ete paṭhamajjhānadhammāti vuttaṃ hoti. Samāpattivasena vā, ekampi hi paṭhamajjhānaṃ punappunaṃ samāpattivasena pavattattā bahuttaṃ gacchati. Ārammaṇavasena vā, ekampi hi paṭhamajjhānaṃ pathavīkasiṇādīsu pavattivasena bahuttaṃ gacchatīti. Esa nayo dutiyatatiyacatutthajjhānesu. Āruppajhānesu pana ārammaṇabhedābhāvato purimakāraṇadvayavaseneva bahuvacanaṃ veditabbaṃ.
Yasmā cetesaṃ aṅgānipi santāni ārammaṇānipi, nibbutāni ceva sukhumāni cāti vuttaṃ hoti, tasmā tāni santā ete vihārāti evaṃ vuttānīti veditabbāni. Ayaṃ tāva tesaṃ catunnampi sādhāraṇā vaṇṇanā. Visesavaṇṇanā pana 『『sabbaso rūpasaññāna』』ntiādipadānusārato vattabbā siyā. Sā visuddhimagge sabbākārena vuttāyeva.
- Evaṃ yasmā adhimānikassa bhikkhuno jhānavihāro avipassanāpādakattā sallekhavihāro na hoti, na hi so jhānaṃ samāpajjitvā tato vuṭṭhāya saṅkhāre sammasati, cittekaggakaro diṭṭhadhamme sukhavihāro panassa hoti, tasmā tamatthaṃ dassento rūpajjhānāni ca arūpajjhānāni ca vibhajitvā idāni ca yattha sallekho kātabbo catucattālīsāya ākārehi, tañca vatthuṃ tañca sallekhaṃ dassento idha kho pana votiādimāha.
Kasmā pana 『『aṭṭhahi samāpattīhi avihiṃsādayo sallekhā』』ti vuttā? Lokuttarapādakattā. Bāhirakānañhi aṭṭha samāpattiyo vaṭṭapādakāyeva. Sāsane saraṇagamanampi lokuttarapādakaṃ, pageva avihiṃsādayo. Imināyeva ca suttena veditabbaṃ 『『yathā bāhirakassa aṭṭhasamāpattilābhino pañcābhiññassāpi dinnadānato sāsane tisaraṇagatassa dinnadānaṃ mahapphalataraṃ hotī』』ti. Idañhi sandhāya dakkhiṇāvisuddhisutte 『『bāhirake kāmesu vītarāge dānaṃ datvā koṭisatasahassaguṇā pāṭikaṅkhitabbā. Sotāpattiphalasacchikiriyāya paṭipanne dānaṃ datvā asaṅkheyyā appameyyā dakkhiṇā pāṭikaṅkhitabbā, ko pana vādo sotāpanne』』ti vuttaṃ (ma. ni. 3.379). Saraṇagamanato paṭṭhāya hi tattha sotāpattiphalasacchikiriyāya paṭipanno adhippetoti, ayaṃ tāvettha pāḷiyojanā.
Anupadavaṇṇanāyaṃ pana idhāti vihiṃsādivatthudīpanametaṃ. Kho panāti nipātamattaṃ. Voti karaṇatthe sāmivacanaṃ, ayaṃ pana saṅkhepattho, yadetaṃ 『『pare vihiṃsakā bhavissantī』』tiādinā nayena vihiṃsādivatthuṃ vadāma. Idha, cunda, tumhehi sallekho kātabboti.
Evaṃ saṅkhepato vatvā idāni vitthārento 『『pare vihiṃsakā bhavissanti, mayamettha avihiṃsakā bhavissāmāti sallekho karaṇīyo』』tiādimāha.
Tattha pareti ye keci imaṃ sallekhamananuyuttā. Vihiṃsakā bhavissantīti pāṇinā vā leḍḍunā vātiādīhi sattānaṃ vihesakā bhavissanti. Mayamettha avihiṃsakā bhavissāmāti mayaṃ pana yattheva vatthusmiṃ pare evaṃ vihiṃsakā bhavissanti, ettheva avihiṃsakā bhavissāma, avihiṃsaṃ uppādetvā viharissāma. Iti sallekho karaṇīyoti evaṃ tumhehi sallekho kātabbo . Sallekhoti ca idha avihiṃsāva veditabbā. Avihiṃsā hi vihiṃsaṃ sallekhati, taṃ chindati, tasmā sallekhoti vuccati. Esa nayo sabbattha. Ayaṃ pana viseso. Pare micchādiṭṭhīti ettha kammapathānaṃ antamicchādiṭṭhiñca micchattānaṃ ādimicchādiṭṭhiñca missetvā diṭṭhi vuttāti veditabbā. Tathā mayamettha sammādiṭṭhīti vuttaṭṭhāne sammādiṭṭhi. Ettha ca kammapathakathā vitthārato sammādiṭṭhisutte āvi bhavissati. Micchattesu micchādiṭṭhiādayo dvedhāvitakke.
Ayaṃ panettha saṅkhepo, pāṇaṃ atipātentīti pāṇātipātī pāṇaghātakāti attho. Adinnaṃ ādiyantīti adinnādāyī, parassa hārinoti attho. Abrahmaṃ hīnaṃ lāmakadhammaṃ carantīti abrahmacārī, methunadhammappaṭisevakāti attho. Brahmaṃ seṭṭhaṃ paṭipadaṃ carantīti brahmacārī, methunā paṭiviratāti attho. Ettha ca brahmacariyaṃ sallekhoti veditabbaṃ. Brahmacariyañhi abrahmacariyaṃ sallekhati. Musā vadantīti musāvādī, paresaṃ atthabhañjanakaṃ tucchaṃ alikaṃ vācaṃ bhāsitāroti attho. Pisuṇā vācā etesanti pisuṇavācā. Paresaṃ mammacchedikā pharusā vācā etesanti pharusavācā. Samphaṃ niratthakavacanaṃ palapantīti samphappalāpī. Abhijjhāyantīti abhijjhālū, parabhaṇḍalubbhanasīlāti attho. Byāpannaṃ pūtibhūtaṃ cittametesanti byāpannacittā. Micchā pāpikā viññugarahitā etesaṃ diṭṭhīti micchādiṭṭhī, kammapathapariyāpannāya natthi dinnantiādivatthukāya, micchattapariyāpannāya aniyyānikadiṭṭhiyā ca samannāgatāti attho. Sammā sobhanā viññuppasatthā etesaṃ diṭṭhīti sammādiṭṭhī, kammapathapariyāpannāya atthi dinnantiādikāya kammassakatādiṭṭhiyā, sammattapariyāpannāya maggadiṭṭhiyā ca samannāgatāti attho.
Micchāsaṅkappāti ayāthāvaaniyyānikaakusalasaṅkappā. Esa nayo micchāvācātiādīsu. Ayaṃ pana viseso, micchāsaṅkappādayo viya hi micchāsati nāma pāṭiekko koci dhammo natthi, atītaṃ pana cintayato pavattānaṃ catunnampi akusalakkhandhānametaṃ adhivacanaṃ. Yampi vuttaṃ bhagavatā – 『『atthesā, bhikkhave, anussati, nesā natthīti vadāmi, puttalābhaṃ vā, bhikkhave, anussarato, dhanalābhaṃ vā, bhikkhave, anussarato, yasalābhaṃ vā, bhikkhave, anussarato』』ti, tampi taṃ taṃ cintentassa satipatirūpakena uppattiṃ sandhāya vuttanti veditabbaṃ . Micchāñāṇīti ettha ca micchāñāṇanti pāpakiriyāsu upāyacintāvasena pāpaṃ katvā 『『sukataṃ mayā』』ti paccavekkhaṇākārena ca uppanno moho veditabbo, tena samannāgatā puggalā micchāñāṇī. Sammāñāṇīti ettha pana ekūnavīsatibhedaṃ paccavekkhaṇāñāṇaṃ 『『sammāñāṇa』』nti vuccati, tena samannāgatā puggalā sammāñāṇī. Micchāvimuttīti avimuttāyeva samānā 『『vimuttā maya』』nti evaṃsaññino, avimuttiyaṃ vā vimuttisaññino. Tatrāyaṃ vacanattho, micchā pāpikā viparītā vimutti etesaṃ atthīti micchāvimuttī. Micchāvimuttīti ca yathāvuttenākārena pavattānaṃ akusalakkhandhānametaṃ adhivacanaṃ. Phalasampayuttāni pana sammādiṭṭhiādīni aṭṭhaṅgāni ṭhapetvā sesadhammā sammāvimuttīti veditabbā. Sā ca micchāvimuttiṃ sallikhitvā ṭhitattā sallekhoti veditabbā. Tattha niyojento āha 『『mayamettha sammāvimuttī bhavissāmāti sallekho karaṇīyo』』ti.
Ito parāni tīṇi nīvaraṇavasena vuttāni. Abhijjhālū byāpannacittāti evaṃ kammapathesu vuttattā panettha paṭhamāni dve nīvaraṇāni na vuttānīti veditabbāni. Tattha thinamiddhena pariyuṭṭhitā abhibhūtāti thinamiddhapariyuṭṭhitā. Uddhaccena samannāgatāti uddhatā. Vicinantā kicchanti na sakkonti sanniṭṭhānaṃ kātunti vicikicchī. Kodhanātiādīni dasa cittassa upakkilesavasena vuttāni. Tattha kodhādīsu yaṃ vattabbaṃ siyā, taṃ sabbaṃ dhammadāyādavatthasuttesu vuttaṃ. Ayaṃ panettha vacanattho – kodhanāti kujjhanasīlā. Upanāhīti upanāhanasīlā, upanāho vā etesaṃ atthīti upanāhī. Tathā makkhī palāsī ca. Issantīti issukī. Maccharāyantīti maccharī, maccheraṃ vā etesaṃ atthīti maccharī. Saṭhayantīti saṭhā, na sammā bhāsantīti vuttaṃ hoti, kerāṭikayuttānametaṃ adhivacanaṃ. Māyā etesaṃ atthīti māyāvī. Thambhasamaṅgitāya thaddhā. Atimānayogena atimānī. Vuttapaccanīkanayena sukkapakkho veditabbo.
Dubbacāti vattuṃ dukkhā kiñci vuccamānā na sahanti. Tabbiparītā suvacā. Devadattādisadisā pāpakā mittā etesanti pāpamittā. Buddhā vā sāriputtādisadisā vā kalyāṇā mittā etesanti kalyāṇamittā. Kāyaduccaritādīsu cittavossaggavasena pamattā. Viparītā appamattāti veditabbā. Imāni tīṇi pakiṇṇakavasena vuttāni. Assaddhātiādīni satta asaddhammavasena. Tattha tīsu vatthūsu saddhā etesaṃ natthīti assaddhā. Sukkapakkhe saddahantīti saddhā, saddhā vā etesaṃ atthītipi saddhā. Natthi etesaṃ hirīti ahirikā, akusalasamāpattiyā ajigucchamānānametaṃ adhivacanaṃ. Hirī etesaṃ mane, hiriyā vā yuttamanāti hirimanā. Na ottappantīti anottappī, akusalasamāpattiyā na bhāyantīti vuttaṃ hoti. Tabbiparītā ottappī. Appaṃ sutametesanti appassutā, appanti ca thokanti na gahetabbaṃ, natthīti gahetabbaṃ. 『『Appassutā』』ti hi nissutā sutavirahitā vuccanti. Bahu sutametesanti bahussutā, tathāgatabhāsitaṃ ekampi gāthaṃ yāthāvato ñatvā anurūpapaṭipannānametaṃ adhivacanaṃ. Kucchitā sīdantīti kusītā, hīnavīriyānametaṃ adhivacanaṃ. Āraddhaṃ vīriyametesanti āraddhavīriyā, sammappadhānayuttānametaṃ adhivacanaṃ, muṭṭhā sati etesanti muṭṭhassatī, naṭṭhassatīti vuttaṃ hoti. Upaṭṭhitā sati etesanti upaṭṭhitassatī, niccaṃ ārammaṇābhimukhappavattasatīnametaṃ adhivacanaṃ. Duṭṭhā paññā etesanti duppaññā, naṭṭhapaññāti vuttaṃ hoti. Paññāya sampannāti paññāsampannā, paññāti ca idha vipassanāpaññā veditabbā. Vipassanāsambhāro hi paripūro imasmiṃ ṭhāne āgato, tasmā vipassanāpaññāva ayanti porāṇānaṃ āṇā.
Idāni ekameva lokuttaraguṇānaṃ antarāyakaraṃ aniyyānikadiṭṭhiṃ tīhākārehi dassento sandiṭṭhiparāmāsītiādimāha. Tattha sandiṭṭhiṃ parāmasantīti sandiṭṭhiparāmāsī. Ādhānaṃ gaṇhantīti ādhānaggāhī, ādhānanti daḷhaṃ vuccati, daḷhaggāhīti attho. Yuttakāraṇaṃ disvāva laddhiṃ paṭinissajjantīti paṭinissaggī, dukkhena kicchena kasirena bahumpi kāraṇaṃ dassetvā na sakkā paṭinissaggaṃ kātunti duppaṭinissaggī, ye attano uppannaṃ diṭṭhiṃ idameva saccanti daḷhaṃ gaṇhitvā api buddhādīhi kāraṇaṃ dassetvā vuccamānā na paṭinissajjanti, tesametaṃ adhivacanaṃ. Tādisā hi puggalā yaṃ yadeva dhammaṃ vā adhammaṃ vā gaṇhanti, taṃ sabbaṃ 『『evaṃ amhākaṃ ācariyehi kathitaṃ, evaṃ amhehi suta』』nti kummova aṅgāni sake kapāle antoyeva samodahanti, kumbhīlaggāhaṃ gaṇhanti na vissajjanti. Vuttavipariyāyena sukkapakkho veditabbo.
- Evaṃ catucattālīsāya ākārehi sallekhaṃ dassetvā idāni tasmiṃ sallekhe cittuppādassāpi bahūpakārataṃ dassetuṃ cittuppādampi kho ahantiādimāha.
Tassattho , ahaṃ, cunda, kusalesu dhammesu cittuppādampi bahūpakāraṃ vadāmi, yā panetā kāyena ca vācāya ca anuvidhiyanā, yathā paṭhamaṃ cittaṃ uppannaṃ, tatheva tesaṃ dhammānaṃ kāyena karaṇaṃ, vācāya ca 『『karothā』』ti āṇāpanaṃ vā, uggahaparipucchādīni vā, tattha vādoyeva ko, ekantabahūpakārāyeva hi tā anuvidhiyanāti dasseti. Kasmā panettha cittuppādopi bahūpakāroti? Ekantahitasukhāvahattā anuvidhiyanānaṃ hetuttā ca.
『『Dānaṃ dassāmī』』ti hi cittuppādo sayampi ekantahitasukhāvaho anuvidhiyanānampi hetu, evañhi uppannacittattāyeva dutiyadivase mahāvīthiṃ pidahitvā mahāmaṇḍapaṃ katvā bhikkhusatassa vā bhikkhusahassassa vā dānaṃ deti, 『『bhikkhusaṅghaṃ nimantetha pūjetha parivisathā』』ti parijane āṇāpeti. Evaṃ 『『saṅghassa cīvaraṃ senāsanaṃ bhesajjaṃ dassāmī』』ti cittuppādo sayampi ekantahitasukhāvaho anuvidhiyanānampi hetu, evaṃ uppannacittattāyeva hi cīvarādīni abhisaṅkharoti deti dāpeti ca. Esa nayo saraṇagamanādīsu.
『『Saraṇaṃ gacchāmī』』ti hi cittaṃ uppādetvāva pacchā kāyena vā vācāya vā saraṇaṃ gaṇhāti. Tathā 『『pañcaṅgaṃ aṭṭhaṅgaṃ dasaṅgaṃ vā sīlaṃ samādiyissāmī』』ti cittaṃ uppādetvā kāyena vā vācāya vā samādiyati, 『『pabbajitvā catūsu sīlesu patiṭṭhahissāmī』』ti ca cittaṃ uppādetvā kāyena vācāya ca pūretabbaṃ sīlaṃ pūreti. 『『Buddhavacanaṃ uggahessāmī』』ti cittaṃ uppādetvāva ekaṃ vā nikāyaṃ dve vā tayo vā cattāro vā pañca vā nikāye vācāya uggaṇhāti. Evaṃ dhutaṅgasamādāna-kammaṭṭhānuggaha-kasiṇaparikamma-jhānasamāpattivipassanāmaggaphala- paccekabodhi-sammāsambodhivasena netabbaṃ.
『『Buddho bhavissāmī』』ti hi cittuppādo sayampi ekantahitasukhāvaho anuvidhiyanānampi hetu, evañhi uppannacittattāyeva aparena samayena kappasatasahassādhikāni cattāri asaṅkheyyāni kāyena vācāya ca pāramiyo pūretvā sadevakaṃ lokaṃ tārento vicarati. Evaṃ sabbattha cittuppādopi bahūpakāro. Kāyavācāhi pana anuvidhiyanā atibahūpakārāyevāti veditabbā.
Evaṃ kusalesu dhammesu cittuppādassāpi bahūpakārataṃ dassetvā idāni tattha niyojento 『『tasmā tiha cundā』』tiādimāha. Taṃ atthato pākaṭameva.
- Evaṃ catucattālīsāya ākārehi dassite sallekhe cittuppādassāpi bahūpakārataṃ dassetvā idāni tasseva sallekhassa hitādhigamāya maggabhāvaṃ dassento seyyathāpītiādimāha.
Tassattho , yathā nāma, cunda, khāṇukaṇṭakapāsāṇādīhi visamo maggo bhaveyya, tassa parikkamanāya parivajjanatthāya añño suparikammakato viya bhūmibhāgo samo maggo bhaveyya, yathā ca rukkhamūlapāsāṇapapātakumbhīlamakarādi paribyākulaṃ visamaṃ titthamassa, tassa parikkamanāya parivajjanatthāya aññaṃ avisamaṃ anupubbagambhīraṃ sopānaphalakasadisaṃ titthaṃ bhaveyya, yaṃ paṭipanno sukheneva taṃ nadiṃ vā taḷākaṃ vā ajjhogāhetvā nhāyeyya vā uttareyya vā, evameva kho, cunda, visamamaggavisamatitthasadisāya vihiṃsāya samannāgatassa vihiṃsakapuggalassa samamaggasamatitthasadisā avihiṃsā hoti parikkamanāya. Yatheva hi visamamaggatitthaparivajjanatthāya samo maggo ca titthañca paṭiyattaṃ, evaṃ vihiṃsāparivajjanatthāya avihiṃsā paṭiyattā, yaṃ paṭipanno sukheneva manussagatiṃ vā devagatiṃ vā ajjhogāhetvā sampattiṃ vā anubhaveyya uttareyya vā lokā. Eteneva upāyena sabbapadāni yojetabbāni.
- Evaṃ tasseva hitādhigamāya maggabhāvaṃ dassetvā idāni uparibhāgaṅgamanīyataṃ dassento, seyyathāpītiādimāha.
Tassattho, yathā nāma, cunda, ye keci akusalā dhammā paṭisandhiyā janakā vā ajanakā vā, dinnāyapi paṭisandhiyā vipākajanakā vā ajanakā vā, sabbe te jātivasena adhobhāgaṅgamanīyāti evaṃnāmāva honti, vipākakāle aniṭṭhākantavipākattā. Yathā ca ye keci kusalā dhammā paṭisandhiyā janakā vā ajanakā vā dinnāyapi paṭisandhiyā vipākajanakā vā ajanakā vā, sabbe te jātivasena uparibhāgaṅgamanīyāti evaṃnāmāva honti, vipākakāle iṭṭhakantavipākattā, evameva kho, cunda, vihiṃsakassa…pe… uparibhāgāyāti. Tatrāyaṃ opammasaṃsandanā – yathā sabbe akusalā adhobhāgaṅgamanīyā, evaṃ vihiṃsakassa ekā vihiṃsāpi. Yathā ca sabbe kusalā uparibhāgaṅgamanīyā, evaṃ avihiṃsakassa ekā avihiṃsāpi. Eteneva upāyena akusalaṃ akusalena kusalañca kusalena upametabbaṃ, ayaṃ kirettha adhippāyoti.
- Evaṃ tasseva sallekhassa uparibhāgaṅgamanīyataṃ dassetvā idāni parinibbāpane samatthabhāvaṃ dassetuṃ so vata cundātiādimāha. Tattha soti vuttappakārapuggalaniddeso. Tassa yoti imaṃ uddesavacanaṃ āharitvā yo attanā palipapalipanno, so vata, cunda, paraṃ palipapalipannaṃ uddharissatīti evaṃ sabbapadesu sambandho veditabbo. Palipapalipannoti gambhīrakaddame nimuggo vuccati, no ca kho ariyassa vinaye. Ariyassa pana vinaye palipanti pañca kāmaguṇā vuccanti. Palipannoti tattha nimuggo bālaputhujjano, tasmā evamettha atthayojanā veditabbā. Yathā, cunda, koci puriso yāva nāsikaggā gambhīre kaddame nimuggo aparaṃ tattheva nimuggaṃ hatthe vā sīse vā gahetvā uddharissatīti netaṃ ṭhānaṃ vijjati, na hi taṃ kāraṇamatthi, yena so taṃ uddharitvā thale patiṭṭhapeyya, evameva yo attanā pañcakāmaguṇapalipe palipanno, so vata paraṃ tatheva palipapalipannaṃ uddharissatīti netaṃ ṭhānaṃ vijjati.
Tattha siyā ayuttametaṃ, puthujjanānampi bhikkhubhikkhunīupāsakaupāsikānaṃ dhammadesanaṃ sutvā hontiyeva dhammaṃ abhisametāro, tasmā palipapalipanno uddharatīti, taṃ na tathā daṭṭhabbaṃ. Bhagavāyeva hi tattha uddharati, pasaṃsāmattameva pana dhammakathikā labhanti raññā pahitalekhavācako viya. Yathā hi rañño paccantajanapade pahitaṃ lekhaṃ tattha manussā lekhaṃ vācetuṃ ajānantā yo vācetuṃ jānāti, tena vācāpetvā tamatthaṃ sutvā 『『rañño āṇā』』ti ādarena sampādenti, na ca nesaṃ hoti 『『lekhavācakassa ayaṃ āṇā』』ti. Lekhavācako pana 『『vissaṭṭhāya vācāya vācesi anelagaḷāyā』』ti pasaṃsāmattameva labhati, evameva kiñcāpi sāriputtapabhutayo dhammakathikā dhammaṃ desenti, atha kho likhitapaṇṇavācako viya te honti. Bhagavatoyeva pana sā dhammadesanā rañño āṇā viya. Ye ca taṃ sutvā dhammaṃ abhisamenti, te bhagavāyeva uddharatīti veditabbā. Dhammakathikā pana 『『vissaṭṭhāya vācāya dhammaṃ desenti anelagaḷāyā』』ti pasaṃsāmattameva labhantīti. Tasmā yuttamevetanti. Vuttavipariyāyena sukkapakkho veditabbo.
Adantoavinīto aparinibbutoti ettha pana anibbisatāya adanto. Asikkhitavinayatāya avinīto. Anibbutakilesatāya aparinibbutoti veditabbo. So tādiso paraṃ damessati, nibbisaṃ karissati , vinessati vā tisso sikkhā sikkhāpessati, parinibbāpessati vā tassa kilese nibbāpessatīti netaṃ ṭhānaṃ vijjati. Vuttavipariyāyena sukkapakkho veditabbo.
Evameva kho, cunda, vihiṃsakassa…pe… parinibbānāyāti ettha pana evamattho veditabbo – yathā hi attanā apalipapalipanno paraṃ palipapalipannaṃ uddharissati, danto damessati, vinīto vinessati, parinibbuto parinibbāpessatīti ṭhānametaṃ vijjatīti. Kiṃ pana tanti? Apalipapalipannattaṃ, dantattaṃ vinītattaṃ parinibbutattañca, evameva kho, cunda, vihiṃsakassa purisapuggalassa avihiṃsā hoti parinibbānāya. Kiṃ vuttaṃ hoti? Yo attanā avihiṃsako, tassa yā avihiṃsā, ayaṃ yā esā vihiṃsakassa parassa vihiṃsā, tassā parinibbānāya hoti, attanā hi avihiṃsako parassa vihiṃsācetanaṃ nibbāpessatīti ṭhānametaṃ vijjati. Kiṃ pana tanti? Avihiṃsakattameva. Yañhi yena attanā adhigataṃ hoti, so paraṃ tadatthāya samādapetuṃ sakkotīti.
Atha vā yathā attanā apalipanno danto vinīto parinibbuto paraṃ palipapalipannaṃ adantaṃ avinītaṃ aparinibbutañca uddharissati damessati vinessati parinibbāpessatīti ṭhānametaṃ vijjati, evameva vihiṃsakassa purisapuggalassa vihiṃsāpahānāya maggaṃ bhāvayato uppannā avihiṃsā hoti parinibbānāya. Parinibbuto viya hi aparinibbutaṃ avihiṃsācetanāva vihiṃsācetanaṃ parinibbāpetuṃ samatthā. Etamatthaṃ dassento 『『evameva kho, cundā』』tiādimāhāti evamettha attho daṭṭhabbo. Yathā cettha, evaṃ sabbapadesu. Ativitthārabhayena pana anupadayojanā na katāti.
- Evaṃ tassa parinibbāpane samatthabhāvaṃ dassetvā idāni taṃ desanaṃ nigametvā dhammapaṭipattiyaṃ niyojetuṃ iti kho, cundātiādimāha. Tattha sallekhapariyāyoti sallekhakāraṇaṃ. Esa nayo sabbattha ettha avihiṃsādayo eva vihiṃsādīnaṃ sallekhanato sallekhakāraṇaṃ . Tesaṃ vasena cittassa uppādetabbato cittupādakāraṇaṃ, vihiṃsādi, parikkamanassa hetuto parikkamanakāraṇaṃ, uparibhāganipphādanato uparibhāgakāraṇaṃ , vihiṃsādīnaṃ parinibbāpanato parinibbānakāraṇanti veditabbā. Hitesināti hitaṃ esantena. Anukampakenāti anukampamānena. Anukampaṃ upādāyāti anukampaṃ cittena pariggahetvā, pariccātipi vuttaṃ hoti. Kataṃ vo taṃ mayāti taṃ mayā ime pañca pariyāye dassentena tumhākaṃ kataṃ. Ettakameva hi anukampakassa satthu kiccaṃ, yadidaṃ aviparītadhammadesanā. Ito paraṃ pana paṭipatti nāma sāvakānaṃ kiccaṃ. Tenāha etāni, cunda, rukkhamūlāni…pe… amhākaṃ anusāsanīti.
Tattha ca rukkhamūlānīti iminā rukkhamūlasenāsanaṃ dasseti. Suññāgārānīti iminā janavivittaṭṭhānaṃ. Ubhayenāpi ca yogānurūpasenāsanamācikkhati, dāyajjaṃ niyyāteti. Jhāyathāti ārammaṇūpanijjhānena aṭṭhatiṃsārammaṇāni, lakkhaṇūpanijjhānena ca aniccādito khandhāyatanādīni upanijjhāyatha, samathañca vipassanañca vaḍḍhethāti vuttaṃ hoti. Mā pamādatthāti mā pamajjittha. Mā pacchā vippaṭisārino ahuvatthāti ye hi pubbe daharakāle, ārogyakāle, sattasappāyādisampattikāle, satthu sammukhībhāvakāle ca yonisomanasikāravirahitā rattindivaṃ maṅgulabhattā hutvā seyyasukhaṃ middhasukhamanubhontā pamajjanti, te pacchā jarākāle, rogakāle, maraṇakāle, vipattikāle, satthu parinibbutakāle ca taṃ pubbe pamādavihāraṃ anussarantā, sappaṭisandhikālakiriyañca bhāriyaṃ sampassamānā vippaṭisārino honti, tumhe pana tādisā mā ahuvatthāti etamatthaṃ dassento āha 『『mā pacchā vippaṭisārino ahuvatthā』』ti. Ayaṃ vo amhākaṃ anusāsanīti ayaṃ amhākaṃ santikā 『『jhāyatha mā pamādatthā』』ti tumhākaṃ anusāsanī, ovādoti vuttaṃ hoti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Sallekhasuttavaṇṇanā niṭṭhitā.
- Sammādiṭṭhisuttavaṇṇanā
89.Evaṃme sutanti sammādiṭṭhisuttaṃ. Tattha 『『sammādiṭṭhi sammādiṭṭhīti, āvuso, vuccati, kittāvatā nu kho, āvuso』』ti vā 『『katamaṃ panāvuso , akusala』』nti vā evaṃ yattakā therena pucchā vuttā, sabbā kathetukamyatā pucchā eva.
Tattha yasmā jānantāpi sammādiṭṭhīti vadanti ajānantāpi bāhirakāpi sāsanikāpi anussavādivasenāpi attapaccakkhenāpi, tasmā taṃ bahūnaṃ vacanaṃ upādāya dvikkhattuṃ āmasanto 『『sammādiṭṭhi sammādiṭṭhīti, āvuso, vuccatī』』ti āha. Ayañhi ettha adhippāyo, aparehipi sammādiṭṭhīti vuccati, athāparehipi sammādiṭṭhīti vuccati, svāyaṃ evaṃ vuccamāno atthañca lakkhaṇañca upādāya kittāvatā nu kho, āvuso, ariyasāvako sammādiṭṭhi hotīti. Tattha sammādiṭṭhīti sobhanāya pasatthāya ca diṭṭhiyā samannāgato. Yadā pana dhammeyeva ayaṃ sammādiṭṭhisaddo vattati, tadāssa sobhanā pasatthā ca diṭṭhi sammādiṭṭhīti evamattho veditabbo.
Sā cāyaṃ sammādiṭṭhi duvidhā hoti lokiyā lokuttarāti. Tattha kammassakatāñāṇaṃ saccānulomikañāṇañca lokiyā sammādiṭṭhi, saṅkhepato vā sabbāpi sāsavā paññā. Ariyamaggaphalasampayuttā paññā lokuttarā sammādiṭṭhi. Puggalo pana tividho hoti puthujjano sekkho asekkho ca. Tattha puthujjano duvidho hoti bāhirako sāsaniko ca. Tattha bāhirako kammavādī kammassakatādiṭṭhiyā sammādiṭṭhi hoti, no saccānulomikāya attadiṭṭhiparāmāsakattā. Sāsaniko dvīhipi. Sekkho niyatāya sammādiṭṭhiyā sammādiṭṭhi. Asekkho asekkhāya. Idha pana niyatāya niyyānikāya lokuttarakusalasammādiṭṭhiyā samannāgato 『『sammādiṭṭhī』』ti adhippeto. Tenevāha 『『ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhamma』』nti, lokuttarakusalasammādiṭṭhiyeva hi antadvayamanupagamma ujubhāvena gatattā , kāyavaṅkādīni ca sabbavaṅkāni samucchinditvā gatattā ujugatā hoti, tāyeva ca diṭṭhiyā samannāgato navappakārepi lokuttaradhamme aveccappasādena acalappasādena samannāgato hoti, sabbadiṭṭhigahanāni ca vinibbeṭhento sabbakilese pajahanto jātisaṃsārā nikkhamanto paṭipattiṃ pariniṭṭhapento ariyena maggena āgato imaṃ sambuddhappaveditaṃ amatogadhaṃ nibbānasaṅkhātaṃ saddhammanti vuccati.
Yato khoti kālaparicchedavacanametaṃ, yasmiṃ kāleti vuttaṃ hoti. Akusalañca pajānātīti dasākusalakammapathasaṅkhātaṃ akusalañca pajānāti, nirodhārammaṇāya pajānanāya kiccavasena 『『idaṃ dukkha』』nti paṭivijjhanto akusalaṃ pajānāti. Akusalamūlañca pajānātīti tassa mūlapaccayabhūtaṃ akusalamūlañca pajānāti, teneva pakārena 『『ayaṃ dukkhasamudayo』』ti paṭivijjhanto. Esa nayo kusalañca kusalamūlañcāti etthāpi. Yathā cettha, evaṃ ito paresu sabbavāresu kiccavaseneva vatthupajānanā veditabbā. Ettāvatāpīti ettakena iminā akusalādippajānanenāpi. Sammādiṭṭhi hotīti vuttappakārāya lokuttarasammādiṭṭhiyā samannāgato hoti. Ujugatāssa…pe… imaṃ saddhammanti ettāvatā saṃkhittadesanā niṭṭhitā hoti. Desanāyeva cesā saṃkhittā, tesaṃ pana bhikkhūnaṃ vitthāravaseneva sammāmanasikārappaṭivedho veditabbo.
Dutiyavāre pana desanāpi vitthārena manasikārappaṭivedhopi vitthāreneva vuttoti veditabbo. Tattha 『『saṃkhittadesanāya dve heṭṭhimamaggā, vitthāradesanāya dve uparimamaggā kathitā』』ti bhikkhū āhaṃsu vitthāradesanāvasāne 『『sabbaso rāgānusayaṃ pahāyā』』tiādivacanaṃ sampassamānā. Thero panāha 『『saṃkhittadesanāyapi cattāro maggā rāsito kathitā, vitthāradesanāyapī』』ti. Yā cāyaṃ idha saṃkhittavitthāradesanāsu vicāraṇā āvikatā, sā sabbavāresu idha vuttanayeneva veditabbā. Apubbānuttānapadavaṇṇanāmattameva hi ito paraṃ karissāma.
Akusalakammapathavaṇṇanā
Tattha paṭhamavārassa tāva vitthāradesanāya 『『pāṇātipāto kho, āvuso, akusala』』ntiādīsu akosallappavattiyā akusalaṃ veditabbaṃ, parato vattabbakusalappaṭipakkhato vā. Taṃ lakkhaṇato sāvajjadukkhavipākaṃ saṃkiliṭṭhaṃ vā. Ayaṃ tāvettha sādhāraṇapadavaṇṇanā.
Asādhāraṇesu pana pāṇassa atipāto pāṇātipāto, pāṇavadho pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ. Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto. So guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? Payogamahantatāya. Payogasamattepi vatthumahantatāya. Guṇavantesu manussādīsu appaguṇe pāṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti veditabbo. Tassa pañca sambhārā honti pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti. Cha payogā sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo, iddhimayoti. Imasmiṃ panettha vitthārīyamāne atipapañco hoti, tasmā naṃ na vitthārayāma, aññañca evarūpaṃ. Atthikehi pana samantapāsādikaṃ vinayaṭṭhakathaṃ (pārā. aṭṭha. 2.172) oloketvā gahetabbo.
Adinnassa ādānaṃ adinnādānaṃ, parassa haraṇaṃ theyyaṃ, corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti. Tasmiṃ pana parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake appasāvajjaṃ , paṇīte mahāsāvajjaṃ. Kasmā? Vatthupaṇītatāya. Vatthusamatte sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ. Taṃ taṃ guṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ. Tassa pañca sambhārā honti parapariggahitaṃ, parapariggahitasaññitā, theyyacittaṃ, upakkamo, tena haraṇanti. Cha payogā sāhatthikādayova. Te ca kho yathānurūpaṃ theyyāvahāro, pasayhāvahāro, paṭicchannāvahāro, parikappāvahāro, kusāvahāroti imesaṃ avahārānaṃ vasena pavattāti ayamettha saṅkhepo. Vitthāro pana samantapāsādikāyaṃ (pārā. aṭṭha. 1.92) vutto.
Kāmesumicchācāroti ettha pana kāmesūti methunasamācāresu. Micchācāroti ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā kāmesumicchācāro.
Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhāturakkhitā, bhaginirakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sārakkhā, saparidaṇḍāti māturakkhitādayo dasa ; dhanakkītā, chandavāsinī, bhogavāsinī, paṭavāsinī, odapattakinī, obhaṭacumbaṭā, dāsī ca bhariyā ca, kammakārī ca bhariyā ca, dhajāhatā, muhuttikāti etā ca dhanakkītādayo dasāti vīsati itthiyo. Itthīsu pana dvinnaṃ sārakkhāsaparidaṇḍānaṃ, dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ aññe purisā, idaṃ agamanīyaṭṭhānaṃ nāma. So panesa micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo, sīlādiguṇasampanne mahāsāvajjo. Tassa cattāro sambhārā agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanapayogo, maggenamaggappaṭipattiadhivāsananti. Eko payogo sāhatthiko eva.
Musāti visaṃvādanapurekkhārassa atthabhañjako vacīpayogo kāyapayogo vā. Visaṃvādanādhippāyena panassa paravisaṃvādanakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Aparo nayo musāti abhūtaṃ atacchaṃ vatthu. Vādoti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Apica gahaṭṭhānaṃ attano santakaṃ adātukāmatāya natthītiādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena 『『ajja gāme telaṃ nadīmaññe sandatī』』ti purāṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana diṭṭhantiādinā nayena vadantānaṃ mahāsāvajjo. Tassa cattāro sambhārā honti atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānananti. Eko payogo sāhatthikova. So kāyena vā kāyappaṭibaddhena vā vācāya vā visaṃvādakakiriyākaraṇe daṭṭhabbo. Tāya ce kiriyāya paro tamatthaṃ jānāti, ayaṃ kiriyāsamuṭṭhāpikacetanākkhaṇeyeva musāvādakammunā bajjhati.
Pisuṇā vācātiādīsu yāya vācāya yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ parassa ca suññabhāvaṃ karoti, sā pisuṇā vācā. Yāya pana attānampi parampi pharusampi karoti, sā vācā sayampi pharusā neva kaṇṇasukhā na hadayasukhā vā, ayaṃ pharusā vācā. Yena samphaṃ palapati niratthakaṃ, so samphappalāpo. Tesaṃ mūlabhūtā cetanāpi pisuṇāvācādināmameva labhati, sā eva ca idha adhippetāti. Tattha saṃkiliṭṭhacittassa paresaṃ vā bhedāya attano piyakamyatāya vā kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇā vācā. Sā yassa bhedaṃ karoti, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā cattāro sambhārā bhinditabbo paro, 『『iti ime nānā bhavissanti vinā bhavissantī』』ti bhedapurekkhāratā vā, 『『ahaṃ piyo bhavissāmi vissāsiko』』ti piyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti.
Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusā cetanā pharusā vācā. Tassa āvibhāvatthamidaṃ vatthu – eko kira dārako mātuvacanaṃ anādiyitvā araññaṃ gacchati, taṃ mātā nivattetuṃ asakkontī 『『caṇḍā taṃ mahiṃsī anubandhatū』』ti akkosi. Athassa tattheva araññe mahiṃsī uṭṭhāsi. Dārako 『『yaṃ mama mātā mukhena kathesi taṃ mā hotu, yaṃ cittena cintesi taṃ hotū』』ti saccakiriyamakāsi. Mahiṃsī tattheva baddhā viya aṭṭhāsi. Evaṃ mammacchedakopi payogo cittasaṇhatāya pharusā vācā na hoti. Mātāpitaro hi kadāci puttake evampi vadanti 『『corā vo khaṇḍākhaṇḍikaṃ karontū』』ti, uppalapattampi ca nesaṃ upari patantaṃ na icchanti. Ācariyupajjhāyā ca kadāci nissitake evaṃ vadanti 『『kiṃ ime ahirikā anottappino caranti niddhamatha ne』』ti. Atha kho nesaṃ āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya pharusā vācā na hoti, evaṃ vacanasaṇhatāya apharusā vācāpi na hoti. Na hi mārāpetukāmassa 『『imaṃ sukhaṃ sayāpethā』』ti vacanaṃ apharusā vācā hoti. Cittapharusatāya panesā pharusā vācāva. Sā yaṃ sandhāya pavattitā, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā tayo sambhārā akkositabbo paro, kupitacittaṃ, akkosanāti.
Anatthaviññāpakakāyavacīpayogasamuṭṭhāpikā akusalacetanā samphappalāpo. So āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo. Tassa dve sambhārā bhāratayuddhasītāharaṇādiniratthakakathāpurekkhāratā, tathārūpīkathākathananti.
Abhijjhāyatīti abhijjhā, parabhaṇḍābhimukhī hutvā tanninnatāya pavattatīti attho. Sā 『『aho vata idaṃ mamassā』』ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā. Adinnādānaṃ viya appasāvajjā ca mahāsāvajjā ca. Tassā dve sambhārā parabhaṇḍaṃ, attano pariṇāmanañca. Parabhaṇḍavatthuke hi lobhe uppannepi na tāva kammapathabhedo hoti, yāva 『『aho vatīdaṃ mamassā』』ti attano na pariṇāmeti.
Hitasukhaṃ byāpādayatīti byāpādo. So paravināsāya manopadosalakkhaṇo , pharusā vācā viya appasāvajjo mahāsāvajjo ca. Tassa dve sambhārā parasatto ca, tassa ca vināsacintā. Parasattavatthuke hi kodhe uppannepi na tāva kammapathabhedo hoti, yāva 『『aho vatāyaṃ ucchijjeyya vinasseyyā』』ti tassa vināsaṃ na cinteti.
Yathābhuccagahaṇābhāvena micchā passatīti micchādiṭṭhi. Sā 『『natthi dinna』』ntiādinā nayena viparītadassanalakkhaṇā. Samphappalāpo viya appasāvajjā mahāsāvajjā ca. Apica aniyatā appasāvajjā, niyatā mahāsāvajjā. Tassā dve sambhārā vatthuno ca gahitākāraviparītatā, yathā ca taṃ gaṇhāti, tathābhāvena tassupaṭṭhānanti.
Imesaṃ pana dasannaṃ akusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo.
Tattha dhammatoti etesu hi paṭipāṭiyā satta, cetanādhammāva honti, abhijjhādayo tayo cetanāsampayuttā.
Koṭṭhāsatoti paṭipāṭiyā satta, micchādiṭṭhi cāti ime aṭṭha kammapathā eva honti, no mūlāni. Abhijjhābyāpādā kammapathā ceva mūlāni ca. Abhijjhā hi mūlaṃ patvā lobho akusalamūlaṃ hoti. Byāpādo doso akusalamūlaṃ.
Ārammaṇatoti pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo hoti. Adinnādānaṃ sattārammaṇaṃ vā saṅkhārārammaṇaṃ vā. Micchācāro phoṭṭhabbavasena saṅkhārārammaṇo. Sattārammaṇotipi eke. Musāvādo sattārammaṇo vā saṅkhārārammaṇo vā. Tathā pisuṇā vācā. Pharusā vācā sattārammaṇāva. Samphappalāpo diṭṭhasutamutaviññātavasena sattārammaṇo vā saṅkhārārammaṇo vā, tathā abhijjhā. Byāpādo sattārammaṇova. Micchādiṭṭhi tebhūmakadhammavasena saṅkhārārammaṇā.
Vedanātoti pāṇātipāto dukkhavedano hoti. Kiñcāpi hi rājāno coraṃ disvā hasamānāpi 『『gacchatha naṃ ghātethā』』ti vadanti, sanniṭṭhāpakacetanā pana nesaṃ dukkhasampayuttāva hoti. Adinnādānaṃ tivedanaṃ. Micchācāro sukhamajjhattavasena dvivedano, sanniṭṭhāpakacitte pana majjhattavedano na hoti. Musāvādo tivedano, tathā pisuṇā vācā. Pharusā vācā dukkhavedanāva. Samphappalāpo tivedano . Abhijjhā sukhamajjhattavasena dvivedanā, tathā micchādiṭṭhi. Byāpādo dukkhavedano.
Mūlatoti pāṇātipāto dosamohavasena dvimūlako hoti. Adinnādānaṃ dosamohavasena vā lobhamohavasena vā. Micchācāro lobhamohavasena. Musāvādo dosamohavasena vā lobhamohavasena vā, tathā pisuṇā vācā samphappalāpo ca. Pharusā vācā dosamohavasena. Abhijjhā mohavasena ekamūlā, tathā byāpādo. Micchādiṭṭhi lobhamohavasena dvimūlāti.
Lobho akusalamūlantiādīsu lubbhatīti lobho. Dussatīti doso. Muyhatīti moho. Tesu lobho sayañca akusalo sāvajjadukkhavipākaṭṭhena, imesañca pāṇātipātādīnaṃ akusalānaṃ kesañci sampayuttappabhāvakaṭṭhena kesañci upanissayapaccayaṭṭhena mūlanti akusalamūlaṃ. Vuttampi cetaṃ 『『ratto kho āvuso rāgena abhibhūto pariyādinnacitto pāṇampi hanatī』』tiādi. Dosamohānaṃ akusalamūlabhāvepi eseva nayo.
Akusalakammapathavaṇṇanā niṭṭhitā.
Kusalakammapathavaṇṇanā
Pāṇātipātā veramaṇī kusalantiādīsu pāṇātipātādayo vuttatthā eva. Veraṃ maṇatīti veramaṇī, veraṃ pajahatīti attho. Viramati vā etāya karaṇabhūtāya, vikārassa vekāraṃ katvāpi veramaṇī. Ayaṃ tāvettha byañjanato vaṇṇanā. Atthato pana veramaṇīti kusalacittasampayuttā virati. Yā 『『pāṇātipātā viramantassa, yā tasmiṃ samaye pāṇātipātā ārati viratī』』ti evaṃ vuttā kusalacittasampayuttā virati, sā bhedato tividho hoti sampattavirati samādānavirati samucchedaviratīti. Tattha asamādinnasikkhāpadānaṃ attano jātivayabāhusaccādīni paccavekkhitvā 『『ayuttaṃ amhākaṃ evarūpaṃ kātu』』nti sampattavatthuṃ avītikkamantānaṃ uppajjamānā virati sampattaviratīti veditabbā sīhaḷadīpe cakkanaupāsakassa viya.
Tassa kira daharakāleyeva mātuyā rogo uppajji. Vejjena ca 『『allasasamaṃsaṃ laddhuṃ vaṭṭatī』』ti vuttaṃ. Tato cakkanassa bhātā 『『gaccha tāta khettaṃ āhiṇḍāhī』』ti cakkanaṃ pesesi. So tattha gato. Tasmiñca samaye eko saso taruṇasassaṃ khādituṃ āgato hoti, so taṃ disvā vegena dhāvento valliyā baddho 『『kiri kirī』』ti saddamakāsi. Cakkano tena saddena gantvā taṃ gahetvā cintesi 『『mātu bhesajjaṃ karomī』』ti. Puna cintesi 『『na metaṃ patirūpaṃ, yvāhaṃ mātu jīvitakāraṇā paraṃ jīvitā voropeyya』』nti. Atha naṃ 『『gaccha araññe sasehi saddhiṃ tiṇodakaṃ paribhuñjā』』ti muñci. Bhātarā ca 『『kiṃ tāta saso laddho』』ti pucchito taṃ pavattiṃ ācikkhi. Tato naṃ bhātā paribhāsi. So mātusantikaṃ gantvā 『『yatohaṃ jāto, nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā』』ti saccaṃ vatvā adhiṭṭhāsi. Tāvadevassa mātā arogā ahosi.
Samādinnasikkhāpadānaṃ pana sikkhāpadasamādāne ca tatuttari ca attano jīvitampi pariccajitvā vatthuṃ avītikkamantānaṃ uppajjamānā virati samādānaviratīti veditabbā uttaravaḍḍhamānapabbatavāsīupāsakassa viya.
So kira ambariyavihāravāsīpiṅgalabuddharakkhitattherassa santike sikkhāpadāni gahetvā khettaṃ kassati. Athassa goṇo naṭṭho, so taṃ gavesanto uttaravaḍḍhamānapabbataṃ āruhi, tatra naṃ mahāsappo aggahesi. So cintesi 『『imāyassa tikhiṇavāsiyā sīsaṃ chindāmī』』ti. Puna cintesi 『『na metaṃ patirūpaṃ, yvāhaṃ bhāvanīyassa garuno santike sikkhāpadaṃ gahetvā bhindeyya』』nti. Evaṃ yāvatatiyaṃ cintetvā 『『jīvitaṃ pariccajāmi, na sikkhāpada』』nti aṃse ṭhapitaṃ tikhiṇadaṇḍavāsiṃ araññe chaḍḍesi. Tāvadeva naṃ mahāvāḷo muñcitvā agamāsīti.
Ariyamaggasampayuttā pana virati samucchedaviratīti veditabbā. Yassā uppattito pabhuti 『『pāṇaṃ ghātessāmī』』ti ariyapuggalānaṃ cittampi na uppajjatīti. Sā panāyaṃ virati kosallappavattiyā kusalanti vuttā. Kucchitasayanato vā kusanti laddhavohāraṃ dussīlyaṃ lunātītipi kusalaṃ. Katamañcāvuso kusalanti imassa pana pañhassa ananurūpattā kusalāti na vuttā.
Yathā ca akusalānaṃ, evaṃ imesampi kusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo.
Tattha dhammatoti etesu hi paṭipāṭiyā satta cetanāpi vaṭṭanti, viratiyopi. Ante tayo cetanāsampayuttāva.
Koṭṭhāsatoti paṭipāṭiyā satta kammapathā eva, no mūlāni. Ante tayo kammapathā ceva mūlāni ca. Anabhijjhā hi mūlaṃ patvā alobho kusalamūlaṃ hoti. Abyāpādo adoso kusalamūlaṃ. Sammādiṭṭhi amoho kusalamūlaṃ.
Ārammaṇatoti pāṇātipātādīnaṃ ārammaṇāneva etesaṃ ārammaṇāni, vītikkamitabbatoyeva hi veramaṇī nāma hoti. Yathā pana nibbānārammaṇo ariyamaggo kilese pajahati, evaṃ jīvitindriyādiārammaṇāpete kammapathā pāṇātipātādīni dussīlyāni pajahantīti veditabbā.
Vedanātoti sabbe sukhavedanā vā honti, majjhattavedanā vā. Kusalaṃ patvā hi dukkhavedanā nāma natthi.
Mūlatoti paṭipāṭiyā satta kammapathā ñāṇasampayuttacittena viramantassa alobhaadosaamohavasena timūlā honti. Ñāṇavippayuttacittena viramantassa dvimūlā. Anabhijjhā ñāṇasampayuttacittena viramantassa dvimūlā. Ñāṇavippayuttacittena ekamūlā. Alobho pana attanāva attano mūlaṃ na hoti, abyāpādepi eseva nayo. Sammādiṭṭhi alobhādosavasena dvimūlāvāti.
Alobho kusalamūlantiādīsu na lobhoti alobho, lobhapaṭipakkhassa dhammassetaṃ adhivacanaṃ. Adosāmohesupi eseva nayo. Tesu alobho sayañca kusalaṃ, imesañca pāṇātipātā veramaṇīādīnaṃ kusalānaṃ kesañci sampayuttappabhāvakaṭṭhena kesañci upanissayapaccayaṭṭhena mūlanti kusalamūlaṃ. Adosāmohānampi kusalamūlabhāve eseva nayo.
Idāni sabbampi taṃ saṅkhepena ca vitthārena ca desitamatthaṃ nigamento yato kho āvusotiādiappanāvāramāha. Tattha evaṃ akusalaṃ pajānātīti evaṃ yathāniddiṭṭhadasākusalakammapathavasena akusalaṃ pajānāti. Evaṃ akusalamūlantiādīsupi eseva nayo. Ettāvatā ekena nayena catusaccakammaṭṭhānikassa yāva arahattā niyyānaṃ kathitaṃ hoti. Kathaṃ? Ettha hi ṭhapetvā abhijjhaṃ dasa akusalakammapathā ca kusalakammapathā ca dukkhasaccaṃ. Abhijjhā ca lobho akusalamūlañcāti ime dve dhammā nippariyāyena samudayasaccaṃ. Pariyāyena pana sabbepi kammapathā dukkhasaccaṃ. Sabbāni kusalākusalamūlāni samudayasaccaṃ. Ubhinnaṃ appavatti nirodhasaccaṃ . Dukkhaṃ parijānanto samudayaṃ pajahamāno nirodhaṃ pajānanto ariyamaggo maggasaccanti iti dve saccāni sarūpena vuttāni, dve āvattahāravasena veditabbāni.
So sabbaso rāgānusayaṃ pahāyāti so evaṃ akusalādīni pajānanto sabbākārena rāgānusayaṃ pajahitvā. Paṭighānusayaṃ paṭivinodetvāti paṭighānusayañca sabbākāreneva nīharitvāti vuttaṃ hoti. Ettāvatā anāgāmimaggo kathito. Asmīti diṭṭhimānānusayaṃ samūhanitvāti pañcasu khandhesu kañci dhammaṃ anavakārīkaritvā 『『asmī』』ti iminā samūhaggahaṇākārena pavattaṃ diṭṭhimānānusayaṃ samugghāṭetvā.
Tattha diṭṭhimānānusayanti diṭṭhisadisaṃ mānānusayanti vuttaṃ hoti. Ayañhi mānānusayo asmīti pavattattā diṭṭhisadiso hoti, tasmā evaṃ vutto . Imañca asmimānaṃ vitthārato viññātukāmena khandhiyavagge khemakasuttaṃ (saṃ. ni. 3.89) oloketabbanti.
Avijjaṃ pahāyāti vaṭṭamūlaṃ avijjaṃ pajahitvā. Vijjaṃ uppādetvāti tassā avijjāya samugghāṭikaṃ arahattamaggavijjaṃ uppādetvā. Ettāvatā arahattamaggo kathito. Diṭṭheva dhamme dukkhassantakaro hotīti asmiṃyeva attabhāve vaṭṭadukkhassa paricchedakaro hoti. Ettāvatāpi kho, āvusoti desanaṃ niyyāteti, imāya kammapathadesanāya vuttamanasikārappaṭivedhavasenapīti vuttaṃ hoti. Sesaṃ vuttanayameva. Evaṃ anāgāmimaggaarahattamaggehi desanaṃ niṭṭhapesīti.
Kusalakammapathavaṇṇanā niṭṭhitā.
Āhāravāravaṇṇanā
90.Sādhāvusoti kho…pe… āgato imaṃ saddhammanti evaṃ āyasmato sāriputtassa kusalākusalamukhena catusaccadesanaṃ sutvā taṃ āyasmato sāriputtassa bhāsitaṃ 『『sādhāvuso』』ti iminā vacanena te bhikkhū abhinanditvā imasseva vacanassa samuṭṭhāpakena cittena anumoditvā vacasā sampaṭicchitvā cetasā sampiyāyitvāti vuttaṃ hoti. Idāni yasmā thero nānappakārena catusaccadesanaṃ desetuṃ paṭibalo, yathāha 『『sāriputto, bhikkhave, pahoti cattāri ariyasaccāni vitthārena ācikkhituṃ desetu』』nti yasmā vā uttarimpi desetukāmova hutvā 『『ettāvatāpi kho』』ti avaca, tasmā aparenapi nayena saccadesanaṃ sotukāmā te bhikkhū āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ apucchiṃsu. Tena sayameva pucchitvā vissajjitapañhato uttariṃ siyā kho panāvuso, aññopi pariyāyo bhaveyya aññampi kāraṇanti iminā nayena aññaṃ atirekaṃ pañhaṃ pucchiṃsu, purimapañhassa vā uparibhāge pucchiṃsūti vuttaṃ hoti. Atha nesaṃ byākaramāno thero siyā, āvusotiādimāha. Tatthāyaṃ anuttānapadavaṇṇanā, āhāranti paccayaṃ. Paccayo hi āharati attano phalaṃ, tasmā 『『āhāro』』ti vuccati.
Bhūtānaṃvā sattānantiādīsu bhūtāti sañjātā, nibbattā. Sambhavesīnanti ye sambhavaṃ jātiṃ nibbattiṃ esanti gavesanti. Tattha catūsu yonīsu aṇḍajajalābujā sattā yāva aṇḍakosaṃ vatthikosañca na bhindanti, tāva sambhavesino nāma. Aṇḍakosaṃ vatthikosañca bhinditvā bahi nikkhantā bhūtā nāma. Saṃsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesino nāma. Dutiyacittakkhaṇato pabhuti bhūtā nāma. Yena yena vā iriyāpathena jāyanti, yāva te tato aññaṃ na pāpuṇanti, tāva sambhavesino nāma. Tato paraṃ bhūtā nāma.
Atha vā bhūtāti jātā abhinibbattā, ye bhūtāyeva na puna bhavissantīti saṅkhyaṃ gacchanti, tesaṃ khīṇāsavānametaṃ adhivacanaṃ. Sambhavamesantīti sambhavesino. Appahīnabhavasaṃyojanattā āyatimpi sambhavaṃ esantānaṃ sekkhaputhujjanānametaṃ adhivacanaṃ. Evaṃ sabbathāpi imehi dvīhi padehi sabbasatte pariyādiyati. Vāsaddo cettha sampiṇḍanattho, tasmā bhūtānañca sambhavesīnañcāti ayamattho veditabbo.
Ṭhitiyāti ṭhitatthaṃ. Anuggahāyāti anuggahatthaṃ upakāratthaṃ. Vacanabhedo cesa, attho pana dvinnampi padānaṃ ekoyeva. Atha vā ṭhitiyāti tassa tassa sattassa uppannadhammānaṃ anuppabandhavasena avicchedāya. Anuggahāyāti anuppannānaṃ uppādāya. Ubhopi cetāni bhūtānaṃ ṭhitiyā ceva anuggahāya ca. Sambhavesīnaṃ vā ṭhitiyā ceva anuggahāya cāti evaṃ ubhayattha daṭṭhabbāni. Kabaḷīkāro āhāroti kabaḷaṃ katvā ajjhoharitabbato kabaḷīkāro āhāro, odanakummāsādivatthukāya ojāyetaṃ adhivacanaṃ. Oḷāriko vā sukhumo vāti vatthuoḷārikatāya oḷāriko, vatthusukhumatāya sukhumo. Sabhāvena pana sukhumarūpapariyāpannattā kabaḷīkāro āhāro sukhumova hoti. Sāpi cassa vatthuto oḷārikatā sukhumatā ca upādāyupādāya veditabbā.
Kumbhīlānañhi āhāraṃ upādāya morānaṃ āhāro sukhumo. Kumbhīlā kira pāsāṇe gilanti. Te ca nesaṃ kucchippattāva vilīyanti. Morā sappavicchikādipāṇe khādanti. Morānaṃ pana āhāraṃ upādāya taracchānaṃ āhāro sukhumo. Te kira tivassachaḍḍitāni visāṇāni ceva aṭṭhīni ca khādanti. Tāni ca nesaṃ kheḷena temitamatteneva kandamūlaṃ viya mudukāni honti. Taracchānampi āhāraṃ upādāya hatthīnaṃ āhāro sukhumo. Tepi nānārukkhasākhāyo khādanti. Hatthīnaṃ āhārato gavayagokaṇṇamigādīnaṃ āhāro sukhumo. Te kira nissārāni nānārukkhapaṇṇādīni khādanti. Tesampi āhārato gunnaṃ āhāro sukhumo. Te allasukkhatiṇāni khādanti. Tesaṃ āhārato sasānaṃ āhāro sukhumo. Sasānaṃ āhārato sakuṇānaṃ āhāro sukhumo. Sakuṇānaṃ āhārato paccantavāsīnaṃ āhāro sukhumo. Paccantavāsīnaṃ āhārato gāmabhojakānaṃ āhāro sukhumo. Gāmabhojakānaṃ āhārato rājarājamahāmattānaṃ āhāro sukhumo. Tesampi āhārato cakkavattino āhāro sukhumo. Cakkavattino āhārato bhummadevānaṃ āhāro sukhumo. Bhummadevānaṃ āhārato cātumahārājikānaṃ āhāro sukhumo. Evaṃ yāva paranimmitavasavattīnaṃ āhāro vitthāretabbo, tesaṃ āhāro sukhumotveva niṭṭhaṃ patto.
Ettha ca oḷārike vatthusmiṃ ojā parittā hoti dubbalā, sukhume balavatī. Tathā hi ekapattapūrampi yāguṃ pīvato muhutteneva jighacchito hoti, yaṃkañcideva khāditukāmo. Sappiṃ pana pasaṭamattaṃ pivitvā divasaṃ abhottukāmo hoti. Tattha vatthu parissamaṃ vinodeti, na pana sakkoti pāletuṃ. Ojā pāleti, na sakkoti parissamaṃ vinodetuṃ. Dve pana ekato hutvā parissamañceva vinodenti pālenti cāti.
Phassodutiyoti cakkhusamphassādi chabbidhopi phasso. Etesu catūsu āhāresu dutiyo āhāroti veditabbo. Desanānayo eva cesa. Tasmā iminā nāma kāraṇena dutiyo vā tatiyo vāti idamettha na gavesitabbaṃ. Manosañcetanāti cetanā eva vuccati. Viññāṇanti yaṃkiñci cittaṃ.
Etthāha, yadi paccayaṭṭho āhāraṭṭho, atha kasmā aññesupi sattānaṃ paccayesu vijjamānesu imeyeva cattāro vuttāti? Vuccate, ajjhattikasantatiyā visesapaccayattā. Visesapaccayo hi kabaḷīkārāhārabhakkhānaṃ sattānaṃ rūpakāyassa kabaḷīkāro āhāro. Nāmakāye vedanāya phasso, viññāṇassa manosañcetanā, nāmarūpassa viññāṇaṃ. Yathāha –
『『Seyyathāpi, bhikkhave, ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati. Tathā phassapaccayā vedanā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpa』』nti.
Ko panettha āhāro, kiṃ āharatīti? Kabaḷīkārāhāro ojaṭṭhamakarūpāni āharati. Phassāhāro tisso vedanā, manosañcetanāhāro tayo bhave, viññāṇāhāro paṭisandhināmarūpanti.
Kathaṃ? Kabaḷīkārāhāro tāva mukhe ṭhapitamattoyeva aṭṭha rūpāni samuṭṭhāpeti. Dantavicuṇṇitaṃ pana ajjhohariyamānaṃ ekekaṃ sitthaṃ aṭṭhaṭṭha rūpāni samuṭṭhāpetiyeva. Evaṃ ojaṭṭhamakarūpāni āharati.
Phassāhāro pana sukhavedaniyo phasso uppajjamāno sukhavedanaṃ āharati, tathā dukkhavedaniyo dukkhaṃ, adukkhamasukhavedaniyo adukkhamasukhanti evaṃ sabbathāpi phassāhāro tisso vedanā āharati.
Manosañcetanāhāro kāmabhavūpagaṃ kammaṃ kāmabhavaṃ āharati, rūpārūpabhavūpagāni taṃ taṃ bhavaṃ. Evaṃ sabbathāpi manosañcetanāhāro tayo bhave āharati.
Viññāṇāhāro pana ye ca paṭisandhikkhaṇe taṃsampayuttakā tayo khandhā, yāni ca tisantativasena tiṃsarūpāni uppajjanti, sahajātādipaccayanayena tāni āharatīti vuccati. Evaṃ viññāṇāhāro paṭisandhināmarūpaṃ āharatīti.
Ettha ca manosañcetanāhāro tayo bhave āharatīti sāsavā kusalākusalacetanāva vuttā. Viññāṇaṃ paṭisandhināmarūpaṃ āharatīti paṭisandhiviññāṇameva vuttaṃ . Avisesena pana taṃsampayuttataṃsamuṭṭhānadhammānaṃ āharaṇato pete āhārāti veditabbā.
Etesu catūsu āhāresu kabaḷīkārāhāro upatthambhento āhārakiccaṃ sādheti. Phasso phusantoyeva, manosañcetanā āyūhamānāva. Viññāṇaṃ vijānantameva.
Kathaṃ? Kabaḷīkārāhāro hi upatthambhentoyeva kāyaṭṭhapanena sattānaṃ ṭhitiyā hoti. Kammajanitopi hi ayaṃ kāyo kabaḷīkārāhārena upatthambhito dasapi vassāni vassasatampi yāva āyuparimāṇaṃ tiṭṭhati. Yathā kiṃ? Yathā mātuyā janitopi dārako dhātiyā thaññādīni pāyetvā posiyamānova ciraṃ tiṭṭhati, yathā cupatthambhena upatthambhitagehaṃ. Vuttampi cetaṃ –
『『Yathā mahārāja gehe patante aññena dārunā upatthambhenti, aññena dārunā upatthambhitaṃ santaṃ evaṃ taṃ gehaṃ na patati, evameva kho mahārāja ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhatī』』ti.
Evaṃ kabaḷīkāro āhāro upatthambhento āhārakiccaṃ sādheti. Evaṃ sādhentopi ca kabaḷīkāro āhāro dvinnaṃ rūpasantatīnaṃ paccayo hoti āhārasamuṭṭhānassa ca upādinnassa ca. Kammajānaṃ anupālako hutvā paccayo hoti. Āhārasamuṭṭhānānaṃ janako hutvā paccayo hoti.
Phasso pana sukhādivatthubhūtaṃ ārammaṇaṃ phusantoyeva sukhādivedanāpavattanena sattānaṃ ṭhitiyā hoti. Manosañcetanā kusalākusalakammavasena āyūhamānāyeva bhavamūlanipphādanato sattānaṃ ṭhitiyā hoti. Viññāṇaṃ vijānantameva nāmarūpappavattanena sattānaṃ ṭhitiyā hoti.
Evaṃ upatthambhanādivasena āhārakiccaṃ sādhayamānesu panetesu cattāri bhayāni daṭṭhabbāni. Seyyathidaṃ, kabaḷīkārāhāre nikantiyeva bhayaṃ, phasse upagamanameva, manosañcetanāya āyūhanameva, viññāṇe abhinipātoyeva bhayanti. Kiṃ kāraṇā? Kabaḷīkārāhāre hi nikantiṃ katvā sītādīnaṃ purekkhatā sattā āhāratthāya muddāgaṇanādikammāni karontā anappakaṃ dukkhaṃ nigacchanti. Ekacce ca imasmiṃ sāsane pabbajitvāpi vejjakammādikāya anesanāya āhāraṃ pariyesantā diṭṭhepi dhamme gārayhā honti. Samparāyepi tassa saṅghāṭipi ādittā sampajjalitātiādinā lakkhaṇasaṃyutte vuttanayena samaṇapetā honti. Imināva tāva kāraṇena kabaḷīkārāhāre nikantiyeva bhayanti veditabbā.
Phassaṃ upagacchantāpi phassassādino paresaṃ rakkhitagopitesu dārādīsu bhaṇḍesu aparajjhanti. Te saha bhaṇḍena bhaṇḍasāmikā gahetvā khaṇḍākhaṇḍikaṃ vā chinditvā saṅkārakūṭesu chaḍḍenti. Rañño vā niyyātenti. Tato ne rājā vividhā kammakāraṇā kārāpeti. Kāyassa ca bhedā duggati nesaṃ pāṭikaṅkhā hoti. Iti phassassādamūlakaṃ diṭṭhadhammikampi samparāyikampi bhayaṃ sabbamāgatameva hoti. Iminā kāraṇena phassāhāre upagamanameva bhayanti veditabbaṃ.
Kusalākusalakammāyūhaneneva pana tammūlakaṃ tīsu bhavesu bhayaṃ sabbamāgataṃyeva hoti. Iminā kāraṇena manosañcetanāhāre āyūhanameva bhayanti veditabbaṃ.
Paṭisandhiviññāṇañca yasmiṃ yasmiṃ ṭhāne abhinipatati, tasmiṃ tasmiṃ ṭhāne paṭisandhināmarūpaṃ gahetvāva nibbattati, tasmiñca nibbatte sabbabhayāni nibbattāniyeva honti, tammūlakattāti, iminā kāraṇena viññāṇāhāre abhinipātoyeva bhayanti veditabbo.
Evaṃ sabhayesu pana imesu āhāresu sammāsambuddho kabaḷīkārāhāre nikantipariyādānatthaṃ 『『seyyathāpi, bhikkhave, dve jāyampatikā』』tiādinā (saṃ. ni. 2.63) nayena puttamaṃsūpamaṃ desesi. Phassāhāre nikantipariyādānatthaṃ 『『seyyathāpi, bhikkhave, gāvī niccammā』』tiādinā nayena niccammagāvūpamaṃ desesi. Manosañcetanāhāre nikantipariyādānatthaṃ 『『seyyathāpi, bhikkhave, aṅgārakāsū』』tiādinā nayena aṅgārakāsūpamaṃ desesi. Viññāṇāhāre nikantipariyādānatthaṃ 『『seyyathāpi, bhikkhave, coraṃ āgucāri』』ntiādinā nayena sattisatāhatūpamaṃ desesi.
Tatrāyaṃ bhūtamatthaṃ katvā saṅkhepato atthayojanā, dve kira jāyampatikā puttaṃ gahetvā parittena pātheyyena yojanasatikaṃ kantāramaggaṃ paṭipajjiṃsu. Tesaṃ paññāsa yojanāni gantvā pātheyyaṃ niṭṭhāsi. Te khuppipāsāturā viraḷacchāyāyaṃ nisīdiṃsu. Tato puriso bhariyaṃ āha 『『bhadde ito samantā paññāsa yojanāni gāmo vā nigamo vā natthi, tasmā yaṃ taṃ purisena kātabbaṃ bahumpi kasigorakkhādikammaṃ, na dāni sakkā taṃ mayā kātuṃ, ehi maṃ māretvā upaḍḍhamaṃsaṃ khāditvā upaḍḍhaṃ pātheyyaṃ katvā puttena saddhiṃ kantāraṃ nittharāhī』』ti. Sāpi āha 『『sāmi mayā dāni yaṃ taṃ itthiyā kātabbaṃ bahumpi suttakantanādikammaṃ, taṃ kātuṃ na sakkā, ehi maṃ māretvā upaḍḍhamaṃsaṃ khāditvā upaḍḍhaṃ pātheyyaṃ katvā puttena saddhiṃ kantāraṃ nittharāhī』』ti. Tato so taṃ āha 『『bhadde mātugāmamaraṇena dvinnaṃ maraṇaṃ paññāyati. Na hi mando kumāro mātaraṃ vinā jīvituṃ sakkoti. Yadi pana mayaṃ jīvāma, puna dārakaṃ labheyyāma, handa dāni puttakaṃ māretvā maṃsaṃ gahetvā kantāraṃ nittharāmā』』ti.
Tato mātā puttamāha 『『tāta pitu santikaṃ gacchāhī』』ti. So agamāsi. Athassa pitā 『『mayā puttakaṃ posessāmīti kasigorakkhādīhi anappakaṃ dukkhamanubhūtaṃ, na sakkomi puttaṃ māretuṃ, tvaṃyeva tava puttakaṃ mārehī』』ti vatvā 『『tāta mātusantikameva gacchāhī』』ti āha. So agamāsi. Athassa mātāpi 『『mayā puttaṃ patthentiyā govatakukkuravatadevatāyācanādīhipi tāva anappakaṃ dukkhaṃ anubhūtaṃ, ko pana vādo kucchinā pariharantiyā? Na sakkāhaṃ puttaṃ māretu』』nti vatvā 『『tāta pitusantikaṃyeva gacchāhī』』ti āha. Evaṃ so dvinnaṃ antarā gacchantoyeva mato. Te taṃ disvā paridevitvā pubbe vuttanayeneva maṃsāni gahetvā khādantā pakkamiṃsu. Tesaṃ so puttamaṃsāhāro navahi kāraṇehi paṭikulattā neva davāya hoti, na madāya na maṇḍanāya na vibhūsanāya, kevalaṃ kantāranittharaṇatthāyeva hoti.
Katamehi navahi kāraṇehi paṭikūloti ce? Sajātimaṃsatāya ñātimaṃsatāya puttamaṃsatāya piyaputtamaṃsatāya taruṇamaṃsatāya āmakamaṃsatāya agorasamaṃsatāya aloṇatāya adhūpitatāyāti. Tasmā yo bhikkhu kabaḷīkārāhāraṃ evaṃ puttamaṃsasadisaṃ passati , so tattha nikantiṃ pariyādiyati. Ayaṃ tāva puttamaṃsūpamāyaṃ atthayojanā.
Niccammagāvūpamāyaṃ pana yathā sā gāvī gīvato yāva khurā, tāva cammaṃ uddāletvā muttā yaṃ yadeva nissāya tiṭṭhati, tattha pāṇakehi khajjamānā dukkhassevādhikaraṇaṃ hoti, evaṃ phassopi yaṃ yadeva vatthuṃ ārammaṇaṃ vā nissāya tiṭṭhati, taṃtaṃvatthārammaṇasambhavassa vedayitadukkhassa adhikaraṇameva hoti. Tasmā yo bhikkhu phassāhāraṃ evaṃ niccammagāvisadisaṃ passati , so tattha nikantiṃ pariyādiyati, ayaṃ niccammagāvūpamāyaṃ atthayojanā.
Aṅgārakāsūpamāyaṃ pana yathā sā aṅgārakāsu, evaṃ mahāpariḷāhaṭṭhena tayo bhavā. Yathā nānābāhāsu gahetvā tattha upakaḍḍhakā dve purisā, evaṃ bhavesu upakaḍḍhanaṭṭhena manosañcetanā. Tasmā yo bhikkhu manosañcetanāhāraṃ evaṃ aṅgārakāsūpakaḍḍhakapurisasadisaṃ passati, so tattha nikantiṃ pariyādiyati, ayaṃ aṅgārakāsūpamāyaṃ atthayojanā.
Sattisatāhatūpamāyaṃ pana yena so puriso pubbaṇhasamaye sattisatena haññati, tamassa sarīre vaṇamukhasataṃ katvā antarā aṭṭhatvā vinivijjhitvā aparabhāgeyeva patati, evaṃ itarāni dve sattisatāni, evamassa patitokāse apatitvā apatitvā gatāhi sattīhi sabbasarīraṃ chiddāvachiddameva hoti, tassa ekavaṇamukhepi uppannassa dukkhassa pamāṇaṃ natthi, ko pana vādo tīsu vaṇamukhasatesu? Tattha sattinipātakālo viya paṭisandhiviññāṇanibbattakālo. Vaṇamukhajananaṃ viya khandhajananaṃ. Vaṇamukhesu dukkhavedanuppādo viya jātesu khandhesu vaṭṭamūlakanānāvidhadukkhuppādo. Aparo nayo, āgucārī puriso viya paṭisandhiviññāṇaṃ. Tassa sattighātehi uppannavaṇamukhāni viya viññāṇapaccayā nāmarūpaṃ. Vaṇamukhapaccayā tassa purisassa kakkhaḷadukkhuppādo viya nāmarūpapaccayā viññāṇassa dvattiṃsakammakāraṇaaṭṭhanavutirogādivasena nānappakārakadukkhuppādo daṭṭhabbo. Tasmā yo bhikkhu viññāṇāhāraṃ evaṃ sattisatāhatasadisaṃ passati. So tattha nikantiṃ pariyādiyati, ayaṃ sattisatāhatūpamāyaṃ atthayojanā.
So evaṃ imesu āhāresu nikantiṃ pariyādiyanto cattāropi āhāre parijānāti, yesu pariññātesu sabbampi pariññātaṃ vatthu pariññātameva hoti. Vuttañhetaṃ bhagavatā –
『『Kabaḷīkāre, bhikkhave, āhāre pariññāte pañcakāmaguṇiko rāgo pariññāto hoti. Pañcakāmaguṇike rāge pariññāte natthi taṃ saṃyojanaṃ, yena saṃyojanena saṃyutto ariyasāvako puna imaṃ lokaṃ āgaccheyya. Phasse, bhikkhave, āhāre pariññāte tisso vedanā pariññātā honti. Tīsu vedanāsu pariññātāsu ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmi. Manosañcetanāya, bhikkhave, āhāre pariññāte tisso taṇhā pariññātā honti. Tīsu taṇhāsu pariññātāsu ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmi. Viññāṇe, bhikkhave, āhāre pariññāte nāmarūpaṃ pariññātaṃ hoti. Nāmarūpe pariññāte ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmī』』ti (saṃ. ni. 2.63).
Taṇhāsamudayā āhārasamudayoti purimataṇhāsamudayā paṭisandhikānaṃ āhārānaṃ samudayo nibbatto hotīti attho. Kathaṃ? Paṭisandhikkhaṇe hi tisantativasena uppannasamatiṃsarūpabbhantare jātā ojā atthi. Ayaṃ taṇhāpaccayā nibbatto upādinnakakabaḷīkārāhāro. Paṭisandhicittasampayuttā pana phassacetanā sayañca cittaṃ viññāṇanti ime taṇhāpaccayā nibbattā upādinnakaphassamanosañcetanā viññāṇāhārāti. Evaṃ tāva purimataṇhāsamudayā paṭisandhikānaṃ āhārānaṃ samudayo veditabbo. Yasmā panidha upādinnakāpi anupādinnakāpi āhārā missetvā kathitā, tasmā anupādinnakānampi evaṃ taṇhāsamudayā āhārasamudayo veditabbo . Aṭṭhalobhasahagatacittasamuṭṭhitesu hi rūpesu ojā atthi, ayaṃ sahajātataṇhāpaccayā nibbatto anupādinnakakabaḷīkārāhāro. Lobhasahagatacittasampayuttā pana phassacetanā sayañca cittaṃ viññāṇanti ime taṇhāpaccayā nibbattā anupādinnakaphassamanosañcetanā viññāṇāhārāti.
Taṇhānirodhāāhāranirodhoti imissā upādinnakānañca anupādinnakānañca āhārānaṃ paccayabhūtāya taṇhāya nirodhena āhāranirodho paññāyati. Sesaṃ vuttanayameva. Ayaṃ pana viseso, idha cattāripi saccāni sarūpeneva vuttāni. Yathā ca idha, evaṃ ito uttarimpi sabbavāresūti. Tasmā sabbattha asammuyhantena saccāni uddharitabbāni. Sabbavāresu ca 『『ettāvatāpi kho āvuso』』ti idaṃ desanāniyyātanaṃ tattha tattha desitadhammavasena yojetabbaṃ. Tassa idha tāva ayaṃ yojanā ettāvatāpīti imāya āhāradesanāya vuttamanasikārappaṭivedhavasenāpīti vuttaṃ hoti. Esa nayo sabbatthāpi.
Āhāravāravaṇṇanā niṭṭhitā.
Saccavāravaṇṇanā
- Idāni 『『sādhāvuso』』ti purimanayeneva therassa bhāsitaṃ abhinanditvā anumoditvā te bhikkhū uttarimpi pañhaṃ pucchiṃsu. Thero ca nesaṃ aññenapi pariyāyena byākāsi. Esa nayo ito paresupi sabbavāresu. Tasmā ito paraṃ evarūpāni vacanāni anāmasitvā yena yena pariyāyena byākaroti, tassa tasseva atthaṃ vaṇṇayissāma. Imassa pana vārassa saṅkhepadesanāyaṃ dukkhañca pajānātīti ettha dukkhanti dukkhasaccaṃ. Vitthāradesanāyaṃ pana yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge saccaniddese vuttamevāti.
Saccavāravaṇṇanā niṭṭhitā.
Jarāmaraṇavāravaṇṇanā
- Ito paraṃ paṭiccasamuppādavasena desanā hoti. Tattha jarāmaraṇavāre tāva tesaṃ tesanti ayaṃ saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddesoti ñātabbo. Yā devadattassa jarā, yā somadattassa jarāti evañhi divasampi kathentassa neva sattā pariyādānaṃ gacchanti. Imehi pana dvīhi padehi na koci satto apariyādinno hoti. Tasmā vuttaṃ 『『ayaṃ saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddeso』』ti.
Tamhi tamhīti ayaṃ gatijātivasena anekesaṃ nikāyānaṃ sādhāraṇaniddeso. Sattanikāyeti sādhāraṇaniddesena niddiṭṭhassa sarūpanidassanaṃ. Jarā jīraṇatātiādīsu pana jarāti sabhāvaniddeso. Jīraṇatāti ākāraniddeso. Khaṇḍiccantiādayo kālātikkame kiccaniddesā. Pacchimā dve pakatiniddesā. Ayañhi jarāti iminā padena sabhāvato dīpitā, tenassāyaṃ sabhāvaniddeso. Jīraṇatāti iminā ākārato. Tenassāyaṃ ākāraniddeso. Khaṇḍiccanti iminā kālātikkame dantanakhānaṃ khaṇḍitabhāvakaraṇakiccato. Pāliccanti iminā kesalomānaṃ palitabhāvakaraṇakiccato. Valittacatāti iminā maṃsaṃ milāpetvā tace valittabhāvakaraṇakiccato dīpitā. Tenassā ime khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā. Tehi imesaṃ vikārānaṃ dassanavasena pākaṭībhūtā pākaṭajarā dassitā. Yatheva hi udakassa vā aggino vā vātassa vā tiṇarukkhādīnaṃ sambhaggapalibhaggatāya vā jhāmatāya vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva jarāya dantādīsu khaṇḍiccādivasena gatamaggo pākaṭo, cakkhuṃ ummīletvāpi gayhati. Na ca khaṇḍiccādīneva jarā, na hi jarā cakkhuviññeyyā hoti.
Āyuno saṃhāni indriyānaṃ paripākoti imehi pana padehi kālātikkameyeva abhibyattatāya āyukkhayacakkhādiindriyaparipākasaññitāya pakatiyā dīpitā. Tenassime pacchimā dve pakatiniddesāti veditabbā.
Tattha yasmā jaraṃ pattassa āyu hāyati, tasmā jarā 『『āyuno saṃhānī』』ti phalūpacārena vuttā . Yasmā ca daharakāle suppasannāni sukhumampi attano visayaṃ sukheneva gaṇhanasamatthāni cakkhādīni indriyāni jaraṃ pattassa paripakkāni āluḷitāni avisadāni oḷārikampi attano visayaṃ gahetuṃ asamatthāni honti, tasmā 『『indriyānaṃ paripāko』』tipi phalūpacāreneva vuttā. Sā panāyaṃ evaṃ niddiṭṭhā sabbāpi jarā pākaṭā paṭicchannāti duvidhā hoti.
Tattha dantādīsu khaṇḍabhāvādidassanato rūpadhammesu jarā pākaṭajarā nāma. Arūpadhammesu pana tādisassa vikārassa adassanato paṭicchannajarā nāma. Tattha yvāyaṃ khaṇḍādibhāvo dissati, so tādisānaṃ dantādīnaṃ suviññeyyattā vaṇṇoyeva, taṃ cakkhunā disvā manodvārena cintetvā 『『ime dantā jarāya pahaṭā』』ti jaraṃ jānāti udakaṭṭhāne baddhāni gosīsādīni oloketvā heṭṭhā udakassa atthibhāvaṃ jānanaṃ viya. Puna avīci savīcīti evampi duvidhā hoti. Tattha maṇikanakarajatapavāḷasūriyādīnaṃ mandadasakādīsu pāṇīnaṃ viya pupphaphalapallavādīsu ca apāṇīnaṃ viya antarantarā vaṇṇavisesādīnaṃ duviññeyyattā jarā avīcijarā nāma, nirantarajarāti attho. Tato aññesu pana yathāvuttesu antarantarā vaṇṇavisesādīnaṃ suviññeyyattā jarā savīcijarā nāmāti veditabbā.
Ito paraṃ, tesaṃ tesantiādi vuttanayeneva veditabbaṃ. Cuti cavanatātiādīsu pana cutīti cavanakavasena vuccati, ekacatupañcakkhandhānaṃ sāmaññavacanametaṃ. Cavanatāti bhāvavacanena lakkhaṇanidassanaṃ. Bhedoti cutikkhandhānaṃ bhaṅguppattiparidīpanaṃ. Antaradhānanti ghaṭasseva bhinnassa bhinnānaṃ cutikkhandhānaṃ yena kenaci pariyāyena ṭhānābhāvaparidīpanaṃ. Maccu maraṇanti maccusaṅkhātaṃ maraṇaṃ. Tena samucchedamaraṇādīni nisedheti. Kālo nāma antako, tassa kiriyāti kālakiriyā. Etena lokasammutiyā maraṇaṃ dīpeti.
Idāni paramatthena dīpetuṃ, khandhānaṃ bhedotiādimāha. Paramatthena hi khandhāyeva bhijjanti, na satto nāma koci marati. Khandhesu pana bhijjamānesu satto marati, bhinnesu matoti vohāro hoti.
Ettha ca catuvokāravasena khandhānaṃ bhedo, ekavokāravasena kaḷevarassa nikkhepo. Catuvokāravasena vā khandhānaṃ bhedo, sesadvayavasena kaḷevarassa nikkhepo veditabbo. Kasmā? Bhavadvayepi rūpakāyasaṅkhātassa kaḷevarassa sambhavato. Atha vā yasmā ca cātumahārājikādīsu khandhā bhijjanteva, na kiñci nikkhipanti, tasmā tesaṃ vasena khandhānaṃ bhedo, manussādīsu kaḷevarassa nikkhepo. Ettha ca kaḷevarassa nikkhepakāraṇato maraṇaṃ kaḷevarassa nikkhepoti vuttanti evamattho daṭṭhabbo.
Iti ayañca jarā idañca maraṇaṃ. Idaṃ vuccatāvusoti idaṃ ubhayampi ekato katvā jarāmaraṇanti kathīyati. Sesaṃ vuttanayamevāti.
Jarāmaraṇavāravaṇṇanā niṭṭhitā.
Jātivāravaṇṇanā
- Jātivāre jāti sañjātītiādīsu jāyanaṭṭhena jāti, sā aparipuṇṇāyatanavasena yuttā. Sañjāyanaṭṭhena sañjāti, sā paripuṇṇāyatanavasena yuttā. Okkamanaṭṭhena okkanti, sā aṇḍajajalābujavasena yuttā. Te hi aṇḍakosañca vatthikosañca okkamantā pavisantā viya paṭisandhiṃ gaṇhanti. Abhinibbattanaṭṭhena abhinibbatti, sā saṃsedajaopapātikavasena yuttā, te hi pākaṭāyeva hutvā nibbattanti. Ayaṃ tāva vohāradesanā.
Idāni paramatthadesanā hoti. Khandhāyeva hi paramatthato pātubhavanti, na satto. Tattha ca khandhānanti ekavokārabhave ekassa catuvokārabhave catunnaṃ pañcavokārabhave pañcannampi gahaṇaṃ veditabbaṃ. Pātubhāvoti uppatti. Āyatanānanti ettha tatra tatra uppajjamānāyatanavaseneva saṅgaho veditabbo. Paṭilābhoti santatiyaṃ pātubhāvoyeva. Pātubhavantāneva hi tāni paṭiladdhāni nāma honti. Ayaṃ vuccatāvuso jātīti iminā padena vohārato paramatthato ca desitāya jātiyā nigamanaṃ karotīti. Bhavasamudayāti ettha pana jātiyā paccayabhūto kammabhavo veditabbo. Sesaṃ vuttanayamevāti.
Jātivāravaṇṇanā niṭṭhitā.
Bhavavāravaṇṇanā
- Bhavavāre kāmabhavoti kammabhavo ca upapattibhavo ca. Tattha kammabhavo nāma kāmabhavūpagaṃ kammameva. Tañhi upapattibhavassa kāraṇattā 『『sukho buddhānamuppādo (dha. pa. 194) dukkho pāpassa uccayo』』tiādīni (dha. pa. 117) viya phalavohārena bhavoti vuttaṃ. Upapattibhavo nāma tena kammena nibbattaṃ upādinnakhandhapañcakaṃ. Tañhi tattha bhavatīti katvā bhavoti vuttaṃ. Evaṃ sabbathāpi idaṃ kammañca upapatti ca ubhayampetamidha 『『kāmabhavo』』ti vuttaṃ. Esa nayo rūpārūpabhavesu. Upādānasamudayāti ettha pana upādānaṃ kusalakammabhavassa upanissayavaseneva paccayo hoti. Akusalakammabhavassa upanissayavasenapi sahajātādivasenapi. Upapattibhavassa pana sabbassāpi upanissayavaseneva. Sesaṃ vuttanayamevāti.
Bhavavāravaṇṇanā niṭṭhitā.
Upādānavāravaṇṇanā
- Upādānavāre kāmupādānantiādīsu vatthukāmaṃ upādiyati etena, sayaṃ vā taṃ upādiyatīti kāmupādānaṃ. Kāmo ca so upādānañcāti vā kāmupādānaṃ. Upādānanti daḷhaggahaṇaṃ vuccati. Daḷhattho hi ettha upasaddo, 『『upāyāsa upakaṭṭhā』』tiādīsu viya pañcakāmaguṇikarāgassetaṃ adhivacanaṃ. Ayamettha saṅkhepo. Vitthārato panetaṃ 『『tattha katamaṃ kāmupādānaṃ, yo kāmesu kāmacchando』』ti (dha. sa. 1220; vibha. 938) vuttanayena veditabbaṃ.
Tathā diṭṭhi ca sā upādānañcāti diṭṭhupādānaṃ. Atha vā diṭṭhiṃ upādiyati, upādiyanti vā etena diṭṭhinti diṭṭhupādānaṃ. Upādiyati hi purimadiṭṭhiṃ uttaradiṭṭhi. Upādiyanti ca tāya diṭṭhiṃ. Yathāha 『『sassato attā ca loko ca, idameva saccaṃ moghamañña』』ntiādi (ma. ni. 3.27), sīlabbatupādānaattavādupādānavajjassa sabbadiṭṭhigatassetaṃ adhivacanaṃ. Ayamettha saṅkhepo. Vitthārato panetaṃ 『『tattha katamaṃ diṭṭhupādānaṃ natthi dinna』』nti (dha. sa. 1220; vibha. 938) vuttanayena veditabbaṃ.
Tathā sīlabbataṃ upādiyanti etena, sayaṃ vā taṃ upādiyati, sīlabbatañca taṃ upādānañcāti vā sīlabbatupādānaṃ. Gosīlagovatādīni hi evaṃ suddhīti abhinivesato sayameva upādānāni ayamettha saṅkhepo. Vitthārato panetaṃ 『『tattha katamaṃ sīlabbatupādānaṃ, ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhī』』ti vuttanayena veditabbaṃ.
Idāni vadanti etenāti vādo. Upādiyanti etenāti upādānaṃ. Kiṃ vadanti, upādiyanti vā? Attānaṃ. Attano vādupādānaṃ attavādupādānaṃ. Attavādamattameva vā attāti upādiyati etenāti attavādupādānaṃ, vīsativatthukāya sakkāyadiṭṭhiyā etaṃ adhivacanaṃ. Ayamettha saṅkhepo. Vitthārato panetaṃ 『『tattha katamaṃ attavādupādānaṃ, idha assutavā puthujjano ariyānaṃ adassāvī』』ti (dha. sa. 1223) vuttanayena veditabbaṃ.
Taṇhāsamudayāti ettha taṇhā kāmupādānassa upanissayavasena anantarasamanantaranatthivigatāsevanavasena vā paccayo. Avasesānaṃ pana sahajātādivasenāpi. Sesaṃ vuttanayamevāti.
Upādānavāravaṇṇanā niṭṭhitā.
Taṇhāvāravaṇṇanā
- Taṇhāvāre rūpataṇhā…pe… dhammataṇhāti evaṃ cakkhudvārādīsu javanavīthiyaṃ pavattāya taṇhāya 『『seṭṭhiputto brāhmaṇaputto』』ti evamādīsu pitito nāmaṃ viya pitisadisārammaṇato nāmaṃ. Ettha ca rūpārammaṇā taṇhā, rūpe taṇhāti rūpataṇhā. Sā kāmarāgabhāvena rūpaṃ assādentī pavattamānā kāmataṇhā. Sassatadiṭṭhisahagatarāgabhāvena rūpaṃ niccaṃ dhuvaṃ sassatanti evaṃ assādentī pavattamānā bhavataṇhā. Ucchedadiṭṭhisahagatarāgabhāvena rūpaṃ ucchijjati vinassati pecca na bhavissatīti evaṃ assādentī pavattamānā vibhavataṇhāti evaṃ tividhā hoti. Yathā ca rūpataṇhā, tathā saddataṇhādayopīti etāni aṭṭhārasa taṇhāvicaritāni honti. Tāni ajjhattarūpādīsu aṭṭhārasa, bahiddhārūpādīsu aṭṭhārasāti chattiṃsa. Iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti aṭṭhasataṃ. 『『Ajjhattikassupādāya 『asmī』ti hoti , 『itthasmī』ti hotī』』ti (vibha. 973-974) vā evamādīnā ajjhattikarūpādinissitāni aṭṭhārasa, 『『bāhirassupādāya 『iminā asmī』ti hoti, 『iminā itthasmī』ti hotī』』ti vā (vibha. 975) evamādinā bāhirarūpādinissitāni aṭṭhārasāti chattiṃsa. Iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti evampi aṭṭhasatataṇhāvicaritāni honti. Puna saṅgahe karīyamāne rūpādīsu ārammaṇesu chaḷeva taṇhākāyā tissoyeva kāmataṇhādayo hontīti evaṃ –
Niddesatthena niddesa-vitthārā vitthārassa ca;
Puna saṅgahato taṇhā, viññātabbā vibhāvināti.
Vedanāsamudayāti ettha pana vedanāti vipākavedanā adhippetā. Sā kathaṃ chasu dvāresu taṇhāya paccayo hotīti ce? Assādanīyato. Sukhāya hi vedanāya assādanena sattā vedanaṃ mamāyantā vedanāya taṇhaṃ uppādetvā vedanārāgarattā hutvā cakkhudvāre iṭṭhameva rūpaṃ patthenti, laddhā ca naṃ assādenti, ārammaṇadāyakānañca cittakārādīnaṃ sakkāraṃ karonti. Tathā sotadvārādīsu iṭṭhe ca saddādayo patthenti, laddhā ca ne assādenti, ārammaṇadāyakānañca vīṇāvādaka-gandhikasūda-tantavāya-nānāvidhasippasandassakādīnaṃ sakkāraṃ karonti. Yathā kiṃ? Yathā puttasinehena puttaṃ mamāyantā dhātiyā sakkāraṃ karonti, sappāyasappikhīrādīniyeva naṃ pāyenti ceva bhojenti ca. Sesaṃ vuttanayameva.
Taṇhāvāravaṇṇanā niṭṭhitā.
Vedanāvāravaṇṇanā
- Vedanāvāre vedanākāyāti vedanāsamūhā. Cakkhusamphassajā vedanā…pe… manosamphassajā vedanāti etaṃ 『『cakkhusamphassajā vedanā atthi kusalā, atthi akusalā, atthi abyākatā』』ti (vibha. 34) evaṃ vibhaṅge āgatattā cakkhudvārādīsu pavattānaṃ kusalākusalābyākatavedanānaṃ 『『sāriputto, mantāṇiputto』』ti evamādīsu mātito nāmaṃ viya mātisadisavatthuto nāmaṃ. Vacanattho panettha cakkhusamphassahetu jātā vedanā cakkhusamphassajā vedanāti. Esa nayo sabbattha. Ayaṃ tāvettha sabbasaṅgāhikakathā . Vipākavasena pana cakkhudvāre dve cakkhuviññāṇāni, dve manodhātuyo, tisso manoviññāṇadhātuyoti etāhi sampayuttavasena vedanā veditabbā. Esa nayo sotadvārādīsu. Manodvāre manoviññāṇadhātusampayuttāva.
Phassasamudayāti ettha pana pañcadvāre pañcavatthukavedanānaṃ sahajātacakkhusamphassādisamudayā samudayo hoti. Avasesānaṃ cakkhusamphassādayo upanissayādivasena paccayā. Manodvāre tadārammaṇavedanānaṃ advārikānañca paṭisandhibhavaṅgacutivedanānaṃ sahajātamanosamphassasamudayā samudayo hotīti veditabbo. Sesaṃ vuttanayameva.
Vedanāvāravaṇṇanā niṭṭhitā.
Phassavāravaṇṇanā
- Phassavāre cakkhusamphassoti cakkhumhi samphasso. Esa nayo sabbattha. Cakkhusamphasso…pe… kāyasamphassoti ettāvatā ca kusalākusalavipākā pañcavatthukā dasa samphassā vuttā honti. Manosamphassoti iminā sesā bāvīsati lokiyavipākamanasampayuttaphassā. Saḷāyatanasamudayāti channaṃ cakkhādīnaṃ āyatanānaṃ samudayena imassa chabbidhassāpi samphassassa samudayo hotīti veditabbo. Sesaṃ vuttanayamevāti.
Phassavāravaṇṇanā niṭṭhitā.
Saḷāyatanavāravaṇṇanā
- Saḷāyatanavāre cakkhāyatanantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge khandhaniddese ceva āyatananiddese ca vuttanayameva. Nāmarūpasamudayāti ettha pana yaṃ nāmaṃ yañca rūpaṃ, yañca nāmarūpaṃ yassa āyatanassa paccayo hoti, tassa vasena visuddhimagge paṭiccasamuppādaniddese vuttanayena nāmarūpasamudayā saḷāyatanasamudayo veditabbo. Sesaṃ vuttappakāramevāti.
Saḷāyatanavāravaṇṇanā niṭṭhitā.
Nāmarūpavāravaṇṇanā
- Nāmarūpavāre namanalakkhaṇaṃ nāmaṃ. Ruppanalakkhaṇaṃ rūpaṃ. Vitthāravāre panassa vedanāti vedanākkhandho. Saññāti saññākkhandho. Cetanā phasso manasikāroti saṅkhārakkhandho veditabbo. Kāmañca aññepi saṅkhārakkhandhasaṅgahitā dhammā santi, ime pana tayo sabbadubbalesupi cittesu santi. Tasmā etesaṃyeva vasenettha saṅkhārakkhandhopi dassito. Cattāri ca mahābhūtānīti ettha cattārīti gaṇanaparicchedo. Mahābhūtānīti pathavīāpatejavāyānametaṃ adhivacanaṃ. Yena pana kāraṇena tāni mahābhūtānīti vuccanti, yo cettha añño vinicchayanayo, so sabbo visuddhimagge rūpakkhandhaniddese vutto.
Catunnañca mahābhūtānaṃ upādāyāti ettha pana catunnanti upayogatthe sāmivacanaṃ, cattāri ca mahābhūtānīti vuttaṃ hoti. Upādāyāti upādiyitvā, gahetvāti attho. Nissāyātipi eke. Vattamānanti ayañcettha pāṭhaseso. Samūhatthe vā etaṃ sāmivacanaṃ. Tena catunnañca mahābhūtānaṃ samūhaṃ upādāya pavattamānaṃ rūpanti ayamattho veditabbo. Evaṃ sabbatthāpi yāni cattāri pathavīādīni mahābhūtāni, yañca catunnaṃ mahābhūtānaṃ upādāya vattamānaṃ cakkhāyatanādibhedena abhidhammapāḷiyameva vuttaṃ tevīsatividhaṃ rūpaṃ, taṃ sabbampi 『『rūpa』』nti veditabbaṃ. Viññāṇasamudayāti ettha pana yaṃ viññāṇaṃ yassa nāmassa yassa ca rūpassa yassa ca nāmarūpassa paccayo hoti, tassa vasena visuddhimagge paṭiccasamuppādaniddese vuttanayeneva viññāṇasamudayā nāmarūpasamudayo veditabbo. Sesaṃ vuttanayamevāti.
Nāmarūpavāravaṇṇanā niṭṭhitā.
Viññāṇavāravaṇṇanā
- Viññāṇavāre cakkhuviññāṇanti cakkhumhi viññāṇaṃ, cakkhuto vā jātaṃ viññāṇanti cakkhuviññāṇaṃ. Evaṃ sotaghānajivhākāyaviññāṇāni. Itaraṃ pana manoyeva viññāṇanti manoviññāṇaṃ. Dvipañcaviññāṇavajjassa tebhūmakavipākacittassetaṃ adhivacanaṃ. Saṅkhārasamudayāti ettha pana yo saṅkhāro yassa viññāṇassa paccayo hoti, tassa vasena saṅkhārasamudayā viññāṇasamudayo veditabbo. Sesaṃ vuttanayamevāti.
Viññāṇavāravaṇṇanā niṭṭhitā.
Saṅkhāravāravaṇṇanā
- Saṅkhāravāre abhisaṅkharaṇalakkhaṇo saṅkhāro. Vitthāravāre panassa kāyasaṅkhāroti kāyato pavattasaṅkhāro, kāyadvāre copanavasena pavattānaṃ kāmāvacarakusalato aṭṭhannaṃ, akusalato dvādasannanti vīsatiyā kāyasañcetanānametaṃ adhivacanaṃ. Vacīsaṅkhāroti vacito pavattasaṅkhāro, vacīdvāre vacanabhedavasena pavattānaṃ vīsatiyā eva vacīsañcetanānametaṃ adhivacanaṃ. Cittasaṅkhāroti cittato pavattasaṅkhāro, kāyavacīdvāre copanaṃ akatvā raho nisīditvā cintayantassa pavattānaṃ lokiyakusalākusalavasena ekūnatiṃsamanosañcetanānametaṃ adhivacanaṃ. Avijjāsamudayāti ettha pana kusalānaṃ upanissayavasena akusalānaṃ sahajātādivasenāpi avijjāpaccayo hotīti veditabbā. Sesaṃ vuttanayamevāti.
Saṅkhāravāravaṇṇanā niṭṭhitā.
Avijjāvāravaṇṇanā
- Avijjāvāre dukkhe aññāṇanti dukkhasacce aññāṇaṃ, mohassetaṃ adhivacanaṃ. Esa nayo samudaye aññāṇantiādīsu. Tattha catūhi kāraṇehi dukkhe aññāṇaṃ veditabbaṃ antogadhato vatthuto ārammaṇato paṭicchādanato ca. Tathā hi taṃ dukkhasaccapariyāpannattā dukkhe antogadhaṃ, dukkhasaccañcassa nissayapaccayabhāvena vatthu, ārammaṇapaccayabhāvena ārammaṇaṃ, dukkhasaccañca etaṃ paṭicchādeti, tassa yāthāvalakkhaṇappaṭivedhanivāraṇena, ñāṇappavattiyā cettha appadānena.
Samudaye aññāṇaṃ tīhi kāraṇehi veditabbaṃ vatthuto ārammaṇato paṭicchādanato ca. Nirodhe paṭipadāyañca aññāṇaṃ ekeneva kāraṇena veditabbaṃ paṭicchādanato. Nirodhapaṭipadāya hi paṭicchādakameva aññāṇaṃ tesaṃ yāthāvalakkhaṇappaṭivedhanivāraṇena, tesu ca ñāṇappavattiyā appadānena. Na pana tattha antogadhaṃ, tasmiṃ saccadvaye apariyāpannattā. Na tassa taṃ saccadvayaṃ vatthu, asahajātattā. Nārammaṇaṃ, tadārabbha appavattanato. Pacchimañhi saccadvayaṃ gambhīrattā duddasaṃ, na cettha andhabhūtaṃ aññāṇaṃ pavattati. Purimaṃ pana vañcaniyaṭṭhena sabhāvalakkhaṇassa duddasattā gambhīraṃ, tattha vipallāsaggāhavasena pavattati.
Apica dukkheti ettāvatā saṅgahato vatthuto ārammaṇato kiccato ca avijjā dīpitā. Dukkhasamudayeti ettāvatā vatthuto ārammaṇato kiccato ca. Dukkhanirodhe dukkhanirodhagāminiyā paṭipadāyāti ettāvatā kiccato. Avisesato pana aññāṇanti etena sabhāvato niddiṭṭhāti ñātabbā. Āsavasamudayāti ettha pana kāmāsavabhavāsavā sahajātādivasena avijjāya paccayā honti. Avijjāsavo upanissayavaseneva. Pubbuppannā cettha avijjā avijjāsavoti veditabbā. Sā aparāparuppannāya avijjāya upanissayapaccayo hoti. Sesaṃ vuttanayamevāti.
Avijjāvāravaṇṇanā niṭṭhitā.
Āsavavāravaṇṇanā
- Āsavavāre avijjāsamudayāti ettha avijjā kāmāsavabhavāsavānaṃ sahajātādivasena paccayo hoti. Avijjāsavassa upanissayavaseneva. Aparāparuppannā cettha avijjā avijjāsavoti veditabbā. Pubbuppannā avijjāyevassa aparāparuppannassa avijjāsavassa upanissayapaccayo hoti. Sesaṃ vuttanayamevāti. Ayaṃ vāro yā esā paṭiccasamuppādapadesu jeṭṭhikā avijjā, tassāpi paccayadassanavasena vutto. Evaṃ vuttena vārena saṃsārassa anamataggatā sādhitā hoti. Kathaṃ? Āsavasamudayena hi avijjāsamudayo. Avijjāsamudayenāpi āsavasamudayo. Evaṃ āsavā avijjāya avijjāpi āsavānaṃ paccayoti katvā pubbakoṭi na paññāyati avijjāya, tassā apaññāyanato saṃsārassa anamataggatā siddhā hotīti.
Evaṃ sabbepime imasmiṃ sutte kammapathavāro āhāravāro dukkhavāro jarā-maraṇa-jāti-bhava-upādāna-taṇhā-vedanā-phassa-saḷāyatana-nāmarūpa- viññāṇa-saṅkhāra-avijjā-āsavavāroti soḷasavārā vuttā.
Tesu ekekassa vārassa saṅkhepavitthāravasena dvidhā vibhattā dvattiṃsaṭṭhānāni honti. Iti imasmiṃ sutte imesu dvattiṃsaṭṭhānesu cattāri saccāni kathitāni. Etesaṃyeva vitthāravasena vuttesu soḷasasu ṭhānesu arahattaṃ kathitaṃ. Therassa pana matena dvattiṃsāyapi ṭhānesu cattāri saccāni cattāro ca maggā kathitāti. Iti sakalepi pañcamahānikāyasaṅgahite buddhavacane natthi taṃ suttaṃ, yattha dvattiṃsakkhattuṃ cattāri saccāni dvattiṃsakkhattuñca arahattaṃ pakāsitaṃ aññatra imamhā sammādiṭṭhisuttāti.
Idamavocāyasmāsāriputtoti idaṃ dvattiṃsāya catusaccapariyāyehi dvattiṃsāya arahattapariyāyehīti catusaṭṭhiyā kāraṇehi alaṅkaritvā sammādiṭṭhisuttaṃ āyasmā sāriputto avoca, attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti.
Āsavavāravaṇṇanā niṭṭhitā.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Sammādiṭṭhisuttavaṇṇanā niṭṭhitā.
-
Satipaṭṭhānasuttavaṇṇanā
-
Evaṃ me sutanti satipaṭṭhānasuttaṃ. Tattha kurūsu viharatīti kurunāmakā jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena kurūti vuccati, tasmiṃ kurūsu janapade. Aṭṭhakathācariyā panāhu – mandhātukāle tīsu dīpesu manussā jambudīpo nāma buddhapaccekabuddhamahāsāvakacakkavattipabhutīnaṃ uttamapurisānaṃ uppattibhūmi uttamadīpo atiramaṇīyoti sutvā raññā mandhātucakkavattinā cakkaratanaṃ purakkhatvā cattāro dīpe anusaṃyāyantena saddhiṃ āgamaṃsu. Tato rājā pariṇāyakaratanaṃ pucchi –
『『Atthi nu kho manussalokato ramaṇīyataraṃ ṭhāna』』nti?
『『Kasmā deva evaṃ bhaṇasi?
『『Kiṃ na passasi candimasūriyānaṃ ānubhāvaṃ?
『『Nanu etesaṃ ṭhānaṃ ito ramaṇīyatara』』nti?
Rājā cakkaratanaṃ purakkhatvā tattha agamāsi. Cattāro mahārājāno 『『mandhātumahārājā āgato』』ti sutvāva 『『mahiddhiko mahānubhāvo rājā na sakkā yuddhena paṭibāhitu』』nti sakarajjaṃ niyyātesuṃ. So taṃ gahetvā puna pucchi – 『『atthi nu kho ito ramaṇīyataraṃ ṭhāna』』nti. Athassa tāvatiṃsabhavanaṃ kathayiṃsu – 『『tāvatiṃsabhavanaṃ, deva, ramaṇīyataraṃ, tattha sakkassa devarañño ime cattāro mahārājāno paricārakā dovārikabhūmiyaṃ tiṭṭhanti. Sakko devarājā mahiddhiko mahānubhāvo. Tassimāni pana upabhogaṭṭhānāni, yojanasahassubbedho vejayantapāsādo, pañcayojanasatubbedhā sudhammā devasabhā, diyaḍḍhayojanasatiko vejayantaratho, tathā erāvaṇo hatthī, dibbarukkhasahassapaṭimaṇḍitaṃ nandanavanaṃ cittalatāvanaṃ phārusakavanaṃ missakavanaṃ . Yojanasatubbedho pāricchattako koviḷāro, tassa heṭṭhā saṭṭhiyojanāyāmā paṇṇāsayojanavitthatā pañcadasayojanubbedhā jayasumanapupphavaṇṇā paṇḍukambalasilā, yassā mudutāya sakkassa nisīdato upaḍḍhakāyo anupavisatī』』ti.
Taṃ sutvā rājā tattha gantukāmo cakkaratanaṃ abbhukkiri . Taṃ ākāse patiṭṭhāsi saddhiṃ caturaṅginiyā senāya. Atha dvinnaṃ devalokānaṃ vemajjhato cakkaratanaṃ otaritvā pathaviyaṃ patiṭṭhāsi saddhiṃ pariṇāyakaratanappamukhāya caturaṅginiyā senāya. Rājā ekakova tāvatiṃsabhavanaṃ agamāsi. Sakko 『『mandhātā āgato』』ti sutvāva tassa paccuggamanaṃ katvā – 『『svāgataṃ te, mahārāja, sakaṃ te, mahārāja. Anusāsa, mahārājā』』ti vatvā saddhiṃ nāṭakehi rajjaṃ dvebhāge katvā ekaṃ bhāgamadāsi. Rañño tāvatiṃsabhavane patiṭṭhitamattasseva manussabhāvo vigacchi, devabhāvo pāturahosi.
Tassa kira sakkena saddhiṃ paṇḍukambalasilāyaṃ nisinnassa akkhinimisamattena nānattaṃ paññāyati. Taṃ asallakkhentā devā sakkassa ca tassa ca nānatte muyhanti. So tattha dibbasampattiṃ anubhavamāno yāva chattiṃsa sakkā uppajjitvā cutā, tāva rajjaṃ kāretvā atittoyeva kāmehi tato cavitvā attano uyyāne patiṭṭhito vātātapena phuṭṭhagatto kālamakāsi.
Cakkaratane pana pathaviyaṃ patiṭṭhite pariṇāyakaratanaṃ suvaṇṇapaṭṭe mandhātuupāhanaṃ likhāpetvā idaṃ mandhāturajjanti rajjamanusāsi. Tepi tīhi dīpehi āgatamanussā puna gantuṃ asakkontā pariṇāyakaratanaṃ upasaṅkamitvā 『『deva mayaṃ rañño ānubhāvena āgatā, idāni gantuṃ na sakkoma, vasanaṭṭhānaṃ no dehī』』ti yāciṃsu. So tesaṃ ekekaṃ janapadamadāsi. Tattha pubbavidehato āgatamanussehi āvasitapadeso tāyeva purimasaññāya videharaṭṭhanti nāmaṃ labhi. Aparagoyānato āgatamanussehi āvasitapadeso aparantajanapadoti nāmaṃ labhi. Uttarakuruto āgatamanussehi āvasitapadeso kururaṭṭhanti nāmaṃ labhīti . Bahuke pana gāmanigamādayo upādāya bahuvacanena voharīyati. Tena vuttaṃ 『『kurūsu viharatī』』ti.
Kammāsadhammaṃnāma kurūnaṃ nigamoti. Kammāsadhammanti ettha keci dha-kārassa da-kārena atthaṃ vaṇṇayanti. Kammāso ettha damitoti kammāsadammo. Kammāsoti kammāsapādo porisādo vuccati. Tassa kira pāde khāṇukena viddhaṭṭhāne vaṇo ruhanto cittadārusadiso hutvā ruhi, tasmā kammāsapādoti paññāyittha . So ca tasmiṃ okāse damito porisādabhāvato paṭisedhito. Kena? Mahāsattena. Katarasmiṃ jātaketi? Mahāsutasomajātaketi eke. Ime pana therā jayaddisajātaketi vadanti. Tadā hi mahāsattena kammāsapādo damito. Yathāha –
『『Putto yadā homi jayaddisassa,
Pañcālaraṭṭhādhipatissa atrajo;
Cajitvāna pāṇaṃ pitaraṃ pamocayiṃ,
Kammāsapādampi cahaṃ pasādayi』』nti.
Keci pana dha-kāreneva atthaṃ vaṇṇayanti. Kururaṭṭhavāsīnaṃ kira kuruvattadhammo tasmiṃ kammāso jāto, tasmā taṃ ṭhānaṃ kammāso ettha dhammo jātoti kammāsadhammanti vuccati. Tattha niviṭṭhanigamassāpi etadeva nāmaṃ. Bhummavacanena kasmā na vuttanti? Avasanokāsato. Bhagavato kira tasmiṃ nigame vasanokāso koci vihāro nāhosi. Nigamato pana apakkamma aññatarasmiṃ udakasampanne ramaṇīye bhūmibhāge mahāvanasaṇḍo ahosi. Tattha bhagavā vihāsi. Taṃ nigamaṃ gocaragāmaṃ katvā, tasmā evamettha attho veditabbo 『『kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo, taṃ gocaragāmaṃ katvā』』ti.
Uddesavārakathāvaṇṇanā
106.Ekāyano ayaṃ, bhikkhave, maggoti. Kasmā bhagavā idaṃ suttamabhāsi? Kururaṭṭhavāsīnaṃ gambhīradesanāpaṭiggahaṇasamatthatāya. Kururaṭṭhavāsino kira bhikkhū bhikkhuniyo upāsakā upāsikāyo utupaccayādisampannattā tassa raṭṭhassa sappāyautupaccayasevanena niccaṃ kallasarīrā kallacittā ca honti. Te cittasarīrakallatāya anuggahitapaññābalā gambhīrakathaṃ pariggahetuṃ samatthā honti. Tena tesaṃ bhagavā imaṃ gambhīradesanāpaṭiggahaṇasamatthataṃ sampassanto ekavīsatiyā ṭhānesu kammaṭṭhānaṃ arahatte pakkhipitvā idaṃ gambhīratthaṃ satipaṭṭhānasuttaṃ abhāsi. Yathā hi puriso suvaṇṇacaṅkoṭakaṃ labhitvā tattha nānāpupphāni pakkhipeyya, suvaṇṇamañjūsaṃ vā pana labhitvā sattaratanāni pakkhipeyya, evaṃ bhagavā kururaṭṭhavāsiparisaṃ labhitvā gambhīradesanaṃ desesi. Tenevettha aññānipi gambhīratthāni dīghanikāye mahānidānaṃ mahāsatipaṭṭhānaṃ imasmiṃ majjhimanikāye sāropamaṃ rukkhūpamaṃ raṭṭhapālaṃ māgaṇḍiyaṃ āneñjasappāyanti aññānipi suttāni desesi.
Apica tasmiṃ janapade catasso parisā pakatiyāva satipaṭṭhānabhāvanānuyogamanuyuttā viharanti, antamaso dāsakammakaraparijanāpi satipaṭṭhānappaṭisaṃyuttameva kathaṃ kathenti. Udakatitthasuttakantanaṭṭhānādīsupi niratthakakathā nāma na pavattati. Sace kāci itthī 『『amma tvaṃ kataraṃ satipaṭṭhānabhāvanaṃ manasikarosī』』ti pucchitā 『『na kiñcī』』ti vadati. Taṃ garahanti 『『dhiratthu tava jīvitaṃ, jīvamānāpi tvaṃ matasadisā』』ti. Atha naṃ 『『mā dāni puna evamakāsī』』ti ovaditvā aññataraṃ satipaṭṭhānaṃ uggaṇhāpenti. Yā pana 『『ahaṃ asukaṃ satipaṭṭhānaṃ manasikaromī』』ti vadati. Tassā 『『sādhu sādhū』』ti sādhukāraṃ datvā 『『tava jīvitaṃ sujīvitaṃ, tvaṃ nāma manussattaṃ pattā, tavatthāya sammāsambuddho uppanno』』tiādīhi pasaṃsanti. Na kevalañcettha manussajātiyāyeva satipaṭṭhānamanasikārayuttā, te nissāya viharantā tiracchānagatāpi. Tatridaṃ vatthu – eko kira naṭako suvapotakaṃ gahetvā sikkhāpento vicarati. So bhikkhunupassayaṃ upanissāya vasitvā gamanakāle suvapotakaṃ pamussitvā gato. Taṃ sāmaṇeriyo gahetvā paṭijaggiṃsu. Buddharakkhitotissa nāmaṃ akaṃsu. Taṃ ekadivasaṃ purato nisinnaṃ disvā mahātherī āha – 『『buddharakkhitā』』ti?
Kiṃ ayyeti.
Atthi koci tava manasikāroti?
Natthi ayyeti.
Āvuso , pabbajitānaṃ santike vasantena nāma vissaṭṭhaattabhāvena bhavituṃ na vaṭṭati, kocideva manasikāro icchitabbo, tvaṃ pana aññaṃ na sakkhissasi 『『aṭṭhi aṭṭhī』』ti sajjhāyaṃ karohīti. So theriyā ovāde ṭhatvā 『『aṭṭhi aṭṭhī』』ti sajjhāyanto carati.
Taṃ ekadivasaṃ pātova toraṇagge nisīditvā bālātapaṃ tapamānaṃ eko sakuṇo nakhapañjarena aggahesi. So 『『kiri kirī』』ti saddamakāsi. Sāmaṇeriyo sutvā 『『ayye buddharakkhito sakuṇena gahito, mocema na』』nti leḍḍuādīni gahetvā anubandhitvā mocesuṃ. Taṃ ānetvā purato ṭhapitaṃ therī āha –
『『Buddharakkhita, sakuṇena gahitakāle kiṃ cintesī』』ti?
Na ayye aññaṃ cintesiṃ, 『『aṭṭhipuñjova aṭṭhipuñjaṃ gahetvā gacchati, katarasmimpi ṭhāne vippakirissatī』』ti evaṃ ayye aṭṭhipuñjameva cintesinti.
Sādhu sādhu, buddharakkhita, anāgate bhavakkhayassa te paccayo bhavissatīti. Evaṃ tattha tiracchānagatāpi satipaṭṭhānamanasikārayuttā, tasmā nesaṃ bhagavā satipaṭṭhānabuddhimeva janento idaṃ suttaṃ abhāsi.
Tattha ekāyanoti ekamaggo. Maggassa hi –
『『Maggo pantho patho pajjo, añjasaṃ vaṭumāyanaṃ;
Nāvā uttarasetū ca, kullo ca bhisisaṅkamo』』ti. (cūḷani. 101) –
Bahūni nāmāni. Svāyaṃ idha ayananāmena vutto. Tasmā ekāyano ayaṃ, bhikkhave, maggoti ettha ekamaggo ayaṃ, bhikkhave, maggo, na dvedhāpathabhūtoti evamattho daṭṭhabbo. Atha vā ekena ayitabboti ekāyano. Ekenāti gaṇasaṅgaṇikaṃ pahāya vūpakaṭṭhena pavivittacittena. Ayitabboti paṭipajjitabbo. Ayanti vā etenāti ayano, saṃsārato nibbānaṃ gacchantīti attho . Ekassa ayano ekāyano, ekassāti seṭṭhassa. Sabbasattānaṃ seṭṭho ca bhagavā, tasmā bhagavatoti vuttaṃ hoti. Kiñcāpi hi tena aññepi ayanti, evaṃ santepi bhagavatova so ayano tena uppāditattā. Yathāha 『『so hi, brāhmaṇa, bhagavā anuppannassa maggassa uppādetā』』tiādi (ma. ni. 3.79). Ayatīti vā ayano, gacchati pavattatīti attho. Ekasmiṃ ayanoti ekāyano, imasmiṃyeva dhammavinaye pavattati, na aññatrāti vuttaṃ hoti. Yathāha 『『imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhatī』』ti (dī. ni. 2.214). Desanābhedoyeva heso, attho paneko. Apica ekaṃ ayatīti ekāyano. Pubbabhāge nānāmukhabhāvanānayappavattopi aparabhāge ekaṃ nibbānameva gacchatīti vuttaṃ hoti. Yathāha brahmā sahampati –
『『Ekāyanaṃ jātikhayantadassī,
Maggaṃ pajānāti hitānukampī;
Etena maggena tariṃsu pubbe,
Tarissanti ye ca taranti ogha』』nti. (saṃ. ni. 5.409);
Keci pana 『『na pāraṃ diguṇaṃ yantī』』ti gāthānayena yasmā ekavāraṃ nibbānaṃ gacchati. Tasmā 『『ekāyano』』ti vadanti, taṃ na yujjati. Imassa hi atthassa sakiṃ ayanoti iminā byañjanena bhavitabbaṃ. Yadi pana ekaṃ ayanamassa ekā gati pavattīti evamatthaṃ yojetvā vucceyya, byañjanaṃ yujjeyya, attho pana ubhayathāpi na yujjati. Kasmā? Idha pubbabhāgamaggassa adhippetattā. Kāyādicatuārammaṇappavatto hi pubbabhāgasatipaṭṭhānamaggo idha adhippeto, na lokuttaro. So ca anekavārampi ayati, anekañcassa ayanaṃ hoti.
Pubbepi ca imasmiṃ pade mahātherānaṃ sākacchā ahosiyeva. Tipiṭakacūḷanāgatthero 『『pubbabhāgasatipaṭṭhānamaggo』』ti āha. Ācariyo panassa tipiṭakacūḷasumatthero 『『missakamaggo』』ti āha. Pubbabhāgo bhanteti. Missako āvusoti. Ācariye punappunaṃ bhaṇante appaṭibāhitvā tuṇhī ahosi. Pañhaṃ avinicchinitvāva uṭṭhahiṃsu. Athācariyatthero nhānakoṭṭhakaṃ gacchanto 『『mayā missakamaggo kathito, cūḷanāgo pubbabhāgoti ādāya voharati , ko nu kho ettha nicchayo』』ti suttantaṃ ādito paṭṭhāya parivattento 『『yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya satta vassānī』』ti imasmiṃ ṭhāne sallakkhesi, lokuttaramaggo uppajjitvā satta vassāni tiṭṭhamāno nāma natthi, mayā vutto missakamaggo na labbhati, cūḷanāgena diṭṭho pubbabhāgamaggova labbhatīti ñatvā aṭṭhamiyaṃ dhammassavane saṅghuṭṭhe agamāsi.
Porāṇakattherā kira piyadhammassavanā honti. Saddaṃ sutvāva 『『ahaṃ paṭhamaṃ, ahaṃ paṭhama』』nti ekappahāreneva osaranti. Tasmiñca divase cūḷanāgattherassa vāro. Tena dhammāsane nisīditvā vījaniṃ gahetvā pubbagāthāsu vuttāsu therassa āsanapiṭṭhiyaṃ ṭhitassa etadahosi 『『raho nisīditvā na vakkhāmī』』ti. Porāṇakattherā hi anusūyakā honti, na attano rucimeva ucchubhāraṃ viya evaṃ ukkhipitvā vicaranti, kāraṇameva gaṇhanti, akāraṇaṃ vissajjenti. Tasmā thero 『『āvuso cūḷanāgā』』ti āha. So ācariyassa viya saddoti dhammaṃ ṭhapetvā 『『kiṃ bhante』』ti āha. Āvuso cūḷanāga mayā vutto missakamaggo na labbhati, tayā vutto pubbabhāgasatipaṭṭhānamaggova labbhatīti.
Thero cintesi 『『amhākaṃ ācariyo sabbapariyattiko tepiṭako sutabuddho, evarūpassapi nāma bhikkhuno ayaṃ pañho āluḷeti, anāgate mama bhātikā imaṃ pañhaṃ āluḷessantīti suttaṃ gahetvā imaṃ pañhaṃ niccalaṃ karissāmī』』ti paṭisambhidāmaggato 『『ekāyanamaggo vuccati pubbabhāgasatipaṭṭhānamaggo –
『『Maggānaṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā;
Virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā.
Eseva maggo natthañño, dassanassa visuddhiyā;
Etañhi tumhe paṭipajjatha, mārasenappamaddanaṃ;
Etañhi tumhe paṭipannā, dukkhassantaṃ karissathā』』ti. (dha. pa. 273-275) –
Suttaṃ āharitvā ṭhapesi.
Maggoti kenaṭṭhena maggo? Nibbānagamanaṭṭhena nibbānatthikehi magganiyaṭṭhena ca. Sattānaṃ visuddhiyāti rāgādīhi malehi abhijjhāvisamalobhādīhi ca upakkilesehi kiliṭṭhacittānaṃ sattānaṃ visuddhatthāya. Tathā hi imināva maggena ito satasahassakappādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ upari ekasmiññeva kappe nibbatte taṇhaṅkaramedhaṅkarasaraṇaṅkaradīpaṅkaranāmake buddhe ādiṃ katvā sakyamunipariyosānā aneke sammāsambuddhā anekasatā paccekabuddhā gaṇanapathaṃ vītivattā ariyasāvakā cāti ime sattā sabbe cittamalaṃ pavāhetvā paramavisuddhiṃ pattā. Rūpamalavasena pana saṃkilesavodānapaññattiyeva natthi. Tathā hi –
Rūpena saṃkiliṭṭhena, saṃkilissanti māṇavā;
Rūpe suddhe visujjhanti, anakkhātaṃ mahesinā.
Cittena saṃkiliṭṭhena, saṃkilissanti māṇavā;
Citte suddhe visujjhanti, iti vuttaṃ mahesinā.
Yathāha 『『cittasaṃkilesā, bhikkhave, sattā saṃkilissanti, cittavodānā visujjhantī』』ti (saṃ. ni. 3.100). Tañca cittavodānaṃ iminā satipaṭṭhānamaggena hoti. Tenāha 『『sattānaṃ visuddhiyā』』ti.
Sokaparidevānaṃ samatikkamāyāti sokassa ca paridevassa ca samatikkamāya, pahānāyāti attho. Ayañhi maggo bhāvito santatimahāmattādīnaṃ viya sokasamatikkamāya, paṭācārādīnaṃ viya ca paridevasamatikkamāya ca saṃvattati. Tenāha 『『sokaparidevānaṃ samatikkamāyā』』ti. Kiñcāpi hi santatimahāmatto –
『『Yaṃ pubbe taṃ visodhehi, pacchā te māhu kiñcanaṃ;
Majjhe ce no gahessasi, upasanto carissasī』』ti. (su. ni. 955);
Imaṃ gāthaṃ sutvā saha paṭisambhidāhi arahattaṃ patto.
Paṭācārā –
『『Na santi puttā tāṇāya, na pitā nāpi bandhavā;
Antakenādhipannassa, natthi ñātīsu tāṇatā』』ti. (dha. pa. 288);
Imaṃ gāthaṃ sutvā sotāpattiphale patiṭṭhitā. Yasmā pana kāyavedanācittadhammesu kañci dhammaṃ anāmasitvā bhāvanā nāma natthi, tasmā tepi imināva maggena sokaparideve samatikkantāti veditabbā.
Dukkhadomanassānaṃ atthaṅgamāyāti kāyikadukkhassa ca cetasikadomanassassa cāti imesaṃ dvinnaṃ atthaṅgamāya, nirodhāyāti attho. Ayañhi maggo bhāvito tissattherādīnaṃ viya dukkhassa, sakkādīnaṃ viya ca domanassassa atthaṅgamāya saṃvattati.
Tatrāyaṃ atthadīpanā – sāvatthiyaṃ kira tisso nāma kuṭumbikaputto cattālīsa hiraññakoṭiyo pahāya pabbajitvā agāmake araññe viharati. Tassa kaniṭṭhabhātubhariyā 『『gacchatha naṃ jīvitā voropethā』』ti pañcasate core pesesi. Te gantvā theraṃ parivāretvā nisīdiṃsu. Thero āha 『『kasmā āgatattha upāsakā』』ti? Taṃ jīvitā voropessāmāti. Pāṭibhogaṃ me upāsakā gahetvā ajjekarattiṃ jīvitaṃ dethāti. Ko te, samaṇa, imasmiṃ ṭhāne pāṭibhogo bhavissatīti? Thero mahantaṃ pāsāṇaṃ gahetvā dve ūruṭṭhīni bhinditvā 『『vaṭṭati upāsakā pāṭibhogo』』ti āha. Te apakkamitvā caṅkamanasīse aggiṃ katvā nipajjiṃsu. Therassa vedanaṃ vikkhambhetvā sīlaṃ paccavekkhato parisuddhaṃ sīlaṃ nissāya pītipāmojjaṃ uppajji . Tato anukkamena vipassanaṃ vaḍḍhento tiyāmarattiṃ samaṇadhammaṃ katvā aruṇuggamane arahattaṃ patto imaṃ udānaṃ udānesi –
『『Ubho pādāni bhinditvā, saññapessāmi vo ahaṃ;
Aṭṭiyāmi harāyāmi, sarāgamaraṇaṃ ahaṃ.
Evāhaṃ cintayitvāna, yathābhūtaṃ vipassisaṃ;
Sampatte aruṇuggamhi, arahattamapāpuṇi』』nti.
Aparepi tiṃsa bhikkhū bhagavato santike kammaṭṭhānaṃ gahetvā araññavihāre vassaṃ upagantvā 『『āvuso, tiyāmarattiṃ samaṇadhammova kātabbo, na aññamaññassa santikaṃ āgantabba』』nti vatvā vihariṃsu. Tesaṃ samaṇadhammaṃ katvā paccūsasamaye pacalāyantānaṃ eko byaggho āgantvā ekekaṃ bhikkhuṃ gahetvā gacchati. Na koci 『『maṃ byaggho gaṇhī』』ti vācampi nicchāresi. Evaṃ pañcasu dasasu bhikkhūsu khāditesu uposathadivase 『『itare, āvuso, kuhi』』nti pucchitvā ñatvā ca 『『idāni gahitena, gahitomhīti vattabba』』nti vatvā vihariṃsu.
Atha aññataraṃ daharabhikkhuṃ purimanayeneva byaggho gaṇhi. So 『『byaggho, bhante』』ti āha. Bhikkhū kattaradaṇḍe ca ukkāyo ca gahetvā mocessāmāti anubandhiṃsu. Byaggho bhikkhūnaṃ agatiṃ chinnataṭaṭṭhānaṃ āruyha taṃ bhikkhuṃ pādaṅguṭṭhakato paṭṭhāya khādituṃ ārabhi. Itarepi 『『idāni , sappurisa, amhehi kattabbaṃ natthi, bhikkhūnaṃ viseso nāma evarūpe ṭhāne paññāyatī』』ti āhaṃsu. So byagghamukhe nipannova taṃ vedanaṃ vikkhambhetvā vipassanaṃ vaḍḍhento yāva gopphakā khāditasamaye sotāpanno hutvā, yāva jaṇṇukā khāditasamaye sakadāgāmī, yāva nābhiyā khāditasamaye anāgāmī hutvā, hadayarūpe akhāditeyeva saha paṭisambhidāhi arahattaṃ patvā imaṃ udānaṃ udānesi –
『『Sīlavā vatasampanno, paññavā susamāhito;
Muhuttaṃ pamādamanvāya, byagghenoruddhamānaso.
Pañjarasmiṃ gahetvāna, silāya uparīkato;
Kāmaṃ khādatu maṃ byaggho, bhakkho kāyo amittānaṃ;
Paṭiladdhe kammaṭṭhāne, maraṇaṃ hehiti bhaddaka』』nti.
Aparopi pītamallatthero nāma gihikāle tīsu rajjesu paṭākaṃ gahetvā tambapaṇṇidīpaṃ āgamma rājānaṃ disvā raññā katānuggaho ekadivasaṃ kilañjakāpaṇasāladvārena gacchanto 『『rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissatī』』ti (saṃ. ni. 3.33-34) natumhākavaggaṃ sutvā cintesi 『『neva kira rūpaṃ attano, na vedanā』』ti. So taṃyeva aṅkusaṃ katvā nikkhamitvā mahāvihāraṃ gantvā pabbajjaṃ yācitvā pabbajito upasampanno dvemātikā paguṇaṃ katvā tiṃsa bhikkhū gahetvā gabalavāliyaaṅgaṇaṃ gantvā samaṇadhammamakāsi. Pādesu avahantesu jaṇṇukehi caṅkamati. Tamenaṃ rattiṃ eko migaluddako migoti maññamāno sattiyā pahari. Satti vinivijjhitvā gatā. So taṃ sattiṃ harāpetvā pahāramukhāni tiṇavaṭṭiyā pūrāpetvā pāsāṇapiṭṭhiyaṃ attānaṃ nisīdāpetvā okāsaṃ kāretvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā ukkāsitasaddena āgatānaṃ bhikkhūnaṃ byākaritvā imaṃ udānaṃ udānesi –
『『Bhāsitaṃ buddhaseṭṭhassa, sabbalokaggavādino;
Na tumhākamidaṃ rūpaṃ, taṃ jaheyyātha bhikkhavo.
Aniccā vata saṅkhārā, uppādavayadhammino;
Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho』』ti.
Atha naṃ bhikkhū āhaṃsu 『『sace, bhante, sammāsambuddho arogo abhavissā, addhā te muddhamatthake hatthaṃ pasāretvā sīsaṃ parāmaseyyā』』ti. Ettāvatā ayaṃ maggo tissattherādīnaṃ viya dukkhassa atthaṅgamāya saṃvattati.
Sakko pana devānamindo attano pañcavidhaṃ pubbanimittaṃ disvā maraṇabhayasantajjito domanassajāto bhagavantaṃ upasaṅkamitvā pañhaṃ pucchi. So upekkhāpañhavissajjanāvasāne asītisahassāhi devatāhi saddhiṃ sotāpattiphale patiṭṭhāsi. Sā cassa upapatti puna pākatikāva ahosi.
Subrahmāpi devaputto accharāsahassaparivāro saggasampattiṃ anubhoti, tattha pañcasatā accharāyo rukkhato pupphāni ocinantiyo cavitvā niraye upapannā. So 『『kiṃ imā cirāyantī』』ti upadhārento tāsaṃ niraye nibbattabhāvaṃ disvā 『『kittakaṃ nu kho mama āyū』』ti upaparikkhanto attanopi āyuparikkhayaṃ viditvā tattheva niraye nibbattanabhāvaṃ disvā bhīto ativiya domanassajāto hutvā 『『imaṃ me domanassaṃ satthā vinayissati na añño』』ti avasesā pañcasatā accharāyo gahetvā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchi –
『『Niccaṃ utrastamidaṃ cittaṃ, niccaṃ ubbiggidaṃ mano;
Anuppannesu kicchesu, atho uppatitesu ca;
Sace atthi anutrastaṃ, taṃ me akkhāhi pucchito』』ti. (saṃ. ni. 1.98);
Tato naṃ bhagavā āha –
『『Nāññatra bojjhā tapasā, nāññatrindriyasaṃvarā;
Nāññatra sabbanissaggā, sotthiṃ passāmi pāṇina』』nti. (saṃ. ni. 1.98);
So desanāpariyosāne pañcahi accharāsatehi saddhiṃ sotāpattiphale patiṭṭhāya taṃ sampattiṃ thāvaraṃ katvā devalokameva agamāsīti . Evamayaṃ maggo bhāvito sakkādīnaṃ viya domanassassa atthaṅgamāya saṃvattatīti veditabbo.
Ñāyassa adhigamāyāti ñāyo vuccati ariyo aṭṭhaṅgiko maggo, tassa adhigamāya, pattiyāti vuttaṃ hoti. Ayañhi pubbabhāge lokiyo satipaṭṭhānamaggo bhāvito lokuttarassa maggassa adhigamāya saṃvattati. Tenāha 『『ñāyassa adhigamāyā』』ti. Nibbānassa sacchikiriyāyāti taṇhāvānavirahitattā nibbānanti laddhanāmassa amatassa sacchikiriyāya, attapaccakkhatāyāti vuttaṃ hoti. Ayañhi maggo bhāvito anupubbena nibbānasacchikiriyaṃ sādheti. Tenāha 『『nibbānassa sacchikiriyāyā』』ti.
Tattha kiñcāpi 『『sattānaṃ visuddhiyā』』ti vutte sokasamatikkamādīni atthato siddhāneva honti, ṭhapetvā pana sāsanayuttikovide aññesaṃ na pākaṭāni, na ca bhagavā paṭhamaṃ sāsanayuttikovidaṃ janaṃ katvā pacchā dhammaṃ deseti. Tena teneva pana suttena taṃ taṃ atthaṃ ñāpeti. Tasmā idha yaṃ yaṃ atthaṃ ekāyanamaggo sādheti, taṃ taṃ pākaṭaṃ katvā dassento 『『sokaparidevānaṃ samatikkamāyā』』tiādimāha. Yasmā vā yā sattānaṃ visuddhi ekāyanamaggena saṃvattati, sā sokaparidevānaṃ samatikkamena hoti, sokaparidevānaṃ samatikkamo dukkhadomanassānaṃ atthaṅgamena, dukkhadomanassānaṃ atthaṅgamo ñāyassādhigamena, ñāyassādhigamo nibbānassa sacchikiriyāya. Tasmā imampi kamaṃ dassento 『『sattānaṃ visuddhiyā』』ti vatvā 『『sokaparidevānaṃ samatikkamāyā』』tiādimāha.
Apica vaṇṇabhaṇanametaṃ ekāyanamaggassa. Yatheva hi bhagavā 『『dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessāmi, yadidaṃ chachakkānī』』ti (ma. ni. 3.420) chachakkadesanāya aṭṭhahi padehi vaṇṇaṃ abhāsi, yathā ca ariyavaṃsadesanāya 『『cattārome, bhikkhave, ariyavaṃsā aggaññā rattaññā vaṃsaññā porāṇā asaṃkiṇṇā asaṃkiṇṇapubbā na saṃkīyanti, na saṃkīyissanti, appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhī』』ti (a. ni. 4.28) navahi padehi vaṇṇaṃ abhāsi, evaṃ imassapi ekāyanamaggassa sattānaṃ visuddhiyātiādīhi sattahi padehi vaṇṇaṃ abhāsi.
Kasmā iti ce? Tesaṃ bhikkhūnaṃ ussāhajananatthaṃ. Vaṇṇabhāsanañhi sutvā te bhikkhū 『『ayaṃ kira maggo hadayasantāpabhūtaṃ sokaṃ, vācāvippalāpabhūtaṃ paridevaṃ, kāyikaasātabhūtaṃ dukkhaṃ, cetasikaasātabhūtaṃ domanassanti cattāro upaddave hanati, visuddhiṃ ñāyaṃ nibbānanti tayo visese āvahatī』』ti ussāhajātā imaṃ dhammadesanaṃ uggahetabbaṃ pariyāpuṇitabbaṃ dhāretabbaṃ vācetabbaṃ, imañca maggaṃ bhāvetabbaṃ maññissanti. Iti tesaṃ bhikkhūnaṃ ussāhajananatthaṃ vaṇṇaṃ abhāsi, kambalavāṇijādayo kambalādīnaṃ vaṇṇaṃ viya.
Yathā hi satasahassagghanikapaṇḍukambalavāṇijena kambalaṃ gaṇhathāti ugghositepi asukakambaloti na tāva manussā jānanti. Kesakambalavālakambalādayopi hi duggandhā kharasamphassā kambalātveva vuccanti. Yadā pana tena gandhārako rattakambalo sukhumo ujjalo sukhasamphassoti ugghositaṃ hoti, tadā ye pahonti, te gaṇhanti. Ye na pahonti, tepi dassanakāmā honti, evamevaṃ 『『ekāyano ayaṃ, bhikkhave, maggo』』ti vuttepi asukamaggoti na tāva pākaṭo hoti. Nānappakārakā hi aniyyānamaggāpi maggātveva vuccanti. 『『Sattānaṃ visuddhiyā』』tiādimhi pana vutte 『『ayaṃ kira maggo cattāro upaddave hanati, tayo visese āvahatī』』ti ussāhajātā imaṃ dhammadesanaṃ uggahetabbaṃ pariyāpuṇitabbaṃ dhāretabbaṃ vācetabbaṃ, imañca maggaṃ bhāvetabbaṃ maññissantīti vaṇṇaṃ bhāsanto 『『sattānaṃ visuddhiyā』』tiādimāha. Yathā ca satasahassagghanikapaṇḍukambalavāṇijopamā, evaṃ rattajambunadasuvaṇṇaudakappasādakamaṇiratanasuvisuddhamuttāratanadhotapavāḷādivāṇijūpamādayopettha āharitabbā.
Yadidanti nipāto, ye imeti ayamassa attho. Cattāroti gaṇanaparicchedo, tena na tato heṭṭhā na uddhanti satipaṭṭhānaparicchedaṃ dīpeti. Satipaṭṭhānāti tayo satipaṭṭhānā satigocaropi, tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatāpi, satipi. 『『Catunnaṃ , bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmi, taṃ suṇātha…pe…. Ko ca, bhikkhave, kāyassa samudayo? Āhārasamudayā kāyasamudayo』』tiādīsu (saṃ. ni. 3.408) hi satigocaro satipaṭṭhānanti vuccati. Tathā 『『kāyo paṭṭhānaṃ, no sati. Sati paṭṭhānañceva sati cā』』tiādīsupi (paṭi. ma. 3.35). Tassattho – patiṭṭhāti asminti paṭṭhānaṃ. Kā patiṭṭhāti? Sati. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ. Padhānaṭṭhānanti vā paṭṭhānaṃ. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ, hatthiṭṭhānaassaṭṭhānādīni viya. 『『Tayo satipaṭṭhānā, yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatī』』ti (ma. ni. 3.311) etthāpi tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatā 『『satipaṭṭhāna』』nti vuttā. Tassattho – paṭṭhapetabbato paṭṭhānaṃ, pavattayitabbatoti attho. Kena paṭṭhapetabbatoti? Satiyā. Satiyā paṭṭhānaṃ satipaṭṭhānanti. 『『Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrentī』』tiādīsu (saṃ. ni. 5.989) pana satiyeva 『『satipaṭṭhāna』』nti vuccati. Tassattho – patiṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkantitvā pakkhanditvā pavattatīti attho. Satiyeva paṭṭhānaṃ satipaṭṭhānaṃ. Atha vā saraṇaṭṭhena sati, upaṭṭhānaṭṭhena paṭṭhānaṃ. Iti sati ca sā paṭṭhānañcātipi satipaṭṭhānaṃ. Idamidha adhippetaṃ.
Yadi evaṃ, kasmā 『『satipaṭṭhānā』』ti bahuvacanaṃ? Satibahuttā. Ārammaṇabhedena hi bahukā etā satiyo. Atha maggoti kasmā ekavacanaṃ? Maggaṭṭhena ekattā. Catassopi hi etā satiyo maggaṭṭhena ekattaṃ gacchanti. Vuttañhetaṃ 『『maggoti kenaṭṭhena maggo? Nibbānagamanaṭṭhena, nibbānatthikehi magganīyaṭṭhena cā』』ti. Catassopi cetā aparabhāge kāyādīsu ārammaṇesu kiccaṃ sādhayamānā nibbānaṃ gacchanti. Ādito paṭṭhāya ca nibbānatthikehi maggīyanti, tasmā catassopi eko maggoti vuccanti . Evañca sati vacanānusandhinā sānusandhikāva desanā hoti, 『『mārasenappamaddanaṃ vo, bhikkhave, maggaṃ desessāmi, taṃ suṇātha…pe… katamo ca, bhikkhave, mārasenappamaddano maggo? Yadidaṃ sattabojjhaṅgā』』tiādīsu (saṃ. ni. 5.224) viya hi yathā mārasenappamaddanoti ca sattabojjhaṅgāti ca atthato ekaṃ, byañjanamevettha nānaṃ. Evaṃ ekāyanamaggoti ca cattāro satipaṭṭhānāti ca atthato ekaṃ, byañjanamevettha nānaṃ. Tasmā maggaṭṭhena ekattā ekavacanaṃ, ārammaṇabhedena satibahuttā bahuvacanaṃ veditabbaṃ.
Kasmā pana bhagavatā cattārova satipaṭṭhānā vuttā anūnā anadhikāti? Veneyyahitattā . Taṇhācaritadiṭṭhicaritasamathayānikavipassanāyānikesu hi mandatikkhavasena dvedhā dvedhā pavattesu veneyyesu mandassa taṇhācaritassa oḷārikaṃ kāyānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa sukhumaṃ vedanānupassanaṃ satipaṭṭhānaṃ. Diṭṭhicaritassāpi mandassa nātippabhedagataṃ cittānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa atippabhedagataṃ dhammānupassanāsatipaṭṭhānaṃ. Samathayānikassa ca mandassa akicchena adhigantabbanimittaṃ paṭhamaṃ satipaṭṭhānaṃ visuddhimaggo, tikkhassa oḷārikārammaṇe asaṇṭhahanato dutiyaṃ. Vipassanāyānikassapi mandassa nātippabhedagatārammaṇaṃ tatiyaṃ, tikkhassa atippabhedagatārammaṇaṃ catutthaṃ. Iti cattārova vuttā anūnā anadhikāti.
Subhasukhaniccaattabhāvavipallāsapahānatthaṃ vā. Kāyo hi asubho, tattha ca subhavipallāsavipallatthā sattā, tesaṃ tattha asubhabhāvadassanena tassa vipallāsassa pahānatthaṃ paṭhamaṃ satipaṭṭhānaṃ vuttaṃ. Sukhaṃ niccaṃ attāti gahitesupi ca vedanādīsu vedanā dukkhā, cittaṃ aniccaṃ, dhammā anattā, tesu ca sukhaniccaattavipallāsavipallatthā sattā, tesaṃ tattha dukkhādibhāvadassanena tesaṃ vipallāsānaṃ pahānatthaṃ sesāni tīṇi vuttānīti evaṃ subhasukhaniccaattabhāvavipallāsapahānatthaṃ vā cattārova vuttā anūnā anadhikāti veditabbā.
Na kevalañca vipallāsapahānatthameva, atha kho caturoghayogāsavaganthaupādānaagatipahānatthampi catubbidhāhārapariññatthañca cattārova vuttāti veditabbā. Ayaṃ tāva pakaraṇanayo.
Aṭṭhakathāyaṃ pana saraṇavasena ceva ekattasamosaraṇavasena ca ekameva satipaṭṭhānaṃ ārammaṇavasena cattāroti etadeva vuttaṃ. Yathā hi catudvāre nagare pācīnato āgacchantā pācīnadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pācīnadvārena nagarameva pavisanti, dakkhiṇato pacchimato uttarato āgacchantā uttaradisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā uttaradvārena nagarameva pavisanti, evaṃsampadamidaṃ veditabbaṃ. Nagaraṃ viya hi nibbānamahānagaraṃ . Dvāraṃ viya aṭṭhaṅgiko lokuttaramaggo. Pācīnadisādayo viya kāyādayo.
Yathā pācīnato āgacchantā pācīnadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pācīnadvārena nagarameva pavisanti, evaṃ kāyānupassanāmukhena āgacchantā cuddasavidhena kāyānupassanaṃ bhāvetvā kāyānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti.
Yathā dakkhiṇato āgacchantā dakkhiṇadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā dakkhiṇadvārena nagarameva pavisanti, evaṃ vedanānupassanāmukhena āgacchantā navavidhena vedanānupassanaṃ bhāvetvā vedanānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti.
Yathā pacchimato āgacchantā pacchimadisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā pacchimadvārena nagarameva pavisanti, evaṃ cittānupassanāmukhena āgacchantā soḷasavidhena cittānupassanaṃ bhāvetvā cittānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti.
Yathā uttarato āgacchantā uttaradisāya uṭṭhānakaṃ bhaṇḍaṃ gahetvā uttaradvārena nagarameva pavisanti, evaṃ dhammānupassanāmukhena āgacchantā pañcavidhena dhammānupassanaṃ bhāvetvā dhammānupassanābhāvanānubhāvanibbattena ariyamaggena ekaṃ nibbānameva osaranti.
Evaṃ saraṇavasena ceva ekattasamosaraṇavasena ca ekameva satipaṭṭhānaṃ ārammaṇavasena cattārova vuttāti veditabbā.
Katamecattāroti kathetukamyatā pucchā. Idhāti imasmiṃ sāsane. Bhikkhaveti dhammapaṭiggāhakapuggalālapanametaṃ. Bhikkhūti paṭipattisampādakapuggalanidassanametaṃ. Aññepi ca devamanussā paṭipattiṃ sampādentiyeva, seṭṭhattā pana paṭipattiyā bhikkhubhāvadassanato ca, 『『bhikkhū』』ti āha. Bhagavato hi anusāsaniṃ sampaṭicchantesu bhikkhu seṭṭho, sabbappakārāya anusāsaniyā bhājanabhāvato, tasmā seṭṭhattā 『『bhikkhū』』ti āha. Tasmiṃ gahite pana sesā gahitāva honti rājagamanādīsu rājaggahaṇena sesaparisā viya. Yo ca imaṃ paṭipattiṃ paṭipajjati, so bhikkhu nāma hotīti paṭipattiyā bhikkhubhāvadassanatopi 『『bhikkhū』』ti āha . Paṭipannako hi devo vā hotu manusso vā, 『『bhikkhū』』ti saṅkhaṃ gacchatiyeva. Yathāha –
『『Alaṅkato cepi samaṃ careyya,
Santo danto niyato brahmacārī;
Sabbesu bhūtesu nidhāya daṇḍaṃ,
So brāhmaṇo so samaṇo sa bhikkhū』』ti. (dha. pa. 142);
Kāyeti rūpakāye. Rūpakāyo hi idha aṅgapaccaṅgānaṃ kesādīnañca dhammānaṃ samūhaṭṭhena hatthikāyarathakāyādayo viya kāyoti adhippeto. Yathā ca samūhaṭṭhena, evaṃ kucchitānaṃ āyaṭṭhena. Kucchitānañhi paramajegucchānaṃ so āyotipi kāyo. Āyoti uppattideso. Tatrāyaṃ vacanattho, āyanti tatoti āyo. Ke āyanti? Kucchitā kesādayo. Iti kucchitānaṃ āyoti kāyo. Kāyānupassīti kāyamanupassanasīlo, kāyaṃ vā anupassamāno.
『『Kāye』』ti ca vatvāpi puna 『『kāyānupassī』』ti dutiyaṃ kāyaggahaṇaṃ asammissato vavatthānaghanavinibbhogādidassanatthaṃ katanti veditabbaṃ. Tena na kāye vedanānupassī vā, cittadhammānupassī vā, atha kho kāyānupassīyevāti kāyasaṅkhāte vatthusmiṃ kāyānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti. Tathā na kāye aṅgapaccaṅgavimuttaekadhammānupassī, nāpi kesalomādivinimuttaitthipurisānupassī. Yopi cettha kesalomādiko bhūtupādāyasamūhasaṅkhāto kāyo , tatthapi na bhūtupādāyavinimuttaekadhammānupassī, atha kho rathasambhārānupassako viya aṅgapaccaṅgasamūhānupassī, nagarāvayavānupassako viya kesalomādisamūhānupassī, kadalikkhandhapattavaṭṭivinibbhujanako viya rittamuṭṭhiviniveṭhako viya ca bhūtupādāyasamūhānupassīyevāti nānappakārato samūhavaseneva kāyasaṅkhātassa vatthuno dassanena ghanavinibbhogo dassito hoti. Na hettha yathāvuttasamūhavinimutto kāyo vā itthī vā puriso vā añño vā koci dhammo dissati , yathāvuttadhammasamūhamatteyeva pana tathā tathā sattā micchābhinivesaṃ karonti. Tenāhu porāṇā –
『『Yaṃ passati na taṃ diṭṭhaṃ, yaṃ diṭṭhaṃ taṃ na passati;
Apassaṃ bajjhate mūḷho, bajjhamāno na muccatī』』ti. –
Ghanavinibbhogādidassanatthanti vuttaṃ. Ādisaddena cettha ayampi attho veditabbo – ayañhi ekasmiṃ kāye kāyānupassīyeva, na aññadhammānupassī. Kiṃ vuttaṃ hoti? Yathā anudakabhūtāyapi marīciyā udakānupassino honti, na evaṃ aniccadukkhānattaasubhabhūteyeva imasmiṃ kāye niccasukhaattasubhabhāvānupassī, atha kho kāyānupassī aniccadukkhānattaasubhākārasamūhānupassīyevāti. Atha vā yvāyaṃ parato 『『idha, bhikkhave, bhikkhu araññagato vā…pe… so satova assasatī』』tiādinā nayena assāsapassāsādicuṇṇikajātaaṭṭhikapariyosāno kāyo vutto, yo ca 『『idhekacco pathavikāyaṃ aniccato anupassati āpokāyaṃ tejokāyaṃ vāyokāyaṃ kesakāyaṃ lomakāyaṃ chavikāyaṃ cammakāyaṃ maṃsakāyaṃ ruhirakāyaṃ nahārukāyaṃ aṭṭhikāyaṃ aṭṭhimiñjakāya』』nti paṭisambhidāyaṃ (paṭi. ma. 3.35) kāyo vutto, tassa sabbassa imasmiṃyeva kāye anupassanato 『『kāye kāyānupassī』』ti evampi attho daṭṭhabbo.
Atha vā kāye ahanti vā mamanti vā evaṃ gahetabbassa yassa kassaci ananupassanato tassa tasseva pana kesālomādikassa nānādhammasamūhassa anupassanato kāye kesādidhammasamūhasaṅkhātakāyānupassīti evamattho daṭṭhabbo. Apica 『『imasmiṃ kāye aniccato anupassati, no niccato』』tiādinā nayena paṭisambhidāyaṃ āgatanayassa sabbasseva aniccalakkhaṇādino ākārasamūhasaṅkhātassa kāyassānupassanatopi 『『kāye kāyānupassī』』ti evampi attho daṭṭhabbo.
Tathā hi ayaṃ kāye kāyānupassanāpaṭipadaṃ paṭipanno bhikkhu imaṃ kāyaṃ aniccānupassanādīnaṃ sattannaṃ anupassanānaṃ vasena aniccato anupassati, no niccato. Dukkhato anupassati, no sukhato. Anattato anupassati, no attato. Nibbindati, no nandati. Virajjati, no rajjati. Nirodheti, no samudeti. Paṭinissajjati, no ādiyati. So taṃ aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahatīti veditabbo.
Viharatīti iriyati. Ātāpīti tīsu bhavesu kilese ātāpetīti ātāpo, vīriyassetaṃ nāmaṃ. Ātāpo assa atthīti ātāpī. Sampajānoti sampajaññasaṅkhātena ñāṇena samannāgato. Satimāti kāyapariggāhikāya satiyā samannāgato. Ayaṃ pana yasmā satiyā ārammaṇaṃ pariggahetvā paññāya anupassati, na hi sativirahitassa anupassanā nāma atthi. Tenevāha 『『satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī』』ti (saṃ. ni. 5.234). Tasmā ettha 『『kāye kāyānupassī viharatī』』ti ettāvatā kāyānupassanāsatipaṭṭhānakammaṭṭhānaṃ vuttaṃ hoti. Atha vā yasmā anātāpino antosaṅkhepo antarāyakaro hoti, asampajāno upāyapariggahe anupāyaparivajjane ca sammuyhati, muṭṭhassati upāyāpariccāge anupāyāpariggahe ca asamattho hoti, tenassa taṃ kammaṭṭhānaṃ na sampajjati, tasmā yesaṃ dhammānaṃ ānubhāvena taṃ sampajjati. Tesaṃ dassanatthaṃ 『『ātāpī sampajāno satimāti idaṃ vutta』』nti veditabbaṃ.
Iti kāyānupassanāsatipaṭṭhānaṃ sampayogaṅgañcassa dassetvā idāni pahānaṅgaṃ dassetuṃ vineyya loke abhijjhādomanassanti vuttaṃ. Tattha vineyyāti tadaṅgavinayena vā vikkhambhanavinayena vā vinayitvā. Loketi tasmiṃyeva kāye. Kāyo hi idha lujjanapalujjanaṭṭhena lokoti adhippeto. Yasmā panassa na kāyamatteyeva abhijjhādomanassaṃ pahīyati, vedanādīsupi pahīyatiyeva, tasmā 『『pañcapi upādānakkhandhā loko』』ti vibhaṅge (vibha. 362) vuttaṃ. Lokasaṅkhātattā vā tesaṃ dhammānaṃ atthuddhāranayenetaṃ vuttaṃ. Yaṃ panāha 『『tattha katamo loko? Sveva kāyo loko』』ti. Ayamevettha attho, tasmiṃ loke abhijjhādomanassaṃ vineyyāti evaṃ sambandho daṭṭhabbo. Yasmā panettha abhijjhāgahaṇena kāmacchando , domanassaggahaṇena byāpādo saṅgahaṃ gacchati, tasmā nīvaraṇapariyāpannabalavadhammadvayadassanena nīvaraṇappahānaṃ vuttaṃ hotīti veditabbaṃ.
Visesena cettha abhijjhāvinayena kāyasampattimūlakassa anurodhassa, domanassavinayena pana kāyavipattimūlakassa virodhassa, abhijjhāvinayena ca kāye abhiratiyā, domanassavinayena kāyabhāvanāya anabhiratiyā, abhijjhāvinayena kāye abhūtānaṃ subhasukhabhāvādīnaṃ pakkhepassa, domanassavinayena ca kāye bhūtānaṃ asubhāsukhabhāvādīnaṃ apanayanassa ca pahānaṃ vuttaṃ. Tena yogāvacarassa yogānubhāvo yogasamatthatā ca dīpitā hoti. Yogānubhāvo hi esa, yadidaṃ anurodhavirodhavippamutto aratiratisaho abhūtapakkhepabhūtāpanayanavirahito ca hoti. Anurodhavirodhavippamutto cesa aratiratisaho abhūtaṃ apakkhipanto bhūtañca anapanento yogasamattho hotīti.
Aparo nayo 『『kāye kāyānupassī』』ti ettha anupassanāya kammaṭṭhānaṃ vuttaṃ. 『『Viharatī』』ti ettha vuttavihārena kammaṭṭhānikassa kāyapariharaṇaṃ. 『『Ātāpī』』tiādīsu ātāpena sammappadhānaṃ, satisampajaññena sabbatthikakammaṭṭhānaṃ, kammaṭṭhānapariharaṇūpāyo vā, satiyā vā kāyānupassanāvasena paṭiladdhasamatho, sampajaññena vipassanā, abhijjhādomanassavinayena bhāvanāphalaṃ vuttanti veditabbaṃ.
Vibhaṅge pana 『『anupassī』』ti tattha katamā anupassanā? Yā paññā pajānanā…pe… sammādiṭṭhi. Ayaṃ vuccati anupassanā. Imāya anupassanāya upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato. Tena vuccati anupassīti.
Viharatīti iriyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati viharatīti.
Ātāpīti tattha katamo ātāpo? Yo cetasiko vīriyārambho…pe… sammāvāyāmo. Ayaṃ vuccati ātāpo. Iminā ātāpena upeto hoti…pe… samannāgato. Tena vuccati ātāpīti.
Sampajānoti tattha katamaṃ sampajaññaṃ? Yā paññā pajānanā…pe… sammādiṭṭhi. Idaṃ vuccati sampajaññaṃ. Iminā sampajaññena upeto hoti…pe… samannāgato. Tena vuccati sampajānoti.
Satimāti tattha katamā sati? Yā sati anussati…pe… sammāsati. Ayaṃ vuccati sati. Imāya satiyā upeto hoti…pe… samannāgato. Tena vuccati satimāti.
Vineyya loke abhijjhādomanassanti tattha katamo loko? Sveva kāyo loko, pañcapi upādānakkhandhā loko. Ayaṃ vuccati loko. Tattha katamā abhijjhā? Yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo, ayaṃ vuccati abhijjhā. Tattha katamaṃ domanassaṃ? Yaṃ cetasikaṃ asātaṃ, cetasikaṃ dukkhaṃ, cetosamphassajaṃ asātaṃ…pe… dukkhā vedanā. Idaṃ vuccati domanassaṃ. Iti ayañca abhijjhā idañca domanassaṃ imamhi loke vinītā honti paṭivinītā santā vūpasantā samitā vūpasamitā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā, tena vuccati vineyya loke abhijjhādomanassanti (vibha. 356) evametesaṃ padānamattho vutto. Tena saha ayaṃ aṭṭhakathānayo yathā saṃsandati, evaṃ veditabbo. Ayaṃ tāva kāyānupassanāsatipaṭṭhānuddesassa atthavaṇṇanā.
Vedanāsu… citte… dhammesu dhammānupassī viharati…pe… vineyya loke abhijjhādomanassanti ettha pana vedanānupassīti evamādīsu vedanādīnaṃ puna vacane payojanaṃ kāyānupassanāyaṃ vuttanayeneva veditabbaṃ. Vedanāsu vedanānupassī, citte cittānupassī, dhammesu dhammānupassīti ettha pana vedanāti tisso vedanā, tā ca lokiyā eva. Cittampi lokiyaṃ, tathā dhammā. Tesaṃ vibhāgo niddesavāre pākaṭo bhavissati. Kevalaṃ panidha yathā vedanā anupassitabbā, tathā anupassanto vedanāsu vedanānupassīti veditabbo. Esa nayo cittadhammesupi. Kathañca vedanā anupassitabbāti? Sukhā tāva vedanā dukkhato, dukkhā sallato, adukkhamasukhā aniccato. Yathāha –
『『Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;
Adukkhamasukhaṃ santaṃ, adakkhi naṃ aniccato;
Sa ve sammaddaso bhikkhu, upasanto carissatī』』ti. (saṃ. ni. 4.253);
Sabbā eva cetā dukkhātipi anupassitabbā. Vuttañhetaṃ 『『yaṃkiñci vedayitaṃ, sabbaṃ taṃ dukkhasminti vadāmī』』ti (saṃ. ni. 4.259). Sukhadukkhatopi ca anupassitabbā. Yathāha 『『sukhā vedanā ṭhitisukhā vipariṇāmadukkhā』』ti (ma. ni. 1.464) sabbaṃ vitthāretabbaṃ. Apica aniccādisattānupassanāvasenapi anupassitabbā. Sesaṃ niddesavāreyeva pākaṭaṃ bhavissati. Cittadhammesupi cittaṃ tāva ārammaṇādhipatisahajātabhūmikammavipākakiriyādinānattabhedānaṃ aniccādisattānupassanānaṃ niddesavāre āgatasarāgādibhedānañca vasena anupassitabbaṃ. Dhammā salakkhaṇasāmaññalakkhaṇānaṃ suññatadhammassa aniccādisattānupassanānaṃ niddesavāre āgatasantāsantādibhedānañca vasena anupassitabbā. Sesaṃ vuttanayameva. Kāmañcettha yassa kāyasaṅkhāte loke abhijjhādomanassaṃ pahīnaṃ, tassa vedanādilokesupi taṃ pahīnameva. Nānāpuggalavasena pana nānācittakkhaṇikasatipaṭṭhānabhāvanāvasena ca sabbattha vuttaṃ. Yato vā ekattha pahīnaṃ sesesupi pahīnaṃ hoti. Tenevassa tattha pahānadassanatthampi evaṃ vuttanti veditabbanti.
Uddesavārakathāvaṇṇanā niṭṭhitā.
Kāyānupassanāānāpānapabbavaṇṇanā
- Idāni seyyathāpi nāma cheko vilīvakārako thūlakilañjasaṇhakilañjacaṅkoṭakapeḷāpuṭādīni upakaraṇāni kattukāmo ekaṃ mahāveṇuṃ labhitvā catudhā bhinditvā tato ekekaṃ veṇukhaṇḍaṃ gahetvā phāletvā taṃ taṃ upakaraṇaṃ kareyya, evameva bhagavā satipaṭṭhānadesanāya sattānaṃ anekappakāravisesādhigamaṃ kattukāmo ekameva sammāsatiṃ 『『cattāro satipaṭṭhānā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharatī』』tiādinā nayena ārammaṇavasena catudhā bhinditvā tato ekekaṃ satipaṭṭhānaṃ gahetvā vibhajanto 『『kathañca bhikkhave』』tiādinā nayena niddesavāraṃ vattumāraddho.
Tattha kathañcātiādi vitthāretukamyatā pucchā. Ayaṃ panettha saṅkhepattho – bhikkhave, kena ca pakārena bhikkhu kāye kāyānupassī viharatīti? Esa nayo sabbapucchāvāresu. Idha, bhikkhave, bhikkhūti, bhikkhave, imasmiṃ sāsane bhikkhu. Ayañhettha idha-saddo sabbappakārakāyānupassanānibbattakassa puggalassa sannissayabhūtasāsanaparidīpano aññasāsanassa tathābhāvapaṭisedhano ca. Vuttañhetaṃ 『『idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇebhi aññehī』』ti (ma. ni. 1.139). Tena vuttaṃ 『『imasmiṃ sāsane bhikkhū』』ti.
『『Araññagato vā…pe… suññāgāragato vā』』ti idamassa satipaṭṭhānabhāvanānurūpasenāsanapariggahaparidīpanaṃ. Imassa hi bhikkhuno dīgharattaṃ rūpādīsu ārammaṇesu anuvisaṭaṃ cittaṃ kammaṭṭhānavīthiṃ otarituṃ na icchati, kūṭagoṇayuttaratho viya uppathameva dhāvati, tasmā seyyathāpi nāma gopo kūṭadhenuyā sabbaṃ khīraṃ pivitvā vaḍḍhitaṃ kūṭavacchaṃ dametukāmo dhenuto apanetvā ekamante mahantaṃ thambhaṃ nikhaṇitvā tattha yottena bandheyya. Athassa so vaccho ito cito ca vipphanditvā palāyituṃ asakkonto tameva thambhaṃ upanisīdeyya vā upanipajjeyya vā, evameva imināpi bhikkhunā dīgharattaṃ rūpārammaṇādirasapānavaḍḍhitaṃ duṭṭhacittaṃ dametukāmena rūpādiārammaṇato apanetvā araññaṃ vā rukkhamūlaṃ vā suññāgāraṃ vā pavesetvā tattha satipaṭṭhānārammaṇatthambhe satiyottena bandhitabbaṃ. Evamassa taṃ cittaṃ ito cito ca vipphanditvāpi pubbe āciṇṇārammaṇaṃ alabhamānaṃ satiyottaṃ chinditvā palāyituṃ asakkontaṃ tamevārammaṇaṃ upacārappanāvasena upanisīdati ceva upanipajjati ca. Tenāhu porāṇā –
『『Yathā thambhe nibandheyya, vacchaṃ damaṃ naro idha;
Bandheyyevaṃ sakaṃ cittaṃ, satiyārammaṇe daḷha』』nti.
Evamassa taṃ senāsanaṃ bhāvanānurūpaṃ hoti. Tena vuttaṃ 『『idamassa satipaṭṭhānabhāvanānurūpasenāsanapariggahaparidīpana』』nti.
Apica yasmā idaṃ kāyānupassanāya muddhabhūtaṃ sabbabuddhapaccekabuddhabuddhasāvakānaṃ visesādhigamadiṭṭhadhammasukhavihārapadaṭṭhānaṃ ānāpānassatikammaṭṭhānaṃ itthipurisahatthiassādisaddasamākulaṃ gāmantaṃ apariccajitvā na sukaraṃ sampādetuṃ, saddakaṇṭakattā jhānassa. Agāmake pana araññe sukaraṃ yogāvacarena idaṃ kammaṭṭhānaṃ pariggahetvā ānāpānacatutthajjhānaṃ nibbattetvā tadeva jhānaṃ pādakaṃ katvā saṅkhāre sammasitvā aggaphalaṃ arahattaṃ pāpuṇituṃ. Tasmāssa anurūpasenāsanaṃ dassento bhagavā 『『araññagato vā』』tiādimāha.
Vatthuvijjācariyo viya hi bhagavā. So yathā vatthuvijjācariyo nagarabhūmiṃ passitvā suṭṭhu upaparikkhitvā 『『ettha nagaraṃ māpethā』』ti upadisati, sotthinā ca nagare niṭṭhite rājakulato mahāsakkāraṃ labhati, evameva yogāvacarassa anurūpaṃ senāsanaṃ upaparikkhitvā 『『ettha kammaṭṭhānaṃ anuyuñjitabba』』nti upadisati. Tato tattha kammaṭṭhānaṃ anuyuñjantena yoginā anukkamena arahatte patte 『『sammāsambuddho vata so bhagavā』』ti mahantaṃ sakkāraṃ labhati.
Ayaṃ pana bhikkhu dīpisadisoti vuccati. Yathā hi mahādīpirājā araññe tiṇagahanaṃ vā vanagahanaṃ vā pabbatagahanaṃ vā nissāya nilīyitvā vanamahiṃsagokaṇṇasūkarādayo mige gaṇhāti, evameva ayaṃ araññādīsu kammaṭṭhānaṃ anuyuñjanto bhikkhu yathākkamena cattāro magge ceva cattāri ariyaphalāni ca gaṇhāti. Tenāhu porāṇā –
『『Yathāpi dīpiko nāma, nilīyitvā gaṇhatī mige;
Tathevāyaṃ buddhaputto, yuttayogo vipassako;
Araññaṃ pavisitvāna, gaṇhāti phalamuttama』』nti.
Tenassa parakkamajavayoggabhūmiṃ araññasenāsanaṃ dassento bhagavā 『『araññagato vā』』tiādimāha. Ito paraṃ imasmiṃ tāva ānāpānapabbe yaṃ vattabbaṃ siyā, taṃ visuddhimagge vuttameva.
Tassa pana imesaṃ 『『dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti…pe… passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhatī』』ti evaṃ vuttānaṃ assāsapassāsānaṃ vasena sikkhato assāsapassāsanimitte cattāri jhānāni uppajjanti. So jhānā vuṭṭhahitvā assāsapassāse vā pariggaṇhāti jhānaṅgāni vā. Tattha assāsapassāsakammiko 『『ime assāsapassāsā kiṃ nissitā, vatthuṃ nissitā, vatthu nāma karajakāyo, karajakāyo nāma cattāri mahābhūtāni upādārūpañcā』』ti evaṃ rūpaṃ pariggaṇhāti, tato tadārammaṇe phassapañcamake nāmanti evaṃ nāmarūpaṃ pariggahetvā tassa paccayaṃ pariyesanto avijjādipaṭiccasamuppādaṃ disvā 『『paccayapaccayuppannadhammamattamevetaṃ, añño satto vā puggalo vā natthī』』ti vitiṇṇakaṅkho sappaccayanāmarūpe tilakkhaṇaṃ āropetvā vipassanaṃ vaḍḍhento anukkamena arahattaṃ pāpuṇāti. Idaṃ ekassa bhikkhuno yāva arahattā niyyānamukhaṃ.
Jhānakammikopi 『『imāni jhānaṅgāni kiṃ nissitāni, vatthuṃ nissitāni. Vatthu nāma karajakāyoti jhānaṅgāni nāmaṃ, karajakāyo rūpa』』nti nāmarūpaṃ vavatthapetvā tassa paccayaṃ pariyesanto avijjādipaccayākāraṃ disvā 『『paccayapaccayuppannadhammamattamevetaṃ, añño satto vā puggalo vā natthī』』ti vitiṇṇakaṅkho sappaccayanāmarūpe tilakkhaṇaṃ āropetvā vipassanaṃ vaḍḍhento anukkamena arahattaṃ pāpuṇāti, idaṃ ekassa bhikkhuno yāva arahattā niyyānamukhaṃ.
Iti ajjhattaṃ vāti evaṃ attano vā assāsapassāsakāye kāyānupassī viharati. Bahiddhā vāti parassa vā assāsapassāsakāye. Ajjhattabahiddhā vāti kālena attano, kālena parassa assāsapassāsakāye. Etenassa paguṇakammaṭṭhānaṃ aṭṭhapetvā aparāparaṃ sañcaraṇakālo kathito. Ekasmiṃ kāle panidaṃ ubhayaṃ na labbhati.
Samudayadhammānupassī vāti yathā nāma kammārabhastañca gaggaranāḷiñca tajjañca vāyāmaṃ paṭicca vāto aparāparaṃ sañcarati, evaṃ bhikkhuno karajakāyañca nāsāpuṭañca cittañca paṭicca assāsapassāsakāyo aparāparaṃ sañcarati. Kāyādayo dhammā samudayadhammā, te passanto 『『samudayadhammānupassī vā kāyasmiṃ viharatī』』ti vuccati. Vayadhammānupassī vāti yathā bhastāya apanītāya gaggaranāḷiyā bhinnāya tajje ca vāyāme asati so vāto nappavattati , evameva kāye bhinne nāsāpuṭe viddhaste citte ca niruddhe assāsapassāsakāyo nāma nappavattatīti kāyādinirodhā assāsapassāsanirodhoti evaṃ passanto 『『vayadhammānupassī vā kāyasmiṃ viharatī』』ti vuccati. Samudayavayadhammānupassī vāti kālena samudayaṃ, kālena vayaṃ anupassanto. Atthi kāyoti vā panassāti kāyova atthi, na satto, na puggalo, na itthī, na puriso, na attā, na attaniyaṃ, nāhaṃ, na mama, na koci, na kassacīti evamassa sati paccupaṭṭhitā hoti.
Yāvadevāti payojanaparicchedavavatthāpanametaṃ. Idaṃ vuttaṃ hoti – yā sati paccupaṭṭhitā hoti, sā na aññatthāya. Atha kho yāvadeva ñāṇamattāya aparāparaṃ uttaruttari ñāṇapamāṇatthāya ceva satipamāṇatthāya ca, satisampajaññānaṃ vuḍḍhatthāyāti attho. Anissito ca viharatīti taṇhānissayadiṭṭhinissayānaṃ vasena anissito viharati. Na ca kiñci loke upādiyatīti lokasmiṃ kiñci rūpaṃ vā…pe… viññāṇaṃ vā 『『ayaṃ me attā vā attaniyaṃ vā』』ti na gaṇhāti. Evampīti upariatthaṃ upādāya sampiṇḍanattho pikāro. Iminā pana padena bhagavā ānāpānapabbadesanaṃ niyyātetvā dasseti.
Tattha assāsapassāsapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, dukkhaparijānano samudayapajahano nirodhārammaṇo ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idamekassa assāsapassāsavasena abhiniviṭṭhassa bhikkhuno yāva arahattā niyyānamukhanti.
Ānāpānapabbavaṇṇanā niṭṭhitā.
Iriyāpathapabbavaṇṇanā
- Evaṃ assāsapassāsavasena kāyānupassanaṃ vibhajitvā idāni iriyāpathavasena vibhajituṃ puna caparantiādimāha. Tattha kāmaṃ soṇasiṅgālādayopi gacchantā 『『gacchāmā』』ti jānanti. Na panetaṃ evarūpaṃ jānanaṃ sandhāya vuttaṃ. Evarūpañhi jānanaṃ sattūpaladdhiṃ na pajahati , attasaññaṃ na ugghāṭeti , kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hoti. Imassa pana bhikkhuno jānanaṃ sattūpaladdhiṃ pajahati, attasaññaṃ ugghāṭeti, kammaṭṭhānañceva satipaṭṭhānabhāvanā ca hoti. Idañhi 『『ko gacchati, kassa gamanaṃ, kiṃ kāraṇā gacchatī』』ti evaṃ sampajānanaṃ sandhāya vuttaṃ. Ṭhānādīsupi eseva nayo.
Tattha ko gacchatīti na koci satto vā puggalo vā gacchati. Kassa gamananti na kassaci sattassa vā puggalassa vā gamanaṃ. Kiṃ kāraṇā gacchatīti cittakiriyavāyodhātuvipphārena gacchati. Tasmā esa evaṃ pajānāti 『『gacchāmī』』ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena sakalakāyassa purato abhinīhāro gamananti vuccati. Ṭhānādīsupi eseva nayo.
Tatrāpi hi 『『tiṭṭhāmī』』ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena sakalakāyassa koṭito paṭṭhāya ussitabhāvo ṭhānanti vuccati. 『『Nisīdāmī』』ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena heṭṭhimakāyassa samiñjanaṃ uparimakāyassa ussitabhāvo nisajjāti vuccati. 『『Sayāmī』』ti cittaṃ uppajjati, taṃ vāyaṃ janeti, vāyo viññattiṃ janeti, cittakiriyavāyodhātuvipphārena sakalasarīrassa tiriyato pasāraṇaṃ sayananti vuccatīti.
Tassa evaṃ pajānato evaṃ hoti 『『satto gacchati satto tiṭṭhatī』』ti vuccati. Atthi pana koci satto gacchanto vā ṭhito vā natthi. Yathā pana 『『sakaṭaṃ gacchati sakaṭaṃ tiṭṭhatī』』ti vuccati, na ca kiñci sakaṭaṃ nāma gacchantaṃ vā tiṭṭhantaṃ vā atthi. Cattāro pana goṇe yojetvā chekamhi sārathimhi pājente 『『sakaṭaṃ gacchati sakaṭaṃ tiṭṭhatī』』ti vohāramattameva hoti, evameva ajānanaṭṭhena sakaṭaṃ viya kāyo. Goṇā viya cittajavātā. Sārathi viya cittaṃ. Gacchāmi tiṭṭhāmīti citte uppanne vāyodhātu viññattiṃ janayamānā uppajjati, cittakiriyavāyodhātuvipphārena gamanādīni pavattanti. Tato 『『satto gacchati, satto tiṭṭhati, ahaṃ gacchāmi, ahaṃ tiṭṭhāmī』』ti vohāramattaṃ hotīti. Tenāha –
『『Nāvā mālutavegena, jiyāvegena tejanaṃ;
Yathā yāti tathā kāyo, yāti vātāhato ayaṃ.
Yantaṃ suttavaseneva, cittasuttavasenidaṃ;
Payuttaṃ kāyayantampi, yāti ṭhāti nisīdati.
Ko nāma ettha so satto, yo vinā hetupaccaye;
Attano ānubhāvena, tiṭṭhe vā yadi vā vaje』』ti.
Tasmā evaṃ hetupaccayavaseneva pavattāni gamanādīni sallakkhento esa gacchanto vā gacchāmīti pajānāti, ṭhito vā, nisinno vā, sayāno vā sayānomhīti pajānātīti veditabbo.
Yathā yathā vā panassa kāyo paṇihito hoti, tathā tathā naṃ pajānātīti sabbasaṅgāhikavacanametaṃ. Idaṃ vuttaṃ hoti – yena yena vā ākārena tassa kāyo ṭhito hoti, tena tena naṃ pajānāti. Gamanākārena ṭhitaṃ gacchatīti pajānāti. Ṭhānanisajjāsayanākārena ṭhitaṃ sayānoti pajānātīti.
Iti ajjhattaṃ vāti evaṃ attano vā catuiriyāpathapariggaṇhanena kāye kāyānupassī viharati. Bahiddhā vāti parassa vā catuiriyāpathapariggaṇhanena. Ajjhattabahiddhā vāti kālena attano, kālena parassa catuiriyāpathapariggaṇhanena kāye kāyānupassī viharati. Samudayadhammānupassī vātiādīsu pana 『『avijjāsamudayā rūpasamudayo』』tiādinā (paṭi. ma. 1.49) nayena pañcahākārehi rūpakkhandhassa samudayo ca vayo ca nīharitabbo. Tañhi sandhāya idha 『『samudayadhammānupassī vā』』tiādi vuttaṃ. Atthi kāyoti vā panassātiādi vuttasadisameva.
Idha pana catuiriyāpathapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ , ubhinnaṃ appavatti nirodhasaccaṃ, dukkhaparijānano samudayapajahano nirodhārammaṇo ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idamekassa catūiriyāpathapariggāhakassa bhikkhuno yāva arahattā niyyānamukhanti.
Iriyāpathapabbavaṇṇanā niṭṭhitā.
Catusampajaññapabbavaṇṇanā
- Evaṃ iriyāpathavasena kāyānupassanaṃ vibhajitvā idāni catusampajaññavasena vibhajituṃ puna caparantiādimāha. Tattha abhikkante paṭikkanteti ettha tāva abhikkantaṃ vuccati gamanaṃ. Paṭikkantaṃ nivattanaṃ. Tadubhayampi catūsu iriyāpathesu labbhati. Gamane tāva purato kāyaṃ abhiharanto abhikkamati nāma. Paṭinivattento paṭikkamati nāma. Ṭhānepi ṭhitakova kāyaṃ purato onāmento abhikkamati nāma. Pacchato apanāmento paṭikkamati nāma. Nisajjāyapi nisinnakova āsanassa purimaaṅgābhimukho saṃsaranto abhikkamati nāma. Pacchimaaṅgappadesaṃ pacchā saṃsaranto paṭikkamati nāma. Nipajjāyapi eseva nayo.
Sampajānakārī hotīti sampajaññena sabbakiccakārī, sampajaññameva vā kārī. So hi abhikkantādīsu sampajaññaṃ karoteva, na katthaci sampajaññavirahito hoti. Tattha sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti catubbidhaṃ sampajaññaṃ. Tattha abhikkamanacitte uppanne cittavaseneva agantvā 『『kiṃ nu me ettha gatena attho atthi natthī』』ti atthānatthaṃ pariggaṇhitvā atthapariggahaṇaṃ sātthakasampajaññaṃ. Tattha ca atthoti cetiyadassanabodhidassanasaṅghadassanatheradassanaasubhadassanādivasena dhammato vaḍḍhi. Cetiyaṃ vā bodhiṃ vā disvāpi hi buddhārammaṇaṃ saṅghadassanena saṅghārammaṇaṃ pītiṃ uppādetvā tadeva khayavayato sammasanto arahattaṃ pāpuṇāti. There disvā tesaṃ ovāde patiṭṭhāya asubhaṃ disvā tattha paṭhamajjhānaṃ uppādetvā tadeva khayavayato sammasanto arahattaṃ pāpuṇāti. Tasmā etesaṃ dassanaṃ sātthakaṃ. Keci pana 『『āmisatopi vaḍḍhi atthoyeva, taṃ nissāya brahmacariyānuggahāya paṭipannattā』』ti vadanti.
Tasmiṃ pana gamane sappāyāsappāyaṃ pariggaṇhitvā sappāyapariggahaṇaṃ sappāyasampajaññaṃ. Seyyathidaṃ, cetiyadassanaṃ tāva sātthakaṃ. Sace pana cetiyassa mahāpūjāya dasadvādasayojanantare parisā sannipatanti. Attano vibhavānurūpaṃ itthiyopi purisāpi alaṅkatappaṭiyattā cittakammarūpakāni viya sañcaranti. Tatra cassa iṭṭhe ārammaṇe lobho, aniṭṭhe paṭigho, asamapekkhane moho uppajjati, kāyasaṃsaggāpattiṃ vā āpajjati, jīvitabrahmacariyānaṃ vā antarāyo hoti, evaṃ taṃ ṭhānaṃ asappāyaṃ hoti. Vuttappakāraantarāyābhāve sappāyaṃ. Bodhidassanepi eseva nayo. Saṅghadassanampi sātthaṃ. Sace pana antogāme mahāmaṇḍapaṃ kāretvā sabbarattiṃ dhammassavanaṃ kārentesu manussesu vuttappakāreneva janasannipāto ceva antarāyo ca hoti, evaṃ taṃ ṭhānaṃ asappāyaṃ. Antarāyābhāve sappāyaṃ. Mahāparisaparivārānaṃ therānaṃ dassanepi eseva nayo.
Asubhadassanampi sātthaṃ. Tadatthadīpanatthañca idaṃ vatthu – eko kira daharabhikkhu sāmaṇeraṃ gahetvā dantakaṭṭhatthāya gato. Sāmaṇero maggā okkamitvā purato gacchanto asubhaṃ disvā paṭhamajjhānaṃ nibbattetvā tadeva pādakaṃ katvā saṅkhāre sammasanto tīṇi phalāni sacchikatvā uparimaggatthāya kammaṭṭhānaṃ pariggahetvā aṭṭhāsi. Daharo taṃ apassanto 『『sāmaṇerā』』ti pakkosi. So 『『mayā pabbajitadivasato paṭṭhāya bhikkhunā saddhiṃ dve kathā nāma na kathitapubbā. Aññasmimpi divase uparivisesaṃ nibbattessāmī』』ti cintetvā 『『kiṃ, bhante』』ti paṭivacanaṃ adāsi. Ehīti ca vutte ekavacaneneva āgantvā 『『bhante, iminā tāva maggena gantvā mayā ṭhitokāse muhuttaṃ puratthābhimukho ṭhatvā olokethā』』ti āha. So tathā katvā tena pattavisesameva pāpuṇi. Evaṃ ekaṃ asubhaṃ dvinnaṃ janānaṃ atthāya jāyati. Evaṃ sātthampi panetaṃ purisassa mātugāmāsubhaṃ asappāyaṃ. Mātugāmassa ca purisāsubhaṃ sabhāgameva sappāyanti evaṃ sappāyapariggahaṇaṃ sappāyasampajaññaṃ nāma.
Evaṃ pariggahitasātthasappāyassa pana aṭṭhatiṃsāya kammaṭṭhānesu attano cittarucitakammaṭṭhānasaṅkhātaṃ gocaraṃ uggahetvā bhikkhācāragocare taṃ gahetvā gamanaṃ gocarasampajaññaṃ nāma. Tassāvibhāvatthaṃ idaṃ catukkaṃ veditabbaṃ. Idhekacco bhikkhu harati na paccāharati , ekacco na harati paccāharati , ekacco neva harati na paccāharati, ekacco harati ca paccāharati ca.
Tattha yo bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetvā tathā rattiyā paṭhamaṃ yāmaṃ majjhime yāme seyyaṃ kappetvā pacchimayāmepi nisajjācaṅkamehi vītināmetvā pageva cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā bodhirukkhe udakaṃ abhisiñcitvā pānīyaṃ paribhojanīyaṃ paccupaṭṭhapetvā ācariyupajjhāyavattādīni sabbāni khandhakavattāni samādāya vattati. So sarīraparikammaṃ katvā senāsanaṃ pavisitvā dve tayo pallaṅke usumaṃ gāhāpento kammaṭṭhānaṃ anuyuñjitvā bhikkhācāravelāya uṭṭhahitvā kammaṭṭhānasīseneva pattacīvaramādāya senāsanato nikkhamitvā kammaṭṭhānaṃ manasikarontova cetiyaṅgaṇaṃ gantvā sace buddhānussatikammaṭṭhānaṃ hoti, taṃ avissajjetvāva cetiyaṅgaṇaṃ pavisati. Aññaṃ ce kammaṭṭhānaṃ hoti, sopānapādamūle ṭhatvā hatthena gahitabhaṇḍaṃ viya taṃ ṭhapetvā buddhārammaṇaṃ pītiṃ gahetvā cetiyaṅgaṇaṃ āruyha mahantaṃ cetiyaṃ ce, tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditabbaṃ. Khuddakaṃ cetiyaṃ ce, tatheva padakkhiṇaṃ katvā aṭṭhasu ṭhānesu vanditabbaṃ. Cetiyaṃ vanditvā bodhiyaṅgaṇaṃ pattenāpi buddhassa bhagavato sammukhā viya nipaccakāraṃ dassetvā bodhi vanditabbo. So evaṃ cetiyañca bodhiñca vanditvā paṭisāmitaṭṭhānaṃ gantvā paṭisāmitabhaṇḍakaṃ hatthena gaṇhanto viya nikkhittakammaṭṭhānaṃ gahetvā gāmasamīpe kammaṭṭhānasīseneva cīvaraṃ pārupitvā gāmaṃ piṇḍāya pavisati.
Atha naṃ manussā disvā 『『ayyo no āgato』』ti paccuggantvā pattaṃ gahetvā āsanasālāyaṃ vā gehe vā nisīdāpetvā yāguṃ datvā yāva bhattaṃ na niṭṭhāti, tāva pāde dhovitvā telena makkhetvā purato nisīditvā pañhaṃ vā pucchanti, dhammaṃ vā sotukāmā honti. Sacepi na kathāpenti, janasaṅgahatthaṃ dhammakathā nāma kātabbāyevāti aṭṭhakathācariyā vadanti. Dhammakathā hi kammaṭṭhānavinimuttā nāma natthi . Tasmā kammaṭṭhānasīseneva dhammaṃ kathetvā kammaṭṭhānasīseneva āhāraṃ paribhuñjitvā anumodanaṃ katvā nivattiyamānehipi manussehi anugatova gāmato nikkhamitvā tattheva nivattetvā maggaṃ paṭipajjati. Atha naṃ puretaraṃ nikkhamitvā bahigāme katabhattakiccā sāmaṇeradaharabhikkhū disvā paccuggantvā pattacīvaramassa gaṇhanti.
Porāṇā bhikkhū kira 『『na amhākaṃ upajjhāyo ācariyo』』ti mukhaṃ ulloketvā vattaṃ karonti. Sampattaparicchedeneva karonti. Te taṃ pucchanti 『『bhante, ete manussā tumhākaṃ kiṃ honti mātupakkhato sambandhā pitipakkhato』』ti. Kiṃ disvā pucchathāti. Tumhesu etesaṃ pemaṃ bahumānanti. Āvuso, yaṃ mātāpitūhipi dukkaraṃ, taṃ ete amhākaṃ karonti, pattacīvarampi no etesaṃ santakameva, etesaṃ ānubhāvena neva bhaye bhayaṃ, na chātake chātakaṃ jānāma, edisā nāma amhākaṃ upakārino natthīti tesaṃ guṇe kathento gacchati, ayaṃ vuccati harati na paccāharatīti.
Yassa pana pageva vuttappakāraṃ vattapaṭipattiṃ karontassa kammajatejo pajjalati, anupādinnakaṃ muñcitvā upādinnakaṃ gaṇhāti, sarīrato sedā muccanti, kammaṭṭhānavīthiṃ nārohati, so pageva pattacīvaramādāya vegasāva cetiyaṃ vanditvā gorūpānaṃ nikkhamanavelāyameva gāmaṃ yāgubhikkhāya pavisitvā yāguṃ labhitvā āsanasālaṃ gantvā pivati. Athassa dvattikkhattuṃ ajjhoharaṇamatteneva kammajatejo upādinnakaṃ muñcitvā anupādinnakaṃ gaṇhāti. Ghaṭasatena nhāto viya tejodhātupariḷāhanibbāpanaṃ patvā kammaṭṭhānasīsena yāguṃ paribhuñjitvā pattañca mukhañca dhovitvā antarābhatte kammaṭṭhānaṃ manasikatvā avasesaṭṭhāne piṇḍāya caritvā kammaṭṭhānasīsena āhāraṃ paribhuñjitvā tato paṭṭhāya poṅkhānupoṅkhaṃ upaṭṭhahamānaṃ kammaṭṭhānaṃ gahetvāva āgacchati, ayaṃ vuccati na harati paccāharatīti. Edisā ca bhikkhū yāguṃ pivitvā vipassanaṃ ārabhitvā buddhasāsane arahattaṃ pattā nāma gaṇanapathaṃ vītivattā, sīhaḷadīpeyeva tesu tesu gāmesu āsanasālāyaṃ na taṃ āsanaṃ atthi, yattha yāguṃ pivitvā arahattappattabhikkhū natthīti.
Yo pana pamādavihārī hoti nikkhittadhuro, sabbavattāni bhinditvā pañcavidhacetokhilavinibandhacitto viharanto 『『kammaṭṭhānaṃ nāma atthī』』tipi saññaṃ akatvā gāmaṃ piṇḍāya pavisitvā ananulomikena gihisaṃsaggena saṃsaṭṭho caritvā ca bhuñjitvā ca tuccho nikkhamati, ayaṃ vuccati neva harati na paccāharatīti.
Yo panāyaṃ harati ca paccāharati cāti vutto, so gatapaccāgatikavattavasena veditabbo. Attakāmā hi kulaputtā sāsane pabbajitvā dasapi vīsampi tiṃsampi cattālīsampi paññāsampi satampi ekato vasantā katikavattaṃ katvā viharanti, āvuso, tumhe na iṇaṭṭhā na bhayaṭṭā na jīvikāpakatā pabbajitā, dukkhā muccitukāmā panettha pabbajitā, tasmā gamane uppannakilesaṃ gamaneyeva niggaṇhatha, ṭhāne, nisajjāyaṃ, sayane uppannakilesaṃ sayaneyeva niggaṇhathāti. Te evaṃ katikavattaṃ katvā bhikkhācāraṃ gacchantā aḍḍhausabhausabhaaḍḍhagāvutagāvutantaresu pāsāṇā honti. Tāya saññāya kammaṭṭhānaṃ manasikarontāva gacchanti. Sace kassaci gamane kileso uppajjati, tattheva naṃ niggaṇhāti. Tathā asakkonto tiṭṭhati. Athassa pacchato āgacchantopi tiṭṭhati. So 『『ayaṃ bhikkhu tuyhaṃ uppannavitakkaṃ jānāti, ananucchavikaṃ te eta』』nti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā tattheva ariyabhūmiṃ okkamati. Tathā asakkonto nisīdati. Athassa pacchato āgacchantopi nisīdatīti soyeva nayo. Ariyabhūmiṃ okkamituṃ asakkontopi taṃ kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikarontova gacchati. Na kammaṭṭhānavippayuttena cittena pādaṃ uddharati. Uddharati ce, paṭinivattetvā purimapadesaṃ yeva eti āḷindakavāsī mahāphussadevatthero viya.
So kira ekūnavīsativassāni gatapaccāgatikavattaṃ pūrento eva vihāsi. Manussāpi sudaṃ antarāmagge kasantā ca vapantā ca maddantā ca kammāni ca karontā theraṃ tathāgacchantaṃ disvā 『『ayaṃ thero punappunaṃ nivattitvā gacchati. Kiṃ nu kho maggamūḷho udāhu kiñci pamuṭṭho』』ti samullapanti. So taṃ anādiyitvā kammaṭṭhānayuttacitteneva samaṇadhammaṃ karonto vīsativassabbhantare arahattaṃ pāpuṇi. Arahattappattadivaseyevassa caṅkamanakoṭiyaṃ adhivatthā devatā aṅgulīhi dīpaṃ ujjāletvā aṭṭhāsi. Cattāropi mahārājāno sakko ca devānamindo brahmā ca sahampati upaṭṭhānaṃ agamaṃsu. Tañca obhāsaṃ disvā vanavāsīmahātissatthero taṃ dutiyadivase pucchi 『『rattibhāge āyasmato santike obhāso ahosi, kiṃ so obhāso』』ti . Thero vikkhepaṃ karonto 『『obhāso nāma dīpobhāsopi hoti maṇiobhāsopī』』ti evamādimāha. Tato paṭicchādetha tumheti nibaddho āmāti paṭijānitvā ārocesi kālavallimaṇḍapavāsī mahānāgatthero viya ca.
Sopi kira gatapaccāgatikavattaṃ pūrento paṭhamaṃ tāva bhagavato mahāpadhānaṃ pūjessāmīti satta vassāni ṭhānacaṅkamanameva adhiṭṭhāsi. Puna soḷasa vassāni gatapaccāgatikavattaṃ pūretvā arahattaṃ pāpuṇi. So kammaṭṭhānayutteneva cittena pādaṃ uddharanto viyuttena uddhate paṭinivattanto gāmassa samīpaṃ gantvā 『『gāvī nu pabbajito nū』』ti āsaṅkanīyapadese ṭhatvā cīvaraṃ pārupitvā kacchakantarato udakena pattaṃ dhovitvā udakagaṇḍūsaṃ karoti. Kiṃ kāraṇā? Mā me bhikkhaṃ dātuṃ vandituṃ vā āgate manusse dīghāyukā hothāti vacanamattenāpi kammaṭṭhānavikkhepo ahosīti. Ajja, bhante, katimīti divasaṃ vā bhikkhugaṇanaṃ vā pañhe vā pucchito pana udakaṃ gilitvā ārocesi. Sace divasādipucchakā na honti, nikkhamanavelāya gāmadvāre niṭṭhubhitvāva yāti kalambatitthavihāre vassūpagatapaññāsabhikkhū viya.
Te kira āsāḷhīpuṇṇamāyaṃ katikavattaṃ akaṃsu 『『arahattaṃ appatvā aññamaññaṃ na ālapissāmā』』ti. Gāmañca piṇḍāya pavisantā udakagaṇḍūsaṃ katvā pavisiṃsu. Divasādīsu pucchitesu vuttanayeneva paṭipajjiṃsu. Tattha manussā niṭṭhubhanaṃ disvā jāniṃsu, 『『ajjeko āgato, ajja dve』』ti. Evañca cintesuṃ 『『kiṃ nu kho ete amhehiyeva saddhiṃ na sallapanti, udāhu aññamaññampi, yadi aññamaññaṃ na sallapanti, addhā vivādajātā bhavissanti, etha ne aññamaññaṃ khamāpessāmā』』ti sabbe vihāraṃ gantvā paññāsāya bhikkhusu dvepi bhikkhū ekokāse nāddasaṃsu. Tato yo tesu cakkhumā puriso, so āha 『『na bho kalahakārakānaṃ okāso īdiso hoti, susammaṭṭhaṃ cetiyaṅgaṇaṃ bodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, sūpaṭṭhapitaṃ pānīyaṃ paribhojanīya』』nti. Te tatova nivattā, tepi bhikkhū antotemāseyeva arahattaṃ patvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresuṃ.
Evaṃ kālavallimaṇḍapavāsī mahānāgatthero viya kalambatitthavihāre vassūpagatabhikkhū viya ca kammaṭṭhānayutteneva cittena pādaṃ uddharanto gāmasamīpaṃ patvā udakagaṇḍūsaṃ katvā vīthiyo sallakkhetvā yattha surāsoṇḍadhuttādayo kalahakārakā caṇḍahatthiassādayo vā natthi, taṃ vīthiṃ paṭipajjati. Tattha ca piṇḍāya caramāno na turitaturito viya javena gacchati. Na hi javena piṇḍapātiyadhutaṅgaṃ nāma kiñci atthi. Visamabhūmibhāgappattaṃ pana udakasakaṭaṃ viya niccalo hutvā gacchati. Anugharaṃ paviṭṭho ca taṃ dātukāmaṃ vā adātukāmaṃ vā sallakkhetuṃ tadanurūpaṃ kālaṃ āgamento bhikkhaṃ gahetvā antogāme vā bahigāme vā vihārameva vā āgantvā yathāphāsuke patirūpe okāse nisīditvā kammaṭṭhānaṃ manasikaronto āhāre paṭikūlasaññaṃ upaṭṭhāpetvā akkhabbhañjanavaṇalepanaputtamaṃsūpamāvasena naṃ paccavekkhanto aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti, neva davāya na madāya na maṇḍanāya na vibhūsanāya. Bhuttāvī ca udakakiccaṃ katvā muhuttaṃ bhattakilamathaṃ paṭippassambhetvā yathā purebhattaṃ, evaṃ pacchābhattaṃ. Yathā purimayāmaṃ, evaṃ pacchimayāmañca kammaṭṭhānameva manasi karoti, ayaṃ vuccati harati ca paccāharati cāti.
Idaṃ pana haraṇapaccāharaṇasaṅkhātaṃ gatapaccāgatikavattaṃ pūrento yadi upanissayasampanno hoti. Paṭhamavaye eva arahattaṃ pāpuṇāti. No ce paṭhamavaye pāpuṇāti, atha majjhimavaye. No ce majjhimavaye pāpuṇāti, atha pacchimavaye. No ce pacchimavaye pāpuṇāti, atha maraṇasamaye. No ce maraṇasamaye pāpuṇāti, atha devaputto hutvā. No ce devaputto hutvā pāpuṇāti, anuppanne buddhe nibbatto paccekabodhiṃ sacchikaroti. No ce paccekabodhiṃ sacchikaroti, atha buddhānaṃ sammukhībhāve khippābhiñño vā hoti seyyathāpi thero bāhiyo dārucīriyo, mahāpañño vā seyyathāpi thero sāriputto, mahiddhiko vā seyyathāpi thero mahāmoggallāno, dhutaṅgadharo vā seyyathāpi thero mahākassapo, dibbacakkhuko vā seyyathāpi thero anuruddho, vinayadharo vā seyyathāpi thero upāli, dhammakathiko vā seyyathāpi thero puṇṇo mantāṇiputto, āraññiko vā seyyathāpi thero revato, bahussuto vā seyyathāpi thero ānando, sikkhākāmo vā seyyathāpi thero rāhulo buddhaputtoti. Iti imasmiṃ catukke yvāyaṃ harati ca paccāharati ca, tassa gocarasampajaññaṃ sikhāpattaṃ hoti.
Abhikkamādīsu pana asammuyhanaṃ asammohasampajaññaṃ. Taṃ evaṃ veditabbaṃ – idha bhikkhu abhikkamanto vā paṭikkamanto vā yathā andhaputhujjanā abhikkamādīsu 『『attā abhikkamati, attanā abhikkamo nibbattito』』ti vā 『『ahaṃ abhikkamāmi, mayā abhikkamo nibbattito』』ti vā sammuyhanti. Tathā asammuyhanto 『『abhikkamāmī』』ti citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati, iti cittakiriyavāyodhātuvipphāravasena ayaṃ kāyasammato aṭṭhisaṅghāto abhikkamati, tassevaṃ abhikkamato ekekapāduddharaṇe pathavīdhātu āpodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo, tathā atiharaṇavītiharaṇesu. Vossajjane tejovāyodhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo. Tathā sannikkhepanasannirumbhanesu. Tattha uddharaṇe pavattā rūpārūpadhammā atiharaṇaṃ na pāpuṇanti. Tathā atiharaṇe pavattā vītiharaṇaṃ, vītiharaṇe pavattā vossajjanaṃ, vossajjane pavattā sannikkhepanaṃ, sannikkhepane pavattā sannirumbhanaṃ na pāpuṇanti. Tattha tattheva pabbaṃ pabbaṃ sandhi sandhi odhi odhi hutvā tattakapāle pakkhittatilāni viya paṭapaṭāyantā bhijjanti. Tattha ko eko abhikkamati? Kassa vā ekassa abhikkamanaṃ? Paramatthato hi dhātūnaṃyeva gamanaṃ, dhātūnaṃ ṭhānaṃ, dhātūnaṃ nisajjanaṃ, dhātūnaṃ sayanaṃ, tasmiṃ tasmiñhi koṭṭhāse saddhiṃ rūpena –
Aññaṃ uppajjate cittaṃ, aññaṃ cittaṃ nirujjhati;
Avīcimanusambandho, nadīsotova vattatīti.
Evaṃ abhikkamādīsu asammuyhanaṃ asammohasampajaññaṃ nāmāti;
Niṭṭhito abhikkante paṭikkante sampajānakārī hotīti padassa attho;
Ālokite vilokiteti ettha pana ālokitaṃ nāma purato pekkhanaṃ. Vilokitaṃ nāma anudisāpekkhanaṃ. Aññānipi heṭṭhā upari pacchato pekkhanavasena olokitaullokitāpalokitāni nāma honti, tāni idha na gahitāni. Sāruppavasena pana imāneva dve gahitāni, iminā vā mukhena sabbānipi tāni gahitānevāti.
Tattha 『『ālokessāmī』』ti citte uppanne cittavaseneva anoloketvā atthapariggahaṇaṃ sātthakasampajaññaṃ. Taṃ āyasmantaṃ nandaṃ kāyasakkhiṃ katvā veditabbaṃ. Vuttañhetaṃ bhagavatā – 『『sace, bhikkhave, nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando puratthimaṃ disaṃ āloketi, evaṃ me puratthimaṃ disaṃ ālokayato na abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyunti iti so tattha sampajāno hoti, sace, bhikkhave, nandassa pacchimā disā, uttarā disā, dakkhiṇā disā, uddhaṃ, adho, anudisā āloketabbā hoti, sabbaṃ cetaso samannāharitvā nando anudisaṃ āloketi. Evaṃ me anudisaṃ ālokayato…pe… sampajāno hotī』』ti (a. ni. 8.9).
Apica idhāpi pubbe vuttacetiyadassanādivaseneva sātthakatā ca sappāyatā ca veditabbā. Kammaṭṭhānassa pana avijahanameva gocarasampajaññaṃ. Tasmā khandhadhātuāyatanakammaṭṭhānikehi attano kammaṭṭhānavaseneva, kasiṇādikammaṭṭhānikehi vā pana kammaṭṭhānasīseneva ālokanavilokanaṃ kātabbaṃ. Abbhantare attā nāma āloketā vā viloketā vā natthi, ālokessāmīti pana citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati. Iti cittakiriyavāyodhātuvipphāravaseneva heṭṭhimaṃ akkhidalaṃ adho sīdati, uparimaṃ uddhaṃ laṅgheti, koci yantakena vivaranto nāma natthi, tato cakkhuviññāṇaṃ dassanakiccaṃ sādhentaṃ uppajjatīti. Evaṃ sampajānanaṃ panettha asammohasampajaññaṃ nāma.
Apica mūlapariññāāgantukatāvakālikabhāvavasenapettha asammohasampajaññaṃ veditabbaṃ. Mūlapariññāvasena tāva –
Bhavaṅgāvajjanañceva, dassanaṃ sampaṭicchanaṃ;
Santīraṇaṃ voṭṭhabbanaṃ, javanaṃ bhavati sattamaṃ.
Tattha bhavaṅgaṃ upapattibhavassa aṅgakiccaṃ sādhayamānaṃ pavattati, taṃ āvaṭṭetvā kiriyamanodhātu āvajjanakiccaṃ sādhayamānā, tannirodhā cakkhuviññāṇaṃ dassanakiccaṃ sādhayamānaṃ , tannirodhā vipākamanodhātu sampaṭicchanakiccaṃ sādhayamānā, tannirodhā vipākamanoviññāṇadhātu santīraṇakiccaṃ sādhayamānā, tannirodhā kiriyamanoviññāṇadhātu voṭṭhabbapanakiccaṃ sādhayamānā, tannirodhā sattakkhattuṃ javanaṃ javati. Tattha paṭhamajavanepi 『『ayaṃ itthī, ayaṃ puriso』』ti rajjanadussanamuyhanavasena ālokitavilokitaṃ na hoti. Dutiyajavanepi…pe… sattamajavanepi. Etesu pana yuddhamaṇḍale yodhesu viya heṭṭhupariyavasena bhijjitvā patitesu 『『ayaṃ itthī, ayaṃ puriso』』ti rajjanādivasena ālokitavilokitaṃ hoti. Evaṃ tāvettha mūlapariññāvasena asammohasampajaññaṃ veditabbaṃ.
Cakkhudvāre pana rūpe āpāthagate bhavaṅgacalanato uddhaṃ sakakiccaṃ nipphādanavasena āvajjanādīsu uppajjitvā niruddhesu avasāne javanaṃ uppajjati. Taṃ pubbe uppannānaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āgantukapuriso viya hoti. Tassa yathā paragehe kiñci yācituṃ paviṭṭhassa āgantukapurisassa gehasāmikesu tuṇhīmāsinesu āṇākaraṇaṃ na yuttaṃ. Evaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āvajjanādīsupi arajjantesu adussantesu amuyhantesu ca rajjanadussanamuyhanaṃ ayuttanti evaṃ āgantukabhāvavasena asammohasampajaññaṃ veditabbaṃ.
Yāni pana tāni cakkhudvāre voṭṭhabbapanapariyosānāni cittāni uppajjanti, tāni saddhiṃ sampayuttadhammehi tattha tattheva bhijjanti, aññamaññaṃ na passantīti ittarāni tāvakālikāni honti. Tattha yathā ekasmiṃ ghare sabbesu mānusakesu matesu avasesassa ekassa taṅkhaṇeññeva maraṇadhammassa na yuttā naccagītādīsu abhirati nāma, evameva ekadvāre sasampayuttesu āvajjanādīsu tattha tattheva matesu avasesassa taṅkhaṇeññeva maraṇadhammassa javanassāpi rajjanadussanamuyhanavasena abhirati nāma na yuttāti evaṃ tāvakālikabhāvavasena asammohasampajaññaṃ veditabbaṃ.
Apica khandhāyatanadhātupaccayapaccavekkhaṇavasenapetaṃ veditabbaṃ. Ettha hi cakkhu ceva rūpañca rūpakkhandho, dassanaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phassādikā saṅkhārakkhandho. Evametesaṃ pañcannaṃ khandhānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi? Tathā cakkhu cakkhāyatanaṃ, rūpaṃ rūpāyatanaṃ, dassanaṃ manāyatanaṃ, vedanādayo sampayuttadhammā dhammāyatanaṃ. Evametesaṃ catunnaṃ āyatanānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi? Tathā cakkhu cakkhudhātu, rūpaṃ rūpadhātu, dassanaṃ cakkhuviññāṇadhātu, taṃsampayuttā vedanādayo dhammadhātu. Evametāsaṃ catunnaṃ dhātūnaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi? Tathā cakkhu nissayapaccayo, rūpaṃ ārammaṇapaccayo, āvajjanaṃ anantarasamanantarūpanissayanatthivigatapaccayo, āloko upanissayapaccayo vedanādayo sahajātapaccayo. Evametesaṃ paccayānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketīti? Evamettha khandhāyatanadhātupaccayapaccavekkhaṇavasenapi asammohasampajaññaṃ veditabbaṃ.
Samiñjite pasāriteti pabbānaṃ samiñjanapasāraṇe. Tattha cittavaseneva samiñjanapasāraṇaṃ akatvā hatthapādānaṃ samiñjanapasāraṇapaccayā atthānatthaṃ pariggahetvā atthapariggahaṇaṃ sātthakasampajaññaṃ. Tattha hatthapāde aticiraṃ samiñjetvā pasāretvā eva vā ṭhitassa khaṇe khaṇe vedanā uppajjanti, cittaṃ ekaggaṃ na labhati, kammaṭṭhānaṃ paripatati, visesaṃ nādhigacchati. Kāle samiñjentassa kāle pasārentassa pana tā vedanā na uppajjanti, cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ phātiṃ gacchati, visesamadhigacchatīti evaṃ atthānatthapariggahaṇaṃ veditabbaṃ.
Atthe pana satipi sappāyāsappāyaṃ pariggaṇhitvā sappāyapariggahaṇaṃ sappāyasampajaññaṃ. Tatrāyaṃ nayo – mahācetiyaṅgaṇe kira daharabhikkhū sajjhāyaṃ gaṇhanti. Tesaṃ piṭṭhipasse daharabhikkhuniyo dhammaṃ suṇanti. Tatreko daharo hatthaṃ pasārento kāyasaṃsaggaṃ patvā teneva kāraṇena gihī jāto. Aparopi bhikkhu pādaṃ pasārento aggimhi pasāresi, aṭṭhiṃ āhacca pādo jhāyi. Aparo vammike pasāresi, so āsīvisena daṭṭho. Aparo cīvarakuṭidaṇḍake pasāresi, taṃ maṇisappo ḍaṃsi. Tasmā evarūpe asappāye apasāretvā sappāye pasāretabbaṃ. Idamettha sappāyasampajaññaṃ.
Gocarasampajaññaṃ pana mahātheravatthunā dīpetabbaṃ – mahāthero kira divāṭṭhāne nisinno antevāsikehi saddhiṃ kathayamāno sahasā hatthaṃ samiñjetvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjesi. Taṃ antevāsikā pucchiṃsu 『『kasmā bhante sahasā hatthaṃ samiñjetvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjayitthā』』ti. Yato paṭṭhāyāhaṃ, āvuso, kammaṭṭhānaṃ manasikātuṃ āraddho, na me kammaṭṭhānaṃ muñcitvā hattho samiñjitapubbo, idāni pana tumhehi saddhiṃ kathayamānena kammaṭṭhānaṃ muñcitvā samiñjito, tasmā puna yathāṭhāne ṭhapetvā samiñjesinti. Sādhu, bhante, bhikkhunā nāma evarūpena bhavitabbanti. Evametthāpi kammaṭṭhānāvijahanameva gocarasampajaññanti veditabbaṃ.
Abbhantare attā nāma koci samiñjento vā pasārento vā natthi. Vuttappakāracittakiriyavāyodhātuvipphārena pana suttakaḍḍhanavasena dāruyantassa hatthapādalaḷanaṃ viya samiñjanapasāraṇaṃ hotīti evaṃ parijānanaṃ panettha asammohasampajaññanti veditabbaṃ.
Saṅghāṭipattacīvaradhāraṇeti ettha saṅghāṭicīvarānaṃ nivāsanapārupanavasena pattassa bhikkhāpaṭiggahaṇādivasena paribhogo dhāraṇaṃ nāma. Tattha saṅghāṭicīvaradhāraṇe tāva nivāsetvā pārupitvā ca piṇḍāya carato āmisalābho 『『sītassa paṭighātāyā』』tiādinā nayena bhagavatā vuttappakāroyeva ca attho attho nāma. Tassa vasena sātthakasampajaññaṃ veditabbaṃ.
Uṇhapakatikassa pana dubbalassa ca cīvaraṃ sukhumaṃ sappāyaṃ. Sītālukassa ghanaṃ dupaṭṭaṃ. Viparītaṃ asappāyaṃ. Yassa kassaci jiṇṇaṃ asappāyameva. Aggaḷādidāne hissa taṃ palibodhakaraṃ hoti. Tathā paṭṭuṇṇadukūlādibhedaṃ lobhanīyacīvaraṃ. Tādisañhi araññe ekakassa nivāsantarāyakaraṃ jīvitantarāyakaraṃ vāpi hoti. Nippariyāyena pana yaṃ nimittakammādimicchājīvavasena uppannaṃ, yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ asappāyaṃ. Viparītaṃ sappāyaṃ . Tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.
Abbhantare attā nāma koci cīvaraṃ pārupanto natthi. Vuttappakāracittakiriyavāyodhātuvipphāreneva pana cīvarapārupanaṃ hoti. Tattha cīvarampi acetanaṃ, kāyopi acetano. Cīvaraṃ na jānāti 『『mayā kāyo pāruto』』ti. Kāyopi na jānāti 『『ahaṃ cīvarena pāruto』』ti, dhātuyova dhātusamūhaṃ paṭicchādenti paṭapilotikāya potthakarūpapaṭicchādane viya. Tasmā neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, na asundaraṃ labhitvā domanassaṃ. Nāgavammikacetiyarukkhādīsu hi keci mālāgandhadhūmavatthādīhi sakkāraṃ karonti, keci gūthamuttakaddamadaṇḍasatthappahārādīhi asakkāraṃ, na te nāgavammikarukkhādayo somanassaṃ vā domanassaṃ vā karonti; evameva neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, na asundaraṃ labhitvā domanassanti evaṃ pavattapaṭisaṅkhānavasena panettha asammohasampajaññaṃ veditabbaṃ.
Pattadhāraṇepi pattaṃ sahasāva aggahetvā imaṃ gahetvā piṇḍāya caramāno bhikkhaṃ labhissāmīti evaṃ pattagahaṇapaccayā paṭilabhitabbaatthavasena sātthakasampajaññaṃ veditabbaṃ.
Kisadubbalasarīrassa pana garu patto asappāyo. Yassa kassaci catupañcagaṇḍikāhato dubbisodhanīyo asappāyova. Duddhotapatto hi na vaṭṭati, taṃ dhovantasseva cassa palibodho hoti. Maṇivaṇṇapatto pana lobhanīyo cīvare vuttanayeneva asappāyo. Nimittakammādivasena laddho pana yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, ayaṃ ekantaasappāyova. Viparīto sappāyo. Tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.
Abbhantare attā nāma koci pattaṃ gaṇhanto natthi. Vuttappakāracittakiriyavāyodhātuvipphāreneva pana pattaggahaṇaṃ nāma hoti. Tattha pattopi acetano, hatthāpi acetanā. Patto na jānāti 『『ahaṃ hatthehi gahito』』ti. Hatthāpi na jānanti 『『patto amhehi gahito』』ti. Dhātuyova dhātusamūhaṃ gaṇhanti saṇḍāsena aggivaṇṇapattaggahaṇe viyāti evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.
Apica yathā chinnahatthapāde vaṇamukhehi paggharitapubbalohitakimikule nīlamakkhikasamparikiṇṇe anāthasālāyaṃ nipanne anāthamanusse disvā dayālukā purisā tesaṃ vaṇapaṭṭacoḷakāni ceva kapālādīhi ca bhesajjāni upanāmenti. Tattha coḷakānipi kesañci saṇhāni, kesañci thūlāni pāpuṇanti. Bhesajjakapālakānipi kesañci susaṇṭhānāni, kesañci dussaṇṭhānāni pāpuṇanti, na te tattha sumanā vā dummanā vā honti. Vaṇappaṭicchādanamatteneva hi coḷakena bhesajjapaṭiggahaṇamatteneva ca kapālakena tesamattho, evameva yo bhikkhu vaṇacoḷakaṃ viya cīvaraṃ, bhesajjakapālakaṃ viya pattaṃ, kapāle bhesajjamiva ca patte laddhaṃ bhikkhaṃ sallakkheti. Ayaṃ saṅghāṭipattacīvaradhāraṇe asammohasampajaññena uttamasampajānakārīti veditabbo.
Asitādīsu asiteti piṇḍapātabhojane. Pīteti yāguādipāne. Khāyiteti piṭṭhakhajjakādikhādane. Sāyiteti madhuphāṇitādisāyane. Tattha 『『neva davāyā』』tiādinā nayena vutto aṭṭhavidhopi attho attho nāma. Tassa vasena sātthakasampajaññaṃ veditabbaṃ. Lūkhapaṇītatittamadhurādīsu pana yena bhojanena yassa aphāsu hoti, taṃ tassa asappāyaṃ. Yaṃ pana nimittakammādivasena paṭiladdhaṃ, yañcassa bhuñjato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ ekantaasappāyameva. Viparītaṃ sappāyaṃ. Tassa vasenettha sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.
Abbhantare attā nāma koci bhuñjako natthi, vuttappakāracittakiriyavāyodhātuvipphāravaseneva pana pattapaṭiggahaṇaṃ nāma hoti. Cittakiriyavāyodhātuvipphāreneva hatthassa patte otāraṇaṃ nāma hoti. Cittakiriyavāyodhātuvipphāreneva ālopakaraṇaṃ ālopauddharaṇaṃ mukhavivaraṇañca hoti. Na koci kuñcikāya yantakena ca hanukaṭṭhīni vivarati, cittakiriyavāyodhātuvipphāreneva ālopassa mukhe ṭhapanaṃ, uparidantānaṃ musalakiccasādhanaṃ, heṭṭhādantānaṃ udukkhalakiccasādhanaṃ, jivhāya hatthakiccasādhanañca hoti.
Iti taṃ tattha aggajivhāya tanukakheḷo mūlajivhāya bahalakheḷo makkheti. Taṃ heṭṭhādantaudukkhale jivhāhatthaparivattitaṃ kheḷaudakatemitaṃ uparidantamusalasañcuṇṇitaṃ koci kaṭacchunā vā dabbiyā vā antopavesento nāma natthi, vāyodhātuyāva pavisati. Paviṭṭhaṃ paviṭṭhaṃ koci palālasantharaṃ katvā dhārento nāma natthi, vāyodhātuvaseneva tiṭṭhati. Ṭhitaṃ ṭhitaṃ koci uddhanaṃ katvā aggiṃ jāletvā pacanto nāma natthi, tejodhātuyāva paccati. Pakkaṃ pakkaṃ koci daṇḍena vā yaṭṭhiyā vā bahi nīhārako nāma natthi, vāyodhātuyeva nīharati.
Iti vāyodhātu atiharati ca vītiharati ca dhāreti ca parivatteti ca sañcuṇṇeti visoseti ca nīharati ca. Pathavīdhātu dhāreti ca parivatteti ca sañcuṇṇeti ca visoseti ca. Āpodhātu sineheti ca allattañca anupāleti. Tejodhātu antopaviṭṭhaṃ paripāceti. Ākāsadhātu añjaso hoti. Viññāṇadhātu tattha tattha sammāpayogamanvāya ābhujatīti evaṃpavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.
Apica gamanato pariyesanato paribhogato āsayato nidhānato aparipakkato paripakkato phalato nissandato sammakkhaṇatoti evaṃ dasavidhapaṭikūlabhāvapaccavekkhaṇatopettha asammohasampajaññaṃ veditabbaṃ. Vitthārakathā panettha visuddhimagge āhārapaṭikūlasaññāniddesato gahetabbā.
Uccārapassāvakammeti uccārassa ca passāvassa ca karaṇe. Tattha pattakāle uccārapassāvaṃ akarontassa sakalasarīrato sedā muccanti, akkhīni bhamanti, cittaṃ na ekaggaṃ hoti, aññe ca rogā uppajjanti. Karontassa pana sabbaṃ taṃ na hotīti ayamettha attho. Tassa vasena sātthakasampajaññaṃ veditabbaṃ. Aṭṭhāne uccārapassāvaṃ karontassa pana āpatti hoti, ayaso vaḍḍhati, jīvitantarāyo hoti. Patirūpe ṭhāne karontassa sabbaṃ taṃ na hotīti idamettha sappāyaṃ. Tassa vasena sappāyasampajaññaṃ, kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.
Abbhantare attā nāma koci uccārapassāvaṃ karonto natthi. Cittakiriyavāyodhātuvipphāreneva pana uccārapassāvakammaṃ hoti. Yathā pana pakke gaṇḍe gaṇḍabhedena pubbalohitaṃ akāmatāya nikkhamati, yathā ca atibharitā udakabhājanā udakaṃ akāmatāya nikkhamati, evaṃ pakkāsayamuttavatthīsu sannicitā uccārapassāvā vāyuvegasamuppīḷitā akāmatāyapi nikkhamanti. So panāyaṃ evaṃ nikkhamanto uccārapassāvo neva tassa bhikkhuno attano hoti, na parassa. Kevalaṃ sarīranissandova hoti. Yathā kiṃ? Yathā udakakumbhato purāṇaudakaṃ chaḍḍentassa neva taṃ attano hoti, na paresaṃ. Kevalaṃ paṭijagganamattameva hoti. Evaṃpavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.
Gatādīsu gateti gamane. Ṭhiteti ṭhāne. Nisinneti nisajjāya. Sutteti sayane. Jāgariteti jāgaraṇe. Bhāsiteti kathane. Tuṇhībhāveti akathane. 『『Gacchanto vā gacchāmīti pajānāti, ṭhito vā ṭhitomhīti pajānāti, nisinno vā nisinnomhīti pajānāti, sayāno vā sayānomhīti pajānātī』』ti imasmiñhi ṭhāne addhānairiyāpathā kathitā. 『『Abhikkante paṭikkante ālokite vilokite samiñjite pasārite』』ti imasmiṃ majjhimā. 『『Gate ṭhite nisinne sutte jāgarite』』ti idha pana khuddakacuṇṇikairiyāpathā kathitā. Tasmā etesupi vuttanayeneva sampajānakāritā veditabbā.
Tipiṭakamahāsīvatthero panāha – yo ciraṃ gantvā vā caṅkamitvā vā aparabhāge ṭhito iti paṭisañcikkhati 『『caṅkamanakāle pavattā rūpārūpadhammā ettheva niruddhā』』ti, ayaṃ gate sampajānakārī nāma. Yo sajjhāyaṃ vā karonto pañhaṃ vā vissajjento kammaṭṭhānaṃ vā manasikaronto ciraṃ ṭhatvā aparabhāge nisinno iti paṭisañcikkhati 『『ṭhitakāle pavattā rūpārūpadhammā ettheva niruddhā』』ti, ayaṃ ṭhite sampajānakārī nāma. Yo sajjhāyādikaraṇavaseneva ciraṃ nisīditvā aparabhāge nipanno iti paṭisañcikkhati 『『nisinnakāle pavattā rūpārūpadhammā ettheva niruddhā』』ti, ayaṃ nisinne sampajānakārī nāma. Yo pana nipannako sajjhāyaṃ vā karonto kammaṭṭhānaṃ vā manasikaronto niddaṃ okkamitvā aparabhāge vuṭṭhāya iti paṭisañcikkhati 『『sayanakāle pavattā rūpārūpadhammā ettheva niruddhā』』ti, ayaṃ sutte jāgarite ca sampajānakārī nāma. Kiriyamayacittānañhi appavattaṃ suttaṃ nāma, pavattaṃ jāgaritaṃ nāmāti. Yo pana bhāsamāno 『『ayaṃ saddo nāma oṭṭhe ca paṭicca dante ca jivhañca tāluñca paṭicca cittassa tadanurūpaṃ payogaṃ paṭicca jāyatī』』ti sato sampajāno bhāsati, ciraṃ vā pana kālaṃ sajjhāyaṃ vā katvā dhammaṃ vā kathetvā kammaṭṭhānaṃ vā parivattetvā pañhaṃ vā vissajjetvā aparabhāge tuṇhībhūto iti paṭisañcikkhati 『『bhāsitakāle uppannā rūpārūpadhammā ettheva niruddhā』』ti, ayaṃ bhāsite sampajānakārī nāma. Yo tuṇhībhūto ciraṃ dhammaṃ vā kammaṭṭhānaṃ vā manasikatvā aparabhāge iti paṭisañcikkhati 『『tuṇhībhūtakāle pavattā rūpārūpadhammā ettheva niruddhā, upādārūpapavattiyā sati bhāsati nāma, asati tuṇhī bhavati nāmā』』ti, ayaṃ tuṇhībhāve sampajānakārī nāmāti.
Tayidaṃ mahāsīvattherena vuttaṃ asammohadhuraṃ imasmiṃ satipaṭṭhānasutte adhippetaṃ. Sāmaññaphale pana sabbampi catubbidhaṃ sampajaññaṃ labbhati. Tasmā visesato ettha asammohasampajaññasseva vasena sampajānakāritā veditabbā. Sampajānakārī sampajānakārīti ca sabbapadesu satisampayuttasseva sampajaññassa vasenattho veditabbo. Vibhaṅgappakaraṇe pana, 『『sato sampajāno abhikkamati, sato sampajāno paṭikkamatī』』ti (vibha. 523) evametāni padāni vibhattāneva.
Iti ajjhattaṃ vāti evaṃ catusampajaññapariggahaṇena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati. Idha samudayavayadhammānupassītiādīsu rūpakkhandhasseva samudayo ca vayo ca nīharitabbo. Sesaṃ vuttasadisameva.
Idha catusampajaññapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, vuttappakāro ariyamaggo maggasaccaṃ. Evaṃ catusaccavasena ussakkitvā nibbutiṃ pāpuṇātīti idamekassa catusampajaññapariggāhakassa bhikkhuno vasena yāva arahattā niyyānamukhanti.
Catusampajaññapabbavaṇṇanā niṭṭhitā.
Paṭikūlamanasikārapabbavaṇṇanā
- Evaṃ catusampajaññavasena kāyānupassanaṃ vibhajitvā idāni paṭikūlamanasikāravasena vibhajituṃ puna caparantiādimāha. Tattha imameva kāyantiādīsu yaṃ vattabbaṃ siyā, taṃ sabbaṃ sabbākārena vitthārato visuddhimagge kāyagatāsatikammaṭṭhāne vuttaṃ. Ubhatomukhāti heṭṭhā ca upari cāti dvīhi mukhehi yuttā. Nānāvihitassāti nānāvidhassa.
Idaṃ panettha opammasaṃsandanaṃ – ubhatomukhā putoḷi viya hi cātumahābhūtiko kāyo, tattha missetvā pakkhittanānāvidhadhaññaṃ viya kesādayo dvattiṃsākārā, cakkhumā puriso viya yogāvacaro, tassa taṃ putoḷiṃ muñcitvā paccavekkhato nānāvidhadhaññassa pākaṭakālo viya yogino dvattiṃsākārassa vibhūtākāro veditabbo.
Iti ajjhattaṃ vāti evaṃ kesādipariggahaṇena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati, ito paraṃ vuttanayameva. Kevalañhi idha dvattiṃsākārapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā niyyānamukhaṃ veditabbaṃ. Sesaṃ purimasadisamevāti.
Paṭikūlamanasikārapabbavaṇṇanā niṭṭhitā.
Dhātumanasikārapabbavaṇṇanā
- Evaṃ paṭikūlamanasikāravasena kāyānupassanaṃ vibhajitvā idāni dhātumanasikāravasena vibhajituṃ puna caparantiādimāha. Tatrāyaṃ opammasaṃsandanena saddhiṃ atthavaṇṇanā – yathā koci goghātako vā tasseva vā bhattavetanabhato antevāsiko gāviṃ vadhitvā vinivijjhitvā catasso disā gatānaṃ mahāpathānaṃ vemajjhaṭṭhānasaṅkhāte catumahāpathe koṭṭhāsaṃ koṭṭhāsaṃ katvā nisinno assa, evameva bhikkhu catunnaṃ iriyāpathānaṃ yena kenaci ākārena ṭhitattā yathāṭhitaṃ, yathāṭhitattā ca yathāpaṇihitaṃ kāyaṃ – 『『atthi imasmiṃ kāye pathavīdhātu…pe… vāyodhātū』』ti evaṃ paccavekkhati.
Kiṃ vuttaṃ hoti – yathā goghātakassa gāviṃ posentassāpi āghātanaṃ āharantassāpi āharitvā tattha bandhitvā ṭhapentassāpi vadhentassāpi vadhitaṃ mataṃ passantassāpi tāvadeva gāvīti saññā na antaradhāyati, yāva naṃ padāletvā bīlaso na vibhajati. Vibhajitvā nisinnassa pana gāvīti saññā antaradhāyati, maṃsasaññā pavattati, nāssa evaṃ hoti 『『ahaṃ gāviṃ vikkiṇāmi, ime gāviṃ harantī』』ti. Atha khvassa 『『ahaṃ maṃsaṃ vikkiṇāmi, ime maṃsaṃ haranti』』cceva hoti, evameva imassāpi bhikkhuno pubbe bālaputhujjanakāle gihibhūtassāpi pabbajitassāpi tāvadeva sattoti vā puggaloti vā saññā na antaradhāyati, yāva imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ ghanavinibbhogaṃ katvā dhātuso na paccavekkhati. Dhātuso paccavekkhato panassa sattasaññā antaradhāyati, dhātuvaseneva cittaṃ santiṭṭhati. Tenāha bhagavā – 『『imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati, atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātūti. Seyyathāpi, bhikkhave, dakkho goghātako vā…pe… vāyodhātū』』ti.
Goghātako viya hi yogī, gāvīti saññā viya sattasaññā, catumahāpatho viya catuiriyāpatho, bīlaso vibhajitvā nisinnabhāvo viya dhātuso paccavekkhaṇanti ayamettha pāḷivaṇṇanā, kammaṭṭhānakathā pana visuddhimagge vitthāritā.
Iti ajjhattaṃ vāti evaṃ catudhātupariggahaṇena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati. Ito paraṃ vuttanayameva. Kevalañhi idha catudhātupariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā niyyānamukhaṃ veditabbaṃ. Sesaṃ purimasadisamevāti.
Dhātumanasikārapabbavaṇṇanā niṭṭhitā.
Navasivathikapabbavaṇṇanā
- Evaṃ dhātumanasikāravasena kāyānupassanaṃ vibhajitvā idāni navahi sivathikapabbehi vibhajituṃ, puna caparantiādimāha. Tattha seyyathāpi passeyyāti yathā passeyya. Sarīranti matasarīraṃ. Sivathikāya chaḍḍītanti susāne apaviddhaṃ. Ekāhaṃ matassa assāti ekāhamataṃ. Dvīhaṃ matassa assāti dvīhamataṃ. Tīhaṃ matassa assāti tīhamataṃ. Bhastā viya vāyunā uddhaṃ jīvitapariyādānā yathānukkamaṃ samuggatena sūnabhāvena uddhumātattā uddhumātakaṃ. Vinīlaṃ vuccati viparibhinnavaṇṇaṃ. Vilīnameva vinīlakaṃ. Paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Maṃsussadaṭṭhānesu rattavaṇṇassa pubbasannicayaṭṭhānesu setavaṇṇassa yebhuyyena ca nīlavaṇṇassa nīlaṭṭhānesu nīlasāṭakapārutasseva chavasarīrassetaṃ adhivacanaṃ. Paribhinnaṭṭhānehi navahi vā vaṇamukhehi visandamānaṃ pubbaṃ vipubbaṃ. Vipubbameva vipubbakaṃ, paṭikūlattā vā kucchitaṃ vipubbanti vipubbakaṃ. Vipubbakaṃ jātaṃ tathābhāvaṃ gatanti vipubbakajātaṃ.
So imameva kāyanti so bhikkhu imaṃ attano kāyaṃ tena kāyena saddhiṃ ñāṇena upasaṃharati upaneti. Kathaṃ? Ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti. Idaṃ vuttaṃ hoti – āyu, usmā, viññāṇanti imesaṃ tiṇṇaṃ dhammānaṃ atthitāya ayaṃ kāyo ṭhānagamanādikhamo hoti imesaṃ pana vigamā ayampi evaṃdhammo evaṃpūtikasabhāvoyeva, evaṃbhāvī evaṃuddhumātādibhedo bhavissati, evaṃanatīto evaṃuddhumātādibhāvaṃ anatikkantoti.
Iti ajjhattaṃ vāti evaṃ uddhumātādipariggahaṇena attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati.
Khajjamānanti udarādīsu nisīditvā udaramaṃsaoṭṭhamaṃsaakkhikūṭādīni luñcitvā luñcitvā khādiyamānaṃ. Samaṃsalohitanti sesāvasesamaṃsalohitayuttaṃ. Nimaṃsalohitamakkhitanti maṃse khīṇepi lohitaṃ na sussati, taṃ sandhāya vuttaṃ 『『nimaṃsalohitamakkhita』』nti. Aññenāti aññena disābhāgena. Hatthaṭṭhikanti catusaṭṭhibhedampi hatthaṭṭhikaṃ pāṭiyekkaṃ vippakiṇṇaṃ. Pādaṭṭhikādīsupi eseva nayo. Terovassikānīti atikkantasaṃvaccharāni. Pūtīnīti abbhokāse ṭhitāni vātātapavuṭṭhisamphassena terovassikāneva pūtīni honti. Antobhūmigatāni pana cirataraṃ tiṭṭhanti. Cuṇṇakajātānīti cuṇṇaṃ cuṇṇaṃ hutvā vippakiṇṇāni. Sabbattha so imamevāti vuttanayena khajjamānādīnaṃ vasena yojanā kātabbā.
Iti ajjhattaṃ vāti evaṃ khajjamānādipariggahaṇena yāva cuṇṇakabhāvā attano vā kāye, parassa vā kāye, kālena vā attano, kālena vā parassa kāye kāyānupassī viharati.
Idha pana ṭhatvā navasivathikā samodhānetabbā. 『『Ekāhamataṃ vā』』tiādinā nayena vuttā sabbāpi ekā, 『『kākehi vā khajjamāna』』ntiādikā ekā, 『『aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nhārusambandha』』nti ekā, 『『nimaṃsalohitamakkhitaṃ nhārusambandha』』nti ekā, 『『apagatamaṃsalohitaṃ nhārusambandha』』nti ekā, 『『aṭṭhikāni apagatasambandhānī』』tiādikā ekā, 『『aṭṭhikāni setāni saṅkhavaṇṇapaṭibhāgānī』』ti ekā, 『『puñjakitāni terovassikānī』』ti ekā, 『『pūtīni cuṇṇakajātānī』』ti ekā.
Evaṃ kho, bhikkhaveti idaṃ navasivathikā dassetvā kāyānupassanaṃ niṭṭhapento āha. Tattha navasivathikapariggāhikā sati dukkhasaccaṃ, tassā samuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, dukkhaparijānano samudayapajahano nirodhārammaṇo ariyamaggo maggasaccaṃ. Evaṃ catusaccavaseneva ussakkitvā nibbutiṃ pāpuṇātīti idaṃ navasivathikapariggāhakānaṃ bhikkhūnaṃ yāva arahattā niyyānamukhanti.
Navasivathikapabbavaṇṇanā niṭṭhitā.
Ettāvatā ca ānāpānapabbaṃ iriyāpathapabbaṃ catusampajaññapabbaṃ paṭikūlamanasikārapabbaṃ dhātumanasikārapabbaṃ navasivathikapabbānīti cuddasapabbā kāyānupassanā niṭṭhitā hoti.
Tattha ānāpānapabbaṃ paṭikūlamanasikārapabbanti imāneva dve appanākammaṭṭhānāni. Sivathikānaṃ pana ādīnavānupassanāvasena vuttattā sesāni dvādasāpi upacārakammaṭṭhānānevāti.
Kāyānupassanā niṭṭhitā.
Vedanānupassanāvaṇṇanā
- Evaṃ bhagavā cuddasavidhena kāyānupassanāsatipaṭṭhānaṃ kathetvā idāni navavidhena vedanānupassanaṃ kathetuṃ kathañca, bhikkhavetiādimāha. Tattha sukhaṃ vedananti kāyikaṃ vā cetasikaṃ vā sukhaṃ vedanaṃ vedayamāno 『『ahaṃ sukhaṃ vedanaṃ vedayāmī』』ti pajānātīti attho. Tattha kāmaṃ uttānaseyyakāpi dārakā thaññapivanādikāle sukhaṃ vedayamānā 『『sukhaṃ vedayāmā』』ti pajānanti, na panetaṃ evarūpaṃ jānanaṃ sandhāya vuttaṃ. Evarūpaṃ jānanaṃ hi sattūpaladdhiṃ na jahati, sattasaññaṃ na ugghāṭeti, kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hoti. Imassa pana bhikkhuno jānanaṃ sattūpaladdhiṃ jahati , sattasaññaṃ ugghāṭeti, kammaṭṭhānaṃ ceva satipaṭṭhānabhāvanā ca hoti. Idañhi 『『ko vedayati, kassa vedanā, kiṃ kāraṇā vedanā』』ti evaṃ sampajānavediyanaṃ sandhāya vuttaṃ.
Tattha ko vedayatīti na koci satto vā puggalo vā vedayati. Kassa vedanāti na kassaci sattassa vā puggalassa vā vedanā. Kiṃ kāraṇā vedanāti vatthuārammaṇāva panassa vedanā. Tasmā esa evaṃ pajānāti – 『『taṃ taṃ sukhādīnaṃ vatthuṃ ārammaṇaṃ katvā vedanāva vedayati. Taṃ pana vedanāpavattiṃ upādāya 『ahaṃ vedayāmī』ti vohāramattaṃ hotī』』ti. Evaṃ vedanāva vatthuṃ ārammaṇaṃ katvā vedanāva vedayatīti sallakkhento esa 『『sukhaṃ vedanaṃ vedayāmī』』ti pajānātīti veditabbo. Cittalapabbate aññataro thero viya. Thero kira aphāsukakāle balavavedanāya nitthunanto aparāparaṃ parivattati. Tameko daharo āha 『『kataraṃ vo, bhante, ṭhānaṃ rujjatī』』ti. Āvuso, pāṭiyekkaṃ rujjanaṭṭhānaṃ nāma natthi, vatthuṃ ārammaṇaṃ katvā vedanāva vedayatīti. Evaṃ jānanakālato paṭṭhāya adhivāsetuṃ vaṭṭati no, bhanteti. Adhivāsemi āvusoti. Adhivāsanā, bhante, seyyāti. Thero adhivāsesi. Tato vāto yāva hadayā phālesi, mañcake antāni rāsikatāni ahesuṃ. Thero daharassa dassesi 『『vaṭṭatāvuso, ettakā adhivāsanā』』ti. Daharo tuṇhī ahosi. Thero vīriyasamataṃ yojetvā saha paṭisambhidāhi arahattaṃ pāpuṇitvā samasīsī hutvā parinibbāyi.
Yathā ca sukhaṃ, evaṃ dukkhaṃ…pe… nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayamāno 『『nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī』』ti pajānāti. Iti bhagavā rūpakammaṭṭhānaṃ kathetvā arūpakammaṭṭhānaṃ kathento vedanāvasena kathesi. Duvidhañhi kammaṭṭhānaṃ rūpakammaṭṭhānañca arūpakammaṭṭhānañca. Rūpapariggaho arūpapariggahotipi etadeva vuccati. Tattha bhagavā rūpakammaṭṭhānaṃ kathento saṅkhepamanasikāravasena vā vitthāramanasikāravasena vā catudhātuvavatthānaṃ kathesi. Tadubhayampi sabbākārato visuddhimagge dassitameva.
Arūpakammaṭṭhānaṃ pana kathento yebhuyyena vedanāvasena katheti. Tividho hi arūpakammaṭṭhāne abhiniveso phassavasena vedanāvasena cittavasenāti. Kathaṃ? Ekaccassa hi saṃkhittena vā vitthārena vā pariggahite rūpakammaṭṭhāne tasmiṃ ārammaṇe cittacetasikānaṃ paṭhamābhinipāto taṃ ārammaṇaṃ phusanto uppajjamāno phasso pākaṭo hoti. Ekaccassa taṃ ārammaṇaṃ anubhavantī uppajjamānā vedanā pākaṭā hoti. Ekaccassa taṃ ārammaṇaṃ pariggahetvā vijānantaṃ uppajjamānaṃ viññāṇaṃ pākaṭaṃ hoti. Tattha yassa phasso pākaṭo hoti, sopi 『『na kevalaṃ phassova uppajjati, tena saddhiṃ tadeva ārammaṇaṃ anubhavamānā vedanāpi uppajjati, sañjānanamānā saññāpi, cetayamānā cetanāpi, vijānanamānaṃ viññāṇampi uppajjatī』』ti phassapañcamakeyeva pariggaṇhāti. Yassa vedanā pākaṭā hoti. So 『『na kevalaṃ vedanāva uppajjati, tāya saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, sañjānanamānā saññāpi, cetayamānā cetanāpi, vijānanamānaṃ viññāṇampi uppajjatī』』ti phassapañcamakeyeva pariggaṇhāti. Yassa viññāṇaṃ pākaṭaṃ hoti, so 『『na kevalaṃ viññāṇameva uppajjati, tena saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, anubhavamānā vedanāpi, sañjānanamānā saññāpi, cetayamānā cetanāpi uppajjatī』』ti phassapañcamakeyeva pariggaṇhāti.
So 『『ime phassapañcamakā dhammā kiṃ nissitā』』ti upadhārento 『『vatthuṃ nissitā』』ti pajānāti. Vatthu nāma karajakāyo, yaṃ sandhāya vuttaṃ 『『idañca me viññāṇaṃ ettha sitaṃ ettha paṭibaddha』』nti (dī. ni. 1.234,235; ma. ni. 2.252). So atthato bhūtāni ceva upādārūpāni ca. Evamettha 『『vatthu rūpaṃ, phassapañcamakā nāma』』nti nāmarūpamattameva passati. Rūpaṃ cettha rūpakkhandho, nāmaṃ cattāro arūpino khandhāti pañcakkhandhamattaṃ hoti. Nāmarūpavinimuttā hi pañcakkhandhā, pañcakkhandhavinimuttañca nāmarūpaṃ natthi.
So 『『ime pañcakkhandhā kiṃ hetukā』』ti upaparikkhanto 『『avijjādihetukā』』ti passati. Tato paccayo ceva paccayuppannañca idaṃ, añño satto vā puggalo vā natthi, suddhasaṅkhārapuñjamattamevāti sappaccayanāmarūpavasena tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā 『『aniccaṃ dukkhaṃ anattā』』ti sammasanto vicarati.
So 『『ajja ajjā』』ti paṭivedhaṃ ākaṅkhamāno tathārūpe divase utusappāya puggalasappāya bhojanasappāya dhammassavanasappāyaṃ labhitvā ekapallaṅkena nisinno vipassanaṃ matthakaṃ pāpetvā arahatte patiṭṭhāti. Evaṃ imesampi tiṇṇaṃ janānaṃ yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti.
Idha pana bhagavā arūpakammaṭṭhānaṃ kathento vedanāvasena kathesi. Phassavasena vā hi viññāṇavasena vā kathīyamānaṃ na pākaṭaṃ hoti, andhakāraṃ viya khāyati. Vedanāvasena pana pākaṭaṃ hoti. Kasmā? Vedanānaṃ uppattipākaṭatāya. Sukhadukkhavedanānañhi uppatti pākaṭā. Yadā sukhaṃ uppajjati, sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ abhisandayamānaṃ satadhotaṃ sappiṃ khādāpayantaṃ viya satapākatelaṃ makkhayamānaṃ viya ghaṭasahassena pariḷāhaṃ nibbāpayamānaṃ viya 『『aho sukhaṃ aho sukha』』nti vācaṃ nicchārayamānameva uppajjati. Yadā dukkhaṃ uppajjati, sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ abhisandayamānaṃ tattaphālaṃ pavesentaṃ viya vilīnatambalohena āsiñcantaṃ viya sukkhatiṇavanappatimhi araññe dāruukkākalāpaṃ khipamānaṃ viya 『『aho dukkhaṃ aho dukkha』』nti vippalāpayamānameva uppajjati. Iti sukhadukkhavedanānaṃ uppatti pākaṭā hoti.
Adukkhamasukhā pana duddīpanā andhakārāva avibhūtā. Sā sukhadukkhānaṃ apagame sātāsātappaṭikkhepavasena majjhattākārabhūtā adukkhamasukhā vedanāti nayato gaṇhantassa pākaṭā hoti. Yathā kiṃ? Yathā antarā piṭṭhipāsāṇaṃ ārohitvā palātassa migassa anupathaṃ gacchanto migaluddako piṭṭhipāsāṇassa orabhāgepi parabhāgepi padaṃ disvā majjhe apassantopi 『『ito āruḷho, ito oruḷho, majjhe piṭṭhipāsāṇe iminā padesena gato bhavissatī』』ti nayato jānāti, evaṃ āruḷhaṭṭhāne padaṃ viya hi sukhavedanāya uppatti pākaṭā hoti. Oruḷhaṭṭhāne padaṃ viya dukkhavedanāya uppatti pākaṭā hoti. 『『Ito āruyha ito oruyha majjhe evaṃ gato』』ti nayato gahaṇaṃ viya sukhadukkhānaṃ apagame sātāsātappaṭikkhepavasena majjhattākārabhūtā adukkhamasukhā vedanāti nayato gaṇhantassa pākaṭā hoti. Evaṃ bhagavā paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nibbattetvāva dassesi.
Na kevalañca idheva evaṃ dassesi, cūḷataṇhāsaṅkhaye, mahātaṇhāsaṅkhaye, cūḷavedalle, mahāvedalle, raṭṭhapālasutte, māgaṇḍiyasutte, dhātuvibhaṅge, āneñjasappāye, dīghanikāyamhi mahānidāne, sakkapañhe, mahāsatipaṭṭhāne, saṃyuttamhi cūḷanidānasutte, rukkhopame, parivīmaṃsanasutte, sakale vedanāsaṃyutteti evaṃ anekesu suttesu paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nibbattetvā dassesi. Yathā ca tesu, evaṃ imasmimpi satipaṭṭhānasutte paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nibbattetvā dassesi.
Tattha sukhaṃ vedanantiādīsu ayaṃ aparopi pajānanapariyāyo – sukhaṃ vedanaṃ vedayāmīti pajānātīti sukhavedanākkhaṇe dukkhāya vedanāya abhāvato sukhaṃ vedanaṃ vedayamāno 『『sukhaṃ vedanaṃ vedayāmī』』ti pajānāti. Tena yā pubbe anubhūtapubbā dukkhā vedanā, tassā idāni abhāvato imissā ca sukhāya vedanāya ito paṭhamaṃ abhāvato vedanā nāma aniccā adhuvā vipariṇāmadhammā, itiha tattha sampajāno hoti.
Vuttampi cetaṃ bhagavatā –
『『Yasmiṃ aggivessana samaye sukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti, sukhaṃyeva tasmiṃ samaye vedanaṃ vedeti, yasmiṃ aggivessana samaye dukkhaṃ…pe… adukkhamasukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na dukkhaṃ vedanaṃ vedeti, adukkhamasukhaññeva tasmiṃ samaye vedanaṃ vedeti. Sukhāpi kho aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Dukkhāpi kho…pe… adukkhamasukhāpi kho aggivessana vedanā aniccā…pe… nirodhadhammā. Evaṃ passaṃ aggivessana sutavā ariyasāvako sukhāyapi vedanāya dukkhāyapi vedanāya adukkhamasukhāyapi vedanāya nibbindati, nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānātī』』ti (ma. ni. 2.205).
Sāmisaṃ vā sukhantiādīsu sāmisā sukhā nāma pañcakāmaguṇāmisanissitā cha gehasitasomanassavedanā. Nirāmisā sukhā nāma cha nekkhammasitasomanassavedanā. Sāmisā dukkhā nāma cha gehasitadomanassavedanā. Nirāmisā dukkhā nāma cha nekkhammasitadomanassavedanā. Sāmisā adukkhamasukhā nāma cha gehasitaupekkhā vedanā. Nirāmisā adukkhamasukhā nāma cha nekkhammasitaupekkhā vedanā. Tāsaṃ vibhāgo uparipaṇṇāsake pāḷiyaṃ āgatoyeva.
Iti ajjhattaṃ vāti evaṃ sukhavedanādipariggahaṇena attano vā vedanāsu, parassa vā vedanāsu, kālena vā attano, kālena vā parassa vedanāsu vedanānupassī viharati. Samudayavayadhammānupassī vāti ettha pana 『『avijjāsamudayā vedanāsamudayo』』tiādīhi (paṭi. ma. 1.50) pañcahi pañcahi ākārehi vedanānaṃ samudayañca vayañca passanto samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā vedanāsu viharati, kālena samudayadhammānupassī vā, kālena vayadhammānupassī vā vedanāsu viharatīti veditabbo. Ito paraṃ kāyānupassanāyaṃ vuttanayameva.
Kevalañhi idha vedanāpariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā vedanāpariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.
Vedanānupassanā niṭṭhitā.
Cittānupassanāvaṇṇanā
- Evaṃ navavidhena vedanānupassanāsatipaṭṭhānaṃ kathetvā idāni soḷasavidhena cittānupassanaṃ kathetuṃ kathañca, bhikkhavetiādimāha. Tattha sarāganti aṭṭhavidhaṃ lobhasahagataṃ. Vītarāganti lokiyakusalābyākataṃ. Idaṃ pana yasmā sammasanaṃ na dhammasamodhānaṃ, tasmā idha ekapadepi lokuttaraṃ na labbhati. Sesāni cattāri akusalacittāni neva purimapadaṃ, na pacchimapadaṃ bhajanti. Sadosanti duvidhaṃ dosasahagataṃ . Vītadosanti lokiyakusalābyākataṃ. Sesāni dasākusalacittāni neva purimaṃ padaṃ, na pacchimaṃ padaṃ bhajanti. Samohanti vicikicchāsahagatañceva uddhaccasahagatañcāti duvidhaṃ. Yasmā pana moho sabbākusalesu uppajjati, tasmā tānipi idha vaṭṭantiyeva. Imasmiṃyeva hi duke dvādasākusalacittāni pariyādiṇṇānīti. Vītamohanti lokiyakusalābyākataṃ. Saṃkhittanti thinamiddhānupatitaṃ, etañhi saṃkuṭitacittaṃ nāma. Vikkhittanti uddhaccasahagataṃ, etañhi pasaṭacittaṃ nāma.
Mahaggatanti rūpārūpāvacaraṃ. Amahaggatanti kāmāvacaraṃ. Sauttaranti kāmāvacaraṃ. Anuttaranti rūpāvacarañca arūpāvacarañca. Tatrāpi sauttaraṃ rūpāvacaraṃ, anuttaraṃ arūpāvacarameva. Samāhitanti yassa appanāsamādhi upacārasamādhi vā atthi. Asamāhitanti ubhayasamādhivirahitaṃ. Vimuttanti tadaṅgavikkhambhanavimuttīhi vimuttaṃ. Avimuttanti ubhayavimuttivirahitaṃ, samucchedapaṭippassaddhinissaraṇavimuttīnaṃ pana idha okāsova natthi.
Itiajjhattaṃ vāti evaṃ sarāgādipariggahaṇena yasmiṃ yasmiṃ khaṇe yaṃ yaṃ cittaṃ pavattati, taṃ taṃ sallakkhento attano vā citte, parassa vā citte, kālena vā attano, kālena vā parassa citte cittānupassī viharati. Samudayavayadhammānupassīti ettha pana 『『avijjāsamudayā viññāṇasamudayo』』ti (paṭi. ma. 1.50) evaṃ pañcahi pañcahi ākārehi viññāṇassa samudayo ca vayo ca nīharitabbo. Ito paraṃ vuttanayameva.
Kevalañhi idha cittapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā cittapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.
Cittānupassanāvaṇṇanā niṭṭhitā.
Dhammānupassanā nīvaraṇapabbavaṇṇanā
- Evaṃ soḷasavidhena cittānupassanāsatipaṭṭhānaṃ kathetvā idāni pañcavidhena dhammānupassanaṃ kathetuṃ kathañca, bhikkhavetiādimāha. Apica bhagavatā kāyānupassanāya suddharūpapariggaho kathito, vedanācittānupassanāhi suddhaarūpapariggaho. Idāni rūpārūpamissakapariggahaṃ kathetuṃ 『『kathañca, bhikkhave』』tiādimāha . Kāyānupassanāya vā rūpakkhandhapariggahova kathito, vedanānupassanāya vedanākkhandhapariggahova, cittānupassanāya viññāṇakkhandhapariggahovāti idāni saññāsaṅkhārakkhandhapariggahampi kathetuṃ 『『kathañca, bhikkhave』』tiādimāha.
Tattha santanti abhiṇhasamudācāravasena saṃvijjamānaṃ. Asantanti asamudācāravasena vā pahīnattā vā avijjamānaṃ. Yathā cāti yena kāraṇena kāmacchandassa uppādo hoti. Tañca pajānātīti tañca kāraṇaṃ pajānāti. Iminā nayena sabbapadesu attho veditabbo.
Tattha subhanimitte ayonisomanasikārena kāmacchandassa uppādo hoti. Subhanimittaṃ nāma subhampi subhanimittaṃ, subhārammaṇampi subhanimittaṃ. Ayonisomanasikāro nāma anupāyamanasikāro uppathamanasikāro anicce niccanti vā dukkhe sukhanti vā anattani attāti vā asubhe subhanti vā manasikāro, taṃ tattha bahulaṃ pavattayato kāmacchando uppajjati. Tenāha bhagavā – 『『atthi, bhikkhave, subhanimittaṃ, tattha ayonisomanasikārabahulīkāro , ayamāhāro anuppannassa vā kāmacchandassa uppādāya uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāyā』』ti (saṃ. ni. 5.232).
Asubhanimitte pana yonisomanasikārenassa pahānaṃ hoti. Asubhanimittaṃ nāma asubhampi asubhārammaṇampi. Yonisomanasikāro nāma upāyamanasikāro pathamanasikāro anicce aniccanti vā dukkhe dukkhanti vā anattani anattāti vā asubhe asubhanti vā manasikāro, taṃ tattha bahulaṃ pavattayato kāmacchando pahīyati. Tenāha bhagavā – 『『atthi, bhikkhave, asubhanimittaṃ, tattha yonisomanasikārabahulīkāro, ayamanāhāro anuppannassa vā kāmacchandassa anuppādāya uppannassa vā kāmacchandassa pahānāyā』』ti (saṃ. ni. 5.232).
Apica cha dhammā kāmacchandassa pahānāya saṃvattanti asubhanimittassa uggaho asubhabhāvanānuyogo indriyesu guttadvāratā bhojane mattaññutā kalyāṇamittatā sappāyakathāti. Dasavidhañhi asubhanimittaṃ uggaṇhantassāpi kāmacchando pahīyati, bhāventassāpi, indriyesu pihitadvārassāpi, catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tenetaṃ vuttaṃ –
『『Cattāro pañca ālope, abhutvā udakaṃ pive;
Alaṃ phāsuvihārāya, pahitattassa bhikkhuno』』ti. (theragā. 983);
Asubhakammikatissattherasadise asubhabhāvanārate kalyāṇamitte sevantassāpi kāmacchando pahīyati, ṭhānanisajjādīsu dasaasubhanissitasappāyakathāyapi pahīyati. Tena vuttaṃ 『『cha dhammā kāmacchandassa pahānāya saṃvattantī』』ti. Imehi pana chahi dhammehi pahīnassa kāmacchandassa arahattamaggena āyatiṃ anuppādo hotīti pajānāti.
Paṭighanimitte ayonisomanasikārena pana byāpādassa uppādo hoti. Tattha paṭighampi paṭighanimittaṃ, paṭighārammaṇampi paṭighanimittaṃ. Ayonisomanasikāro sabbattha ekalakkhaṇova. Taṃ tasmiṃ nimitte bahulaṃ pavattayato byāpādo uppajjati. Tenāha bhagavā – 『『atthi, bhikkhave, paṭighanimittaṃ, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā byāpādassa uppādāya uppannassa vā byāpādassa bhiyyobhāvāya vepullāyā』』ti (saṃ. ni. 5.232).
Mettāya pana cetovimuttiyā yonisomanasikārenassa pahānaṃ hoti. Tattha tattha 『『mettā』』ti vutte appanāpi upacāropi vaṭṭati. 『『Cetovimuttī』』ti appanāva. Yonisomanasikāro vuttalakkhaṇova. Taṃ tattha bahulaṃ pavattayato byāpādo pahīyati. Tenāha bhagavā – 『『atthi, bhikkhave, mettā cetovimutti, tattha yonisomanasikārabahulīkāro, ayamanāhāro anuppannassa vā byāpādassa anuppādāya uppannassa vā byāpādassa pahānāyā』』ti (saṃ. ni. 5.232).
Apica cha dhammā byāpādassa pahānāya saṃvattanti mettānimittassa uggaho mettābhāvanānuyogo kammassakatāpaccavekkhaṇā paṭisaṅkhānabahutā kalyāṇamittatā sappāyakathāti. Odhisakaanodhisakadisāpharaṇānañhi aññataravasena mettaṃ uggaṇhantassāpi byāpādo pahīyati, odhiso anodhiso disāpharaṇavasena mettaṃ bhāventassāpi. 『『Tvaṃ etassa kuddho kiṃ karissasi, kimassa sīlādīni nāsetuṃ sakkhissasi, nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi, parassa kujjhanaṃ nāma vītaccitaṅgāra-tattaayasalāka-gūthādīni gahetvā paraṃ paharitukāmatāsadisaṃ hoti. Esopi tava kuddho kiṃ karissati, kiṃ te sīlādīni vināsetuṃ sakkhissati, esa attano kammeneva āgantvā attano kammena gamissati, appaṭicchitapaheṇakaṃ viya paṭivātaṃ khittarajomuṭṭhi viya ca etassevesa kodho matthake patissatī』』ti evaṃ attano ca parassa ca kammassakataṃ paccavekkhatopi, ubhayakammassakataṃ paccavekkhitvā paṭisaṅkhāne ṭhitassāpi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi byāpādo pahīyati. Ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ 『『cha dhammā byāpādassa pahānāya saṃvattantī』』ti. Imehi pana chahi dhammehi pahīnassa byāpādassa anāgāmimaggena āyatiṃ anuppādo hotīti pajānāti.
Aratiādīsu ayonisomanasikārena thinamiddhassa uppādo hoti. Arati nāma ukkaṇṭhitā. Tandī nāma kāyālasiyatā. Vijambhitā nāma kāyavināmanā. Bhattasammado nāma bhattamucchā bhattapariḷāho. Cetaso līnattaṃ nāma cittassa līnākāro. Imesu aratiādīsu ayonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ uppajjati. Tenāha – 『『atthi, bhikkhave, arati tandī vijambhitā bhattasammado cetaso līnattaṃ, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā thinamiddhassa uppādāya uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāyā』』ti (saṃ. ni. 5.232).
Ārambhadhātuādīsu pana yonisomanasikārenassa pahānaṃ hoti. Ārambhadhātu nāma paṭhamārambhavīriyaṃ. Nikkamadhātu nāma kosajjato nikkhantatāya tato balavataraṃ. Parakkamadhātu nāma paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ. Imasmiṃ tippabhede vīriye yonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ pahīyati. Tenāha – 『『atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā thinamiddhassa anuppādāya uppannassa vā thinamiddhassa pahānāyā』』ti (saṃ. ni. 5.232).
Apica cha dhammā thinamiddhassa pahānāya saṃvattanti, atibhojane nimittaggāho iriyāpathasamparivattanatā ālokasaññāmanasikāro abbhokāsavāso kalyāṇamittatā sappāyakathāti. Āharahatthakatatravaṭṭakaalaṃsāṭakakākamāsakabhuttavamitakabhojanaṃ bhuñjitvā rattiṭṭhāne divāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati. Catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hotīti evaṃ atibhojane nimittaṃ gaṇhantassāpi thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati, tato aññaṃ parivattentassāpi, rattiṃ candālokadīpālokaukkāloke divā sūriyālokaṃ manasikarontassāpi, abbhokāse vasantassāpi, mahākassapattherasadise pahīnathinamiddhe kalyāṇamitte sevantassāpi thinamiddhaṃ pahīyati. Ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ 『『cha dhammā thinamiddhassa pahānāya saṃvattantī』』ti . Imehi pana chahi dhammehi pahīnassa thinamiddhassa arahattamaggena āyatiṃ anuppādo hotīti pajānāti.
Cetaso avūpasame ayonisomanasikārena uddhaccakukkuccassa uppādo hoti. Avūpasamo nāma avūpasantākāro. Uddhaccakukkuccamevetaṃ atthato. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato uddhaccakukkuccaṃ uppajjati. Tenāha 『『atthi, bhikkhave, cetaso avūpasamo, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāyā』』ti (saṃ. ni. 5.232).
Samādhisaṅkhāte pana cetaso vūpasame yonisomanasikārenassa pahānaṃ hoti. Tenāha – 『『atthi, bhikkhave, cetaso vūpasamo, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā uddhaccakukkuccassa anuppādāya uppannassa vā uddhaccakukkuccassa pahānāyā』』ti (saṃ. ni. 5.232).
Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti bahussutatā paripucchakatā vinaye pakataññutā vuddhasevitā kalyāṇamittatā sappāyakathāti. Bāhusaccenapi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi uddhaccakukkuccaṃ pahīyati. Kappiyākappiyaparipucchābahulassāpi, vinayapaññattiyaṃ ciṇṇavasibhāvatāya pakataññunopi, vuddhe mahallakatthere upasaṅkamantassāpi, upālittherasadise vinayadhare kalyāṇamitte sevantassāpi uddhaccakukkuccaṃ pahīyati. Ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – 『『cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī』』ti. Imehi pana chahi dhammehi pahīne uddhaccakukkucce uddhaccassa arahattamaggena kukkuccassa anāgāmimaggena āyatiṃ anuppādo hotīti pajānāti.
Vicikicchāṭṭhānīyesu dhammesu ayonisomanasikārena vicikicchāya uppādo hoti. Vicikicchāṭṭhānīyā dhammā nāma punappunaṃ vicikicchāya kāraṇattā vicikicchāva. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato vicikicchā uppajjati. Tenāha – 『『atthi, bhikkhave, vicikicchāṭṭhānīyā dhammā , tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannāya vā vicikicchāya uppādāya uppannāya vā vicikicchāya bhiyyobhāvāya vepullāyā』』ti (saṃ. ni. 5.232).
Kusalādīsu dhammesu yonisomanasikārena panassā pahānaṃ hoti. Tenāha – 『『atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā sevitabbāsevitabbā dhammā hīnappaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā, tattha yonisomanasikārabahulīkāro , ayamāhāro anuppannāya vā vicikicchāya anuppādāya uppannāya vā vicikicchāya pahānāyā』』ti (saṃ. ni. 5.232).
Apica cha dhammā vicikicchāya pahānāya saṃvattanti bahussutatā paripucchakatā vinaye pakataññutā adhimokkhabahulatā kalyāṇamittatā sappāyakathāti. Bāhusaccenapi hi ekaṃ vā…pe… pañca vā nikāye pāḷivasena atthavasena ca uggaṇhantassāpi vicikicchā pahīyati. Tīṇi ratanāni ārabbha paripucchābahulassāpi, vinaye ciṇṇavasibhāvassāpi, tīsu ratanesu okappaniyasaddhāsaṅkhātaadhimokkhabahulassāpi, saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati. Ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati. Tena vuttaṃ – 『『cha dhammā vicikicchāya pahānāya saṃvattantī』』ti. Imehi pana chahi dhammehi pahīnāya vicikicchāya sotāpattimaggena āyatiṃ anuppādo hotīti pajānāti.
Iti ajjhattaṃ vāti evaṃ pañcanīvaraṇapariggahaṇena attano vā dhammesu, parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha subhanimitta asubhanimittādīsu ayonisomanasikārayonisomanasikāravasena pañcasu nīvaraṇesu vuttanayena nīharitabbā. Ito paraṃ vuttanayameva.
Kevalañhi idha nīvaraṇapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā nīvaraṇapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.
Nīvaraṇapabbavaṇṇanā niṭṭhitā.
Khandhapabbavaṇṇanā
- Evaṃ pañcanīvaraṇavasena dhammānupassanaṃ vibhajitvā idāni pañcakkhandhavasena vibhajituṃ puna caparantiādimāha. Tattha pañcasu upādānakkhandhesūti upādānassa khandhā upādānakkhandhā, upādānassa paccayabhūtā dhammapuñjā dhammarāsayoti attho. Ayamettha saṅkhepo . Vitthārato pana khandhakathā visuddhimagge vuttā. Iti rūpanti 『『idaṃ rūpaṃ, ettakaṃ rūpaṃ, na ito paraṃ rūpaṃ atthī』』ti sabhāvato rūpaṃ pajānāti. Vedanādīsupi eseva nayo. Ayamettha saṅkhepo. Vitthārena pana rūpādīni visuddhimagge khandhakathāyameva vuttāni. Iti rūpassa samudayoti evaṃ avijjāsamudayādivasena pañcahākārehi rūpassa samudayo. Iti rūpassa atthaṅgamoti evaṃ avijjānirodhādivasena pañcahākārehi rūpassa atthaṅgamo, vedanādīsupi eseva nayo. Ayamettha saṅkhepo. Vitthāro pana visuddhimagge udayabbayañāṇakathāyaṃ vutto.
Iti ajjhattaṃ vāti evaṃ pañcakkhandhapariggahaṇena attano vā dhammesu, parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha 『『avijjāsamudayā rūpasamudayo』』tiādīnaṃ (paṭi. ma. 1.50) pañcasu khandhesu vuttānaṃ paññāsāya lakkhaṇānaṃ vasena nīharitabbā. Ito paraṃ vuttanayameva.
Kevalañhi idha khandhapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā khandhapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.
Khandhapabbavaṇṇanā niṭṭhitā.
Āyatanapabbavaṇṇanā
- Evaṃ pañcakkhandhavasena dhammānupassanaṃ vibhajitvā idāni āyatanavasena vibhajituṃ puna caparantiādimāha. Tattha chasu ajjhattikabāhiresu āyatanesūti cakkhu sotaṃ ghānaṃ jivhā kāyo manoti imesu chasu ajjhattikesu rūpaṃ saddo gandho raso phoṭṭhabbo dhammāti imesu chasu bāhiresu. Cakkhuṃ ca pajānātīti cakkhupasādaṃ yāthāvasarasalakkhaṇavasena pajānāti. Rūpe ca pajānātīti bahiddhā catusamuṭṭhānikarūpañca yāthāvasarasalakkhaṇavasena pajānāti. Yañca tadubhayaṃ paṭicca uppajjati saṃyojananti yañca taṃ cakkhuṃ ceva rūpe cāti ubhayaṃ paṭicca kāmarāgasaṃyojanaṃ paṭigha-māna-diṭṭhi-vicikicchā-sīlabbataparāmāsa-bhavarāga-issā-macchariyāvijjāsaṃyojananti dasavidhaṃ saṃyojanaṃ uppajjati, tañca yāthāvasarasalakkhaṇavasena pajānāti.
Kathaṃ panetaṃ uppajjatīti? Cakkhudvāre tāva āpāthagataṃ iṭṭhārammaṇaṃ kāmassādavasena assādayato abhinandato kāmarāgasaṃyojanaṃ uppajjati. Aniṭṭhārammaṇe kujjhato paṭighasaṃyojanaṃ uppajjati. 『『Ṭhapetvā maṃ na koci añño etaṃ ārammaṇaṃ vibhāvetuṃ samattho atthī』』ti maññato mānasaṃyojanaṃ uppajjati. 『『Etaṃ rūpārammaṇaṃ niccaṃ dhuva』』nti gaṇhato diṭṭhisaṃyojanaṃ uppajjati. 『『Etaṃ rūpārammaṇaṃ satto nu kho, sattassa nu kho』』ti vicikicchato vicikicchāsaṃyojanaṃ uppajjati. 『『Sampattibhave vata no idaṃ sulabhaṃ jāta』』nti bhavaṃ patthentassa bhavarāgasaṃyojanaṃ uppajjati. 『『Āyatimpi evarūpaṃ sīlabbataṃ samādiyitvā sakkā laddhu』』nti sīlabbataṃ samādiyantassa sīlabbataparāmāsasaṃyojanaṃ uppajjati. 『『Aho vata etaṃ rūpārammaṇaṃ aññe na labheyyu』』nti usūyato issāsaṃyojanaṃ uppajjati. Attanā laddhaṃ rūpārammaṇaṃ aññassa maccharāyato macchariyasaṃyojanaṃ uppajjati. Sabbeheva sahajātaaññāṇavasena avijjāsaṃyojanaṃ uppajjati.
Yathā ca anuppannassāti yena kāraṇena asamudācāravasena anuppannassa tassa dasavidhassāpi saṃyojanassa uppādo hoti, tañca kāraṇaṃ pajānāti. Yathā ca uppannassāti appahīnaṭṭhena pana samudācāravasena vā uppannassa tassa dasavidhassāpi saṃyojanassa yena kāraṇena pahānaṃ hoti, tañca kāraṇaṃ pajānāti. Yathā ca pahīnassāti tadaṅgavikkhambhanappahānavasena pahīnassāpi tassa dasavidhassa saṃyojanassa yena kāraṇena āyatiṃ anuppādo hoti, tañca pajānāti. Kena kāraṇena panassa āyatiṃ anuppādo hoti? Diṭṭhivicikicchāsīlabbataparāmāsaissāmacchariyabhedassa tāva pañcavidhassa saṃyojanassa sotāpattimaggena āyatiṃ anuppādo hoti. Kāmarāgapaṭighasaṃyojanadvayassa oḷārikassa sakadāgāmimaggena, aṇusahagatassa anāgāmimaggena, mānabhavarāgāvijjāsaṃyojanattayassa arahattamaggena āyatiṃ anuppādo hoti.
Sotañca pajānāti sadde cā tiādīsupi eseva nayo. Apicettha āyatanakathā vitthārato visuddhimagge āyatananiddese vuttanayeneva veditabbā.
Iti ajjhattaṃ vāti evaṃ ajjhattikāyatanapariggahaṇena attano vā dhammesu, bāhirāyatanapariggahaṇena parassa vā dhammesu, kālena vā attano, kālena vā parassa dhammesu dhammānupassī viharati. Samudayavayā panettha 『『avijjāsamudayā cakkhusamudayo』』ti rūpāyatanassa rūpakkhandhe, arūpāyatanesu manāyatanassa viññāṇakkhandhe, dhammāyatanassa sesakkhandhesu vuttanayena nīharitabbā. Lokuttaradhammā na gahetabbā. Ito paraṃ vuttanayameva.
Kevalañhi idha āyatanapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā āyatanapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.
Āyatanapabbavaṇṇanā niṭṭhitā.
Bojjhaṅgapabbavaṇṇanā
- Evaṃ cha ajjhattikabāhirāyatanavasena dhammānupassanaṃ vibhajitvā idāni bojjhaṅgavasena vibhajituṃ puna caparanti ādimāha. Tattha bojjhaṅgesūti bujjhanakasattassa aṅgesu. Santanti paṭilābhavasena saṃvijjamānaṃ. Satisambojjhaṅganti satisaṅkhātaṃ sambojjhaṅgaṃ. Ettha hi sambujjhati āraddhavipassakato paṭṭhāya yogāvacaroti sambodhi, yāya vā so satiādikāya sattadhammasāmaggiyā sambujjhati kilesaniddāto uṭṭhāti, saccāni vā paṭivijjhati, sā dhammasāmaggī sambodhi. Tassa sambodhissa, tassā vā sambodhiyā aṅganti sambojjhaṅgaṃ. Tena vuttaṃ 『『satisaṅkhātaṃ sambojjhaṅga』』nti. Sesasambojjhaṅgesupi imināva nayena vacanattho veditabbo.
Asantanti appaṭilābhavasena avijjamānaṃ. Yathā ca anuppannassātiādīsu pana satisambojjhaṅgassa tāva – 『『atthi, bhikkhave, satisambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī』』ti (saṃ. ni. 5.183) evaṃ uppādo hoti . Tattha satiyeva satisambojjhaṅgaṭṭhānīyā dhammā. Yonisomanasikāro vuttalakkhaṇoyeva, taṃ tattha bahulaṃ pavattayato satisambojjhaṅgo uppajjati.
Apica cattāro dhammā satisambojjhaṅgassa uppādāya saṃvattanti satisampajaññaṃ muṭṭhassatipuggalaparivajjanatā upaṭṭhitassatipuggalasevanatā tadadhimuttatāti. Abhikkantādīsu hi sattasu ṭhānesu satisampajaññena bhattanikkhittakākasadise muṭṭhassatipuggale parivajjanena tissadattattheraabhayattherasadise upaṭṭhitassatipuggale sevanena ṭhānanisajjādīsu satisamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatāya ca satisambojjhaṅgo uppajjati. Evaṃ catūhi kāraṇehi uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.
Dhammavicayasambojjhaṅgassa pana – 『『atthi, bhikkhave, kusalākusalā dhammā…pe… kaṇhasukkasappaṭibhāgā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī』』ti (saṃ. ni. 5.232) evaṃ uppādo hoti.
Apica satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti paripucchakatā vatthuvisadakiriyā indriyasamattapaṭipādanā duppaññapuggalaparivajjanā paññavantapuggalasevanā gambhīrañāṇacariyapaccavekkhaṇā tadadhimuttatāti. Tattha paripucchakatāti khandhadhātuāyatanaindriyabalabojjhaṅgamaggaṅgajhānaṅgasamathavipassanānaṃ atthasannissitaparipucchābahulatā.
Vatthuvisadakiriyāti ajjhattikabāhirānaṃ vatthūnaṃ visadabhāvakaraṇaṃ. Yadā hissa kesanakhalomā atidīghā honti, sarīraṃ vā ussannadosañceva sedamalamakkhitañca, tadā ajjhattikaṃ vatthu avisadaṃ hoti aparisuddhaṃ . Yadā pana cīvaraṃ jiṇṇaṃ kiliṭṭhaṃ duggandhaṃ hoti, senāsanaṃ vā uklāpaṃ, tadā bāhiraṃ vatthu avisadaṃ hoti aparisuddhaṃ. Tasmā kesādicchedāpanena uddhaṃvirecanaadhovirecanādīhi sarīrasallahukabhāvakaraṇena ucchādananhāpanena ca ajjhattikaṃ vatthu visadaṃ kātabbaṃ.
Sūcikammadhovanarajanaparibhaṇḍakaraṇādīhi bāhiraṃ vatthu visadaṃ kātabbaṃ. Etasmiñhi ajjhattikabāhire vatthusmiṃ avisade uppannesu cittacetasikesu ñāṇampi aparisuddhaṃ hoti, aparisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Visade pana ajjhattikabāhire vatthumhi uppannesu cittacetasikesu ñāṇampi visadaṃ hoti, parisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Tena vuttaṃ – 『『vatthuvisadakiriyā dhammavicayasambojjhaṅgassa uppādāya saṃvattatī』』ti.
Indriyasamattapaṭipādanā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Sace hissa saddhindriyaṃ balavaṃ hoti, itarāni mandāni. Tato vīriyindriyaṃ paggahakiccaṃ, satindriyaṃ upaṭṭhānakiccaṃ, samādhindriyaṃ avikkhepakiccaṃ, paññindriyaṃ dassanakiccaṃ kātuṃ na sakkoti. Tasmā taṃ dhammasabhāvapaccavekkhaṇena vā yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikārena hāpetabbaṃ. Vakkalittherassa vatthu cettha nidassanaṃ. Sace pana vīriyindriyaṃ balavaṃ hoti, atha neva saddhindriyaṃ adhimokkhakiccaṃ kātuṃ sakkoti, na itarāni itarakiccabhedaṃ. Tasmā taṃ passaddhādibhāvanāya hāpetabbaṃ. Tatrāpi soṇattherassa vatthu dassetabbaṃ. Evaṃ sesesupi ekassa balavabhāve sati itaresaṃ attano kiccesu asamatthatā veditabbā.
Visesato panettha saddhāpaññānaṃ samādhivīriyānaṃ ca samataṃ pasaṃsanti. Balavasaddho hi mandapañño mudhāpasanno hoti, avatthusmiṃ pasīdati. Balavapañño mandasaddho kerāṭikapakkhaṃ bhajati. Bhesajjasamuṭṭhito viya rogo atekiccho hoti. Cittuppādamatteneva kusalaṃ hotīti atidhāvitvā dānādīni akaronto niraye uppajjati. Ubhinnaṃ samatāya vatthusmiṃyeva pasīdati . Balavasamādhiṃ pana mandavīriyaṃ samādhissa kosajjapakkhattā kosajjaṃ adhibhavati. Balavavīriyaṃ mandasamādhiṃ vīriyassa uddhaccapakkhattā uddhaccaṃ adhibhavati . Samādhi pana vīriyena saṃyojito kosajje patituṃ na labhati. Vīriyaṃ samādhinā saṃyojitaṃ uddhacce patituṃ na labhati. Tasmā tadubhayaṃ samaṃ kātabbaṃ. Ubhayasamatāya hi appanā hoti.
Apica samādhikammikassa balavatīpi saddhā vaṭṭati. Evaṃ saddahanto okappento appanaṃ pāpuṇissati. Samādhipaññāsu pana samādhikammikassa ekaggatā balavatī vaṭṭati, evañhi so appanaṃ pāpuṇāti. Vipassanākammikassa paññā balavatī vaṭṭati, evañhi so lakkhaṇappaṭivedhaṃ pāpuṇāti. Ubhinnaṃ pana samatāyapi appanā hotiyeva. Sati pana sabbattha balavatī vaṭṭati. Sati hi cittaṃ uddhaccapakkhikānaṃ saddhāvīriyapaññānaṃ vasena uddhaccapātato, kosajjapakkhikena ca samādhinā kosajjapātato rakkhati. Tasmā sā loṇadhūpanaṃ viya sabbabyañjanesu sabbakammikaamacco viya ca sabbarājakiccesu sabbattha icchitabbā. Tenāha – 『『sati ca pana sabbatthikā vuttā bhagavatā. Kiṃ kāraṇā? Cittañhi sati paṭisaraṇaṃ, ārakkhapaccupaṭṭhānā ca sati, na ca vinā satiyā cittassa paggahaniggaho hotī』』ti.
Duppaññapuggalaparivajjanā nāma khandhādibhede anogāḷhapaññānaṃ dummedhapuggalānaṃ ārakāva parivajjanaṃ. Paññavantapuggalasevanā nāma samapaññāsalakkhaṇapariggāhikāya udayabbayapaññāya samannāgatapuggalasevanā. Gambhīrañāṇacariyapaccavekkhaṇā nāma gambhīresu khandhādīsu pavattāya gambhīrapaññāya pabhedapaccavekkhaṇā. Tadadhimuttatā nāma ṭhānanisajjādīsu dhammavicayasambojjhaṅgasamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatā. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.
Vīriyasambojjhaṅgassa – 『『atthi, bhikkhave, ārabbhadhātu nikkamadhātu parakkamadhātu, tattha yoniso manasikārabahulīkāro, ayamāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī』』ti (saṃ. ni. 5.232) evaṃ uppādo hoti.
Apica ekādasa dhammā vīriyasambojjhaṅgassa uppādāya saṃvattanti apāyabhayapaccavekkhaṇatā ānisaṃsadassāvitā gamanavīthipaccavekkhaṇatā piṇḍapātāpacāyanatā dāyajjamahattapaccavekkhaṇatā satthumahattapaccavekkhaṇatā jātimahattapaccavekkhaṇatā sabrahmacārimahattapaccavekkhaṇatā kusītapuggalaparivajjanatā āraddhavīriyapuggalasevanatā tadadhimuttatāti.
Tattha nirayesu pañcavidhabandhanakammakāraṇato paṭṭhāya mahādukkhaṃ anubhavanakālepi, tiracchānayoniyaṃ jālakkhipakumīnādīhi gahitakālepi, pājanakaṇṭakādippahāratunnassa pana sakaṭavāhanādikālepi, pettivisaye anekānipi vassasahassāni ekaṃ buddhantarampi khuppipāsāhi āturitakālepi, kālakañjikaasuresu saṭṭhihatthaasītihatthappamāṇena aṭṭhicammamatteneva attabhāvena vātātapādidukkhānubhavanakālepi na sakkā vīriyasambojjhaṅgaṃ uppādetuṃ. Ayameva te bhikkhu kālo vīriyakaraṇāyāti evaṃ apāyabhayaṃ paccavekkhantassāpi vīriyasambojjhaṅgo uppajjati.
『『Na sakkā kusītena navalokuttaradhammaṃ laddhuṃ, āraddhavīriyeneva sakkā ayamānisaṃso vīriyassā』』ti evaṃ ānisaṃsadassāvinopi uppajjati. 『『Sabbabuddhapaccekabuddhamahāsāvakehi te gatamaggo gantabbo, so ca na sakkā kusītena gantu』』nti evaṃ gamanavīthiṃ paccavekkhantassāpi uppajjati. 『『Ye taṃ piṇḍapātādīhi upaṭṭhahanti, ime te manussā neva ñātakā, na dāsakammakarā, nāpi 『taṃ nissāya jīvissāmā』ti te paṇītāni piṇḍapātādīni denti, atha kho attano kārānaṃ mahapphalataṃ paccāsīsamānā denti, satthārāpi 『ayaṃ ime paccaye paribhuñjitvā kāyadaḷhībahulo sukhaṃ viharissatī』ti na evaṃ sampassatā tuyhaṃ paccayā anuññātā, atha kho 『ayaṃ ime paribhuñjamāno samaṇadhammaṃ katvā vaṭṭadukkhato muccissatī』ti te paccayā anuññātā, so dāni tvaṃ kusīto viharanto na taṃ piṇḍaṃ apacāyissasi, āraddhavīriyasseva hi piṇḍapātāpacāyanaṃ nāma hotī』』ti evaṃ piṇḍapātāpacāyanaṃ paccavekkhantassāpi uppajjati mahāmittattherassa viya.
Thero kira kassakaleṇe nāma paṭivasati. Tassa ca gocaragāme ekā mahāupāsikā theraṃ puttaṃ katvā paṭijaggati. Sā ekadivasaṃ araññaṃ gacchantī dhītaraṃ āha – 『『amma asukasmiṃ ṭhāne purāṇataṇḍulā, asukasmiṃ khīraṃ, asukasmiṃ sappi, asukasmiṃ phāṇitaṃ, tava bhātikassa ayyamittassa āgatakāle bhattaṃ pacitvā khīrasappiphāṇitehi saddhiṃ dehi, tvaṃ ca bhuñjeyyāsi, ahaṃ pana hiyyo pakkaṃ pārivāsikabhattaṃ kañjikena bhuttāmhī』』ti. Divā kiṃ bhuñjissasi ammāti? Sākapaṇṇaṃ pakkhipitvā kaṇataṇḍulehi ambilayāguṃ pacitvā ṭhapehi ammāti.
Thero cīvaraṃ pārupitvā pattaṃ nīharantova taṃ saddaṃ sutvā attānaṃ ovadi – 『『mahāupāsikā kira kañjiyena pārivāsikabhattaṃ bhuñji, divāpi kaṇapaṇṇambilayāguṃ bhuñjissati, tuyhaṃ atthāya pana purāṇataṇḍulādīni ācikkhati, taṃ nissāya kho panesā neva khettaṃ na vatthuṃ na bhattaṃ na vatthaṃ paccāsīsati, tisso pana sampattiyo patthayamānā deti, tvaṃ etissā tā sampattiyo dātuṃ sakkhissasi na sakkhissasīti, ayaṃ kho pana piṇḍapāto tayā sarāgena sadosena samohena na sakkā gaṇhitunti pattaṃ thavikāya pakkhipitvā gaṇṭhikaṃ muñcitvā nivattitvā kassakaleṇameva gantvā pattaṃ heṭṭhāmañce cīvaraṃ cīvaravaṃse ṭhapetvā arahattaṃ apāpuṇitvā na nikkhamissāmī』』ti vīriyaṃ adhiṭṭhahitvā nisīdi. Dīgharattaṃ appamatto hutvā nivutthabhikkhu vipassanaṃ vaḍḍhetvā purebhattameva arahattaṃ patvā vikasitaṃ viya padumaṃ mahākhīṇāsavo sitaṃ karontova nikkhami. Leṇadvāre rukkhamhi adhivatthā devatā –
『『Namo te purisājañña, namo te purisuttama;
Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisā』』ti. –
Evaṃ udānaṃ udānetvā 『『bhante, piṇḍāya paviṭṭhānaṃ tumhādisānaṃ arahantānaṃ bhikkhaṃ datvā mahallakitthiyo dukkhā muccissantī』』ti āha.
Thero uṭṭhahitvā dvāraṃ vivaritvā kālaṃ olokento pātoyevāti ñatvā pattacīvaramādāya gāmaṃ pāvisi. Dārikāpi bhattaṃ sampādetvā 『『idāni me bhātā āgamissati , idāni āgamissatī』』ti dvāraṃ olokayamānā nisīdi. Sā there gharadvāraṃ sampatte pattaṃ gahetvā sappiphāṇitayojitassa khīrapiṇḍapātassa pūretvā hatthe ṭhapesi. Thero 『『sukhaṃ hotū』』ti anumodanaṃ katvā pakkāmi. Sāpi taṃ olokayamānāva aṭṭhāsi. Therassa hi tadā ativiya parisuddho chavivaṇṇo ahosi, vippasannāni indriyāni, mukhaṃ bandhanā pamuttatālapakkaṃ viya ativiya virocittha. Mahāupāsikā araññā āgantvā 『『kiṃ amma, bhātiko te āgato』』ti pucchi. Sā sabbaṃ taṃ pavattiṃ ārocesi. Sā upāsikā 『『ajja me puttassa pabbajitakiccaṃ matthakaṃ patta』』nti ñatvā 『『abhiramati te amma bhātā buddhasāsane na ukkaṇṭhatī』』ti āha.
『『Mahantaṃ kho panetaṃ satthu dāyajjaṃ, yadidaṃ sattaariyadhanaṃ nāma, taṃ na sakkā kusītena gahetuṃ. Yathā hi vippaṭipannaṃ puttaṃ mātāpitaro 『ayaṃ amhākaṃ aputto』ti paribāhiraṃ karonti, so tesaṃ accayena dāyajjaṃ na labhati, evaṃ kusītopi idaṃ ariyadhanadāyajjaṃ na labhati, āraddhavīriyova labhatī』』ti dāyajjamahattataṃ paccavekkhatopi uppajjati. 『『Mahā kho pana te satthā, satthuno hi mātukucchismiṃ paṭisandhiggahaṇakālepi abhinikkhamanepi abhisambodhiyampi dhammacakkappavattanayamakapāṭihāriyadevorohaṇa-āyusaṅkhāravossajjanesupi parinibbānakālepi dasasahassilokadhātu kampittha, yuttaṃ nu te evarūpassa satthuno sāsane 『pabbajitvā kusītena bhavitu』』』nti evaṃ satthumahattaṃ paccavekkhatopi uppajjati.
Jātiyāpi – 『『tvaṃ idāni na lāmakajātiko, asambhinnāya mahāsammatapaveṇiyā āgato, ukkākarājavaṃse jātosi, suddhodhanamahārājassa mahāmāyādeviyā ca nattā, rāhulabhaddassa kaniṭṭho, tayā nāma evarūpena jinaputtena hutvā na yuttaṃ kusītena viharitu』』nti evaṃ jātimahattaṃ paccavekkhatopi uppajjati. 『『Sāriputtamoggallānā ceva asīti ca mahāsāvakā vīriyeneva lokuttaradhammaṃ paṭivijjhiṃsu, tvaṃ etesaṃ sabrahmacārīnaṃ maggaṃ paṭipajjissasi na paṭipajjissasī』』ti evaṃ sabrahmacārimahattaṃ paccavekkhatopi uppajjati. Kucchiṃ pūretvā ṭhitaajagarasadise vissaṭṭhakāyikacetasikavīriye kusītapuggale parivajjantassāpi, āraddhavīriye pahitatte puggale sevantassāpi, ṭhānanisajjādīsu vīriyuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.
Pītisambojjhaṅgassa – 『『atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī』』ti (saṃ. ni. 5.232) evaṃ uppādo hoti. Tattha pītiyeva pītisambojjhaṅgaṭṭhānīyā dhammā nāma, tassa uppādakamanasikāro yonisomanasikāro nāma.
Apica ekādasa dhammā pītisambojjhaṅgassa uppādāya saṃvattanti buddhānussati dhammasaṅghasīlacāgadevatānussati upasamānussati lūkhapuggalaparivajjanatā siniddhapuggalasevanatā pasādanīyasuttantapaccavekkhaṇatā tadadhimuttatāti.
Buddhaguṇe anussarantassāpi hi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjati. Dhammasaṅghaguṇe anussarantassāpi, dīgharattaṃ akhaṇḍaṃ katvā rakkhitaṃ catupārisuddhisīlaṃ paccavekkhantassāpi, gihino dasasīlapañcasīlaṃ paccavekkhantassāpi, dubbhikkhabhayādīsu paṇītaṃ bhojanaṃ sabrahmacārīnaṃ datvā 『『evaṃ nāma adamhā』』ti cāgaṃ paccavekkhantassāpi, gihinopi evarūpe kāle sīlavantānaṃ dinnadānaṃ paccavekkhantassāpi, yehi guṇehi samannāgatā devatā devattaṃ pattā, tathārūpānaṃ guṇānaṃ attani atthitaṃ paccavekkhantassāpi, 『『samāpattiyā vikkhambhitā kilesā saṭṭhipi, sattatipi vassāni na samudācarantī』』ti paccavekkhantassāpi, cetiyadassanabodhidassanatheradassanesu asakkaccakiriyāya saṃsūcitalūkhabhāve buddhādīsu pasādasinehābhāvena gadrabhapiṭṭhe rajasadise lūkhapuggale parivajjantassāpi, buddhādīsu pasādabahule muducitte siniddhapuggale sevantassāpi, ratanattayaguṇaparidīpake pasādanīye suttante paccavekkhantassāpi, ṭhānanisajjādīsu pītiuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.
Passaddhisambojjhaṅgassa – 『『atthi, bhikkhave, kāyapassaddhi cittapassaddhi, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī』』ti evaṃ uppādo hoti.
Apica satta dhammā passaddhisambojjhaṅgassa uppādāya saṃvattanti paṇītabhojanasevanatā utusukhasevanatā iriyāpathasukhasevanatā majjhattapayogatā sāraddhakāyapuggalaparivajjanatā passaddhakāyapuggalasevanatā tadadhimuttatāti.
Paṇītañhi siniddhaṃ sappāyabhojanaṃ bhuñjantassāpi, sītuṇhesu utūsu ṭhānādīsu iriyāpathesu sappāyaṃ utuṃ ca iriyāpathaṃ ca sevantassāpi passaddhi uppajjati. Yo pana mahāpurisajātiko sabbautuiriyāpathakkhamova hoti, na taṃ sandhāyetaṃ vuttaṃ. Yassa sabhāgavisabhāgatā atthi, tasseva visabhāge utuiriyāpathe vajjetvā sabhāge sevantassāpi uppajjati. Majjhattapayogo vuccati attano ca parassa ca kammassakatāpaccavekkhaṇā, iminā majjhattapayogena uppajjati. Yo leḍḍudaṇḍādīhi paraṃ viheṭhayamānova vicarati. Evarūpaṃ sāraddhakāyaṃ puggalaṃ parivajjantassāpi, saṃyatapādapāṇiṃ passaddhakāyaṃ puggalaṃ sevantassāpi, ṭhānanisajjādīsu passaddhiuppādanatthāya ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.
Samādhisambojjhaṅgassa – 『『atthi, bhikkhave, samathanimittaṃ abyagganimittaṃ, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī』』ti (saṃ. ni. 5.232) evaṃ uppādo hoti. Tattha samathova samathanimittaṃ, avikkhepaṭṭhena ca abyagganimittanti.
Apica ekādasa dhammā samādhisambojjhaṅgassa uppādāya saṃvattanti vatthuvisadakiriyatā indriyasamattapaṭipādanatā nimittakusalatā samaye cittassa paggahaṇatā samaye cittassa niggahaṇatā samaye sampahaṃsanatā samaye ajjhupekkhanatā asamāhitapuggalaparivajjanatā samāhitapuggalasevanatā jhānavimokkhapaccavekkhaṇatā tadadhimuttatāti. Tattha vatthuvisadakiriyatā ca indriyasamattapaṭipādanatā ca vuttanayeneva veditabbā.
Nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā. Samaye cittassa paggahaṇatāti yasmiṃ samaye atisithilavīriyatādīhi līnaṃ cittaṃ hoti, tasmiṃ samaye dhammavicayavīriyasambojjhaṅgasamuṭṭhāpanena tassa paggahaṇaṃ. Samaye cittassa niggahaṇatāti yasmiṃ samaye accāraddhavīriyatādīhi uddhataṃ cittaṃ hoti, tasmiṃ samaye passaddhisamādhiupekkhāsambojjhaṅgasamuṭṭhāpanena tassa niggahaṇaṃ. Samaye sampahaṃsanatāti yasmiṃ samaye cittaṃ paññāpayogamandatāya vā upasamasukhānadhigamena vā nirassādaṃ hoti, tasmiṃ samaye aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti. Aṭṭha saṃvegavatthūni nāma jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Ratanattayaguṇānussaraṇena ca pasādaṃ janeti. Ayaṃ vuccati 『『samaye sampahaṃsanatā』』ti.
Samaye ajjhupekkhanatā nāma yasmiṃ samaye sammāpaṭipattiṃ āgamma alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthipaṭipannaṃ cittaṃ hoti, tadāssa paggahaniggahasampahaṃsanesu na byāpāraṃ āpajjati sārathi viya samappavattesu. Assesu. Ayaṃ vuccati 『『samaye ajjhupekkhanatā』』ti. Asamāhitapuggalaparivajjanatā nāma upacāraṃ vā appanaṃ vā appattānaṃ vikkhittacittānaṃ puggalānaṃ ārakā parivajjanaṃ. Samāhitapuggalasevanatā nāma upacārena vā appanāya vā samāhitacittānaṃ sevanā bhajanā payirupāsanā. Tadadhimuttatā nāma ṭhānanisajjādīsu samādhiuppādanatthaṃyeva ninnapoṇapabbhāracittatā. Evañhi paṭipajjato esa uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.
Upekkhāsambojjhaṅgassa – 『『atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā, tattha yonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattatī』』ti (saṃ. ni. 5.232) evaṃ uppādo hoti. Tattha upekkhāyeva upekkhāsambojjhaṅgaṭṭhānīyā dhammā nāma.
Apica pañca dhammā upekkhāsambojjhaṅgassa uppādāya saṃvattanti sattamajjhattatā saṅkhāramajjhattatā sattasaṅkhārakelāyanapuggalaparivajjanatā sattasaṅkhāramajjhattapuggalasevanatā tadadhimuttatāti.
Tattha dvīhākārehi sattamajjhattataṃ samuṭṭhāpeti – 『『tvaṃ attano kammena āgantvā attano kammena gamissasi, esopi attano kammena āgantvā attano kammena gamissati, tvaṃ kaṃ kelāyasī』』ti evaṃ kammassakatāpaccavekkhaṇena ca, 『『paramatthato sattoyeva natthi, so tvaṃ kaṃ kelāyasī』』ti evaṃ nissattapaccavekkhaṇena ca. Dvīhevākārehi saṅkhāramajjhattataṃ samuṭṭhāpeti – 『『idaṃ cīvaraṃ anupubbena vaṇṇavikāraṃ ceva jiṇṇabhāvaṃ ca upagantvā pādapuñchanacoḷakaṃ hutvā yaṭṭhikoṭiyā chaḍḍanīyaṃ bhavissati, sace panassa sāmiko bhaveyya, nāssa evaṃ vinassituṃ dadeyyā』』ti evaṃ asāmikabhāvaṃ paccavekkhaṇena, 『『anaddhaniyaṃ idaṃ tāvakālika』』nti evaṃ tāvakālikatāpaccavekkhaṇena ca. Yathā ca cīvare, evaṃ pattādīsupi yojanā kātabbā.
Sattasaṅkhārakelāyanapuggalaparivajjanatāti ettha yo puggalo gihi vā attano puttadhītādike, pabbajito vā attano antevāsikasamānupajjhāyakādike mamāyati, sahattheneva nesaṃ kesacchedanasūcikammacīvaradhovanarajanapattapacanādīni karoti, muhuttampi apassanto 『『asuko sāmaṇero kuhiṃ, asuko daharo kuhi』』nti bhantamigo viya ito cito ca āloketi , aññena kesacchedanādīnaṃ atthāya 『『muhuttaṃ tāva asukaṃ pesethā』』ti yācīyamānopi 『『amhepi taṃ attano kammaṃ na kārema, tumhe taṃ gahetvā kilamessathā』』ti na deti. Ayaṃ sattakelāyano nāma. Yo pana pattacīvarathālakakattarayaṭṭhiādīni mamāyati, aññassa hatthena parāmasitumpi na deti, tāvakālikaṃ yācito 『『mayampi idaṃ mamāyantā na paribhuñjāma, tumhākaṃ kiṃ dassāmā』』ti vadati. Ayaṃ saṅkhārakelāyano nāma. Yo pana tesu dvīsupi vatthūsu majjhatto udāsino. Ayaṃ sattasaṅkhāramajjhatto nāma. Iti ayaṃ upekkhāsambojjhaṅgo evarūpaṃ sattasaṅkhārakelāyanaṃ puggalaṃ ārakā parivajjantassāpi, sattasaṅkhāramajjhattapuggalaṃ sevantassāpi, ṭhānanisajjādīsu taduppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hotīti pajānāti.
Iti ajjhattaṃ vāti evaṃ attano vā satta sambojjhaṅge pariggaṇhitvā, parassa vā, kālena vā attano, kālena vā parassa bojjhaṅge pariggaṇhitvā dhammesu dhammānupassī viharati. Samudayavayā panettha bojjhaṅgānaṃ nibbattinirodhavasena veditabbā. Ito paraṃ vuttanayameva.
Kevalañhi idha bojjhaṅgapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā bojjhaṅgapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.
Bojjhaṅgapabbavaṇṇanā niṭṭhitā.
Catusaccapabbavaṇṇanā
- Evaṃ sattabojjhaṅgavasena dhammānupassanaṃ vibhajitvā idāni catusaccavasena vibhajituṃ puna caparantiādimāha.
Tattha idaṃ dukkhanti yathābhūtaṃ pajānātīti ṭhapetvā taṇhaṃ tebhūmake dhamme 『『idaṃ dukkha』』nti yathāsabhāvato pajānāti, tasseva kho pana dukkhassa janikaṃ samuṭṭhāpikaṃ purimataṇhaṃ 『『ayaṃ dukkhasamudayo』』ti, ubhinnaṃ appavattiṃ nibbānaṃ 『『ayaṃ dukkhanirodho』』ti, dukkhaparijānanaṃ samudayapajahanaṃ nirodhasacchikaraṇaṃ ariyamaggaṃ 『『ayaṃ dukkhanirodhagāminī paṭipadā』』ti yathāsabhāvato pajānātīti attho. Avasesā ariyasaccakathā visuddhimagge vitthāritāyeva.
Iti ajjhattaṃ vāti evaṃ attano vā cattāri saccāni pariggaṇhitvā, parassa vā, kālena vā attano, kālena vā parassa cattāri saccāni pariggaṇhitvā dhammesu dhammānupassī viharati. Samudayavayā panettha catunnaṃ saccānaṃ yathāsambhavato uppattinivattivasena veditabbā. Ito paraṃ vuttanayameva.
Kevalañhi idha catusaccapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā saccapariggāhakassa bhikkhuno niyyānamukhaṃ veditabbaṃ. Sesaṃ tādisamevāti.
Catusaccapabbavaṇṇanā niṭṭhitā.
Ettāvatā ānāpānaṃ catuiriyāpathaṃ catusampajaññaṃ dvattiṃsākāraṃ catudhātuvavatthānaṃ navasivathikā vedanānupassanā cittānupassanā nīvaraṇapariggaho khandhapariggaho āyatanapariggaho bojjhaṅgapariggaho saccapariggahoti ekavīsati kammaṭṭhānāni vuttāni. Tesu ānāpānaṃ dvattiṃsākāro navasivathikāti ekādasa appanākammaṭṭhānāni honti. Dīghabhāṇakamahāsīvatthero pana 『『navasivathikā ādīnavānupassanāvasena vuttā』』ti āha. Tasmā tassa matena dveyeva appanākammaṭṭhānāni, sesāni upacārakammaṭṭhānāni. Kiṃ panetesu sabbesu abhiniveso jāyatīti? Na jāyati. Iriyāpathasampajaññanīvaraṇabojjhaṅgesu hi abhiniveso na jāyati, sesesu jāyatīti. Mahāsīvatthero panāha – 『『etesupi abhiniveso jāyati, ayañhi atthi nu kho me cattāro iriyāpathā, udāhu natthi, atthi nu kho me catusampajaññaṃ, udāhu natthi, atthi nu kho me pañcanīvaraṇā, udāhu natthi, atthi nu kho me sattabojjhaṅgā, udāhu natthīti evaṃ pariggaṇhāti, tasmā sabbattha abhiniveso jāyatī』』ti.
137.Yo hi koci, bhikkhaveti yo hi koci bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā. Evaṃ bhāveyyāti ādito paṭṭhāya vuttena bhāvanānukkamena bhāveyya. Pāṭikaṅkhanti paṭikaṅkhitabbaṃ, avassaṃ bhāvīti attho. Aññāti arahattaṃ. Sati vā upādiseseti upādānasese vā sati aparikkhīṇe. Anāgāmitāti anāgāmibhāvo.
Evaṃ sattannaṃ vassānaṃ vasena sāsanassa niyyānikabhāvaṃ dassetvā puna tato appatarepi kāle dassento 『『tiṭṭhantu, bhikkhave』』tiādimāha. Sabbampi cetaṃ majjhimasseva neyyapuggalassa vasena vuttaṃ. Tikkhapaññaṃ pana sandhāya – 『『pāto anusiṭṭho sāyaṃ visesaṃ adhigamissati, sāyaṃ anusiṭṭho pāto visesaṃ adhigamissatī』』ti (ma. ni. 2.345) vuttaṃ.
Iti bhagavā 『『evaṃniyyānikaṃ, bhikkhave, mama sāsana』』nti dassetvā ekavīsatiyāpi ṭhānesu arahattanikūṭena desitaṃ desanaṃ niyyātento 『『ekāyano ayaṃ, bhikkhave, maggo…pe… iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta』』nti āha. Sesaṃ uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Satipaṭṭhānasuttavaṇṇanā niṭṭhitā.
Paṭhamavaggavaṇṇanā niṭṭhitā.
-
Sīhanādavaggo
-
Cūḷasīhanādasuttavaṇṇanā
139.Evaṃme sutanti cūḷasīhanādasuttaṃ. Yasmā panassa atthuppattiko nikkhepo, tasmā taṃ dassetvā cassa anupubbapadavaṇṇanaṃ karissāma. Katarāya panidaṃ atthuppattiyā nikkhittanti? Lābhasakkārapaccayā titthiyaparidevite. Bhagavato kira dhammadāyādasutte vuttanayena mahālābhasakkāro uppajji. Catuppamāṇiko hi ayaṃ lokasannivāso, rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasannoti imesaṃ puggalānaṃ vasena catudhā ṭhito.
Tesaṃ idaṃ nānākaraṇaṃ – katamo ca puggalo rūpappamāṇo rūpappasanno? Idhekacco puggalo ārohaṃ vā passitvā pariṇāhaṃ vā passitvā saṇṭhānaṃ vā passitvā pāripūriṃ vā passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti, ayaṃ vuccati puggalo rūpappamāṇo rūpappasanno.
Katamo ca puggalo ghosappamāṇo ghosappasanno? Idhekacco puggalo paravaṇṇanāya parathomanāya parapasaṃsanāya paravaṇṇahārikāya, tattha pamāṇaṃ gahetvā pasādaṃ janeti, ayaṃ vuccati puggalo ghosappamāṇo ghosappasanno.
Katamo ca puggalo lūkhappamāṇo lūkhappasanno? Idhekacco puggalo cīvaralūkhaṃ vā passitvā pattalūkhaṃ vā passitvā, senāsanalūkhaṃ vā passitvā vividhaṃ vā dukkarakārikaṃ passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti, ayaṃ vuccati puggalo lūkhappamāṇo lūkhappasanno.
Katamo ca puggalo dhammappamāṇo dhammappasanno? Idhekacco puggalo sīlaṃ vā passitvā samādhiṃ vā passitvā paññaṃ vā passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti, ayaṃ vuccati puggalo dhammappamāṇo dhammappasannoti.
Imesu catūsu puggalesu rūpappamāṇopi bhagavato ārohapariṇāhasaṇṭhānapāripūrivaṇṇapokkharataṃ, asītianubyañjanappaṭimaṇḍitattā nānāratanavicittamiva suvaṇṇamahāpaṭaṃ, dvattiṃsamahāpurisalakkhaṇasamākiṇṇatāya tārāgaṇasamujjalaṃ viya gaganatalaṃ sabbaphāliphullaṃ viya ca yojanasatubbedhaṃ pāricchattakaṃ aṭṭhārasaratanubbedhaṃ byāmappabhāparikkhepaṃ sassirikaṃ anopamasarīraṃ disvā sammāsambuddheyeva pasīdati.
Ghosappamāṇopi, bhagavatā kappasatasahassādhikāni cattāri asaṅkhyeyyāni dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyo pūritā aṅgapariccāgo puttadārapariccāgo, rajjapariccāgo attapariccāgo nayanapariccāgo ca katotiādinā nayena pavattaṃ ghosaṃ sutvā sammāsambuddheyeva pasīdati.
Lūkhappamāṇopi bhagavato cīvaralūkhaṃ disvā 『『sace bhagavā agāraṃ ajjhāvasissa, kāsikavatthameva adhārayissa. Pabbajitvā panānena sāṇapaṃsukūlacīvarena santussamānena bhāriyaṃ kata』』nti sammāsambuddheyeva pasīdati. Pattalūkhampi disvā – 『『iminā agāraṃ ajjhāvasantena rattavarasuvaṇṇabhājanesu cakkavattibhojanārahaṃ sugandhasālibhojanaṃ paribhuttaṃ, pabbajitvā pana pāsāṇamayaṃ pattaṃ ādāya uccanīcakuladvāresu sapadānaṃ piṇḍāya caritvā laddhapiṇḍiyālopena santussamāno bhāriyaṃ karotī』』ti sammāsambuddheyeva pasīdati. Senāsanalūkhaṃ disvāpi – 『『ayaṃ agāraṃ ajjhāvasanto tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu tividhanāṭakaparivāro dibbasampattiṃ viya rajjasiriṃ anubhavitvā idāni pabbajjūpagato rukkhamūlasenāsanādīsu dāruphalakasilāpaṭṭapīṭhamañcakādīhi santussamāno bhāriyaṃ karotī』』ti sammāsambuddheyeva pasīdati. Dukkarakārikamassa disvāpi – 『『chabbassāni nāma muggayūsakulatthayūsahareṇuyūsādīnaṃ pasaṭamattena yāpessati, appāṇakaṃ jhānaṃ jhāyissati, sarīre ca jīvite ca anapekkho viharissati, aho dukkarakārako bhagavā』』ti sammāsambuddheyeva pasīdati.
Dhammappamāṇopi bhagavato sīlaguṇaṃ samādhiguṇaṃ paññāguṇaṃ jhānavimokkhasamādhisamāpattisampadaṃ abhiññāpāripūriṃ yamakapāṭihāriyaṃ devorohaṇaṃ pāthikaputtadamanādīni ca anekāni acchariyāni disvā sammāsambuddheyeva pasīdati, te evaṃ pasannā bhagavato mahantaṃ lābhasakkāraṃ abhiharanti. Titthiyānaṃ pana bāverujātake kākassa viya lābhasakkāro parihāyittha. Yathāha –
『『Adassanena morassa, sikhino mañjubhāṇino;
Kākaṃ tattha apūjesuṃ, maṃsena ca phalena ca.
Yadā ca sarasampanno, moro bāverumāgamā;
Atha lābho ca sakkāro, vāyasassa ahāyatha.
Yāva nuppajjati buddho, dhammarājā pabhaṅkaro;
Tāva aññe apūjesuṃ, puthū samaṇabrāhmaṇe.
Yadā ca sarasampanno, buddho dhammamadesayi;
Atha lābho ca sakkāro, titthiyānaṃ ahāyathā』』ti. (jā. 1.4.153-156);
Te evaṃ pahīnalābhasakkārā rattiṃ ekadvaṅgulamattaṃ obhāsetvāpi sūriyuggamane khajjopanakā viya hatappabhā ahesuṃ.
Yathā hi khajjopanakā, kāḷapakkhamhi rattiyā;
Nidassayanti obhāsaṃ, etesaṃ visayo hi so.
Yadā ca rasmisampanno, abbhudeti pabhaṅkaro;
Atha khajjupasaṅghānaṃ, pabhā antaradhāyati.
Evaṃ khajjupasadisā, titthiyāpi puthū idha;
Kāḷapakkhūpame loke, dīpayanti sakaṃ guṇaṃ.
Yadā ca buddho lokasmiṃ, udeti amitappabho;
Nippabhā titthiyā honti, sūriye khajjupakā yathāti.
Te evaṃ nippabhā hutvā kacchupiḷakādīhi kiṇṇasarīrā paramapārijuññapattā yena buddho yena dhammo yena saṅgho yena ca mahājanassa sannipāto, tena tena gantvā antaravīthiyampi siṅghāṭakepi catukkepi sabhāyampi ṭhatvā paridevanti –
『『Kiṃ bho samaṇoyeva gotamo samaṇo, mayaṃ assamaṇā; samaṇasseva gotamassa sāvakā samaṇā, amhākaṃ sāvakā assamaṇā? Samaṇasseva gotamassa sāvakānañcassa dinnaṃ mahapphalaṃ, na amhākaṃ, sāvakānañca no dinnaṃ mahapphalaṃ? Nanu samaṇopi gotamo samaṇo, mayampi samaṇā. Samaṇassapi gotamassa sāvakā samaṇā, amhākampi sāvakā samaṇā. Samaṇassapi gotamassa sāvakānañcassa dinnaṃ mahapphalaṃ, amhākampi sāvakānañca no dinnaṃ mahapphalañceva? Samaṇassapi gotamassa sāvakānañcassa detha karotha, amhākampi sāvakānañca no detha sakkarotha? Nanu samaṇo gotamo purimāni divasāni uppanno, mayaṃ pana loke uppajjamāneyeva uppannā』』ti.
Evaṃ nānappakāraṃ viravanti. Atha bhikkhū bhikkhuniyo upāsakā upāsikāyoti catasso parisā tesaṃ saddaṃ sutvā bhagavato ārocesuṃ 『『titthiyā bhante idañcidañca kathentī』』ti . Taṃ sutvā bhagavā – 『『mā tumhe, bhikkhave, titthiyānaṃ vacanena 『aññatra samaṇo atthī』ti saññino ahuvatthā』』ti vatvā aññatitthiyesu samaṇabhāvaṃ paṭisedhento idheva ca anujānanto imissā atthuppattiyā idheva, bhikkhave, samaṇoti idaṃ suttaṃ abhāsi.
Tattha idhevāti imasmiṃyeva sāsane. Ayaṃ pana niyamo sesapadesupi veditabbo. Dutiyādayopi hi samaṇā idheva, na aññattha. Samaṇoti sotāpanno. Tenevāha – 『『katamo ca, bhikkhave, paṭhamo samaṇo? Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo, ayaṃ, bhikkhave, paṭhamo samaṇo』』ti (a. ni. 4.241).
Dutiyoti sakadāgāmī. Tenevāha – 『『katamo ca? Bhikkhave, dutiyo samaṇo. Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayaṃ, bhikkhave, dutiyo samaṇo』』ti.
Tatiyoti anāgāmī. Tenevāha – 『『katamo ca, bhikkhave, tatiyo samaṇo? Idha, bhikkhave, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayaṃ, bhikkhave, tatiyo samaṇo』』ti.
Catutthoti arahā. Tenevāha – 『『katamo ca, bhikkhave, catuttho samaṇo? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ, bhikkhave, catuttho samaṇo』』ti (a. ni. 4.241). Iti imasmiṃ ṭhāne cattāro phalaṭṭhakasamaṇāva adhippetā.
Suññāti rittā tucchā. Parappavādāti cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādāti ime sabbepi brahmajāle āgatā dvāsaṭṭhi diṭṭhiyo. Ito bāhirānaṃ paresaṃ vādā parappavādā nāma. Te sabbepi imehi catūhi phalaṭṭhakasamaṇehi suññā, na hi te ettha santi. Na kevalañca eteheva suññā, catūhi pana maggaṭṭhakasamaṇehipi catunnaṃ maggānaṃ atthāya āraddhavipassakehipīti dvādasahipi samaṇehi suññā eva. Imameva atthaṃ sandhāya bhagavatā mahāparinibbāne vuttaṃ –
『『Ekūnatiṃso vayasā subhadda,
Yaṃ pabbajiṃ kiṃ kusalānuesī;
Vassāni paññāsa samādhikāni,
Yato ahaṃ pabbajito subhadda;
Ñāyassa dhammassa padesavattī,
Ito bahiddhā samaṇopi natthi.
『『Dutiyopi samaṇo natthi, tatiyopi samaṇo natthi, catutthopi samaṇo natthi. Suññā parappavādā samaṇebhi aññehī』』ti (dī. ni. 2.214).
Ettha hi padesavattīti āraddhavipassako adhippeto. Tasmā sotāpattimaggassa āraddhavipassakaṃ maggaṭṭhaṃ phalaṭṭhanti tayopi ekato katvā samaṇopi natthīti āha. Sakadāgāmimaggassa āraddhavipassakaṃ maggaṭṭhaṃ phalaṭṭhanti tayopi ekato katvā dutiyopi samaṇo natthīti āha. Itaresupi dvīsu eseva nayo.
Kasmā panete aññattha natthīti? Akhettatāya. Yathā hi na āragge sāsapo tiṭṭhati, na udakapiṭṭhe aggi jalati, na piṭṭhipāsāṇe bījāni ruhanti, evameva bāhiresu titthāyatanesu na ime samaṇā uppajjanti, imasmiṃyeva pana sāsane uppajjanti. Kasmā? Khettatāya. Tesaṃ akhettatā ca khettatā ca ariyamaggassa abhāvato ca bhāvato ca veditabbā. Tenāha bhagavā –
『『Yasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇopi tattha na upalabbhati, dutiyopi tattha samaṇo na upalabbhati, tatiyopi tattha samaṇo na upalabbhati, catutthopi tattha samaṇo na upalabbhati. Yasmiñca kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, samaṇopi tattha upalabbhati, dutiyopi tattha…pe…. Catutthopi tattha samaṇo upalabbhati. Imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, idheva, subhadda, samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇebhi aññehī』』ti (dī. ni. 2.214).
Evaṃ yasmā titthāyatanaṃ akhettaṃ, sāsanaṃ khettaṃ, tasmā yathā surattahatthapādo sūrakesarako sīho migarājā na susāne vā saṅkārakūṭe vā paṭivasati, tiyojanasahassavitthataṃ pana himavantaṃ ajjhogāhetvā maṇiguhāyaṃyeva paṭivasati. Yathā ca chaddanto nāgarājā na gocariyahatthikulādīsu navasu nāgakulesu uppajjati, chaddantakuleyeva uppajjati. Yathā ca valāhako assarājā na gadrabhakule vā ghoṭakakule vā uppajjati, sindhuyā tīre pana sindhavakuleyeva uppajjati. Yathā ca sabbakāmadadaṃ manoharaṃ maṇiratanaṃ na saṅkārakūṭe vā paṃsupabbatādīsu vā uppajjati, vepullapabbatabbhantareyeva uppajjati. Yathā ca timirapiṅgalo maccharājā na khuddakapokkharaṇīsu uppajjati, caturāsītiyojanasahassagambhīre mahāsamuddeyeva uppajjati. Yathā ca diyaḍḍhayojanasatiko supaṇṇarājā na gāmadvāre eraṇḍavanādīsu paṭivasati, mahāsamuddaṃ pana ajjhogāhetvā simbalidahavaneyeva paṭivasati. Yathā ca dhataraṭṭho suvaṇṇahaṃso na gāmadvāre āvāṭakādīsu paṭivasati, navutihaṃsasahassaparivāro hutvā cittakūṭapabbateyeva paṭivasati. Yathā ca catuddīpissaro cakkavattirājā na nīcakule uppajjati, asambhinnajātikhattiyakuleyeva pana uppajjati. Evameva imesu samaṇesu ekasamaṇopi na aññatitthāyatane uppajjati, ariyamaggaparikkhitte pana buddhasāsaneyeva uppajjati. Tenāha bhagavā 『『idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇehi samaṇebhi aññehī』』ti.
Sammā sīhanādaṃ nadathāti ettha sammāti hetunā nayena kāraṇena. Sīhanādanti seṭṭhanādaṃ abhītanādaṃ appaṭinādaṃ. Imesañhi catunnaṃ samaṇānaṃ idheva atthitāya ayaṃ nādo seṭṭhanādo nāma hoti uttamanādo. 『『Ime samaṇā idheva atthī』』ti vadantassa aññato bhayaṃ vā āsaṅkā vā natthīti abhītanādo nāma hoti. 『『Amhākampi sāsane ime samaṇā atthī』』ti pūraṇādīsu ekassāpi uṭṭhahitvā vattuṃ asamatthatāya ayaṃ nādo appaṭinādo nāma hoti. Tena vuttaṃ 『『sīhanādanti seṭṭhanādaṃ abhītanādaṃ appaṭināda』』nti.
140.Ṭhānaṃ kho panetaṃ vijjatīti idaṃ kho pana kāraṇaṃ vijjati. Yaṃ aññatitthiyāti yena kāraṇena aññatitthiyā. Ettha ca titthaṃ jānitabbaṃ, titthakaro jānitabbo titthiyā jānitabbā, titthiyasāvakā jānitabbā. Titthaṃnāma dvāsaṭṭhi diṭṭhiyo. Ettha hi sattā taranti uppalavanti ummujjanimujjaṃ karonti, tasmā titthanti vuccanti. Tāsaṃ diṭṭhīnaṃ uppādetā titthakaro nāma. Tassa laddhiṃ gahetvā pabbajitā titthiyā nāma. Tesaṃ paccayadāyakā titthiyasāvakāti veditabbā. Paribbājakāti gihibandhanaṃ pahāya pabbajjūpagatā. Assāsoti avassayo patiṭṭhā upatthambho. Balanti thāmo. Yena tumheti yena assāsena vā balena vā evaṃ vadetha.
Atthikho no, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhenāti ettha ayaṃ saṅkhepattho – yo so bhagavā samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, tena bhagavatā tesaṃ tesaṃ sattānaṃ āsayānusayaṃ jānatā, hatthatale ṭhapitaṃ āmalakaṃ viya sabbaṃ ñeyyadhammaṃ passatā. Apica pubbenivāsādīhi jānatā, dibbena cakkhunā passatā. Tīhi vijjāhi chahi vā pana abhiññāhi jānatā, sabbattha appaṭihatena samantacakkhunā passatā. Sabbadhammajānanasamatthāya paññāya jānatā, sabbasattānaṃ cakkhuvisayātītāni tirokuṭṭādigatāni vāpi rūpāni ativisuddhena maṃsacakkhunā passatā. Attahitasādhikāya samādhipadaṭṭhānāya paṭivedhapaññāya jānatā, parahitasādhikāya karuṇāpadaṭṭhānāya desanāpaññāya passatā. Arīnaṃ hatattā paccayādīnaṃ arahattā ca arahatā, sammā sāmañca saccānaṃ buddhattā sammāsambuddhena. Antarāyikadhamme vā jānatā, niyyānikadhamme passatā. Kilesārīnaṃ hatattā arahatā, sammā sāmaṃ sabbadhammānaṃ buddhattā sammāsambuddhenāti, evaṃ catuvesārajjavasena catūhi ākārehi thomitena cattāro dhammā akkhātā, ye mayaṃ attani sampassamānā evaṃ vadema, na rājarājamahāmattādīnaṃ upatthambhaṃ kāyabalanti.
Sattharipasādoti 『『itipi so bhagavā』』tiādinā nayena buddhaguṇe anussarantānaṃ uppannappasādo. Dhamme pasādoti 『『svākkhāto bhagavatā dhammo』』tiādinā nayena dhammaguṇe anussarantānaṃ uppannappasādo. Sīlesu paripūrakāritāti ariyakantesu sīlesu paripūrakāritā. Ariyakantasīlāni nāma pañcasīlāni. Tāni hi bhavantaragatopi ariyasāvako attano ariyasāvakabhāvaṃ ajānantopi na vītikkamati. Sacepi hi naṃ koci vadeyya – 『『imaṃ sakalaṃ cakkavattirajjaṃ sampaṭicchitvā khuddakamakkhikaṃ jīvitā voropehī』』ti, aṭṭhānametaṃ, yaṃ so tassa vacanaṃ kareyya. Evaṃ ariyānaṃ sīlāni kantāni piyāni manāpāni. Tāni sandhāya vuttaṃ 『『sīlesu paripūrakāritā』』ti.
Sahadhammikā kho panāti bhikkhu bhikkhunī sikkhamānā sāmaṇero sāmaṇerī upāsako upāsikāti ete satta sahadhammacārino. Etesu hi bhikkhu bhikkhūhi saddhiṃ sahadhammaṃ carati samānasikkhatāya. Tathā bhikkhunī bhikkhunīhi…pe… upāsikā upāsikāhi, sotāpanno sotāpannehi, sakadāgāmī…pe… anāgāmīhi sahadhammaṃ carati. Tasmā sabbepete sahadhammikāti vuccanti. Apicettha ariyasāvakāyeva adhippetā. Tesañhi bhavantarepi maggadassanamhi vivādo natthi, tasmā te accantaṃ ekadhammacāritāya sahadhammikā. Iminā, 『『suppaṭipanno bhagavato sāvakasaṅgho』』tiādinā nayena saṅghaṃ anussarantānaṃ uppannappasādo kathito. Ettāvatā cattāri sotāpannassa aṅgāni kathitāni honti.
Ime kho no, āvusoti, āvuso, ime cattāro dhammā tena bhagavatā amhākaṃ assāso ceva balañcāti akkhātā, ye mayaṃ attani sampassamānā evaṃ vadema.
141.Yo amhākaṃ satthāti iminā pūraṇakassapādike cha satthāro apadissanti. Yathā pana idāni sāsane ācariyupajjhāyādīsu 『『amhākaṃ ācariyo, amhākaṃ upajjhāyo』』ti gehasitapemaṃ hoti. Evarūpaṃ pemaṃ sandhāya 『『satthari pasādo』』ti vadanti. Thero panāha – 『『yasmā satthā nāma na ekassa, na dvinnaṃ hoti, sadevakassa lokassa ekova satthā, tasmā titthiyā 『amhākaṃ satthā』 ti ekapadeneva satthāraṃ visuṃ katvā imināva padena viruddhā parājitā』』ti. Dhamme pasādoti idaṃ pana yathā idāni sāsane 『『amhākaṃ dīghanikāyo amhākaṃ majjhimanikāyo』』ti mamāyanti, evaṃ attano attano pariyattidhamme gehasitapemaṃ sandhāya vadanti. Sīlesūti ajasīlagosīlameṇḍakasīlakukkurasīlādīsu. Idha no āvusoti ettha idhāti pasādaṃ sandhāya vadanti. Ko adhippayāsoti ko adhikappayogo. Yadidanti yamidaṃ tumhākañceva amhākañca nānākaraṇaṃ vadeyyātha. Taṃ kiṃ nāma? Tumhākampi hi catūsu ṭhānesu pasādo, amhākampi. Nanu etasmiṃ pasāde tumhe ca amhe ca dvedhā bhinnasuvaṇṇaṃ viya ekasadisāti vācāya samadhurā hutvā aṭṭhaṃsu.
Atha nesaṃ taṃ samadhurataṃ bhindanto bhagavā evaṃ vādinotiādimāha. Tattha ekā niṭṭhāti yā tassa pasādassa pariyosānabhūtā niṭṭhā, kiṃ sā ekā, udāhu puthūti evaṃ pucchathāti vadati. Yasmā pana tasmiṃ tasmiṃ samaye niṭṭhaṃ apaññapento nāma natthi, brāhmaṇānañhi brahmaloko niṭṭhā, mahātāpasānaṃ ābhassarā, paribbājakānaṃ subhakiṇhā, ājīvakānaṃ 『『anantamānaso』』ti evaṃ parikappito asaññībhavo . Imasmiṃ sāsane pana arahattaṃ niṭṭhā. Sabbeva cete arahattameva niṭṭhāti vadanti. Diṭṭhivasena pana brahmalokādīni paññapenti. Tasmā attano attano laddhivasena ekameva niṭṭhaṃ paññapenti, taṃ dassetuṃ bhagavā sammā byākaramānātiādimāha.
Idāni bhikkhūnampi ekā niṭṭhā, titthiyānampi ekā niṭṭhāti dvīsu aṭṭakārakesu viya ṭhitesu bhagavā anuyogavattaṃ dassento sā panāvuso, niṭṭhā sarāgassa, udāhu vītarāgassātiādimāha. Tattha yasmā rāgarattādīnaṃ niṭṭhā nāma natthi. Yadi siyā, soṇasiṅgālādīnampi siyāti imaṃ dosaṃ passantānaṃ titthiyānaṃ 『『vītarāgassa āvuso sā niṭṭhā』』tiādinā nayena byākaraṇaṃ dassitaṃ.
Tattha viddasunoti paṇḍitassa. Anuruddhapaṭiviruddhassāti rāgena anuruddhassa kodhena paṭiviruddhassa. Papañcārāmassa papañcaratinoti ettha āramanti etthāti ārāmo. Papañco ārāmo assāti papañcārāmo. Papañce rati assāti papañcarati. Papañcoti ca mattapamattākārabhāvena pavattānaṃ taṇhādiṭṭhimānānametaṃ adhivacanaṃ. Idha pana taṇhādiṭṭhiyova adhippetā. Sarāgassātiādīsu pañcasu ṭhānesu ekova kileso āgato. Tassa ākārato nānattaṃ veditabbaṃ. Sarāgassāti hi vuttaṭṭhāne pañcakāmaguṇikarāgavasena gahito. Sataṇhassāti bhavataṇhāvasena. Saupādānassāti gahaṇavasena. Anuruddhapaṭiviruddhassāti yugaḷavasena. Papañcārāmassāti papañcuppattidassanavasena. Sarāgassāti vā ettha akusalamūlavasena gahito. Sataṇhassāti ettha taṇhāpaccayā upādānadassanavasena. Sesaṃ purimasadisameva. Thero panāha 『『kasmā evaṃ viddhaṃsetha? Ekoyeva hi ayaṃ lobho rajjanavasena rāgoti vutto. Taṇhākaraṇavasena taṇhā. Gahaṇaṭṭhena upādānaṃ. Yugaḷavasena anurodhapaṭivirodho. Papañcuppattidassanaṭṭhena papañco』』ti.
- Idāni imesaṃ kilesānaṃ mūlabhūtaṃ diṭṭhivādaṃ dassento dvemā, bhikkhave, diṭṭhiyotiādimāha.
Tattha bhavadiṭṭhīti sassatadiṭṭhi. Vibhavadiṭṭhīti ucchedadiṭṭhi. Bhavadiṭṭhiṃ allīnāti taṇhādiṭṭhivasena sassatadiṭṭhiṃ allīnā. Upagatāti taṇhādiṭṭhivaseneva upagatā. Ajjhositāti taṇhādiṭṭhivaseneva anupaviṭṭhā. Vibhavadiṭṭhiyā te paṭiviruddhāti te sabbe ucchedavādīhi saddhiṃ – 『『tumhe andhabālā na jānātha, sassato ayaṃ loko, nāyaṃ loko ucchijjatī』』ti paṭiviruddhā niccaṃ kalahabhaṇḍanapasutā viharanti. Dutiyavārepi eseva nayo.
Samudayañcātiādīsu dve diṭṭhīnaṃ samudayā khaṇikasamudayo paccayasamudayo ca. Khaṇikasamudayo diṭṭhīnaṃ nibbatti. Paccayasamudayo aṭṭha ṭhānāni. Seyyathidaṃ, khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi, phassopi, saññāpi, vitakkopi, ayonisomanasikāropi, pāpamittopi, paratoghosopi diṭṭhiṭṭhānaṃ. 『『Khandhā hetu khandhā paccayo diṭṭhīnaṃ upādāya samuṭṭhānaṭṭhena. Evaṃ khandhāpi diṭṭhiṭṭhānaṃ. Avijjā… phasso… saññā… vitakko… ayonisomanasikāro… pāpamitto… paratoghoso hetu, paratoghoso paccayo diṭṭhīnaṃ upādāya samuṭṭhānaṭṭhena. Evaṃ paratoghosopi diṭṭhiṭṭhānaṃ』』 (paṭi. ma. 1.124). Atthaṅgamāpi dveyeva khaṇikatthaṅgamo paccayatthaṅgamo ca. Khaṇikatthaṅgamo nāma khayo vayo bhedo paribhedo aniccatā antaradhānaṃ. Paccayatthaṅgamo nāma sotāpattimaggo. Sotāpattimaggo hi diṭṭhiṭṭhānasamugghātoti vutto.
Assādanti diṭṭhimūlakaṃ ānisaṃsaṃ. Yaṃ sandhāya vuttaṃ – 『『yaṃdiṭṭhiko satthā hoti, taṃdiṭṭhikā sāvakā honti. Yaṃdiṭṭhikā satthāraṃ sāvakā sakkaronti, garuṃ karonti, mānenti, pūjenti, labhanti tatonidānaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ. Ayaṃ, bhikkhave, diṭṭhiyā diṭṭhadhammiko ānisaṃso』』ti. Ādīnavanti diṭṭhiggahaṇamūlakaṃ upaddavaṃ. So vaggulivataṃ ukkuṭikappadhānaṃ kaṇṭakāpassayatā pañcātapatappanaṃ sānupapātapatanaṃ kesamassuluñcanaṃ appoṇakaṃ jhānantiādīnaṃ vasenaṃ veditabbo. Nissaraṇanti diṭṭhīnaṃ nissaraṇaṃ nāma nibbānaṃ. Yathābhūtaṃnappajānantīti ye etaṃ sabbaṃ yathāsabhāvaṃ na jānanti. Na parimuccanti dukkhasmāti sakalavaṭṭadukkhato na parimuccanti. Iminā etesaṃ niṭṭhā nāma natthīti dasseti. Parimuccanti dukkhasmāti sakalavaṭṭadukkhato parimuccanti. Iminā etesaṃ niṭṭhā nāma atthīti dvinnaṃ aṭṭakārakānaṃ aṭṭaṃ chindanto viya sāsanasmiṃyeva niṭṭhāya atthitaṃ patiṭṭhapeti.
- Idāni diṭṭhicchedanaṃ dassento cattārimāni, bhikkhave, upādānānītiādimāha. Tesaṃ vitthārakathā visuddhimagge vuttāyeva.
Sabbupādānapariññāvādā paṭijānamānāti mayaṃ sabbesaṃ upādānānaṃ pariññaṃ samatikkamaṃ vadāmāti evaṃ paṭijānamānā. Na sammā sabbupādānapariññanti sabbesaṃ upādānānaṃ samatikkamaṃ sammā na paññapenti. Keci kāmupādānamattassa pariññaṃ paññapenti. Keci diṭṭhupādānamattassa paññapenti, keci sīlabbatupādānassāpi. Attavādupādānassa pana pariññaṃ paññapento nāma natthi. Tesaṃ pana bhedaṃ dassento kāmupādānassa pariññaṃ paññapentītiādimāha. Tattha sabbepi kāmupādānassa pariññaṃ paññapentiyeva, channavuti pāsaṇḍāpi hi 『『kāmā kho pabbajitena na sevitabbā』』ti vatthupaṭisevanaṃ kāmaṃ kappatīti na paññapenti, akappiyameva katvā paññapenti. Ye pana sevanti, te theyyena sevanti. Tena vuttaṃ 『『kāmupādānassa pariññaṃ paññapentī』』ti.
Yasmā 『『natthi dinna』』ntiādīni gahetvā caranti. 『『Sīlena suddhi vatena suddhi, bhāvanāya suddhī』』ti gaṇhanti, attupaladdhiṃ na pajahanti, tasmā na diṭṭhupādānassa, na sīlabbatupādānassa , na attavādupādānassa pariññaṃ paññapenti. Taṃ kissa hetūti taṃ apaññāpanaṃ etesaṃ kissa hetu, kiṃ kāraṇā? Imāni hi te bhontoti yasmā te bhonto imāni tīṇi kāraṇāni yathāsabhāvato na jānantīti attho. Ye panettha dvinnaṃ pariññānaṃ paññāpanakāraṇaṃ diṭṭhiñceva sīlabbatañca 『『etaṃ pahātabba』』nti yathāsabhāvato jānanti. Te sandhāya parato dve vārā vuttā. Tattha ye 『『atthi dinna』』ntiādīni gaṇhanti, te diṭṭhupādānassa pariññaṃ paññapenti. Ye pana 『『na sīlena suddhi, na vatena suddhi, na bhāvanāya suddhī』』ti gaṇhanti, te sīlabbatupādānassa pariññaṃ paññapenti. Attavādupādānassa pariññaṃ pana ekopi paññapetuṃ na sakkoti. Aṭṭhasamāpattilābhinopi hi candimasūriye pāṇinā parimajjitvā caramānāpi ca titthiyā tisso pariññā paññapenti. Attavādaṃ muñcituṃ na sakkonti. Tasmā punappunaṃ vaṭṭasmiṃyeva patanti. Pathavijigucchanasasako viya hi ete.
Tatthāyaṃ atthasallāpikā upamā – pathavī kira sasakaṃ āha – 『『bho sasakā』』ti. Sasako āha – 『『ko eso』』ti. 『『Kasmā mameva upari sabbairiyāpathe kappento uccārapassāvaṃ karonto maṃ na jānāsī』』ti. 『『Suṭṭhu tayā ahaṃ diṭṭho, mayā akkantaṭṭhānampi aṅgulaggehi phuṭṭhaṭṭhānaṃ viya hoti, vissaṭṭhaudakaṃ appamattakaṃ, karīsaṃ katakaphalamattaṃ. Hatthiassādīhi pana akkantaṭṭhānampi mahantaṃ, passāvopi nesaṃ ghaṭamatto hoti, uccāropi pacchimatto hoti, alaṃ mayhaṃ tayā』』ti uppatitvā aññasmiṃ ṭhāne patito. Tato naṃ pathavī āha – 『『are dūraṃ gatopi nanu mayhaṃ upariyeva patitosī』』ti. So puna taṃ jigucchanto uppatitvā aññattha patito, evaṃ vassasahassampi uppatitvā patamāno sasako pathaviṃ muñcituṃ na sakkoti. Evamevaṃ titthiyā sabbūpādānapariññaṃ paññapentopi kāmupādānādīnaṃ tiṇṇaṃyeva samatikkamaṃ paññapenti. Attavādaṃ pana muñcituṃ na sakkonti, asakkontā punappunaṃ vaṭṭasmiṃyeva patantīti.
Evaṃ yaṃ titthiyā samatikkamituṃ na sakkonti, tassa vasena diṭṭhicchedavādaṃ vatvā idāni pasādapacchedavādaṃ dassento evarūpe kho, bhikkhave, dhammavinayetiādimāha. Tattha dhammavinayeti dhamme ceva vinaye ca, ubhayenapi aniyyānikasāsanaṃ dasseti. 『『Yo satthari pasādo so na sammaggato』』ti aniyyānikasāsanamhi hi satthā kālaṃ katvā sīhopi hoti, byagghopi hoti, dīpipi acchopi taracchopi. Sāvakā panassa migāpi sūkarāpi pasadāpi honti, so 『『ime mayhaṃ pubbe upaṭṭhākā paccayadāyakā』』ti khantiṃ vā mettaṃ vā anuddayaṃ vā akatvā tesaṃ upari patitvā lohitaṃ pivati, thūlathūlamaṃsānipi khādati. Satthā vā pana biḷāro hoti, sāvakā kukkuṭā vā mūsikā vā. Atha ne vuttanayeneva anukampaṃ akatvā khādati. Atha vā satthā nirayapālo hoti, sāvakā nerayikasattā. So 『『ime mayhaṃ pubbe upaṭṭhākā paccayadāyakā』』ti anukampaṃ akatvā vividhā kammakāraṇā karoti, ādittepi rathe yojeti, aṅgārapabbatampi āropeti, lohakumbhiyampi khipati , anekehipi dukkhadhammehi sampayojeti. Sāvakā vā pana kālaṃ katvā sīhādayo honti, satthā migādīsu aññataro. Te 『『imaṃ mayaṃ pubbe catūhi paccayehi upaṭṭhahimhā, satthā no aya』』nti tasmiṃ khantiṃ vā mettaṃ vā anuddayaṃ vā akatvā vuttanayeneva anayabyasanaṃ pāpenti. Evaṃ aniyyānikasāsane yo satthari pasādo, so na sammaggato hoti, kañci kālaṃ gantvāpi pacchā vinassatiyeva.
Yo dhamme pasādoti aniyyānikasāsanasmiñhi dhamme pasādo nāma, uggahitapariyāpuṭa – dhāritavācittamattake tantidhamme pasādo hoti, vaṭṭamokkho panettha natthi. Tasmā yo ettha pasādo, so punappunaṃ vaṭṭameva gambhīraṃ karotīti sāsanasmiṃ asammaggato asabhāvato akkhāyati.
Yā sīlesu paripūrakāritāti yāpi ca aniyyānikasāsane ajasīlādīnaṃ vasena paripūrakāritā, sāpi yasmā vaṭṭamokkhaṃ bhavanissaraṇaṃ na sampāpeti, sampajjamānā pana tiracchānayoniṃ āvahati, vipaccamānā nirayaṃ, tasmā sā na sammaggatā akkhāyati. Yā sahadhammikesūti aniyyānikasāsanasmiñhi ye sahadhammikā, tesu yasmā ekacce kālaṃ katvā sīhādayopi honti, ekacce migādayo, tattha sīhādibhūtā 『『ime amhākaṃ sahadhammikā ahesu』』nti migādibhūtesu khantiādīni akatvā pubbe vuttanayeneva nesaṃ mahādukkhaṃ uppādenti. Tasmā ettha sahadhammikesu piyamanāpatāpi asammaggatā akkhāyati.
Idaṃ pana sabbampi kāraṇabhedaṃ ekato katvā dassento bhagavā taṃ kissa hetu? Evañhetaṃ, bhikkhave, hotītiādimāha. Tatrāyaṃ saṃkhepattho – evañhetaṃ, bhikkhave, hoti, yaṃ mayā vuttaṃ 『『yo satthari pasādo so na sammaggato akkhāyatī』』tiādi, taṃ evameva hoti. Kasmā? Yasmā te pasādādayo durakkhāte dhammavinaye …pe… asammāsambuddhappavediteti, ettha hi yathā tanti kāraṇatthe nipāto. Tattha durakkhāteti dukkathite, dukkhathitattāyeva duppavedite. So panesa yasmā maggaphalatthāya na niyyāti, tasmā aniyyāniko. Rāgādīnaṃ upasamāya asaṃvattanato anupasamasaṃvattaniko. Na sammāsambuddhena sabbaññunā paveditoti asammāsambuddhappavedito. Tasmiṃ aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite. Ettāvatā bhagavā titthiyesu pasādo surāpītasiṅgāle pasādo viya niratthakoti dasseti.
Eko kira kāḷasiṅgālo rattiṃ nagaraṃ paviṭṭho surājallikaṃ khāditvā punnāgavane nipajjitvā niddāyanto sūriyuggamane pabujjhitvā cintesi 『『imasmiṃ kāle na sakkā gantuṃ, bahū amhākaṃ verino, ekaṃ vañcetuṃ vaṭṭatī』』ti. So ekaṃ brāhmaṇaṃ gacchantaṃ disvā imaṃ vañcessāmīti 『『ayya brāhmaṇā』』ti āha. Ko eso brāhmaṇaṃ pakkosatīti. 『『Ahaṃ, sāmī, ito tāva ehīti. Kiṃ bhoti? Maṃ bahigāmaṃ nehi, ahaṃ te dve kahāpaṇasatāni dassāmīti. Sopi nayissāmīti taṃ pādesu gaṇhi. Are bāla brāhmaṇa, na mayhaṃ kahāpaṇā chaḍḍitakā atthi, dullabhā kahāpaṇā, sādhukaṃ maṃ gaṇhāhīti. Kathaṃ bho gaṇhāmīti? Uttarāsaṅgena gaṇṭhikaṃ katvā aṃse laggetvā gaṇhāhīti. Brāhmaṇo taṃ tathā gahetvā dakkhiṇadvārasamīpaṭṭhānaṃ gantvā ettha otāremīti pucchi. Kataraṭṭhānaṃ nāma etanti? Mahādvāraṃ etanti. Are bāla, brāhmaṇa, kiṃ tava ñātakā antaradvāre kahāpaṇaṃ ṭhapenti, parato maṃ harā』』ti. So punappunaṃ thokaṃ thokaṃ gantvā 『『ettha otāremi ettha otāremī』』ti pucchitvā tena tajjito khemaṭṭhānaṃ gantvā tattha otārehīti vutto otāretvā sāṭakaṃ gaṇhi. Kāḷasiṅgālo āha 『『ahaṃ te dve kahāpaṇasatāni dassāmīti avocaṃ. Mayhaṃ pana kahāpaṇā bahū, na dve kahāpaṇasatāneva, yāva ahaṃ kahāpaṇe āharāmi, tāva tvaṃ sūriyaṃ olokento tiṭṭhā』』ti vatvā thokaṃ gantvā nivattetvā puna brāhmaṇaṃ āha 『『ayya brāhmaṇa mā ito olokehi, sūriyameva olokento tiṭṭhā』』ti. Evañca pana vatvā ketakavanaṃ pavisitvā yathāruciṃ pakkanto. Brāhmaṇassapi sūriyaṃ olokentasseva nalāṭato ceva kacchehi ca sedā mucciṃsu. Atha naṃ rukkhadevatā āha –
『『Saddahāsi siṅgālassa, surāpītassa brāhmaṇa;
Sippikānaṃ sataṃ natthi, kuto kaṃsasatā duve』』ti. (jā. 1.1.113);
Evaṃ yathā kāḷasiṅgāle pasādo niratthako, evaṃ titthiyesupīti.
- Aniyyānikasāsane pasādassa niratthakabhāvaṃ dassetvā niyyānikasāsane tassa sātthakataṃ dassetuṃ tathāgato ca kho, bhikkhavetiādimāha. Tattha kāmupādānassa pariññaṃ paññapetīti arahattamaggena kāmupādānassa pahānapariññaṃ samatikkamaṃ paññapeti, itaresaṃ tiṇṇaṃ upādānānaṃ sotāpattimaggena pariññaṃ paññapeti. Evarūpe kho, bhikkhave, dhammavinayeti, bhikkhave, evarūpe dhamme ca vinaye ca. Ubhayenapi niyyānikasāsanaṃ dasseti. Satthari pasādoti evarūpe sāsane yo satthari pasādo, so sammaggato akkhāyati, bhavadukkhanissaraṇāya saṃvattati.
Tatrimāni vatthūni – bhagavā kira vediyakapabbate indasālaguhāyaṃ paṭivasati. Atheko ulūkasakuṇo bhagavati gāmaṃ piṇḍāya pavisante upaḍḍhamaggaṃ anugacchati, nikkhamante upaḍḍhamaggaṃ paccuggamanaṃ karoti. So ekadivasaṃ sammāsambuddhaṃ sāyanhasamaye bhikkhusaṅghaparivutaṃ nisinnaṃ pabbatā oruyha vanditvā pakkhe paṇāmetvā añjaliṃ paggayha sīsaṃ heṭṭhā katvā dasabalaṃ namassamāno aṭṭhāsi. Bhagavā taṃ oloketvā sitaṃ pātvākāsi. Ānandatthero 『『ko nu kho, bhante, hetu ko paccayo sitassa pātukammāyā』』ti pucchi. 『『Passānanda, imaṃ ulūkasakuṇaṃ, ayaṃ mayi ca bhikkhusaṅghe ca cittaṃ pasādetvā satasahassakappe devesu ca manussesu ca saṃsaritvā somanasso nāma paccekabuddho bhavissatī』』ti āha –
Ulūkamaṇḍalakkhika, vediyake ciradīghavāsika;
Sukhitosi tvaṃ ayya kosiya, kāluṭṭhitaṃ passasi buddhavaraṃ.
Mayi cittaṃ pasādetvā, bhikkhusaṅghe anuttare;
Kappānaṃ satasahassāni, duggateso na gacchati.
Devalokā cavitvāna, kusalamūlena codito;
Bhavissati anantañāṇo, somanassoti vissutoti.
Aññānipi cettha rājagahanagare sumanamālākāravatthu mahābherivādakavatthu morajikavatthu vīṇāvādakavatthu saṅkhadhamakavatthūti evamādīni vatthūni vitthāretabbāni. Evaṃ niyyānikasāsane satthari pasādo sammaggato hoti.
Dhamme pasādoti niyyānikasāsanamhi dhamme pasādo sammaggato hoti. Saramatte nimittaṃ gahetvā suṇantānaṃ tiracchānagatānampi sampattidāyako hoti, paramatthe kiṃ pana vattabbaṃ. Ayamattho maṇḍūkadevaputtādīnaṃ vatthuvasena veditabbo.
Sīlesu paripūrakāritāti niyyānikasāsanamhi sīlesu paripūrakāritāpi sammaggatā hoti, saggamokkhasampattiṃ āvahati. Tattha chattamāṇavakavatthusāmaṇeravatthuādīni dīpetabbāni.
Sahadhammikesūti niyyānikasāsane sahadhammikesu piyamanāpatāpi sammaggatā hoti, mahāsampattiṃ āvahati. Ayamattho vimānapetavatthūhi dīpetabbo. Vuttañhetaṃ –
『『Khīrodanamahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…
Phāṇitaṃ…pe… ucchukhaṇḍikaṃ… timbarusakaṃ… kakkārikaṃ…
Eḷālukaṃ… vallipakkaṃ… phārusakaṃ… hatthapatākaṃ…
Sākamuṭṭhiṃ … pupphakamuṭṭhiṃ… mūlakaṃ… nimbamuṭṭhiṃ…
Ambikañjikaṃ… doṇinimmajjaniṃ… kāyabandhanaṃ…
Aṃsabaddhakaṃ… āyogapaṭṭaṃ… vidhūpanaṃ… tālavaṇṭaṃ…
Morahatthaṃ… chattaṃ… upāhanaṃ… pūvaṃ modakaṃ…
Sakkhalikaṃ ahamadāsiṃ, bhikkhuno piṇḍāya carantassa…pe…
Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmī』』ti (vi. va. 406).
Taṃ kissa hetūtiādi vuttanayānusāreneva yojetvā veditabbaṃ.
- Idāni yesaṃ upādānānaṃ titthiyā na sammā pariññaṃ paññapenti, tathāgato paññapeti, tesaṃ paccayaṃ dassetuṃ ime ca, bhikkhavetiādimāha. Tattha kiṃnidānātiādīsu nidānādīni sabbāneva kāraṇavevacanāni. Kāraṇañhi yasmā phalaṃ nideti handa, naṃ gaṇhathāti appeti viya, tasmā nidānanti vuccati. Yasmā taṃ tato jāyati samudeti pabhavati, tasmā samudayo, jāti, pabhavoti vuccati. Ayaṃ panettha padattho – kiṃ nidānaṃ etesanti kiṃnidānā. Ko samudayo etesanti kiṃsamudayā. Kā jāti etesanti kiṃjātikā. Ko pabhavo etesanti kiṃpabhavā. Yasmā pana tesaṃ taṇhā yathāvuttena atthena nidānañceva samudayo ca jāti ca pabhavo ca, tasmā 『『taṇhānidānā』』tiādimāha. Evaṃ sabbapadesu attho veditabbo. Yasmā pana bhagavā na kevalaṃ upādānasseva paccayaṃ jānāti, upādānassa paccayabhūtāya taṇhāyapi, taṇhādipaccayānaṃ vedanādīnampi paccayaṃ jānātiyeva, tasmā taṇhā cāyaṃ, bhikkhavetiādimāha.
Yatoca khoti yasmiṃ kāle. Avijjā pahīnā hotīti vaṭṭamūlikā avijjā anuppādanirodhena pahīnā hoti. Vijjā uppannāti arahattamaggavijjā uppannā. So avijjāvirāgā vijjuppādāti. So bhikkhu avijjāya ca pahīnattā vijjāya ca uppannattā. Neva kāmupādānaṃ upādiyatīti neva kāmupādānaṃ gaṇhāti na upeti, na sesāni upādānāni. Anupādiyaṃ na paritassatīti evaṃ kiñci upādānaṃ aggaṇhanto taṇhāparitassanāya na paritassati. Aparitassanti aparitassanto taṇhaṃ anuppādento. Paccattaṃyeva parinibbāyatīti sayameva kilesaparinibbānena parinibbāyati. Evamassa āsavakkhayaṃ dassetvā idāni khīṇāsavassa bhikkhuno paccavekkhaṇaṃ dassento khīṇā jātītiādimāha. Taṃ vuttatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷasīhanādasuttavaṇṇanā niṭṭhitā.
- Mahāsīhanādasuttavaṇṇanā
Vesālinagaravaṇṇanā
146.Evaṃme sutanti mahāsīhanādasuttaṃ. Tattha vesāliyanti evaṃnāmake nagare. Taṃ kira aparāparaṃ visālībhūtatāya 『『vesālī』』ti saṅkhaṃ gataṃ. Tatrāyaṃ anupubbakathā – bārāṇasirañño kira aggamahesiyā kucchimhi gabbho saṇṭhāsi. Sā ñatvā rañño nivedesi. Rājā gabbhaparihāraṃ adāsi. Sā sammā pariharīyamānā gabbhaparipākakāle vijāyanagharaṃ pāvisi. Puññavantīnaṃ paccūsasamaye gabbhavuṭṭhānaṃ hoti, sā ca tāsaṃ aññatarā, tena paccūsasamaye alattakapaṭalabandhujīvakapupphasadisaṃ maṃsapesiṃ vijāyi. Tato 『『aññā deviyo suvaṇṇabimbasadise putte vijāyanti, aggamahesī maṃsapesinti rañño purato mama avaṇṇo uppajjeyyā』』ti cintetvā tena avaṇṇabhayena taṃ maṃsapesiṃ ekasmiṃ bhājane pakkhipitvā paṭikujjitvā rājamuddikāya lañchetvā gaṅgāya sote pakkhipāpesi. Manussehi chaḍḍitamatte devatā ārakkhaṃ saṃvidahiṃsu. Suvaṇṇapaṭṭakañcettha jātihiṅgulakena 『『bārāṇasirañño aggamahesiyā pajā』』ti likhitvā bandhiṃsu. Tato taṃ bhājanaṃ ūmibhayādīhi anupaddutaṃ gaṅgāsotena pāyāsi.
Tena ca samayena aññataro tāpaso gopālakakulaṃ nissāya gaṅgātīre viharati. So pātova gaṅgaṃ otiṇṇo taṃ bhājanaṃ āgacchantaṃ disvā paṃsukūlasaññāya aggahesi. Athettha taṃ akkharapaṭṭikaṃ rājamuddikālañchanaṃ ca disvā muñcitvā taṃ maṃsapesiṃ addasa, disvānassa etadahosi 『『siyā gabbho, tathā hissa duggandhapūtikabhāvo natthī』』ti. Assamaṃ netvā suddhe okāse ṭhapesi. Atha aḍḍhamāsaccayena dve maṃsapesiyo ahesuṃ. Tāpaso disvā sādhutaraṃ ṭhapesi. Tato puna aḍḍhamāsaccayena ekamekissā maṃsapesiyā hatthapādasīsānamatthāya pañca pañca piḷakā uṭṭhahiṃsu. Atha tato aḍḍhamāsaccayena ekā maṃsapesi suvaṇṇabimbasadiso dārako, ekā dārikā ahosi.
Tesu tāpasassa puttasineho uppajji, aṅguṭṭhakato cassa khīraṃ nibbatti. Tato pabhuti ca khīrabhattaṃ alabhittha, so bhattaṃ bhuñjitvā khīraṃ dārakānaṃ mukhe āsiñcati. Tesaṃ udaraṃ yaṃ yaṃ pavisati, taṃ taṃ sabbaṃ maṇibhājanagataṃ viya dissati, evaṃ nicchavī ahesuṃ. Apare āhu 『『sibbetvā ṭhapitā viya nesaṃ aññamaññaṃ līnā chavi ahosī』』ti. Evaṃ te nicchavitāya vā līnacchavitāya vā licchavīti paññāyiṃsu.
Tāpaso dārake posento ussūre gāmaṃ sikkhāya pavisati, atidivā paṭikkamati. Tassa taṃ byāpāraṃ ñatvā gopālakā āhaṃsu – 『『bhante, pabbajitānaṃ dārakaposanaṃ palibodho, amhākaṃ dārake detha, mayaṃ posessāma, tumhe attano kammaṃ karothā』』ti. Tāpaso sādhūti paṭissuṇi. Gopālakā dutiyadivase maggaṃ samaṃ katvā pupphehi okiritvā dhajapaṭākā ussāpetvā tūriyehi vajjamānehi assamaṃ āgatā. Tāpaso – 『『mahāpuññā dārakā appamādena vaḍḍhetha, vaḍḍhetvā ca aññamaññaṃ āvāhavivāhaṃ karotha, pañcagorasena rājānaṃ tosetvā bhūmibhāgaṃ gahetvā nagaraṃ māpetha, tattha kumāraṃ abhisiñcathā』』ti vatvā dārake adāsi. Te sādhūti paṭissuṇitvā dārake netvā posesuṃ.
Dārakā vuddhimanvāya kīḷantā vivādaṭṭhānesu aññe gopālakadārake hatthenapi pādenapi paharanti. Te rodanti. 『『Kissa rodathā』』ti ca mātāpitūhi vuttā 『『ime nimmātāpitikā tāpasapositā amhe atipaharantī』』ti vadanti. Tato tesaṃ mātāpitaro 『『ime dārakā aññe dārake vināsenti dukkhāpenti, na ime saṅgahetabbā, vajjetabbā ime』』ti āhaṃsu. Tato pabhuti kira so padeso vajjīti vuccati yojanasatiko parimāṇena. Atha taṃ padesaṃ gopālakā rājānaṃ tosetvā aggahesuṃ. Tattha ca nagaraṃ māpetvā soḷasavassuddesikaṃ kumāraṃ abhisiñcitvā rājānaṃ akaṃsu. Tāya cassa dārikāya saddhiṃ vivāhaṃ katvā katikaṃ akaṃsu 『『bāhirakadārikā na ānetabbā, ito dārikā na kassaci dātabbā』』ti. Tesaṃ paṭhamasaṃvāsena dve dārakā jātā dhītā ca putto ca. Evaṃ soḷasakkhattuṃ dve dve jātā. Tato tesaṃ dārakānaṃ yathākkamaṃ vaḍḍhantānaṃ ārāmuyyānanivāsaṭṭhānaparivārasampattiṃ gahetuṃ appahontā nagaraṃ tikkhattuṃ gāvutantarena gāvutantarena parikkhipiṃsu . Tassa punappunaṃ visālīkatattā vesālītveva nāmaṃ jātaṃ. Tena vuttaṃ 『『vesāliyanti evaṃ nāmake nagare』』ti.
01Bahinagareti nagarassa bahi, na ambapālivanaṃ viya antonagarasmiṃ. Ayaṃ pana jīvakambavanaṃ viya nagarassa bahiddhā vanasaṇḍo. Tena vuttaṃ 『『bahinagare』』ti. Aparapureti purassa apare, pacchimadisāyanti attho. Vanasaṇḍeti so kira vanasaṇḍo nagarassa pacchimadisāyaṃ gāvutamatte ṭhāne. Tattha manussā bhagavato gandhakuṭiṃ katvā taṃ parivāretvā bhikkhūnaṃ rattiṭṭhānadivāṭṭhānacaṅkamaleṇakuṭimaṇḍapādīni patiṭṭhapesuṃ, bhagavā tattha viharati. Tena vuttaṃ 『『aparapure vanasaṇḍe』』ti. Sunakkhattoti tassa nāmaṃ. Licchavīnaṃ pana puttattā licchaviputtoti vutto. Acirapakkantoti vibbhamitvā gihibhāvūpagamanena adhunāpakkanto. Parisatīti parisamajjhe. Uttarimanussadhammāti ettha manussadhammā nāma dasakusalakammapathā. Te paṭisedhetuṃ na sakkoti. Kasmā? Upārambhabhayā. Vesāliyañhi bahū manussā ratanattaye pasannā buddhamāmakā dhammamāmakā saṅghamāmakā. Te dasakusalakammapathamattampi natthi samaṇassa gotamassāti vutte tvaṃ kattha bhagavantaṃ pāṇaṃ hanantaṃ addasa, kattha adinnaṃ ādiyantantiādīni vatvā attano pamāṇaṃ na jānāsi? Kiṃ dantā me atthīti pāsāṇasakkharā khādasi, ahinaṅguṭṭhe gaṇhituṃ vāyamasi, kakacadantesu pupphāvaḷikaṃ kīḷituṃ icchasi? Mukhato te dante pātessāmāti vadeyyuṃ. So tesaṃ upārambhabhayā evaṃ vattuṃ na sakkoti.
Vesālinagaravaṇṇanā niṭṭhitā.
Uttarimanussadhammādivaṇṇanā
Tato uttariṃ pana visesādhigamaṃ paṭisedhento uttari manussadhammā alamariyañāṇadassanavisesoti āha.
Tattha alamariyaṃ ñātunti alamariyo, ariyabhāvāya samatthoti vuttaṃ hoti. Ñāṇadassanameva ñāṇadassanaviseso. Alamariyo ca so ñāṇadassanaviseso cāti alamariyañāṇadassanaviseso. Ñāṇadassananti dibbacakkhupi vipassanāpi maggopi phalampi paccavekkhaṇañāṇampi sabbaññutaññāṇampi vuccati. 『『Appamatto samāno ñāṇadassanaṃ ārādhetī』』ti (ma. ni. 1.311) hi ettha dibbacakkhu ñāṇadassanaṃ nāma. 『『Ñāṇadassanāya cittaṃ abhinīharati abhininnāmetī』』ti (dī. ni. 1.235) ettha vipassanāñāṇaṃ. 『『Abhabbā te ñāṇadassanāya anuttarāya sambodhāyā』』ti (a. ni. 4.196) ettha maggo. 『『Ayamañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsu vihāro』』ti (ma. ni. 1.328) ettha phalaṃ. 『『Ñāṇañca pana me dassanaṃ udapādi, akuppā me cetovimutti, ayamantimā jāti, natthi dāni punabbhavo』』ti (mahāva. 16) ettha paccavekkhaṇañāṇaṃ. 『『Ñāṇañca pana me dassanaṃ udapādi sattāhakālaṅkato āḷāro kāḷāmo』』ti (ma. ni. 2.340) ettha sabbaññutaññāṇaṃ. Idha pana lokuttaramaggo adhippeto. Tañhi so bhagavato paṭisedheti.
Takkapariyāhatanti iminā ācariyaṃ paṭibāhati. Evaṃ kirassa ahosi – samaṇena gotamena ācariye upasaṅkamitvā sukhumaṃ dhammantaraṃ gahitaṃ nāma natthi, takkapariyāhataṃ pana takketvā evaṃ bhavissati evaṃ bhavissatīti takkapariyāhataṃ dhammaṃ desetīti. Vīmaṃsānucaritanti iminā cassa lokiyapaññaṃ anujānāti. Samaṇo gotamo paññavā, so taṃ paññāsaṅkhātaṃ indavajirūpamaṃ vīmaṃsaṃ evaṃ vaṭṭissati, evaṃ vaṭṭissatīti ito cito ca anucarāpetvā vīmaṃsāya anucaritaṃ dhammaṃ deseti. Sayaṃpaṭibhānanti imināssa dhammesu paccakkhabhāvaṃ paṭibāhati. Evaṃ hissa ahosi – samaṇassa gotamassa sukhumaṃ dhammantaraṃ vipassanā vā maggo vā phalaṃ vā paccavekkhaṇā vā natthi, ayaṃ pana laddhapariso, rājānaṃ cakkavattiṃ viya naṃ cattāro vaṇṇā parivārenti, suphusitaṃ panassa dantāvaraṇaṃ, mudukā jivhā, madhuro saro, anelagaḷā vācā, so yaṃ yadevassa upaṭṭhāti, taṃ taṃ gahetvā sayaṃpaṭibhānaṃ kathento mahājanaṃ rañjetīti.
Yassa ca khvāssa atthāya dhammo desitoti yassa ca kho atthāya assa dhammo desito. Seyyathidaṃ, rāgapaṭighātatthāya asubhakammaṭṭhānaṃ, dosappaṭighātatthāya mettābhāvanā, mohapaṭighātatthāya pañca dhammā, vitakkūpacchedāya ānāpānassati.
So niyyāti takkarassa sammā dukkhakkhayāyāti so dhammo yo taṃ yathādesitaṃ karoti, tassa takkarassa sammā hetunā nayena kāraṇena vaṭṭadukkhakkhayāya niyyāti gacchati tamatthaṃ sādhetīti dīpeti . Idaṃ panesa na attano ajjhāsayena vadati. Buddhānañhi dhammo aniyyānikoti evamevaṃ pavedeyya, na pana sakkoti vattuṃ. Kasmā? Upārambhabhayā. Vesāliyañhi bahū sotāpanna-sakadāgāmi-anāgāmiupāsakā. Te evaṃ vadeyyuṃ 『『sunakkhatta tvaṃ bhagavatā desitadhammo aniyyānikoti vadasi, yadi ayaṃ dhammo aniyyāniko, imasmiṃ nagare ime kasmā ettakā sotāpannā jātā, ettakā sakadāgāmī, ettakā anāgāmīti pubbe vuttanayena upārambhaṃ kareyyu』』nti. So iminā upārambhabhayena aniyyānikoti vattuṃ asakkonto ajjunena vissaṭṭhakaṇḍaṃ viya assa dhammo amogho niyyāti, abbhantare panassa kiñci natthīti vadati.
Assosi khoti vesāliyaṃ brāhmaṇakulaseṭṭhikulādīsu tattha tattha parisamajjhe evaṃ bhāsamānassa taṃ vacanaṃ suṇi, na pana paṭisedhesi. Kasmā? Kāruññatāya. Evaṃ kirassa ahosi ayaṃ kuddho jhāyamānaṃ veḷuvanaṃ viya pakkhittaloṇaṃ uddhanaṃ viya ca kodhavasena paṭapaṭāyati, mayā paṭibāhito pana mayipi āghātaṃ bandhissati, evamassa tathāgate ca mayi cāti dvīsu janesu āghāto atibhāriyo bhavissatīti kāruññatāya na paṭisedhesi. Api cassa evaṃ ahosi, buddhānaṃ avaṇṇakathanaṃ nāma puṇṇacande dosāropanasadisaṃ, ko imassa kathaṃ gaṇhissati? Sayameva kheḷe pacchinne mukhe sukkhe oramissatīti iminā kāraṇena na paṭisedhesi. Piṇḍapātapaṭikkantoti piṇḍapātapariyesanato apagato.
147.Kodhanoti caṇḍo pharuso. Moghapurisoti tucchapuriso. Yassa hi tasmiṃ attabhāve maggaphalānaṃ upanissayo natthi, taṃ buddhā 『『moghapuriso』』ti vadanti. Upanissaye satipi tasmiṃ khaṇe magge vā phale vā asati 『『moghapuriso』』ti vadantiyeva. Imassa pana tasmiṃ attabhāve maggaphalānaṃ upanissayo samucchinnoyeva, tena taṃ 『『moghapuriso』』ti āha. Kodhā ca panassa esā vācā bhāsitāti esā ca panassa vācā kodhena bhāsitā.
Kasmā panesa bhagavato kuddhoti? Ayañhi pubbe bhagavantaṃ upasaṅkamitvā dibbacakkhuparikammaṃ pucchi. Athassa bhagavā kathesi. So dibbacakkhuṃ nibbattetvā ālokaṃ vaḍḍhetvā devaloke olokento nandanavanacittalatāvanaphārusakavanamissakavanesu dibbasampattiṃ anubhavamāne devaputte ca devadhītaro ca disvā etesaṃ evarūpāya attabhāvasampattiyā ṭhitānaṃ kīvamadhuro nu kho saddo bhavissatīti saddaṃ sotukāmo hutvā dasabalaṃ upasaṅkamitvā dibbasotadhātuparikammaṃ pucchi. Bhagavā panassa dibbasotadhātuyā upanissayo natthīti ñatvā parikammaṃ na kathesi. Na hi buddhā upanissayavirahita tassa parikammaṃ kathenti. So bhagavati āghātaṃ bandhitvā cintesi 『『ahaṃ samaṇaṃ gotamaṃ paṭhamaṃ dibbacakkhuparikammaṃ pucchiṃ, so 『mayhaṃ taṃ sampajjatu vā mā vā sampajjatū』ti kathesi. Ahaṃ pana paccattapurisakārena taṃ nibbattetvā dibbasotadhātuparikammaṃ pucchiṃ, taṃ me na kathesi. Addhāssa evaṃ hoti 『ayaṃ rājapabbajito dibbacakkhuñāṇaṃ nibbattetvā dibbasotadhātuñāṇaṃ nibbattetvā cetopariyañāṇaṃ nibbattetvā āsavānaṃ khayañāṇaṃ nibbattetvā mayā samasamo bhavissatī』ti issāmacchariyavasena mayhaṃ na kathetī』』ti. Bhiyyoso āghātaṃ bandhitvā kāsāyāni chaḍḍetvā gihibhāvaṃ patvāpi na tuṇhībhūto vicarati. Dasabalaṃ pana asatā tucchena abbhācikkhanto vicarati. Tenāha bhagavā 『『kodhā ca panassa esā vācā bhāsitā』』ti.
Vaṇṇo heso, sāriputtāti, sāriputta, tathāgatena satasahassakappādhikāni cattāri asaṅkhyeyyāni pāramiyo pūrentena etadatthameva vāyāmo kato 『『desanādhammo me niyyāniko bhavissatī』』ti. Tasmā yo evaṃ vadeyya, so vaṇṇaṃyeva tathāgatassa bhāsati. Vaṇṇo heso, sāriputta, tathāgatassa guṇo eso tathāgatassa, na aguṇoti dasseti.
Ayampihi nāma sāriputtātiādinā kiṃ dasseti? Sunakkhattena paṭisiddhassa uttarimanussadhammassa attani atthitaṃ dasseti. Bhagavā kira ayaṃ, sāriputta, sunakkhatto moghapuriso natthi tathāgatassa uttarimanussadhammoti vadati. Mayhañca sabbaññutaññāṇaṃ nāma atthi, iddhividhañāṇaṃ nāma atthi, dibbasotadhātuñāṇaṃ nāma atthi, cetopariyañāṇaṃ nāma atthi, dasabalañāṇaṃ nāma atthi, catuvesārajjañāṇaṃ nāma atthi, aṭṭhasu parisāsu akampanañāṇaṃ nāma atthi, catuyoniparicchedakañāṇaṃ nāma atthi, pañcagatiparicchedakañāṇaṃ nāma atthi, sabbepi cete uttarimanussadhammāyeva. Evarūpesu uttarimanussadhammesu ekassāpi vijānanasamatthaṃ dhammanvayamattampi nāma etassa moghapurisassa na bhavissatīti etamatthaṃ dassetuṃ ayampi hi nāma sāriputtātiādinā nayena imaṃ desanaṃ ārabhi. Tattha anvetīti anvayo, jānāti , anubujjhatīti attho. Dhammassa anvayo dhammanvayo, taṃ taṃ sabbaññutaññāṇādidhammaṃ jānanapaññāyetaṃ adhivacanaṃ. 『『Itipi so bhagavā』』tiādīhi evarūpampi nāma mayhaṃ sabbaññutaññāṇasaṅkhātaṃ uttarimanussadhammaṃ vijjamānameva atthīti jānituṃ tassa moghapurisassa dhammanvayopi na bhavissatīti dasseti. Iddhividhañāṇādīsupi evaṃ yojanā veditabbā.
Uttarimanussadhammādivaṇṇanā niṭṭhitā.
Dasabalañāṇādivaṇṇanā
- Ettha ca kiñcāpi cetopariyañāṇānantaraṃ tisso vijjā vattabbā siyuṃ, yasmā pana tāsu vuttāsu upari dasabalañāṇaṃ na paripūrati, tasmā tā avatvā tathāgatassa dasabalañāṇaṃ paripūraṃ katvā dassento dasa kho panimāni sāriputtātiādimāha. Tattha tathāgatabalānīti aññehi asādhāraṇāni tathāgatasseva balāni. Yathā vā pubbabuddhānaṃ balāni puññussayasampattiyā āgatāni, tathā āgatabalānītipi attho. Tattha duvidhaṃ tathāgatabalaṃ kāyabalañca ñāṇabalañca. Tesu kāyabalaṃ hatthikulānusārena veditabbaṃ. Vuttañhetaṃ porāṇehi –
『『Kālāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;
Gandhamaṅgalahemañca, uposathachaddantime dasā』』ti.
Imāni hi dasa hatthikulāni. Tattha kālāvakanti pakatihatthikulaṃ daṭṭhabbaṃ. Yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kālāvakahatthino. Yaṃ dasannaṃ kālāvakānaṃ balaṃ, taṃ ekassa gaṅgeyyassa. Yaṃ dasannaṃ gaṅgeyyānaṃ, taṃ ekassa paṇḍarassa. Yaṃ dasannaṃ paṇḍarānaṃ, taṃ ekassa tambassa. Yaṃ dasannaṃ tambānaṃ, taṃ ekassa piṅgalassa. Yaṃ dasannaṃ piṅgalānaṃ, taṃ ekassa gandhahatthino. Yaṃ dasannaṃ gandhahatthīnaṃ, taṃ ekassa maṅgalassa. Yaṃ dasannaṃ maṅgalānaṃ, taṃ ekassa hemavatassa. Yaṃ dasannaṃ hemavatānaṃ, taṃ ekassa uposathassa. Yaṃ dasannaṃ uposathānaṃ, taṃ ekassa chaddantassa. Yaṃ dasannaṃ chaddantānaṃ taṃ ekassa tathāgatassa. Nārāyanasaṅghātabalantipi idameva vuccati . Tadetaṃ pakatihatthigaṇanāya hatthīnaṃ koṭisahassānaṃ purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa kāyabalaṃ.
Ñāṇabalaṃ pana pāḷiyaṃ tāva āgatameva. Dasabalañāṇaṃ, catuvesārajjañāṇaṃ, aṭṭhasu parisāsu akampanañāṇaṃ, catuyoniparicchedakañāṇaṃ, pañcagatiparicchedakañāṇaṃ. Saṃyuttake (saṃ. ni. 2.34) āgatāni tesattati ñāṇāni sattasattati ñāṇānīti evaṃ aññānipi anekāni ñāṇasahassāni, etaṃ ñāṇabalaṃ nāma. Idhāpi ñāṇabalameva adhippetaṃ. Ñāṇañhi akampiyaṭṭhena upatthambhanaṭṭhena ca balanti vuttaṃ.
Yehi balehi samannāgatoti yehi dasahi ñāṇabalehi upeto samupeto. Āsabhaṃ ṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ. Āsabhā vā pubbabuddhā, tesaṃ ṭhānanti attho. Apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho. Vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho. Sabbagavaseṭṭho sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi akampaniyo nisabho, so idha usabhoti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ. Ṭhānanti catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānaṃ. Idaṃ pana āsabhaṃ viyāti āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati. Evaṃ tiṭṭhamānova taṃ āsabhaṃ ṭhānaṃ paṭijānāti, upagacchati na paccakkhāti attani āropeti. Tena vuttaṃ 『『āsabhaṃ ṭhānaṃ paṭijānātī』』ti.
Parisāsūti aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ abhītanādaṃ nadati, sīhanādasadisaṃ vā nādaṃ nadati. Ayamattho sīhanādasuttena dīpetabbo. Yathā vā sīho sahanato hananato ca sīhoti vuccati, evaṃ tathāgato lokadhammānaṃ sahanato parappavādānañca hananato sīhoti vuccati. Evaṃ vuttassa sīhassa nādaṃ sīhanādaṃ. Tattha yathā sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso iti rūpantiādinā nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena vuttaṃ 『『parisāsu sīhanādaṃ nadatī』』ti. Brahmacakkaṃ pavattetīti ettha brahmanti seṭṭhaṃ uttamaṃ visiṭṭhaṃ. Cakka-saddo panāyaṃ –
Sampattiyaṃ lakkhaṇe ca, rathaṅge iriyāpathe;
Dāne ratanadhammūra-cakkādīsu ca dissati;
Dhammacakke idha mato, tañca dvedhā vibhāvaye.
『『Cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussāna』』ntiādīsu (a. ni. 4.31) hi ayaṃ sampattiyaṃ dissati. 『『Pādatalesu cakkāni jātānī』』ti (dī. ni. 2.35) ettha lakkhaṇe. 『『Cakkaṃva vahato pada』』nti (dha. pa. 1) ettha rathaṅge. 『『Catucakkaṃ navadvāra』』nti (saṃ. ni. 1.29) ettha iriyāpathe. 『『Dadaṃ bhuñja mā ca pamādo, cakkaṃ pavattaya sabbapāṇina』』nti (jā. 1.7.149) ettha dāne. 『『Dibbaṃ cakkaratanaṃ pāturahosī』』ti (dī. ni. 2.243) ettha ratanacakke. 『『Mayā pavattitaṃ cakka』』nti (su. ni. 562) ettha dhammacakke. 『『Icchāhatassa posassa, cakkaṃ bhamati matthake』』ti (jā. 1.1.104; 1.5.103) ettha uracakke. 『『Khurapariyantena cepi cakkenā』』ti (dī. ni. 1.166) ettha paharaṇacakke. 『『Asanivicakka』』nti (dī. ni. 3.61; saṃ. ni. 2.162) ettha asanimaṇḍale. Idha panāyaṃ dhammacakke adhippeto.
Taṃ pana dhammacakkaṃ duvidhaṃ hoti paṭivedhañāṇañceva desanāñāṇañca. Tattha paññāpabhāvitaṃ attano ariyabalāvahaṃ paṭivedhañāṇaṃ. Karuṇāpabhāvitaṃ sāvakānaṃ ariyabalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ. Tañhi abhinikkhamanato yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Tusitabhavanato vā yāva mahābodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Dīpaṅkaradasabalato paṭṭhāya vā yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Desanāñāṇampi pavattamānaṃ pavattanti duvidhaṃ. Tañhi yāva aññātakoṇḍaññassa sotāpattimaggā pavattamānaṃ, phalakkhaṇe pavattaṃ nāma. Tesu paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayampi panetaṃ aññehi asādhāraṇaṃ, buddhānaṃyeva orasañāṇaṃ.
Idāni yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, yāni āditova 『『dasa kho panimāni, sāriputta, tathāgatassa tathāgatabalānī』』ti nikkhittāni, tāni vitthārato dassetuṃ katamāni dasa? Idha, sāriputta, tathāgato ṭhānañca ṭhānatotiādimāha. Tattha ṭhānañca ṭhānatoti kāraṇañca kāraṇato. Kāraṇañhi yasmā tattha phalaṃ tiṭṭhati tadāyattavuttiyāya uppajjati ceva pavattati ca, tasmā ṭhānanti vuccati. Taṃ bhagavā 『『ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānaṃ. Ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya, taṃ taṃ aṭṭhāna』』nti pajānanto ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Abhidhamme panetaṃ, 『『tattha katamaṃ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇa』』ntiādinā (vibha. 809) nayena vitthāritameva. Yampīti yena ñāṇena. Idampi, sāriputta, tathāgatassāti idampi ṭhānāṭṭhānañāṇaṃ tathāgatassa tathāgatabalaṃ nāma hotīti attho. Evaṃ sabbapadesu yojanā veditabbā.
Kammasamādānānanti samādiyitvā katānaṃ kusalākusalakammānaṃ, kammameva vā kammasamādānaṃ. Ṭhānaso hetusoti paccayato ceva hetuto ca. Tattha gatiupadhikālapayogā vipākassa ṭhānaṃ. Kammaṃ hetu. Imassa pana ñāṇassa vitthārakathā 『『atthekaccāni pāpakāni kammasamādānāni gatisampattipaṭibāḷhāni na vipaccantī』』tiādinā (vibha. 810) nayena abhidhamme āgatāyeva.
Sabbatthagāmininti sabbagatigāminiṃ agatigāminiñca. Paṭipadanti maggaṃ. Yathābhūtaṃ pajānātīti bahūsupi manussesu ekameva pāṇaṃ ghātentesu imassa cetanā nirayagāminī bhavissati, imassa cetanā tiracchānayonigāminīti iminā nayena ekavatthusmimpi kusalākusalacetanāsaṅkhātānaṃ paṭipattīnaṃ aviparītato sabhāvaṃ jānāti. Imassa ca ñāṇassa vitthārakathā 『『tattha katamaṃ tathāgatassa sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato ayaṃ maggo ayaṃ paṭipadā nirayagāmīti pajānātī』』tiādinā (vibha. 811) nayena abhidhamme āgatāyeva.
Anekadhātunti cakkhudhātuādīhi kāmadhātuādīhi vā dhātūhi bahudhātuṃ. Nānādhātunti tāsaṃyeva dhātūnaṃ vilakkhaṇatāya nānappakāradhātuṃ. Lokanti khandhāyatanadhātulokaṃ. Yathābhūtaṃ pajānātīti tāsaṃ tāsaṃ dhātūnaṃ aviparītato sabhāvaṃ paṭivijjhati. Idampi ñāṇaṃ 『『tattha katamaṃ tathāgatassa anekadhātunānādhātulokaṃ yathābhūtaṃ ñāṇaṃ, idha tathāgato khandhanānattaṃ pajānātī』』tiādinā nayena abhidhamme vitthāritameva.
Nānādhimuttikatanti hīnādīhi adhimuttīhi nānādhimuttikabhāvaṃ. Idampi ñāṇaṃ, 『『tattha katamaṃ tathāgatassa sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ, idha tathāgato pajānāti santi sattā hīnādhimuttikā』』ti ādinā nayena abhidhamme vitthāritameva.
Parasattānanti padhānasattānaṃ. Parapuggalānanti tato paresaṃ hīnasattānaṃ. Ekatthameva vā etaṃ padadvayaṃ. Veneyyavasena pana dvedhā vuttaṃ. Indriyaparopariyattanti saddhādīnaṃ indriyānaṃ parabhāvaṃ aparabhāvañca, vuddhiñca hāniñcāti attho. Imassapi ñāṇassa vitthārakathā – 『『tattha katamaṃ tathāgatassa parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ, idha tathāgato sattānaṃ āsayaṃ pajānāti anusayaṃ pajānātī』』tiādinā (vibha. 814) nayena abhidhamme āgatāyeva.
Jhānavimokkhasamādhisamāpattīnanti paṭhamādīnaṃ catunnaṃ jhānānaṃ rūpī rūpāni passatītiādīnaṃ aṭṭhannaṃ vimokkhānaṃ savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ paṭhamajjhānasamāpattiādīnañca navannaṃ anupubbasamāpattīnaṃ. Saṃkilesanti hānabhāgiyadhammaṃ. Vodānanti visesabhāgiyadhammaṃ. Vuṭṭhānanti 『『vodānampi vuṭṭhānaṃ. Tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna』』nti (vibha. 828) evaṃ vuttapaguṇajjhānañceva bhavaṅgaphalasamāpattiyo ca. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti. Tasmā 『『vodānampi vuṭṭhāna』』nti vuttaṃ. Bhavaṅgena pana sabbajjhānehi vuṭṭhānaṃ hoti. Phalasamāpattiyā nirodhasamāpattito vuṭṭhānaṃ hoti. Taṃ sandhāya 『『tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna』』nti vuttaṃ. Idampi ñāṇaṃ 『『tattha katamaṃ tathāgatassa jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ, jhāyīti cattāro jhāyī, atthekacco jhāyī sampattiṃyeva samānaṃ vipattīti paccetī』』tiādinā (vibha. 828) nayena abhidhamme vitthāritaṃ. Sattannaṃ ñāṇānaṃ vitthārakathāvinicchayo sammohavinodaniyaṃ vibhaṅgaṭṭhakathāyaṃ vutto. Pubbenivāsānussatidibbacakkhuñāṇakathā visuddhimagge vitthāritā. Āsavakkhayakathā bhayabherave.
149.Imāni kho sāriputtāti yāni pubbe 『『dasa kho panimāni, sāriputta, tathāgatassa tathāgatabalānī』』ti avocaṃ, imāni tānīti appanaṃ karoti. Tattha paravādīkathā hoti – dasabalañāṇaṃ nāma pāṭiyekkaṃ natthi, sabbaññutaññāṇassevāyaṃ pabhedoti. Taṃ na tathā daṭṭhabbaṃ. Aññameva hi dasabalañāṇaṃ, aññaṃ sabbaññutaññāṇaṃ. Dasabalañāṇañhi sakasakakiccameva jānāti. Sabbaññutañāṇaṃ tampi tato avasesampi pajānāti. Dasabalañāṇesu hi paṭhamaṃ kāraṇākāraṇameva jānāti. Dutiyaṃ kammantaravipākantarameva. Tatiyaṃ kammaparicchedameva. Catutthaṃ dhātunānattakāraṇameva. Pañcamaṃ sattānaṃ ajjhāsayādhimuttimeva. Chaṭṭhaṃ indriyānaṃ tikkhamudubhāvameva. Sattamaṃ jhānādīhi saddhiṃ tesaṃ saṃkilesādimeva. Aṭṭhamaṃ pubbenivutthakhandhasantatimeva. Navamaṃ sattānaṃ cutipaṭisandhimeva. Dasamaṃ saccaparicchedameva. Sabbaññutaññāṇaṃ pana etehi jānitabbañca tato uttariñca pajānāti. Etesaṃ pana kiccaṃ na sabbaṃ karoti. Tañhi jhānaṃ hutvā appetuṃ na sakkoti, iddhi hutvā vikubbituṃ na sakkoti, maggo hutvā kilese khepetuṃ na sakkoti. Apica paravādī evaṃ pucchitabbo – 『『dasabalañāṇaṃ nāma etaṃ savitakkasavicāraṃ avitakkavicāramattaṃ avitakkaavicāraṃ kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokiyaṃ lokuttara』』nti? Jānanto paṭipāṭiyā satta ñāṇāni savitakkasavicārānīti vakkhati. Tato parāni dve avitakkaavicārānīti vakkhati. Āsavakkhayañāṇaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāranti vakkhati. Tathā paṭipāṭiyā satta kāmāvacarāni, tato parāni dve rūpāvacarāni, avasāne ekaṃ lokuttaranti vakkhati, sabbaññutaññāṇaṃ pana savitakkasavicārameva kāmāvacarameva lokiyamevāti vakkhati.
Evamettha anupadavaṇṇanaṃ katvā idāni yasmā tathāgato paṭhamaṃyeva ṭhānāṭṭhānañāṇena veneyyasattānaṃ āsavakkhayādhigamassa ceva anadhigamassa ca ṭhānāṭṭhānabhūtaṃ kilesāvaraṇābhāvaṃ passati, lokiyasammādiṭṭhiṭṭhānadassanato niyatamicchādiṭṭhiṭṭhānābhāvadassanato ca. Atha nesaṃ kammavipākañāṇena vipākāvaraṇābhāvaṃ passati, tihetukapaṭisandhidassanato. Sabbatthagāminīpaṭipadāñāṇena kammāvaraṇābhāvaṃ passati, anantariyakammābhāvadassanato. Evaṃ anāvaraṇānaṃ anekadhātunānādhātuñāṇena anukūladhammadesanatthaṃ cariyavisesaṃ passati, dhātuvemattadassanato. Atha nesaṃ nānādhimuttikatāñāṇena adhimuttiṃ passati, payogaṃ anādiyitvāpi adhimuttivasena dhammadesanatthaṃ. Athevaṃ diṭṭhādhimuttīnaṃ yathāsatti yathābalaṃ dhammaṃ desetuṃ indriyaparopariyattañāṇena indriyaparopariyattaṃ passati, saddhādīnaṃ tikkhamudubhāvadassanato. Evaṃ pariññātindriyaparopariyattā pana te sace dūre honti, paṭhamajjhānādīsu vasībhūtattā iddhivisesena te khippaṃ upagacchati. Upagantvā ca nesaṃ pubbenivāsānussatiñāṇena pubbajātibhāvanaṃ, dibbacakkhuñāṇānubhāvato pattabbena cetopariyañāṇena sampati cittavisesaṃ passanto āsavakkhayañāṇānubhāvena āsavakkhayagāminiyā paṭipadāya vigatasammohattā āsavakkhayāya dhammaṃ deseti. Tasmā iminā anukkamena imāni dasabalāni vuttānīti veditabbāni.
Taṃ, sāriputta, vācaṃ appahāyātiādīsu puna evarūpiṃ vācaṃ na vakkhāmīti vadanto taṃ vācaṃ pajahati nāma. Puna evarūpaṃ cittaṃ na uppādessāmīti cintento cittaṃ pajahati nāma. Puna evarūpaṃ diṭṭhiṃ na gaṇhissāmīti pajahanto diṭṭhiṃ paṭinissajjati nāma, tathā akaronto neva pajahati, na paṭinissajjati. So yathābhataṃ nikkhitto evaṃ nirayeti yathā nirayapālehi āharitvā niraye ṭhapito, evaṃ niraye ṭhapitoyevāti veditabbo.
Idānissa atthasādhakaṃ upamaṃ dassento seyyathāpītiādimāha. Tattha sīlasampannotiādīsu lokiyalokuttarā sīlasamādhipaññā veditabbā. Lokuttaravaseneva vinivattetumpi vaṭṭati. Ayañhi sammāvācākammantājīvehi sīlasampanno, sammāvāyāmasatisamādhīhi samādhisampanno, sammādiṭṭhisaṅkappehi paññāsampanno, so evaṃ sīlādisampanno bhikkhu yathā diṭṭheva dhamme imasmiṃyeva attabhāve aññaṃ ārādheti arahattaṃ pāpuṇāti, evaṃsampadamidaṃ, sāriputta, vadāmi imampi kāraṇaṃ evarūpameva . Yathā hi maggānantaraṃ avirajjhitvāva phalaṃ nibbattati, evameva imassāpi puggalassa cutianantaraṃ avirajjhitvāva niraye paṭisandhi hotīti dasseti. Sakalasmiñhi buddhavacane imāya upamāya gāḷhataraṃ katvā vuttaupamā nāma natthi.
150.Vesārajjānīti ettha sārajjapaṭipakkho vesārajjaṃ, catūsu ṭhānesu sārajjābhāvaṃ paccavekkhantassa uppannasomanassamayañāṇassetaṃ nāmaṃ. Sammāsambuddhassa te paṭijānatoti ahaṃ sammāsambuddho, sabbe dhammā mayā abhisambuddhāti evaṃ paṭijānato tava. Anabhisambuddhāti ime nāma dhammā tayā anabhisambuddhā. Tatra vatāti tesu vata anabhisambuddhāti evaṃ dassitadhammesu. Sahadhammenāti sahetunā sakāraṇena vacanena sunakkhatto viya vippalapanto appamāṇaṃ. Nimittametanti ettha puggalopi dhammopi nimittanti adhippeto. Taṃ puggalaṃ na passāmi, yo maṃ paṭicodessati, taṃ dhammaṃ na passāmi, yaṃ dassetvā ayaṃ nāma dhammo tayā anabhisambuddhoti maṃ paṭicodessatīti ayamettha attho. Khemappattoti khemaṃ patto, sesapadadvayaṃ imasseva vevacanaṃ. Sabbañhetaṃ vesārajjañāṇameva sandhāya vuttaṃ. Dasabalassa hi ayaṃ nāma dhammo tayā anabhisambuddhoti codakaṃ puggalaṃ vā codanākāraṇaṃ anabhisambuddhadhammaṃ vā apassato sabhāvabuddhoyeva vā samāno ahaṃ buddhosmīti vadāmīti paccavekkhantassa balavataraṃ somanassaṃ uppajjati. Tena sampayuttaṃ ñāṇaṃ vesārajjaṃ nāma. Taṃ sandhāya 『『khemappatto』』tiādimāha. Evaṃ sabbattha attho veditabbo.
Antarāyikā dhammāti ettha pana antarāyaṃ karontīti antarāyikā, te atthato sañcicca vītikkantā satta āpattikkhandhā. Sañcicca vītikkantañhi antamaso dukkaṭa-dubbhāsitampi maggaphalānaṃ antarāyaṃ karoti. Idha pana methunadhammo adhippeto. Methunaṃ sevato hi yassa kassaci nissaṃsayameva maggaphalānaṃ antarāyo hoti. Yassa kho pana tesu atthāyāti rāgakkhayādīsu yassa atthāya. Dhammo desitoti asubhabhāvanādidhammo kathito . Tatra vata manti tasmiṃ aniyyānikadhamme maṃ. Sesaṃ vuttanayeneva veditabbaṃ.
Dasabalañāṇādivaṇṇanā niṭṭhitā.
Aṭṭhaparisavaṇṇanā
- 『『Aṭṭha kho imā sāriputtā』』ti idaṃ kasmā āraddhaṃ? Vesārajjañāṇassa baladassanatthaṃ. Yathā hi byattaṃ parisaṃ ajjhogāhetvā viññūnaṃ cittaṃ ārādhanasamatthāya kathāya dhammakathikassa chekabhāvo paññāyati, evaṃ imā aṭṭha parisā patvā vesārajjañāṇassa vesārajjabhāvo sakkā ñātunti vesārajjañāṇassa balaṃ dassento, aṭṭha kho imā sāriputtātiādimāha.
Tattha khattiyaparisāti khattiyānaṃ sannipatitvā nisinnaṭṭhānaṃ, esa nayo sabbattha. Mārakāyikānaṃ pana sannipatitvā nisinnaṭṭhānaṃ māraparisā veditabbā, na mārānaṃ. Sabbāpi cetā parisā uggaṭṭhānadassanavasena gahitā. Manussā hi 『『ettha rājā nisinno』』ti pakativacanampi vattuṃ na sakkonti, kacchehi sedā muccanti. Evaṃ uggā khattiyaparisā. Brāhmaṇā tīsu vedesu kusalā honti, gahapatayo nānāvohāresu ceva akkharacintāya ca. Samaṇā sakavādaparavādesu kusalā honti. Tesaṃ majjhe dhammakathākathanaṃ nāma ativiya bhāro. Amanussāpi uggā honti. Amanussoti hi vuttamattepi manussānaṃ sakalasarīraṃ saṅkampati, tesaṃ rūpaṃ vā disvā saddaṃ vā sutvā sattā visaññino honti. Evaṃ amanussaparisā uggā. Tāsupi dhammakathākathanaṃ nāma ativiya bhāro. Iti uggaṭṭhānadassanavasena tā gahitāti veditabbā.
Ajjhogāhatīti anupavisati. Anekasataṃ khattiyaparisanti bimbisārasamāgama ñātisamāgama licchavīsamāgamasadisaṃ. Aññesupi cakkavāḷesu labbhatiyeva. Kiṃ pana bhagavā aññāni cakkavāḷānipi gacchatīti? Āma gacchati. Kīdiso hutvā? Yādisā te, tādisoyeva. Tenevāha 『『abhijānāmi kho panāhaṃ, ānanda, anekasataṃ khattiyaparisaṃ upasaṅkamitā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti. Yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti. Dhammiyā kathāya sandassemi samādapemi samuttejemi sampahaṃsemi. Bhāsamānañca maṃ na jānanti 『ko nu kho ayaṃ bhāsati devo vā manusso vā』ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi . Antarahitañca maṃ na jānanti 『ko nu kho ayaṃ antarahito devo vā manusso vā』』』ti (dī. ni. 2.172).
Khattiyā keyūraṅgadamālāgandhādivibhūsitā nānāvirāgavasanā āmukkamaṇikuṇḍalā moḷidharā honti. Kiṃ bhagavāpi evaṃ attānaṃ maṇḍeti? Te ca odātāpi honti kāḷāpi maṃgulacchavīpi. Kiṃ satthāpi evarūpo hotīti? Satthā attano pabbajitavaseneva gacchati, tesaṃ pana tādiso hutvā upaṭṭhāti, gantvā rājāsane nisinnaṃ attānaṃ dasseti, tesaṃ 『『ajja amhākaṃ rājā ativiya virocatī』』ti hoti. Te ca bhinnassarāpi honti gaggassarāpi kākassarāpi. Satthā brahmassareneva dhammaṃ katheti. Tādisako mayhaṃ saro hotīti idaṃ pana bhāsantaraṃ sandhāya kathitaṃ. Manussānaṃ pana taṃ sutvā 『『ajja rājā madhurena sarena kathetī』』ti hoti. Kathetvā pakkante ca bhagavati puna rājānaṃ āgataṃ disvā 『『ko nu kho aya』』nti vīmaṃsā uppajjati.
Idaṃ vuttaṃ hoti – ko nu kho ayaṃ imasmiṃ ṭhāne idāneva māgadhabhāsāya sīhaḷabhāsāya madhurena sarena kathento antarahito, kiṃ devo, udāhu manussoti? Kimatthaṃ panevaṃ ajānantānaṃ dhammaṃ desetīti? Vāsanatthāya. Evaṃ sutopi hi dhammo anāgate paccayo hotiyevāti anāgataṃ paṭicca desetīti.
Sannisinnapubbanti saṅgamma nisinnapubbaṃ. Sallapitapubbanti ālāpasallāpo katapubbo. Sākacchāti dhammasākacchāpi samāpajjitapubbā. Anekasataṃ brāhmaṇaparisantiādīnampi soṇadaṇḍasamāgamādivasena ceva aññacakkavāḷavasena ca sambhavo veditabbo.
Aṭṭhaparisavaṇṇanā niṭṭhitā.
Catuyonivaṇṇanā
152.Catassokho imā, sāriputta, yoniyoti ettha yonīti khandhakoṭṭhāsassapi kāraṇassapi passāvamaggassapi nāmaṃ. 『『Catasso nāgayoniyo catasso supaṇṇayoniyo』』ti (saṃ. ni. 3.342, 392) ettha hi khandhakoṭṭhāso yoni nāma. 『『Yoni hesā bhūmija phalassa adhigamāyā』』ti (ma. ni. 2.227) ettha kāraṇaṃ. 『『Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhava』』nti (ma. ni. 2.457; dha. pa. 396) ettha passāvamaggo. Idha pana khandhakoṭṭhāso yonīti adhippeto. Tattha aṇḍe jātā aṇḍajā. Jalābumhi jātā jalābujā. Saṃsede jātā saṃsedajā. Vinā etehi kāraṇehi uppatitvā viya nibbattā abhinibbattāti opapātikā. Abhinibbhijja jāyantīti bhinditvā nikkhamanavasena jāyanti. Pūtikuṇape vātiādīhi aniṭṭhaṭṭhānāneva dassitāni. Iṭṭhesupi sappitelamadhuphāṇitādīsu sattā jāyanti eva. Devātiādīsu cātumahārājikato paṭṭhāya uparidevā opapātikāva honti. Bhūmadevā pana catuyonikā. Ekacce ca manussāti manussesu keci devā viya opapātikā ca honti. Yebhuyyena panete jalābujāva, aṇḍajāpi ettha kontaputtā dvebhātiyattherā viya, saṃsedajāpi padumagabbhe nibbattapokkharasātibrāhmaṇapadumavatidevīādayo viya, evaṃ vinipātikesu nijjhāmataṇhikapetā nerayikā viya opapātikāyeva, avasesā catuyonikāpi honti. Yathā te evaṃ yakkhāpi sabbacatuppadapakkhijātidīghajātiādayopi sabbe catuyonikāyeva.
Catuyonivaṇṇanā niṭṭhitā.
Pañcagativaṇṇanā
153.Pañca kho imā, sāriputta, gatiyoti ettha sukatadukkaṭakammavasena gantabbāti gatiyo. Apica gatigati nibbattigati ajjhāsayagati vibhavagati nipphattigatīti bahuvidhā gati nāma. Tattha 『『taṃ gatiṃ pecca gacchāmī』』ti (a. ni. 4.184) ca, 『『yassa gatiṃ na jānanti, devā gandhabbamānusā』』ti (dha. pa. 420) ca ayaṃ gatigati nāma. 『『Imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ neva jānāmi gatiṃ vā agatiṃ vā』』ti (ma. ni. 1.508) ayaṃ nibbattigati nāma. 『『Evampi kho te ahaṃ brahme gatiṃ ca pajānāmi jutiñca pajānāmī』』ti (ma. ni. 1.503) ayaṃ ajjhāsayagati nāma. 『『Vibhavo gati dhammānaṃ, nibbānaṃ arahato gatī』』ti (pari. 339) ayaṃ vibhavagati nāma. 『『Dveyeva gatiyo bhavanti anaññā』』ti (dī. ni. 1.258; 2.34) ayaṃ nipphattigati nāma. Tāsu idha gatigati adhippetā.
Nirayotiādīsu niratiatthena nirassādaṭṭhena nirayo. Tiriyaṃ añchitāti tiracchānā. Tesaṃ yoni tiracchānayoni. Peccabhāvaṃ pattānaṃ visayoti pettivisayo. Manaso ussannattā manussā. Pañcahi kāmaguṇehi attano attano ānubhāvehi ca dibbantīti devā. Nirayañcāhaṃ, sāriputtātiādīsu nirayoti saddhiṃ okāsena khandhā. Tiracchānayoniṃ cātiādīsupi eseva nayo. Maggaṃ paṭipadanti ubhayenāpi vuttagatisaṃvattanika kammameva dasseti. Yathā ca paṭipannoti yena maggena yāya paṭipadāya paṭipannoti ubhayampi ekato katvā niddisati. Apāyantiādīsu vaḍḍhisaṅkhātā sukhasaṅkhātā vā ayā apetattā apāyo. Dukkhassa gati paṭisaraṇanti duggati. Dukkaṭakārino ettha vinipatantīti vinipāto. Nibbānañcāhanti idaṃ pana na kevalaṃ gatigatimeva, gatinissaraṇaṃ nibbānampi jānāmīti dassanatthamāha. Idha maggo paṭipadāti ubhayenāpi ariyamaggova vutto.
Pañcagativaṇṇanā niṭṭhitā.
Ñāṇappavattākāravaṇṇanā
- Idāni yathāvuttesu sattasu ṭhānesu aṭṭhasu ṭhānesu attano ñāṇappavattākāraṃ dassento idhāhaṃ, sāriputtātiādimāha.
Tattha ekantadukkhāti niccadukkhā nirantaradukkhā. Tibbāti bahalā. Kaṭukāti kharā. Seyyathāpītiādīni opammadassanatthaṃ vuttāni. Tattha kāsūti āvāṭopi vuccati rāsipi.
『『Kinnu santaramānova, kāsuṃ khaṇasi sārathi;
Puṭṭho me samma akkhāhi, kiṃ kāsuyā karissasī』』ti. (jā. 2.22.3) –
Ettha hi āvāṭo kāsu nāma.
『『Aṅgārakāsuṃ apare phunanti, narā rudantā paridaḍḍhagattā』』ti. (jā. 2.22.462) –
Ettha rāsi. Idha pana āvāṭo adhippeto. Tenevāha 『『sādhikaporisā』』ti. Tattha sādhikaṃ porisaṃ pamāṇaṃ assāti sādhikaporisā, atirekapañcaratanāti attho. Vītaccikānaṃ vītadhūmānanti etaṃ pariḷāhassa balavabhāvadīpanatthaṃ vuttaṃ, acciyā vā sati dhūme vā sati, vāto samuṭṭhāti, tena pariḷāho na balavā hoti. Ghammaparetoti ghammānugato . Tasitoti jātataṇho. Pipāsitoti udakaṃ pātukāmo. Ekāyanena maggenāti ekapatheneva maggena, anukkamaniyena ubhosu passesu nirantarakaṇṭakarukkhagahanena. Paṇidhāyāti aṅgārakāsuyaṃ patthanā nāma natthi, aṅgārakāsuṃ ārabbha pana iriyāpathassa ṭhapitattā evaṃ vuttaṃ.
Evameva khoti ettha idaṃ opammasaṃsandanaṃ – aṅgārakāsu viya hi nirayo daṭṭhabbo. Aṅgārakāsumaggo viya nirayūpagaṃ kammaṃ. Maggāruḷho viya kammasamaṅgī puggalo. Cakkhumā puriso viya dibbacakkhuko bhagavā. Yathā so puriso maggāruḷhaṃ disvā vijānāti 『『ayaṃ iminā maggena gantvā aṅgārakāsuyaṃ patissatī』』ti, evamevaṃ bhagavā pāṇātipātādīsu yaṃkiñci kammaṃ āyūhantaṃ evaṃ jānāti 『『ayaṃ imaṃ kammaṃ katvā niraye nibbattissattī』』ti. Yathā so puriso aparabhāge taṃ aṅgārakāsuyā patitaṃ passati, evameva bhagavā aparabhāge 『『so puriso taṃ kammaṃ katvā kuhiṃ nibbatto』』ti ālokaṃ vaḍḍhetvā dibbacakkhunā olokento niraye nibbattaṃ passati pañcavidhabandhanādimahādukkhaṃ anubhavantaṃ. Tattha kiñcāpi tassa kammāyūhanakāle añño vaṇṇo, niraye nibbattassa añño. Athāpi 『『so satto taṃ kammaṃ katvā kattha nibbatto』』ti olokentassa anekasahassānaṃ sattānaṃ majjhe ṭhitopi 『『ayaṃ so』』ti soyeva satto āpāthaṃ āgacchati, 『『dibbacakkhubalaṃ nāma eta』』nti vadanti.
Dutiyaupamāyaṃ yasmā aṅgārakāsuyaṃ viya gūthakūpe pariḷāho natthi, tasmā 『『ekantadukkhā』』ti avatvā 『『dukkhā』』tiādimāha. Etthāpi purimanayeneva opammasaṃsandanaṃ veditabbaṃ . Imampi hi puggalaṃ bhagavā hatthiyoniādīsu yattha katthaci nibbattaṃ vadhabandhanaākaḍḍhanavikaḍḍhanādīhi mahādukkhaṃ anubhavamānaṃ passatiyeva.
Tatiyaupamāyaṃ tanupattapalāsoti na abbhapaṭalaṃ viya tanupaṇṇo, viraḷapaṇṇattaṃ panassa sandhāya idaṃ vuttaṃ. Kabaracchāyoti viraḷacchāyo. Dukkhabahulāti pettivisayasmiñhi dukkhameva bahulaṃ, sukhaṃ parittaṃ kadāci anubhavitabbaṃ hoti, tasmā evamāha. Etthāpi purimanayeneva opammasaṃsandanaṃ veditabbaṃ.
Catutthaupamāyaṃ bahalapattapalāsoti nirantarapaṇṇo pattasañchanno. Santacchāyoti pāsāṇacchattaṃ viya ghanacchāyo. Sukhabahulā vedanāti manussaloke khattiyakulādīsu sukhabahulā vedanā vedayitabbā hoti, tā vedayamānaṃ nipannaṃ vā nisinnaṃ vā passāmīti dasseti. Idhāpi opammasaṃsandanaṃ purimanayeneva veditabbaṃ.
Pañcamaupamāyaṃ pāsādoti dīghapāsādo. Ullittāvalittanti anto ceva ullittaṃ bahi ca avalittaṃ. Phusitaggaḷanti dvārabāhāhi saddhiṃ supihitakavāṭaṃ. Gonakatthatoti caturaṅgulādhikalomena kāḷakojavena atthato. Paṭikatthatoti uṇṇāmayena setaattharaṇena atthato. Paṭalikatthatoti ghanapupphakena uṇṇāmayaattharaṇena atthato. Kadalimigapavarapaccattharaṇoti kadalimigacammamayena uttamapaccattharaṇena atthato. Taṃ kira paccattharaṇaṃ setavatthassa upari kadalimigacammaṃ attharitvā sibbetvā karonti. Sauttaracchadoti saha uttaracchadena, uttaribaddhena rattavitānena saddhinti attho. Ubhatolohitakūpadhānoti sīsūpadhānañca pādūpadhānañcāti pallaṅkassa ubhato ṭhapitalohitakūpadhāno. Idhāpi upamāsaṃsandanaṃ purimanayeneva veditabbaṃ.
Ayaṃ panettha aparabhāgayojanā, yathā so puriso maggāruḷhameva jānāti 『『ayaṃ etena maggena gantvā pāsādaṃ āruyha kūṭāgāraṃ pavisitvā pallaṅke nisīdissati vā nipajjissati vā』』ti, evamevaṃ bhagavā dānādīsu puññakiriyavatthūsu yaṃkiñci kusalakammaṃ āyūhantaṃyeva puggalaṃ disvā 『『ayaṃ imaṃ katvā devaloke nibbattissatī』』ti jānāti. Yathā so puriso aparabhāge taṃ pāsādaṃ āruyha kūṭāgāraṃ pavisitvā pallaṅke nisinnaṃ vā nipannaṃ vā ekantasukhaṃ nirantarasukhaṃ vedanaṃ vedayamānaṃ passati, evamevaṃ bhagavā aparabhāge 『『so taṃ kalyāṇaṃ katvā kuhiṃ nibbatto』』ti ālokaṃ vaḍḍhetvā dibbacakkhunā olokento devaloke nibbattaṃ passati, nandanavanādīsu accharāsaṅghaparivutaṃ dibbasampattiṃ anubhavamānaṃ.
Ñāṇappavattākāravaṇṇanā niṭṭhitā.
Āsavakkhayavāravaṇṇanā
Āsavakkhayavāre 『『dibbena cakkhunā』』ti avatvā 『『tamenaṃ passāmī』』ti vuttaṃ. Taṃ kasmāti ce? Niyamābhāvā. Imañhi puggalaṃ dibbacakkhunāpi passissati, cetopariyañāṇenāpi jānissati, sabbaññutaññāṇenapi jānissatiyeva. Ekantasukhā vedanāti idaṃ kiñcāpi devalokasukhena saddhiṃ byañjanato ekaṃ, atthato pana nānā hoti. Devalokasukhañhi rāgapariḷāhādīnaṃ atthitāya na ekanteneva sukhaṃ. Nibbānasukhaṃ pana sabbapariḷāhānaṃ vūpasamāya sabbākārena ekantasukhaṃ. Upamāyampi 『『yathā pāsāde ekantasukhā』』ti vuttaṃ. Taṃ maggapariḷāhassa avūpasantatāya chātajjhattatāya pipāsābhibhūtatāya ca na ekantameva sukhaṃ. Vanasaṇḍe pana pokkharaṇiyaṃ oruyha rajojallassa pavāhitattā maggadarathassa vūpasantatāya bhisamūlakhādanena ceva madhurodakapānena ca khuppipāsānaṃ vinītatāya udakasāṭakaṃ parivattetvā maṭṭhadukūlaṃ nivāsetvā taṇḍulatthavikaṃ ussīsake katvā udakasāṭakaṃ pīḷetvā hadaye ṭhapetvā mandamandena ca vātena bījayamānassa nipannattā sabbākārena ekantasukhaṃ hoti.
Evameva khoti ettha idaṃ opammasaṃsandanaṃ – pokkharaṇī viya hi ariyamaggo daṭṭhabbo. Pokkharaṇimaggo viya pubbabhāgapaṭipadā. Maggāruḷho viya paṭipadāsamaṅgīpuggalo. Cakkhumā puriso viya dibbacakkhu bhagavā. Vanasaṇḍo viya nibbānaṃ. Yathā so puriso maggāruḷhaṃ disvāva jānāti 『『ayaṃ iminā maggena gantvā pokkharaṇiyaṃ nhatvā ramaṇīye vanasaṇḍe rukkhamūle nisīdissati vā nipajjissati vā』』ti, evamevaṃ bhagavā paṭipadaṃ pūrentameva nāmarūpaṃ paricchindantameva paccayapariggahaṃ karontameva lakkhaṇārammaṇāya vipassanāya kammaṃ karontameva jānāti 『『ayaṃ imaṃ paṭipadaṃ pūretvā sabbaāsave khepetvā anāsavaṃ cetovimuttiṃ paññāvimuttinti evaṃ vuttaṃ phalasamāpattiṃ upasampajja viharissatī』』ti. Yathā so puriso aparabhāge tāyaṃ pokkharaṇiyaṃ nhatvā vanasaṇḍaṃ pavisitvā nisinnaṃ vā nipannaṃ vā ekantasukhaṃ vedanaṃ vedayamānaṃ passati, evameva bhagavā aparabhāge taṃ puggalaṃ paṭipadaṃ pūretvā maggaṃ bhāvetvā phalaṃ sacchikatvā nirodhasayanavaragataṃ nibbānārammaṇaṃ phalasamāpattiṃ appetvā ekantasukhaṃ vedanaṃ vedayamānaṃ passati.
Āsavakkhayavāravaṇṇanā niṭṭhitā.
Dukkarakārikādisuddhivaṇṇanā
- 『『Abhijānāmi kho panāhaṃ, sāriputta, caturaṅgasamannāgata』』nti idaṃ kasmā āraddhaṃ? Pāṭiyekkaṃ anusandhivasena āraddhaṃ. Ayaṃ kira sunakkhatto dukkarakārikāya suddhi hotīti evaṃ laddhiko. Athassa bhagavā mayā ekasmiṃ attabhāve ṭhatvā caturaṅgasamannāgataṃ dukkaraṃ kataṃ, dukkarakārako nāma mayā sadiso natthi. Dukkarakārena suddhiyā sati ahameva suddho bhaveyyanti dassetuṃ imaṃ desanaṃ ārabhi. Apica ayaṃ sunakkhatto dukkarakārikāya pasanno, so cassa pasannabhāvo, 『『addasā kho, bhaggava, sunakkhatto licchaviputto acelaṃ korakkhattiyaṃ catukkuṇḍikaṃ chamānikiṇṇaṃ bhakkhasaṃ mukhena khādantaṃ mukhena bhuñjantaṃ. Disvānassa etadahosi 『sādhu rūpo vata, bho, ayaṃ samaṇo catukkuṇḍiko chamānikiṇṇaṃ bhakkhasaṃ mukheneva khādati, mukheneva bhuñjatī』』』ti evamādinā pāthikasutte (dī. ni. 3.7) āgatanayena veditabbo.
Atha bhagavā ayaṃ dukkarakārikāya pasanno, mayā ca etasmiṃ attabhāve ṭhatvā caturaṅgasamannāgataṃ dukkaraṃ kataṃ, dukkarakāre pasīdantenāpi anena mayi pasīditabbaṃ siyā, sopissa pasādo mayi natthīti dassento imaṃ desanaṃ ārabhi.
Tatra brahmacariyanti dānampi veyyāvaccampi sikkhāpadampi brahmavihārāpi dhammadesanāpi methunaviratipi sadārasantosopi uposathopi ariyamaggopi sakalasāsanampi ajjhāsayopi vīriyampi vuccati.
『『Kiṃ te vataṃ kiṃ pana brahmacariyaṃ,
Kissa suciṇṇassa ayaṃ vipāko;
Iddhī jutī balavīriyūpapatti,
Idañca te nāga mahāvimānaṃ.
Ahañca bhariyā ca manussaloke,
Saddhā ubho dānapatī ahumhā;
Opānabhūtaṃ me gharaṃ tadāsi,
Santappitā samaṇabrāhmaṇā ca.
Taṃ me vataṃ taṃ pana brahmacariyaṃ,
Tassa suciṇṇassa ayaṃ vipāko;
Iddhī jutī balavīriyūpapatti,
Idañca me dhīra mahāvimāna』』nti. (jā. 2.22.1592, 1593, 1595) –
Imasmiñhi puṇṇakajātake dānaṃ brahmacariyanti vuttaṃ.
『『Kena pāṇi kāmadado, kena pāṇi madhussavo;
Kena te brahmacariyena, puññaṃ pāṇimhi ijjhati.
Tena pāṇi kāmadado, tena pāṇi madhussavo;
Tena me brahmacariyena, puññaṃ pāṇimhi ijjhatī』』ti. (pe. va. 275) –
Imasmiṃ aṅkurapetavatthusmiṃ veyyāvaccaṃ brahmacariyanti vuttaṃ. 『『Evaṃ kho taṃ, bhikkhave, tittiriyaṃ nāma brahmacariyaṃ ahosī』』ti (cūḷava. 311) imasmiṃ tittirajātake pañcasikkhāpadaṃ brahmacariyanti vuttaṃ. 『『Taṃ kho pana me pañcasikha brahmacariyaṃ neva nibbidāya na virāgāya na nirodhāya, yāvadeva brahmalokūpapattiyā』』ti (dī. ni. 2.329) imasmiṃ mahāgovindasutte brahmavihārā brahmacariyanti vuttaṃ. 『『Ekasmiṃ brahmacariyasmiṃ, sahassaṃ maccuhāyina』』nti (saṃ. ni. 1.184) ettha dhammadesanā brahmacariyanti vuttā. 『『Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmā』』ti (ma. ni. 1.83) sallekhasutte methunavirati brahmacariyanti vuttā.
『『Mayañca bhariyā nātikkamāma,
Amhe ca bhariyā nātikkamanti;
Aññatra tāhi brahmacariyaṃ carāma,
Tasmā hi amhaṃ daharā na mīyare』』ti. (jā. 1.10.97) –
Mahādhammapālajātake sadārasantoso brahmacariyanti vutto.
『『Hīnena brahmacariyena, khattiye upapajjati;
Majjhimena ca devattaṃ, uttamena visujjhatī』』ti. (jā. 1.8.75) –
Evaṃ nimijātake attadamanavasena kato aṭṭhaṅgiko uposatho brahmacariyanti vutto. 『『Idaṃ kho pana me, pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya…pe… ayameva ariyo aṭṭhaṅgiko maggo』』ti (dī. ni. 2.329) mahāgovindasuttasmiññeva ariyamaggo brahmacariyanti vutto. 『『Tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsita』』nti (dī. ni. 3.174) pāsādikasutte sikkhattayasaṅgahaṃ sāsanaṃ brahmacariyanti vuttaṃ.
『『Api ataramānānaṃ, phalāsāva samijjhati;
Vipakkabrahmacariyosmi, evaṃ jānāhi gāmaṇī』』ti. (jā. 1.1.8) –
Ettha ajjhāsayo brahmacariyanti vutto. Idha pana vīriyaṃ brahmacariyanti adhippetaṃ. Vīriyabrahmacariyassa hi idameva suttaṃ. Tadetaṃ ekasmiṃ attabhāve catubbidhassa dukkarassa katattā caturaṅgasamannāgatanti vuttaṃ.
Tapassī sudaṃ homīti sudanti nipātamattaṃ, tapanissitako homīti attho. Paramatapassīti paramo tapassī, tapanissitakānaṃ uttamo. Lūkho sudaṃ homīti lūkho homi. Jegucchīti pāpajegucchiko. Pavivitto sudaṃ homīti pavivitto ahaṃ homi. Tatrāssu me idaṃ, sāriputtāti tatra caturaṅge brahmacariye idaṃ mama tapassitāya hoti, tapanissitakabhāve mayhaṃ idaṃ acelakāditapassitakattaṃ hotīti dasseti.
Tattha acelakoti niccelo naggo. Muttācāroti visaṭṭhācāro, uccārakammādīsu lokiyakulaputtācārena virahito, ṭhitakova uccāraṃ karomi, passāvaṃ karomi, khādāmi bhuñjāmi ca. Hatthāpalekhanoti hatthe piṇḍamhi ṭhite jivhāya hatthaṃ apalikhāmi, uccāraṃ vā katvā hatthasmiññeva daṇḍakasaññī hutvā hatthena apalikhāmīti dasseti. Te kira daṇḍakaṃ sattoti paññapenti, tasmā tesaṃ paṭipadaṃ pūrento evamakāsi. Bhikkhāgahaṇatthaṃ ehi bhaddanteti vutto na etīti na ehibhaddantiko. Tena hi tiṭṭha bhaddanteti vuttopi na tiṭṭhatīti na tiṭṭhabhaddantiko. Tadubhayampi titthiyā evaṃ etassa vacanaṃ kataṃ bhavissatīti na karonti. Ahampi evaṃ akāsinti dasseti. Abhihaṭanti puretaraṃ gahetvā āhaṭaṃ bhikkhaṃ. Uddissakatanti idaṃ tumhe uddissa katanti evaṃ ārocitabhikkhaṃ. Na nimantananti asukaṃ nāma kulaṃ vā vīthiṃ vā gāmaṃ vā paviseyyāthāti evaṃ nimantitabhikkhampi na sādiyāmi na gaṇhāmi.
Na kumbhimukhāti kumbhito uddharitvā diyyamānaṃ bhikkhaṃ na gaṇhāmi. Na kaḷopimukhāti kaḷopīti ukkhali vā pacchi vā. Tatopi na gaṇhāmi. Kasmā? Kumbhikaḷopiyo maṃ nissāya kaṭacchunā pahāraṃ labhantīti. Na eḷakamantaranti ummāraṃ antaraṃ katvā diyyamānaṃ na gaṇhāmi. Kasmā? Ayaṃ maṃ nissāya antarakaraṇaṃ labhatīti. Daṇḍamusalesupi eseva nayo. Na dvinnanti dvīsu bhuñjamānesu ekasmiṃ uṭṭhāya dente na gaṇhāmi. Kasmā? Kabaḷantarāyo hotīti. Na gabbhiniyātiādīsu pana gabbhiniyā kucchiyaṃ dārako kilamati, pāyantiyā dārakassa khīrantarāyo hoti, purisantaragatāya ratiantarāyo hotīti na gaṇhāmi. Na saṃkittīsūti saṃkittetvā katabhattesu. Dubbhikkhasamaye kira acelakasāvakā acelakānaṃ atthāya tato tato taṇḍulādīni samādapetvā bhattaṃ pacanti. Ukkaṭṭhācelako tatopi na paṭiggaṇhāti.
Na yattha sāti yattha sunakho piṇḍaṃ labhissāmīti upaṭṭhito hoti, tattha tassa adatvā āhaṭaṃ na gaṇhāmi. Kasmā? Etassa piṇḍantarāyo hotīti. Saṇḍasaṇḍacārinīti samūhasamūhacārinī, sace hi acelakaṃ disvā imassa bhikkhaṃ dassāmāti mānusakā bhattagehaṃ pavisanti. Tesu ca pavisantesu kaḷopimukhādīsu nilīnā makkhikā uppatitvā saṇḍasaṇḍā caranti. Tato āhaṭaṃ bhikkhaṃ na gaṇhāmi. Kasmā? Maṃ nissāya makkhikānaṃ gocarantarāyo jātoti, ahampi tathā akāsiṃ. Na thusodakanti sabbasassasambhārehi kataṃ loṇasovīrakaṃ. Ettha ca surāpānameva sāvajjaṃ, ayaṃ pana sabbesupi sāvajjasaññī.
Ekāgārikoti yo ekasmiññeva gehe bhikkhaṃ labhitvā nivattati. Ekālopikoti yo ekeneva ālopena yāpeti. Dvāgārikādīsupi eseva nayo. Ekissāpi dattiyāti ekāya dattiyā. Datti nāma ekā khuddakapāti hoti, yattha aggabhikkhaṃ pakkhipitvā ṭhapenti. Ekāhikanti ekadivasantarikaṃ. Addhamāsikanti addhamāsantarikaṃ. Pariyāyabhattabhojananti vārabhattabhojanaṃ. Ekāhavārena dvīhavārena sattāhavārena aḍḍhamāsavārenāti evaṃ divasavārena ābhataṃ bhattabhojanaṃ.
Sākabhakkhoti allasākabhakkho. Sāmākabhakkhoti sāmākataṇḍulabhakkho. Nīvārādīsu nīvārā nāma tāva araññe sayaṃjātavīhijāti. Daddulanti cammakārehi cammaṃ likhitvā chaḍḍitakasaṭaṃ. Haṭaṃ vuccati silesopi sevālopi kaṇikārādirukkhaniyyāsopi. Kaṇanti kuṇḍakaṃ . Ācāmoti bhattaukkhalikāya laggo jhāmaodano, taṃ chaḍḍitaṭṭhāne gahetvā khādati. 『『Odanakañjiya』』ntipi vadanti. Piññākādayo pākaṭā eva. Pavattaphalabhojīti patitaphalabhojī.
Sāṇānīti sāṇavākacoḷāni. Masāṇānīti missakacoḷāni. Chavadussānīti matasarīrato chaḍḍitavatthāni. Erakatiṇādīni vā ganthetvā katanivāsanāni. Paṃsukūlānīti pathaviyaṃ chaḍḍitanantakāni. Tiritānīti rukkhattacavatthāni. Ajinanti ajinamigacammaṃ. Ajinakkhipanti tadeva majjhe phālitaṃ. Sakhurakantipi vadanti. Kusacīranti kusatiṇaṃ ganthetvā katacīraṃ. Vākacīraphalakacīresupi eseva nayo. Kesakambalanti manussakesehi katakambalaṃ. Yaṃ sandhāya vuttaṃ 『『yāni kānici, bhikkhave, tantāvutānaṃ vatthānaṃ, kesakambalo tesaṃ paṭikuṭṭho akkhāyati. Kesakambalo, bhikkhave, sīte sīto, uṇhe uṇho, dubbaṇṇo duggandho dukkhasamphaso』』ti (a. ni. 3.138). Vālakambalanti assavālādīhi katakambalaṃ. Ulūkapakkhakanti ulūkapattāni ganthetvā katanivāsanaṃ. Ubbhaṭṭhakoti uddhaṃ ṭhitako. Ukkuṭikappadhānamanuyuttoti ukkuṭikavīriyaṃ anuyutto, gacchantopi ukkuṭikova hutvā uppatitvā uppatitvā gacchati. Kaṇṭakāpassayikoti ayakaṇṭake vā pakatikaṇṭake vā bhūmiyaṃ koṭṭetvā tattha cammaṃ attharitvā ṭhānacaṅkamādīni karomīti dasseti. Seyyanti sayantopi tattheva seyyaṃ kappemi. Sāyaṃ tatiyamassāti sāyatatiyakaṃ. Pāto majjhanhike sāyanti divasassa tikkhattuṃ pāpaṃ pavāhessāmīti udakorohanānuyogaṃ anuyutto viharāmīti dasseti.
156.Nekavassagaṇikanti nekavassagaṇasañjātaṃ. Rajojallanti rajamalaṃ, idaṃ attano rajojallakavatasamādānakālaṃ sandhāya vadati. Jegucchisminti pāpajigucchanabhāve. Yāva udakabindumhipīti yāva udakathevakepi mama dayā paccupaṭṭhitā hoti, ko pana vādo aññesu sakkharakaṭhaladaṇḍakavālikādīsu. Te kira udakabinduṃ ca ete ca sakkharakaṭhalādayo khuddakapāṇāti paññapenti. Tenāha 『『yāva udakabindumhipi me dayā paccupaṭṭhitā hotī』』ti. Udakabindumpi na hanāmi na vināsemi, kiṃ kāraṇā. Māhaṃ khuddake pāṇe visamagate saṅghātaṃ āpādesinti. Ninnathalatiṇaggarukkhasākhādīsu visamaṭṭhāne gate udakabindusaṅkhāte khuddakapāṇe saṅghātaṃ vadhaṃ mā āpādesinti. Etamatthaṃ 『『satova abhikkamāmī』』ti dasseti. Acelakesu kira bhūmiṃ akkantakālato pabhuti sīlavā nāma natthi. Bhikkhācāraṃ gacchantāpi dussīlāva hutvā gacchanti, upaṭṭhākānaṃ gehe bhuñjantāpi dussīlāva hutvā bhuñjanti. Āgacchantāpi dussīlāva hutvā āgacchanti. Yadā pana morapiñchena phalakaṃ sammajjitvā sīlaṃ adhiṭṭhāya nisīdanti, tadā sīlavantā nāma honti.
Vanakammikanti kandamūlaphalāphalādīnaṃ atthāya vane vicarantaṃ. Vanena vananti vanato vanaṃ, esa nayo sabbattha. Saṃpatāmīti gacchāmi. Āraññakoti araññe jātavuddho, idaṃ attano ājīvakakālaṃ sandhāya vadati. Bodhisatto kira pāsaṇḍapariggaṇhaṇatthāya taṃ pabbajjaṃ pabbaji, niratthakabhāvaṃ pana ñatvāpi na uppabbajjito, bodhisattā hi yaṃ yaṃ ṭhānaṃ upenti, tato anivattitadhammā honti, pabbajitvā pana mā maṃ koci addasāti tatova araññaṃ paviṭṭho. Tenevāha 『『mā maṃ te addasaṃsu ahañca mā te addasa』』nti.
Goṭṭhāti govajā. Paṭṭhitagāvoti nikkhantagāvo. Tattha catukkuṇḍikoti vananteyeva ṭhito gopālakānaṃ gāvīhi saddhiṃ apagatabhāvaṃ disvā dve hatthe dve ca jaṇṇukāni bhūmiyaṃ ṭhapetvā evaṃ catukkuṇḍiko upasaṅkamitvāti attho. Tāni sudaṃ āhāremīti mahallakavacchakānaṃ gomayāni kasaṭāni nirojāni honti, tasmā tāni vajjetvā yāni taruṇavacchakānaṃ khīrapāneneva vaḍḍhantānaṃ saojāni gomayāni tāni kucchipūraṃ khāditvā puna vanasaṇḍameva pavisati. Taṃ sandhāyāha 『『tāni sudaṃ āhāremī』』ti. Yāvakīvañca meti yattakaṃ kālaṃ mama sakaṃ muttakarīsaṃ aparikkhīṇaṃ hoti. Yāva me dvāravaḷañjo pavattittha, tāva tadeva āhāremīti attho. Kāle pana gacchante gacchante parikkhīṇamaṃsalohito upacchinnadvāravaḷañjo vacchakānaṃ gomayāni āhāremi. Mahāvikaṭabhojanasminti mahante vikaṭabhojane, apakatibhojaneti attho.
157.Tatrāssudaṃ, sāriputta, bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hotīti. Tatrāti purimavacanāpekkhanaṃ. Sudanti padapūraṇamatte nipāto. Sāriputtāti ālapanaṃ. Ayaṃ panettha atthayojanā – tatrāti yaṃ vuttaṃ aññataraṃ bhiṃsanakaṃ vanasaṇḍanti, tatra yo so bhiṃsanako vanasaṇḍo vutto, tassa bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti, bhiṃsanakakiriyāya hotīti attho. Kiṃ hoti? Idaṃ hoti, yo koci avītarāgo…pe… lomāni haṃsantīti.
Atha vā tatrāti sāmiatthe bhummaṃ. Su iti nipāto. Kiṃ su nāma te bhonto samaṇabrāhmaṇātiādīsu viya. Idanti adhippetamatthaṃ paccakkhaṃ viya katvā dassanavacanaṃ. Sudanti su idaṃ, sandhivasena ikāralopo veditabbo. Cakkhundriyaṃ itthindriyaṃ anaññātaññassāmītindriyaṃ kiṃ sūdhavittantiādīsu viya. Ayaṃ panettha atthayojanā, tassa, sāriputta, bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ idaṃsu hotīti. Bhiṃsanakatasminti bhiṃsanakabhāveti attho. Ekassa takārassa lopo daṭṭhabbo. 『『Bhiṃsanakattasmi』』ntiyeva vā pāṭho , bhiṃsanakatāya iti vā vattabbe liṅgavipallāso kato, nimittatthe cetaṃ bhummavacanaṃ. Tasmā evaṃ sambandho veditabbo, bhiṃsanakabhāve idaṃsu hoti, bhiṃsanakabhāvanimittaṃ bhiṃsanakabhāvahetu, bhiṃsanakabhāvapaccayā idaṃsu hoti. Yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati. Yebhuyyena lomāni haṃsanti bahutarāni lomāni haṃsanti, uddhaṃ mukhāni sūcisadisāni kaṇṭakasadisāni ca hutvā tiṭṭhanti, appāni na haṃsanti, bahutarānaṃ vā sattānaṃ haṃsanti, appakānaṃ atisūrapurisānaṃ na haṃsantīti.
Antaraṭṭhakāti māghamāsassa avasāne catasso, phagguṇamāsassa ādimhi catassoti evaṃ ubhinnaṃ antare aṭṭharatti. Abbhokāseti mahāsatto himapātasamaye rattiṃ abbhokāse viharati, athassa lomakūpesu āvutamuttā viya himabindūni tiṭṭhanti, sarīraṃ setadukūlapārutaṃ viya hoti. Divā vanasaṇḍeti divā himabindūsu sūriyātapasamphassena vigatesu assāsopi bhaveyya, ayaṃ pana sūriye uggacchanteyeva vanasaṇḍaṃ pavisati, tatrāpissa sūriyātapena paggharantaṃ himaṃ sarīreyeva patati. Divā abbhokāse viharāmi rattiṃ vanasaṇḍeti gimhakāle kiresa divā abbhokāse vihāsi, tenassa kacchehi sedadhārā mucciṃsu, rattiṃ assāso bhaveyya, ayaṃ pana sūriye atthaṃ gacchanteyeva vanasaṇḍaṃ pavisati. Athassa divā gahitausme vanasaṇḍe aṅgārakāsuyaṃ pakkhitto viya attabhāvo paridayhittha. Anacchariyāti anuacchariyā. Paṭibhāsīti upaṭṭhāsi.
Sotattoti divā ātapena rattiṃ vanausmāya sutatto. Sosinnoti rattiṃ himena divā himodakena suṭṭhu tinto. Bhiṃsanaketi bhayajanake. Naggoti niccelo. Nivāsanapārupane hi sati sītaṃ vā uṇhaṃ vā na atibādheyya, tampi me natthīti dasseti. Na caggimāsinoti aggimpi na upagato. Esanāpasutoti suddhiesanatthāya pasuto, payutto. Munīti, tadā attānaṃ munīti katvā katheti.
Chavaṭṭhikānīti upaḍḍhadaḍḍhāni aṭṭhīni. Upadhāyāti yathā sīsūpadhānañca pādūpadhānañca paññāyati, evaṃ santharitvā tattha seyyaṃ kappemīti dasseti. Gāmaṇḍalāti gopāladārakā. Te kira bodhisattassa santikaṃ gantvā, sumedha, tvaṃ imasmiṃ ṭhāne kasmā nisinno, kathehīti vadanti. Bodhisatto adhomukho nisīdati, na katheti. Atha naṃ te akathetuṃ na dassāmāti parivāretvā oṭṭhubhanti sarīre kheḷaṃ pātenti. Bodhisatto evampi na katheti. Atha naṃ tvaṃ na kathesīti omuttenti passāvamassa upari vissajjenti. Bodhisatto evampi na kathetiyeva. Tato naṃ kathehi kathehīti paṃsukena okiranti. Bodhisatto evampi na kathetiyeva. Athassa na kathesīti daṇḍakasalākā gahetvā kaṇṇasotesu pavesenti. Bodhisatto dukkhā tibbā kaṭukā vedanā adhivāsento kassaci kiñci na karissāmīti matako viya acchati. Tenāha 『『na kho panāhaṃ, sāriputta, abhijānāmi tesu pāpakaṃ cittaṃ uppādetā』』ti. Na mayā tesu pāpakaṃ cittampi uppāditanti attho. Upekkhāvihārasmiṃ hotīti upekkhāvihāro hoti. Vihāro eva hi vihārasminti vutto. Teneva ca 『『idaṃsu me』』ti etthāpi ayaṃsu meti evaṃ attho veditabbo. Iminā nayena aññānipi evarūpāni padāni veditabbāni. Iminā ito ekanavutikappe pūritaṃ upekkhāvihāraṃ dasseti. Yaṃ sandhāyāha –
『『Sukhapatto na rajjāmi, dukkhe na homi dummano;
Sabbattha tulito homi, esā me upekkhāpāramī』』ti.
Dukkarakārikādisuddhivaṇṇanā niṭṭhitā.
Āhārasuddhivaṇṇanā
158.Āhārenasuddhīti kolādinā ekaccena parittakaāhārena sakkā sujjhitunti evaṃdiṭṭhino honti. Evamāhaṃsūti evaṃ vadanti. Kolehīti padarehi. Kolodakanti kolāni madditvā katapānakaṃ. Kolavikatinti kolasāḷavakolapūvakolaguḷādikolavikāraṃ. Etaparamoti etaṃ pamāṇaṃ paramaṃ assāti etaparamo. Tadā ekanavutikappamatthake pana na beluvapakkatālapakkapamāṇo kolo hoti, yaṃ etarahi kolassa pamāṇaṃ, ettakova hotīti attho.
159.Adhimattakasimānanti ativiya kisabhāvaṃ. Āsītikapabbāni vā kāḷapabbāni vāti yathā āsītikavalliyā vā kāḷavalliyā vā sandhiṭṭhānesu milāyitvā majjhe unnatunnatāni honti, evaṃ mayhaṃ aṅgapaccaṅgāni hontīti dasseti. Oṭṭhapadanti yathā oṭṭhassa padaṃ majjhe gambhīraṃ hoti, evamevaṃ bodhisattassa milāte maṃsalohite vaccadvārassa antopaviṭṭhattā ānisadaṃ majjhe gambhīraṃ hoti. Athassa bhūmiyaṃ nisinnaṭṭhānaṃ sarapoṅkhena akkantaṃ viya majjhe unnataṃ hoti. Vaṭṭanāvaḷīti yathā rajjuyā āvunitvā katā vaṭṭanāvaḷī vaṭṭanānaṃ antarantarā ninnā hoti, vaṭṭanaṭṭhānesu unnatā, evaṃ piṭṭhikaṇṭako unnatāvanato hoti, jarasālāya gopānasiyoti jiṇṇasālāya gopānasiyo, tā vaṃsato muccitvā maṇḍale patiṭṭhahanti, maṇḍalato muccitvā bhūmiyanti; evaṃ ekā upari hoti, ekā heṭṭhāti oluggaviluggā bhavanti. Bodhisattassa pana na evaṃ phāsuḷiyo, tassa hi lohite chinne maṃse milāte phāsuḷantarehi cammāni heṭṭhā otiṇṇāni, taṃ sandhāyetaṃ vuttaṃ.
Okkhāyikāti heṭṭhā anupaviṭṭhā. Tassa kira lohite chinne maṃse milāte akkhiāvāṭakā matthaluṅgaṃ āhacca aṭṭhaṃsu, tenassa evarūpā akkhitārakā ahesuṃ. Āmakacchinnoti atitaruṇakāle chinno, so hi vātātapena saṃphusati ceva milāyati ca. Yāvassu me, sāriputtāti, sāriputta, mayhaṃ udaracchavi yāva piṭṭhikaṇṭakaṃ allīnā hoti. Atha vā yāvassu me, sāriputta, bhāriyabhāriyā ahosi dukkarakārikā, mayhaṃ udaracchavi yāva piṭṭhikaṇṭakaṃ allīnā ahosīti evamettha sambandho veditabbo. Piṭṭhikaṇṭakaṃyeva pariggaṇhāmīti sahaudaracchaviṃ gaṇhāmi. Udaracchaviṃyeva pariggaṇhāmīti sahapiṭṭhikaṇṭakaṃ gaṇhāmi. Avakujjo papatāmīti tassa hi uccārapassāvatthāya nisinnassa passāvo neva nikkhamati, vaccaṃ pana ekaṃ dve kaṭakaṭṭhimattaṃ nikkhamati. Balavadukkhaṃ uppādeti. Sarīrato sedā muccanti, tattheva avakujjo bhūmiyaṃ patati. Tenāha 『『avakujjo papatāmī』』ti. Tameva kāyanti taṃ ekanavutikappamatthake kāyaṃ. Mahāsaccakasutte pana pacchimabhavikakāyaṃ sandhāya imameva kāyanti āha. Pūtimūlānīti maṃse vā lohite vā sati tiṭṭhanti. Tassa pana abhāve cammakhaṇḍe lomāni viya hattheyeva lagganti, taṃ sandhāyāha 『『pūtimūlāni lomāni kāyasmā patantī』』ti.
Alamariyañāṇadassanavisesanti ariyabhāvaṃ kātuṃ samatthaṃ lokuttaramaggaṃ. Imissāyeva ariyāya paññāyāti vipassanāpaññāya anadhigamā. Yāyaṃ ariyāti yā ayaṃ maggapaññā adhigatā. Idaṃ vuttaṃ hoti – yathā etarahi vipassanāpaññāya adhigatattā maggapaññā adhigatā, evaṃ ekanavutikappamatthake vipassanāpaññāya anadhigatattā lokuttaramaggapaññaṃ nādhigatosmīti, majjhimabhāṇakattherā panāhu, imissāyevāti vuttapaññāpi yāyaṃ ariyāti vuttapaññāpi maggapaññāyeva. Atha ne bhikkhū āhaṃsu 『『evaṃ sante maggassa anadhigatattā maggaṃ nādhigatosmīti idaṃ vuttaṃ hoti, bhante』』ti. Āvuso, kiñcāpi dīpetuṃ na sakkomi, dvepi pana maggapaññāyevāti, etadeva cettha yuttaṃ. Itarathā hi yā ayanti niddeso ananurūpo siyā.
Āhārasuddhivaṇṇanā niṭṭhitā.
Saṃsārasuddhiādivaṇṇanā
160.Saṃsārena suddhīti bahukaṃ saṃsaritvā sujjhantīti vadanti. Upapattiyā suddhīti bahukaṃ upapajjitvā sujjhantīti vadanti. Āvāsena suddhīti bahūsu ṭhānesu vasitvā sujjhantīti vadanti. Tīsupi ṭhānesu saṃsaraṇakavasena saṃsāro. Upapajjanakavasena upapatti. Vasanakavasena āvāsoti khandhāyeva vuttā. Yaññenāti bahuyāge yajitvā sujjhantīti vadanti. Muddhāvasittenāti tīhi saṅkhehi khattiyābhisekena muddhani abhisittena. Aggipāricariyāyāti bahuaggiparicaraṇena sujjhantīti vadanti.
161.Daharoti taruṇo. Yuvāti yobbanena samannāgato. Susukāḷakesoti suṭṭhu kāḷakeso. Bhadrena yobbanena samannāgatoti imināssa yena yobbanena samannāgato yuvā, taṃ yobbanaṃ bhaddaṃ laddhakanti dasseti. Paṭhamena vayasāti paṭhamavayo nāma tettiṃsa vassāni, tena samannāgatoti attho, paññāveyyattiyenāti paññāveyyattibhāvena. Jiṇṇoti jarājiṇṇo. Vuddhoti vaḍḍhitvā ṭhitaaṅgapaccaṅgo. Mahallakoti jātimahallako. Addhagatoti bahuaddhānaṃ gato cirakālātikkanto. Vayo anuppattoti vassasatassa tatiyakoṭṭhāsaṃ pacchimavayaṃ anuppatto. Āsītiko me vayo vattatīti imaṃ kira suttaṃ bhagavā parinibbānasaṃvacchare kathesi. Tasmā evamāha. Paramāyāti uttamāya. Satiyātiādīsu padasatampi padasahassampi vadantasseva gahaṇasamatthatā sati nāma. Tadeva ādhāraṇaupanibandhanasamatthatā gati nāma. Evaṃ gahitaṃ dhāritaṃ sajjhāyaṃ kātuṃ samatthavīriyaṃ dhiti nāma. Tassa atthañca kāraṇañca dassanasamatthatā paññāveyyattiyaṃ nāma.
Daḷhadhammā dhanuggahoti daḷhaṃ dhanuṃ gahetvā ṭhito issāso. Daḷhadhanu nāma dvisahassathāmaṃ vuccati, dvisahassathāmaṃ nāma yassa āropitassa jiyābaddho lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍappamāṇā ukkhittassa pathavito muccati. Sikkhitoti dasa dvādasa vassāni ācariyakule uggahitasippo. Katahatthoti koci sippameva uggaṇhāti. Katahattho na hoti, ayaṃ pana katahattho ciṇṇavasībhāvo. Katūpāsanoti rājakulādīsu dassitasippo. Lahukena asanenāti anto susiraṃ katvā tūlādīni pūretvā katalākhāparikammena sallahukakaṇḍena. Evaṃ katañhi ekausabhagāmī dve usabhāni gacchati, aṭṭhausabhagāmī soḷasausabhāni gacchati. Appakasirenāti nidukkhena. Atipāteyyāti atikkameyya. Evaṃ adhimattasatimantoti yathā so dhanuggaho taṃ vidatthicaturaṅgulachāyaṃ sīghaṃ eva atikkameti, evaṃ padasatampi padasahassampi uggahetuṃ upadhāretuṃ sajjhāyituṃ atthakāraṇāni ca upaparikkhituṃ samatthāti attho. Aññatra asitapītakhāyitasāyitāti asitapītādīni hi bhagavatāpi kātabbāni honti, bhikkhūhipi. Tasmā tesaṃ karaṇamattakālaṃ ṭhapetvāti dasseti.
Apariyādinnāyevāti aparikkhīṇāyeva. Sace hi eko bhikkhu kāyānupassanaṃ pucchati, añño vedanānupassanaṃ, añño cittānupassanaṃ, ayyo dhammānupassanaṃ. Iminā puṭṭhaṃ ahaṃ pucchissāmīti eko ekaṃ na oloketi. Evaṃ santepi tesaṃ vāro paññāyati. Evaṃ buddhānaṃ pana vāro na paññāyati, vidatthicaturaṅgulachāyaṃ atikkamato puretaraṃyeva bhagavā cuddasavidhena kāyānupassanaṃ, navavidhena vedanānupassanaṃ, soḷasavidhena cittānupassanaṃ, pañcavidhena dhammānupassanaṃ katheti. Tiṭṭhantu vā tāva ete cattāro. Sace hi aññe cattāro sammappadhānesu, aññe iddhipādesu, aññe pañca indriyesu, aññe pañca balesu, aññe satta bojjhaṅgesu, aññe aṭṭha maggaṅgesu pañhaṃ puccheyyuṃ, tampi bhagavā katheyya. Tiṭṭhantu vā ete aṭṭha. Sace aññe sattatiṃsa janā bodhipakkhiyesu pañhaṃ puccheyyuṃ, tampi bhagavā tāvadeva katheyya. Kasmā? Yāvatā hi lokiyamahājanā ekaṃ padaṃ kathenti. Tāva ānandatthero aṭṭha padāni katheti. Ānandatthere pana ekaṃ padaṃ kathenteyeva bhagavā soḷasapadāni katheti. Kasmā? Bhagavato hi jivhā mudukā dantāvaraṇaṃ suphusitaṃ vacanaṃ agalitaṃ bhavaṅgaparivāso lahuko. Tenāha 『『apariyādinnāyevassa, sāriputta, tathāgatassa dhammadesanā』』ti.
Tattha dhammadasenāti tantiṭhapanā. Dhammapadabyañjananti pāḷiyā padabyañjanaṃ, tassa tassa atthassa byañjanakaṃ akkharaṃ. Pañhapaṭibhānanti pañhabyākaraṇaṃ. Iminā kiṃ dasseti? Tathāgato pubbe daharakāle akkharāni sampiṇḍetvā padaṃ vattuṃ sakkoti, padāni sampiṇḍetvā gāthaṃ vattuṃ sakkoti, catuakkharehi vā aṭṭhaakkharehi vā soḷasaakkharehi vā padehi yuttāya gāthāya atthaṃ vattuṃ sakkoti. Idāni pana mahallakakāle akkharāni sampiṇḍetvā padaṃ vā, padāni sampiṇḍetvā gāthaṃ vā, gāthāya atthaṃ vā vattuṃ na sakkotīti evaṃ natthi. Daharakāle ca mahallakakāle ca sabbametaṃ tathāgatassa apariyādinnamevāti imaṃ dasseti. Mañcakena cepi manti idaṃ buddhabaladīpanatthameva parikappetvā āha. Dasabalaṃ pana mañcake āropetvā gāmanigamarājadhāniyo pariharaṇakālo nāma natthi. Tathāgatā hi pañcame āyukoṭṭhāse khaṇḍiccādīhi anabhibhūtā suvaṇṇavaṇṇasarīrassa vevaṇṇiye ananuppatte devamanussānaṃ piyamanāpakāleyeva parinibbāyanti.
162.Nāgasamāloti tassa therassa nāmaṃ. Paṭhamabodhiyañhi vīsativassabbhantare upavānanāgitameghiyattherā viya ayampi bhagavato upaṭṭhāko ahosi. Bījayamānoti mandamandena tālavaṇṭavātena bhagavato utusukhaṃ samuṭṭhāpayamāno. Etadavocāti sakalasuttantaṃ sutvā bhagavato pubbacaritaṃ dukkarakārakaṃ āgamma pasanno etaṃ 『『acchariyaṃ bhante』』tiādivacanaṃ avoca. Tattha accharaṃ paharituṃ yuttanti acchariyaṃ. Abhūtapubbaṃ bhūtanti abbhutaṃ. Ubhayenapi attano vimhayameva dīpeti. Ko nāmo ayaṃ bhanteti idaṃ bhaddako vatāyaṃ dhammapariyāyo, handassa bhagavantaṃ āyācitvā nāmaṃ gaṇhāpemīti adhippāyena āha. Athassa bhagavā nāmaṃ gaṇhanto tasmā tiha tvantiādimāha. Tassattho, yasmā idaṃ suttaṃ sutvā tava lomāni haṭṭhāni, tasmā tiha tvaṃ , nāgasamāla, imaṃ dhammapariyāyaṃ 『『lomahaṃsana pariyāyo』』tveva naṃ dhārehīti.
Saṃsārasuddhiādivaṇṇanā niṭṭhitā.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāsīhanādasuttavaṇṇanā niṭṭhitā.
- Mahādukkhakkhandhasuttavaṇṇanā
163.Evaṃme sutanti mahādukkhakkhandhasuttaṃ. Tattha vinayapariyāyena tayo janā sambahulāti vuccanti, tato paraṃ saṅgho. Suttantapariyāyena tayo tayo eva, tato uddhaṃ sambahulāti vuccanti. Idha suttantapariyāyena sambahulāti veditabbā. Piṇḍāya pāvisiṃsūti paviṭṭhā, te pana na tāva paviṭṭhā, pavisissāmāti nikkhantattā pana pavisiṃsūti vuttā. Yathā gāmaṃ gamissāmīti nikkhantapuriso taṃ gāmaṃ appattopi 『『kuhiṃ itthannāmo』』ti vutte 『『gāmaṃ gato』』ti vuccati, evaṃ. Paribbājakānaṃ ārāmoti jetavanato avidūre aññatitthiyānaṃ paribbājakānaṃ ārāmo atthi, taṃ sandhāya evamāhaṃsu. Samaṇo, āvusoti, āvuso, tumhākaṃ satthā samaṇo gotamo. Kāmānaṃ pariññanti kāmānaṃ pahānaṃ samatikkamaṃ paññapeti. Rūpavedanāsupi eseva nayo.
Tattha titthiyā sakasamayaṃ jānantā kāmānaṃ pariññaṃ paññapeyyuṃ paṭhamajjhānaṃ vadamānā, rūpānaṃ pariññaṃ paññapeyyuṃ arūpabhavaṃ vadamānā, vedanānaṃ pariññaṃ paññapeyyuṃ asaññabhavaṃ vadamānā. Te pana 『『idaṃ nāma paṭhamajjhānaṃ ayaṃ rūpabhavo ayaṃ arūpabhavo』』tipi na jānanti. Te paññapetuṃ asakkontāpi kevalaṃ 『『paññapema paññapemā』』ti vadanti. Tathāgato kāmānaṃ pariññaṃ anāgāmimaggena paññapeti, rūpavedanānaṃ arahattamaggena . Te evaṃ mahante visese vijjamānepi idha no, āvuso, ko vivesotiādimāhaṃsu.
Tattha idhāti imasmiṃ paññāpane. Dhammadesanāya vā dhammadesananti yadidaṃ samaṇassa vā gotamassa dhammadesanāya saddhiṃ amhākaṃ dhammadesanaṃ, amhākaṃ vā dhammadesanāya saddhiṃ samaṇassa gotamassa dhammadesanaṃ ārabbha nānākaraṇaṃ vuccetha, taṃ kinnāmāti vadanti. Dutiyapadepi eseva nayo . Iti vemajjhe bhinnasuvaṇṇaṃ viya sāsanena saddhiṃ attano laddhivacanamattena samadhuraṃ ṭhapayiṃsu. Neva abhinandiṃsūti evametanti na sampaṭicchiṃsu. Nappaṭikkosiṃsūti nayidaṃ evanti nappaṭisedhesuṃ. Kasmā? Te kira titthiyā nāma andhasadisā, jānitvā vā ajānitvā vā katheyyunti nābhinandiṃsu, pariññanti vacanena īsakaṃ sāsanagandho atthīti nappaṭikkosiṃsu. Janapadavāsino vā te sakasamayaparasamayesu na suṭṭhu kusalātipi ubhayaṃ nākaṃsu.
165.Na ceva sampāyissantīti sampādetvā kathetuṃ na sakkhissanti. Uttariñca vighātanti asampāyanato uttarimpi dukkhaṃ āpajjissanti. Sampādetvā kathetuṃ asakkontānaṃ nāma hi dukkhaṃ uppajjati. Yathā taṃ, bhikkhave, avisayasminti ettha yathāti kāraṇavacanaṃ, tanti nipātamattaṃ. Yasmā avisaye pañho pucchito hotīti attho. Sadevaketi saha devehi sadevake. Samārakādīsupi eseva nayo. Evaṃ tīṇi ṭhānāni loke pakkhipitvā dve pajāyāti pañcahipi sattalokameva pariyādiyitvā etasmiṃ sadevakādibhede loke taṃ devaṃ vā manussaṃ vā na passāmīti dīpeti. Ito vā pana sutvāti ito vā pana mama sāsanato sutvā atathāgatopi atathāgatasāvakopi ārādheyya paritoseyya. Aññathā ārādhanaṃ nāma natthīti dasseti.
- Idāni attano tesaṃ pañhānaṃ veyyākaraṇena cittārādhanaṃ dassento ko ca, bhikkhavetiādimāha. Kāmaguṇāti kāmayitabbaṭṭhena kāmā. Bandhanaṭṭhena guṇā. 『『Anujānāmi, bhikkhave, ahatānaṃ vatthānaṃ dviguṇaṃ saṅghāṭi』』nti (mahāva. 348) ettha hi paṭalaṭṭho guṇaṭṭho. 『『Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahantī』』ti (saṃ. ni. 1.4) ettha rāsaṭṭho guṇaṭṭho. 『『Sataguṇā dakkhiṇā pāṭikaṅkhitabbā』』ti (ma. ni. 3.379) ettha ānisaṃsaṭṭho guṇaṭṭho. 『『Antaṃ antaguṇaṃ (khu. pā. 3 dvattiṃsākāre; dī. ni. 2.377) kayirā mālāguṇe bahū』』ti (dha. pa. 53) ettha bandhanaṭṭho guṇaṭṭho. Idhāpi eseva adhippeto, tena vuttaṃ 『『bandhanaṭṭhena guṇā』』ti. Cakkhuviññeyyāti cakkhuviññāṇena passitabbā. Etenupāyena sotaviññeyyādīsupi attho veditabbo. Iṭṭhāti pariyiṭṭhā vā hontu mā vā, iṭṭhārammaṇabhūtāti attho. Kantāti kamanīyā. Manāpāti manavaḍḍhanakā. Piyarūpāti piyajātikā. Kāmūpasaṃhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasaṃhitā. Rajanīyāti rajjaniyā, rāguppattikāraṇabhūtāti attho.
167.Yadi muddāyātiādīsu muddāti aṅgulipabbesu saññaṃ ṭhapetvā hatthamuddā. Gaṇanāti acchiddagaṇanā. Saṅkhānanti piṇḍagaṇanā. Yāya khettaṃ oloketvā idha ettakā vīhī bhavissanti , rukkhaṃ oloketvā idha ettakāni phalāni bhavissanti, ākāsaṃ oloketvā ime ākāse sakuṇā ettakā nāma bhavissantīti jānanti.
Kasīti kasikammaṃ. Vaṇijjāti jaṅghavaṇijjathalavaṇijjādivaṇippatho. Gorakkhanti attano vā paresaṃ vā gāvo rakkhitvā pañcagorasavikkayena jīvanakammaṃ. Issattho vuccati āvudhaṃ gahetvā upaṭṭhānakammaṃ. Rājaporisanti āvudhena rājakammaṃ katvā upaṭṭhānaṃ. Sippaññataranti gahitāvasesaṃ hatthiassasippādi. Sītassa purakkhatoti lakkhaṃ viya sarassa sītassa purato, sītena bādhīyamānoti attho. Uṇhepi eseva nayo. Ḍaṃsādīsu ḍaṃsāti piṅgalamakkhikā. Makasāti sabbamakkhikā, sarīsapāti ye keci saritvā gacchanti. Rissamānoti ruppamāno, ghaṭṭiyamāno. Mīyamānoti maramāno. Ayaṃ, bhikkhaveti, bhikkhave, ayaṃ muddādīhi jīvikakappanaṃ āgamma sītādipaccayo ābādho. Kāmānaṃ ādīnavoti kāmesu upaddavo, upassaggoti attho. Sandiṭṭhikoti paccakkho sāmaṃ passitabbo. Dukkhakkhandhoti dukkharāsi. Kāmahetūtiādīsu paccayaṭṭhena kāmā assa hetūti kāmahetu. Mūlaṭṭhena kāmā nidānamassāti kāmanidāno. Liṅgavipallāsena pana kāmanidānanti vutto. Kāraṇaṭṭhena kāmā adhikaraṇaṃ assāti kāmādhikaraṇo. Liṅgavipallāseneva pana kāmādhikaraṇanti vutto. Kāmānameva hetūti idaṃ niyamavacanaṃ, kāmapaccayā uppajjatiyevāti attho.
Uṭṭhahatoti ājīvasamuṭṭhāpakavīriyena uṭṭhahantassa. Ghaṭatoti taṃ vīriyaṃ pubbenāparaṃ ghaṭentassa. Vāyamatoti vāyāmaṃ parakkamaṃ payogaṃ karontassa. Nābhinipphajjantīti na nipphajjanti, hatthaṃ nābhiruhanti. Socatīti citte uppannabalavasokena socati. Kilamatīti kāye uppannadukkhena kilamati. Paridevatīti vācāya paridevati. Urattāḷinti uraṃ tāḷetvā. Kandatīti rodati. Sammohaṃ āpajjatīti visaññī viya sammūḷho hoti. Moghanti tucchaṃ. Aphaloti nipphalo. Ārakkhādhikaraṇanti ārakkhakāraṇā. Kintīti kena nu kho upāyena. Yampi meti yampi mayhaṃ kasikammādīni katvā uppāditaṃ dhanaṃ ahosi. Tampi no natthīti tampi amhākaṃ idāni natthi.
168.Puna caparaṃ, bhikkhave, kāmahetūtiādināpi kāraṇaṃ dassetvāva ādīnavaṃ dīpeti. Tattha kāmahetūti kāmapaccayā rājānopi rājūhi vivadanti. Kāmanidānanti bhāvanapuṃsakaṃ, kāme nidānaṃ katvā vivadantīti attho. Kāmādhikaraṇantipi bhāvanapuṃsakameva, kāme adhikaraṇaṃ katvā vivadantīti attho. Kāmānameva hetūti gāmanigamanagarasenāpatipurohitaṭṭhānantarādīnaṃ kāmānameva hetu vivadantīti attho. Upakkamantīti paharanti. Asicammanti asiñceva kheṭakaphalakādīni ca. Dhanukalāpaṃ sannayhitvāti dhanuṃ gahetvā sarakalāpaṃ sannayhitvā. Ubhatobyūḷanti ubhato rāsibhūtaṃ. Pakkhandantīti pavisanti. Usūsūti kaṇḍesu. Vijjotalantesūti viparivattantesu. Te tatthāti te tasmiṃ saṅgāme.
Addāvalepanāupakāriyoti cettha manussā pākārapādaṃ assakhurasaṇṭhānena iṭṭhakāhi cinitvā upari sudhāya limpanti. Evaṃ katā pākārapādā upakāriyoti vuccanti. Tā tintena kalalena sittā addāvalepanā nāma honti. Pakkhandantīti tāsaṃ heṭṭhā tikhiṇaayasūlādīhi vijjhīyamānāpi pākārassa picchilabhāvena ārohituṃ asakkontāpi upadhāvantiyeva. Chakaṇakāyāti kuthitagomayena. Abhivaggenāti satadantena. Taṃ aṭṭhadantākārena katvā 『『nagaradvāraṃ bhinditvā pavisissāmā』』ti āgate uparidvāre ṭhitā tassa bandhanayottāni chinditvā tena abhivaggena omaddanti.
169.Sandhimpi chindantīti gharasandhimpi chindanti. Nillopanti gāme paharitvā mahāvilopaṃ karonti. Ekāgārikanti paṇṇāsamattāpi saṭṭhimattāpi parivāretvā jīvaggāhaṃ gahetvā āharāpenti. Paripanthepi tiṭṭhantīti panthadūhanakammaṃ karonti. Aḍḍhadaṇḍakehīti muggarehi pahārasādhanatthaṃ vā catuhatthadaṇḍaṃ dvedhā chetvā gahitadaṇḍakehi. Bilaṅgathālikanti kañjiyaukkhalikammakāraṇaṃ, taṃ karontā sīsakapālaṃ uppāṭetvā tattaṃ ayoguḷaṃ saṇḍāsena gahetvā tattha pakkhipanti, tena matthaluṅgaṃ pakkuthitvā upari uttarati. Saṅkhamuṇḍikanti saṅkhamuṇḍakammakāraṇaṃ, taṃ karontā uttaroṭṭhaubhatokaṇṇacūḷikagaḷavāṭaparicchedena cammaṃ chinditvā sabbakese ekato gaṇṭhiṃ katvā daṇḍakena vallitvā uppāṭenti, saha kesehi cammaṃ uṭṭhahati. Tato sīsakaṭāhaṃ thūlasakkharāhi ghaṃsitvā dhovantā saṅkhavaṇṇaṃ karonti.
Rāhumukhanti rāhumukhakammakāraṇaṃ, taṃ karontā saṅkunā mukhaṃ vivaritvā antomukhe dīpaṃ jālenti . Kaṇṇacūḷikāhi vā paṭṭhāya mukhaṃ nikhādanena khaṇanti. Lohitaṃ paggharitvā mukhaṃ pūreti. Jotimālikanti sakalasarīraṃ telapilotikāya veṭhetvā ālimpanti. Hatthapajjotikanti hatthe telapilotikāya veṭhetvā dīpaṃ viya jālenti. Erakavattikanti erakavattakammakāraṇaṃ, taṃ karontā gīvato paṭṭhāya cammabaddhe kantitvā gopphake ṭhapenti. Atha naṃ yottehi bandhitvā kaḍḍhanti. So attano cammabaddhe akkamitvā akkamitvā patati. Cīrakavāsikanti cīrakavāsikakammakāraṇaṃ, taṃ karontā tatheva cammabaddhe kantitvā kaṭiyaṃ ṭhapenti. Kaṭito paṭṭhāya kantitvā gopphakesu ṭhapenti. Uparimehi heṭṭhimasarīraṃ cīrakanivāsananivatthaṃ viya hoti. Eṇeyyakanti eṇeyyakakammakāraṇaṃ. Taṃ karontā ubhosu kapparesu ca jāṇūsu ca ayavalayāni datvā ayasūlāni koṭṭenti. So catūhi ayasūlehi bhūmiyaṃ patiṭṭhahati. Atha naṃ parivāretvā aggiṃ karonti. 『『Eṇeyyako jotipariggaho yathā』』ti āgataṭṭhānepi idameva vuttaṃ. Taṃ kālena kālaṃ sūlāni apanetvā catūhi aṭṭhikoṭīhiyeva ṭhapenti. Evarūpā kāraṇā nāma natthi.
Baḷisamaṃsikanti ubhatomukhehi baḷisehi paharitvā cammamaṃsanhārūni uppāṭenti. Kahāpaṇikanti sakalasarīraṃ tiṇhāhi vāsīhi koṭito paṭṭhāya kahāpaṇamattaṃ kahāpaṇamattaṃ pātentā koṭṭenti. Khārāpatacchikanti sarīraṃ tattha tattha āvudhehi paharitvā kocchehi khāraṃ ghaṃsanti. Cammasaṃsanhārūni paggharitvā savanti. Aṭṭhikasaṅkhalikāva tiṭṭhati. Palighaparivattikanti ekena passena nipajjāpetvā kaṇṇacchidde ayasūlaṃ koṭṭetvā pathaviyā ekābaddhaṃ karonti. Atha naṃ pāde gahetvā āvijjhanti. Palālapīṭhakanti cheko kāraṇiko chavicammaṃ acchinditvā nisadapotehi aṭṭhīni bhinditvā kesesu gahetvā ukkhipanti. Maṃsarāsiyeva hoti, atha naṃ keseheva pariyonandhitvā gaṇhanti. Palālavaṭṭiṃ viya katvā pana veṭhenti. Sunakhehipīti katipayāni divasāni āhāraṃ adatvā chātakehi sunakhehi khādāpenti. Te muhuttena aṭṭhisaṅkhalikameva karonti. Samparāyikoti samparāye dutiyattabhāve vipākoti attho.
170.Chandarāgavinayo chandarāgappahānanti nibbānaṃ. Nibbānañhi āgamma kāmesu chandarāgo vinīyati ceva pahīyati ca, tasmā nibbānaṃ chandarāgavinayo chandarāgappahānanti ca vuttaṃ. Sāmaṃ vā kāme parijānissantīti sayaṃ vā te kāme tīhi pariññāhi parijānissanti. Tathattāyāti tathabhāvāya. Yathāpaṭipannoti yāya paṭipadāya paṭipanno.
171.Khattiyakaññāvātiādi aparittena vipulena kusalena gahitapaṭisandhikaṃ vatthālaṅkārādīni labhanaṭṭhāne nibbattaṃ dassetuṃ vuttaṃ. Pannarasavassuddesikāti pannarasavassavayā. Dutiyapadepi eseva nayo. Vayapadesaṃ kasmā gaṇhāti? Vaṇṇasampattidassanatthaṃ. Mātugāmassa hi duggatakule nibbattassāpi etasmiṃ kāle thokaṃ thokaṃ vaṇṇāyatanaṃ pasīdati. Purisānaṃ pana vīsativassakāle pañcavīsativassakāle pasannaṃ hoti. Nātidīghātiādīhi chadosavirahitaṃ sarīrasampattiṃ dīpeti. Vaṇṇanibhāti vaṇṇoyeva.
Jiṇṇanti jarājiṇṇaṃ. Gopānasivaṅkanti gopānasī viya vaṅkaṃ. Bhogganti bhaggaṃ, imināpissa vaṅkabhāvameva dīpeti. Daṇḍaparāyaṇanti daṇḍapaṭisaraṇaṃ daṇḍadutiyaṃ. Pavedhamānanti kampamānaṃ. Āturanti jarāturaṃ. Khaṇḍadantanti jiṇṇabhāvena khaṇḍitadantaṃ. Palitakesanti paṇḍarakesaṃ. Vilūnanti luñcitvā gahitakesaṃ viya khallāṭaṃ. Khalitasiranti mahākhallāṭasīsaṃ. Valinanti sañjātavaliṃ. Tilakāhatagattanti setakāḷatilakehi vikiṇṇasarīraṃ. Ābādhikanti byādhikaṃ. Dukkhitanti dukkhapattaṃ.
Bāḷhagilānanti adhimattagilānaṃ. Sivathikāya chaḍḍitanti āmakasusāne pātitaṃ. Sesamettha satipaṭṭhāne vuttameva. Idhāpi nibbānaṃyeva chandarāgavinayo.
173.Neva tasmiṃ samaye attabyābādhāyāti tasmiṃ samaye attanopi dukkhatthāya na ceteti. Abyābajjhaṃyevāti niddukkhameva .
174.Yaṃ, bhikkhave, vedanā aniccāti, bhikkhave, yasmā vedanā aniccā, tasmā ayaṃ aniccādiākārova vedanāya ādīnavoti attho, nissaraṇaṃ vuttappakāramevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahādukkhakkhandhasuttavaṇṇanā niṭṭhitā.
- Cūḷadukkhakkhandhasuttavaṇṇanā
175.Evaṃme sutanti cūḷadukkhakkhandhasuttaṃ. Tattha sakkesūti evaṃnāmake janapade. So hi janapado sakyānaṃ rājakumārānaṃ vasanaṭṭhānattā sakyātveva saṅkhyaṃ gato. Sakyānaṃ pana uppatti ambaṭṭhasutte āgatāva. Kapilavatthusminti evaṃnāmake nagare. Tañhi kapilassa isino nivāsaṭṭhāne katattā kapilavatthūti vuttaṃ, taṃ gocaragāmaṃ katvā. Nigrodhārāmeti nigrodho nāma sakko, so ñātisamāgamakāle kapilavatthuṃ āgate bhagavati attano ārāme vihāraṃ kāretvā bhagavato niyyātesi, tasmiṃ viharatīti attho. Mahānāmoti anuruddhattherassa bhātā bhagavato cuḷapituputto. Suddhodano sukkodano sakkodano dhotodano amitodanoti ime pañca janā bhātaro. Amitā nāma devī tesaṃ bhaginī. Tissatthero tassā putto. Tathāgato ca nandatthero ca suddhodanassa puttā, mahānāmo ca anuruddhatthero ca sukkodanassa. Ānandatthero amitodanassa, so bhagavato kaniṭṭho. Mahānāmo mahallakataro sakadāgāmī ariyasāvako.
Dīgharattanti mayhaṃ sakadāgāmiphaluppattito paṭṭhāya cirarattaṃ jānāmīti dasseti. Lobhadhammāti lobhasaṅkhātā dhammā, nānappakārakaṃ lobhaṃyeva sandhāya vadati. Itaresupi dvīsu eseva nayo. Pariyādāya tiṭṭhantīti khepetvā tiṭṭhanti. Idañhi pariyādānaṃ nāma 『『sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ assakāyaṃ sabbaṃ rathakāyaṃ sabbaṃ pattikāyaṃ pariyādiyitvā jīvantaṃyeva naṃ osajjeyya』』nti (saṃ. ni. 1.126) ettha gahaṇe āgataṃ. 『『Aniccasaññā, bhikkhave, bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyatī』』ti (saṃ. ni. 3.102) ettha khepane. Idhāpi khepane adhippetaṃ. Tena vuttaṃ 『『pariyādiyitvāti khepetvā』』ti.
Yena me ekadā lobhadhammāpīti yena mayhaṃ ekekasmiṃ kāle lobhadhammāpi cittaṃ pariyādāya tiṭṭhantīti pucchati. Ayaṃ kira rājā 『『sakadāgāmimaggena lobhadosamohā niravasesā pahīyantī』』ti saññī ahosi, ayaṃ 『『appahīnaṃ me atthī』』tipi jānāti, appahīnakaṃ upādāya pahīnakampi puna pacchatovāvattatīti saññī hoti. Ariyasāvakassa evaṃ sandeho uppajjatīti? Āma uppajjati. Kasmā? Paṇṇattiyā akovidattā. 『『Ayaṃ kileso asukamaggavajjho』』ti imissā paṇṇattiyā akovidassa hi ariyasāvakassapi evaṃ hoti. Kiṃ tassa paccavekkhaṇā natthīti? Atthi. Sā pana na sabbesaṃ paripuṇṇā hoti. Eko hi pahīnakilesameva paccavekkhati. Eko avasiṭṭhakilesameva, eko maggameva, eko phalameva, eko nibbānameva. Imāsu pana pañcasu paccavekkhaṇāsu ekaṃ vā dve vā no laddhuṃ na vaṭṭati. Iti yassa paccavekkhaṇā na paripuṇṇā, tassa maggavajjhakilesapaṇṇattiyaṃ akovidattā evaṃ hoti.
176.Soeva kho teti soyeva lobho doso moho ca tava santāne appahīno, tvaṃ pana pahīnasaññī ahosīti dasseti. So ca hi teti so tuyhaṃ lobhadosamohadhammo. Kāmeti duvidhe kāme. Na paribhuñjeyyāsīti mayaṃ viya pabbajeyyāsīti dasseti.
177.Appassādāti parittasukhā. Bahudukkhāti diṭṭhadhammikasamparāyikadukkhamevettha bahukaṃ. Bahupāyāsāti diṭṭhadhammikasamparāyiko upāyāsakilesoyevettha bahu. Ādīnavoti diṭṭhadhammikasamparāyiko upaddavo. Ettha bhiyyoti etesu kāmesu ayaṃ ādīnavoyeva bahu. Assādo pana himavantaṃ upanidhāya sāsapo viya appo, parittako. Iti cepi mahānāmāti mahānāma evaṃ cepi ariyasāvakassa. Yathābhūtanti yathāsabhāvaṃ. Sammā nayena kāraṇena paññāya suṭṭhu diṭṭhaṃ hotīti dasseti. Tattha paññāyāti vipassanāpaññāya, heṭṭhāmaggadvayañāṇenāti attho. Socāti so eva maggadvayena diṭṭhakāmādīnavo ariyasāvako. Pītisukhanti iminā sappītikāni dve jhānāni dasseti. Aññaṃ vā tato santataranti tato jhānadvayato santataraṃ aññaṃ uparijhānadvayañceva maggadvayañca. Neva tāva anāvaṭṭī kāmesu hotīti atha kho so dve magge paṭivijjhitvā ṭhitopi ariyasāvako upari jhānānaṃ vā maggānaṃ vā anadhigatattā neva tāva kāmesu anāvaṭṭī hoti, anāvaṭṭino anābhogo na hoti. Āvaṭṭino sābhogoyeva hoti. Kasmā? Catūhi jhānehi vikkhambhanappahānassa, dvīhi maggehi samucchedappahānassa abhāvā.
Mayhampikhoti na kevalaṃ tuyheva, atha kho mayhampi. Pubbeva sambodhāti maggasambodhito paṭhamatarameva. Paññāya sudiṭṭhaṃ hotīti ettha orodhanāṭakā pajahanapaññā adhippetā. Pītisukhaṃ nājjhagamanti sappītikāni dve jhānāni na paṭilabhiṃ. Aññaṃ vā tato santataranti idha upari jhānadvayaṃ ceva cattāro ca maggā adhippetā. Paccaññāsinti paṭiaññāsiṃ.
179.Ekamidāhaṃ mahānāma samayanti kasmā āraddhaṃ? Ayaṃ pāṭiyekko anusandhi. Heṭṭhā kāmānaṃ assādopi ādīnavopi kathito , nissaraṇaṃ na kathitaṃ, taṃ kathetuṃ ayaṃ desanā āraddhā. Kāmasukhallikānuyogo hi eko anto attakilamathānuyogo ekoti imehi antehi muttaṃ mama sāsananti upari phalasamāpattisīsena sakalasāsanaṃ dassetumpi ayaṃ desanā āraddhā.
Gijjhakūṭe pabbateti tassa pabbatassa gijjhasadisaṃ kūṭaṃ atthi, tasmā gijjhakūṭoti vuccati. Gijjhā vā tassa kūṭesu nivasantītipi gijjhakūṭoti vuccati. Isigilipasseti isigilipabbatassa passe. Kāḷasilāyanti kāḷavaṇṇe piṭṭhipāsāṇe. Ubbhaṭṭhakā hontīti uddhaṃyeva ṭhitakā honti anisinnā. Opakkamikāti ubbhaṭṭhakādinā attano upakkamena nibbattitā. Nigaṇṭho, āvusoti aññaṃ kāraṇaṃ vattuṃ asakkontā nigaṇṭhassa upari pakkhipiṃsu. Sabbaññū sabbadassāvīti so amhākaṃ satthā atītānāgatapaccuppannaṃ sabbaṃ jānāti passatīti dasseti. Aparisesaṃ ñāṇadassanaṃ paṭijānātīti so amhākaṃ satthā aparisesaṃ dhammaṃ jānanto aparisesasaṅkhātaṃ ñāṇadassanaṃ paṭijānāti, paṭijānanto ca evaṃ paṭijānāti 『『carato ca me tiṭṭhato ca…pe… paccupaṭṭhita』』nti. Tattha satatanti niccaṃ. Samitanti tasseva vevacanaṃ.
180.Kiṃ pana tumhe, āvuso, nigaṇṭhā jānātha ettakaṃ vā dukkhaṃ nijjiṇṇanti idaṃ bhagavā puriso nāma yaṃ karoti, taṃ jānāti. Vīsatikahāpaṇe iṇaṃ gahetvā dasa datvā 『『dasa me dinnā dasa avasiṭṭhā』』ti jānāti, tepi datvā 『『sabbaṃ dinna』』nti jānāti. Khettassa tatiyabhāgaṃ lāyitvā 『『eko bhāgo lāyito, dve avasiṭṭhā』』ti jānāti. Puna ekaṃ lāyitvā 『『dve lāyitā, eko avasiṭṭho』』ti jānāti. Tasmimpi lāyite 『『sabbaṃ niṭṭhita』』nti jānāti, evaṃ sabbakiccesu katañca akatañca jānāti, tumhehipi tathā ñātabbaṃ siyāti dasseti. Akusalānaṃ dhammānaṃ pahānanti iminā akusalaṃ pahāya kusalaṃ bhāvetvā suddhantaṃ patto nigaṇṭho nāma tumhākaṃ sāsane atthīti pucchati.
Evaṃ santeti tumhākaṃ evaṃ ajānanabhāve sati. Luddāti luddācārā. Lohitapāṇinoti pāṇe jīvitā voropentā lohitena makkhitapāṇino. Pāṇaṃ hi hanantassapi yassa lohitena pāṇi na makkhiyati , sopi lohitapāṇītveva vuccati. Kurūrakammantāti dāruṇakammā. Mātari pitari dhammikasamaṇabrāhmaṇādīsu ca katāparādhā. Māgavikādayo vā kakkhaḷakammā.
Na kho, āvuso, gotamāti idaṃ nigaṇṭhā 『『ayaṃ amhākaṃ vāde dosaṃ deti, mayampissa dosaṃ āropemā』』ti maññamānā ārabhiṃsu. Tassattho, 『『āvuso, gotama yathā tumhe paṇītacīvarāni dhārentā sālimaṃsodanaṃ bhuñjantā devavimānavaṇṇāya gandhakuṭiyā vasamānā sukhena sukhaṃ adhigacchatha, na evaṃ sukhena sukhaṃ adhigantabbaṃ. Yathā pana mayaṃ ukkuṭikappadhānādīhi nānappakāraṇaṃ dukkhaṃ anubhavāma, evaṃ dukkhena sukhaṃ adhigantabba』』nti. Sukhena ca hāvusoti idaṃ sace sukhena ca sukhaṃ adhigantabbaṃ siyā. Rājā adhigaccheyyāti dassanatthaṃ vuttaṃ . Tattha māgadhoti magadharaṭṭhassa issaro. Seniyoti tassa nāmaṃ. Bimbīti attabhāvassa nāmaṃ. So tassa sārabhūto dassanīyo pāsādiko attabhāvasamiddhiyā bimbisāroti vuccati. Sukhavihāritaroti idaṃ te nigaṇṭhā rañño tīsu pāsādesu tividhavayehi nāṭakehi saddhiṃ sampattianubhavanaṃ sandhāya vadanti. Addhāti ekaṃsena. Sahasā appaṭisaṅkhāti sāhasaṃ katvā, appaccavekkhitvāva yathā ratto rāgavasena duṭṭho dosavasena mūḷho mohavasena bhāsati, evamevaṃ vācā bhāsitāti dasseti.
Tattha paṭipucchissāmīti tasmiṃ atthe pucchissāmi. Yathā vo khameyyāti yathā tumhākaṃ rucceyya. Pahotīti sakkoti.
Aniñjamānoti acalamāno. Ekantasukhaṃ paṭisaṃvedīti nirantarasukhaṃ paṭisaṃvedī. 『『Ahaṃ kho , āvuso, nigaṇṭhā pahomi…pe… ekantasukhaṃ paṭisaṃvedī』』ti idaṃ attano phalasamāpattisukhaṃ dassento āha. Ettha ca kathāpatiṭṭhāpanatthaṃ rājavāre satta ādiṃ katvā pucchā katā. Satta rattindivāni nappahotīti hi vutte cha pañca cattārīti sukhaṃ pucchituṃ hoti. Suddhavāre pana sattāti vutte puna cha pañca cattārīti vuccamānaṃ anacchariyaṃ hoti, tasmā ekaṃ ādiṃ katvā desanā katā. Sesaṃ sabbattha uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷadukkhakkhandhasuttavaṇṇanā niṭṭhitā.
- Anumānasuttavaṇṇanā
181.Evaṃme sutanti anumānasuttaṃ. Tattha bhaggesūti evaṃnāmake janapade, vacanattho panettha vuttānusāreneva veditabbo. Susumāragireti evaṃnāmake nagare. Tassa kira nagarassa vatthupariggahadivase avidūre udakarahade suṃsumāro saddamakāsi, giraṃ nicchāresi. Atha nagare niṭṭhite suṃsumāragiraṃ tvevassa nāmaṃ akaṃsu. Bhesakaḷāvaneti bhesakaḷānāmake vane. 『『Bhesagaḷāvane』』tipi pāṭho. Migadāyeti taṃ vanaṃ migapakkhīnaṃ abhayadinnaṭṭhāne jātaṃ, tasmā migadāyoti vuccati.
Pavāretīti icchāpeti. Vadantūti ovādānusāsanivasena vadantu, anusāsantūti attho. Vacanīyomhīti ahaṃ tumhehi vattabbo, anusāsitabbo ovaditabboti attho. So ca hoti dubbacoti so ca dukkhena vattabbo hoti, vutto na sahati. Dovacassakaraṇehīti dubbacabhāvakārakehi upari āgatehi soḷasahi dhammehi. Appadakkhiṇaggāhī anusāsaninti yo hi vuccamāno tumhe maṃ kasmā vadatha, ahaṃ attano kappiyākappiyaṃ sāvajjānavajjaṃ atthānatthaṃ jānāmīti vadati. Ayaṃ anusāsaniṃ padakkhiṇato na gaṇhāti, vāmato gaṇhāti, tasmā appadakkhiṇaggāhīti vuccati.
Pāpikānaṃ icchānanti lāmakānaṃ asantasambhavanapatthanānaṃ. Paṭippharatīti paṭiviruddho, paccanīko hutvā tiṭṭhati, apasādetīti kiṃ nu kho tuyhaṃ bālassa abyattassa bhaṇitena, tvampi nāma bhaṇitabbaṃ maññissasīti evaṃ ghaṭṭeti. Paccāropetīti, tvampi khosi itthannāmaṃ āpattiṃ āpanno, taṃ tāva paṭikarohīti evaṃ paṭiāropeti.
Aññenaññaṃ paṭicaratīti aññena kāraṇena vacanena vā aññaṃ kāraṇaṃ vacanaṃ vā paṭicchādeti. 『『Āpattiṃ āpannosī』』ti vutte 『『ko āpanno, kiṃ āpanno, kismiṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā』』ti vā vadati. 『『Evarūpaṃ kiñci tayā diṭṭha』』nti vutte 『『na suṇāmī』』ti sotaṃ vā upaneti. Bahiddhā kathaṃ apanāmetīti 『『itthannāmaṃ āpattiṃ āpannosī』』ti puṭṭho 『『pāṭaliputtaṃ gatomhī』』ti vatvā puna 『『na tava pāṭaliputtagamanaṃ pucchāma, āpattiṃ pucchāmā』』ti vutte 『『tato rājagehaṃ gatomhī』』ti, rājagehaṃ vā yāhi brāhmaṇagehaṃ vā, āpattiṃ āpannosīti. Tattha me sūkaramaṃsaṃ laddhantiādīni vadanto kathaṃ bahiddhā vikkhipati.
Apadāneti attano cariyāya. Na sampāyatīti, āvuso, tvaṃ kuhiṃ vasasi, kaṃ nissāya vasasīti vā, yaṃ tvaṃ vadesi 『『mayā esa āpattiṃ āpajjanno diṭṭho』』ti. Tvaṃ tasmiṃ samaye kiṃ karosi, ayaṃ kiṃ karoti, kattha vā tvaṃ acchasi kattha vā ayantiādinā nayena cariyaṃ puṭṭho sampādetvā kathetuṃ na sakkoti.
183.Tatrāvusoti , āvuso, tesu soḷasasu dhammesu. Attanāva attānaṃ evaṃ anuminitabbanti evaṃ attanāva attā anumetabbo tuletabbo tīretabbo.
184.Paccavekkhitabbanti paccavekkhitabbo. Ahorattānusikkhināti divāpi rattimpi sikkhantena, ratiñca divā ca kusalesu dhammesu sikkhantena pītipāmojjameva uppādetabbanti attho.
Acche vā udakapatteti pasanne vā udakabhājane. Mukhanimittanti mukhapaṭibimbaṃ. Rajanti āgantukarajaṃ. Aṅgaṇanti tattha jātakaṃ tilakaṃ vā piḷakaṃ vā. Sabbepime pāpake akusale dhamme pahīneti iminā sabbappahānaṃ kathesi. Kathaṃ? Ettakā akusalā dhammā pabbajitassa nānucchavikāti paṭisaṅkhānaṃ uppādayato hi paṭisaṅkhānappahānaṃkathitaṃ hoti. Sīlaṃ padaṭṭhānaṃ katvā kasiṇaparikammaṃ ārabhitvā aṭṭha samāpattiyo nibbattentassa vikkhambhanappahānaṃ kathitaṃ. Samāpattiṃ padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhentassa tadaṅgappahānaṃ kathitaṃ. Vipassanaṃ vaḍḍhetvā maggaṃ bhāventassa samucchedappahānaṃ kathitaṃ. Phale āgate paṭippassaddhippahānaṃ, nibbāne āgate nissaraṇappahānanti evaṃ imasmiṃ sutte sabbappahānaṃ kathitaṃva hoti.
Idañhi suttaṃ bhikkhupātimokkhaṃ nāmāti porāṇā vadanti. Idaṃ divasassa tikkhattuṃ paccavekkhitabbaṃ. Pāto eva vasanaṭṭhānaṃ pavisitvā nisinnena 『『ime ettakā kilesā atthi nu kho mayhaṃ natthī』』ti paccavekkhitabbā. Sace atthīti passati, tesaṃ pahānāya vāyamitabbaṃ. No ce passati, supabbajitosmīti attamanena bhavitabbaṃ. Bhattakiccaṃ katvā rattiṭṭhāne vā divāṭṭhāne vā nisīditvāpi paccavekkhitabbaṃ. Sāyaṃ vasanaṭṭhāne nisīditvāpi paccavekkhitabbaṃ. Tikkhattuṃ asakkontena dve vāre paccavekkhitabbaṃ. Dve vāre asakkontena pana avassaṃ ekavāraṃ paccavekkhitabbaṃ, appaccavekkhituṃ na vaṭṭatīti vadanti. Sesaṃ sabbattha uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Anumānasuttavaṇṇanā niṭṭhitā.
- Cetokhilasuttavaṇṇanā
185.Evaṃme sutanti cetokhilasuttaṃ. Tattha cetokhilāti cittassa thaddhabhāvā kacavarabhāvā khāṇukabhāvā. Cetaso vinibandhāti cittaṃ bandhitvā muṭṭhiyaṃ katvā viya gaṇhantīti cetaso vinibandhā. Vuddhintiādīsu sīlena vuddhiṃ, maggena viruḷhiṃ, nibbānena vepullaṃ. Sīlasamādhīhi vā vuddhiṃ, vipassanāmaggehi viruḷhiṃ, phalanibbānehi vepullaṃ. Satthari kaṅkhatīti satthu sarīre vā guṇe vā kaṅkhati. Sarīre kaṅkhamāno dvattiṃsavaralakkhaṇappaṭimaṇḍitaṃ nāma sarīraṃ atthi nu kho natthīti kaṅkhati, guṇe kaṅkhamāno atītānāgatapaccuppannajānanasamatthaṃ sabbaññutaññāṇaṃ atthi nu kho natthīti kaṅkhati. Vicikicchatīti vicinanto kicchati, dukkhaṃ āpajjati, vinicchetuṃ na sakkoti. Nādhimuccatīti evametanti adhimokkhaṃ na paṭilabhati. Na sampasīdatīti guṇesu otaritvā nibbicikicchabhāvena pasīdituṃ, anāvilo bhavituṃ na sakkoti. Ātappāyāti kilesasantāpakavīriyakaraṇatthāya. Anuyogāyāti punappunaṃ yogāya. Sātaccāyāti satatakiriyāya padhānāyāti padahanatthāya. Ayaṃ paṭhamo cetokhiloti ayaṃ satthari vicikicchāsaṅkhāto paṭhamo cittassa thaddhabhāvo, evametassa bhikkhuno appahīno hoti. Dhammeti pariyattidhamme ca paṭivedhadhamme ca. Pariyattidhamme kaṅkhamāno, tepiṭakaṃ buddhavacanaṃ caturāsīti dhammakkhandhasahassānīti vadanti, atthi nu kho etaṃ natthīti kaṅkhati. Paṭivedhadhamme kaṅkhamāno vipassanānissando maggo nāma, magganissando phalaṃ nāma, sabbasaṅkhārapaṭinissaggo nibbānaṃ nāmāti vadanti. Taṃ atthi nu kho natthīti kaṅkhati. Saṅghe kaṅkhatīti suppaṭipannotiādīnaṃ padānaṃ vasena evarūpaṃ paṭipadaṃ paṭipannā cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭhannaṃ puggalānaṃ samūhabhūto saṅgho nāma, so atthi nu kho natthīti kaṅkhati. Sikkhāya kaṅkhamāno adhisīlasikkhā nāma adhicittasikkhā nāma adhipaññāsikkhā nāmāti vadanti. Sā atthi nu kho natthīti kaṅkhati. Ayaṃ pañcamoti ayaṃ sabrahmacārīsu kopasaṅkhāto pañcamo cittassa thaddhabhāvo kacavarabhāvo khāṇukabhāvo.
- Vinibandhesu kāmeti vatthukāmepi kilesakāmepi. Kāyeti attano kāye. Rūpeti bahiddhā rūpe. Yāvadatthanti yattakaṃ icchati, tattakaṃ. Udarāvadehakanti udarapūraṃ. Tañhi udaraṃ avadehanato udarāvadehakanti vuccati. Seyyasukhanti mañcapīṭhasukhaṃ, utusukhaṃ vā. Passasukhanti yathā samparivattakaṃ sayantassa dakkhiṇapassavāmapassānaṃ sukhaṃ hoti, evaṃ uppannasukhaṃ. Middhasukhanti niddāsukhaṃ. Anuyuttoti yuttapayutto viharati.
Paṇidhāyāti patthayitvā. Sīlenātiādīsu sīlanti catupārisuddhisīlaṃ. Vatanti vatasamādānaṃ. Tapoti tapacaraṇaṃ. Brahmacariyanti methunavirati. Devo vā bhavissāmīti mahesakkhadevo vā bhavissāmi. Devaññataro vāpi appesakkhadevesu vā aññataro.
- Iddhipādesu chandaṃ nissāya pavatto samādhi chandasamādhi. Padhānabhūtā saṅkhārā padhānasaṅkhārā. Samannāgatanti tehi dhammehi upetaṃ. Iddhiyā pādaṃ, iddhibhūtaṃ vā pādanti iddhipādaṃ. Sesesupi eseva nayo, ayamettha saṅkhepo. Vitthāro pana iddhipādavibhaṅge āgato yeva. Visuddhimaggepissa attho dīpito. Iti imehi catūhi iddhipādehi vikkhambhanappahānaṃ kathitaṃ. Ussoḷhīyeva pañcamīti ettha ussoḷhīti sabbattha kattabbavīriyaṃ dasseti. Ussoḷhīpannarasaṅgasamannāgatoti pañca cetokhilappahānāni pañca vinibandhappahānāni cattāro iddhipādā ussoḷhīti evaṃ ussoḷhiyā saddhiṃ pannarasahi aṅgehi samannāgato. Bhabboti anurūpo, anucchaviko. Abhinibbhidāyāti ñāṇena kilesabhedāya. Sambodhāyāti catumaggasambodhāya. Anuttarassāti seṭṭhassa. Yogakkhemassāti catūhi yogehi khemassa arahattassa. Adhigamāyāti paṭilābhāya. Seyyathāti opammatthe nipāto. Pīti sambhāvanatthe. Ubhayenapi seyyathāpi nāma, bhikkhaveti dasseti .
Kukkuṭiyāaṇḍāni aṭṭha vā dasa vā dvādasa vāti ettha pana kiñcāpi kukkuṭiyā vuttappakārato ūnādhikānipi aṇḍāni honti, vacanasiliṭṭhatāya pana evaṃ vuttaṃ. Evañhi loke siliṭṭhaṃ vacanaṃ hoti. Tānassūti tāni assu, bhaveyyunti attho. Kukkuṭiyā sammā adhisayitānīti tāya janettiyā kukkuṭiyā pakkhe pasāretvā tesaṃ upari sayantiyā sammā adhisayitāni. Sammā pariseditānīti kālena kālaṃ utuṃ gāhāpentiyā suṭṭhu samantato seditāni usmīkatāni. Sammā paribhāvitānīti kālena kālaṃ suṭṭhu samantato bhāvitāni, kukkuṭagandhaṃ gāhāpitānīti attho. Kiñcāpi tassā kukkuṭiyāti tassā kukkuṭiyā imaṃ tividhakiriyākaraṇena appamādaṃ katvā kiñcāpi na evaṃ icchā uppajjeyya. Atha kho bhabbāva teti atha kho te kukkuṭapotakā vuttanayena sotthinā abhinibbhijjituṃ bhabbāva. Te hi yasmā tāya kukkuṭiyā evaṃ tīhākārehi tāni aṇḍāni paripālīyamānāni na pūtīni honti. Yopi nesaṃ allasineho, sopi pariyādānaṃ gacchati, kapālaṃ tanukaṃ hoti, pādanakhasikhā ca mukhatuṇḍakañca kharaṃ hoti, sayaṃ paripākaṃ gacchati, kapālassa tanuttā bahi āloko anto paññāyati, tasmā 『『ciraṃ vata mayaṃ saṅkuṭitahatthapādā sambādhe sayimhā, ayañca bahi āloko dissati, ettha dāni no sukhavihāro bhavissatī』』ti nikkhamitukāmā hutvā kapālaṃ pādena paharanti, gīvaṃ pasārenti, tato taṃ kapālaṃ dvedhā bhijjati. Atha te pakkhe vidhunantā taṅkhaṇānurūpaṃ viravantā nikkhamantiyeva, nikkhamitvā ca gāmakkhettaṃ upasobhayamānā vicaranti.
Evameva khoti idaṃ opammasampaṭipādanaṃ. Taṃ evaṃ atthena saṃsandetvā veditabbaṃ – tassā kukkuṭiyā aṇḍesu tividhakiriyākaraṇaṃ viya hi imassa bhikkhuno ussoḷhīpannarasehi aṅgehi samannāgatabhāvo. Kukkuṭiyā tividhakiriyāsampādanena aṇḍānaṃ apūtibhāvo viya pannarasaṅgasamannāgatassa bhikkhuno tividhānupassanāsampādanena vipassanāñāṇassa aparihāni. Tassā tividhakiriyākaraṇena aṇḍānaṃ allasinehapariyādānaṃ viya tassa bhikkhuno tividhānupassanāsampādanena bhavattayānugatanikantisinehapariyādānaṃ . Aṇḍakalāpānaṃ tanubhāvo viya bhikkhuno avijjaṇḍakosassa tanubhāvo. Kukkuṭapotakānaṃ pādanakhamutuṇḍakānaṃ thaddhakharabhāvo viya bhikkhuno vipassanāñāṇassa tikkhakharavippasannasūrabhāvo. Kukkuṭapotakānaṃ pariṇāmakālo viya bhikkhuno vipassanāñāṇassa pariṇāmakālo vaḍḍhitakālo gabbhaggahaṇakālo. Kukkuṭapotakānaṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā pakkhe papphoṭetvā sotthinā abhinikkhamanakālo viya tassa bhikkhuno vipassanāñāṇagabbhaṃ gaṇhāpetvā vicarantassa tajjātikaṃ utusappāyaṃ vā bhojanasappāyaṃ vā puggalasappāyaṃ vā dhammassavanasappāyaṃ vā labhitvā ekāsane nisinnasseva vipassanaṃ vaḍḍhentassa anupubbādhigatena arahattamaggena avijjaṇḍakosaṃ padāletvā abhiññāpakkhe papphoṭetvā sotthinā arahattappattakālo veditabbo. Yathā pana kukkuṭapotakānaṃ pariṇatabhāvaṃ ñatvā mātāpi aṇḍakosaṃ bhindati, evaṃ tathārūpassa bhikkhuno ñāṇaparipākaṃ ñatvā satthāpi –
『『Ucchinda sinehamattano, kumudaṃ sāradikaṃva pāṇinā;
Santimaggameva brūhaya, nibbānaṃ sugatena desita』』nti. (dha. pa. 285) –
Ādinā nayena obhāsaṃ pharitvā gāthāya avijjaṇḍakosaṃ paharati, so gāthāpariyosāne avijjāṇḍakosaṃ bhinditvā arahattaṃ pāpuṇāti. Tato paṭṭhāya yathā te kukkuṭapotakā gāmakkhettaṃ upasobhayamānā tattha tattha vicaranti, evaṃ ayampi mahākhīṇāsavo nibbānarammaṇaṃ phalasamāpattiṃ appetvā saṅghārāmaṃ upasobhayamāno vicarati.
Iti imasmiṃ sutte cattāri pahānāni kathitāni. Kathaṃ? Cetokhilānañhi cetovinibandhānaṃ pahānena paṭisaṅkhānappapahānaṃ kathitaṃ, iddhipādehi vikkhambhanappahānaṃ kathita, magge āgate samucchedappahānaṃ kathitaṃ, phale āgate paṭippassaddhippahānaṃ kathitaṃ. Sesaṃ sabbattha uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cetokhilasuttavaṇṇanā niṭṭhitā.
- Vanapatthapariyāyasuttavaṇṇanā
190.Evaṃme sutanti vanapatthapariyāyaṃ. Tattha vanapatthapariyāyanti vanapatthakāraṇaṃ, vanapatthadesanaṃ vā.
191.Vanapatthaṃ upanissāya viharatīti manussūpacārātikkantaṃ vanasaṇḍasenāsanaṃ nissāya samaṇadhammaṃ karonto viharati. Anupaṭṭhitātiādīsu pubbe anupaṭṭhitā sati taṃ upanissāya viharatopi na upaṭṭhāti, pubbe asamāhitaṃ cittaṃ na samādhiyati, pubbe aparikkhīṇā āsavā na parikkhayaṃ gacchanti, pubbe ananuppattaṃ anuttaraṃ yogakkhemasaṅkhātaṃ arahattañca na pāpuṇātīti attho. Jīvitaparikkhārāti jīvitasambhārā. Samudānetabbāti samāharitabbā. Kasirena samudāgacchantīti dukkhena uppajjanti. Rattibhāgaṃ vā divasabhāgaṃ vāti rattikoṭṭhāse vā divasakoṭṭhāse vā. Ettha ca rattibhāge paṭisañcikkhamānena ñatvā rattiṃyeva pakkamitabbaṃ, rattiṃ caṇḍavāḷādīnaṃ paribandhe sati aruṇuggamanaṃ āgametabbaṃ. Divasabhāge ñatvā divāva pakkamitabbaṃ, divā paribandhe sati sūriyatthaṅgamanaṃ āgametabbaṃ.
192.Saṅkhāpīti evaṃ samaṇadhammassa anipphajjanabhāvaṃ jānitvā. Anantaravāre pana saṅkhāpīti evaṃ samaṇadhammassa nipphajjanabhāvaṃ jānitvā.
194.Yāvajīvanti yāva jīvitaṃ pavattati, tāva vatthabbameva.
195.So puggaloti padassa nānubandhitabboti iminā sambandho. Anāpucchāti idha pana taṃ puggalaṃ anāpucchā pakkamitabbanti attho.
197.Saṅkhāpīti evaṃ samaṇadhammassa anipphajjanabhāvaṃ ñatvā so puggalo nānubandhitabbo, taṃ āpucchā pakkamitabbaṃ.
198.Apipanujjamānenāpīti api nikkaḍḍhīyamānenāpi. Evarūpo hi puggalo sacepi dārukalāpasataṃ vā udakaghaṭasataṃ vā vālikambaṇasataṃ vā daṇḍaṃ āharāpeti, mā idha vasīti nikkaḍḍhāpeti vā, taṃ taṃ khamāpetvā yāvajīvaṃ vatthabbamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Vanapatthapariyāyasuttavaṇṇanā niṭṭhitā.
-
Madhupiṇḍikasuttavaṇṇanā
-
Evaṃ me sutanti madhupiṇḍikasuttaṃ. Tattha mahāvananti himavantena saddhiṃ ekābaddhaṃ aropimaṃ jātivanaṃ, na yathā vesāliyaṃ ropitāropitamissakaṃ. Divāvihārāyāti divā paṭisallānatthāya. Beluvalaṭṭhikāyāti taruṇabeluvarukkhassa. Daṇḍapāṇīti na jarādubbalatāya daṇḍahattho. Ayañhi taruṇo paṭhamavaye ṭhito, daṇḍacittatāya pana suvaṇṇadaṇḍaṃ gahetvā vicarati, tasmā daṇḍapāṇīti vutto. Jaṅghāvihāranti jaṅghākilamathavinodanatthaṃ jaṅghācāraṃ. Anucaṅkamamāno anuvicaramānoti ārāmadassana-vanadassana-pabbatadassanādīnaṃ atthāya ito cito ca vicaramāno. Adhiccanikkhamano kiresa kadāci deva nikkhamitvā evaṃ vicarati. Daṇḍamolubbhāti daṇḍaṃ olumbhitvā gopālakadārako viya daṇḍaṃ purato ṭhapetvā daṇḍamatthake dve hatthe patiṭṭhāpetvā piṭṭhipāṇiṃ hanukena uppīḷetvā ekamantaṃ aṭṭhāsi.
200.Kiṃvādīti kiṃdiṭṭhiko. Kimakkhāyīti kiṃ katheti. Ayaṃ rājā bhagavantaṃ avanditvā paṭisanthāramattakameva katvā pañhaṃ pucchati. Tampi na aññātukāmatāya, acittīkārena pucchati. Kasmā? Devadattassa pakkhiko kiresa. Devadatto attano santikaṃ āgacchamāne tathāgate bhindati. So kira evaṃ vadeti 『『samaṇo gotamo amhākaṃ kulena saddhiṃ verī, na no kulassa vuddhiṃ icchati. Bhaginīpi me cakkavattiparibhogā, taṃ pahāya 『nassatesā』ti nikkhamitvā pabbaji. Bhāgineyyopi me cakkavattibījanti ñatvā amhākaṃ kulassa vaḍḍhiyā atussanto 『nassateta』nti tampi daharakāleyeva pabbājesi. Ahaṃ pana tena vinā vattituṃ asakkonto anupabbajito. Evaṃ pabbajitampi maṃ pabbajitadivasato paṭṭhāya na ujukehi akkhīhi oloketi. Parisamajjhe bhāsantopi mahāpharasunā paharanto viya āpāyiko devadattotiādīni bhāsatī』』ti. Evaṃ ayampi rājā devadattena bhinno, tasmā evamakāsi.
Atha bhagavā yathā ayaṃ rājā mayā pañhe pucchite na kathetīti vattuṃ na labhati, yathā ca bhāsitassa atthaṃ na jānāti, evamassa kathessāmīti tassānucchavikaṃ kathento yathāvādī khotiādimāha.
Tattha na kenaci loke viggayha tiṭṭhatīti loke kenaci saddhiṃ viggāhikakathaṃ na karoti na vivadati. Tathāgato hi lokena saddhiṃ na vivadati; loko pana tathāgatena saddhiṃ aniccanti vutte niccanti vadamāno, dukkhaṃ, anattā, asubhanti vutte subhanti vadamāno vivadati. Tenevāha 『『nāhaṃ, bhikkhave, lokena vivadāmi, lokova kho, bhikkhave, mayā vivadati, tathā na, bhikkhave, dhammavādī kenaci lokasmiṃ vivadati, adhammavādīva kho, bhikkhave, vivadatī』』ti (saṃ. ni. 3.94). Yathāti yena kāraṇena. Kāmehīti vatthukāmehipi kilesakāmehipi. Taṃ brāhmaṇanti taṃ khīṇāsavaṃ brāhmaṇaṃ. Akathaṃkathinti nibbicikicchaṃ. Chinnakukkuccanti vippaṭisārakukkuccassa ceva hatthapādakukkuccassa ca chinnattā chinnakukkuccaṃ. Bhavābhaveti punappunabbhave, hīnapaṇīte vā bhave, paṇīto hi bhavo vuddhippatto abhavoti vuccati. Saññāti kilesasaññā. Kilesāyeva vā idha saññānāmena vuttā, tasmā yena kāraṇena kāmehi visaṃyuttaṃ viharantaṃ taṃ loke ninnāvādiṃ khīṇāsavabrāhmaṇaṃ kilesasaññā nānusenti, tañca kāraṇaṃ ahaṃ vadāmīti ayamettha attho. Iti bhagavā attano khīṇāsavabhāvaṃ dīpeti. Nillāḷetvāti nīharitvā kīḷāpetvā. Tivisākhanti tisākhaṃ. Nalāṭikanti valibhaṅgaṃ nalāṭe tisso rājiyo dassento valibhaṅgaṃ vuṭṭhāpetvāti attho. Daṇḍamolubbhāti daṇḍaṃ uppīḷetvā. 『『Daṇḍamālubbhā』』tipi pāṭho, gahetvā pakkāmīti attho.
201.Aññataroti nāmena apākaṭo eko bhikkhu. So kira anusandhikusalo, bhagavatā yathā daṇḍapāṇī na jānāti, tathā mayā kathitanti vutte kinti nu kho bhagavatā aviññeyyaṃ katvā pañho kathitoti anusandhiṃ gahetvā dasabalaṃ yācitvā imaṃ pañhaṃ bhikkhusaṅghassa pākaṭaṃ karissāmīti uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dasanakhasamujjalaṃ añjaliṃ paggayha kiṃvādī pana, bhante bhagavātiādimāha.
Yatonidānanti bhāvanapuṃsakaṃ etaṃ, yena kāraṇena yasmiṃ kāraṇe satīti attho. Papañcasaññāsaṅkhāti ettha saṅkhāti koṭṭhāso. Papañcasaññāti taṇhāmānadiṭṭhipapañcasampayuttā saññā , saññānāmena vā papañcāyeva vuttā. Tasmā papañcakoṭṭhāsāti ayamettha attho. Samudācarantīti pavattanti. Ettha ce natthi abhinanditabbanti yasmiṃ dvādasāyatanasaṅkhāte kāraṇe sati papañcasaññāsaṅkhā samudācaranti, ettha ekāyatanampi ce abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ natthīti attho. Tattha abhininditabbanti ahaṃ mamanti abhinanditabbaṃ. Abhivaditabbanti ahaṃ mamāti vattabbaṃ. Ajjhositabbanti ajjhositvā gilitvā pariniṭṭhapetvā gahetabbayuttaṃ. Etenettha taṇhādīnaṃyeva appavattiṃ katheti. Esevantoti ayaṃ abhinandanādīnaṃ natthibhāvova rāgānusayādīnaṃ anto. Eseva nayo sabbattha.
Daṇḍādānādīsu pana yāya cetanāya daṇḍaṃ ādiyati, sā daṇḍādānaṃ. Yāya satthaṃ ādiyati parāmasati, sā satthādānaṃ. Matthakappattaṃ kalahaṃ. Nānāgāhamattaṃ viggahaṃ. Nānāvādamattaṃ vivādaṃ. Tuvaṃ tuvanti evaṃ pavattaṃ tuvaṃ tuvaṃ. Piyasuññakaraṇaṃ pesuññaṃ. Ayathāsabhāvaṃ musāvādaṃ karoti, sā musāvādoti veditabbā. Ettheteti ettha dvādasasu āyatanesu ete kilesā. Kilesā hi uppajjamānāpi dvādasāyatanāni nissāya uppajjanti, nirujjhamānāpi dvādasasu āyatanesuyeva nirujjhanti. Evaṃ yatthuppannā, tattheva niruddhā honti. Svāyamattho samudayasaccapañhena dīpetabbo –
『『Sā kho panesā taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisatī』』ti vatvā – 『『yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhu loke piyarūpaṃ sātarūpa』』ntiādinā (vibha. 203) nayena dvādasasuyeva āyatanesu tassā uppatti ca nirodho ca vutto. Yatheva ca taṇhā dvādasasu āyatanesu uppajjitvā nibbānaṃ āgamma niruddhāpi āyatanesu puna samudācārassa abhāvato āyatanesuyeva niruddhāti vuttā, evamimepi pāpakā akusalā dhammā āyatanesu nirujjhantīti veditabbā. Atha vā yvāyaṃ abhinandanādīnaṃ abhāvova rāgānusayādīnaṃ antoti vutto. Etthete rāgānusayādīnaṃ antoti laddhavohāre nibbāne pāpakā akusalā dhammā aparisesā nirujjhanti. Yañhi yattha natthi, taṃ tattha niruddhaṃ nāma hoti, svāyamattho nirodhapañhena dīpetabbo. Vuttañhetaṃ 『『dutiyaṃ jhānaṃ samāpannassa vitakkavicārā vacīsaṅkhārā paṭippassaddhā hontī』』tiādi (paṭi. ma. 1.83).
202.Satthu ceva saṃvaṇṇitoti satthārā ca pasaṃsito. Viññūnanti idampi karaṇatthe sāmivacanaṃ, paṇḍitehi sabrahmacārīhi ca sambhāvitoti attho. Pahotīti sakkoti.
203.Atikkammeva mūlaṃ atikkamma khandhanti sāro nāma mūle vā khandhe vā bhaveyya, tampi atikkamitvāti attho. Evaṃsampadanti evaṃsampattikaṃ, īdisanti attho. Atisitvāti atikkamitvā. Jānaṃ jānātīti jānitabbameva jānāti. Passaṃ passatīti passitabbameva passati. Yathā vā ekacco viparītaṃ gaṇhanto jānantopi na jānāti, passantopi na passati, na evaṃ bhagavā. Bhagavā pana jānanto jānātiyeva, passanto passatiyeva. Svāyaṃ dassanapariṇāyakaṭṭhena cakkhubhūto. Viditakaraṇaṭṭhena ñāṇabhūto. Aviparītasabhāvaṭṭhena pariyattidhammappavattanato vā hadayena cintetvā vācāya nicchāritadhammamayoti dhammabhūto. Seṭṭhaṭṭhena brahmabhūto. Atha vā cakkhu viya bhūtoti cakkhubhūtoti evametesu padesu attho veditabbo. Svāyaṃ dhammassa vattanato vattā. Pavattāpanato pavattā. Atthaṃ nīharitvā dassanasamatthatāya atthassa ninnetā. Amatādhigamāya paṭipattiṃ dadātīti amatassa dātā. Agaruṃ katvāti punappunaṃ āyācāpentopi hi garuṃ karoti nāma, attano sāvakapāramīñāṇe ṭhatvā sinerūpādato vālukaṃ uddharamāno viya dubbiññeyyaṃ katvā kathentopi garuṃ karotiyeva nāma. Evaṃ akatvā amhe punappunaṃ ayācāpetvā suviññeyyampi no katvā kathehīti vuttaṃ hoti.
204.Yaṃkho no āvusoti ettha kiñcāpi 『『yaṃ kho vo』』ti vattabbaṃ siyā, te pana bhikkhū attanā saddhiṃ saṅgaṇhanto 『『yaṃ kho no』』ti āha. Yasmā vā uddesova tesaṃ uddiṭṭhova. Bhagavā pana therassāpi tesampi bhagavāva. Tasmā bhagavāti padaṃ sandhāyapi evamāha, yaṃ kho amhākaṃ bhagavā tumhākaṃ saṃkhittena uddesaṃ uddisitvāti attho.
Cakkhuñcāvusotiādīsu ayamattho, āvuso, nissayabhāvena cakkhupasādañca ārammaṇabhāvena catusamuṭṭhānikarūpe ca paṭicca cakkhuviññāṇaṃ nāma uppajjati. Tiṇṇaṃ saṅgati phassoti tesaṃ tiṇṇaṃ saṅgatiyā phasso nāma uppajjati. Taṃ phassaṃ paṭicca sahajātādivasena phassapaccayā vedanā uppajjati. Tāya vedanāya yaṃ ārammaṇaṃ vedeti, tadeva saññā sañjānāti, yaṃ saññā sañjānāti, tadeva ārammaṇaṃ vitakko vitakketi. Yaṃ vitakko vitakketi, tadevārammaṇaṃ papañco papañceti. Tatonidānanti etehi cakkhurūpādīhi kāraṇehi. Purisaṃ papañcasaññāsaṅkhā samudācarantīti taṃ apariññātakāraṇaṃ purisaṃ papañcakoṭṭhāsā abhibhavanti, tassa pavattantīti attho. Tattha phassavedanāsaññā cakkhuviññāṇena sahajātā honti. Vitakko cakkhuviññāṇānantarādīsu savitakkacittesu daṭṭhabbo. Papañcasaṅkhā javanena sahajātā honti. Yadi evaṃ kasmā atītānāgataggahaṇaṃ katanti? Tathā uppajjanato. Yatheva hi etarahi cakkhudvāriko papañco cakkhuñca rūpe ca phassavedanāsaññāvitakke ca paṭicca uppanno, evamevaṃ atītānāgatesupi cakkhuviññeyyesu rūpesu tassuppattiṃ dassento evamāha.
Sotañcāvusotiādīsupi eseva nayo. Chaṭṭhadvāre pana mananti bhavaṅgacittaṃ. Dhammeti tebhūmakadhammārammaṇaṃ. Manoviññāṇanti āvajjanaṃ vā javanaṃ vā. Āvajjane gahite phassavedanāsaññāvitakkā āvajjanasahajātā honti. Papañco javanasahajāto. Javane gahite sahāvajjanakaṃ bhavaṅga mano nāma hoti, tato phassādayo sabbepi javanena sahajātāva. Manodvāre pana yasmā atītādibhedaṃ sabbampi ārammaṇaṃ hoti, tasmā atītānāgatapaccuppannesūti idaṃ yuttameva.
Idāni vaṭṭaṃ dassento so vatāvusoti desanaṃ ārabhi. Phassapaññattiṃ paññapessatīti phasso nāma eko dhammo uppajjatīti evaṃ phassapaññattiṃ paññapessati, dassessatīti attho. Esa nayo sabbattha. Evaṃ imasmiṃ sati idaṃ hotīti dvādasāyatanavasena sakalaṃ vaṭṭaṃ dassetvā idāni dvādasāyatanapaṭikkhepavasena vivaṭṭaṃ dassento so vatāvuso cakkhusmiṃasatīti desanaṃ ārabhi. Tattha vuttanayeneva attho veditabbo.
Evaṃ pañhaṃ vissajjetvā idāni sāvakena pañho kathitoti mā nikkaṅkhā ahuvattha, ayaṃ bhagavā sabbaññutañāṇatulaṃ gahetvā nisinno, icchamānā tameva upasaṅkamitvā nikkaṅkhā hothāti uyyojento ākaṅkhamānā ca panātiādimāha.
205.Imehi ākārehīti imehi kāraṇehi papañcuppattiyā pāṭiyekkakāraṇehi ceva vaṭṭavivaṭṭakāraṇehi ca. Imehi padehīti imehi akkharasampiṇḍanehi. Byañjanehīti pāṭiyekkaakkharehi. Paṇḍitoti paṇḍiccena samannāgato. Catūhi vā kāraṇehi paṇḍito dhātukusalo āyatanakusalo paccayākārakusalo kāraṇākāraṇakusaloti. Mahāpaññoti mahante atthe mahante dhamme mahantā niruttiyo mahantāni paṭibhānāni pariggahaṇasamatthāya mahāpaññāya samannāgato. Yathā taṃ mahākaccānenāti yathā mahākaccānena byākataṃ, taṃ sandhāya tanti vuttaṃ. Yathā mahākaccānena byākataṃ, ahampi taṃ evamevaṃ byākareyyenti attho.
Madhupiṇḍikanti mahantaṃ guḷapūvaṃ baddhasattuguḷakaṃ vā. Asecanakanti asecitabbakaṃ. Sappiphāṇitamadhusakkarādīsu idaṃ nāmettha mandaṃ idaṃ bahukanti na vattabbaṃ samayojitarasaṃ. Cetasoti cintakajātiko. Dabbajātikoti paṇḍitasabhāvo. Ko nāmo ayanti idaṃ thero atibhaddako ayaṃ dhammapariyāyo, dasabalassa sabbaññutaññāṇenevassa nāmaṃ gaṇhāpessāmīti cintetvā āha. Tasmāti yasmā madhupiṇḍiko viya madhuro, tasmā madhupiṇḍikapariyāyotveva naṃ dhārehīti vadati. Sesaṃ sabbattha uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Madhupiṇḍikasuttavaṇṇanā niṭṭhitā.
- Dvedhāvitakkasuttavaṇṇanā
206.Me sutanti dvedhāvitakkasuttaṃ. Tattha dvidhā katvā dvidhā katvāti dve dve bhāge katvā. Kāmavitakkoti kāmapaṭisaṃyutto vitakko. Byāpādavitakkoti byāpādapaṭisaṃyutto vitakko. Vihiṃsāvitakkoti vihiṃsāpaṭisaṃyutto vitakko. Ekaṃ bhāganti ajjhattaṃ vā bahiddhā vā oḷāriko vā sukhumo vā sabbo pāyaṃ vitakko akusalapakkhikoyevāti tayopi kāmabyāpādavihiṃsāvitakke ekaṃ koṭṭhāsamakāsiṃ. Kāmehi nissaṭo nekkhammapaṭisaṃyutto vitakko nekkhammavitakko nāma, so yāva paṭhamajjhānā vaṭṭati. Abyāpādapaṭisaṃyutto vitakko abyāpādavitakko, so mettāpubbabhāgato paṭṭhāya yāva paṭhamajjhānā vaṭṭati. Avihiṃsāpaṭisaṃyutto vitakko avihiṃsāvitakko, so karuṇāpubbabhāgato paṭṭhāya yāva paṭhamajjhānā vaṭṭati. Dutiyaṃ bhāganti sabbopāyaṃ kusalapakkhikoyevāti dutiyaṃ koṭṭhāsamakāsiṃ. Iminā bodhisattassa vitakkaniggahaṇakālo kathito.
Bodhisattassa hi chabbassāni padhānaṃ padahantassa nekkhammavitakkādayo puñjapuñjā mahānadiyaṃ oghā viya pavattiṃsu. Satisammosena pana sahasā kāmavitakkādayo uppajjitvā kusalavāraṃ pacchinditvā sayaṃ akusalajavanavārā hutvā tiṭṭhanti. Tato bodhisatto cintesi – 『『mayhaṃ ime kāmavitakkādayo kusalavāraṃ pacchinditvā tiṭṭhanti, handāhaṃ ime vitakke dve bhāge katvā viharāmī』』ti kāmavitakkādayo akusalapakkhikāti ekaṃ bhāgaṃ karoti nekkhammavitakkādayo kusalapakkhikāti ekaṃ. Atha puna cintesi – 『『akusalapakkhato āgataṃ vitakkaṃ mantena kaṇhasappaṃ uppīḷetvā gaṇhanto viya amittaṃ gīvāya akkamanto viya ca niggahessāmi, nāssa vaḍḍhituṃ dassāmi. Kusalapakkhato āgataṃ vitakkaṃ meghasamaye meghaṃ viya sukhette sālakalyāṇipotakaṃ viya ca sīghaṃ vaḍḍhessāmī』』ti. So tathā katvā akusalavitakke niggaṇhi, kusalavitakke vaḍḍhesi. Evaṃ iminā bodhisattassa vitakkaniggahaṇanakālo kathitoti veditabbo.
- Idāni yathāssa te vitakkā uppajjiṃsu, yathā ca ne niggahesi, taṃ dassento tassa mayhaṃ, bhikkhavetiādimāha. Tattha appamattassāti satiyā avippavāse ṭhitassa. Ātāpinoti ātāpavīriyavantassa. Pahitattassāti pesitacittassa. Uppajjati kāmavitakkoti bodhisattassa chabbassāni padhānaṃ padahato rajjasukhaṃ vā ārabbha, pāsāde vā nāṭakāni vā orodhe vā kiñcideva vā sampattiṃ ārabbha kāmavitakko nāma na uppannapubbo. Dukkarakārikāya panassa āhārūpacchedena adhimattakasimānaṃ pattassa etadahosi – 『『na sakkā āhārūpacchedena visesaṃ nibbattetuṃ, yaṃnūnāhaṃ oḷārikaṃ āhāraṃ āhāreyya』』nti. So uruvelaṃ piṇḍāya pāvisi. Manussā – 『『mahāpuriso pubbe āharitvā dinnampi na gaṇhi, addhāssa idāni manoratho matthakaṃ patto, tasmā sayameva āgato』』ti paṇītapaṇītaṃ āhāraṃ upahariṃsu. Bodhisattassa attabhāvo nacirasseva pākatiko ahosi. Jarājiṇṇattabhāvo hi sappāyabhojanaṃ labhitvāpi pākatiko na hoti. Bodhisatto pana daharo. Tenassa sappāyabhojanaṃ bhuñjato attabhāvo na cirasseva pākatiko jāto, vippasannāni indriyāni, parisuddho chavivaṇṇo, samuggatatārāgaṇaṃ viya nabhaṃ paripuṇṇadvattiṃsamahāpurisalakkhaṇappaṭimaṇḍitasarīraṃ ahosi. So taṃ oloketvā 『『tāva kilanto nāma attabhāvo evaṃ paṭipākatiko jāto』』ti cintetvā attano paññāmahantatāya evaṃ parittakampi vitakkaṃ gahetvā kāmavitakkoti akāsi.
Paṇṇasālāya purato nisinno camarapasadagavayarohitamigādike magagaṇe manuññasaddaravane moravanakukkuṭādike pakkhigaṇe nīluppalakumudakamalādisañchannāni pallalāni nānākusumasañchannaviṭapā vanarājiyo maṇikkhandhanimmalajalapavāhañca nadiṃ nerañjaraṃ passati. Tassa evaṃ hoti 『『sobhanā vatime migajātā pakkhigaṇā pallalāni vanarājiyo nadī nerañjarā』』ti. So tampi evaṃ parittakaṃ vitakkaṃ gahetvā kāmavitakkamakāsi, tenāha 『『uppajjati kāmavitakko』』ti.
Attabyābādhāyapīti attadukkhāyapi. Esevanayo sabbattha. Kiṃ pana mahāsattassa ubhayadukkhāya saṃvattanakavitakko nāma atthīti? Natthi. Apariññāyaṃ ṭhitassa pana vitakko yāva ubhayabyābādhāya saṃvattatīti etāni tīṇi nāmāni labhati, tasmā evamāha. Paññānirodhikoti anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na deti, lokiyapaññaṃ pana aṭṭhasamāpattipañcābhiññāvasena uppannampi samucchinditvā khipatīti paññānirodhiko. Vighātapakkhikoti dukkhakoṭṭhāsiko. Asaṅkhataṃ nibbānaṃ nāma, taṃ paccakkhaṃ kātuṃ na detīti anibbānasaṃvattaniko. Abbhatthaṃ gacchatīti khayaṃ natthibhāvaṃ gacchati. Udakapupphuḷako viya nirujjhati. Pajahamevāti pajahimeva. Vinodamevāti nīharimeva. Byantameva naṃ akāsinti vigatantaṃ nissesaṃ parivaṭumaṃ paricchinnameva naṃ akāsiṃ.
208.Byāpādavitakkoti na bodhisattassa parūpaghātappaṭisaṃyutto nāma vitakko citte uppajjati, athassa ativassaaccuṇhaatisītādīni pana paṭicca cittavipariṇāmabhāvo hoti, taṃ sandhāya 『『byāpādavitakko』』ti āha. Vihiṃsāvitakkoti na mahāsattassa paresaṃ dukkhuppādanappaṭisaṃyutto vitakko uppajjati, citte pana uddhatākāro anekaggatākāro hoti, taṃ gahetvā vihiṃsāvitakkamakāsi. Paṇṇasālādvāre nisinno hi sīhabyagghādike vāḷamige sūkarādayo khuddamige vihiṃsante passati. Atha bodhisatto imasmimpi nāma akutobhaye araññe imesaṃ tiracchānagatānaṃ paccatthikā uppajjanti, balavanto dubbale khādanti, balavantakhāditā vattantīti kāruññaṃ uppādeti. Aññepi biḷārādayo kukkuṭamūsikādīni khādante passati, gāmaṃ piṇḍāya paviṭṭho manusse rājakammikehi upaddute vadhabandhādīni anubhavante attano kasivaṇijjādīni kammāni katvā jīvituṃ na labhantīti kāruññaṃ uppādeti, taṃ sandhāya 『『uppajjati vihiṃsāvitakko』』ti āha. Tathā tathāti tena tena ākārena. Idaṃ vuttaṃ hoti – kāmavitakkādīsu yaṃ yaṃ vitakketi, yaṃ yaṃ vitakkaṃ pavatteti, tena tene cassākārena kāmavitakkādibhāvo cetaso na hi hotīti. Pahāsi nekkhammavitakkanti nekkhammavitakkaṃ pajahati. Bahulamakāsīti bahulaṃ karoti. Tassa taṃ kāmavitakkāya cittanti tassa taṃ cittaṃ kāmavitakkatthāya. Yathā kāmavitakkasampayuttaṃ hoti, evamevaṃ namatīti attho. Sesapadesupi eseva nayo.
Idāni atthadīpikaṃ upamaṃ dassento seyyathāpī tiādimāha. Tattha kiṭṭhasambādheti sassasambādhe. Ākoṭeyyāti ujukaṃ piṭṭhiyaṃ pahareyya. Paṭikoṭeyyāti tiriyaṃ phāsukāsu pahareyya. Sannirundheyyāti āvaritvā tiṭṭheyya. Sannivāreyyāti ito cito ca gantuṃ na dadeyya . Tatonidānanti tena kāraṇena, evaṃ arakkhitānaṃ gunnaṃ paresaṃ sassakhādanakāraṇenāti attho. Bālo hi gopāloko evaṃ gāvo arakkhamāno 『『ayaṃ amhākaṃ bhattavetanaṃ khādati, ujuṃ gāvo rakkhitumpi na sakkoti, kulehi saddhiṃ veraṃ gaṇhāpetī』』ti gosāmikānampi santikā vadhādīni pāpuṇāti, kiṭṭhasāmikānampi. Paṇḍito pana imāni cattāri bhayāni sampassanto gāvo sādhukaṃ rakkhati, taṃ sandhāyetaṃ vuttaṃ. Ādīnavanti upaddavaṃ. Okāranti lāmakaṃ, khandhesu vā otāraṃ. Saṃkilesanti kiliṭṭhabhāvaṃ. Nekkhammeti nekkhammamhi. Ānisaṃsanti visuddhipakkhaṃ. Vodānapakkhanti idaṃ tasseva vevacanaṃ, kusalānaṃ dhammānaṃ nekkhammamhi visuddhipakkhaṃ addasanti attho.
209.Nekkhammanti ca kāmehi nissaṭaṃ sabbakusalaṃ, ekadhamme saṅgayhamāne nibbānameva. Tatridaṃ opammasaṃsandanaṃ – kiṭṭhasambādhaṃ viya hi rūpādiārammaṇaṃ, kūṭagāvo viya kūṭacittaṃ, paṇḍitagopālako viya bodhisatto, catubbidhabhayaṃ viya attaparūbhayabyābādhāya saṃvattanavitakko, paṇḍitagopālakassa catubbidhaṃ bhayaṃ disvā kiṭṭhasambādhe appamādena gorakkhaṇaṃ viya bodhisattassa chabbassāni padhānaṃ padahato attabyābādhādibhayaṃ disvā rūpādīsu ārammaṇesu yathā kāmavitakkādayo na uppajjanti, evaṃ cittarakkhaṇaṃ. Paññāvuddhikotiādīsu anuppannāya lokiyalokuttarapaññāya uppādāya, uppannāya ca vuddhiyā saṃvattatīti paññāvuddhiko. Na dukkhakoṭṭhāsāya saṃvattatīti avighātapakkhiko. Nibbānadhātusacchikiriyāya saṃvattatīti nibbānasaṃvattaniko. Rattiṃ cepi naṃ, bhikkhave, anuvitakkeyyanti sakalarattiṃ cepi taṃ vitakkaṃ pavatteyyaṃ. Tatonidānanti taṃmūlakaṃ. Ohaññeyyāti ugghātīyeyya, uddhaccāya saṃvatteyyāti attho. Ārāti dūre. Samādhimhāti upacārasamādhitopi appanāsamādhitopi. So kho ahaṃ, bhikkhave, ajjhattameva cittanti so ahaṃ, bhikkhave, mā me cittaṃ samādhimhā dūre hotūti ajjhattameva cittaṃ saṇṭhapemi, gocarajjhatte ṭhapemīti attho. Sannisādemīti tattheva ca naṃ sannisīdāpemi. Ekodiṃ karomīti ekaggaṃ karomi. Samādahāmīti sammā ādahāmi, suṭṭhu āropemīti attho. Mā me cittaṃ ūhaññīti mā mayhaṃ cittaṃ ugghātīyittha, mā uddhaccāya saṃvattatūti attho.
210.Uppajjati abyāpādavitakko…pe… avihiṃsāvitakkoti ettha yo so imāya heṭṭhā vuttataruṇavipassanāya saddhiṃ uppannavitakko kāmapaccanīkaṭṭhena nekkhammavitakkoti vutto. Soyeva byāpādapaccanīkaṭṭhena abyāpādavitakkoti ca vihiṃsāpaccanīkaṭṭhena avihiṃsāvitakkoti ca vutto.
Ettāvatā bodhisattassa samāpattiṃ nissāya vipassanāpaṭṭhapanakālo kathito. Yassa hi samādhipi taruṇo, vipassanāpi. Tassa vipassanaṃ paṭṭhapetvā aticiraṃ nisinnassa kāyo kilamati, anto aggi viya uṭṭhahati, kacchehi sedā muccanti, matthakato usumavaṭṭi viya uṭṭhahati, cittaṃ haññati vihaññati vipphandati. So puna samāpattiṃ samāpajjitvā taṃ paridametvā mudukaṃ katvā samassāsetvā puna vipassanaṃ paṭṭhapeti. Tassa puna aticiraṃ nisinnassa tatheva hoti. So puna samāpattiṃ samāpajjitvā tatheva karoti. Vipassanāya hi bahūpakārā samāpatti.
Yathā yodhassa phalakakoṭṭhako nāma bahūpakāro hoti, so taṃ nissāya saṅgāmaṃ pavisati, tattha hatthīhipi assehipi yodhehipi saddhiṃ kammaṃ katvā āvudhesu vā khīṇesu bhuñjitukāmatādibhāve vā sati nivattitvā phalakakoṭṭhakaṃ pavisitvā āvudhānipi gaṇhāti, vissamatipi, bhuñjatipi, pānīyampi pivati, sannāhampi paṭisannayhati, taṃ taṃ katvā puna saṅgāmaṃ pavisati, tattha kammaṃ katvā puna uccārādipīḷito vā kenacideva vā karaṇīyena phalakakoṭṭhakaṃ pavisati. Tattha santhambhitvā puna saṅgāmaṃ pavisati, evaṃ yodhassa phalakakoṭṭhako viya vipassanāya bahūpakārā samāpatti.
Samāpattiyā pana saṅgāmanittharaṇakayodhassa phalakakoṭṭhakatopi vipassanā bahūpakāratarā. Kiñcāpi hi samāpattiṃ nissāya vipassanaṃ paṭṭhapeti, vipassanā pana thāmajātā samāpattimpi rakkhati. Thāmajātaṃ karoti.
Yathā hi thale nāvampi nāvāya bhaṇḍampi sakaṭabhāraṃ karonti. Udakaṃ patvā pana sakaṭampi sakaṭabhaṇḍampi yuttagoṇepi nāvābhāraṃ karonti. Nāvā tiriyaṃ sotaṃ chinditvā sotthinā supaṭṭanaṃ gacchati, evamevaṃ kiñcāpi samāpattiṃ nissāya vipassanaṃ paṭṭhapeti, vipassanā pana thāmajātā samāpattimpi rakkhati, thāmajātaṃ karoti. Thalaṃ patvā sakaṭaṃ viya hi samāpatti. Udakaṃ patvā nāvā viya vipassanā. Iti bodhisattassa ettāvatā samāpattiṃ nissāya vipassanāpaṭṭhapanakālo kathitoti veditabbo.
Yaññadevātiādi kaṇhapakkhe vuttānusāreneva veditabbaṃ, idhāpi atthadīpikaṃ upamaṃ dassetuṃ seyyathāpītiādimāha. Tattha gāmantasambhatesūti gāmantaṃ āhaṭesu. Satikaraṇīyameva hotīti etā gāvoti satiuppādanamattameva kātabbaṃ hoti. Ito cito ca gantvā ākoṭanādikiccaṃ natthi. Ete dhammāti ete samathavipassanā dhammāti satuppādanamattameva kātabbaṃ hoti. Iminā bodhisattassa samathavipassanānaṃ thāmajātakālo kathito. Tadā kirassa samāpattiṃ appanatthāya nisinnassa aṭṭha samāpattiyo ekāvajjanena āpāthaṃ āgacchanti, vipassanaṃ paṭṭhapetvā nisinno satta anupassanā ekappahāreneva āruḷho hoti.
215.Seyyathāpīti idha kiṃ dasseti? Ayaṃ pāṭiyekko anusandhi, sattānañhi hitūpacāraṃ attano satthubhāvasampadañca dassento bhagavā imaṃ desanaṃ ārabhi. Tattha araññeti aṭaviyaṃ. Pavaneti vanasaṇḍe. Atthato hi idaṃ dvayaṃ ekameva, paṭhamassa pana dutiyaṃ vevacanaṃ. Ayogakkhemakāmoti catūhi yogehi khemaṃ nibbhayaṭṭhānaṃ anicchanto bhayameva icchanto . Sovatthikoti suvatthibhāvāvaho. Pītigamanīyoti tuṭṭhiṃ gamanīyo. 『『Pītagamanīyo』』ti vā pāṭho. Pidaheyyāti sākhādīhi thakeyya. Vivareyyāti visadamukhaṃ katvā vivaṭaṃ kareyya. Kummagganti udakavanapabbatādīhi sanniruddhaṃ amaggaṃ. Odaheyya okacaranti tesaṃ oke caramānaṃ viya ekaṃ dīpakamigaṃ ekasmiṃ ṭhāne ṭhapeyya. Okacārikanti dīgharajjuyā bandhitaṃyeva migiṃ.
Migaluddako hi araññaṃ migānaṃ vasanaṭṭhānaṃ gantvā 『『idha vasanti, iminā maggena nikkhamanti, ettha caranti, ettha pivanti, iminā maggena pavisantī』』ti sallakkhetvā maggaṃ pidhāya kummaggaṃ vivaritvā okacarañca okacārikañca ṭhapetvā sayaṃ paṭicchannaṭṭhāne sattiṃ gahetvā tiṭṭhati. Atha sāyanhasamaye migā akutobhaye araññe caritvā pānīyaṃ pivitvā migapotakehi saddhiṃ kīḷamānā vasanaṭṭhānasantikaṃ āgantvā okacarañca okacārikañca disvā 『『sahāyakā no āgatā bhavissantī』』ti nirāsaṅkā pavisanti, te maggaṃ pihitaṃ disvā 『『nāyaṃ maggo, ayaṃ maggo bhavissatī』』ti kummaggaṃ paṭipajjanti. Migaluddako na tāva kiñci karoti, paviṭṭhesu pana sabbapacchimaṃ saṇikaṃ paharati. So uttasati, tato sabbe uttasitvā 『『bhayaṃ uppanna』』nti purato olokentā udakena vā vanena vā pabbatena vā sanniruddhaṃ maggaṃ disvā ubhohi passehi aṅgulisaṅkhalikaṃ viya gahanavanaṃ pavisituṃ asakkontā paviṭṭhamaggeneva nikkhamituṃ ārabhanti. Luddako tesaṃ nivattanabhāvaṃ ñatvā ādito paṭṭhāya tiṃsampi cattālīsampi mige ghāteti. Idaṃ sandhāya evañhi so, bhikkhave, mahāmigasaṅgho aparena samayena anayabyasanaṃ āpajjeyyāti vuttaṃ.
『『Nandīrāgassetaṃ adhivacanaṃ, avijjāyetaṃ adhivacana』』nti ettha yasmā ime sattā avijjāya aññāṇā hutvā nandīrāgena ābandhitvā rūpārammaṇādīni upanītā vaṭṭadukkhasattiyā ghātaṃ labhanti. Tasmā bhagavā okacaraṃ nandīrāgoti, okacārikaṃ avijjāti katvā dassesi.
Migaluddako hi ekadāpi tesaṃ sākhābhaṅgena sarīraṃ puñchitvā manussagandhaṃ apanetvā okacaraṃ ekasmiṃ ṭhāne ṭhapetvā okacārikaṃ saha rajjuyā vissajjetvā attānaṃ paṭicchādetvā sattiṃ ādāya okacarassa santike tiṭṭhati, okacārikā migagaṇassa caraṇaṭṭhānābhimukhī gacchati . Taṃ disvā migā sīsāni ukkhipitvā tiṭṭhanti, sāpi sīsaṃ ukkhipitvā tiṭṭhati, te 『『amhākaṃ samajātikā aya』』nti gocaraṃ gaṇhanti. Sāpi tiṇāni khādantī viya saṇikaṃ upagacchati. Āraññiko yūthapatimigo tassā vātaṃ labhitvā sakabhariyaṃ vissajjetvā tadabhimukho hoti.
Sattānañhi navanavameva piyaṃ hoti. Okacārikā āraññikassa migassa accāsannabhāvaṃ adatvā tadabhimukhīva pacchato paṭikkamitvā okacarassa santikaṃ gacchati, yattha yatthassā rajju laggati, tattha tattha khurena paharitvā moceti, āraññiko migo okacaraṃ disvā okacārikāya sammatto hutvā okacare usūyaṃ katvā piṭṭhiṃ nāmetvā sīsaṃ kampento tiṭṭhati, tasmiṃ khaṇe sattiṃ jivhāya lehantopi 『『kiṃ eta』』nti na jānāti, okacaropi sacassa uparibhāgena taṃ migaṃ paharituṃ sukhaṃ hoti, piṭṭhiṃ nāmeti. Sacassa heṭṭhābhāgena paharituṃ sukhaṃ hoti, hadayaṃ unnāmeti. Atha luddako āraññikaṃ migaṃ sattiyā paharitvā tattheva ghātetvā maṃsaṃ ādāya gacchati. Evameva yathā so migo okacārikāya sammatto okacare usūyaṃ katvā sattiṃ jivhāya lehantopi kiñci na jānāti, tathā ime sattā avijjāya sammattā andhabhūtā kiñci ajānantā rūpādīsu nandīrāgaṃ upagamma vaṭṭadukkhasattiyā vadhaṃ labhantīti bhagavā okacaraṃ nandīrāgoti, okacārikaṃ avijjāti katvā dassesi.
Iti kho, bhikkhave, vivaṭo mayā khemo maggoti iti kho, bhikkhave, mayā imesaṃ sattānaṃ hitacaraṇena sammāsambodhiṃ patvā ahaṃ buddhosmīti tuṇhībhūtena anisīditvā dhammacakkappavattanato paṭṭhāya dhammaṃ desentena vivaṭo khemo ariyo aṭṭhaṅgiko maggo, pihito kummaggo , aññātakoṇḍaññādīnaṃ bhabbapuggalānaṃ ūhato okacaro nandīrāgo dvedhā chetvā pātito, nāsitā okacārikā avijjā sabbena sabbaṃ samugghātitāti attano hitūpacāraṃ dassesi. Sesaṃ sabbattha uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Dvedhāvitakkasuttavaṇṇanā niṭṭhitā.
- Vitakkasaṇṭhānasuttavaṇṇanā
216.Evaṃme sutanti vitakkasaṇṭhānasuttaṃ. Tattha adhicittamanuyuttenāti dasakusalakammapathavasena uppannaṃ cittaṃ cittameva, vipassanāpādakaaṭṭhasamāpatticittaṃ tato cittato adhikaṃ cittanti adhicittaṃ. Anuyuttenāti taṃ adhicittaṃ anuyuttena, tattha yuttappayuttenāti attho.
Tatrāyaṃ bhikkhu purebhattaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto nisīdanaṃ ādāya asukasmiṃ rukkhamūle vā vanasaṇḍe vā pabbatapāde vā pabbhāre vā samaṇadhammaṃ karissāmīti nikkhamantopi, tattha gantvā hatthehi vā pādehi vā nisajjaṭṭhānato tiṇapaṇṇāni apanentopi adhicittaṃ anuyuttoyeva. Nisīditvā pana hatthapāde dhovitvā pallaṅkaṃ ābhujitvā mūlakammaṭṭhānaṃ gahetvā viharantopi adhicittaṃ anuyuttoyeva.
Nimittānīti kāraṇāni. Kālena kālanti samaye samaye. Na nu ca kammaṭṭhānaṃ nāma muhuttampi achaḍḍetvā nirantaraṃ manasikātabbaṃ, kasmā bhagavā 『『kālena kāla』』nti āhāti. Pāḷiyañhi aṭṭhatiṃsa kammaṭṭhānāni vibhattāni, tesu bhikkhunā attano cittarucitaṃ kammaṭṭhānaṃ gahetvā nisinnena yāva kocideva upakkileso nuppajjati, tāva imesaṃ nimittānaṃ manasikārakiccaṃ natthi. Yadā pana uppajjati, tadā imāni gahetvā citte uppannaṃ abbudaṃ nīharitabbanti dassento evamāha.
Chandūpasaṃhitāti chandasahagatā rāgasampayuttā. Imesaṃ pana tiṇṇaṃ vitakkānaṃ khettañca ārammaṇañca jānitabbaṃ. Tattha chandūpasañhitānaṃ aṭṭha lobhasahagatacittāni khettaṃ, dosūpasañhitānaṃ dve domanassasahagatāni, mohūpasañhitānaṃ dvādasapi akusalacittāni. Vicikicchāuddhaccasampayuttacittāni pana dve etesaṃ pāṭipuggalikaṃ khettaṃ. Sabbesampi sattā ceva saṅkhārā ca ārammaṇaṃ, iṭṭhāniṭṭhaasamapekkhitesu hi sattesu ca saṅkhāresu ca te uppajjanti . Aññampi nimittaṃ manasikātabbaṃ kusalūpasaṃhitanti tato nimittato aññaṃ kusalanissitaṃ nimittaṃ manasikātabbaṃ. Tattha aññaṃ nimittaṃ nāma chandūpasañhite vitakke sattesu uppanne asubhabhāvanā aññaṃ nimittaṃ nāma. Saṅkhāresu uppanne aniccamanasikāro aññaṃ nimittaṃ nāma. Dosūpasañhite sattesu uppanne mettābhāvanā aññaṃ nimittaṃ nāma. Saṅkhāresu uppanne dhātumanasikāro aññaṃ nimittaṃ nāma. Mohūpasañhite yattha katthaci uppanne pañcadhammūpanissayo aññaṃ nimittaṃ nāma.
Imassa hatthā vā sobhanā pādā vātiādinā nayena hi sattesu lobhe uppanne asubhato upasaṃharitabbaṃ. Kimhi sārattosi? Kesesu sārattosi. Lomesu…pe… muttesu sārattosi. Ayaṃ attabhāvo nāma tīhi aṭṭhisatehi ussāpito, navahi nhārusatehi ābaddho, navahi maṃsapesisatehi anulitto, allacammena pariyonaddho, chavirāgena paṭicchanno, navahi vaṇamukhehi navanavutilomakūpasahassehi ca asuci paggharati, kuṇapapūrito, duggandho, jeguccho, paṭikūlo, dvattiṃsakuṇapasañcayo, natthettha sāraṃ vā varaṃ vāti evaṃ asubhato upasaṃharantassa sattesu uppanno lobho pahīyati, tenassa asubhato upasaṃharaṇaṃ aññaṃ nimittaṃ nāma hoti.
Pattacīvarādīsu saṅkhāresu lobhe uppanne dvīhākārehi saṅkhāramajjhattataṃ samuṭṭhāpetīti satipaṭṭhānavaṇṇanāyaṃ vuttanayena assāmikatāvakālikabhāvavasena manasikaroto so pahīyati. Tenassa aniccato manasikāro aññaṃ nimittaṃ nāma hoti. Sattesu dose uppanne pana āghātavinayakakacopamovādādīnaṃ vasena mettā bhāvetabbā, taṃ bhāvayato doso pahīyati, tenassa mettābhāvanā aññaṃ nimittaṃ nāma hoti. Khāṇukaṇṭakatiṇapaṇṇādīsu pana dose uppanne tvaṃ kassa kuppasi, kiṃ pathavīdhātuyā, udāhu āpodhātuyā, ko vā panāyaṃ kuppati nāma, kiṃ pathavīdhātu udāhu āpodhātūtiādinā nayena dhātumanasikāraṃ karontassa doso pahīyati. Tenassa dhātumanasikāro aññaṃ nimittaṃ nāma hoti.
Mohe pana yattha katthaci uppanne –
『『Garūsaṃvāso uddeso, uddiṭṭhaparipucchanaṃ;
Kālena dhammassavanaṃ, ṭhānāṭṭhānavinicchayo;
Pañca dhammūpanissāya, mohadhātu pahīyatī』』ti. –
Ime pañca dhammā upanissitabbā. Garuṃ upanissāya viharanto hi bhikkhu – 『『ācariyo gāmappavesanaṃ anāpucchantassa pattakāle vattaṃ akarontassa ghaṭasataudakāharaṇādidaṇḍakammaṃ karotī』』ti yattappaṭiyatto hoti, athassa moho pahīyati. Uddesaṃ gaṇhantopi – 『『ācariyo uddesakāle uddesaṃ aggaṇhantassa asādhukaṃ sajjhāyantassa ca daṇḍakammaṃ karotī』』ti yattappaṭiyatto hoti, evampissa moho pahīyati. Garubhāvanīye bhikkhū upasaṃkamitvā 『『idaṃ bhante kathaṃ imassa ko attho』』ti paripucchanto kaṃkhaṃ vinodeti, evampissa moho pahīyati. Kālena dhammasavanaṭṭhānaṃ gantvā sakkaccaṃ dhammaṃ suṇantassāpi tesu tesu ṭhānesu attho pākaṭo hoti. Evampissa moho pahīyati. Idamassa kāraṇaṃ, idaṃ na kāraṇanti ṭhānāṭṭhānavinicchaye cheko hoti, evampissa moho pahīyati. Tenassa pañcadhammūpanissayo aññaṃ nimittaṃ nāma hoti.
Apica aṭṭhatiṃsāya ārammaṇesu yaṃkiñci bhāventassāpi ime vitakkā pahīyanti eva. Imāni pana nimittāni ujuvipaccanīkāni paṭipakkhabhūtāni. Imehi pahīnā rāgādayo suppahīnā honti. Yathā hi aggiṃ allakaṭṭhehipi paṃsūhipi sākhādīhipi pothetvā nibbāpentiyeva, udakaṃ pana aggissa ujuvipaccanīkaṃ, tena nibbuto sunibbuto hoti, evamimehi nimittehi pahīnā rāgādayo suppahīnā honti. Tasmā etāni kathitānīti veditabbāni.
Kusalūpasaṃhitanti kusalanissitaṃ kusalassa paccayabhūtaṃ. Ajjhattamevāti gocarajjhattaṃyeva. Palagaṇḍoti vaḍḍhakī. Sukhumāya āṇiyāti yaṃ āṇiṃ nīharitukāmo hoti, tato sukhumatarāya sāradāruāṇiyā. Oḷārikaṃ āṇinti candaphalake vā sāraphalake vā ākoṭitaṃ visamāṇiṃ. Abhinihaneyyāti muggarena ākoṭento haneyya. Abhinīhareyyāti evaṃ abhinihananto phalakato nīhareyya. Abhinivaseyyāti idāni bahu nikkhantāti ñatvā hatthena cāletvā nikkaḍḍheyya . Tattha phalakaṃ viya cittaṃ, phalake visamāṇī viya akusalavitakkā, sukhumāṇī viya aññaṃ asubhabhāvanādikusalanimittaṃ, sukhumāṇiyā oḷārikāṇinīharaṇaṃ viya asubhabhāvanādīhi kusalanimittehi tesaṃ vitakkānaṃ nīharaṇaṃ.
217.Ahikuṇapenātiādi atijegucchapaṭikūlakuṇapadassanatthaṃ vuttaṃ. Kaṇṭhe āsattenāti kenacideva paccatthikena ānetvā kaṇṭhe baddhena paṭimukkena. Aṭṭiyeyyāti aṭṭo dukkhito bhaveyya. Harāyeyyāti lajjeyya. Jiguccheyyāti sañjātajiguccho bhaveyya.
Pahīyantīti evaṃ imināpi kāraṇena ete akusalā dhammā sāvajjā dukkhavipākāti attano paññābalena upaparikkhato ahikuṇapādīni viya jigucchantassa pahīyanti. Yo pana attano paññābalena upaparikkhituṃ na sakkoti, tena ācariyaṃ vā upajjhāyaṃ vā aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ saṅghattheraṃ vā upasaṅkamitvā ghaṇḍiṃ paharitvā bhikkhusaṅghameva vā sannipātetvā ārocetabbaṃ, bahunañhi sannipāte bhavissateva eko paṇḍitamanusso, svāyaṃ evaṃ etesu ādīnavo daṭṭhabboti kathessati, kāyavicchindanīyakathādīhi vā pana te vitakke niggaṇhissatīti.
218.Asatiamanasikāro āpajjitabboti neva so vitakko saritabbo na manasikātabbo, aññavihitakena bhavitabbaṃ. Yathā hi rūpaṃ apassitukāmo puriso akkhīni nimīleyya, evameva mūlakammaṭṭhānaṃ gahetvā nisinnena bhikkhunā cittamhi vitakke uppanne aññavihitakena bhavitabbaṃ. Evamassa so vitakko pahīyati, tasmiṃ pahīne puna kammaṭṭhānaṃ gahetvā nisīditabbaṃ.
Sace na pahīyati, uggahito dhammakathāpabandho hoti, so mahāsaddena sajjhāyitabbo. Evampi ce aññavihitakassa sato so na pahīyati. Thavikāya muṭṭhipotthako hoti, yattha ca buddhavaṇṇāpi dhammavaṇṇāpi likhitā honti, taṃ nīharitvā vācentena aññavihitakena bhavitabbaṃ. Evampi ce na pahīyati, thavikato araṇisahitāni nīharitvā 『『ayaṃ uttarāraṇī ayaṃ adharāraṇī』』ti āvajjentena aññavihitakena bhavitabbaṃ. Evampi ce na pahīyati, sipāṭikaṃ nīharitvā 『『idaṃ ārakaṇṭakaṃ nāma, ayaṃ pipphalako nāma, idaṃ nakhacchedanaṃ nāma, ayaṃ sūci nāmā』』ti parikkhāraṃ samannānentena aññavihitakena bhavitabbaṃ. Evampi ce na pahīyati, sūciṃ gahetvā cīvare jiṇṇaṭṭhānaṃ sibbantena aññavihitakena bhavitabbaṃ. Evaṃ yāva na pahīyati, tāva taṃ taṃ kusalakammaṃ karontena aññavihitakena bhavitabbaṃ. Pahīne puna mūlakammaṭṭhānaṃ gahetvā nisīditabbaṃ, navakammaṃ pana na paṭṭhapetabbaṃ. Kasmā? Vitakke pacchinne kammaṭṭhānamanasikārassa okāso na hoti.
Porāṇakapaṇḍitā pana navakammaṃ katvāpi vitakkaṃ pacchindiṃsu. Tatridaṃ vatthu – tissasāmaṇerassa kira upajjhāyo tissamahāvihāre vasati. Tissasāmaṇero 『『bhante ukkaṇṭhitomhī』』ti āha. Atha naṃ thero 『『imasmiṃ vihāre nhānaudakaṃ dullabhaṃ, maṃ gahetvā cittalapabbataṃ gacchāhī』』ti āha. So tathā akāsi. Tattha naṃ thero āha 『『ayaṃ vihāro accantasaṅghiko, ekaṃ puggalikaṭṭhānaṃ karohī』』ti. So sādhu bhanteti ādito paṭṭhāya saṃyuttanikāyaṃ pabbhārasodhanaṃ tejodhātukasiṇaparikammanti tīṇīpi ekato ārabhitvā kammaṭṭhānaṃ appanaṃ pāpesi, saṃyuttanikāyaṃ pariyosāpesi, leṇakammaṃ niṭṭhāpesi, sabbaṃ katvā upajjhāyassa saññaṃ adāsi. Upajjhāyo 『『dukkhena te sāmaṇera kataṃ, ajja tāva tvaṃyeva vasāhī』』ti āha. So taṃ rattiṃ leṇe vasanto utusappāyaṃ labhitvā vipassanaṃ vaḍḍhetvā arahattaṃ patvā tattheva parinibbāyi. Tassa dhātuyo gahetvā cetiyaṃ akaṃsu. Ajjāpi tissattheracetiyanti paññāyati. Idaṃ pabbaṃ asatipabbaṃ nāma.
- Imasmiṃ ṭhatvā vitakke niggaṇhituṃ asakkonto idha ṭhatvā niggaṇhissatīti vitakkamūlabhedaṃ pabbaṃ dassento puna tassa ce bhikkhavetiādimāha. Tattha vitakkasaṅkhārasaṇṭhānaṃ manasikātabbanti saṅkharotīti saṅkhāro, paccayo, kāraṇaṃ mūlanti attho. Santiṭṭhati etthāti saṇṭhānaṃ, vitakkasaṅkhārassa saṇṭhānaṃ vitakkasaṅkhārasaṇṭhānaṃ, taṃ manasikātabbanti. Idaṃ vuttaṃ hoti, ayaṃ vitakko kiṃ hetu kiṃ paccayā kiṃ kāraṇā uppannoti vitakkānaṃ mūlañca mūlamūlañca manasikātabbanti. Kiṃ nu kho ahaṃ sīghaṃgacchāmīti kena nu kho kāraṇena ahaṃ sīghaṃ gacchāmi? Yaṃnūnāhaṃ saṇikaṃ gaccheyyanti kiṃ me iminā sīghagamanena, saṇikaṃ gacchissāmīti cintesi. So saṇikaṃ gaccheyyāti so evaṃ cintetvā saṇikaṃ gaccheyya. Esa nayo sabbattha.
Tattha tassa purisassa sīghagamanakālo viya imassa bhikkhuno vitakkasamāruḷhakālo. Tassa saṇikagamanakālo viya imassa vitakkacārapacchedanakālo. Tassa ṭhitakālo viya imassa vitakkacāre pacchinne mūlakammaṭṭhānaṃ cittotaraṇakālo. Tassa nisinnakālo viya imassa vipassanaṃ vaḍḍhetvā arahattappattakālo. Tassa nipannakālo viya imassa nibbānārammaṇāya phalasamāpattiyā divasaṃ vītivattanakālo. Tattha ime vitakkā kiṃ hetukā kiṃ paccayāti vitakkānaṃ mūlamūlaṃ gacchantassa vitakkacāro sithilo hoti. Tasmiṃ sithilībhūte matthakaṃ gacchante vitakkā sabbaso nirujjhanti. Ayamattho duddubhajātakenapi dīpetabbo –
Sasakassa kira beluvarukkhamūle niddāyantassa beluvapakkaṃ vaṇṭato chijjitvā kaṇṇamūle patitaṃ. So tassa saddena 『『pathavī bhijjatī』』ti saññāya uṭṭhahitvā vegena palāyi. Taṃ disvā purato aññepi catuppadā palāyiṃsu. Tadā bodhisatto sīho hoti. So cintesi – 『『ayaṃ pathavī nāma kappavināse bhijjati, antarā pathavībhedo nāma natthi, yaṃnūnāhaṃ mūlamūlaṃ gantvā anuvijjeyya』』nti. So hatthināgato paṭṭhāya yāva sasakaṃ pucchi 『『tayā, tāta, pathavī bhijjamānā diṭṭhā』』ti. Saso 『『āma devā』』ti āha. Sīho 『『ehi, bho, dassehī』』ti. Saso 『『na sakkomi sāmī』』ti. 『『Ehi, re, mā bhāyī』』ti saṇhamudukena gahetvā gato saso rukkhassa avidūre ṭhatvā –
『『Duddubhāyati bhaddante, yasmiṃ dese vasāmahaṃ;
Ahampetaṃ na jānāmi, kimetaṃ duddubhāyatī』』ti. (jā. 1.4.85) –
Gāthamāha. Bodhisatto 『『tvaṃ ettheva tiṭṭhā』』ti rukkhamūlaṃ gantvā sasakassa nipannaṭṭhānaṃ addasa, beluvapakkaṃ addasa, uddhaṃ oleketvā vaṇṭaṃ addasa, disvā 『『ayaṃ saso ettha nipanno, niddāyamāno imassa kaṇṇamūle patitassa saddena 『pathavī bhijjatī』ti evaṃsaññī hutvā palāyī』』ti ñatvā taṃ kāraṇaṃ sasaṃ pucchi. Saso 『『āma, devā』』ti āha. Bodhisatto imaṃ gāthamāha –
『『Beluva patitaṃ sutvā, duddubhanti saso javi;
Sasassa vacanaṃ sutvā, santattā migavāhinī』』ti. (jā. 1.4.86);
Tato bodhisatto 『『mā bhāyathā』』ti migagaṇe assāsesi. Evaṃ vitakkānaṃ mūlamūlaṃ gacchantassa vitakkā pahīyanti.
- Imasmiṃ vitakkamūlabhedapabbe ṭhatvā vitakke niggaṇhituṃ asakkontena pana evaṃ niggaṇhitabbāti aparampi kāraṇaṃ dassento puna tassa ce, bhikkhavetiādimāha.
Dantebhidantamādhāyāti heṭṭhādante uparidantaṃ ṭhapetvā. Cetasā cittanti kusalacittena akusalacittaṃ abhiniggaṇhitabbaṃ. Balavā purisoti yathā thāmasampanno mahābalo puriso dubbalaṃ purisaṃ sīse vā gale vā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya santattaṃ kilantaṃ mucchāparetaṃ viya kareyya, evameva bhikkhunā vitakkehi saddhiṃ paṭimallena hutvā 『『ke ca tumhe ko cāha』』nti abhibhavitvā – 『『kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu sarīre upasussatu maṃsalohita』』nti (a. ni. 2.5) evaṃ mahāvīriyaṃ paggayha vitakkā niggaṇhitabbāti dassento ima atthadīpikaṃ upamaṃ āhari.
221.Yato kho, bhikkhaveti idaṃ pariyādānabhājaniyaṃ nāma, taṃ uttānatthameva. Yathā pana satthācariyo tiroraṭṭhā āgataṃ rājaputtaṃ pañcāvudhasippaṃ uggaṇhāpetvā 『『gaccha, attano raṭṭhe rajjaṃ gaṇha. Sace te antarāmagge corā uṭṭhahanti, dhanunā kammaṃ katvā gaccha. Sace te dhanu nassati vā bhijjati vā sattiyā asinā』』ti evaṃ pañcahipi āvudhehi kattabbaṃ dassetvā uyyojeti. So tathā katvā sakaraṭṭhaṃ gantvā rajjaṃ gahetvā rajjasiriṃ anubhoti. Evamevaṃ bhagavā adhicittamanuyuttaṃ bhikkhuṃ arahattagahaṇatthāya uyyojento – 『『sacassa antarā akusalavitakkā uppajjanti, aññanimittapabbe ṭhatvā te niggaṇhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇissati. Tattha asakkonto ādīnavapabbe ṭhatvā, tatrāpi asakkonto asatipabbe ṭhatvā, tatrāpi asakkonto vitakkamūlabhedapabbe ṭhatvā, tatrāpi asakkonto abhiniggaṇhanapabbe ṭhatvā vitakke niggaṇhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇissatī』』ti imāni pañca pabbāni desesi.
Vasī vitakkapariyāyapathesūti vitakkacārapathesu ciṇṇavasī paguṇavasīti vuccati. Yaṃ vitakkaṃ ākaṅkhissatīti idaṃ assa vasībhāvākāradassanatthaṃ vuttaṃ. Ayañhi pubbe yaṃ vitakkaṃ vitakketukāmo hoti, taṃ na vitakketi. Yaṃ na vitakketukāmo hoti, taṃ vitakketi. Idāni pana vasībhūtattā yaṃ vitakkaṃ vitakketukāmo hoti, taṃyeva vitakketi. Yaṃ na vitakketukāmo, na taṃ vitakketi. Tena vuttaṃ 『『yaṃ vitakkaṃ ākaṅkhissati, taṃ vitakkaṃ vitakkessati. Yaṃ vitakkaṃ nākaṅkhissati, na taṃ vitakkaṃ vitakkhessatī』』ti. Acchecchi taṇhantiādi sabbāsavasutte vuttamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Vitakkasaṇṭhānasuttavaṇṇanā niṭṭhitā.
Dutiyavaggavaṇṇanā niṭṭhitā.
Mūlapaṇṇāsaṭṭhakathāya paṭhamo bhāgo niṭṭhito.
Namo tassa bhagavato arahato sammāsambuddhassa
Majjhimanikāye
Mūlapaṇṇāsa-aṭṭhakathā
(Dutiyo bhāgo)
-
Opammavaggo
-
Kakacūpamasuttavaṇṇanā
222.Evaṃme sutanti kakacūpamasuttaṃ. Tattha moḷiyaphaggunoti moḷīti cūḷā vuccati. Yathāha –
『『Chetvāna moḷiṃ varagandhavāsitaṃ,
Vehāyasaṃ ukkhipi sakyapuṅgavo;
Ratanacaṅkoṭavarena vāsavo,
Sahassanetto sirasā paṭiggahī』』ti.
Sā tassa gihikāle mahatī ahosi, tenassa moḷiyaphaggunoti saṅkhā udapādi. Pabbajitampi naṃ teneva nāmena sañjānanti. Ativelanti velaṃ atikkamitvā. Tattha kālavelā, sīmavelā, sīlavelāti tividhā velā. 『『Tāyaṃ velāyaṃ imaṃ udānaṃ udānesī』』ti (dhammapade vaggānamuddānaṃ, gāthānamuddānaṃ; mahāva. 1-3) ayaṃ kālavelā nāma. 『『Ṭhitadhammo velaṃ nātivattatī』』ti (cūḷava. 384; udā. 45; a. ni. 8.19) ayaṃ sīmavelā nāma. 『『Velāanatikkamo setughāto』』ti (dha. sa. 299-301) ca, 『『velā cesā avītikkamanaṭṭhenā』』ti ca, ayaṃ sīlavelā nāma. Taṃ tividhampi so atikkamiyeva. Bhikkhuniyo hi ovadituṃ kālo nāma atthi, so atthaṅgatepi sūriye ovadanto taṃ kālavelampi atikkami. Bhikkhunīnaṃ ovāde pamāṇaṃ nāma atthi sīmā mariyādā. So uttarichappañcavācāhi ovadanto taṃ sīmavelampi atikkami. Kathento pana davasahagataṃ katvā duṭṭhullāpattipahonakaṃ katheti, evaṃ sīlavelampi atikkami.
Saṃsaṭṭhoti missībhūto samānasukhadukkho hutvā. Sammukhāti purato. Avaṇṇaṃ bhāsatīti tā pana pacanakoṭṭanādīni karontiyo disvā natthi imāsaṃ anāpatti nāma, imā bhikkhuniyo anācārā dubbacā pagabbhāti aguṇaṃ katheti. Adhikaraṇampi karotīti imesaṃ bhikkhūnaṃ imā bhikkhuniyo diṭṭhakālato paṭṭhāya akkhīni dayhanti, imasmiṃ vihāre pupphapūjā vā āsanadhovanaparibhaṇḍakaraṇādīni vā imāsaṃ vasena vattanti. Kuladhītaro etā lajjiniyo , tumhe imā idañcidañca vadatha, ayaṃ nāma tumhākaṃ āpatti hoti, vinayadharānaṃ santikaṃ āgantvā vinicchayaṃ me dethāti adhikaraṇaṃ ākaḍḍhati.
Moḷiyaphaggunassa avaṇṇaṃ bhāsatīti natthi imassa bhikkhuno anāpatti nāma. Niccakālaṃ imassa pariveṇadvāraṃ asuññaṃ bhikkhunīhīti aguṇaṃ katheti. Adhikaraṇampi karontīti imesaṃ bhikkhūnaṃ moḷiyaphaggunattherassa diṭṭhakālato paṭṭhāya akkhīni dayhanti. Imasmiṃ vihāre aññesaṃ vasanaṭṭhānaṃ oloketumpi na sakkā. Vihāraṃ āgatabhikkhuniyo ovādaṃ vā paṭisanthāraṃ vā uddesapadaṃ vā therameva nissāya labhanti, kulaputtako lajjī kukkuccako, evarūpaṃ nāma tumhe idañcidañca vadatha, etha vinayadharānaṃ santike vinicchayaṃ dethāti adhikaraṇaṃ ākaḍḍhanti.
Sobhikkhu bhagavantaṃ etadavocāti neva piyakamyatāya na bhedādhippāyena, atthakāmatāya avoca. Ekaṃ kirassa ahosi – 『『imassa bhikkhussa evaṃ saṃsaṭṭhassa viharato ayaso uppajjissati. So sāsanassāpi avaṇṇoyeva. Aññena pana kathito ayaṃ na oramissati, bhagavatā dhammaṃ desetvā ovadito oramissatī』』ti tassa atthakāmatāya bhagavantaṃ etaṃ, 『『āyasmā, bhante』』tiādivacanaṃ avoca.
223.Āmantehīti jānāpehi. Āmantetīti pakkosati.
224.Saddhāti saddhāya. Tasmāti yasmā tvaṃ kulaputto ceva saddhāpabbajito ca, yasmā vā te etāhi saddhiṃ saṃsaṭṭhassa viharato ye tā akkosissanti vā, paharissanti vā, tesu domanassaṃ uppajjissati, saṃsagge pahīne nuppajjissati, tasmā. Tatrāti tasmiṃ avaṇṇabhāsane. Gehasitāti pañcakāmaguṇanissitā. Chandāti taṇhāchandāpi paṭighachandāpi. Vipariṇatanti rattampi cittaṃ vipariṇataṃ. Duṭṭhampi, mūḷhampi cittaṃ vipariṇataṃ. Idha pana taṇhāchandavasena rattampi vaṭṭati, paṭighachandavasena duṭṭhampi vaṭṭati. Hitānukampīti hitena anukampamāno hitena pharamāno. Na dosantaroti na dosacitto bhavissāmi.
225.Atha kho bhagavāti kasmā ārabhi? Phaggunassa kira ettakaṃ ovādaṃ sutvāpi, 『『bhikkhunisaṃsaggato oramissāmi viramissāmī』』ti cittampi na uppannaṃ, bhagavatā pana saddhiṃ paṭāṇī viya paṭiviruddho aṭṭhāsi, athassa bhagavato yathā nāma jighacchitassa bhojane, pipāsitassa pānīye, sītena phuṭṭhassa uṇhe dukkhitassa sukhe patthanā uppajjati. Evameva imaṃ dubbacaṃ bhikkhuṃ disvā paṭhamabodhiyaṃ subbacā bhikkhū āpāthaṃ āgamiṃsu. Atha tesaṃ vaṇṇaṃ kathetukāmo hutvā imaṃ desanaṃ ārabhi.
Tattha ārādhayiṃsūti gaṇhiṃsu pūrayiṃsu. Ekaṃ samayanti ekasmiṃ samaye. Ekāsanabhojananti ekaṃ purebhattabhojanaṃ. Sūriyuggamanato hi yāva majjhanhikā sattakkhattuṃ bhuttabhojanampi idha ekāsanabhojananteva adhippetaṃ. Appābādhatanti nirābādhataṃ. Appātaṅkatanti niddukkhataṃ. Lahuṭṭhānanti sarīrassa sallahukaṃ uṭṭhānaṃ. Balanti kāyabalaṃ. Phāsuvihāranti kāyassa sukhavihāraṃ. Iminā kiṃ kathitaṃ? Divā vikālabhojanaṃ pajahāpitakālo kathito. Bhaddālisutte pana rattiṃ vikālabhojanaṃ pajahāpitakālo kathito. Imāni hi dve bhojanāni bhagavā na ekappahārena pajahāpesi. Kasmā? Imāneva hi dve bhojanāni vaṭṭe sattānaṃ āciṇṇāni. Santi kulaputtā sukhumālā, te ekato dvepi bhojanāni pajahantā kilamanti. Tasmā ekato apajahāpetvā ekasmiṃ kāle divā vikālabhojanaṃ, ekasmiṃ rattiṃ vikālabhojananti visuṃ pajahāpesi. Tesu idha divā vikālabhojanaṃ pajahāpitakālo kathito. Tattha yasmā buddhā na bhayaṃ dassetvā tajjetvā pajahāpenti, ānisaṃsaṃ pana dassetvā pajahāpenti, evañhi sattā sukhena pajahanti. Tasmā ānisaṃsaṃ dassento ime pañca guṇe dassesi. Anusāsanī karaṇīyāti punappunaṃ sāsane kattabbaṃ nāhosi. 『『Idaṃ karotha, idaṃ mā karothā』』ti satuppādakaraṇīyamattameva ahosi. Tāvattakeneva te kattabbaṃ akaṃsu, pahātabbaṃ pajahiṃsu, paṭhamabodhiyaṃ, bhikkhave, subbacā bhikkhū ahesuṃ assavā ovādapaṭikarāti.
Idāni nesaṃ subbacabhāvadīpikaṃ upamaṃ āharanto seyyathāpītiādimāha. Tattha subhūmiyanti samabhūmiyaṃ. 『『Subhūmyaṃ sukhette vihatakhāṇuke bījāni patiṭṭhapeyyā』』ti (dī. ni. 2.438) ettha pana maṇḍabhūmi subhūmīti āgatā. Catumahāpatheti dvinnaṃ mahāmaggānaṃ vinivijjhitvā gataṭṭhāne. Ājaññarathoti vinītaassaratho. Odhastapatodoti yathā rathaṃ abhiruhitvā ṭhitena sakkā hoti gaṇhituṃ, evaṃ ālambanaṃ nissāya tiriyato ṭhapitapatodo. Yoggācariyoti assācariyo. Sveva assadamme sāretīti assadammasārathi. Yenicchakanti yena yena maggena icchati. Yadicchakanti yaṃ yaṃ gatiṃ icchati. Sāreyyāti ujukaṃ purato peseyya. Paccāsāreyyāti paṭinivatteyya.
Evameva khoti yathā hi so yoggācariyo yena yena maggena gamanaṃ icchati, taṃ taṃ assā āruḷhāva honti. Yāya yāya ca gatiyā icchati, sā sā gati gahitāva hoti. Rathaṃ pesetvā assā neva vāretabbā na vijjhitabbā honti. Kevalaṃ tesaṃ same bhūmibhāge khuresu nimittaṃ ṭhapetvā gamanameva passitabbaṃ hoti. Evaṃ mayhampi tesu bhikkhūsu punappunaṃ vattabbaṃ nāhosi. Idaṃ karotha idaṃ mā karothāti satuppādanamattameva kattabbaṃ hoti. Tehipi tāvadeva kattabbaṃ katameva hoti, akattabbaṃ jahitameva. Tasmāti yasmā subbacā yuttayānapaṭibhāgā hutvā satuppādanamatteneva pajahiṃsu, tasmā tumhepi pajahathāti attho. Elaṇḍehīti elaṇḍā kira sāladūsanā honti, tasmā evamāha. Visodheyyāti elaṇḍe ceva aññā ca valliyo chinditvā bahi nīharaṇena sodheyya. Sujātāti susaṇṭhitā. Sammā parihareyyāti mariyādaṃ bandhitvā udakāsiñcanenapi kālenakālaṃ mūlamūle khaṇanenapi valligumbādicchedanenapi kipillapūṭakaharaṇenapi makkaṭakajālasukkhadaṇḍakaharaṇenapi sammā vaḍḍhetvā poseyya. Vuddhiādīni vuttatthāneva.
- Idāni akkhantiyā dosaṃ dassento bhūtapubbantiādimāha. Tattha vedehikāti videharaṭṭhavāsikassa dhītā. Atha vā vedoti paññā vuccati, vedena īhati iriyatīti vedehikā, paṇḍitāti attho. Gahapatānīti gharasāminī. Kittisaddoti kittighoso. Soratāti soraccena samannāgatā. Nivātāti nivātavutti. Upasantāti nibbutā. Dakkhāti bhattapacanasayanattharaṇadīpujjalanādikammesu chekā. Analasāti uṭṭhāhikā, susaṃvihitakammantāti suṭṭhu saṃvihitakammantā. Ekā analasā hoti, yaṃ yaṃ pana bhājanaṃ gaṇhāti, taṃ taṃ bhindati vā chiddaṃ vā karoti, ayaṃ na tādisāti dasseti.
Divā uṭṭhāsīti pātova kattabbāni dhenuduhanādikammāni akatvā ussūre uṭṭhitā. He je kāḷīti are kāḷi. Kiṃ je divā uṭṭhāsīti kiṃ te kiñci aphāsukaṃ atthi, kiṃ divā uṭṭhāsīti? No vata re kiñcīti are yadi te na kiñci aphāsukaṃ atthi, neva sīsaṃ rujjhati, na piṭṭhi, atha kasmā pāpi dāsi divā uṭṭhāsīti kupitā anattamanā bhākuṭimakāsi. Divātaraṃ uṭṭhāsīti punadivase ussūrataraṃ uṭṭhāsi. Anattamanavācanti are pāpi dāsi attano pamāṇaṃ na jānāsi; kiṃ aggiṃ sītoti maññasi, idāni taṃ sikkhāpessāmītiādīni vadamānā kupitavacanaṃ nicchāresi.
Paṭivisakānanti sāmantagehavāsīnaṃ. Ujjhāpesīti avajānāpesi. Caṇḍīti asoratā kibbisā. Iti yattakā guṇā, tato diguṇā dosā uppajjiṃsu. Guṇā nāma saṇikaṃ saṇikaṃ āgacchanti; dosā ekadivaseneva patthaṭā honti. Soratasoratoti ativiya sorato, sotāpanno nu kho, sakadāgāmī anāgāmī arahā nu khoti vattabbataṃ āpajjati. Phusantīti phusantā ghaṭṭentā āpāthaṃ āgacchanti.
Athabhikkhu soratoti veditabboti atha adhivāsanakkhantiyaṃ ṭhito bhikkhu soratoti veditabbo. Yo cīvara…pe… parikkhārahetūti yo etāni cīvarādīni paṇītapaṇītāni labhanto pādaparikammapiṭṭhiparikammādīni ekavacaneneva karoti. Alabhamānoti yathā pubbe labhati, evaṃ alabhanto. Dhammaññeva sakkarontoti dhammaṃyeva sakkāraṃ sukatakāraṃ karonto. Garuṃ karontoti garubhāriyaṃ karonto. Mānentoti manena piyaṃ karonto. Pūjentoti paccayapūjāya pūjento. Apacāyamānoti dhammaṃyeva apacāyamāno apacitiṃ nīcavuttiṃ dassento.
-
Evaṃ akkhantiyā dosaṃ dassetvā idāni ye adhivāsenti, te evaṃ adhivāsentīti pañca vacanapathe dassento pañcime, bhikkhavetiādimāha. Tattha kālenāti yuttapattakālena. Bhūtenāti satā vijjamānena. Saṇhenāti sammaṭṭhena . Atthasañhitenāti atthanissitena kāraṇanissitena. Akālenātiādīni tesaṃyeva paṭipakkhavasena veditabbāni. Mettacittāti uppannamettacittā hutvā. Dosantarāti duṭṭhacittā, abbhantare uppannadosā hutvā. Tatrāti tesu vacanapathesu. Pharitvāti adhimuccitvā. Tadārammaṇañcāti kathaṃ tadārammaṇaṃ sabbāvantaṃ lokaṃ karoti? Pañca vacanapathe gahetvā āgataṃ puggalaṃ mettacittassa ārammaṇaṃ katvā puna tasseva mettacittassa avasesasatte ārammaṇaṃ karonto sabbāvantaṃ lokaṃ tadārammaṇaṃ karoti nāma. Tatrāyaṃ vacanattho. Tadārammaṇañcāti tasseva mettacittassa ārammaṇaṃ katvā. Sabbāvantanti sabbasattavantaṃ. Lokanti sattalokaṃ. Vipulenāti anekasattārammaṇena. Mahaggatenāti mahaggatabhūmikena. Appamāṇenāti subhāvitena. Averenāti niddosena. Abyābajjhenāti niddukkhena. Pharitvā viharissāmāti evarūpena mettāsahagatena cetasā tañca puggalaṃ sabbañca lokaṃ tassa cittassa ārammaṇaṃ katvā adhimuccitvā viharissāma.
-
Idāni tadatthadīpikaṃ upamaṃ āharanto seyyathāpītiādimāha. Tattha apathavinti nippathaviṃ karissāmīti attho. Tatra tatrāti tasmiṃ tasmiṃ ṭhāne. Vikireyyāti pacchiyā paṃsuṃ uddharitvā bījāni viya vikireyya. Oṭṭhubheyyāti kheḷaṃ pāteyya. Apathaviṃ kareyyāti evaṃ kāyena ca vācāya ca payogaṃ katvāpi sakkuṇeyya apathaviṃ kātunti? Gambhīrāti bahalattena dviyojanasatasahassāni cattāri ca nahutāni gambhīrā. Appameyyāti tiriyaṃ pana aparicchinnā. Evameva khoti ettha idaṃ opammasaṃsandanaṃ – pathavī viya hi mettacittaṃ daṭṭhabbaṃ. Kudālapiṭakaṃ gahetvā āgatapuriso viya pañca vacanapathe gahetvā āgatapuggalo. Yathā so kudālapiṭakena mahāpathaviṃ apathaviṃ kātuṃ na sakkoti, evaṃ vo pañca vacanapathe gahetvā āgatapuggalo mettacittassa aññathattaṃ kātuṃ na sakkhissatīti.
-
Dutiyaupamāyaṃ haliddinti yaṃkiñci pītakavaṇṇaṃ. Nīlanti kaṃsanīlaṃ vā palāsanīlaṃ vā. Arūpīti arūpo . Nanu ca, dvinnaṃ kaṭṭhānaṃ vā dvinnaṃ rukkhānaṃ vā dvinnaṃ seyyānaṃ vā dvinnaṃ selānaṃ vā antaraṃ paricchinnākāsarūpanti āgataṃ, kasmā idha arūpīti vuttoti? Sanidassanabhāvapaṭikkhepato. Tenevāha 『『anidassano』』ti. Tasmiñhi rūpaṃ likhituṃ, rūpapātubhāvaṃ dassetuṃ na sakkā, tasmā 『『arūpī』』ti vutto. Anidassanoti dassanassa cakkhuviññāṇassa anāpātho. Upamāsaṃsandane panettha ākāso viya mettacittaṃ. Tulikapañcamā cattāro raṅgajātā viya pañca vacanapathā, tulikapañcame raṅge gahetvā āgatapuriso viya pañca vacanapathe gahetvā āgatapuggalo. Yathā so tulikapañcamehi raṅgehi ākāse rūpapātubhāvaṃ kātuṃ na sakkoti, evaṃ vo pañca vacanapathe gahetvā āgatapuggalo mettacittassa aññathattaṃ katvā dosuppattiṃ dassetuṃ na sakkhissatīti.
-
Tatiyaupamāyaṃ ādittanti pajjalitaṃ. Gambhīrā appameyyāti imissā gaṅgāya gambhīraṭṭhānaṃ gāvutampi atthi, aḍḍhayojanampi, yojanampi. Puthulaṃ panassā evarūpaṃyeva, dīghato pana pañcayojanasatāni. Sā kathaṃ gambhīrā appameyyāti? Etena payogena parivattetvā uddhane udakaṃ viya tāpetuṃ asakkuṇeyyato. Ṭhitodakaṃ pana kenaci upāyena aṅgulamattaṃ vā aḍḍhaṅgulamattaṃ vā evaṃ tāpetuṃ sakkā bhaveyya, ayaṃ pana na sakkā, tasmā evaṃ vuttaṃ. Upamāsaṃsandane panettha gaṅgā viya mettacittaṃ, tiṇukkaṃ ādāya āgatapuriso viya pañca vacanapathe gahetvā āgatapuggalo. Yathā so ādittāya tiṇukkāya gaṅgaṃ tāpetuṃ na sakkoti, evaṃ vo pañca vacanapathe gahetvā āgatapuggalo mettacittassa aññathattaṃ kātuṃ na sakkhissatīti.
-
Catutthaupamāyaṃ biḷārabhastāti biḷāracammapasibbakā. Sumadditāti suṭṭhu madditā. Suparimadditāti anto ca bahi ca samantato suparimadditā. Tūlinīti simbalitūlalatātūlasamānā. Chinnasassarāti chinnasassarasaddā. Chinnabhabbharāti chinnabhabbharasaddā. Upamāsaṃsandane panettha biḷārabhastā viya mettacittaṃ, kaṭṭhakaṭhalaṃ ādāya āgatapuriso viya pañca vacanapathe gahetvā āgatapuggalo. Yathā so kaṭṭhena vā kaṭhalena vā biḷārabhastaṃ sarasaraṃ bharabharaṃ saddaṃ kātuṃ na sakkoti, evaṃ vo pañca vacanapathe gahetvā āgatapuggalo mettacittassa aññathattaṃ katvā dosānugatabhāvaṃ kātuṃ na sakkhissatīti.
232.Ocarakāti avacarakā heṭṭhācarakā, nīcakammakārakāti attho. Yo mano padūseyyāti yo bhikkhu vā bhikkhunī vā mano padūseyya, taṃ kakacena okantanaṃ nādhivāseyya. Na me so tena sāsanakaroti so tena anadhivāsanena mayhaṃ ovādakaro na hoti. Āpatti panettha natthi.
233.Aṇuṃ vā thūlaṃ vāti appasāvajjaṃ vā mahāsāvajjaṃ vā. Yaṃ tumhe nādhivāseyyāthāti yo tumhehi adhivāsetabbo na bhaveyyāti attho. No hetaṃ, bhanteti, bhante, anadhivāsetabbaṃ nāma vacanapathaṃ na passāmāti adhippāyo. Dīgharattaṃ hitāya sukhāyāti iti bhagavā arahattena kūṭaṃ gaṇhanto yathānusandhinā desanaṃ niṭṭhapesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Kakacūpamasuttavaṇṇanā niṭṭhitā.
- Alagaddūpamasuttavaṇṇanā
234.Evaṃme sutanti alagaddūpamasuttaṃ. Tattha gaddhe bādhayiṃsūti gaddhabādhino, gaddhabādhino pubbapurisā assāti gaddhabādhipubbo, tassa gaddhabādhipubbassa, gijjhaghātakakulappasutassāti attho. Saggamokkhānaṃ antarāyaṃ karontīti antarāyikā. Te kammakilesavipākaupavādaāṇāvītikkamavasena pañcavidhā. Tattha pañcānantariyadhammā kammantarāyikā nāma. Tathā bhikkhunīdūsakakammaṃ, taṃ pana mokkhasseva antarāyaṃ karoti, na saggassa. Niyatamicchādiṭṭhidhammā kilesantarāyikā nāma. Paṇḍakatiracchānagataubhatobyañjanakānaṃ paṭisandhidhammā vipākantarāyikā nāma. Ariyūpavādadhammā upavādantarāyikā nāma, te pana yāva ariye na khamāpenti, tāvadeva, na tato paraṃ. Sañcicca vītikkantā satta āpattikkhandhā āṇāvītikkamantarāyikā nāma. Tepi yāva bhikkhubhāvaṃ vā paṭijānāti, na vuṭṭhāti vā, na deseti vā, tāvadeva, na tato paraṃ.
Tatrāyaṃ bhikkhu bahussuto dhammakathiko sesantarāyike jānāti, vinaye pana akovidattā paṇṇattivītikkamantarāyike na jānāti, tasmā rahogato evaṃ cintesi – ime āgārikā pañca kāmaguṇe paribhuñjantā sotāpannāpi sakadāgāminopi anāgāminopi honti. Bhikkhūpi manāpikāni cakkhuviññeyyāni rūpāni passanti…pe… kāyaviññeyye phoṭṭhabbe phusanti, mudukāni attharaṇapāvuraṇādīni paribhuñjanti, etaṃ sabbaṃ vaṭṭati. Kasmā itthīnaṃyeva rūpasaddagandharasaphoṭṭhabbā na vaṭṭanti? Etepi vaṭṭantīti. Evaṃ rasena rasaṃ saṃsandetvā sacchandarāgaparibhogañca nicchandarāgaparibhogañca ekaṃ katvā thūlavākehi saddhiṃ atisukhumasuttaṃ upanento viya, sāsapena saddhiṃ sineruṃ upasaṃharanto viya, pāpakaṃ diṭṭhigataṃ uppādetvā, 『『kiṃ bhagavatā mahāsamuddaṃ bandhantena viya mahatā ussāhena paṭhamapārājikaṃ paññattaṃ, natthi ettha doso』』ti sabbaññutaññāṇena saddhiṃ paṭivirujjhanto vesārajjañāṇaṃ paṭibāhanto ariyamagge khāṇukaṇṭakādīni pakkhipanto methunadhamme doso natthīti jinassa āṇācakke pahāraṃ adāsi. Tenāha – 『『tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmī』』tiādi.
Evaṃbyā khoti evaṃ viya kho. Samanuyuñjantītiādīsu kiṃ laddhiko tvaṃ, laddhiṃ vadehīti pucchamānā samanuyuñjanti nāma. Diṭṭhiṃ patiṭṭhāpentā samanuggāhanti nāma. Kena kāraṇena evaṃ vadasīti kāraṇaṃ pucchantā samanubhāsanti nāma. Aṭṭhikaṅkalūpamātiādīsu (ma. ni. 2.42-48) aṭṭhikaṅkalūpamā appassādaṭṭhena. Maṃsapesūpamā bahusādhāraṇaṭṭhena. Tiṇukkūpamā anudahanaṭṭhena. Aṅgārakāsūpamā mahābhitāpanaṭṭhena. Supinakūpamā ittarapaccupaṭṭhānaṭṭhena. Yācitakūpamā tāvakālikaṭṭhena. Rukkhaphalūpamā sabbaṅgapaccaṅgapalibhañjanaṭṭhena. Asisūnūpamā adhikuṭṭanaṭṭhena. Sattisūlūpamā vinivijjhanaṭṭhena. Sappasirūpamā sāsaṅkasappaṭibhayaṭṭhena. Thāmasāti diṭṭhithāmena. Parāmāsāti diṭṭhiparāmāsena. Abhinivissa voharatīti adhiṭṭhahitvā voharati dīpeti vā.
235.Yato kho te bhikkhūti yadā te bhikkhū. Evaṃbyā kho ahaṃ, bhante, bhagavatāti idaṃ esa attano ajjhāsayena natthīti vattukāmopi bhagavato ānubhāvena sampaṭicchati, buddhānaṃ kira sammukhā dve kathā kathetuṃ samattho nāma natthi.
236.Kassa kho nāma tvaṃ moghapurisāti tvaṃ moghapurisa kassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā mayā evaṃ dhammaṃ desitaṃ ājānāsi. Atha kho bhagavā bhikkhū āmantesīti ayaṃ pāṭiyekko anusandhi. Ariṭṭho kira cintesi – 『『bhagavā maṃ moghapurisoti vadati, na kho pana moghapurisāti vuttamattakena maggaphalānaṃ upanissayo na hoti. Upasenampi hi vaṅgantaputtaṃ, 『atilahuṃ kho tvaṃ, moghapurisa, bāhullāya āvatto』ti (mahāva. 75) bhagavā moghapurisavādena ovadi. Thero aparabhāge ghaṭento vāyamanto cha abhiññā sacchākāsi. Ahampi tathārūpaṃ vīriyaṃ paggaṇhitvā maggaphalāni nibbattessāmī』』ti. Athassa bhagavā bandhanā pavuttassa paṇḍupalāsassa viya aviruḷhibhāvaṃ dassento imaṃ desanaṃ ārabhi.
Usmīkatopīti , bhikkhave, tumhe kinti maññatha, ayaṃ ariṭṭho evaṃladdhiko sabbaññutaññāṇena paṭivirujjhitvā vesārajjañāṇaṃ paṭibāhitvā tathāgatassa āṇācakke pahāraṃ dadamāno api nu imasmiṃ dhammavinaye usmīkatopi? Yathā nibbutepi mahante aggikkhandhe khajjupanakamattāpi aggipapaṭikā hotiyeva, yaṃ nissāya puna mahāaggikkhandho bhaveyya. Kiṃ nu kho evaṃ imassa appamattikāpi ñāṇusmā atthi, yaṃ nissāya vāyamanto maggaphalāni nibbatteyyāti? No hetaṃ, bhanteti, bhante, evaṃladdhikassa kuto evarūpā ñāṇusmāti? Maggaphalānaṃ paccayasamatthāya ñāṇusmāya usmīkatabhāvaṃ paṭikkhipantā vadanti. Maṅkubhūtoti nittejabhūto. Pattakkhandhoti patitakkhandho. Appaṭibhānoti kiñci paṭibhānaṃ apassanto bhinnapaṭibhāno evarūpampi nāma niyyānikasāsanaṃ labhitvā aviruḷhidhammo kiramhi samugghātitapaccayo jātoti attano abhabbataṃ paccavekkhanto pādaṅguṭṭhakena bhūmiṃ khaṇamāno nisīdi.
Paññāyissasikhoti ayampi pāṭiyekko anusandhi. Ariṭṭho kira cintesi – 『『bhagavā mayhaṃ maggaphalānaṃ upanissayo pacchinnoti vadati, na kho pana buddhā saupanissayānaṃyeva dhammaṃ desenti, anupanissayānampi desenti, ahaṃ satthu santikā sugatovādaṃ labhitvā attano sampattūpagaṃ kusalaṃ karissāmī』』ti. Athassa bhagavā ovādaṃ paṭipassambhento 『『paññāyissasī』』tiādimāha. Tassattho, tvaṃyeva, moghapurisa, iminā pāpakena diṭṭhigatena nirayādīsu paññāyissasi, mama santikā tuyhaṃ sugatovādo nāma natthi, na me tayā attho, idhāhaṃ bhikkhū paṭipucchissāmīti.
237.Atha kho bhagavāti ayampi pāṭiyekko anusandhi. Imasmiñhi ṭhāne bhagavā parisaṃ sodheti, ariṭṭhaṃ gaṇato nissāreti. Sace hi parisagatānaṃ kassaci evaṃ bhaveyya – 『『ayaṃ ariṭṭho bhagavatā akathitaṃ kathetuṃ kiṃ sakkhissati, kacci nu kho parisamajjhe bhagavatā kathāya samāraddhāya sahasā kathita』』nti. Evaṃ kathitaṃ pana na ariṭṭhova suṇāti, aññenapi sutaṃ bhavissati. Athāpissa siyā 『『yathā satthā ariṭṭhaṃ niggaṇhāti, mampi evaṃ niggaṇheyyāti sutvāpi tuṇhībhāvaṃ āpajjeyyā』』ti. 『『Taṃ sabbaṃ na karissantī』』ti. Mayāpi na kathitaṃ, aññena sutampi natthīti 『『tumhepime, bhikkhave』』tiādinā parisāya laddhiṃ sodheti. Parisāya pana laddhisodhaneneva ariṭṭho gaṇato nissārito nāma hoti.
Idāni ariṭṭhassa laddhiṃ pakāsento so vata, bhikkhavetiādimāha. Tattha aññatreva kāmehītiādīsu yo so, bhikkhave, bhikkhu 『『te paṭisevato nālaṃ antarāyāyā』』ti evaṃladdhiko, so vata kilesakāmehi ceva kilesakāmasampayuttehi saññāvitakkehi ca aññatra, ete dhamme pahāya, vinā etehi dhammehi, vatthukāme paṭisevissati, methunasamācāraṃ samācarissatīti netaṃ ṭhānaṃ vijjati. Idaṃ kāraṇaṃ nāma natthi, aṭṭhānametaṃ anavakāsoti.
- Evaṃ bhagavā ayaṃ ariṭṭho yathā nāma rajako sugandhānipi duggandhānipi jiṇṇānipi navānipi suddhānipi asuddhānipi vatthāni ekato bhaṇḍikaṃ karoti, evameva bhikkhūnaṃ nicchandarāgapaṇītacīvarādiparibhogañca anibaddhasīlānaṃ gahaṭṭhānaṃ antarāyakaraṃ sacchandarāgaparibhogañca nibaddhasīlānaṃ bhikkhūnaṃ āvaraṇakaraṃ sacchandarāgaparibhogañca sabbaṃ ekasadisaṃ karotīti ariṭṭhassa laddhiṃ pakāsetvā idāni duggahitāya pariyattiyā dosaṃ dassento idha, bhikkhave, ekaccetiādimāha. Tattha pariyāpuṇantīti uggaṇhanti. Suttantiādīsu ubhatovibhaṅganiddesakhandhakaparivārā, suttanipāte maṅgalasuttaratanasuttanālakasuātuvaṭṭakasuttāni, aññampi ca suttanāmakaṃ tathāgatavacanaṃ suttanti veditabbaṃ. Sabbampi sagāthakaṃ suttaṃ geyyanti veditabbaṃ, visesena saṃyuttake sakalopi sagāthāvaggo. Sakalaṃ abhidhammapiṭakaṃ, niggāthakaṃ suttaṃ, yañca aññampi aṭṭhahi aṅgehi asaṅgahitaṃ buddhavacanaṃ, taṃ veyyākaraṇanti veditabbaṃ. Dhammapadaṃ, theragāthā, therigāthā, suttanipāte nosuttanāmikā suddhikagāthā ca gāthāti veditabbā. Somanassañāṇamayikagāthāpaṭisaṃyuttā dveasītisuttantā udānanti veditabbā. 『『Vuttañhetaṃ bhagavatā』』tiādinayappavattā (itivu. 1,2) dasuttarasatasuttantā itivuttakanti veditabbā. Apaṇṇakajātakādīni paṇṇāsādhikāni pañcajātakasatāni jātakanti veditabbāni. 『『Cattārome, bhikkhave, acchariyā abbhutā dhammā ānande』』tiādinayappavattā (a. ni. 4.129) sabbepi acchariyaabbhutadhammappaṭisaṃyuttā suttantā abbhutadhammanti veditabbā. Cūḷavedallamahāvedallasammādiṭṭhisakkapañhasaṅkhārabhājaniyamahāpuṇṇamasuttādayo sabbepi vedañca tuṭṭhiñca laddhā laddhā pucchitasuttantā vedallanti veditabbā.
Atthaṃ na upaparikkhantīti atthatthaṃ kāraṇatthaṃ na passanti na pariggaṇhanti. Anupaparikkhatanti anupaparikkhantānaṃ. Na nijjhānaṃ khamantīti na upaṭṭhahanti na āpāthaṃ āgacchanti, imasmiṃ ṭhāne sīlaṃ samādhi vipassanā maggo phalaṃ vaṭṭaṃ vivaṭṭaṃ kathitanti evaṃ jānituṃ na sakkā hontīti attho. Te upārambhānisaṃsā cevāti te paresaṃ vāde dosāropanānisaṃsā hutvā pariyāpuṇantīti attho. Itivādappamokkhānisaṃsā cāti evaṃ vādapamokkhānisaṃsā, parehi sakavāde dose āropite taṃ dosaṃ evaṃ mocessāmāti imināva kāraṇena pariyāpuṇantīti attho. Tañcassa atthaṃ nānubhontīti yassa ca maggassa vā phalassa vā atthāya kulaputtā dhammaṃ pariyāpuṇanti, tañcassa dhammassa atthaṃ ete duggahitaggāhino nānubhonti. Apica parassa vāde upārambhaṃ āropetuṃ attano vādaṃ mocetuṃ asakkontāpi tañca atthaṃ nānubhontiyeva.
239.Alagaddatthikoti āsivisaatthiko. Gadoti hi visassa nāmaṃ, taṃ tassa alaṃ paripuṇṇaṃ atthīti alagaddo. Bhogeti sarīre. Idha pana, bhikkhave, ekacce kulaputtā dhammaṃ pariyāpuṇantīti nittharaṇapariyattivasena uggaṇhanti. Tisso hi pariyattiyo alagaddapariyatti nittharaṇapariyatti bhaṇḍāgārikapariyattīti.
Tattha yo buddhavacanaṃ uggahetvā evaṃ cīvarādīni vā labhissāmi, catuparisamajjhe vā maṃ jānissantīti lābhasakkārahetu pariyāpuṇāti, tassa sā pariyatti alagaddapariyatti nāma. Evaṃ pariyāpuṇato hi buddhavacanaṃ apariyāpuṇitvā niddokkamanaṃ varataraṃ.
Yo pana buddhavacanaṃ uggaṇhitvā sīlassa āgataṭṭhāne sīlaṃ pūretvā samādhissa āgataṭṭhāne samādhigabbhaṃ gaṇhāpetvā vipassanāya āgataṭṭhāne vipassanaṃ paṭṭhapetvā maggaphalānaṃ āgataṭṭhāne maggaṃ bhāvessāmi phalaṃ sacchikarissāmīti uggaṇhāti, tassa sā pariyatti nittharaṇapariyatti nāma hoti.
Khīṇāsavassa pana pariyatti bhaṇḍāgārikapariyatti nāma. Tassa hi apariññātaṃ appahīnaṃ abhāvitaṃ asacchikataṃ vā natthi. So hi pariññātakkhandho pahīnakileso bhāvitamaggo sacchikataphalo, tasmā buddhavacanaṃ pariyāpuṇanto tantidhārako paveṇipālako vaṃsānurakkhakova hutvā uggaṇhāti. Itissa sā pariyatti bhaṇḍāgārikapariyatti nāma hoti.
Yo pana puthujjano chātabhayādīsu ganthadharesu ekasmiṃ ṭhāne vasituṃ asakkontesu sayaṃ bhikkhācārena akilamamāno atimadhuraṃ buddhavacanaṃ mā nassatu, tantiṃ dhāressāmi, vaṃsaṃ ṭhapessāmi, paveṇiṃ pālessāmīti pariyāpuṇāti, tassa pariyatti bhaṇḍāgārikapariyatti hoti, na hotīti? Na hoti. Kasmā? Na attano ṭhāne ṭhatvā pariyāputattā. Puthujjanassa hi pariyatti nāma alagaddā vā hoti nittharaṇā vā, sattannaṃ sekkhānaṃ nittharaṇāva, khīṇāsavassa bhaṇḍāgārikapariyattiyeva. Imasmiṃ pana ṭhāne nittharaṇapariyatti adhippetā.
Nijjhānaṃ khamantīti sīlādīnaṃ āgataṭṭhānesu idha sīlaṃ kathitaṃ, idha samādhi, idha vipassanā, idha maggo, idha phalaṃ, idha vaṭṭaṃ, idha vivaṭṭanti āpāthaṃ āgacchanti. Tañcassa atthaṃ anubhontīti yesaṃ maggaphalānaṃ atthāya pariyāpuṇanti. Suggahitapariyattiṃ nissāya maggaṃ bhāvetvā phalaṃ sacchikarontā tañcassa dhammassa atthaṃ anubhavanti. Paravāde upārambhaṃ āropetuṃ sakkontāpi sakavāde āropitaṃ dosaṃ icchiticchitaṭṭhānaṃ gahetvā mocetuṃ sakkontāpi anubhontiyeva. Dīgharattaṃ hitāya sukhāya saṃvattantīti sīlādīnaṃ āgataṭṭhāne sīlādīni pūrentānampi, paresaṃ vāde sahadhammena upārambhaṃ āropentānampi, sakavādato dosaṃ harantānampi, arahattaṃ patvā parisamajjhe dhammaṃ desetvā dhammadesanāya pasannehi upanīte cattāro paccaye paribhuñjantānampi dīgharattaṃ hitāya sukhāya saṃvattanti.
Evaṃ suggahite buddhavacane ānisaṃsaṃ dassetvā idāni tattheva niyojento tasmā tiha, bhikkhavetiādimāha. Tattha tasmāti yasmā duggahitapariyatti duggahitaalagaddo viya dīgharattaṃ ahitāya dukkhāya saṃvattati, suggahitapariyatti suggahitaalagaddo viya dīgharattaṃ hitāya sukhāya saṃvattati, tasmāti attho. Tathā naṃ dhāreyyāthāti tatheva naṃ dhāreyyātha, teneva atthena gaṇheyyātha. Ye vā panāssu viyattā bhikkhūti ye vā pana aññe sāriputtamoggallānamahākassapamahākaccānādikā byattā paṇḍitā bhikkhū assu, te pucchitabbā. Ariṭṭhena viya pana mama sāsane na kalalaṃ vā kacavaraṃ vā pakkhipitabbaṃ.
240.Kullūpamanti kullasadisaṃ. Nittharaṇatthāyāti caturoghanittharaṇatthāya. Udakaṇṇavanti yañhi udakaṃ gambhīraṃ na puthulaṃ. Puthulaṃ vā pana na gambhīraṃ, na taṃ aṇṇavoti vuccati. Yaṃ pana gambhīrañceva puthulañca, taṃ aṇṇavoti vuccati. Tasmā mahantaṃ udakaṇṇavanti mahantaṃ puthulaṃ gambhīraṃ udakanti ayamettha attho. Sāsaṅkaṃ nāma yattha corānaṃ nivutthokāso dissati. Ṭhitokāso, nisinnokāso, nipannokāso dissati. Sappaṭibhayaṃ nāma yattha corehi manussā hatā dissanti, viluttā dissanti, ākoṭitā dissanti. Uttarasetūti udakaṇṇavassa upari baddho setu. Kullaṃ bandhitvāti kullo nāma taraṇatthāya kalāpaṃ katvā baddho. Pattharitvā baddhā pana padaracāṭiādayo uḷumpoti vuccanti. Uccāretvāti ṭhapetvā. Kiccakārīti pattakārī yuttakārī, patirūpakārīti attho. Dhammāpi vo pahātabbāti ettha dhammāti samathavipassanā. Bhagavā hi samathepi chandarāgaṃ pajahāpesi, vipassanāyapi. Samathe chandarāgaṃ kattha pajahāpesi? 『『Iti kho, udāyi, nevasaññānāsaññāyatanassapi pahānaṃ vadāmi, passasi no tvaṃ, udāyi, taṃ saṃyojanaṃ aṇuṃ vā thūlaṃ vā, yassāhaṃ no pahānaṃ vadāmī』』ti (ma. ni. 2.156) ettha samathe chandarāgaṃ pajahāpesi. 『『Imaṃ ce tumhe, bhikkhave, diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ na allīyetha na kelāyetha na dhanāyethā』』ti (ma. ni. 1.401) ettha vipassanāya chandarāgaṃ pajahāpesi . Idha pana ubhayattha pajahāpento 『『dhammāpi vo pahātabbā, pageva adhammā』』ti āha.
Tatrāyaṃ adhippāyo – bhikkhave, ahaṃ evarūpesu santappaṇītesu dhammesu chandarāgappahānaṃ vadāmi, kiṃ pana imasmiṃ asaddhamme gāmadhamme vasaladhamme duṭṭhulle odakantike, yattha ayaṃ ariṭṭho moghapuriso niddosasaññī pañcasu kāmaguṇesu chandarāgaṃ nālaṃ antarāyāyāti vadati. Ariṭṭhena viya na tumhehi mayhaṃ sāsane kalalaṃ vā kacavaraṃ vā pakkhipitabbanti evaṃ bhagavā imināpi ovādena ariṭṭhaṃyeva niggaṇhāti.
- Idāni yo pañcasu khandhesu tividhaggāhavasena ahaṃ mamanti gaṇhāti, so mayhaṃ sāsane ayaṃ ariṭṭho viya kalalaṃ kacavaraṃ pakkhipatīti dassento chayimāni, bhikkhavetiādimāha. Tattha diṭṭhiṭṭhānānīti diṭṭhipi diṭṭhiṭṭhānaṃ, diṭṭhiyā ārammaṇampi diṭṭhiṭṭhānaṃ, diṭṭhiyā paccayopi. Rūpaṃ etaṃ mamātiādīsu etaṃ mamāti taṇhāggāho. Esohamasmīti mānaggāho. Eso me attāti diṭṭhiggāho. Evaṃ rūpārammaṇā taṇhāmānadiṭṭhiyo kathitā honti. Rūpaṃ pana attāti na vattabbaṃ. Vedanādīsupi eseva nayo. Diṭṭhaṃ rūpāyatanaṃ, sutaṃ saddāyatanaṃ , mutaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, tañhi patvā gahetabbato mutanti vuttaṃ. Avasesāni sattāyatanāni viññātaṃ nāma. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena anusañcaritaṃ. Lokasmiñhi pariyesitvā pattampi atthi, pariyesitvā nopattampi. Apariyesitvā pattampi atthi, apariyesitvā nopattampi. Tattha pariyesitvā pattaṃ pattaṃ nāma. Pariyesitvā nopattaṃ pariyesitaṃ nāma. Apariyesitvā pattañca, apariyesitvā nopattañca manasānuvicaritaṃ nāma.
Atha vā pariyesitvā pattampi apariyesitvā pattampi pattaṭṭhena pattaṃ nāma. Pariyesitvā nopattaṃ pariyesitaṃ nāma. Apariyesitvā nopattaṃ manasānuvicaritaṃ nāma. Sabbaṃ vā etaṃ manasā anuvicaritattā manasānuvicaritaṃ nāma. Iminā viññāṇārammaṇā taṇhāmānadiṭṭhiyo kathitā, desanāvilāsena heṭṭhā diṭṭhādiārammaṇavasena viññāṇaṃ dassitaṃ . Yampi taṃ diṭṭhiṭṭhānanti yampi etaṃ so lokotiādinā nayena pavattaṃ diṭṭhiṭṭhānaṃ.
So loko so attāti yā esā 『『rūpaṃ attato samanupassatī』』tiādinā nayena pavattā diṭṭhi loko ca attā cāti gaṇhāti, taṃ sandhāya vuttaṃ. So pecca bhavissāmīti so ahaṃ paralokaṃ gantvā nicco bhavissāmi, dhuvo sassato avipariṇāmadhammo bhavissāmi, sinerumahāpathavīmahāsamuddādīhi sassatīhi samaṃ tatheva ṭhassāmi. Tampi etaṃ mamāti tampi dassanaṃ etaṃ mama, esohamasmi, eso me attāti samanupassati. Iminā diṭṭhārammaṇā taṇhāmānadiṭṭhiyo kathitā. Vipassanāya paṭivipassanākāle viya pacchimadiṭṭhiyā purimadiṭṭhiggahaṇakāle evaṃ hoti.
Sukkapakkhe rūpaṃ netaṃ mamāti rūpe taṇhāmānadiṭṭhiggāhā paṭikkhittā. Vedanādīsupi eseva nayo. Samanupassatīti imassa pana padassa taṇhāsamanupassanā mānasamanupassanā diṭṭhisamanupassanā ñāṇasamanupassanāti catasso samanupassanāti attho. Tā kaṇhapakkhe tissannaṃ samanupassanānaṃ, sukkapakkhe ñāṇasamanupassanāya vasena veditabbā. Asati na paritassatīti avijjamāne bhayaparitassanāya taṇhāparitassanāya vā na paritassati. Iminā bhagavā ajjhattakkhandhavināse aparitassamānaṃ khīṇāsavaṃ dassento desanaṃ matthakaṃ pāpesi.
242.Evaṃvutte aññataro bhikkhūti evaṃ bhagavatā vutte aññataro anusandhikusalo bhikkhu – 『『bhagavatā ajjhattakkhandhavināse aparitassantaṃ khīṇāsavaṃ dassetvā desanā niṭṭhāpitā, ajjhattaṃ aparitassante kho pana sati ajjhattaṃ paritassakena bahiddhā parikkhāravināse paritassakena aparitassakena cāpi bhavitabbaṃ. Iti imehi catūhi kāraṇehi ayaṃ pañho pucchitabbo』』ti cintetvā ekaṃsaṃ cīvaraṃ katvā añjaliṃ paggayha bhagavantaṃ etadavoca. Bahiddhā asatīti bahiddhā parikkhāravināse. Ahu vata meti ahosi vata me bhaddakaṃ yānaṃ vāhanaṃ hiraññaṃ suvaṇṇanti attho. Taṃ vata me natthīti taṃ vata idāni mayhaṃ natthi, rājūhi vā corehi vā haṭaṃ, agginā vā daḍḍhaṃ, udakena vā vuḷhaṃ, paribhogena vā jiṇṇaṃ. Siyā vata meti bhaveyya vata mayhaṃ yānaṃ vāhanaṃ hiraññaṃ suvaṇṇaṃ sāli vīhi yavo godhumo. Taṃ vatāhaṃ na labhāmīti tamahaṃ alabhamāno tadanucchavikaṃ kammaṃ akatvā nisinnattā idāni na labhāmīti socati, ayaṃ agāriyasocanā, anagāriyassa pattacīvarādīnaṃ vasena veditabbā.
Aparitassanāvāre na evaṃ hotīti yehi kilesehi evaṃ bhaveyya, tesaṃ pahīnattā na evaṃ hoti. Diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānanti diṭṭhīnañca diṭṭhiṭṭhānānañca diṭṭhādhiṭṭhānānañca diṭṭhipariyuṭṭhānānañca abhinivesānusayānañca. Sabbasaṅkhārasamathāyāti nibbānatthāya. Nibbānañhi āgamma sabbasaṅkhārāiñjitāni, sabbasaṅkhāracalanāni sabbasaṅkhāravipphanditāni sammanti vūpasammanti, tasmā taṃ, 『『sabbasaṅkhārasamatho』』ti vuccati. Tadeva ca āgamma khandhūpadhi kilesūpadhi abhisaṅkhārūpadhi, pañcakāmaguṇūpadhīti ime upadhayo paṭinissajjiyanti, taṇhā khīyati virajjati nirujjhati, tasmā taṃ, 『『sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho』』ti vuccati. Nibbānāyāti ayaṃ panassa sarūpaniddeso, iti sabbeheva imehi padehi nibbānassa sacchikiriyatthāya dhammaṃ desentassāti ayamattho dīpito. Tassevaṃ hotīti tassa diṭṭhigatikassa ucchijjissāmi nāmassu, vinassissāmi nāmassu, nāssu nāma bhavissāmīti evaṃ hoti. Diṭṭhigatikassa hi tilakkhaṇaṃ āropetvā suññatāpaṭisaṃyuttaṃ katvā desiyamānaṃ dhammaṃ suṇantassa tāso uppajjati. Vuttañhetaṃ – 『『tāso heso, bhikkhave, asutavato puthujjanassa no cassaṃ, no ca me siyā』』ti (saṃ. ni. 3.55).
-
Ettāvatā bahiddhāparikkhāravināse tassanakassa ca notassanakassa ca ajjhattakkhandhavināse tassanakassa ca notassanakassa cāti imesaṃ vasena catukkoṭikā suññatā kathitā. Idāni bahiddhā parikkhāraṃ pariggahaṃ nāma katvā, vīsativatthukaṃ sakkāyadiṭṭhiṃ attavādupādānaṃ nāma katvā, sakkāyadiṭṭhipamukhā dvāsaṭṭhi diṭṭhiyo diṭṭhinissayaṃ nāma katvā tikoṭikaṃ suññataṃ dassetuṃ taṃ, bhikkhave, pariggahantiādimāha. Tattha pariggahanti bahiddhā parikkhāraṃ. Pariggaṇheyyāthāti yathā viññū manusso pariggaṇheyya . Ahampi kho taṃ, bhikkhaveti, bhikkhave, tumhepi na passatha, ahampi na passāmi, iti evarūpo pariggaho natthīti dasseti. Evaṃ sabbattha attho veditabbo.
-
Evaṃ tikoṭikaṃ suññataṃ dassetvā idāni ajjhattakkhandhe attāti bahiddhā parikkhāre attaniyanti katvā dvikoṭikaṃ dassento attani vā, bhikkhave, satītiādimāha . Tattha ayaṃ saṅkhepattho, bhikkhave, attani vā sati idaṃ me parikkhārajātaṃ attaniyanti assa, attaniyeva vā parikkhāre sati ayaṃ me attā imassa parikkhārassa sāmīti, evaṃ ahanti. Sati mamāti, mamāti sati ahanti yuttaṃ bhaveyya. Saccatoti bhūtato, thetatoti tathato thirato vā.
Idāni ime pañcakkhandhe aniccaṃ dukkhaṃ anattāti evaṃ tiparivaṭṭavasena aggaṇhanto ayaṃ ariṭṭho viya mayhaṃ sāsane kalalaṃ kacavaraṃ pakkhipatīti dassento taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vātiādimāha. Tattha aniccaṃ, bhanteti, bhante, yasmā hutvā na hoti, tasmā aniccaṃ. Uppādavayavattito vipariṇāmatāvakālikaniccapaṭikkhepaṭṭhena vāti catūhi kāraṇehi aniccaṃ. Dukkhaṃ, bhanteti, bhante, paṭipīḷanākārena dukkhaṃ, santāpadukkhamadukkhavatthukasukhapaṭikkhepaṭṭhena vāti catūhi kāraṇehi dukkhaṃ. Vipariṇāmadhammanti bhavasaṅkantiupagamanasabhāvaṃ pakatibhāvavijahanasabhāvaṃ. Kallaṃ nu taṃ samanupassituṃ etaṃ mama, esohamasmi, eso me attāti yuttaṃ nu kho taṃ imesaṃ tiṇṇaṃ taṇhāmānadiṭṭhiggāhānaṃ vasena ahaṃ mamāti evaṃ gahetuṃ. No hetaṃ, bhanteti iminā te bhikkhū avasavattanākārena rūpaṃ, bhante, anattāti paṭijānanti. Suññaassāmikaanissaraattapaṭikkhepaṭṭhena vāti catūhi kāraṇehi anattā.
Bhagavā hi katthaci aniccavasena anattattaṃ dasseti, katthaci dukkhavasena, katthaci ubhayavasena. 『『Cakkhu attāti yo vadeyya, taṃ na upapajjati, cakkhussa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, attā me uppajjati ca veti cāti iccassa evamāgataṃ hoti, tasmā taṃ na upapajjati cakkhu attāti yo vadeyya, iti cakkhu anattā』』ti (ma. ni. 3.422) imasmiñhi chachakkasutte aniccavasena anattataṃ dasseti. 『『Rūpañca hidaṃ, bhikkhave , attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyya, labbhetha ca rūpe 『evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī』ti. Yasmā ca kho, bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati, na ca labbhati rūpe 『evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī』』』ti (mahāva. 20; saṃ. ni. 3.59) imasmiṃ anattalakkhaṇasutte dukkhavasena anattataṃ dasseti. 『『Rūpaṃ, bhikkhave, aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabba』』nti (saṃ. ni. 3.76) imasmiṃ arahattasutte ubhayavasena anattataṃ dasseti. Kasmā? Aniccaṃ dukkhañca pākaṭaṃ. Anattāti na pākaṭaṃ.
Paribhogabhājanādīsu hi bhinnesu aho aniccanti vadanti, aho anattāti vattā nāma natthi. Sarīre gaṇḍapiḷakādīsu vā uṭṭhitāsu kaṇṭakena vā viddhā aho dukkhanti vadanti, aho anattāti pana vattā nāma natthi. Kasmā? Idañhi anattalakkhaṇaṃ nāma avibhūtaṃ duddasaṃ duppaññāpanaṃ. Tena taṃ bhagavā aniccavasena vā dukkhavasena vā ubhayavasena vā dasseti. Tayidaṃ imasmimpi teparivaṭṭe aniccadukkhavaseneva dassitaṃ. Vedanādīsupi eseva nayo.
Tasmā tiha, bhikkhaveti, bhikkhave, yasmā etarahi aññadāpi rūpaṃ aniccaṃ dukkhaṃ anattā, tasmāti attho. Yaṃkiñci rūpantiādīni visuddhimagge khandhaniddese vitthāritāneva.
245.Nibbindatīti ukkaṇṭhati. Ettha ca nibbidāti vuṭṭhānagāminīvipassanā adhippetā. Vuṭṭhānagāminīvipassanāya hi bahūni nāmāni. Esā hi katthaci saññagganti vuttā. Katthaci dhammaṭṭhitiñāṇanti. Katthaci pārisuddhipadhāniyaṅganti. Katthaci paṭipadāñāṇadassanavisuddhīti . Katthaci tammayatāpariyādānanti. Katthaci tīhi nāmehi. Katthaci dvīhīti.
Tattha poṭṭhapādasutte tāva 『『saññā kho, poṭṭhapāda, paṭhamaṃ uppajjati, pacchā ñāṇa』』nti (dī. ni. 1.416) evaṃ saññagganti vuttā. Susimasutte 『『pubbe kho, susima, dhammaṭṭhitiñāṇaṃ , pacchā nibbāne ñāṇa』』nti (saṃ. ni. 2.70) evaṃ dhammaṭṭhitiñāṇanti vuttā. Dasuttarasutte 『『paṭipadāñāṇadassanavisuddhipadhāniyaṅga』』nti (dī. ni. 3.359) evaṃ pārisuddhipadāniyaṅganti vuttā. Rathavinīte 『『kiṃ nu kho, āvuso, paṭipadāñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī』』ti (ma. ni. 1.257) evaṃ paṭipadāñāṇadassanavisuddhīti vuttā. Saḷāyatanavibhaṅge 『『atammayataṃ, bhikkhave, nissāya atammayataṃ āgamma yāyaṃ upekkhā nānattā nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā, taṃ nissāya taṃ āgamma evametissā pahānaṃ hoti, evametissā samatikkamo hotī』』ti (dī. ni. 3.310) evaṃ tammayatāpariyādānanti vuttā. Paṭisambhidāmagge 『『yā ca muñcitukamyatā, yā ca paṭisaṅkhānupassanā, yā ca saṅkhārupekkhā, ime dhammā ekatthā byañjanameva nāna』』nti (paṭi. ma. 1.54) evaṃ tīhi nāmehi vuttā. Paṭṭhāne 『『anulomaṃ gotrabhussa anantarapaccayena paccayo, anulomaṃ vodānassa anantarapaccayena paccayo』』ti (paṭṭhā. 1.1.417) evaṃ dvīhi nāmehi vuttā. Imasmiṃ pana alagaddasutte nibbindatīti nibbidānāmena āgatā.
Nibbidā virajjatīti ettha virāgoti maggo virāgā vimuccatīti ettha virāgena maggena vimuccatīti phalaṃ kathitaṃ. Vimuttasmiṃ vimuttamiti ñāṇaṃ hotīti idha paccavekkhaṇā kathitā.
Evaṃ vimuttacittaṃ mahākhīṇāsavaṃ dassetvā idāni tassa yathābhūtehi pañcahi kāraṇehi nāmaṃ gaṇhanto ayaṃ vuccati, bhikkhavetiādimāha. Avijjāti vaṭṭamūlikā avijjā. Ayañhi durukkhipanaṭṭhena palighoti vuccati. Tenesa tassa ukkhittattā ukkhittapalighoti vutto. Tālāvatthukatāti sīsacchinnatālo viya katā, samūlaṃ vā tālaṃ uddharitvā tālassa vatthu viya katā, yathā tasmiṃ vatthusmiṃ puna so tālo na paññāyati, evaṃ puna apaññattibhāvaṃ nītāti attho. Ponobbhavikoti punabbhavadāyako. Jātisaṃsārotiādīsu jāyanavasena ceva saṃsaraṇavasena ca evaṃ laddhanāmānaṃ punabbhavakhandhānaṃ paccayo kammābhisaṅkhāro. So hi punappunaṃ uppattikaraṇavasena parikkhipitvā ṭhitattā parikkhāti vuccati, tenesa tassā saṃkiṇṇattā vikiṇṇattā saṃkiṇṇaparikkhoti vutto. Taṇhāti vaṭṭamūlikā taṇhā. Ayañhi gambhīrānugataṭṭhena esikāti vuccati. Tenesa tassā abbūḷhattā luñcitvā chaḍḍitattā abbūḷhesikoti vutto. Orambhāgiyānīti oraṃ bhajanakāni kāmabhave upapattipaccayāni. Etāni hi kavāṭaṃ viya nagaradvāraṃ cittaṃ pidahitvā ṭhitattā aggaḷāti vuccanti. Tenesa tesaṃ nirākatattā bhinnattā niraggaḷoti vutto. Ariyoti nikkileso parisuddho. Pannaddhajoti patitamānaddhajo. Pannabhāroti khandhabhārakilesabhāraabhisaṅkhārabhārapañcakāmaguṇabhārā pannā orohitā assāti pannabhāro. Apica idha mānabhārasseva oropitattā pannabhāroti adhippeto. Visaṃyuttoti catūhi yogehi sabbakilesehi ca visaṃyutto. Idha pana mānasaṃyogeneva visaṃyuttattā visaṃyuttoti adhippeto. Asmimānoti rūpe asmīti māno, vedanāya… saññāya… saṅkhāresu… viññāṇe asmīti māno.
Ettāvatā bhagavatā maggena kilese khepetvā nirodhasayanavaragatassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā viharato khīṇāsavassa kālo dassito. Yathā hi dve nagarāni ekaṃ coranagaraṃ, ekaṃ khemanagaraṃ. Atha ekassa mahāyodhassa evaṃ bhaveyya – 『『yāvimaṃ coranagaraṃ tiṭṭhati, tāva khemanagaraṃ bhayato na muccati, coranagaraṃ anagaraṃ karissāmī』』ti sannāhaṃ katvā khaggaṃ gahetvā coranagaraṃ upasaṅkamitvā nagaradvāre ussāpite esikatthambhe khaggena chinditvā sadvārabāhakaṃ kavāṭaṃ chinditvā palighaṃ ukkhipitvā pākāraṃ bhindanto parikkhaṃ saṃkiritvā nagarasobhanatthāya ussite dhaje pātetvā nagaraṃ agginā jhāpetvā khemanagaraṃ pavisitvā pāsādaṃ abhiruyha ñātigaṇaparivuto surasabhojanaṃ bhuñjeyya, evaṃ coranagaraṃ viya sakkāyo, khemanagaraṃ viya nibbānaṃ, mahāyodho viya yogāvacaro. Tassevaṃ hoti, 『『yāva sakkāyavaṭṭaṃ vattati, tāva dvattiṃsakammakāraṇaaṭṭhanavutirogapañcavīsatimahābhayehi parimuccanaṃ natthī』』ti. So mahāyodho viya sannāhaṃ sīlasannāhaṃ katvā, paññākhaggaṃ gahetvā khaggena esikatthambhe viya arahattamaggena taṇhesikaṃ luñcitvā, so yodho sadvārabāhakaṃ nagarakavāṭaṃ viya pañcorambhāgiyasaṃyojanaggaḷaṃ ugghāṭetvā, so yodho palighaṃ viya, avijjāpalighaṃ ukkhipitvā , so yodho pākāraṃ bhindanto parikkhaṃ viya kammābhisaṅkhāraṃ bhindanto jātisaṃsāraparikkhaṃ saṃkiritvā, so yodho nagarasobhanatthāya ussāpite dhaje viya mānaddhaje pātetvā sakkāyanagaraṃ jhāpetvā, so yodho khemanagare uparipāsāde surasabhojanaṃ viya kilesanibbānaṃ nagaraṃ pavisitvā amatanirodhārammaṇaṃ phalasamāpattisukhaṃ anubhavamāno kālaṃ vītināmeti.
- Idāni evaṃ vimuttacittassa khīṇāsavassa parehi anadhigamanīyaviññāṇataṃ dassento evaṃ vimuttacittaṃ khotiādimāha. Tattha anvesanti anvesantā gavesantā. Idaṃ nissitanti idaṃ nāma nissitaṃ. Tathāgatassāti ettha sattopi tathāgatoti adhippeto, uttamapuggalo khīṇāsavopi. Ananuvijjoti asaṃvijjamāno vā avindeyyo vā. Tathāgatoti hi satte gahite asaṃvijjamānoti attho vaṭṭati, khīṇāsave gahite avindeyyoti attho vaṭṭati.
Tattha purimanaye ayamadhippāyo – bhikkhave, ahaṃ diṭṭheva dhamme dharamānakaṃyeva khīṇāsavaṃ tathāgato satto puggaloti na paññapemi. Appaṭisandhikaṃ pana parinibbutaṃ khīṇāsavaṃ sattoti vā puggaloti vā kiṃ paññapessāmi? Ananuvijjo tathāgato. Na hi paramatthato satto nāma koci atthi, tassa avijjamānassa idaṃ nissitaṃ viññāṇanti anvesantāpi kiṃ adhigacchissanti? Kathaṃ paṭilabhissantīti attho. Dutiyanaye ayamadhippāyo – bhikkhave, ahaṃ diṭṭheva dhamme dharamānakaṃyeva khīṇāsavaṃ viññāṇavasena indādīhi avindiyaṃ vadāmi. Na hi saindā devā sabrahmakā sapajāpatikā anvesantāpi khīṇāsavassa vipassanācittaṃ vā maggacittaṃ vā phalacittaṃ vā, idaṃ nāma ārammaṇaṃ nissāya vattatīti jānituṃ sakkonti. Te appaṭisandhikassa parinibbutassa kiṃ jānissantīti?
Asatāti asantena. Tucchāti tucchakena. Musāti musāvādena. Abhūtenāti yaṃ natthi, tena. Abbhācikkhantīti abhiācikkhanti, abhibhavitvā vadanti. Venayikoti vinayati vināsetīti vinayo, so eva venayiko, sattavināsakoti adhippāyo. Yathā cāhaṃ na, bhikkhaveti, bhikkhave, yena vākārena ahaṃ na sattavināsako. Yathā cāhaṃ na vadāmīti yena vā kāraṇena ahaṃ sattavināsaṃ na paññapemi . Idaṃ vuttaṃ hoti – yathāhaṃ na sattavināsako, yathā ca na sattavināsaṃ paññapemi, tathā maṃ te bhonto samaṇabrāhmaṇā 『『venayiko samaṇo gotamo』』ti vadantā sattavināsako samaṇo gotamoti ca, 『『sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapetī』』ti vadantā sattavināsaṃ paññapetīti ca asatā tucchā musā abhūtena abbhācikkhantīti.
Pubbe cāti pubbe mahābodhimaṇḍamhiyeva ca. Etarahi cāti etarahi dhammadesanāyañca. Dukkhañceva paññapemi, dukkhassa ca nirodhanti dhammacakkaṃ appavattetvā bodhimaṇḍe viharantopi dhammacakkappavattanato paṭṭhāya dhammaṃ desentopi catusaccameva paññapemīti attho. Ettha hi dukkhaggahaṇena tassa mūlabhūto samudayo, nirodhaggahaṇena taṃsampāpako maggo gahitova hotīti veditabbo. Tatra ceti tasmiṃ catusaccappakāsane. Pareti saccāni ājānituṃ paṭivijjhituṃ asamatthapuggalā. Akkosantīti dasahi akkosavatthūhi akkosanti. Paribhāsantīti vācāya paribhāsanti. Rosenti vihesentīti rosessāma vihesessāmāti adhippāyena ghaṭṭenti dukkhāpenti. Tatrāti tesu akkosādīsu, tesu vā parapuggalesu. Āghātoti kopo. Appaccayoti domanassaṃ. Anabhiraddhīti atuṭṭhi.
Tatra ceti catusaccappakāsaneyeva. Pareti catusaccappakāsanaṃ ājānituṃ paṭivijjhituṃ samatthapuggalā. Ānandoti ānandapīti. Uppilāvitattanti uppilāpanapīti. Tatra ceti catusaccappakāsanamhiyeva. Tatrāti sakkārādīsu. Yaṃ kho idaṃ pubbe pariññātanti idaṃ khandhapañcakaṃ pubbe bodhimaṇḍe tīhi pariññāhi pariññātaṃ. Tatthameti tasmiṃ khandhapañcake ime. Kiṃ vuttaṃ hoti? Tatrāpi tathāgatassa ime sakkārā mayi karīyantīti vā ahaṃ ete anubhavāmīti vā na hoti. Pubbe pariññātakkhandhapañcakaṃyeva ete sakkāre anubhotīti ettakameva hotīti. Tasmāti yasmā saccāni paṭivijjhituṃ asamatthā tathāgatampi akkosanti, tasmā. Sesaṃ vuttanayeneva veditabbaṃ.
247.Tasmā tiha, bhikkhave, yaṃ na tumhākanti yasmā attaniyepi chandarāgappahānaṃ dīgharattaṃ hitāya sukhāya saṃvattati, tasmā yaṃ na tumhākaṃ, taṃ pajahathāti attho. Yathāpaccayaṃ vākareyyāti yathā yathā iccheyya tathā tathā kareyya. Na hi no etaṃ, bhante, attā vāti, bhante, etaṃ tiṇakaṭṭhasākhāpalāsaṃ amhākaṃ neva attā na amhākaṃ rūpaṃ na viññāṇanti vadanti. Attaniyaṃ vāti amhākaṃ cīvarādiparikkhāropi na hotīti attho. Evameva kho, bhikkhave, yaṃ na tumhākaṃ taṃ pajahathāti bhagavā, khandhapañcakaṃyeva na tumhākanti dassetvā pajahāpeti, tañca kho na uppāṭetvā, luñcitvā vā. Chandarāgavinayena panetaṃ pajahāpeti.
248.Evaṃ svākkhātoti ettha tiparivaṭṭato paṭṭhāya yāva imaṃ ṭhānaṃ āharitumpi vaṭṭati, paṭilomena pemamattakena saggaparāyaṇato paṭṭhāya yāva imaṃ ṭhānaṃ āharitumpi vaṭṭati. Svākkhātoti sukathito. Sukathitattā eva uttāno vivaṭo pakāsito. Chinnapilotikoti pilotikā vuccati chinnaṃ bhinnaṃ tattha tattha sibbitaṃ gaṇṭhikataṃ jiṇṇaṃ vatthaṃ, taṃ yassa natthi, aṭṭhahatthaṃ vā navahatthaṃ vā ahatasāṭakaṃ nivattho, so chinnapilotiko nāma. Ayampi dhammo tādiso, na hettha kohaññādivasena chinnabhinnasibbitagaṇṭhikatabhāvo atthi. Apica kacavaro pilotikoti vuccati. Imasmiñca sāsane samaṇakacavaraṃ nāma patiṭṭhātuṃ na labhati. Tenevāha –
『『Kāraṇḍavaṃ niddhamatha, kasambuñcāpakassatha;
Tato palāpe vāhetha, assamaṇe samaṇamānine.
Niddhamitvāna pāpicche, pāpaācāragocare;
Suddhā suddhehi saṃvāsaṃ, kappayavho patissatā;
Tato samaggā nipakā, dukkhassantaṃ karissathā』』ti. (su. ni. 283-285);
Iti samaṇakacavarassa chinnattāpi ayaṃ dhammo chinnapilotiko nāma hoti. Vaṭṭaṃ tesaṃ natthi paññāpanāyāti tesaṃ vaṭṭaṃ apaññattibhāvaṃ gataṃ nippaññattikaṃ jātaṃ. Evarūpo mahākhīṇāsavo evaṃ svākkhāte sāsaneyeva uppajjati. Yathā ca khīṇāsavo, evaṃ anāgāmiādayopi.
Tattha dhammānusārino saddhānusārinoti ime dve sotāpattimaggaṭṭhā honti. Yathāha – 『『katamo ca puggalo dhammānusārī? Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti, paññāvāhiṃ paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo dhammānusārī. Sotāpattiphalasacchikiriyāya paṭipanno puggalo dhammānusārī, phale ṭhito diṭṭhippatto. Katamo ca puggalo saddhānusārī? Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo saddhānusārī. Sotāpattiphalasacchikiriyāya paṭipanno puggalo saddhānusārī, phale ṭhito saddhāvimutto』』ti (pu. pa. 30). Yesaṃ mayi saddhāmattaṃ pemamattanti iminā yesaṃ añño ariyadhammo natthi, tathāgate pana saddhāmattaṃ pemamattameva hoti. Te vipassakapuggalā adhippetā. Vipassakabhikkhūnañhi evaṃ vipassanaṃ paṭṭhapetvā nisinnānaṃ dasabale ekā saddhā ekaṃ pemaṃ uppajjati. Tāya saddhāya tena pemena hatthe gahetvā sagge ṭhapitā viya honti, niyatagatikā kira ete. Porāṇakattherā pana evarūpaṃ bhikkhuṃ cūḷasotāpannoti vadanti. Sesaṃ sabbattha uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Alagaddūpamasuttavaṇṇanā niṭṭhitā.
- Vammikasuttavaṇṇanā
249.Evaṃme sutanti vammikasuttaṃ. Tattha āyasmāti piyavacanametaṃ. Kumārakassapoti tassa nāmaṃ. Kumārakāle pabbajitattā pana bhagavatā, 『『kassapaṃ pakkosatha, idaṃ phalaṃ vā khādanīyaṃ vā kassapassa dethā』』ti vutte, katarassa kassapassāti kumārakassapassāti evaṃ gahitanāmattā tato paṭṭhāya vuḍḍhakālepi 『『kumārakassapo』』 tveva vuccati. Apica raññā posāvanikaputtattāpi taṃ 『『kumārakassapo』』ti sañjāniṃsu. Ayaṃ panassa pubbayogato paṭṭhāya āvibhāvakathā –
Thero kira padumuttarassa bhagavato kāle seṭṭhiputto ahosi. Athekadivasaṃ bhagavantaṃ citrakathiṃ ekaṃ attano sāvakaṃ ṭhānantare ṭhapentaṃ disvā bhagavato sattāhaṃ dānaṃ datvā, 『『ahampi bhagavā anāgate ekassa buddhassa ayaṃ thero viya citrakathī sāvako bhaveyya』』nti patthanaṃ katvā puññāni karonto kassapassa bhagavato sāsane pabbajitvā visesaṃ nibbattetuṃ nāsakkhi.
Tadā kira parinibbutassa bhagavato sāsane osakkante pañca bhikkhū nisseṇiṃ bandhitvā pabbataṃ abhiruyha samaṇadhammaṃ akaṃsu. Saṅghatthero tatiyadivase arahattaṃ patto. Anuthero catutthadivase anāgāmī ahosi. Itare tayo visesaṃ nibbattetuṃ asakkontā devaloke nibbattiṃsu. Tesaṃ ekaṃ buddhantaraṃ devesu ca manussesu ca sampattiṃ anubhontānaṃ eko takkasilāyaṃ rājakule nibbattitvā pukkusāti nāma rājā hutvā bhagavantaṃ uddissa pabbajitvā rājagahaṃ gacchanto kumbhakārasālāyaṃ bhagavato dhammadesanaṃ sutvā anāgāmiphalaṃ patto. Eko ekasmiṃ samuddapaṭṭane kulaghare nibbattitvā nāvaṃ āruyha bhinnanāvo dārucīrāni nivāsetvā lābhasampattiṃ patto, 『『ahaṃ arahā』』ti cittaṃ uppādetvā, 『『na tvaṃ arahā, gaccha satthāraṃ pañhaṃ pucchā』』ti atthakāmāya devatāya codito tathā katvā arahattaphalaṃ patto.
Eko rājagahe ekissā kuladārikāya kucchimhi uppanno. Sā ca paṭhamaṃ mātāpitaro yācitvā pabbajjaṃ alabhamānā kulagharaṃ gatā gabbhasaṇṭhitampi ajānantī sāmikaṃ ārādhetvā tena anuññātā bhikkhunīsu pabbajitā. Tassā gabbhininimittaṃ disvā bhikkhuniyo devadattaṃ pucchiṃsu, so 『『assamaṇī』』ti āha. Dasabalaṃ pucchiṃsu, satthā upālittheraṃ paṭicchāpesi. Thero sāvatthinagaravāsīni kulāni visākhañca upāsikaṃ pakkosāpetvā sodhento, – 『『pure laddho gabbho, pabbajjā arogā』』ti āha. Satthā 『『suvinicchitaṃ adhikaraṇa』』nti therassa sādhukāraṃ adāsi. Sā bhikkhunī suvaṇṇabimbasadisaṃ puttaṃ vijāyi, taṃ gahetvā rājā pasenadi kosalo posāpesi. 『『Kassapo』』ti cassa nāmaṃ katvā aparabhāge alaṅkaritvā satthu santikaṃ netvā pabbājesi. Iti rañño posāvanikaputtattāpi taṃ 『『kumārakassapo』』ti sañjāniṃsūti.
Andhavaneti evaṃnāmake vane. Taṃ kira vanaṃ dvinnaṃ buddhānaṃ kāle avijahitanāmaṃ andhavanaṃtveva paññāyati. Tatrāyaṃ paññattivibhāvanā – appāyukabuddhānañhi sarīradhātu na ekagghanā hoti. Adhiṭṭhānānubhāvena vippakiriyati. Teneva amhākampi bhagavā, – 『『ahaṃ na ciraṭṭhitiko, appakehi sattehi ahaṃ diṭṭho, yehi na diṭṭho, teva bahutarā, te me dhātuyo ādāya tattha tattha pūjentā saggaparāyaṇā bhavissantī』』ti parinibbānakāle, 『『attano sarīraṃ vippakiriyatū』』ti adhiṭṭhāsi. Dīghāyukabuddhānaṃ pana suvaṇṇakkhandho viya ekagghanaṃ dhātusarīraṃ tiṭṭhati.
Kassapassāpi bhagavato tatheva aṭṭhāsi. Tato mahājanā sannipatitvā, 『『dhātuyo ekagghanā na sakkā viyojetuṃ, kiṃ karissāmā』』ti sammantayitvā ekagghanameva cetiyaṃ karissāma, kittakaṃ pana hotu tanti āhaṃsu. Eke sattayojaniyanti āhaṃsu. Etaṃ atimahantaṃ, anāgate jaggituṃ na sakkā, chayojanaṃ hotu, pañcayojanaṃ… catuyojanaṃ… tiyojanaṃ… dviyojanaṃ… ekayojanaṃ hotūti sanniṭṭhānaṃ katvā iṭṭhakā kīdisā hontūti bāhirante iṭṭhakā rattasuvaṇṇamayā ekagghanā satasahassagghanikā hontu, abbhantarimante paññāsasahassagghanikā. Haritālamanosilāhi mattikākiccaṃ kayiratu, telena udakakiccanti niṭṭhaṃ gantvā cattāri mukhāni catudhā vibhajiṃsu. Rājā ekaṃ mukhaṃ gaṇhi, rājaputto pathavindarakumāro ekaṃ, amaccānaṃ jeṭṭhako hutvā senāpati ekaṃ, janapadānaṃ jeṭṭhako hutvā seṭṭhi ekaṃ.
Tattha dhanasampannatāya rājāpi suvaṇṇaṃ nīharāpetvā attanā gahitamukhe kammaṃ ārabhi, uparājāpi, senāpatipi. Seṭṭhinā gahitamukhe pana kammaṃ olīyati. Tato yasorato nāma eko upāsako tepiṭako bhāṇako anāgāmī ariyasāvako, so kammaṃ olīyatīti ñatvā pañca sakaṭasatāni yojāpetvā janapadaṃ gantvā 『『kassapasammāsambuddho vīsativassasahassāni ṭhatvā parinibbuto. Tassa yojanikaṃ ratanacetiyaṃ kayirati, yo yaṃ dātuṃ ussahati suvaṇṇaṃ vā hiraññaṃ vā sattaratanaṃ vā haritālaṃ vā manosilaṃ vā, so taṃ detū』』ti samādapesi. Manussā attano attano thāmena hiraññasuvaṇṇādīni adaṃsu. Asakkontā telataṇḍulādīni dentiyeva. Upāsako telataṇḍulādīni kammakārānaṃ bhattavetanatthaṃ pahiṇāti, avasesehi suvaṇṇaṃ cetāpetvā pahiṇāti, evaṃ sakalajambudīpaṃ acari.
Cetiye kammaṃ niṭṭhitanti cetiyaṭṭhānato paṇṇaṃ pahiṇiṃsu – 『『niṭṭhitaṃ kammaṃ ācariyo āgantvā cetiyaṃ vandatū』』ti. Sopi paṇṇaṃ pahiṇi – 『『mayā sakalajambudīpo samādapito, yaṃ atthi, taṃ gahetvā kammaṃ niṭṭhāpentū』』ti. Dvepi paṇṇāni antarāmagge samāgamiṃsu. Ācariyassa paṇṇato pana cetiyaṭṭhānato paṇṇaṃ paṭhamataraṃ ācariyassa hatthaṃ agamāsi. So paṇṇaṃ vācetvā cetiyaṃ vandissāmīti ekakova nikkhami. Antarāmagge aṭaviyaṃ pañca corasatāni uṭṭhahiṃsu. Tatrekacce taṃ disvā iminā sakalajambudīpato hiraññasuvaṇṇaṃ sampiṇḍitaṃ, nidhikumbhī no pavaṭṭamānā āgatāti avasesānaṃ ārocetvā taṃ aggahesuṃ. Kasmā tātā, maṃ gaṇhathāti? Tayā sakalajambudīpato sabbaṃ hiraññasuvaṇṇaṃ sampiṇḍitaṃ, amhākampi thokaṃ thokaṃ dehīti. Kiṃ tumhe na jānātha, kassapo bhagavā parinibbuto, tassa yojanikaṃ ratanacetiyaṃ kayirati, tadatthāya mayā samādapitaṃ, no attano atthāya. Taṃ taṃ laddhaladdhaṭṭhānato tattheva pesitaṃ, mayhaṃ pana nivatthasāṭakamattaṃ ṭhapetvā aññaṃ vittaṃ kākaṇikampi natthīti.
Eke, 『『evametaṃ vissajetha ācariya』』nti āhaṃsu. Eke, 『『ayaṃ rājapūjito amaccapūjito , amhesu kañcideva nagaravīthiyaṃ disvā rājarājamahāmattādīnaṃ ārocetvā anayavyasanaṃ pāpuṇāpeyyā』』ti āhaṃsu. Upāsako, 『『tātā, nāhaṃ evaṃ karissāmī』』ti āha. Tañca kho tesu kāruññena, na attano jīvitanikantiyā. Atha tesu gahetabbo vissajjetabboti vivadantesu gahetabboti laddhikā eva bahutarā hutvā jīvitā voropayiṃsu.
Tesaṃ balavaguṇe ariyasāvake aparādhena nibbutadīpasikhā viya akkhīni antaradhāyiṃsu. Te, 『『kahaṃ bho cakkhu, kahaṃ bho cakkhū』』ti vippalapantā ekacce ñātakehi gehaṃ nītā. Ekacce noñātakā anāthāti tattheva aṭaviyaṃ rukkhamūle paṇṇasālāyaṃ vasiṃsu. Aṭaviṃ āgatamanussā kāruññena tesaṃ taṇḍulaṃ vā puṭabhattaṃ vā paribbayaṃ vā denti. Dārupaṇṇādīnaṃ atthāya gantvā āgatā manussā kuhiṃ gatatthāti vutte andhavanaṃ gatamhāti vadanti. Evaṃ dvinnampi buddhānaṃ kāle taṃ vanaṃ andhavanaṃtveva paññāyati. Kassapabuddhakāle panetaṃ chaḍḍitajanapade aṭavi ahosi. Amhākaṃ bhagavato kāle sāvatthiyā avidūre jetavanassa piṭṭhibhāge pavivekakāmānaṃ kulaputtānaṃ vasanaṭṭhānaṃ padhānagharaṃ ahosi, tattha āyasmā kumārakassapo tena samayena sekhapaṭipadaṃ pūrayamāno viharati. Tena vuttaṃ 『『andhavane viharatī』』ti.
Aññatarā devatāti nāmagottavasena apākaṭā ekā devatāti attho. 『『Abhijānāti no, bhante, bhagavā ahuñātaññatarassa mahesakkhassa saṃkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā』』ti (ma. ni. 1.365) ettha pana abhiññāto sakkopi devarājā aññataroti vutto. Devatāti ca idaṃ devānampi devadhītānampi sādhāraṇavacanaṃ. Imasmiṃ panatthe devo adhippeto. Abhikkantāya rattiyāti ettha abhikkantasaddo khayasundarābhirūpaabbhanumodanādīsu dissati. Tattha – 『『abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho, uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha』』nti evamādīsu (a. ni. 8.20) khaye dissati. 『『Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā』』ti (a. ni. 4.100) evamādīsu sundare.
『『Ko me vandati pādāni, iddhiyā yasasā jalaṃ;
Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā』』ti. (vi. va. 857) –
Evamādīsu abhirūpe. 『『Abhikkantaṃ, bho gotamā』』ti evamādīsu (pārā. 15) abbhanumodane. Idha pana khaye. Tena abhikkantāya rattiyāti parikkhīṇāya rattiyāti vuttaṃ hoti. Tatthāyaṃ devaputto majjhimayāmasamanantare āgatoti veditabbo. Abhikkantavaṇṇāti idha abhikkantasaddo abhirūpe. Vaṇṇasaddo pana chavi-thuti-kulavaggakāraṇa-saṇṭhānapamāṇarūpāyatanādīsu dissati. Tattha, 『『suvaṇṇavaṇṇosi bhagavā』』ti evamādīsu chaviyā. 『『Kadā saññūḷhā pana te gahapati samaṇassa gotamassa vaṇṇā』』ti (ma. ni. 2.77) evamādīsu thutiyaṃ. 『『Cattārome, bho gotama, vaṇṇā』』ti evamādīsu (dī. ni. 3.115) kulavagge. 『『Atha kena nu vaṇṇena, gandhathenoti vuccatī』』ti evamādīsu (saṃ. ni. 1.234) kāraṇe. 『『Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā』』ti evamādīsu (saṃ. ni. 1.138) saṇṭhāne. 『『Tayo pattassa vaṇṇā』』ti evamādīsu (pārā. 602) pamāṇe. 『『Vaṇṇo gandho raso ojā』』ti evamādīsu rūpāyatane. So idha chaviyaṃ daṭṭhabbo. Tena abhikkantavaṇṇāti abhirūpachaviiṭṭhavaṇṇā, manāpavaṇṇāti vuttaṃ hoti. Devatā hi manussalokaṃ āgacchamānā pakativaṇṇaṃ pakatiiddhiṃ pajahitvā oḷārikaṃ attabhāvaṃ katvā atirekavaṇṇaṃ atirekaiddhiṃ māpetvā naṭasamajjādīni gacchantā manussā viya abhisaṅkhatena kāyena āgacchanti. Ayampi devaputto tatheva āgato. Tena vuttaṃ 『『abhikkantavaṇṇā』』ti.
Kevalakappanti ettha kevalasaddo anavasesa-yebhūyya-abyāmissānatirekadaḷhattha-visaṃyogādianekattho. Tathā hissa, 『『kevalaparipuṇṇaṃ parisuddhaṃ brahmacariya』』nti (pārā. 1) evamādīsu anavasesattamattho. 『『Kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya upasaṅkamissantī』』ti evamādīsu yebhuyyatā. 『『Kevalassa dukkhakkhandhassa samudayo hotī』』ti (vibha. 225) evamādīsu abyāmissatā. 『『Kevalaṃ saddhāmattakaṃ nūna ayamāyasmā』』ti (mahāva. 244) evamādīsu anatirekatā. 『『Āyasmato anuruddhassa bāhiyo nāma saddhivihāriko kevalakappaṃ saṅghabhedāya ṭhito』』ti (a. ni. 4.243) evamādīsu daḷhatthatā . 『『Kevalī vusitavā uttamapurisoti vuccatī』』ti (saṃ. ni. 3.57) evamādīsu visaṃyogo. Idha panassa anavasesattamatthoti adhippeto.
Kappasaddo panāyaṃ abhisaddahana-vohāra-kāla-paññatti- chedana-vikappa-lesa-samantabhāvādi-anekattho. Tathā hissa, 『『okappaniyametaṃ bhoto gotamassa, yathā taṃ arahato sammāsambuddhassā』』ti (ma. ni. 1.387) evamādīsu abhisaddahanamattho. 『『Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitu』』nti (cūḷava. 250) evamādīsu vohāro. 『『Yena sudaṃ niccakappaṃ viharāmī』』ti evamādīsu (ma. ni. 1.387) kālo. 『『Iccāyasmā kappo』』ti (saṃ. ni. 3.124) evamādīsu paññatti. 『『Alaṅkatā kappitakesamassū』』ti (saṃ. ni. 4.365) evamādīsu chedanaṃ. 『『Kappati dvaṅgulakappo』』ti (cūḷava. 446) evamādīsu vikappo. 『『Atthi kappo nipajjitu』』nti (a. ni. 8.80) evamādīsu leso. 『『Kevalakappaṃ veḷuvanaṃ obhāsetvā』』ti (saṃ. ni. 1.94) evamādīsu samantabhāvo. Idha panassa samantabhāvo attho adhippeto. Tasmā kevalakappaṃ andhavananti ettha anavasesaṃ samantato andhavananti evamattho daṭṭhabbo.
Obhāsetvāti vatthālaṅkārasarīrasamuṭṭhitāya ābhāya pharitvā, candimā viya ca sūriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti attho. Ekamantaṃ aṭṭhāsīti ekasmiṃ ante, ekasmiṃ okāse aṭṭhāsi. Etadavocāti etaṃ 『『bhikkhu bhikkhū』』tiādivacanamavoca. Kasmā panāyaṃ avanditvā samaṇavohāreneva kathetīti? Samaṇasaññāsamudācāreneva. Evaṃ kirassa ahosi – 『『ayaṃ antarā kāmāvacare vasi. Ahaṃ pana asmi tato kālato paṭṭhāya brahmacārī』』ti samaṇasaññāvassa samudācarati, tasmā avanditvā samaṇavohāreneva katheti. Pubbasahāyo kireso devaputto therassa. Kuto paṭṭhāyāti? Kassapasammāsambuddhakālato paṭṭhāya. Yo hi pubbayoge āgatesu pañcasu sahāyesu anuthero catutthadivase anāgāmī ahosīti vutto, ayaṃ so. Tadā kira tesu saṅghattherassa arahatteneva saddhiṃ abhiññā āgamiṃsu. So, 『『mayhaṃ kiccaṃ matthakaṃ patta』』nti vehāsaṃ uppatitvā anotattadahe mukhaṃ dhovitvā uttarakuruto piṇḍapātaṃ ādāya āgantvā, 『『imaṃ, āvuso, piṇḍapātaṃ bhuñjitvā appamattā samaṇadhammaṃ karothā』』ti āha. Itare āhaṃsu – 『『na, āvuso, amhākaṃ evaṃ katikā atthi – 『yo paṭhamaṃ visesaṃ nibbattetvā piṇḍapātaṃ āharati, tenābhataṃ bhuñjitvā sesehi samaṇadhammo kātabbo』ti. Tumhe attano upanissayena kiccaṃ matthakaṃ pāpayittha. Mayampi sace no upanissayo bhavissati, kiccaṃ matthakaṃ pāpessāma. Papañco esa amhākaṃ, gacchatha tumhe』』ti. So yathāphāsukaṃ gantvā āyupariyosāne parinibbāyi.
Punadivase anuthero anāgāmiphalaṃ sacchakāsi, tassa abhiññāyo āgamiṃsu. Sopi tatheva piṇḍapātaṃ āharitvā tehi paṭikkhitto yathāphāsukaṃ gantvā āyupariyosāne suddhāvāse nibbatti. So suddhāvāse ṭhatvā te sahāye olokento, eko tadāva parinibbuto, eko adhunā bhagavato santike ariyabhūmiṃ patto, eko lābhasakkāraṃ nissāya, 『『ahaṃ arahā』』ti cittaṃ uppādetvā suppārakapaṭṭane vasatīti disvā taṃ upasaṅkamitvā, 『『na tvaṃ arahā, na arahattamaggaṃ paṭipanno, gaccha bhagavantaṃ upasaṅkamitvā dhammaṃ suṇāhī』』ti uyyojesi. Sopi antaraghare bhagavantaṃ ovādaṃ yācitvā, 『『tasmā tiha te bāhiya evaṃ sikkhitabbaṃ diṭṭhe diṭṭhamattaṃ hotū』』ti (udā. 10) bhagavatā saṃkhittena ovadito ariyabhūmiṃ sampāpuṇi.
Tato añño eko atthi, so kuhinti olokento andhavane sekkhapaṭipadaṃ pūrayamāno viharatīti disvā cintesi – 『『sahāyakassa santike gamissāmīti, gacchantena pana tucchahatthena agantvā kiñci paṇṇākāraṃ gahetvā gantuṃ vaṭṭati, sahāyo kho pana me nirāmiso pabbatamatthake vasanto mayā ākāse ṭhatvā dinnaṃ piṇḍapātampi aparibhuñjitvā samaṇadhammaṃ akāsi, idāni āmisapaṇṇākāraṃ kiṃ gaṇhissati? Dhammapaṇṇākāraṃ gahetvā gamissāmī』』ti brahmaloke ṭhitova ratanāvaḷiṃ ganthento viya pannarasa pañhe vibhajitvā taṃ dhammapaṇṇākāraṃ ādāya āgantvā sahāyassa avidūre ṭhatvā attano samaṇasaññāsamudācāravasena taṃ anabhivādetvāva, 『『bhikkhu bhikkhū』』ti ālapitvā ayaṃ vammikotiādimāha. Tattha turitālapanavasena bhikkhu bhikkhūti āmeḍitaṃ veditabbaṃ. Yathā vā ekaneva tilakena nalāṭaṃ na sobhati, taṃ parivāretvā aññesupi dinnesu phullitamaṇḍitaṃ viya sobhati, evaṃ ekeneva padena vacanaṃ na sobhati , parivārikapadena saddhiṃ phullitamaṇḍitaṃ viya sobhatīti taṃ parivārikapadavasena vacanaṃ phullitamaṇḍitaṃ viya karontopi evamāha.
Ayaṃvammikoti purato ṭhito vammiko nāma natthi, desanāvasena pana purato ṭhitaṃ dassento viya ayanti āha. Laṅginti satthaṃ ādāya khaṇanto palighaṃ addasa. Ukkhipa laṅgiṃ abhikkhaṇa sumedhāti tāta, paṇḍita, laṅgī nāma rattiṃ dhūmāyati divā pajjalati. Ukkhipeta paraṃ parato khaṇāti. Evaṃ sabbapadesu attho daṭṭhabbo. Uddhumāyikanti maṇḍūkaṃ. Caṅkavāranti khāraparissāvanaṃ. Kummanti kacchapaṃ. Asisūnanti maṃsacchedakaṃ asiñceva adhikuṭṭanañca. Maṃsapesinti nisadapotappamāṇaṃ allamaṃsapiṇḍaṃ. Nāganti sumanapupphakalāpasadisaṃ mahāphaṇaṃ tividhasovatthikaparikkhittaṃ ahināgaṃ addasa. Mā nāgaṃ ghaṭṭesīti daṇḍakakoṭiyā vā vallikoṭiyā vā paṃsucuṇṇaṃ vā pana khipamāno mā nāgaṃ ghaṭṭayi. Namo karohi nāgassāti uparivātato apagamma suddhavatthaṃ nivāsetvā nāgassa namakkāraṃ karohi. Nāgena adhisayitaṃ dhanaṃ nāma yāva sattamā kulaparivaṭṭā khādato na khīyati, nāgo te adhisayitaṃ dhanaṃ dassati, tasmā namo karohi nāgassāti. Ito vā pana sutvāti yathā dukkhakkhandhe itoti sāsane nissakaṃ, na tathā idha. Idha pana devaputte nissakkaṃ, tasmā ito vā panāti mama vā pana santikā sutvāti ayamettha attho.
251.Cātummahābhūtikassāti catumahābhūtamayassa. Kāyassetaṃ adhivacananti sarīrassa nāmaṃ. Yatheva hi bāhirako vammiko, vamatīti vantakoti vantussayoti vantasinehasambandhoti catūhi kāraṇehi vammikoti vuccati. So hi ahimaṅgusaundūragharagoḷikādayo nānappakāre pāṇake vamatīti vammiko. Upacikāhi vantakoti vammiko. Upacikāhi vamitvā mukhatuṇḍakena ukkhittapaṃsucuṇṇena kaṭippamāṇenapi porisappamāṇenapi ussitoti vammiko. Upacikāhi vantakheḷasinehena ābaddhatāya sattasattāhaṃ deve vassantepi na vippakiriyati, nidāghepi tato paṃsumuṭṭhiṃ gahetvā tasmiṃ muṭṭhinā pīḷiyamāne sineho nikkhamati, evaṃ vantasinehena sambaddhoti vammiko. Evamayaṃ kāyopi, 『『akkhimhā akkhigūthako』』tiādinā nayena nānappakārakaṃ asucikalimalaṃ vamatīti vammiko. Buddhapaccekabuddhakhīṇāsavā imasmiṃ attabhāve nikantipariyādānena attabhāvaṃ chaḍḍetvā gatāti ariyehi vantakotipi vammiko. Yehi cāyaṃ tīhi aṭṭhisatehi ussito nhārusambaddho maṃsāvalepano allacammapariyonaddho chavirañjito satte vañceti, taṃ sabbaṃ ariyehi vantamevāti vantussayotipi vammiko. 『『Taṇhā janeti purisaṃ, cittamassa vidhāvatī』』ti (saṃ. ni. 1.55) evaṃ taṇhāya janitattā ariyehi vanteneva taṇhāsinehena sambaddho ayanti vantasinehena sambaddhotipi vammiko. Yathā ca vammikassa anto nānappakārā pāṇakā tattheva jāyanti, uccārapassāvaṃ karonti, gilānā sayanti, matā patanti. Iti so tesaṃ sūtigharaṃ vaccakuṭi gilānasālā susānañca hoti. Evaṃ khattiyamahāsālādīnampi kāyo ayaṃ gopitarakkhito maṇḍitappasādhito mahānubhāvānaṃ kāyoti acintetvā chavinissitā pāṇā cammanissitā pāṇā maṃsanissitā pāṇā nhārunissitā pāṇā aṭṭhinissitā pāṇā aṭṭhimiñjanissitā pāṇāti evaṃ kulagaṇanāya asītimattāni kimikulasahassāni antokāyasmiṃyeva jāyanti, uccārapassāvaṃ karonti, gelaññena āturitāni sayanti, matāni patanti, iti ayampi tesaṃ pāṇānaṃ sūtigharaṃ vaccakuṭi gilānasālā susānañca hotīti 『『vammiko』』 tveva saṅkhaṃ gato. Tenāha bhagavā – 『『vammikoti kho, bhikkhu, imassa cātumahābhūtikassa kāyassetaṃ adhivacana』』nti.
Mātāpettikasambhavassāti mātito ca pitito ca nibbattena mātāpettikena sukkasoṇitena sambhūtassa. Odanakummāsūpacayassāti odanena ceva kummāsena ca upacitassa vaḍḍhitassa. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassāti ettha ayaṃ kāyo hutvā abhāvaṭṭhena aniccadhammo. Duggandhavighātatthāya tanuvilepanena ucchādanadhammo. Aṅgapaccaṅgābādhavinodanatthāya khuddakasambāhanena parimaddanadhammo. Daharakāle vā ūrūsu sayāpetvā gabbhavāsena dussaṇṭhitānaṃ tesaṃ tesaṃ aṅgānaṃ saṇṭhānasampādanatthaṃ añchanapīḷanādivasena parimaddanadhammo. Evaṃ pariharatopi ca bhedanaviddhaṃsanadhammo bhijjati ceva vikirati ca, evaṃ sabhāvoti attho. Tattha mātāpettikasambhavaodanakummāsūpacayaucchādanaparimaddanapadehi samudayo kathito, aniccabhedaviddhaṃsanapadehi atthaṅgamo. Evaṃ sattahipi padehi cātumahābhūtikassa kāyassa uccāvacabhāvo vaḍḍhiparihāni samudayatthaṅgamo kathitoti veditabbo.
Divā kammanteti divā kattabbakammante. Dhūmāyanāti ettha ayaṃ dhūmasaddo kodhe taṇhāya vitakke pañcasu kāmaguṇesu dhammadesanāya pakatidhūmeti imesu atthesu vattati. 『『Kodho dhūmo bhasmanimosavajja』』nti (saṃ. ni. 1.165) ettha hi kodhe vattati. 『『Icchādhūmāyitā sattā』』ti ettha taṇhāya. 『『Tena kho pana samayena aññataro bhikkhu bhagavato avidūre dhūmāyanto nisinno hotī』』ti ettha vitakke.
『『Paṅko ca kāmā palipo ca kāmā,
Bhayañca metaṃ timūlaṃ pavuttaṃ;
Rajo ca dhūmo ca mayā pakāsitā;
Hitvā tuvaṃ pabbaja brahmadattā』』ti. (jā. 1.6.14) –
Ettha pañcakāmaguṇesu. 『『Dhūmaṃ kattā hotī』』ti (ma. ni. 1.349) ettha dhammadesanāya. 『『Dhajo rathassa paññāṇaṃ, dhūmo paññāṇamaggino』』ti (saṃ. ni. 1.72) ettha pakatidhūme. Idha panāyaṃ vitakke adhippeto. Tenāha 『『ayaṃ rattiṃ dhūmāyanā』』ti.
Tathāgatassetaṃ adhivacananti tathāgato hi sattannaṃ dhammānaṃ bāhitattā brāhmaṇo nāma. Yathāha – 『『sattannaṃ kho, bhikkhu, dhammānaṃ bāhitattā brāhmaṇo. Katamesaṃ sattannaṃ? Rāgo bāhito hoti, doso… moho… māno… sakkāyadiṭṭhi… vicikicchā… sīlabbataparāmāso bāhito hoti. Imesaṃ bhikkhu sattannaṃ dhammānaṃ bāhitattā brāhmaṇo』』ti (cūḷani. mettagūmāṇavapucchāniddesa 28). Sumedhoti sundarapañño. Sekkhassāti ettha sikkhatīti sekkho. Yathāha – 『『sikkhatīti kho, bhikkhu, tasmā sekkhoti vuccati. Kiñca sikkhati? Adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhatī』』ti (a. ni. 3.86).
Paññāyaadhivacananti lokiyalokuttarāya paññāya etaṃ adhivacanaṃ, na āvudhasatthassa. Vīriyārambhassāti kāyikacetasikavīriyassa. Taṃ paññāgatikameva hoti. Lokiyāya paññāya lokiyaṃ, lokuttarāya paññāya lokuttaraṃ. Ettha panāyaṃ atthadīpanā –
Eko kira jānapado brāhmaṇo pātova māṇavakehi saddhiṃ gāmato nikkhamma divasaṃ araññe mante vācetvā sāyaṃ gāmaṃ āgacchati. Antarāmagge ca eko vammiko atthi. So rattiṃ dhūmāyati, divā pajjalati. Brāhmaṇo antevāsiṃ sumedhaṃ māṇavaṃ āha – 『『tāta, ayaṃ vammiko rattiṃ dhūmāyati, divā pajjalati, vikāramassa passissāma, bhinditvā naṃ cattāro koṭṭhāse katvā khipāhī』』ti. So sādhūti kudālaṃ gahetvā samehi pādehi pathaviyaṃ patiṭṭhāya tathā akāsi. Tatra ācariyabrāhmaṇo viya bhagavā. Sumedhamāṇavako viya sekkho bhikkhu. Vammiko viya kāyo. 『『Tāta, ayaṃ vammiko rattiṃ dhūmāyati, divā pajjalati, vikāramassa passissāma, bhinditvā naṃ cattāro koṭṭhāse katvā khipāhī』』ti brāhmaṇena vuttakālo viya, 『『bhikkhu cātumahābhūtikaṃ kāyaṃ cattāro koṭṭhāse katvā pariggaṇhāhī』』ti bhagavatā vuttakālo. Tassa sādhūti kudālaṃ gahetvā tathākaraṇaṃ viya sekkhassa bhikkhuno, 『『yo vīsatiyā koṭṭhāsesu thaddhabhāvo, ayaṃ pathavīdhātu. Yo dvādasasu koṭṭhāsesu ābandhanabhāvo, ayaṃ āpodhātu. Yo catūsu koṭṭhāsesu paripācanabhāvo, ayaṃ tejodhātu. Yo chasu koṭṭhāsesu vitthambhanabhāvo, ayaṃ vāyodhātū』』ti evaṃ catudhātuvavatthānavasena kāyapariggaho veditabbo.
Laṅgīti kho, bhikkhūti kasmā bhagavā avijjaṃ laṅgīti katvā dassesīti? Yathā hi nagarassa dvāraṃ pidhāya palighe yojite mahājanassa gamanaṃ pacchijjati, ye nagarassa anto, te antoyeva honti. Ye bahi, te bahiyeva. Evameva yassa ñāṇamukhe avijjālaṅgī patati, tassa nibbānasampāpakaṃ ñāṇagamanaṃ pacchijjati, tasmā avijjaṃ laṅgīti katvā dassesi. Pajaha avijjanti ettha kammaṭṭhānauggahaparipucchāvasena avijjāpahānaṃ kathitaṃ.
Uddhumāyikātikho, bhikkhūti ettha uddhumāyikamaṇḍūko nāma no mahanto, nakhapiṭṭhippamāṇo hoti, purāṇapaṇṇantare vā gacchantare vā valliantare vā vasati. So daṇḍakoṭiyā vā vallikoṭiyā vā paṃsucuṇṇakena vā ghaṭṭito āyamitvā mahanto parimaṇḍalo beluvapakkappamāṇo hutvā cattāro pāde ākāsagate katvā pacchinnagamano hutvā amittavasaṃ yāti, kākakulalādibhattameva hoti. Evameva ayaṃ kodho paṭhamaṃ uppajjanto cittāvilamattakova hoti. Tasmiṃ khaṇe aniggahito vaḍḍhitvā mukhavikulanaṃ pāpeti. Tadā aniggahito hanusañcopanaṃ pāpeti. Tadā aniggahito pharusavācānicchāraṇaṃ pāpeti. Tadā aniggahito disāvilokanaṃ pāpeti. Tadā aniggahito ākaḍḍhanaparikaḍḍhanaṃ pāpeti. Tadā aniggahito pāṇinā leḍḍudaṇḍasatthaparāmasanaṃ pāpeti. Tadā aniggahito daṇḍasatthābhinipātaṃ pāpeti . Tadā aniggahito paraghātanampi attaghātanampi pāpeti. Vuttampi hetaṃ – 『『yato ayaṃ kodho paraṃ ghātetvā attānaṃ ghāteti, ettāvatāyaṃ kodho paramussadagato hoti paramavepullappatto』』ti. Tattha yathā uddhumāyikāya catūsu pādesu ākāsagatesu gamanaṃ pacchijjati, uddhumāyikā amittavasaṃ gantvā kākādibhattaṃ hoti, evameva kodhasamaṅgīpuggalo kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti, amittavasaṃ yāti, sabbesaṃ mārānaṃ yathākāmakaraṇīyo hoti. Tenāha bhagavā – 『『uddhumāyikāti kho, bhikkhu, kodhūpāyāsassetaṃ adhivacana』』nti. Tattha balavappatto kodhova kodhūpāyāso. Pajaha kodhūpāyāsanti ettha paṭisaṅkhānappahānaṃ kathitaṃ.
Dvidhāpathoti ettha, yathā puriso sadhano sabhogo kantāraddhānamaggappaṭipanno dvedhāpathaṃ patvā, 『『iminā nu kho gantabbaṃ, iminā gantabba』』nti nicchetuṃ asakkonto tattheva tiṭṭhati, atha naṃ corā uṭṭhahitvā anayabyasanaṃ pāpenti, evameva kho mūlakammaṭṭhānaṃ gahetvā nisinno bhikkhu buddhādīsu kaṅkhāya uppannāya kammaṭṭhānaṃ vaḍḍhetuṃ na sakkoti, atha naṃ kilesamārādayo sabbe mārā anayabyasanaṃ pāpenti, iti vicikicchā dvedhāpathasamā hoti. Tenāha bhagavā – 『『dvidhāpathoti kho, bhikkhu, vicikicchāyetaṃ adhivacana』』nti. Pajaha vicikicchanti ettha kammaṭṭhānauggahaparipucchāvasena vicikicchāpahānaṃ kathitaṃ.
Caṅgavāranti ettha, yathā rajakehi khāraparissāvanamhi udake pakkhitte eko udakaghaṭo dvepi dasapi vīsatipi ghaṭasatampi paggharatiyeva, pasaṭamattampi udakaṃ na tiṭṭhati, evameva nīvaraṇasamaṅgino puggalassa abbhantare kusaladhammo na tiṭṭhati. Tenāha bhagavā – 『『caṅgavāranti kho, bhikkhu, pañcannetaṃ nīvaraṇānaṃ adhivacana』』nti. Pajaha pañcanīvaraṇeti ettha vikkhambhanatadaṅgavasena nīvaraṇappahānaṃ kathitaṃ.
Kummoti ettha, yathā kacchapassa cattāro pādā sīsanti pañceva aṅgāni honti, evameva sabbepi saṅkhatā dhammā gayhamānā pañceva khandhā bhavanti. Tenāha bhagavā – 『『kummoti kho, bhikkhu, pañcannetaṃ upādānakkhandhānaṃ adhivacana』』nti. Pajaha pañcupādānakkhandheti ettha pañcasu khandhesu chandarāgappahānaṃ kathitaṃ.
Asisūnāti ettha, yathā sūnāya upari maṃsaṃ ṭhapetvā asinā koṭṭenti, evamime sattā vatthukāmatthāya kilesakāmehi ghātayamānā vatthukāmānaṃ upari katvā kilesakāmehi kantitā koṭṭitā ca honti. Tenāha bhagavā – 『『asisūnāti kho, bhikkhu, pañcannetaṃ kāmaguṇānaṃ adhivacana』』nti. Pajaha pañca kāmaguṇeti ettha pañcasu kāmaguṇesu chandarāgappahānaṃ kathitaṃ.
Maṃsapesīti kho, bhikkhūti ettha ayaṃ maṃsapesi nāma bahujanapatthitā khattiyādayo manussāpi naṃ patthenti kākādayo tiracchānāpi. Ime hi sattā avijjāya sammattā nandirāgaṃ upagamma vaṭṭaṃ vaḍḍhenti. Yathā vā maṃsapesi ṭhapitaṭhapitaṭṭhāne laggati, evamime sattā nandirāgabaddhā vaṭṭe lagganti, dukkhaṃ patvāpi na ukkaṇṭhanti , iti nandirāgo maṃsapesisadiso hoti. Tenāha bhagavā – 『『maṃsapesīti kho, bhikkhu, nandirāgassetaṃ adhivacana』』nti. Pajaha nandīrāganti ettha catutthamaggena nandīrāgappahānaṃ kathitaṃ.
Nāgoti kho, bhikkhu, khīṇāsavassetaṃ bhikkhuno adhivacananti ettha yenatthena khīṇāsavo nāgoti vuccati, so anaṅgaṇasutte (ma. ni. aṭṭha. 1.63) pakāsito eva. Namo karohi nāgassāti khīṇāsavassa buddhanāgassa, 『『buddho so bhagavā bodhāya dhammaṃ deseti, danto so bhagavā damathāya dhammaṃ deseti, santo so bhagavā samathāya dhammaṃ deseti, tiṇṇo so bhagavā taraṇāya dhammaṃ deseti, parinibbuto so bhagavā parinibbānāya dhammaṃ desetī』』ti (ma. ni. 1.361) evaṃ namakkāraṃ karohīti ayamettha attho. Iti idaṃ suttaṃ therassa kammaṭṭhānaṃ ahosi. Theropi idameva suttaṃ kammaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ patto. Ayametassa atthoti ayaṃ etassa pañhassa attho. Iti bhagavā ratanarāsimhi maṇikūṭaṃ gaṇhanto viya yathānusandhināva desanaṃ niṭṭhapesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Vammikasuttavaṇṇanā niṭṭhitā.
- Rathavinītasuttavaṇṇanā
252.Evaṃme sutanti rathavinītasuttaṃ. Tattha rājagaheti evaṃnāmake nagare, tañhi mandhātumahāgovindādīhi pariggahitattā rājagahanti vuccati. Aññepettha pakāre vaṇṇayanti. Kiṃ tehi? Nāmametaṃ tassa nagarassa. Taṃ panetaṃ buddhakāle ca cakkavattikāle ca nagaraṃ hoti, sesakāle suññaṃ hoti yakkhapariggahitaṃ, tesaṃ vasantavanaṃ hutvā tiṭṭhati. Veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ, taṃ kira veḷūhi parikkhittaṃ ahosi aṭṭhārasahatthena ca pākārena, gopuraṭṭālakayuttaṃ nīlobhāsaṃ manoramaṃ, tena veḷuvananti vuccati. Kalandakānañcettha nivāpaṃ adaṃsu, tena kalandakanivāpoti vuccati.
Pubbe kira aññataro rājā tattha uyyānakīḷanatthaṃ āgato surāmadena matto divāseyyaṃ upagato supi. Parijanopissa, 『『sutto rājā』』ti pupphaphalādīhi palobhiyamāno ito cito ca pakkāmi, atha surāgandhena aññatarasmā susirarukkhā kaṇhasappo nikkhamitvā raññābhimukho āgacchati. Taṃ disvā rukkhadevatā, 『『rañño jīvitaṃ dammī』』ti kāḷakavesena āgantvā kaṇṇamūle saddamakāsi. Rājā paṭibujjhi, kaṇhasappo nivatto. So taṃ disvā, 『『imāya mama jīvitaṃ dinna』』nti kāḷakānaṃ tattha nivāpaṃ paṭṭhapesi, abhayaghosanañca ghosāpesi. Tasmā taṃ tato pabhuti kalandakanivāpanti saṅkhyaṃ gataṃ. Kalandakāti kāḷakānaṃ nāmaṃ.
Jātibhūmikāti jātibhūmivāsino. Tattha jātibhūmīti jātaṭṭhānaṃ. Taṃ kho panetaṃ neva kosalamahārājādīnaṃ na caṅkībrāhamaṇādīnaṃ na sakkasuyāmasantusitādīnaṃ na asītimahāsāvakādīnaṃ na aññesaṃ sattānaṃ jātaṭṭhānaṃ 『『jātibhūmī』』ti vuccati. Yassa pana jātadivase dasasahassilokadhātu ekaddhajamālāvippakiṇṇakusumavāsacuṇṇagandhasugandhā sabbapāliphullamiva nandanavanaṃ virocamānā paduminipaṇṇe udakabindu viya akampittha, jaccandhādīnañca rūpadassanādīni anekāni pāṭihāriyāni pavattiṃsu, tassa sabbaññubodhisattassa jātaṭṭhānasākiyajanapado kapilavatthāhāro, sā 『『jātibhūmī』』ti vuccati.
Dhammagarubhāvavaṇṇanā
Vassaṃvuṭṭhāti temāsaṃ vassaṃvuṭṭhā pavāritapavāraṇā hutvā. Bhagavā etadavocāti 『『kacci, bhikkhave, khamanīya』』ntiādīhi vacanehi āgantukapaṭisanthāraṃ katvā etaṃ, 『『ko nu kho, bhikkhave』』tiādivacanamavoca. Te kira bhikkhu, – 『『kacci, bhikkhave, khamanīyaṃ kacci yāpanīyaṃ, kaccittha appakilamathena addhānaṃ āgatā, na ca piṇḍakena kilamittha, kuto ca tumhe, bhikkhave, āgacchathā』』ti paṭisanthāravasena pucchitā – 『『bhagavā sākiyajanapade kapilavatthāhārato jātibhūmito āgacchāmā』』ti āhaṃsu. Atha bhagavā neva suddhodanamahārājassa, na sakkodanassa, na sukkodanassa, na dhotodanassa, na amitodanassa, na amittāya deviyā, na mahāpajāpatiyā, na sakalassa sākiyamaṇḍalassa ārogyaṃ pucchi. Atha kho attanā ca dasakathāvatthulābhiṃ parañca tattha samādapetāraṃ paṭipattisampannaṃ bhikkhuṃ pucchanto idaṃ – 『『ko nu kho, bhikkhave』』tiādivacanaṃ avoca.
Kasmā pana bhagavā suddhodanādīnaṃ ārogyaṃ apucchitvā evarūpaṃ bhikkhumeva pucchati? Piyatāya. Buddhānañhi paṭipannakā bhikkhū bhikkhuniyo upāsakā upāsikāyo ca piyā honti manāpā. Kiṃ kāraṇā? Dhammagarutāya. Dhammagaruno hi tathāgatā, so ca nesaṃ dhammagarubhāvo, 『『dukkhaṃ kho agāravo viharati, appatisso』』ti (a. ni. 4.21) iminā ajapālanigrodhamūle uppannajjhāsayena veditabbo. Dhammagarutāyeva hi bhagavā mahākassapattherassa abhinikkhamanadivase paccuggamanaṃ karonto tigāvutaṃ maggaṃ agamāsi. Atirekatiyojanasataṃ maggaṃ gantvā gaṅgātīre dhammaṃ desetvā mahākappinaṃ saparisaṃ arahatte patiṭṭhapesi. Ekasmiṃ pacchābhatte pañcacattālīsayojanaṃ maggaṃ gantvā kumbhakārassa nivesane tiyāmarattiṃ dhammakathaṃ katvā pukkusātikulaputtaṃ anāgāmiphale patiṭṭhapesi. Vīsayojanasataṃ gantvā vanavāsisāmaṇerassa anuggahaṃ akāsi. Saṭṭhiyojanamaggaṃ gantvā khadiravaniyattherassa dhammaṃ desesi. Anuruddhatthero pācīnavaṃsadāye nisinno mahāpurisavitakkaṃ vitakketīti ñatvā tattha ākāsena gantvā therassa purato oruyha sādhukāramadāsi. Koṭikaṇṇasoṇattherassa ekagandhakuṭiyaṃ senāsanaṃ paññapāpetvā paccūsakāle dhammadesanaṃ ajjhesitvā sarabhaññapariyosāne sādhukāramadāsi. Tigāvutaṃ maggaṃ gantvā tiṇṇaṃ kulaputtānaṃ vasanaṭṭhāne gosiṅgasālavane sāmaggirasānisaṃsaṃ kathesi. Kassapopi bhagavā – 『『anāgāmiphale patiṭṭhito ariyasāvako aya』』nti vissāsaṃ uppādetvā ghaṭikārassa kumbhakārassa nivesanaṃ gantvā sahatthā āmisaṃ gahetvā paribhuñji.
Amhākaṃyeva bhagavā upakaṭṭhāya vassūpanāyikāya jetavanato bhikkhusaṅghaparivuto cārikaṃ nikkhami. Kosalamahārājaanāthapiṇḍikādayo nivattetuṃ nāsakkhiṃsu. Anāthapiṇḍiko gharaṃ āgantvā domanassappatto nisīdi. Atha naṃ puṇṇā nāma dāsī domanassappattosi sāmīti āha. 『『Āma je, satthāraṃ nivattetuṃ nāsakkhiṃ, atha me imaṃ temāsaṃ dhammaṃ vā sotuṃ, yathādhippāyaṃ vā dānaṃ dātuṃ na labhissāmī』』ti cintā uppannāti. Ahampi sāmi satthāraṃ nivattessāmīti. Sace nivattetuṃ sakkosi, bhujissāyeva tvanti. Sā gantvā dasabalassa pādamūle nipajjitvā 『『nivattatha bhagavā』』ti āha. Puṇṇe tvaṃ parapaṭibaddhajīvikā kiṃ me karissasīti. Bhagavā mayhaṃ deyyadhammo natthīti tumhepi jānātha, tumhākaṃ nivattanapaccayā panāhaṃ tīsu saraṇesu pañcasu sīlesu patiṭṭhahissāmīti. Bhagavā sādhu sādhu puṇṇeti sādhukāraṃ katvā nivattetvā jetavanameva paviṭṭho. Ayaṃ kathā pākaṭā ahosi. Seṭṭhi sutvā puṇṇāya kira bhagavā nivattitoti taṃ bhujissaṃ katvā dhītuṭṭhāne ṭhapesi. Sā pabbajjaṃ yācitvā pabbaji, pabbajitvā vipassanaṃ ārabhi. Athassā satthā āraddhavipassakabhāvaṃ ñatvā imaṃ obhāsagāthaṃ vissajjesi –
『『Puṇṇe pūresi saddhammaṃ, cando pannaraso yathā;
Paripuṇṇāya paññāya, dukkhassantaṃ karissasī』』ti. (therīgā. 3);
Gāthāpariyosāne arahattaṃ patvā abhiññātā sāvikā ahosīti. Evaṃ dhammagaruno tathāgatā.
Nandakatthere upaṭṭhānasālāyaṃ dhammaṃ desentepi bhagavā anahātova gantvā tiyāmarattiṃ ṭhitakova dhammakathaṃ sutvā desanāpariyosāne sādhukāramadāsi. Thero āgantvā vanditvā, 『『kāya velāya, bhante, āgatatthā』』ti pucchi. Tayā suttante āraddhamatteti. Dukkaraṃ karittha, bhante, buddhasukhumālā tumheti. Sace tvaṃ, nanda, kappaṃ desetuṃ sakkuṇeyyāsi, kappamattampāhaṃ ṭhitakova suṇeyyanti bhagavā avoca. Evaṃ dhammagaruno tathāgatā. Tesaṃ dhammagarutāya paṭipannakā piyā honti, tasmā paṭipannake pucchi. Paṭipannako ca nāma attahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, no attahitāya ca paṭipanno no parahitāya ca, attahitāya ca paṭipanno parahitāya cāti catubbidho hoti.
Tattha yo sayaṃ dasannaṃ kathāvatthūnaṃ lābhī hoti, paraṃ tattha na ovadati na anusāsati āyasmā bākulo viya. Ayaṃ attahitāya paṭipanno nāma no parahitāya paṭipanno, evarūpaṃ bhikkhuṃ bhagavā na pucchati. Kasmā? Na mayhaṃ sāsanassa vaḍḍhipakkhe ṭhitoti.
Yo pana dasannaṃ kathāvatthūnaṃ alābhī, paraṃ tehi ovadati tena katavattasādiyanatthaṃ upanando sakyaputto viya, ayaṃ parahitāya paṭipanno nāma no attahitāya, evarūpampi na pucchati. Kasmā? Assa taṇhā mahāpacchi viya appahīnāti.
Yo attanāpi dasannaṃ kathāvatthūnaṃ alābhī, parampi tehi na ovadati, lāḷudāyī viya, ayaṃ neva attahitāya paṭipanno na parahitāya, evarūpampi na pucchati. Kasmā? Assa anto kilesā pharasuchejjā viya mahantāti.
Yo pana sayaṃ dasannaṃ kathāvatthūnaṃ lābhī, parampi tehi ovadati, ayaṃ attahitāya ceva parahitāya ca paṭipanno nāma sāriputtamoggallānamahākassapādayo asītimahātherā viya, evarūpaṃ bhikkhuṃ pucchati. Kasmā? Mayhaṃ sāsanassa vuḍḍhipakkhe ṭhitoti. Idhāpi evarūpameva pucchanto – 『『ko nu kho, bhikkhave』』tiādimāha.
Evaṃ bhagavatā puṭṭhānaṃ pana tesaṃ bhikkhūnaṃ bhagavā attano jātibhūmiyaṃ ubhayahitāya paṭipannaṃ dasakathāvatthulābhiṃ bhikkhuṃ pucchati, ko nu kho tattha evarūpoti na aññamaññaṃ cintanā vā samantanā vā ahosi. Kasmā? Āyasmā hi mantāṇiputto tasmiṃ janapade ākāsamajjhe ṭhito cando viya sūriyo viya ca pākaṭo paññāto. Tasmā te bhikkhū meghasaddaṃ sutvā ekajjhaṃ sannipatitamoraghaṭā viya ghanasajjhāyaṃ kātuṃ, āraddhabhikkhū viya ca attano ācariyaṃ puṇṇattheraṃ bhagavato ārocentā therassa ca guṇaṃ bhāsituṃ appahontehi mukhehi ekappahāreneva puṇṇo nāma, bhante, āyasmātiādimāhaṃsu. Tattha puṇṇoti tassa therassa nāmaṃ. Mantāṇiyā pana so putto, tasmā mantāṇiputtoti vuccati. Sambhāvitoti guṇasambhāvanāya sambhāvito.
Appicchatādivaṇṇanā
Appicchoti icchāvirahito niiccho nittaṇho. Ettha hi byañjanaṃ sāvasesaṃ viya, attho pana niravaseso. Na hi tassa anto aṇumattāpi pāpikā icchā nāma atthi. Khīṇāsavo hesa sabbaso pahīnataṇho. Apicettha atricchatā pāpicchatā mahicchatā appicchatāti ayaṃ bhedo veditabbo.
Tattha sakalābhe atittassa paralābhe patthanā atricchatā nāma. Tāya samannāgatassa ekabhājena pakkapūvopi attano patte patito na supakko viya khuddako viya ca khāyati. Sveva parassa patte pakkhitto supakko viya mahanto viya ca khāyati. Asantaguṇasambhāvanatā pana paṭiggahaṇe ca amattaññutā pāpicchatā nāma, sā, 『『idhekacco assaddho samāno saddhoti maṃ jano jānātū』』tiādinā nayena abhidhamme āgatāyeva, tāya samannāgato puggalo kohaññe patiṭṭhāti. Santaguṇasambhāvanā pana paṭiggahaṇe ca amattaññutā mahicchatā nāma. Sāpi, 『『idhekacco saddho samāno saddhoti maṃ jano jānātūti icchati, sīlavā samāno sīlavāti maṃ jano jānātū』』ti (vibha. 851) iminā nayena āgatāyeva, tāya samannāgato puggalo dussantappayo hoti, vijātamātāpissa cittaṃ gahetuṃ na sakkoti. Tenetaṃ vuccati –
『『Aggikkhandho samuddo ca, mahiccho cāpi puggalo;
Sakaṭena paccayaṃ detu, tayopete atappayā』』ti.
Santaguṇanigūhanatā pana paṭiggahaṇe ca mattaññutā appicchatā nāma, tāya samannāgato puggalo attani vijjamānampi guṇaṃ paṭicchādetukāmatāya, 『『saddho samāno saddhoti maṃ jano jānātūti na icchati. Sīlavā, pavivitto, bahussuto, āraddhavīriyo, samādhisampanno, paññavā, khīṇāsavo samāno khīṇāsavoti maṃ jano jānātū』』ti na icchati, seyyathāpi majjhantikatthero.
Thero kira mahākhīṇāsavo ahosi, pattacīvaraṃ panassa pādamattameva agghati, so asokassa dhammarañño vihāramahadivase saṅghatthero ahosi. Athassa atilūkhabhāvaṃ disvā manussā, 『『bhante, thokaṃ bahi hothā』』ti āhaṃsu. Thero, 『『mādise khīṇāsave rañño saṅgahaṃ akaronte añño ko karissatī』』ti pathaviyaṃ nimujjitvā saṅghattherassa ukkhittapiṇḍaṃ gaṇhantoyeva ummujji. Evaṃ khīṇāsavo samāno, 『『khīṇāsavoti maṃ jano jānātū』』ti na icchati. Evaṃ appiccho pana bhikkhu anuppannaṃ lābhaṃ uppādeti, uppannaṃ lābhaṃ thāvaraṃ karoti, dāyakānaṃ cittaṃ ārādheti, yathā yathā hi so attano appicchatāya appaṃ gaṇhāti, tathā tathā tassa vatte pasannā manussā bahū denti.
Aparopi catubbidho appiccho – paccayaappiccho dhutaṅgaappiccho pariyattiappiccho adhigamaappicchoti. Tattha catūsu paccayesu appiccho paccayaappiccho nāma, so dāyakassa vasaṃ jānāti, deyyadhammassa vasaṃ jānāti, attano thāmaṃ jānāti. Yadi hi deyyadhammo bahu hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇeneva gaṇhāti.
Dhutaṅgasamādānassa attani atthibhāvaṃ najānāpetukāmo dhutaṅgaappiccho nāma. Tassa vibhāvanatthaṃ imāni vatthūni – sosānikamahāsumanatthero kira saṭṭhi vassāni susāne vasi, añño ekabhikkhupi na aññāsi, tenevāha –
『『Susāne saṭṭhi vassāni, abbokiṇṇaṃ vasāmahaṃ;
Dutiyo maṃ na jāneyya, aho sosānikuttamo』』ti.
Cetiyapabbate dvebhātiyattherā vasiṃsu. Tesu kaniṭṭho upaṭṭhākena pesitā ucchukhaṇḍikā gahetvā jeṭṭhassa santikaṃ agamāsi. Paribhogaṃ, bhante, karothāti. Therassa ca bhattakiccaṃ katvā mukhaṃ vikkhālanakālo ahosi. So alaṃ, āvusoti āha. Kacci, bhante, ekāsanikatthāti. Āharāvuso, ucchukhaṇḍikāti paññāsa vassāni ekāsaniko samānopi dhutaṅgaṃ nigūhamāno paribhogaṃ katvā mukhaṃ vikkhāletvā puna dhutaṅgaṃ adhiṭṭhāya gato.
Yo pana sāketakatissatthero viya bahussutabhāvaṃ jānāpetuṃ na icchati, ayaṃ pariyattiappiccho nāma. Thero kira khaṇo natthīti uddesaparipucchāsu okāsaṃ akaronto maraṇakkhayaṃ, bhante, labhissathāti codito gaṇaṃ vissajjetvā kaṇikāravālikasamuddavihāraṃ gato. Tattha antovassaṃ theranavamajjhimānaṃ upakāro hutvā mahāpavāraṇāya uposathadivase dhammakathāya janataṃ khobhetvā gato.
Yo pana sotāpannādīsu aññataro hutvā sotāpannādibhāvaṃ jānāpetuṃ na icchati, ayaṃ adhigamaappiccho nāma, tayo kulaputtā viya ghaṭikārakumbhakāro viya ca.
Āyasmā pana puṇṇo atricchataṃ pāpicchataṃ mahicchatañca pahāya sabbaso icchāpaṭipakkhabhūtāya alobhasaṅkhātāya parisuddhāya appicchatāya samannāgatattā appiccho nāma ahosi. Bhikkhūnampi, 『『āvuso, atricchatā pāpicchatā mahicchatāti ime dhammā pahātabbā』』ti tesu ādīnavaṃ dassetvā evarūpaṃ appicchataṃ samādāya vattitabbanti appicchakathaṃ kathesi. Tena vuttaṃ 『『attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā』』ti.
Dvādasavidhasantosavaṇṇanā
Idāni attanā ca santuṭṭhotiādīsu visesatthameva dīpayissāma. Yojanā pana vuttanayeneva veditabbā. Santuṭṭhoti itarītarapaccayasantosena samannāgato. So panesa santoso dvādasavidho hoti. Seyyathidaṃ, cīvare yathālābhasantoso yathābalasantoso yathasāruppasantosoti tividho, evaṃ piṇḍapātādīsu. Tassāyaṃ pabhedasaṃvaṇṇanā.
Idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā. So teneva yāpeti aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa cīvare yathālābhasantoso. Atha yo pakatidubbalo vā hoti ābādhajarābhibhūto vā, garucīvaraṃ pārupanto kilamati, so sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti, ayamassa cīvare yathābalasantoso. Aparo paṇītapaccayalābhī hoti, so paṭṭacīvarādīnaṃ aññataraṃ mahagghacīvaraṃ bahūni vā pana cīvarāni labhitvā idaṃ therānaṃ cirapabbajitānaṃ idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ idaṃ appalābhānaṃ hotūti datvā tesaṃ purāṇacīvaraṃ vā saṅkārakūṭādito vā nantakāni uccinitvā tehi saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti, ayamassa cīvare yathāsāruppasantoso.
Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa piṇḍapāte yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ labhati, yenassa paribhuttena aphāsu hoti, so sabhāgassa bhikkhuno taṃ datvā tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa piṇḍapāte yathābalasantoso. Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati, so taṃ cīvaraṃ viya cirapabbajitabahussutaappalābhigilānānaṃ datvā tesaṃ vā sesakaṃ piṇḍāya vā caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti, ayamassa piṇḍapāte yathāsāruppasantoso.
Idha pana bhikkhu senāsanaṃ labhati manāpaṃ vā amanāpaṃ vā, so tena neva somanassaṃ na paṭighaṃ uppādeti, antamaso tiṇasanthārakenāpi yathāladdheneva tussati, ayamassa senāsane yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasantopi santuṭṭhova hoti, ayamassa senāsane yathābalasantoso. Aparo mahāpuñño leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati, so tāni cīvarādīni viya cirapabbajitabahussutaappalābhigilānānaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti, ayamassa senāsane yathāsāruppasantoso. Yopi, 『『uttamasenāsanaṃ nāma pamādaṭṭhānaṃ, tattha nisinnassa thinamiddhaṃ okkamati, niddābhibhūtassa puna paṭibujjhato pāpavitakkā pātubhavantī』』ti paṭisañcikkhitvā tādisaṃ senāsanaṃ pattampi na sampaṭicchati, so taṃ paṭikkhipitvā abbhokāsarukkhamūlādīsu vasantopi santuṭṭhova hoti, ayampissa senāsane yathāsāruppasantoso.
Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so yaṃ labhati, teneva santussati, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa gilānapaccaye yathālābhasantoso. Yo pana telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telaṃ gahetvā aññadeva vā pariyesitvā tehi bhesajjaṃ karontopi santuṭṭhova hoti, ayamassa gilānapaccaye yathābalasantoso. Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati, so taṃ cīvaraṃ viya cirapabbajitabahussutaappalābhigilānānaṃ datvā tesaṃ ābhatakena yena kenaci yāpentopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharītakaṃ ṭhapetvā ekasmiṃ catumadhuraṃ, 『『gaṇha, bhante, yadicchasī』』ti vuccamāno sacassa tesu aññatarenapi rogo vūpasammati, atha muttaharītakaṃ nāma buddhādīhi vaṇṇitanti catumadhuraṃ paṭikkhipitvā muttaharītakeneva bhesajjaṃ karonto paramasantuṭṭhova hoti, ayamassa gilānapaccaye yathāsāruppasantoso.
Imesaṃ pana paccekaṃ paccayesu tiṇṇaṃ tiṇṇaṃ santosānaṃ yathāsāruppasantosova aggo. Āyasmā puṇṇo ekekasmiṃ paccaye imehi tīhi santosehi santuṭṭho ahosi. Santuṭṭhikathañcāti bhikkhūnampi ca imaṃ santuṭṭhikathaṃ kattāva ahosi.
Tividhapavivekavaṇṇanā
Pavivittoti kāyapaviveko cittapaviveko upadhipavivekoti imehi tīhi pavivekehi samannāgato. Tattha eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko caṅkamamadhiṭṭhāti, eko carati, eko viharatīti ayaṃ kāyapaviveko nāma. Aṭṭha samāpattiyo pana cittapaviveko nāma. Nibbānaṃ upadhipaviveko nāma. Vuttampi hetaṃ – 『『kāyapaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ. Cittapaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ. Upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna』』nti (mahāni. 57). Pavivekakathanti bhikkhūnampi ca imaṃ pavivekakathaṃ kattā.
Pañcavidhasaṃsaggavaṇṇanā
Asaṃsaṭṭhoti pañcavidhena saṃsaggena virahito. Savanasaṃsaggo dassanasaṃsaggo samullapanasaṃsaggo sambhogasaṃsaggo kāyasaṃsaggoti pañcavidho saṃsaggo. Tesu idha bhikkhu suṇāti, 『『asukasmiṃ gāme vā nigame vā itthī vā kumārikā vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā』』ti. So taṃ sutvā saṃsīdati visīdati na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhādubbalyaṃ anāvikatvā hīnāyāvattatīti evaṃ parehi vā kathīyamānaṃ rūpādisampattiṃ attanā vā hasitalapitagītasaddaṃ suṇantassa sotaviññāṇavīthivasena uppanno rāgo savanasaṃsaggo nāma. So anitthigandhapaccekabodhisattassa ca pañcaggaḷaleṇavāsītissadaharassa ca vasena veditabbo –
Daharo kira ākāsena gacchanto girigāmavāsikammāradhītāya pañcahi kumārīhi saddhiṃ padumasaraṃ gantvā nhatvā padumāni ca pilandhitvā madhurassarena gāyantiyā saddaṃ sutvā kāmarāgena viddho visesā parihāyitvā anayabyasanaṃ pāpuṇi. Idha bhikkhu na heva kho suṇāti, apica kho sāmaṃ passati itthiṃ vā kumāriṃ vā abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ. So taṃ disvā saṃsīdati visīdati na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhādubbalyaṃ anāvikatvā hīnāyāvattatīti evaṃ visabhāgarūpaṃ olokentassa pana cakkhuviññāṇavīthivasena uppannarāgo dassanasaṃsaggo nāma. So evaṃ veditabbo –
Eko kira daharo kāladīghavāpidvāravihāraṃ uddesatthāya gato. Ācariyo tassa antarāyaṃ disvā okāsaṃ na karoti. So punappunnaṃ anubandhati. Ācariyo sace antogāme na carissasi. Dassāmi te uddesanti āha. So sādhūti sampaṭicchitvā uddese niṭṭhite ācariyaṃ vanditvā gacchanto ācariyo me imasmiṃ gāme carituṃ na deti, kiṃ nu kho kāraṇanti cīvaraṃ pārupitvā gāmaṃ pāvisi, ekā kuladhītā pītakavatthaṃ nivāsetvā gehe ṭhitā daharaṃ disvā sañjātarāgā uḷuṅkena yāguṃ āharitvā tassa patte pakkhipitvā nivattitvā mañcake nipajji. Atha naṃ mātāpitaro kiṃ ammāti pucchiṃsu, dvārena gataṃ daharaṃ labhamānā jīvissāmi, alabhamānā marissāmīti. Mātāpitaro vegena gantvā gāmadvāre daharaṃ patvā vanditvā, 『『nivattatha, bhante, bhikkhaṃ gaṇhāhī』』ti āhaṃsu. Daharo alaṃ gacchāmīti. Te, 『『idaṃ nāma, bhante, kāraṇa』』nti yācitvā – 『『amhākaṃ, bhante, gehe ettakaṃ nāma dhanaṃ atthi, ekāyeva no dhītā, tvaṃ no jeṭṭhaputtaṭṭhāne ṭhassasi, sukhena sakkā jīvitu』』nti āhaṃsu. Daharo, 『『na mayhaṃ iminā palibodhena attho』』ti anādiyitvāva pakkanto.
Mātāpitaro gantvā, 『『amma, nāsakkhimhā daharaṃ nivattetuṃ, yaṃ aññaṃ sāmikaṃ icchasi, taṃ labhissasi, uṭṭhehi khāda ca piva cā』』ti āhaṃsu. Sā anicchantī sattāhaṃ nirāhārā hutvā kālamakāsi. Mātāpitaro tassā sarīrakiccaṃ katvā taṃ pītakavatthaṃ dhuravihāre bhikkhusaṅghassa adaṃsu, bhikkhū vatthaṃ khaṇḍākhaṇḍaṃ katvā bhājayiṃsu. Eko mahallako attano koṭṭhāsaṃ gahetvā kalyāṇīvihāraṃ āgato. Sopi daharo cetiyaṃ vandissāmīti tattheva gantvā divāṭṭhāne nisīdi. Mahallako taṃ vatthakhaṇḍaṃ gahetvā, 『『iminā me parissāvanaṃ vicārethā』』ti daharaṃ avoca. Daharo mahāthera 『『kuhiṃ laddha』』nti āha. So sabbaṃ pavattiṃ kathesi. So taṃ sutvāva, 『『evarūpāya nāma saddhiṃ saṃvāsaṃ nālattha』』nti rāgagginā daḍḍho tattheva kālamakāsi.
Aññamaññaṃ ālāpasallāpavasena uppannarāgo pana samullapanasaṃsaggo nāma. Bhikkhuno bhikkhuniyā santakaṃ, bhikkhuniyā vā bhikkhussa santakaṃ gahetvā paribhogakaraṇavasena uppannarāgo sambhogasaṃsaggo nāma. So evaṃ veditabbo – maricavaṭṭivihāramahe kira bhikkhūnaṃ satasahassaṃ bhikkhunīnaṃ navutisahassāni eva ahesuṃ. Eko sāmaṇero uṇhayāguṃ gahetvā gacchanto sakiṃ cīvarakaṇṇe ṭhapesi, sakiṃ bhūmiyaṃ. Ekā sāmaṇerī disvā ettha pattaṃ ṭhapetvā yāhīti thālakaṃ adāsi. Te aparabhāge ekasmiṃ bhaye uppanne parasamuddaṃ agamaṃsu. Tesu bhikkhunī puretaraṃ agamāsi. Sā, 『『eko kira sīhaḷabhikkhu āgato』』ti sutvā therassa santikaṃ gantvā paṭisanthāraṃ katvā nisinnā, – 『『bhante, maricavaṭṭivihāramahakāle tumhe kativassā』』ti pucchi. Tadāhaṃ sattavassikasāmaṇero. Tvaṃ pana kativassāti? Ahaṃ sattavassikasāmaṇerīyeva ekassa sāmaṇerassa uṇhayāguṃ gahetvā gacchantassa pattaṭhapanatthaṃ thālakamadāsinti. Thero, 『『ahaṃ so』』ti vatvā thālakaṃ nīharitvā dassesi. Te ettakeneva saṃsaggena brahmacariyaṃ sandhāretuṃ asakkontā dvepi saṭṭhivassakāle vibbhamiṃsu.
Hatthagāhādivasena pana uppannarāgo kāyasaṃsaggo nāma. Tatridaṃ vatthu – mahācetiyaṅgaṇe kira daharabhikkhū sajjhāyaṃ gaṇhanti. Tesaṃ piṭṭhipasse daharabhikkhuniyo dhammaṃ suṇanti. Tatreko daharo hatthaṃ pasārento ekissā daharabhikkhuniyā kāyaṃ chupi. Sā taṃ hatthaṃ gahetvā attano urasmiṃ ṭhapesi, ettakena saṃsaggena dvepi vibbhamitvā gihibhāvaṃ pattā.
Gāhagāhakādivaṇṇanā
Imesu pana pañcasu saṃsaggesu bhikkhuno bhikkhūhi saddhiṃ savanadassanasamullapanasambhogakāyaparāmāsā niccampi hontiyeva, bhikkhunīhi saddhiṃ ṭhapetvā kāyasaṃsaggaṃ sesā kālena kālaṃ honti; tathā upāsakaupāsikāhi saddhiṃ sabbepi kālena kālaṃ honti. Tesu hi kilesuppattito cittaṃ rakkhitabbaṃ. Eko hi bhikkhu gāhagāhako hoti, eko gāhamuttako, eko muttagāhako, eko muttamuttako.
Tattha yaṃ bhikkhuṃ manussāpi āmisena upalāpetvā gahaṇavasena upasaṅkamanti, bhikkhupi pupphaphalādīhi upalāpetvā gahaṇavasena upasaṅkamati, ayaṃ gāhagāhako nāma. Yaṃ pana manussā vuttanayena upasaṅkamanti, bhikkhu dakkhiṇeyyavasena upasaṅkamati, ayaṃ gāhamuttako nāma. Yassa manussā dakkhiṇeyyavasena cattāro paccaye denti, bhikkhu pupphaphalādīhi upalāpetvā gahaṇavasena upasaṅkamati, ayaṃ muttagāhako nāma. Yassa manussāpi dakkhiṇeyyavasena cattāro paccaye denti, bhikkhupi cūḷapiṇḍapātiyatissatthero viya dakkhiṇeyyavasena paribhuñjati, ayaṃ muttamuttako nāma.
Theraṃ kira ekā upāsikā dvādasa vassāni upaṭṭhahi. Ekadivasaṃ tasmiṃ gāme aggi uṭṭhahitvā gehāni jhāpesi. Aññesaṃ kulūpakabhikkhū āgantvā – 『『kiṃ upāsike, api kiñci bhaṇḍakaṃ arogaṃ kātuṃ asakkhitthā』』ti paṭisanthāraṃ akaṃsu. Manussā, 『『amhākaṃ mātu kulūpakatthero bhuñjanavelāyameva āgamissatī』』ti āhaṃsu. Theropi punadivase bhikkhācāravelaṃ sallakkhetvāva āgato. Upāsikā koṭṭhacchāyāya nisīdāpetvā bhikkhaṃ sampādetvā adāsi. There bhattakiccaṃ katvā pakkante manussā āhaṃsu – 『『amhākaṃ mātu kulūpakatthero bhuñjanavelāyameva āgato』』ti. Upāsikā, 『『tumhākaṃ kulūpakā tumhākaṃyeva anucchavikā, mayhaṃ thero mayheva anucchaviko』』ti āha. Āyasmā pana mantāṇiputto imehi pañcahi saṃsaggehi catūhipi parisāhi saddhiṃ asaṃsaṭṭho gāhamuttako ceva muttamuttako ca ahosi. Yathā ca sayaṃ asaṃsaṭṭho, evaṃ bhikkhūnampi taṃ asaṃsaggakathaṃ kattā ahosi.
Āraddhavīriyoti paggahitavīriyo, paripuṇṇakāyikacetasikavīriyoti attho. Yo hi bhikkhu gamane uppannakilesaṃ ṭhānaṃ pāpuṇituṃ na deti, ṭhāne uppannakilesaṃ nisajjaṃ, nisajjāya uppannakilesaṃ sayanaṃ pāpuṇituṃ na deti, mantena kaṇhasappaṃ uppīḷetvā gaṇhanto viya, amittaṃ gīvāya akkamanto viya ca vicarati, ayaṃ āraddhavīriyo nāma. Thero ca tādiso ahosi. Bhikkhūnampi tatheva vīriyārambhakathaṃ kattā ahosi.
Sīlasampannotiādīsu sīlanti catupārisuddhisīlaṃ. Samādhīti vipassanāpādakā aṭṭha samāpattiyo. Paññāti lokiyalokuttarañāṇaṃ. Vimuttīti ariyaphalaṃ. Vimuttiñāṇadassananti ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ. Thero sayampi sīlādīhi sampanno ahosi bhikkhūnampi sīlādikathaṃ kattā. Svāyaṃ dasahi kathāvatthūhi ovadatīti ovādako. Yathā pana eko ovadatiyeva, sukhumaṃ atthaṃ parivattetvā jānāpetuṃ na sakkoti. Na evaṃ thero. Thero pana tāni dasa kathāvatthūni viññāpetīti viññāpako. Eko viññāpetuṃ sakkoti, kāraṇaṃ dassetuṃ na sakkoti. Thero kāraṇampi sandassetīti sandassako. Eko vijjamānaṃ kāraṇaṃ dasseti, gāhetuṃ pana na sakkoti. Thero gāhetumpi sakkotīti samādapako. Evaṃ samādapetvā pana tesu kathāvatthūsu ussāhajananavasena bhikkhū samuttejetīti samuttejako. Ussāhajāte vaṇṇaṃ vatvā sampahaṃsetīti sampahaṃsako.
Pañcalābhavaṇṇanā
253.Suladdhalābhāti aññesampi manussattabhāvapabbajjādiguṇalābhā nāma honti. Āyasmato pana puṇṇassa suladdhalābhā ete, yassa satthu sammukhā evaṃ vaṇṇo abbhuggatoti attho. Apica apaṇḍitehi vaṇṇakathanaṃ nāma na tathā lābho, paṇḍitehi vaṇṇakathanaṃ pana lābho. Gihī hi vā vaṇṇakathanaṃ na tathā lābho, gihī hi 『『vaṇṇaṃ kathessāmī』』ti, 『『amhākaṃ ayyo saṇho sakhilo sukhasambhāso, vihāraṃ āgatānaṃ yāgubhattaphāṇitādīhi saṅgahaṃ karotī』』ti kathento avaṇṇameva katheti. 『『Avaṇṇaṃ kathessāmī』』ti 『『ayaṃ thero mandamando viya abalabalo viya bhākuṭikabhākuṭiko viya natthi iminā saddhiṃ vissāso』』ti kathento vaṇṇameva katheti. Sabrahmacārīhipi satthu parammukhā vaṇṇakathanaṃ na tathā lābho, satthu sammukhā pana atilābhoti imampi atthavasaṃ paṭicca 『『suladdhalābhā』』ti āha. Anumassa anumassāti dasa kathāvatthūni anupavisitvā anupavisitvā. Tañca satthā abbhanumodatīti tañcassa vaṇṇaṃ evametaṃ appiccho ca so bhikkhu santuṭṭho ca so bhikkhūti anumodati. Iti viññūhi vaṇṇabhāsanaṃ eko lābho, sabrahmacārīhi eko, satthu sammukhā eko, anumassa anumassa eko, satthārā abbhanumodanaṃ ekoti ime pañca lābhe sandhāya 『『suladdhalābhā』』ti āha. Kadācīti kismiñcideva kāle. Karahacīti tasseva vevacanaṃ. Appeva nāma siyā kocideva kathāsallāpoti api nāma koci kathāsamudācāropi bhaveyya. Therena kira āyasmā puṇṇo neva diṭṭhapubbo, nassa dhammakathā sutapubbā. Iti so tassa dassanampi dhammakathampi patthayamāno evamāha.
Cārikādivaṇṇanā
254.Yathābhirantanti yathāajjhāsayaṃ viharitvā. Buddhānañhi ekasmiṃ ṭhāne vasantānaṃ chāyūdakādivipattiṃ vā apphāsukasenāsanaṃ vā, manussānaṃ assaddhādibhāvaṃ vā āgamma anabhirati nāma natthi. Tesaṃ sampattiyā 『『idha phāsu viharāmā』』ti abhiramitvā ciravihāropi natthi. Yattha pana tathāgate viharante sattā saraṇesu vā patiṭṭhahanti, sīlāni vā samādiyanti, pabbajanti vā, tato sotāpattimaggādīnaṃ vā pana tesaṃ upanissayo hoti. Tattha buddhā satte tāsu sampattīsu patiṭṭhāpanaajjhāsayena vasanti; tāsaṃ abhāve pakkamanti. Tena vuttaṃ – 『『yathāajjhāsayaṃ viharitvā』』ti. Cārikaṃ caramānoti addhānagamanaṃ gacchanto. Cārikā ca nāmesā bhagavato duvidhā hoti turitacārikā ca, aturitacārikā ca.
Tattha dūrepi bodhaneyyapuggalaṃ disvā tassa bodhanatthāya sahasā gamanaṃ turitacārikā nāma. Sā mahākassapapaccuggamanādīsu daṭṭhabbā. Bhagavā hi mahākassapaṃ paccuggacchanto muhuttena tigāvutaṃ maggaṃ agamāsi, āḷavakassatthāya tiṃsayojanaṃ, tathā aṅgulimālassa . Pukkusātissa pana pañcacattālīsayojanaṃ, mahākappinassa vīsayojanasataṃ, khadiravaniyassatthāya satta yojanasatāni agamāsi; dhammasenāpatino saddhivihārikassa vanavāsītissasāmaṇerassa tigāvutādhikaṃ vīsayojanasataṃ.
Ekadivasaṃ kira thero, 『『tissasāmaṇerassa santikaṃ, bhante, gacchāmī』』ti āha. Bhagavā, 『『ahampi gamissāmī』』ti vatvā āyasmantaṃ ānandaṃ āmantesi – 『『ānanda, vīsatisahassānaṃ chaḷabhiññānaṃ ārocehi – 『bhagavā vanavāsītissasāmaṇerassa santikaṃ gamissatī』』』ti. Tato dutiyadivase vīsatisahassakhīṇāsavaparivuto ākāse uppatitvā vīsayojanasatamatthake tassa gocaragāmadvāre otaritvā cīvaraṃ pārupi. Kammantaṃ gacchamānā manussā disvā, 『『satthā, bho, āgato, mā kammantaṃ agamitthā』』ti vatvā āsanāni paññapetvā yāguṃ datvā pānavattaṃ karontā, 『『kuhiṃ, bhante, bhagavā gacchatī』』ti daharabhikkhū pucchiṃsu. Upāsakā, na bhagavā aññattha gacchati, idheva tissasāmaṇerassa dassanatthāya āgatoti . Te 『『amhākaṃ kira kulūpakattherassa dassanatthāya satthā āgato, no vata no thero oramattako』』ti somanassajātā ahesuṃ.
Atha bhagavato bhattakiccapariyosāne sāmaṇero gāmaṃ piṇḍāya caritvā 『『upāsakā mahā bhikkhusaṅgho』』ti pucchi. Athassa te, 『『satthā, bhante, āgato』』ti ārocesuṃ, so bhagavantaṃ upasaṅkamitvā piṇḍapātena āpucchi. Satthā tassa pattaṃ hatthena gahetvā, 『『alaṃ, tissa, niṭṭhitaṃ bhattakicca』』nti āha. Tato upajjhāyaṃ āpucchitvā attano pattāsane nisīditvā bhattakiccamakāsi. Athassa bhattakiccapariyosāne satthā maṅgalaṃ vatvā nikkhamitvā gāmadvāre ṭhatvā, 『『kataro te, tissa, vasanaṭṭhānaṃ gamanamaggo』』ti āha. 『『Ayaṃ bhagavā』』ti. Maggaṃ desayamāno purato yāhi tissāti. Bhagavā kira sadevakassa lokassa maggadesako samānopi 『『sakalatigāvute magge sāmaṇeraṃ daṭṭhuṃ lacchāmī』』ti taṃ maggadesakamakāsi.
So attano vasanaṭṭhānaṃ gantvā bhagavato vattamakāsi. Atha naṃ bhagavā, 『『kataro te, tissa, caṅkamo』』ti pucchitvā tattha gantvā sāmaṇerassa nisīdanapāsāṇe nisīditvā, 『『tissa, imasmiṃ ṭhāne sukhaṃ vasasī』』ti pucchi. So āha – 『『āma, bhante, imasmiṃ me ṭhāne vasantassa sīhabyagghahatthimigamorādīnaṃ saddaṃ suṇato araññasaññā uppajjati, tāya sukhaṃ vasāmī』』ti. Atha naṃ bhagavā, 『『tissa, bhikkhusaṅghaṃ sannipātehi, buddhadāyajjaṃ te dassāmī』』ti vatvā sannipatite bhikkhusaṅghe upasampādetvā attano vasanaṭṭhānameva agamāsīti. Ayaṃ turitacārikā nāma.
Yaṃ pana gāmanigamapaṭipāṭiyā devasikaṃ yojanaḍḍhayojanavasena piṇḍapātacariyādīhi lokaṃ anuggaṇhantassa gamanaṃ, ayaṃ aturitacārikā nāma. Imaṃ pana cārikaṃ caranto bhagavā mahāmaṇḍalaṃ majjhimamaṇḍalaṃ antimamaṇḍalanti imesaṃ tiṇṇaṃ maṇḍalānaṃ aññatarasmiṃ carati. Tattha mahāmaṇḍalaṃ navayojanasatikaṃ, majjhimamaṇḍalaṃ chayojanasatikaṃ, antimamaṇḍalaṃ tiyojanasatikaṃ. Yadā mahāmaṇḍale cārikaṃ caritukāmo hoti, mahāpavāraṇāya pavāretvā pāṭipadadivase mahābhikkhusaṅghaparivāro nikkhamati. Samantā yojanasataṃ ekakolāhalaṃ ahosi, purimaṃ purimaṃ āgatā nimantetuṃ labhanti; itaresu dvīsu maṇḍalesu sakkāro mahāmaṇḍale osarati. Tatra bhagavā tesu tesu gāmanigamesu ekāhaṃ dvīhaṃ vasanto mahājanaṃ āmisapaṭiggahena anuggaṇhanto dhammadānena cassa vivaṭṭūpanissitaṃ kusalaṃ vaḍḍhento navahi māsehi cārikaṃ pariyosāpeti.
Sace pana antovasse bhikkhūnaṃ samathavipassanā taruṇā hoti, mahāpavāraṇāya apavāretvā pavāraṇāsaṅgahaṃ datvā kattikapuṇṇamāya pavāretvā migasirassa paṭhamadivase mahābhikkhusaṅghaparivāro nikkhamitvā majjhimamaṇḍalaṃ osarati. Aññenapi kāraṇena majjhimamaṇḍale cārikaṃ caritukāmo catumāsaṃ vasitvāva nikkhamati. Vuttanayeneva itaresu dvīsu maṇḍalesu sakkāro majjhimamaṇḍale osarati. Bhagavā purimanayeneva lokaṃ anuggaṇhanto aṭṭhahi māsehi cārikaṃ pariyosāpeti.
Sace pana catumāsaṃ vuṭṭhavassassāpi bhagavato veneyyasattā aparipakkindriyā honti, tesaṃ indriyaparipākaṃ āgamayamāno aparampi ekaṃ māsaṃ vā dviticatumāsaṃ vā tattheva vasitvā mahābhikkhusaṅghaparivāro nikkhamati. Vuttanayeneva itaresu dvīsu maṇḍalesu sakkāro antomaṇḍale osarati. Bhagavā purimanayeneva lokaṃ anuggaṇhanto sattahi vā chahi vā pañcahi vā catūhi vā māsehi cārikaṃ pariyosāpeti. Iti imesu tīsu maṇḍalesu yattha katthaci cārikaṃ caranto na cīvarādihetu carati. Atha kho ye duggatā bālā jiṇṇā byādhitā, te kadā tathāgataṃ āgantvā passissanti? Mayi pana cārikaṃ carante mahājano tathāgatadassanaṃ labhissati, tattha keci cittāni pasādessanti, keci mālādīhi pūjessanti, keci kaṭacchubhikkhaṃ dassanti, keci micchādassanaṃ pahāya sammādiṭṭhikā bhavissanti, taṃ tesaṃ bhavissati dīgharattaṃ hitāya sukhāyāti evaṃ lokānukampāya cārikaṃ carati.
Apica catūhi kāraṇehi buddhā bhagavanto cārikaṃ caranti – jaṅghāvihāravasena sarīraphāsukatthāya, atthuppattikālaṃ abhikaṅkhanatthāya, bhikhūnaṃ sikkhāpadaṃ paññāpanatthāya, tattha tattha paripākagatindriye bodhaneyyasatte bodhanatthāyāti. Aparehipi catūhi kāraṇehi buddhā bhagavanto cārikaṃ caranti – buddhaṃ saraṇaṃ gacchissantīti vā, dhammaṃ saraṇaṃ gacchissantīti vā, saṅghaṃ saraṇaṃ gacchissantīti vā, mahatā dhammavassena catasso parisā santappessāmīti vāti . Aparehi pañcahi kāraṇehi buddhā bhagavanto cārikaṃ caranti – pāṇātipātā viramissantīti vā, adinnādānā… kāmesumicchācārā… musāvādā… surāmerayamajjapamādaṭṭhānā viramissantīti vāti. Aparehi aṭṭhahi kāraṇehi buddhā bhagavanto cārikaṃ caranti – paṭhamajjhānaṃ paṭilabhissantīti vā, dutiyaṃ…pe… nevasaññānāsaññāyatanasamāpattiṃ paṭilabhissantīti vāti. Aparehi aṭṭhahi kāraṇehi buddhā bhagavanto cārikaṃ caranti – sotāpattimaggaṃ adhigamissantīti vā, sotāpattiphalaṃ…pe… arahattaphalaṃ sacchikarissantīti vāti. Ayaṃ aturitacārikā, sā idha adhippetā. Sā panesā duvidhā hoti nibaddhacārikā, anibaddhacārikā ca. Tattha yaṃ ekasseva bodhaneyyasattassa atthāya gacchati, ayaṃ nibaddhacārikā nāma. Yaṃ pana gāmanigamanagarapaṭipāṭivasena carati, ayaṃ anibaddhacārikā nāma. Esā idha adhippetā.
Senāsanaṃ saṃsāmetvāti senāsanaṃ paṭisāmetvā. Taṃ pana paṭisāmento thero na cūḷapattamahāpatta-cūḷathālakamahāthālaka-paṭṭuṇṇacīvara-dukūlacīvarādīnaṃ bhaṇḍikaṃ katvā sappitelādīnaṃ vā pana ghaṭe pūrāpetvā gabbhe nidahitvā dvāraṃ pidhāya kuñcikamuddikādīni yojāpesi. 『『Sace na hoti bhikkhu vā sāmaṇero vā ārāmiko vā upāsako vā, catūsu pāsāṇesu mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā cīvaravaṃse vā cīvararajjuyā vā upari puñjaṃ katvā dvāravātapānaṃ thaketvā pakkamitabba』』nti (cūḷava. 361) vacanato pana nevāsikaṃ bhikkhuṃ āpucchanamattakeneva paṭisāmesi.
Yena sāvatthi tena cārikaṃ pakkāmīti satthu dassanakāmo hutvā yena disābhāgena sāvatthi tena pakkāmi. Pakkamanto ca na suddhodanamahārājassa ārocāpetvā sappitelamadhuphāṇitādīni gāhāpetvā pakkanto. Yūthaṃ pahāya nikkhanto pana mattahatthī viya, asahāyakicco sīho viya, pattacīvaramattaṃ ādāya ekakova pakkāmi. Kasmā panesa pañcasatehi attano antevāsikehi saddhiṃ rājagahaṃ agantvā idāni nikkhantoti? Rājagahaṃ kapilavatthuto dūraṃ saṭṭhiyojanāni, sāvatthi pana pañcadasa. Satthā rājagahato pañcacattālīsayojanaṃ āgantvā sāvatthiyaṃ viharati, idāni āsanno jātoti sutvā nikkhamīti akāraṇametaṃ. Buddhānaṃ santikaṃ gacchanto hi esa yojanasahassampi gaccheyya, tadā pana kāyaviveko na sakkā laddhunti. Bahūhi saddhiṃ gamanakāle hi ekasmiṃ gacchāmāti vadante eko idheva vasāmāti vadati. Ekasmiṃ vasāmāti vadante eko gacchāmāti vadati. Tasmā icchiticchitakkhaṇe samāpattiṃ appetvā nisīdituṃ vā phāsukasenāsane kāyavivekaṃ laddhuṃ vā na sakkā hoti, ekakassa pana taṃ sabbaṃ sulabhaṃ hotīti tadā agantvā idāni pakkāmi.
Cārikaṃcaramānoti ettha kiñcāpi ayaṃ cārikā nāma mahājanasaṅgahatthaṃ buddhānaṃyeva labbhati, buddhe upādāya pana ruḷhīsaddena sāvakānampi vuccati kilañjādīhi kataṃ bījanampi tālavaṇṭaṃ viya. Yena bhagavāti sāvatthiyā avidūre ekasmiṃ gāmake piṇḍāya caritvā katabhattakicco jetavanaṃ pavisitvā sāriputtattherassa vā mahāmoggallānattherassa vā vasanaṭṭhānaṃ gantvā pāde dhovitvā makkhetvā pānīyaṃ vā pānakaṃ vā pivitvā thokaṃ vissamitvā satthāraṃ passissāmīti cittampi anuppādetvā ujukaṃ gandhakuṭipariveṇameva agamāsi. Therassa hi satthāraṃ daṭṭhukāmassa aññena bhikkhunā kiccaṃ natthi. Tasmā rāhulaṃ vā ānandaṃ vā gahetvā okāsaṃ kāretvā satthāraṃ passissāmīti evampi cittaṃ na uppādesi.
Thero hi sayameva buddhasāsane vallabho rañño saṅgāmavijayamahāyodho viya. Yathā hi tādisassa yodhassa rājānaṃ daṭṭhukāmassa aññaṃ sevitvā dassanakammaṃ nāma natthi; vallabhatāya sayameva passati. Evaṃ theropi buddhasāsane vallabho, tassa aññaṃ sevitvā satthudassanakiccaṃ natthīti pāde dhovitvā pādapuñchanamhi puñchitvā yena bhagavā tenupasaṅkami. Bhagavāpi 『『paccūsakāleyeva mantāṇiputto āgamissatī』』ti addasa. Tasmā gandhakuṭiṃ pavisitvā sūcighaṭikaṃ adatvāva darathaṃ paṭippassambhetvā uṭṭhāya nisīdi. Thero kavāṭaṃ paṇāmetvā gandhakuṭiṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Dhammiyā kathāyāti bhagavā dhammiṃ kathaṃ kathento cūḷagosiṅgasutte (ma. ni. 1.325 ādayo) tiṇṇaṃ kulaputtānaṃ sāmaggirasānisaṃsaṃ kathesi; sekkhasutte (ma. ni. 2.22 ādayo) āvasathānisaṃsaṃ, ghaṭikārasutte (ma. ni. 2.282 ādayo) satipaṭilābhikaṃ pubbenivāsappaṭisaṃyuttakathaṃ; raṭṭhapālasutte (ma. ni. 2.304) cattāro dhammuddese, selasutte (ma. ni. 2.396 ādayo) pānakānisaṃsakathaṃ , upakkilesasutte (ma. ni. 3.236 ādayo) bhaguttherassa dhammakathaṃ kathento ekībhāve ānisaṃsaṃ kathesi. Imasmiṃ pana rathavinīte āyasmato puṇṇassa kathento dasakathāvatthunissayaṃ anantanayaṃ nāma dassesi puṇṇa, ayampi appicchakathāyeva santosakathāyevāti. Paṭisambhidāpattassa sāvakassa velante ṭhatvā mahāsamudde hatthappasāraṇaṃ viya ahosi.
Yena andhavananti tadā kira pacchābhatte jetavanaṃ ākiṇṇaṃ hoti, bahū khattiyabrāhmaṇādayo jetavanaṃ osaranti; rañño cakkavattissa khandhāvāraṭṭhānaṃ viya hoti, na sakkā pavivekaṃ labhituṃ. Andhavanaṃ pana padhānagharasadisaṃ pavivittaṃ, tasmā yenandhavanaṃ tenupasaṅkami. Kasmā pana mahāthere na addasa? Evaṃ kirassa ahosi – 『『sāyanhasamaye āgantvā mahāthere disvā puna dasabalaṃ passissāmi, evaṃ mahātherānaṃ ekaṃ upaṭṭhānaṃ bhavissati, satthu dve bhavissanti, tato satthāraṃ vanditvā mama vasanaṭṭhānameva gamissāmī』』ti.
Sattavisuddhipañhavaṇṇanā
256.Abhiṇhaṃ kittayamāno ahosīti punappunaṃ vaṇṇaṃ kittayamāno vihāsi. Thero kira tato paṭṭhāya divase divase saṅghamajjhe 『『puṇṇo kira nāma mantāṇiputto catūhi parisāhi saddhiṃ asaṃsaṭṭho, so dasabalassa dassanatthāya āgamissati; kacci nu kho maṃ adisvāva gamissatī』』ti theranavamajjhimānaṃ satikaraṇatthaṃ āyasmato puṇṇassa guṇaṃ bhāsati. Evaṃ kirassa ahosi – 『『mahallakabhikkhū nāma na sabbakālaṃ antovihāre honti; guṇakathāya panassa kathitāya yo ca naṃ bhikkhuṃ passissati; so āgantvā ārocessatī』』ti. Athāyaṃ therasseva saddhivihāriko taṃ āyasmantaṃ mantāṇiputtaṃ pattacīvaramādāya gandhakuṭiṃ pavisantaṃ addasa. Kathaṃ pana naṃ esa aññāsīti? Puṇṇa, puṇṇāti vatvā kathentassa bhagavato dhammakathāya aññāsi – 『『ayaṃ so thero, yassa me upajjhāyo abhiṇhaṃ kittayamāno hotī』』ti. Iti so āgantvā therassa ārocesi. Nisīdanaṃ ādāyāti nisīdanaṃ nāma sadasaṃ vuccati avāyimaṃ. Thero pana cammakhaṇḍaṃ gahetvā agamāsi. Piṭṭhito piṭṭhitoti pacchato pacchato. Sīsānulokīti yo unnataṭṭhāne piṭṭhiṃ passanto ninnaṭṭhāne sīsaṃ passanto gacchati, ayampi sīsānulokīti vuccati. Tādiso hutvā anubandhi. Thero hi kiñcāpi saṃyatapadasaddatāya accāsanno hutvā gacchantopi padasaddena na bādhati, 『『nāyaṃ sammodanakālo』』ti ñatvā pana na accāsanno, andhavanaṃ nāma mahantaṃ, ekasmiṃ ṭhāne nilīnaṃ apassantena, āvuso puṇṇa, puṇṇāti aphāsukasaddo kātabbo hotīti nisinnaṭṭhānajānanatthaṃ nātidūre hutvā sīsānulokī agamāsi. Divāvihāraṃ nisīdīti divāvihāratthāya nisīdi.
Tattha āyasmāpi puṇṇo udiccabrāhmaṇajacco, sāriputtattheropi. Puṇṇattheropi suvaṇṇavaṇṇo, sāriputtattheropi. Puṇṇattheropi arahattaphalasamāpattisamāpanno, sāriputtattheropi. Puṇṇattheropi kappasatasahassaṃ abhinīhārasampanno, sāriputtattheropi kappasatasahassādhikaṃ ekamasaṅkhyeyyaṃ. Puṇṇattheropi paṭisambhidāpatto mahākhīṇāsavo, sāriputtattheropi. Iti ekaṃ kanakaguhaṃ paviṭṭhā dve sīhā viya, ekaṃ vijambhanabhūmiṃ otiṇṇā dve byagghā viya, ekaṃ supupphitasālavanaṃ paviṭṭhā dve chaddantanāgarājāno viya, ekaṃ simbalivanaṃ paviṭṭhā dve supaṇṇarājāno viya, ekaṃ naravāhanayānaṃ abhiruḷhā dve vessavaṇā viya, ekaṃ paṇḍukambalasilaṃ abhinisinnā dve sakkā viya, ekavimānabbhantaragatā dve hāritamahābrahmāno viya ca te dvepi brāhmaṇajaccā dvepi suvaṇṇavaṇṇā dvepi samāpattilābhino dvepi abhinīhārasampannā dvepi paṭisambhidāpattā mahākhīṇāsavā ekaṃ vanasaṇḍaṃ anupaviṭṭhā taṃ vanaṭṭhānaṃ sobhayiṃsu.
Bhagavati no, āvuso, brahmacariyaṃ vussatīti, āvuso, kiṃ amhākaṃ bhagavato santike āyasmatā brahmacariyaṃ vussatīti? Idaṃ āyasmā sāriputto tassa bhagavati brahmacariyavāsaṃ jānantopi kathāsamuṭṭhāpanatthaṃ pucchi. Purimakathāya hi appatiṭṭhitāya pacchimakathā na jāyati, tasmā evaṃ pucchi. Thero anujānanto 『『evamāvuso』』ti āha. Athassa pañhavissajjanaṃ sotukāmo āyasmā sāriputto 『『kiṃ nu kho āvuso sīlavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī』』ti paṭipāṭiyā satta visuddhiyo pucchi. Tāsaṃ vitthārakathā visuddhimagge vuttā. Āyasmā pana puṇṇo yasmā catupārisuddhisīlādīsu ṭhitassāpi brahmacariyavāso matthakaṃ na pāpuṇāti, tasmā, 『『no hidaṃ, āvuso』』ti sabbaṃ paṭikkhipi.
Kimatthaṃcarahāvusoti yadi sīlavisuddhiādīnaṃ atthāya brahmacariyaṃ na vussati, atha kimatthaṃ vussatīti pucchi. Anupādāparinibbānatthaṃ kho, āvusoti ettha anupādāparinibbānaṃ nāma appaccayaparinibbānaṃ. Dvedhā upādānāni gahaṇūpādānañca paccayūpādānañca. Gahaṇūpādānaṃ nāma kāmupādānādikaṃ catubbidhaṃ, paccayūpādānaṃ nāma avijjāpaccayā saṅkhārāti evaṃ vuttapaccayā. Tattha gahaṇūpādānavādino ācariyā anupādāparinibbānanti catūsu upādānesu aññatarenāpi kañci dhammaṃ aggahetvā pavattaṃ arahattaphalaṃ anupādāparinibbānanti kathenti. Tañhi na ca upādānasampayuttaṃ hutvā kañci dhammaṃ upādiyati, kilesānañca parinibbutante jātattā parinibbānanti vuccati. Paccayūpādānavādino pana anupādāparinibbānanti appaccayaparinibbānaṃ. Paccayavasena anuppannaṃ asaṅkhataṃ amatadhātumeva anupādāparinibbānanti kathenti. Ayaṃ anto, ayaṃ koṭi, ayaṃ niṭṭhā. Appaccayaparinibbānaṃ pattassa hi brahmacariyavāso matthakaṃ patto nāma hoti, tasmā thero 『『anupādāparinibbānattha』』nti āha. Atha naṃ anuyuñjanto āyasmā sāriputto 『『kiṃ nu kho, āvuso, sīlavisuddhi anupādāparinibbāna』』nti puna pucchaṃ ārabhi.
- Theropi sabbaparivattesu tatheva paṭikkhipitvā pariyosāne dosaṃ dassento sīlavisuddhiṃ ce, āvusotiādimāha. Tattha paññapeyyāti yadi paññapeyya. Saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyyāti saṅgahaṇadhammameva niggahaṇadhammaṃ sappaccayadhammameva appaccayadhammaṃ saṅkhatadhammameva asaṅkhatadhammanti paññapeyyāti attho. Ñāṇadassanavisuddhiyaṃ pana sappaccayadhammameva appaccayadhammaṃ saṅkhatadhammameva asaṅkhatadhammanti paññapeyyāti ayameva attho gahetabbo. Puthujjano hi, āvusoti ettha vaṭṭānugato lokiyabālaputhujjano daṭṭhabbo. So hi catupārisuddhisīlamattassāpi abhāvato sabbaso aññatra imehi dhammehi. Tena hīti yena kāraṇena ekacce paṇḍitā upamāya atthaṃ jānanti, tena kāraṇena upamaṃ te karissāmīti attho.
Sattarathavinītavaṇṇanā
259.Sattarathavinītānīti vinītaassājāniyayutte satta rathe. Yāvadeva, cittavisuddhatthāti , āvuso, ayaṃ sīlavisuddhi nāma, yāvadeva, cittavisuddhatthā. Cittavisuddhatthāti nissakkavacanametaṃ. Ayaṃ panettha attho, yāvadeva, cittavisuddhisaṅkhātā atthā, tāva ayaṃ sīlavisuddhi nāma icchitabbā. Yā pana ayaṃ cittavisuddhi, esā sīlavisuddhiyā attho, ayaṃ koṭi, idaṃ pariyosānaṃ, cittavisuddhiyaṃ ṭhitassa hi sīlavisuddhikiccaṃ kataṃ nāma hotīti. Esa nayo sabbapadesu.
Idaṃ panettha opammasaṃsandanaṃ – rājā pasenadi kosalo viya hi jarāmaraṇabhīruko yogāvacaro daṭṭhabbo. Sāvatthinagaraṃ viya sakkāyanagaraṃ, sāketanagaraṃ viya nibbānanagaraṃ, rañño sākete vaḍḍhiāvahassa sīghaṃ gantvā pāpuṇitabbassa accāyikassa kiccassa uppādakālo viya yogino anabhisametānaṃ catunnaṃ ariyasaccānaṃ abhisamayakiccassa uppādakālo. Satta rathavinītāni viya satta visuddhiyo, paṭhamaṃ rathavinītaṃ āruḷhakālo viya sīlavisuddhiyaṃ ṭhitakālo, paṭhamarathavinītādīhi dutiyādīni āruḷhakālo viya sīlavisuddhiādīhi cittavisuddhiādīsu ṭhitakālo. Sattamena rathavinītena sākete antepuradvāre oruyha uparipāsāde ñātimittagaṇaparivutassa surasabhojanaparibhogakālo viya yogino ñāṇadassanavisuddhiyā sabbakilese khepetvā dhammavarapāsādaṃ āruyha paropaṇṇāsakusaladhammaparivārassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā nirodhasayane nisinnassa lokuttarasukhānubhavanakālo daṭṭhabbo.
Iti āyasmantaṃ puṇṇaṃ dasakathāvatthulābhiṃ dhammasenāpatisāriputtatthero satta visuddhiyo pucchi. Āyasmā puṇṇo dasa kathāvatthūni vissajjesi. Evaṃ pucchanto pana dhammasenāpati kiṃ jānitvā pucchi, udāhu ajānitvā? Titthakusalo vā pana hutvā visayasmiṃ pucchi, udāhu atitthakusalo hutvā avisayasmiṃ? Puṇṇattheropi ca kiṃ jānitvā vissajjesi, udāhu ajānitvā? Titthakusalo vā pana hutvā visayasmiṃ vissajjesi, udāhu atitthakusalo hutvā avisayeti? Jānitvā titthakusalo hutvā visaye pucchīti hi vadamāno dhammasenāpatiṃyeva vadeyya. Jānitvā titthakusalo hutvā visaye vissajjesīti vadamāno puṇṇattheraṃyeva vadeyya. Yañhi visuddhīsu saṃkhittaṃ, taṃ kathāvatthūsu vitthiṇṇaṃ. Yaṃ kathāvatthūsu saṃkhittaṃ, taṃ visuddhīsu vitthiṇṇaṃ. Tadaminā nayena veditabbaṃ.
Visuddhīsu hi ekā sīlavisuddhi cattāri kathāvatthūni hutvā āgatā appicchakathā santuṭṭhikathā asaṃsaggakathā, sīlakathāti. Ekā cittavisuddhi tīṇi kathāvatthūni hutvā āgatā – pavivekakathā, vīriyārambhakathā, samādhikathāti, evaṃ tāva yaṃ visuddhīsu saṃkhittaṃ, taṃ kathāvatthūsu vitthiṇṇaṃ. Kathāvatthūsu pana ekā paññākathā pañca visuddhiyo hutvā āgatā – diṭṭhivisuddhi, kaṅkhāvitaraṇavisuddhi, maggāmaggañāṇadassanavisuddhi, paṭipadāñāṇadassanavisuddhi, ñāṇadassanavisuddhīti, evaṃ yaṃ kathāvatthūsu saṃkhittaṃ, taṃ visuddhīsu vitthiṇṇaṃ. Tasmā sāriputtatthero satta visuddhiyo pucchanto na aññaṃ pucchi, dasa kathāvatthūniyeva pucchi. Puṇṇattheropi satta visuddhiyo vissajjento na aññaṃ vissajjesi, dasa kathāvatthūniyeva vissajjesīti. Iti ubhopete jānitvā titthakusalā hutvā visayeva pañhaṃ pucchiṃsu ceva vissajjesuṃ cāti veditabbo.
260.Ko nāmo āyasmāti na thero tassa nāmaṃ na jānāti. Jānantoyeva pana sammodituṃ labhissāmīti pucchi. Kathañca panāyasmantanti idaṃ pana thero sammodamāno āha. Mantāṇiputtoti mantāṇiyā brāhmaṇiyā putto. Yathā tanti ettha tanti nipātamattaṃ, yathā sutavatā sāvakena byākātabbā, evameva byākatāti ayamettha saṅkhepattho. Anumassa anumassāti dasa kathāvatthūni ogāhetvā anupavisitvā. Celaṇḍupakenāti ettha celaṃ vuccati vatthaṃ, aṇḍupakaṃ cumbaṭakaṃ. Vatthacumbaṭakaṃ sīse katvā āyasmantaṃ tattha nisīdāpetvā pariharantāpi sabrahmacārī dassanāya labheyyuṃ, evaṃ laddhadassanampi tesaṃ lābhāyevāti aṭṭhānaparikappena abhiṇhadassanassa upāyaṃ dassesi. Evaṃ apariharantena hi pañhaṃ vā pucchitukāmena dhammaṃ vā sotukāmena 『『thero kattha ṭhito kattha nisinno』』ti pariyesantena caritabbaṃ hoti. Evaṃ pariharantā pana icchiticchitakkhaṇeyeva sīsato oropetvā mahārahe āsane nisīdāpetvā sakkā honti pañhaṃ vā pucchituṃ dhammaṃ vā sotuṃ. Iti aṭṭhānaparikappena abhiṇhadassanassa upāyaṃ dassesi.
Sāriputtoti ca pana manti sāriyā brāhmaṇiyā puttoti ca pana evaṃ maṃ sabrahmacārī jānanti. Satthukappenāti satthusadisena. Iti ekapadeneva āyasmā puṇṇo sāriputtattheraṃ candamaṇḍalaṃ āhacca ṭhapento viya ukkhipi. Therassa hi imasmiṃ ṭhāne ekantadhammakathikabhāvo pākaṭo ahosi. Amaccañhi purohitaṃ mahantoti vadamāno rājasadisoti vadeyya, goṇaṃ hatthippamāṇoti, vāpiṃ samuddappamāṇoti, ālokaṃ candimasūriyālokappamāṇoti, ito paraṃ etesaṃ mahantabhāvakathā nāma natthi. Sāvakampi mahāti vadanto satthupaṭibhāgoti vadeyya, ito paraṃ tassa mahantabhāvakathā nāma natthi. Iccāyasmā puṇṇo ekapadeneva theraṃ candamaṇḍalaṃ āhacca ṭhapento viya ukkhipi.
Ettakampi no nappaṭibhāseyyāti paṭisambhidāpattassa appaṭibhānaṃ nāma natthi. Yā panāyaṃ upamā āhaṭā, taṃ na āhareyyāma, atthameva katheyyāma. Upamā hi ajānantānaṃ āharīyatīti ayamettha adhippāyo. Aṭṭhakathāyaṃ pana idampi paṭikkhipitvā upamā nāma buddhānampi santike āharīyati, theraṃ panesa apacāyamāno evamāhāti.
Anumassa anumassa pucchitāti dasa kathāvatthūni ogāhetvā ogāhetvā pucchitā. Kiṃ pana pañhassa pucchanaṃ bhāriyaṃ, udāhu vissajjananti? Uggahetvā pucchanaṃ no bhāriyaṃ, vissajjanaṃ pana bhāriyaṃ. Sahetukaṃ vā sakāraṇaṃ katvā pucchanampi vissajjanampi bhāriyameva. Samanumodiṃsūti samacittā hutvā anumodiṃsu. Iti yathānusandhināva desanā niṭṭhitāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Rathavinītasuttavaṇṇanā niṭṭhitā.
- Nivāpasuttavaṇṇanā
261.Evaṃme sutanti nivāpasuttaṃ. Tattha nevāpikoti yo migānaṃ gahaṇatthāya araññe tiṇabījāni vapati 『『idaṃ tiṇaṃ khādituṃ āgate mige sukhaṃ gaṇhissāmī』』ti. Nivāpanti vappaṃ. Nivuttanti vapitaṃ. Migajātāti migaghaṭā. Anupakhajjāti anupavisitvā. Mucchitāti taṇhāmucchanāya mucchitā, taṇhāya hadayaṃ pavisitvā mucchanākāraṃ pāpitāti attho. Madaṃ āpajjissantīti mānamadaṃ āpajjissanti. Pamādanti vissaṭṭhasatibhāvaṃ. Yathākāmakaraṇīyā bhavissantīti yathā icchissāma, tathā kātabbā bhavissanti. Imasmiṃ nivāpeti imasmiṃ nivāpaṭṭhāne. Ekaṃ kira nivāpatiṇaṃ nāma atthi nidāghabhaddakaṃ, taṃ yathā yathā nidāgho hoti, tathā tathā nīvāravanaṃ viya meghamālā viya ca ekagghanaṃ hoti, taṃ luddakā ekasmiṃ udakaphāsukaṭṭhāne kasitvā vapitvā vatiṃ katvā dvāraṃ yojetvā rakkhanti. Atha yadā mahānidāghe sabbatiṇāni sukkhāni honti, jivhātemanamattampi udakaṃ dullabhaṃ hoti, tadā migajātā sukkhatiṇāni ceva purāṇapaṇṇāni ca khādantā kampamānā viya vicarantā nivāpatiṇassa gandhaṃ ghāyitvā vadhabandhanādīni agaṇayitvā vatiṃ ajjhottharantā pavisanti. Tesañhi nivāpatiṇaṃ ativiya piyaṃ hoti manāpaṃ. Nevāpiko te disvā dve tīṇi divasāni pamatto viya hoti, dvāraṃ vivaritvā tiṭṭhati. Antonivāpaṭṭhāne tahiṃ tahiṃ udakaāvāṭakāpi honti, migā vivaṭadvārena pavisitvā khāditamattakaṃ pivitamattakameva katvā pakkamanti, punadivase kiñci na karontīti kaṇṇe cālayamānā khāditvā pivitvā ataramānā gacchanti, punadivase koci kiñci kattā natthīti yāvadatthaṃ khāditvā pivitvā maṇḍalagumbaṃ pavisitvā nipajjanti. Luddakā tesaṃ pamattabhāvaṃ jānitvā dvāraṃ pidhāya samparivāretvā koṭito paṭṭhāya koṭṭetvā gacchanti, evaṃ te tasmiṃ nivāpe nevāpikassa yathākāmakaraṇīyā bhavanti.
262.Tatra, bhikkhaveti, bhikkhave, tesu migajātesu. Paṭhamā migajātāti, migajātā paṭhamadutiyā nāma natthi. Bhagavā pana āgatapaṭipāṭivasena kappetvā paṭhamā, dutiyā, tatiyā , catutthāti nāmaṃ āropetvā dassesi. Iddhānubhāvāti yathākāmaṃ kattabbabhāvato; vasībhāvoyeva hi ettha iddhīti ca ānubhāvoti ca adhippeto.
263.Bhayabhogāti bhayena bhogato. Balavīriyanti aparāparaṃ sañcaraṇavāyodhātu, sā parihāyīti attho.
264.Upanissāya āsayaṃ kappeyyāmāti anto nipajjitvā khādantānampi bhayameva, bāhirato āgantvā khādantānampi bhayameva, mayaṃ pana amuṃ nivāpaṭṭhānaṃ nissāya ekamante āsayaṃ kappeyyāmāti cintayiṃsu. Upanissāyaāsayaṃ kappayiṃsūti luddakā nāma na sabbakālaṃ appamattā honti. Mayaṃ tattha tattha maṇḍalagumbesu ceva vatipādesu ca nipajjitvā etesu mukhadhovanatthaṃ vā āhārakiccakaraṇatthaṃ vā pakkantesu nivāpavatthuṃ pavisitvā khāditamattaṃ katvā amhākaṃ vasanaṭṭhānaṃ pavisissāmāti nivāpavatthuṃ upanissāya gahanesu gumbavatipādādīsu āsayaṃ kappayiṃsu. Bhuñjiṃsūti vuttanayena luddakānaṃ pamādakālaṃ ñatvā sīghaṃ sīghaṃ pavisitvā bhuñjiṃsu. Ketabinoti sikkhitakerāṭikā. Iddhimantāti iddhimanto viya. Parajanāti yakkhā. Ime na migajātāti. Āgatiṃ vā gatiṃ vāti iminā nāma ṭhānena āgacchanti, amutra gacchantīti idaṃ nesaṃ na jānāma. Daṇḍavākarāhīti daṇḍavākarajālehi. Samantā sappadesaṃ anuparivāresunti atimāyāvino ete, na dūraṃ gamissanti, santikeyeva nipannā bhavissantīti nivāpakkhettassa samantā sappadesaṃ mahantaṃ okāsaṃ anuparivāresuṃ. Addasaṃsūti evaṃ parivāretvā vākarajālaṃ samantato cāletvā olokentā addasaṃsu. Yattha teti yasmiṃ ṭhāne te gāhaṃ agamaṃsu, taṃ ṭhānaṃ addasaṃsūti attho.
265.Yaṃnūna mayaṃ yattha agatīti te kira evaṃ cintayiṃsu – 『『anto nipajjitvā anto khādantānampi bhayameva, bāhirato āgantvā khādantānampi santike vasitvā khādantānampi bhayameva, tepi hi vākarajālena parikkhipitvā gahitāyevā』』ti, tena tesaṃ etadahosi – 『『yaṃnūna mayaṃ yattha nevāpikassa ca nevāpikaparisāya ca agati avisayo, tattha tattha seyyaṃ kappeyyāmā』』ti. Aññe ghaṭṭessantīti tato tato dūrataravāsino aññe ghaṭṭessanti. Te ghaṭṭitā aññeti tepi ghaṭṭitā aññe tato dūrataravāsino ghaṭṭessanti. Evaṃ imaṃnivāpaṃ nivuttaṃ sabbaso migajātā parimuccissantīti evaṃ imaṃ amhehi nivuttaṃ nivāpaṃ sabbe migaghaṭā migasaṅghā vissajjessanti pariccajissanti. Ajjhupekkheyyāmāti tesaṃ gahaṇe abyāvaṭā bhaveyyāmāti; yathā tathā āgacchantesu hi taruṇapotako vā mahallako vā dubbalo vā yūthaparihīno vā sakkā honti laddhuṃ, anāgacchantesu kiñci natthi. Ajjhupekkhiṃsu kho, bhikkhaveti evaṃ cintetvā abyāvaṭāva ahesuṃ.
267.Amuṃnivāpaṃ nivuttaṃ mārassa amūni ca lokāmisānīti ettha nivāpoti vā lokāmisānīti vā vaṭṭāmisabhūtānaṃ pañcannaṃ kāmaguṇānametaṃ adhivacanaṃ. Māro na ca bījāni viya kāmaguṇe vapento āhiṇḍati, kāmaguṇagiddhānaṃ pana upari vasaṃ vatteti, tasmā kāmaguṇā mārassa nivāpā nāma honti. Tena vuttaṃ – 『『amuṃ nivāpaṃ nivuttaṃ mārassā』』ti. Na parimucciṃsu mārassa iddhānubhāvāti mārassa vasaṃ gatā ahesuṃ, yathākāmakaraṇīyā. Ayaṃ saputtabhariyapabbajjāya āgataupamā.
268.Cetovimutti parihāyīti ettha cetovimutti nāma araññe vasissāmāti uppannaajjhāsayo; so parihāyīti attho. Tathūpame ahaṃ ime dutiyeti ayaṃ brāhmaṇadhammikapabbajjāya upamā. Brāhmaṇā hi aṭṭhacattālīsavassāni komārabrahmacariyaṃ caritvā vaṭṭupacchedabhayena paveṇiṃ ghaṭayissāmāti dhanaṃ pariyesitvā bhariyaṃ gahetvā agāramajjhe vasantā ekasmiṃ putte jāte 『『amhākaṃ putto jāto vaṭṭaṃ na ucchinnaṃ paveṇi ghaṭitā』』ti puna nikkhamitvā pabbajanti vā tameva vā sa』kalattavāsaṃ vasanti.
269.Evañhi te, bhikkhave, tatiyāpi samaṇabrāhmaṇā na parimucciṃsūti purimā viya tepi mārassa iddhānubhāvā na mucciṃsu; yathākāmakaraṇīyāva ahesuṃ. Kiṃ pana te akaṃsūti? Gāmanigamarājadhāniyo osaritvā tesu tesu ārāmauyyānaṭṭhānesu assamaṃ māpetvā nivasantā kuladārake hatthiassarathasippādīni nānappakārāni sippāni sikkhāpesuṃ. Iti te vākarajālena tatiyā migajātā viya mārassa pāpimato diṭṭhijālena parikkhipitvā yathākāmakaraṇīyā ahesuṃ.
270.Tathūpameahaṃ ime catuttheti ayaṃ imassa sāsanassa upamā āhaṭā.
271.Andhamakāsi māranti na mārassa akkhīni bhindi. Vipassanāpādakajjhānaṃ samāpannassa pana bhikkhuno imaṃ nāma ārammaṇaṃ nissāya cittaṃ vattatīti māro passituṃ na sakkoti. Tena vuttaṃ – 『『andhamakāsi māra』』nti. Apadaṃ vadhitvā māracakkhunti teneva pariyāyena yathā mārassa cakkhu apadaṃ hoti nippadaṃ, appatiṭṭhaṃ, nirārammaṇaṃ, evaṃ vadhitvāti attho. Adassanaṃ gato pāpimatoti teneva pariyāyena mārassa pāpimato adassanaṃ gato. Na hi so attano maṃsacakkhunā tassa vipassanāpādakajjhānaṃ samāpannassa bhikkhuno ñāṇasarīraṃ daṭṭhuṃ sakkoti. Paññāya cassa disvā āsavā parikkhīṇā hontīti maggapaññāya cattāri ariyasaccāni disvā cattāro āsavā parikkhīṇā honti. Tiṇṇo loke visattikanti loke sattavisattabhāvena visattikāti evaṃ saṅkhaṃ gataṃ. Atha vā 『『visattikāti kenaṭṭhena visattikā? Visatāti visattikā visaṭāti visattikā, vipulāti visattikā, visālāti visattikā, visamāti visattikā, visakkatīti visattikā, visaṃ haratīti visattikā, visaṃvādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti visattikā, visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe』』ti (mahāni. 3; cūḷani. mettagūmāṇavapucchāniddesa 22, khaggavisāṇasuttaniddesa 124) visattikā. Evaṃ visattikāti saṅkhaṃ gataṃ taṇhaṃ tiṇṇo nittiṇṇo uttiṇṇo. Tena vuccati – 『『tiṇṇo loke visattika』』nti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Nivāpasuttavaṇṇanā niṭṭhitā.
- Pāsarāsisuttavaṇṇanā
272.Evaṃme sutanti pāsarāsisuttaṃ. Tattha sādhu mayaṃ, āvusoti āyācantā bhaṇanti. Ete kira pañcasatā bhikkhū janapadavāsino 『『dasabalaṃ passissāmā』』ti sāvatthiṃ anuppattā. Satthudassanaṃ pana etehi laddhaṃ, dhammiṃ kathaṃ na tāva suṇanti. Te satthugāravena 『『amhākaṃ, bhante , dhammakathaṃ kathethā』』ti vattuṃ na sakkonti. Buddhā hi garū honti, ekacāriko sīho migarājā viya, pabhinnakuñjaro viya, phaṇakataāsīviso viya, mahāaggikkhandho viya ca durāsadā vuttampi cetaṃ –
『『Āsīviso yathā ghoro, migarājāva kesarī;
Nāgova kuñjaro dantī, evaṃ buddhā durāsadā』』ti.
Evaṃ durāsadaṃ satthāraṃ te bhikkhū sayaṃ yācituṃ asakkontā āyasmantaṃ ānandaṃ yācamānā 『『sādhu mayaṃ, āvuso』』ti āhaṃsu.
Appeva nāmāti api nāma labheyyātha. Kasmā pana thero te bhikkhū 『『rammakassa brāhmaṇassa assamaṃ upasaṅkameyyāthā』』ti āha? Pākaṭakiriyatāya. Dasabalassa hi kiriyā therassa pākaṭā hoti; jānāti thero, 『『ajja satthā jetavane vasitvā pubbārāme divāvihāraṃ karissati; ajja pubbārāme vasitvā jetavane divāvihāraṃ karissati; ajja ekakova piṇḍāya pavisissati; ajja bhikkhusaṅghaparivuto imasmiṃ kāle janapadacārikaṃ nikkhamissatī』』ti. Kiṃ panassa evaṃ jānanatthaṃ cetopariyañāṇaṃ atthīti? Natthi. Anumānabuddhiyā pana katakiriyāya nayaggāhena jānāti. Yañhi divasaṃ bhagavā jetavane vasitvā pubbārāme divāvihāraṃ kātukāmo hoti, tadā senāsanaparikkhārabhaṇḍānaṃ paṭisāmanākāraṃ dasseti, thero sammajjanisaṅkārachaḍḍanakādīni paṭisāmeti. Pubbārāme vasitvā jetavanaṃ divāvihārāya āgamanakālepi eseva nayo.
Yadā pana ekako piṇḍāya pavisitukāmo hoti, tadā pātova sarīrapaṭijagganaṃ katvā gandhakuṭiṃ pavisitvā dvāraṃ pidhāya phalasamāpattiṃ appetvā nisīdati. Thero 『『ajja bhagavā bodhaneyyabandhavaṃ disvā nisinno』』ti tāya saññāya ñatvā 『『ajja, āvuso, bhagavā ekako pavisitukāmo, tumhe bhikkhācārasajjā hothā』』ti bhikkhūnaṃ saññaṃ deti. Yadā pana bhikkhusaṅghaparivāro pavisitukāmo hoti, tadā gandhakuṭidvāraṃ upaḍḍhapidahitaṃ katvā phalasamāpattiṃ appetvā nisīdati, thero tāya saññāya ñatvā pattacīvaraggahaṇatthāya bhikkhūnaṃ saññaṃ deti. Yadā janapadacārikaṃ nikkhamitukāmo hoti, tadā ekaṃ dve ālope atirekaṃ bhuñjati, sabbakālaṃ caṅkamanañcāruyha aparāparaṃ caṅkamati, thero tāya saññāya ñatvā 『『bhagavā, āvuso, janapadacārikaṃ caritukāmo, tumhākaṃ kattabbaṃ karothā』』ti bhikkhūnaṃ saññaṃ deti.
Bhagavā paṭhamabodhiyaṃ vīsati vassāni anibaddhavāso ahosi, pacchā pañcavīsati vassāni abbokiṇṇaṃ sāvatthiṃyeva upanissāya vasanto ekadivase dve ṭhānāni paribhuñjati. Jetavane rattiṃ vasitvā punadivase bhikkhusaṅghaparivuto dakkhiṇadvārena sāvatthiṃ piṇḍāya pavisitvā pācīnadvārena nikkhamitvā pubbārāme divāvihāraṃ karoti. Pubbārāme rattiṃ vasitvā punadivase pācīnadvārena sāvatthiṃ piṇḍāya pavisitvā dakkhiṇadvārena nikkhamitvā jetavane divāvihāraṃ karoti. Kasmā? Dvinnaṃ kulānaṃ anukampāya. Manussattabhāve ṭhitena hi anāthapiṇḍikena viya aññena kenaci, mātugāmattabhāve ṭhitāya ca visākhāya viya aññāya itthiyā tathāgataṃ uddissa dhanapariccāgo kato nāma natthi, tasmā bhagavā tesaṃ anukampāya ekadivase imāni dve ṭhānāni paribhuñjati. Tasmiṃ pana divase jetavane vasi, tasmā thero – 『『ajja bhagavā sāvatthiyaṃ piṇḍāya caritvā sāyanhakāle gattāni parisiñcanatthāya pubbakoṭṭhakaṃ gamissati; athāhaṃ gattāni parisiñcitvā ṭhitaṃ bhagavantaṃ yācitvā rammakassa brāhmaṇassa assamaṃ gahetvā gamissāmi. Evamime bhikkhū bhagavato sammukhā labhissanti dhammakathaṃ savanāyā』』ti cintetvā te bhikkhū evamāha.
Migāramātupāsādoti visākhāya pāsādo. Sā hi migārena seṭṭhinā mātuṭṭhāne ṭhapitattā migāramātāti vuccati. Paṭisallānā vuṭṭhitoti tasmiṃ kira pāsāde dvinnaṃ mahāsāvakānaṃ sirigabbhānaṃ majjhe bhagavato sirigabbho ahosi. Thero dvāraṃ vivaritvā antogabbhaṃ sammajjitvā mālākacavaraṃ nīharitvā mañcapīṭhaṃ paññapetvā satthu saññaṃ adāsi. Satthā sirigabbhaṃ pavisitvā dakkhiṇena passena sato sampajāno sīhaseyyaṃ upagamma darathaṃ paṭippassambhetvā uṭṭhāya phalasamāpattiṃ appetvā nisīditvā sāyanhasamaye tato vuṭṭhāsi. Taṃ sandhāya vuttaṃ 『『paṭisallānā vuṭṭhito』』ti.
Parisiñcitunti yo hi cuṇṇamattikādīhi gattāni ubbaṭṭento mallakamuṭṭhādīhi vā ghaṃsanto nhāyati, so nhāyatīti vuccati. Yo tathā akatvā pakatiyāva nhāyati, so parisiñcatīti vuccati. Bhagavatopi sarīre tathā haritabbaṃ rajojallaṃ nāma na upalimpati, utuggahaṇatthaṃ pana bhagavā kevalaṃ udakaṃ otarati. Tenāha – 『『gattāni parisiñcitu』』nti. Pubbakoṭṭhakoti pācīnakoṭṭhako.
Sāvatthiyaṃ kira vihāro kadāci mahā hoti kadāci khuddako. Tathā hi so vipassissa bhagavato kāle yojaniko ahosi, sikhissa tigāvuto, vessabhussa aḍḍhayojaniko, kakusandhassa gāvutappamāṇo, koṇāgamanassa aḍḍhagāvutappamāṇo, kassapassa vīsatiusabhappamāṇo, amhākaṃ bhagavato kāle aṭṭhakarīsappamāṇo jāto. Tampi nagaraṃ tassa vihārassa kadāci pācīnato hoti, kadāci dakkhiṇato, kadāci pacchimato, kadāci uttarato. Jetavane gandhakuṭiyaṃ pana catunnaṃ mañcapādānaṃ patiṭṭhitaṭṭhānaṃ acalameva.
Cattāri hi acalacetiyaṭṭhānāni nāma mahābodhipallaṅkaṭṭhānaṃ isipatane dhammacakkappavattanaṭṭhānaṃ saṅkassanagaradvāre devorohaṇakāle sopānassa patiṭṭhaṭṭhānaṃ mañcapādaṭṭhānanti. Ayaṃ pana pubbakoṭṭhako kassapadasabalassa vīsatiusabhavihārakāle pācīnadvāre koṭṭhako ahosi. So idānipi pubbakoṭṭhakotveva paññāyati. Kassapadasabalassa kāle aciravatī nagaraṃ parikkhipitvā sandamānā pubbakoṭṭhakaṃ patvā udakena bhinditvā mahantaṃ udakarahadaṃ māpesi samatitthaṃ anupubbagambhīraṃ. Tattha ekaṃ rañño nhānatitthaṃ, ekaṃ nāgarānaṃ, ekaṃ bhikkhusaṅghassa, ekaṃ buddhānanti evaṃ pāṭiyekkāni nhānatitthāni honti ramaṇīyāni vippakiṇṇarajatapaṭṭasadisavālikāni. Iti bhagavā āyasmatā ānandena saddhiṃ yena ayaṃ evarūpo pubbakoṭṭhako tenupasaṅkami gattāni parisiñcituṃ . Athāyasmā ānando udakasāṭikaṃ upanesi. Bhagavā rattadupaṭṭaṃ apanetvā udakasāṭikaṃ nivāsesi. Thero dupaṭṭena saddhiṃ mahācīvaraṃ attano hatthagatamakāsi. Bhagavā udakaṃ otari. Sahotaraṇenevassa udake macchakacchapā sabbe suvaṇṇavaṇṇā ahesuṃ. Yantanālikāhi suvaṇṇarasadhārānisiñcamānakālo viya suvaṇṇapaṭapasāraṇakālo viya ca ahosi. Atha bhagavato nhānavattaṃ dassetvā nhatvā paccuttiṇṇassa thero rattadupaṭṭaṃ upanesi. Bhagavā taṃ nivāsetvā vijjulatāsadisaṃ kāyabandhanaṃ bandhitvā mahācīvaraṃ antantena saṃharitvā padumagabbhasadisaṃ katvā upanītaṃ dvīsu kaṇṇesu gahetvā aṭṭhāsi. Tena vuttaṃ – 『『pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsī』』ti.
Evaṃ ṭhitassa pana bhagavato sarīraṃ vikasitakamaluppalasaraṃ sabbapāliphullaṃ pāricchattakaṃ tārāmarīcivikasitaṃ ca gaganatalaṃ siriyā avahasamānaṃ viya virocittha. Byāmappabhāparikkhepavilāsinī cassa dvattiṃsavaralakkhaṇamālā ganthetvā ṭhapitā dvattiṃsacandamālā viya, dvattiṃsasūriyamālā viya, paṭipāṭiyā ṭhapitā dvattiṃsacakkavatti dvattiṃsadevarājā dvattiṃsamahābrahmāno viya ca ativiya virocittha, vaṇṇabhūmināmesā. Evarūpesu ṭhānesu buddhānaṃ sarīravaṇṇaṃ vā guṇavaṇṇaṃ vā cuṇṇiyapadehi vā gāthāhi vā atthañca upamāyo ca kāraṇāni ca āharitvā paṭibalena dhammakathikena pūretvā kathetuṃ vaṭṭatīti evarūpesu ṭhānesu dhammakathikassa thāmo veditabbo.
273.Gattāni pubbāpayamānoti pakatibhāvaṃ gamayamāno nirudakāni kurumāno, sukkhāpayamānoti attho. Sodakena gattena cīvaraṃ pārupantassa hi cīvare kaṇṇikā uṭṭhahanti, parikkhārabhaṇḍaṃ dussati. Buddhānaṃ pana sarīre rajojallaṃ na upalimpati; padumapatte pakkhittaudakabindu viya udakaṃ vinivattetvā gacchati, evaṃ santepi sikkhāgāravatāya bhagavā, 『『pabbajitavattaṃ nāmeta』』nti mahācīvaraṃ ubhosu kaṇṇesu gahetvā purato kāyaṃ paṭicchādetvā aṭṭhāsi. Tasmiṃ khaṇe thero cintesi – 『『bhagavā mahācīvaraṃ pārupitvā migāramātupāsādaṃ ārabbha gamanābhihārato paṭṭhāya dunnivattiyo bhavissati; buddhānañhi adhippāyakopanaṃ nāma ekacārikasīhassa gahaṇatthaṃ hatthappasāraṇaṃ viya; pabhinnavaravāraṇassa soṇḍāya parāmasanaṃ viya; uggatejassa āsīvisassa gīvāya gahaṇaṃ viya ca bhāriyaṃ hoti. Idheva rammakassa brāhmaṇassa assamassa vaṇṇaṃ kathetvā tattha gamanatthāya bhagavantaṃ yācissāmī』』ti. So tathā akāsi. Tena vuttaṃ – 『『atha kho āyasmā ānando…pe… anukampaṃ upādāyā』』ti.
Tattha anukampaṃ upādāyāti bhagavato sammukhā dhammiṃ kathaṃ sossāmāti taṃ assamaṃ gatānaṃ pañcannaṃ bhikkhusatānaṃ anukampaṃ paṭicca, tesu kāruññaṃ katvāti attho. Dhammiyā kathāyāti dasasu pāramitāsu aññatarāya pāramiyā ceva mahābhinikkhamanassa ca vaṇṇaṃ kathayamānā sannisinnā honti. Āgamayamānoti olokayamāno. Ahaṃ buddhoti sahasā appavisitvā yāva sā kathā niṭṭhāti, tāva aṭṭhāsīti attho. Aggaḷaṃ ākoṭesīti agganakhena kavāṭe saññaṃ adāsi. Vivariṃsūti sotaṃ odahitvāva nisinnattā taṅkhaṇaṃyeva āgantvā vivariṃsu.
Paññatte āsaneti buddhakāle kira yattha yattha ekopi bhikkhu viharati, sabbattha buddhāsanaṃ paññattameva hoti. Kasmā? Bhagavā kira attano santike kammaṭṭhānaṃ gahetvā phāsukaṭṭhāne viharante manasi karoti 『『asuko mayhaṃ santike kammaṭṭhānaṃ gahetvā gato, sakkhissati nu kho visesaṃ nibbattetuṃ no vā』』ti. Atha naṃ passati kammaṭṭhānaṃ vissajjetvā akusalavitakke vitakkayamānaṃ, tato 『『kathañhi nāma mādisassa satthu santike kammaṭṭhānaṃ gahetvā viharantaṃ imaṃ kulaputtaṃ akusalavitakkā abhibhavitvā anamatagge vaṭṭadukkhe saṃsāressantī』』ti tassa anuggahatthaṃ tattheva attānaṃ dassetvā taṃ kulaputtaṃ ovaditvā ākāsaṃ uppatitvā puna attano vasanaṭṭhānameva gacchati. Athevaṃ ovadiyamānā te bhikkhū cintayiṃsu – 『『satthā amhākaṃ manaṃ jānitvā āgantvā amhākaṃ samīpe ṭhitaṃyeva attānaṃ dasseti; tasmiṃ khaṇe, 『bhante, idha nisīdatha, idha nisīdathā』ti āsanapariyesanaṃ nāma bhāro』』ti. Te āsanaṃ paññapetvāva viharanti. Yassa pīṭhaṃ atthi, so taṃ paññapeti. Yassa natthi, so mañcaṃ vā phalakaṃ vā kaṭṭhaṃ vā pāsāṇaṃ vā vālikapuñjaṃ vā paññapeti. Taṃ alabhamānā purāṇapaṇṇānipi saṅkaḍḍhitvā tattha paṃsukūlaṃ pattharitvā ṭhapenti. Idha pana pakatipaññattameva āsanaṃ ahosi, taṃ sandhāya vuttaṃ – 『『paññatte āsane nisīdī』』ti.
Kāyanutthāti katamāya nu kathāya sannisinnā bhavathāti attho. 『『Kāya netthā』』tipi pāḷi, tassā katamāya nu etthāti attho. 『『Kāya notthā』』tipi pāḷi, tassāpi purimoyeva attho. Antarā kathāti kammaṭṭhānamanasikārauddesaparipucchādīnaṃ antarā aññā ekā kathā. Vippakatāti mama āgamanapaccayā apariniṭṭhitā sikhaṃ appattā. Atha bhagavā anuppattoti atha etasmiṃ kāle bhagavā āgato. Dhammī vā kathāti dasakathāvatthunissitā vā dhammī kathā. Ariyo vā tuṇhībhāvoti ettha pana dutiyajjhānampi ariyo tuṇhībhāvo mūlakammaṭṭhānampi. Tasmā taṃ jhānaṃ appetvā nisinnopi, mūlakammaṭṭhānaṃ gahetvā nisinnopi bhikkhu ariyena tuṇhībhāvena nisinnoti veditabbo.
274.Dvemā, bhikkhave, pariyesanāti ko anusandhi? Te bhikkhū sammukhā dhammiṃ kathaṃ sossāmāti therassa bhāraṃ akaṃsu, thero tesaṃ assamagamanamakāsi. Te tattha nisīditvā atiracchānakathikā hutvā dhammiyā kathāya nisīdiṃsu. Atha bhagavā 『『ayaṃ tumhākaṃ pariyesanā ariyapariyesanā nāmā』』ti dassetuṃ imaṃ desanaṃ ārabhi. Tattha katamā ca, bhikkhave, anariyapariyesanāti ettha yathā maggakusalo puriso paṭhamaṃ vajjetabbaṃ apāyamaggaṃ dassento 『『vāmaṃ muñcitvā dakkhiṇaṃ gaṇhā』』ti vadati. Evaṃ bhagavā desanākusalatāya paṭhamaṃ vajjetabbaṃ anariyapariyesanaṃ ācikkhitvā pacchā itaraṃ ācikkhissāmīti uddesānukkamaṃ bhinditvā evamāha. Jātidhammoti jāyanasabhāvo. Jarādhammoti jīraṇasabhāvo. Byādhidhammoti byādhisabhāvo. Maraṇadhammoti maraṇasabhāvo. Sokadhammoti socanakasabhāvo. Saṃkilesadhammoti saṃkilissanasabhāvo.
Puttabhariyanti puttā ca bhariyā ca. Esa nayo sabbattha. Jātarūparajatanti ettha pana jātarūpanti suvaṇṇaṃ. Rajatanti yaṃkiñci vohārūpagaṃ lohamāsakādi. Jātidhammā hete, bhikkhave, upadhayoti ete pañcakāmaguṇūpadhayo nāma honti, te sabbepi jātidhammāti dasseti. Byādhidhammavārādīsu jātarūparajataṃ na gahitaṃ, na hetassa sīsarogādayo byādhayo nāma honti, na sattānaṃ viya cutisaṅkhātaṃ maraṇaṃ, na soko uppajjati. Ayādīhi pana saṃkilesehi saṃkilissatīti saṃkilesadhammavāre gahitaṃ. Tathā utusamuṭṭhānattā jātidhammavāre. Malaṃ gahetvā jīraṇato jarādhammavāre ca.
275.Ayaṃ, bhikkhave, ariyā pariyesanāti, bhikkhave, ayaṃ niddosatāyapi ariyehi pariyesitabbatāyapi ariyapariyesanāti veditabbā.
276.Ahampi sudaṃ, bhikkhaveti kasmā ārabhi? Mūlato paṭṭhāya mahābhinikkhamanaṃ dassetuṃ. Evaṃ kirassa ahosi – 『『bhikkhave, ahampi pubbe anariyapariyesanaṃ pariyesiṃ. Svāhaṃ taṃ pahāya ariyapariyesanaṃ pariyesitvā sabbaññutaṃ patto. Pañcavaggiyāpi anariyapariyesanaṃ pariyesiṃsu. Te taṃ pahāya ariyapariyesanaṃ pariyesitvā khīṇāsavabhūmiṃ pattā. Tumhepi mama ceva pañcavaggiyānañca maggaṃ āruḷhā. Ariyapariyesanā tumhākaṃ pariyesanā』』ti mūlato paṭṭhāya attano mahābhinikkhamanaṃ dassetuṃ imaṃ desanaṃ ārabhi.
- Tattha daharova samānoti taruṇova samāno. Susukāḷakesoti suṭṭhu kāḷakeso, añjanavaṇṇakesova hutvāti attho. Bhadrenāti bhaddakena. Paṭhamena vayasāti tiṇṇaṃ vayānaṃ paṭhamavayena. Akāmakānanti anicchamānānaṃ, anādaratthe sāmivacanaṃ. Assūni mukhe etesanti assumukhā; tesaṃ assumukhānaṃ, assukilinnamukhānanti attho. Rudantānanti kanditvā rodamānānaṃ. Kiṃkusalagavesīti kiṃ kusalanti gavesamāno. Anuttaraṃ santivarapadanti uttamaṃ santisaṅkhātaṃ varapadaṃ, nibbānaṃ pariyesamānoti attho. Yena āḷāro kālāmoti ettha āḷāroti tassa nāmaṃ, dīghapiṅgalo kireso. Tenassa āḷāroti nāmaṃ ahosi. Kālāmoti gottaṃ. Viharatāyasmāti viharatu āyasmā. Yattha viññū purisoti yasmiṃ dhamme paṇḍito puriso. Sakaṃ ācariyakanti attano ācariyasamayaṃ. Upasampajja vihareyyāti paṭilabhitvā vihareyya. Ettāvatā tena okāso kato hoti. Taṃ dhammanti taṃ tesaṃ samayaṃ tantiṃ. Pariyāpuṇinti sutvāva uggaṇhiṃ.
Oṭṭhapahatamattenāti tena vuttassa paṭiggahaṇatthaṃ oṭṭhapaharaṇamattena; aparāparaṃ katvā oṭṭhasañcaraṇamattakenāti attho. Lapitalāpanamattenāti tena lapitassa paṭilāpanamattakena. Ñāṇavādanti jānāmīti vādaṃ . Theravādanti thirabhāvavādaṃ, thero ahametthāti etaṃ vacanaṃ. Ahañceva aññe cāti na kevalaṃ ahaṃ, aññepi bahū evaṃ vadanti. Kevalaṃ saddhāmattakenāti paññāya asacchikatvā suddhena saddhāmattakeneva. Bodhisatto kira vācāya dhammaṃ uggaṇhantoyeva, 『『na kālāmassa vācāya pariyattimattameva asmiṃ dhamme, addhā esa sattannaṃ samāpattīnaṃ lābhī』』ti aññāsi, tenassa etadahosi.
Ākiñcaññāyatanaṃ pavedesīti ākiñcaññāyatanapariyosānā satta samāpattiyo maṃ jānāpesi. Saddhāti imāsaṃ sattannaṃ samāpattīnaṃ nibbattanatthāya saddhā. Vīriyādīsupi eseva nayo. Padaheyyanti payogaṃ kareyyaṃ. Nacirasseva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsinti bodhisatto kira vīriyaṃ paggahetvā katipāhaññeva satta suvaṇṇanisseṇiyo pasārento viya satta samāpattiyo nibbattesi; tasmā evamāha.
Lābhā no, āvusoti anusūyako kiresa kālāmo. Tasmā 『『ayaṃ adhunāgato, kinti katvā imaṃ dhammaṃ nibbattesī』』ti usūyaṃ akatvā pasanno pasādaṃ pavedento evamāha. Ubhova santā imaṃ gaṇaṃ pariharāmāti 『『mahā ayaṃ gaṇo, dvepi janā pariharāmā』』ti vatvā gaṇassa saññaṃ adāsi, 『『ahampi sattannaṃ samāpattīnaṃ lābhī, mahāpurisopi sattannameva , ettakā janā mahāpurisassa santike parikammaṃ uggaṇhatha, ettakā mayha』』nti majjhe bhinditvā adāsi. Uḷārāyāti uttamāya. Pūjāyāti kālāmassa kira upaṭṭhākā itthiyopi purisāpi gandhamālādīni gahetvā āgacchanti. Kālāmo – 『『gacchatha, mahāpurisaṃ pūjethā』』ti vadati. Te taṃ pūjetvā yaṃ avasiṭṭhaṃ hoti, tena kālāmaṃ pūjenti. Mahagghāni mañcapīṭhāni āharanti; tānipi mahāpurisassa dāpetvā yadi avasiṭṭhaṃ hoti, attanā gaṇhāti. Gatagataṭṭhāne varasenāsanaṃ bodhisattassa jaggāpetvā sesakaṃ attanā gaṇhāti. Evaṃ uḷārāya pūjāya pūjesi. Nāyaṃ dhammo nibbidāyātiādīsu ayaṃ sattasamāpattidhammo neva vaṭṭe nibbindanatthāya, na virajjanatthāya, na rāgādinirodhatthāya, na upasamatthāya, na abhiññeyyadhammaṃ abhijānanatthāya, na catumaggasambodhāya, na nibbānasacchikiriyāya saṃvattatīti attho.
Yāvadeva ākiñcaññāyatanūpapattiyāti yāva saṭṭhikappasahassāyuparimāṇe ākiñcaññāyatanabhave upapatti, tāvadeva saṃvattati, na tato uddhaṃ. Evamayaṃ punarāvattanadhammoyeva; yañca ṭhānaṃ pāpeti, taṃ jātijarāmaraṇehi aparimuttameva maccupāsaparikkhittamevāti. Tato paṭṭhāya ca pana mahāsatto yathā nāma chātajjhattapuriso manuññabhojanaṃ labhitvā sampiyāyamānopi bhuñjitvā pittavasena vā semhavasena vā makkhikāvasena vā chaḍḍetvā puna ekaṃ piṇḍampi bhuñjissāmīti manaṃ na uppādeti; evameva imā satta samāpattiyo mahantena ussāhena nibbattetvāpi, tāsu imaṃ punarāvattikādibhedaṃ ādīnavaṃ disvā, puna imaṃ dhammaṃ āvajjissāmi vā samāpajjissāmi vā adhiṭṭhahissāmi vā vuṭṭhahissāmi vā paccavekkhissāmi vāti cittameva na uppādesi. Analaṅkaritvāti alaṃ iminā, alaṃ imināti punappunaṃ alaṅkaritvā. Nibbijjāti nibbinditvā. Apakkaminti agamāsiṃ.
278.Na kho rāmo imaṃ dhammanti idhāpi bodhisatto taṃ dhammaṃ uggaṇhantoyeva aññāsi – 『『nāyaṃ aṭṭhasamāpattidhammo udakassa vācāya uggahitamattova, addhā panesa aṭṭhasamāpattilābhī』』ti. Tenassa etadahosi – 『『na kho rāmo…pe… jānaṃ passaṃ vihāsī』』ti. Sesamettha purimavāre vuttanayeneva veditabbaṃ.
279.Yena uruvelā senānigamoti ettha uruvelāti mahāvelā, mahāvālikarāsīti attho. Atha vā urūti vālikā vuccati; velāti mariyādā, velātikkamanahetu āhaṭā uru uruvelāti evamettha attho daṭṭhabbo. Atīte kira anuppanne buddhe dasasahassā kulaputtā tāpasapabbajjaṃ pabbajitvā tasmiṃ padese viharantā ekadivasaṃ sannipatitvā katikavattaṃ akaṃsu – 『『kāyakammavacīkammāni nāma paresampi pākaṭāni honti, manokammaṃ pana apākaṭaṃ. Tasmā yo kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi, tassa añño codako nāma natthi; so attanāva attānaṃ codetvā pattapuṭena vālikaṃ āharitvā imasmiṃ ṭhāne ākiratu, idamassa daṇḍakamma』』nti. Tato paṭṭhāya yo tādisaṃ vitakkaṃ vitakketi, so tattha pattapuṭena vālikaṃ ākirati, evaṃ tattha anukkamena mahāvālikarāsi jāto. Tato taṃ pacchimā janatā parikkhipitvā cetiyaṭṭhānamakāsi; taṃ sandhāya vuttaṃ – 『『uruvelāti mahāvelā, mahāvālikarāsīti attho』』ti. Tameva sandhāya vuttaṃ – 『『atha vā urūti vālikā vuccati, velāti mariyādā. Velātikkamanahetu āhaṭā uru uruvelāti evamettha attho daṭṭhabbo』』ti.
Senānigamoti senāya nigamo. Paṭhamakappikānaṃ kira tasmiṃ ṭhāne senāniveso ahosi; tasmā so padeso senānigamoti vuccati. 『『Senāni-gāmo』』tipi pāṭho. Senānī nāma sujātāya pitā, tassa gāmoti attho. Tadavasarinti tattha osariṃ. Ramaṇīyaṃ bhūmibhāganti supupphitanānappakārajalajathalajapupphavicittaṃ manorammaṃ bhūmibhāgaṃ. Pāsādikañca vanasaṇḍanti morapiñchakalāpasadisaṃ pasādajananavanasaṇḍañca addasaṃ. Nadiñca sandantinti sandamānañca maṇikkhandhasadisaṃ vimalanīlasītalasalilaṃ nerañjaraṃ nadiṃ addasaṃ. Setakanti parisuddhaṃ nikkaddamaṃ. Supatitthanti anupubbagambhīrehi sundarehi titthehi upetaṃ. Ramaṇīyanti rajatapaṭṭasadisaṃ vippakiṇṇavālikaṃ pahūtamacchakacchapaṃ abhirāmadassanaṃ. Samantā ca gocaragāmanti tassa padesassa samantā avidūre gamanāgamanasampannaṃ sampattapabbajitānaṃ sulabhapiṇḍaṃ gocaragāmañca addasaṃ. Alaṃ vatāti samatthaṃ vata. Tattheva nisīdinti bodhipallaṅke nisajjaṃ sandhāyāha. Uparisuttasmiñhi tatthevāti dukkarakārikaṭṭhānaṃ adhippetaṃ, idha pana bodhipallaṅko. Tenāha – 『『tattheva nisīdi』』nti. Alamidaṃ padhānāyāti idaṃ ṭhānaṃ padhānatthāya samatthanti evaṃ cintetvā nisīdinti attho.
280.Ajjhagamanti adhigacchiṃ paṭilabhiṃ. Ñāṇañca pana me dassananti sabbadhammadassanasamatthañca me sabbaññutaññāṇaṃ udapādi. Akuppā me vimuttīti mayhaṃ arahattaphalavimutti akuppatāya ca akuppārammaṇatāya ca akuppā, sā hi rāgādīhi na kuppatīti akuppatāyapi akuppā, akuppaṃ nibbānamassārammaṇantipi akuppā. Ayamantimā jātīti ayaṃ sabbapacchimā jāti. Natthidāni punabbhavoti idāni me puna paṭisandhi nāma natthīti evaṃ paccavekkhaṇañāṇampi me uppannanti dasseti.
281.Adhigatoti paṭividdho. Dhammoti catusaccadhammo. Gambhīroti uttānabhāvapaṭikkhepavacanametaṃ. Duddasoti gambhīrattāva duddaso dukkhena daṭṭhabbo, na sakkā sukhena daṭṭhuṃ. Duddasattāva duranubodho, dukkhena avabujjhitabbo, na sakkā sukhena avabujjhituṃ. Santoti nibbuto. Paṇītoti atappako. Idaṃ dvayaṃ lokuttarameva sandhāya vuttaṃ. Atakkāvacaroti takkena avacaritabbo ogāhitabbo na hoti, ñāṇeneva avacaritabbo. Nipuṇoti saṇho. Paṇḍitavedanīyoti sammāpaṭipadaṃ paṭipannehi paṇḍitehi veditabbo. Ālayarāmāti sattā pañcasu kāmaguṇesu allīyanti. Tasmā te ālayāti vuccanti. Aṭṭhasatataṇhāvicaritāni ālayanti, tasmā ālayāti vuccanti. Tehi ālayehi ramantīti ālayarāmā. Ālayesu ratāti ālayaratā. Ālayesu suṭṭhu muditāti ālayasammuditā. Yatheva hi susajjitaṃ pupphaphalabharitarukkhādisampannaṃ uyyānaṃ paviṭṭho rājā tāya tāya sampattiyā ramati, sammudito āmoditapamodito hoti, na ukkaṇṭhati, sāyampi nikkhamituṃ na icchati; evamimehipi kāmālayataṇhālayehi sattā ramanti, saṃsāravaṭṭe sammuditā anukkaṇṭhitā vasanti. Tena nesaṃ bhagavā duvidhampi ālayaṃ uyyānabhūmiṃ viya dassento 『『ālayarāmā』』tiādimāha.
Yadidanti nipāto, tassa ṭhānaṃ sandhāya 『『yaṃ ida』』nti, paṭiccasamuppādaṃ sandhāya 『『yo aya』』nti evamattho daṭṭhabbo. Idappaccayatāpaṭiccasamuppādoti imesaṃ paccayā idappaccayā; idappaccayā eva idappaccayatā; idappaccayatā ca sā paṭiccasamuppādo cāti idappaccayatāpaṭiccasamuppādo. Saṅkhārādipaccayānametaṃ adhivacanaṃ. Sabbasaṅkhārasamathotiādi sabbaṃ nibbānameva. Yasmā hi taṃ āgamma sabbasaṅkhāravipphanditāni sammanti vūpasammanti, tasmā sabbasaṅkhārasamathoti vuccati. Yasmā ca taṃ āgamma sabbe upadhayo paṭinissaṭṭhā honti, sabbā taṇhā khīyanti, sabbe kilesarāgā virajjanti, sabbaṃ dukkhaṃ nirujjhati; tasmā sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodhoti vuccati. Sā panesā taṇhā bhavena bhavaṃ, phalena vā saddhiṃ kammaṃ vinati saṃsibbatīti katvā vānanti vuccati, tato nikkhantaṃ vānatoti nibbānaṃ. So mamassa kilamathoti yā ajānantānaṃ desanā nāma, so mama kilamatho assa, sā mama vihesā assāti attho. Kāyakilamatho ceva kāyavihesā ca assāti vuttaṃ hoti. Citte pana ubhayampetaṃ buddhānaṃ natthi. Apissūti anubrūhanatthe nipāto, so 『『na kevalaṃ etadahosi, imāpi gāthā paṭibhaṃsū』』ti dīpeti. Manti mama. Anacchariyāti anuacchariyā. Paṭibhaṃsūti paṭibhānasaṅkhātassa ñāṇassa gocarā ahesuṃ; parivitakkayitabbataṃ pāpuṇiṃsu.
Kicchenāti dukkhena, na dukkhāya paṭipadāya. Buddhānañhi cattāropi maggā sukhappaṭipadāva honti. Pāramīpūraṇakāle pana sarāgasadosasamohasseva sato āgatāgatānaṃ yācakānaṃ , alaṅkatappaṭiyattaṃ sīsaṃ kantitvā, galalohitaṃ nīharitvā, suañjitāni akkhīni uppāṭetvā, kulavaṃsappadīpaṃ puttaṃ manāpacāriniṃ bhariyanti evamādīni dentassa, aññāni ca khantivādisadisesu attabhāvesu chejjabhejjādīni pāpuṇantassa āgamaniyapaṭipadaṃ sandhāyetaṃ vuttaṃ . Halanti ettha ha-kāro nipātamatto, alanti attho. Pakāsitunti desituṃ, evaṃ kicchena adhigatassa dhammassa alaṃ desituṃ, pariyattaṃ desituṃ, ko attho desitenāti vuttaṃ hoti. Rāgadosaparetehīti rāgadosapariphuṭṭhehi rāgadosānugatehi vā.
Paṭisotagāminti niccādīnaṃ paṭisotaṃ aniccaṃ dukkhamanattā asubhanti evaṃ gataṃ catusaccadhammaṃ. Rāgarattāti kāmarāgena bhavarāgena diṭṭhirāgena ca rattā. Na dakkhantīti aniccaṃ dukkhamanattā asubhanti iminā sabhāvena na passissanti, te apassante ko sakkhissati evaṃ gāhāpetuṃ. Tamokhandhena āvuṭāti avijjārāsinā ajjhotthatā.
282.Appossukkatāyāti nirussukkabhāvena, adesetukāmatāyāti attho. Kasmā panassa evaṃ cittaṃ nami, nanu esa mutto mocessāmi, tiṇṇo tāressāmi.
『『Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;
Sabbaññutaṃ pāpuṇitvā, tārayissaṃ sadevaka』』nti. (bu. vaṃ. 2.56) –
Patthanaṃ katvā pāramiyo pūretvā sabbaññutaṃ pattoti. Saccametaṃ, tadevaṃ paccavekkhaṇānubhāvena panassa evaṃ cittaṃ nami. Tassa hi sabbaññutaṃ patvā sattānaṃ kilesagahanataṃ, dhammassa ca gambhīrataṃ paccavekkhantassa sattānaṃ kilesagahanatā ca dhammagambhīratā ca sabbākārena pākaṭā jātā. Athassa 『『ime sattā kañjikapuṇṇā lābu viya, takkabharitā cāṭi viya, vasātelapītapilotikā viya, añjanamakkhitahattho viya ca kilesabharitā atisaṃkiliṭṭhā rāgarattā dosaduṭṭhā mohamūḷhā, te kiṃ nāma paṭivijjhissantī』』ti cintayato kilesagahanapaccavekkhaṇānubhāvenāpi evaṃ cittaṃ nami.
『『Ayañca dhammo pathavīsandhārakaudakakkhandho viya gambhīro, pabbatena paṭicchādetvā ṭhapito sāsapo viya duddaso, satadhā bhinnassa vālassa koṭiyā koṭipaṭipādanaṃ viya duranubodho. Nanu mayā hi imaṃ dhammaṃ paṭivijjhituṃ vāyamantena adinnaṃ dānaṃ nāma natthi, arakkhitaṃ sīlaṃ nāma natthi, aparipūritā kāci pāramī nāma natthi? Tassa me nirussāhaṃ viya mārabalaṃ vidhamantassāpi pathavī na kampittha, paṭhamayāme pubbenivāsaṃ anussarantassāpi na kampittha, majjhimayāme dibbacakkhuṃ sodhentassāpi na kampittha, pacchimayāme pana paṭiccasamuppādaṃ paṭivijjhantasseva me dasasahassilokadhātu kampittha. Iti mādisenāpi tikkhañāṇena kicchenevāyaṃ dhammo paṭividdho, taṃ lokiyamahājanā kathaṃ paṭivijjhissantī』』ti dhammagambhīratāpaccavekkhaṇānubhāvenāpi evaṃ cittaṃ namīti veditabbaṃ.
Apica brahmunā yācite desetukāmatāyapissa evaṃ cittaṃ nami. Jānāti hi bhagavā – 『『mama appossukkatāya citte namamāne maṃ mahābrahmā dhammadesanaṃ yācissati, ime ca sattā brahmagarukā, te 『satthā kira dhammaṃ na desetukāmo ahosi, atha naṃ mahābrahmā yācitvā desāpesi, santo vata, bho, dhammo paṇīto vata, bho, dhammo』ti maññamānā sussūsissantī』』ti. Idampissa kāraṇaṃ paṭicca appossukkatāya cittaṃ nami, no dhammadesanāyāti veditabbaṃ.
Sahampatissāti so kira kassapassa bhagavato sāsane sahako nāma thero paṭhamajjhānaṃ nibbattetvā paṭhamajjhānabhūmiyaṃ kappāyukabrahmā hutvā nibbatto. Tatra naṃ sahampatibrahmāti paṭisañjānanti, taṃ sandhāyāha – 『『brahmuno sahampatissā』』ti. Nassati vata, bhoti so kira imaṃ saddaṃ tathā nicchāresi, yathā dasasahassilokadhātubrahmāno sutvā sabbe sannipatiṃsu. Yatra hi nāmāti yasmiṃ nāma loke. Purato pāturahosīti tehi dasahi brahmasahassehi saddhiṃ pāturahosi. Apparajakkhajātikāti paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesaṃ, evaṃsabhāvāti apparajakkhajātikā. Assavanatāti assavanatāya. Bhavissantīti purimabuddhesu dasapuññakiriyavasena katādhikārā paripākagatapadumāni viya sūriyarasmisamphassaṃ, dhammadesanaṃyeva ākaṅkhamānā catuppadikagāthāvasāne ariyabhūmiṃ okkamanārahā na eko, na dve, anekasatasahassā dhammassa aññātāro bhavissantīti dasseti.
Pāturahosīti pātubhavi. Samalehi cintitoti samalehi chahi satthārehi cintito. Te hi puretaraṃ uppajjitvā sakalajambudīpe kaṇṭake pattharamānā viya, visaṃ siñcamānā viya ca samalaṃ micchādiṭṭhidhammaṃ desayiṃsu. Apāpuretanti vivara etaṃ. Amatassa dvāranti amatassa nibbānassa dvārabhūtaṃ ariyamaggaṃ. Suṇantu dhammaṃ vimalenānubuddhanti ime sattā rāgādimalānaṃ abhāvato vimalena sammāsambuddhena anubuddhaṃ catusaccadhammaṃ suṇantu tāva bhagavāti yācati.
Sele yathā pabbatamuddhaniṭṭhitoti selamaye ekagghane pabbatamuddhani yathā ṭhitova. Na hi tassa ṭhitassa dassanatthaṃ gīvukkhipanapasāraṇādikiccaṃ atthi. Tathūpamanti tappaṭibhāgaṃ selapabbatūpamaṃ. Ayaṃ panettha saṅkhepattho – yathā selapabbatamuddhani ṭhitova cakkhumā puriso samantato janataṃ passeyya, tathā tvampi, sumedha, sundarapañña-sabbaññutaññāṇena samantacakkhu bhagavā dhammamayaṃ pāsādamāruyha sayaṃ apetasoko sokāvatiṇṇaṃ jātijarābhibhūtaṃ janataṃ avekkhassu upadhāraya upaparikkha. Ayaṃ panettha adhippāyo – yathā hi pabbatapāde samantā mahantaṃ khettaṃ katvā tattha kedārapāḷīsu kuṭikāyo katvā rattiṃ aggiṃ jāleyyuṃ. Caturaṅgasamannāgatañca andhakāraṃ assa, atha tassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmiṃ olokayato neva khettaṃ, na kedārapāḷiyo, na kuṭiyo, na tattha sayitamanussā paññāyeyyuṃ. Kuṭikāsu pana aggijālāmattakameva paññāyeyya. Evaṃ dhammapāsādaṃ āruyha sattanikāyaṃ olokayato tathāgatassa, ye te akatakalyāṇā sattā, te ekavihāre dakkhiṇajāṇupasse nisinnāpi buddhacakkhussa āpāthaṃ nāgacchanti, rattiṃ khittā sarā viya honti. Ye pana katakalyāṇā veneyyapuggalā, te evassa dūrepi ṭhitā āpāthaṃ āgacchanti, so aggi viya himavantapabbato viya ca. Vuttampi cetaṃ –
『『Dūre santo pakāsenti, himavantova pabbato;
Asantettha na dissanti, rattiṃ khittā yathā sarā』』ti. (dha. pa. 304);
Uṭṭhehīti bhagavato dhammadesanatthaṃ cārikacaraṇaṃ yācanto bhaṇati. Vīrātiādīsu bhagavā vīriyavantatāya vīro. Devaputtamaccukilesamārānaṃ vijitattā vijitasaṅgāmo. Jātikantārādinittharaṇatthāya veneyyasatthavāhanasamatthatāya satthavāho. Kāmacchandaiṇassa abhāvato aṇaṇoti veditabbo.
283.Ajjhesananti yācanaṃ. Buddhacakkhunāti indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesañhi dvinnaṃ ñāṇānaṃ buddhacakkhūti nāmaṃ, sabbaññutaññāṇassa samantacakkhūti, tiṇṇaṃ maggañāṇānaṃ dhammacakkhūti. Apparajakkhetiādīsu yesaṃ vuttanayeneva paññācakkhumhi rāgādirajaṃ appaṃ, te apparajakkhā. Yesaṃ taṃ mahantaṃ, te mahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni, te tikkhindriyā. Yesaṃ tāni mudūni, te mudindriyā. Yesaṃ teyeva saddhādayo ākārā sundarā, te svākārā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Ye paralokañceva vajjañca bhayato passanti, te paralokavajjabhayadassāvino nāma.
Ayaṃ panettha pāḷi – 『『saddho puggalo apparajakkho, assaddho puggalo mahārajakkho. Āraddhavīriyo…, kusito…, upaṭṭhitassati…, muṭṭhassati…, samāhito…, asamāhito…, paññavā…, duppañño puggalo mahārajakkho. Tathā saddho puggalo tikkhindriyo…pe… paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo na paralokavajjabhayadassāvī. Lokoti khandhaloko, āyatanaloko, dhātuloko, sampattibhavaloko, sampattisambhavaloko, vipattibhavaloko, vipattisambhavaloko, eko loko sabbe sattā āhāraṭṭhitikā. Dve lokā – nāmañca rūpañca. Tayo lokā – tisso vedanā. Cattāro lokā – cattāro āhārā. Pañca lokā – pañcupādānakkhandhā. Cha lokā – cha ajjhattikāni āyatanāni. Satta lokā – satta viññāṇaṭṭhitiyo. Aṭṭha lokā – aṭṭha lokadhammā. Nava lokā – nava sattāvāsā. Dasa lokā – dasāyatanāni. Dvādasa lokā – dvādasāyatanāni. Aṭṭhārasa lokā – aṭṭhārassa dhātuyo. Vajjanti sabbe kilesā vajjā, sabbe duccaritā vajjā, sabbe abhisaṅkhārā vajjā, sabbe bhavagāmikammā vajjā. Iti imasmiñca loke imasmiñca vajje tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake. Imehi paññāsāya ākārehi imāni pañcindriyāni jānāti passati aññāsi paṭivijjhi. Idaṃ tathāgatassa indriyaparopariyatte ñāṇa』』nti (paṭi. ma. 1.112).
Uppaliniyanti uppalavane. Itaresupi eseva nayo. Antonimuggaposīnīti yāni anto nimuggāneva posiyanti. Udakaṃ accuggamma ṭhitānīti udakaṃ atikkamitvā ṭhitāni. Tattha yāni accuggamma ṭhitāni, tāni sūriyarasmisamphassaṃ āgamayamānāni ṭhitāni ajja pupphanakāni. Yāni samodakaṃ ṭhitāni, tāni sve pupphanakāni. Yāni udakānuggatāni antonimuggaposīni, tāni tatiyadivase pupphanakāni. Udakā pana anuggatāni aññānipi sarogauppalādīni nāma atthi, yāni neva pupphissanti, macchakacchapabhakkhāneva bhavissanti. Tāni pāḷiṃ nāruḷhāni. Āharitvā pana dīpetabbānīti dīpitāni.
Yatheva hi tāni catubbidhāni pupphāni, evameva ugghaṭitaññū vipañcitaññū neyyo padaparamoti cattāro puggalā. Tattha 『『yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Yassa puggalassa saṃkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipañcitaññū. Yassa puggalassa uddesato paripucchato yoniso manasikaroto kalyāṇamitte sevato bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo』』 (pu. pa. 151). Tattha bhagavā uppalavanādisadisaṃ dasasahassilokadhātuṃ olokento 『『ajja pupphanakāni viya ugghaṭitaññū, sve pupphanakāni viya vipañcitaññū, tatiyadivase pupphanakāni viya neyyo, macchakacchapabhakkhāni pupphāni viya padaparamo』』ti addasa. Passanto ca 『『ettakā apparajakkhā, ettakā mahārajakkhā, tatrāpi ettakā ugghaṭitaññū』』ti evaṃ sabbākāratova addasa.
Tattha tiṇṇaṃ puggalānaṃ imasmiṃyeva attabhāve bhagavato dhammadesanā atthaṃ sādheti. Padaparamānaṃ anāgate vāsanatthāya hoti. Atha bhagavā imesaṃ catunnaṃ puggalānaṃ atthāvahaṃ dhammadesanaṃ viditvā desetukamyataṃ uppādetvā puna sabbepi tīsu bhavesu satte bhabbābhabbavasena dve koṭṭhāse akāsi. Ye sandhāya vuttaṃ – 『『katame te sattā abhabbā, ye te sattā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā. Katame te sattā bhabbā? Ye te sattā na kammāvaraṇena…pe… ime te sattā bhabbā』』ti (vibha. 827; paṭi. ma. 1.115). Tattha sabbepi abhabbapuggale pahāya bhabbapuggaleyeva ñāṇena pariggahetvā 『『ettakā rāgacaritā, ettakā dosamohacaritā vitakkasaddhābuddhicaritā』』ti cha koṭṭhāse akāsi; evaṃ katvā dhammaṃ desissāmīti cintesi.
Paccabhāsinti patiabhāsiṃ. Apārutāti vivaṭā. Amatassa dvārāti ariyamaggo. So hi amatasaṅkhātassa nibbānassa dvāraṃ, so mayā vivaritvā ṭhapitoti dasseti. Pamuñcantu saddhanti sabbe attano saddhaṃ pamuñcantu, vissajjentu. Pacchimapadadvaye ayamattho, ahañhi attano paguṇaṃ suppavattitampi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā na bhāsiṃ . Idāni pana sabbo jano saddhābhājanaṃ upanetu, pūressāmi nesaṃ saṅkappanti.
284.Tassa mayhaṃ, bhikkhave, etadahosīti etaṃ ahosi – kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyanti ayaṃ dhammadesanāpaṭisaṃyutto vitakko udapādīti attho. Kadā panesa udapādīti? Buddhabhūtassa aṭṭhame sattāhe.
Tatrāyaṃ anupubbikathā – bodhisatto kira mahābhinikkhamanadivase vivaṭaṃ itthāgāraṃ disvā saṃviggahadayo, 『『kaṇḍakaṃ āharā』』ti channaṃ āmantetvā channasahāyo assarājapiṭṭhigato nagarato nikkhamitvā kaṇḍakanivattanacetiyaṭṭhānaṃ nāma dassetvā tīṇi rajjāni atikkamma anomānadītīre pabbajitvā anupubbena cārikaṃ caramāno rājagahe piṇḍāya caritvā paṇḍavapabbate nisinno magadhissarena raññā nāmagottaṃ pucchitvā, 『『imaṃ rajjaṃ sampaṭicchāhī』』ti vutto, 『『alaṃ mahārāja, na mayhaṃ rajjena attho, ahaṃ rajjaṃ pahāya lokahitatthāya padhānaṃ anuyuñjitvā loke vivaṭacchado bhavissāmīti nikkhanto』』ti vatvā, 『『tena hi buddho hutvā paṭhamaṃ mayhaṃ vijitaṃ osareyyāsī』』ti paṭiññaṃ gahito kālāmañca udakañca upasaṅkamitvā tesaṃ dhammadesanāya sāraṃ avindanto tato pakkamitvā uruveḷāya chabbassāni dukkarakārikaṃ karontopi amataṃ paṭivijjhituṃ asakkonto oḷārikāhārapaṭisevanena kāyaṃ santappesi.
Tadā ca uruvelagāme sujātā nāma kuṭumbiyadhītā ekasmiṃ nigrodharukkhe patthanamakāsi – 『『sacāhaṃ samānajātikaṃ kulagharaṃ gantvā paṭhamagabbhe puttaṃ labhissāmi, balikammaṃ karissāmī』』ti. Tassā sā patthanā samijjhi. Sā visākhapuṇṇamadivase pātova balikammaṃ karissāmīti rattiyā paccūsasamaye eva pāyasaṃ paṭiyādesi. Tasmiṃ pāyase paccamāne mahantamahantā pupphuḷā uṭṭhahitvā dakkhiṇāvaṭṭā hutvā sañcaranti. Ekaphusitampi bahi na gacchati. Mahābrahmā chattaṃ dhāresi. Cattāro lokapālā khaggahatthā ārakkhaṃ gaṇhiṃsu. Sakko alātāni samānento aggiṃ jālesi. Devatā catūsu dīpesu ojaṃ saṃharitvā tattha pakkhipiṃsu. Bodhisatto bhikkhācārakālaṃ āgamayamāno pātova gantvā rukkhamūle nisīdi. Rukkhamūle sodhanatthāya gatā dhātī āgantvā sujātāya ārocesi – 『『devatā rukkhamūle nisinnā』』ti. Sujātā, sabbaṃ pasādhanaṃ pasādhetvā satasahassagghanike suvaṇṇathāle pāyasaṃ vaḍḍhetvā aparāya suvaṇṇapātiyā pidahitvā ukkhipitvā gatā mahāpurisaṃ disvā saheva pātiyā hatthe ṭhapetvā vanditvā 『『yathā mayhaṃ manoratho nipphanno, evaṃ tumhākampi nipphajjatū』』ti vatvā pakkāmi.
Bodhisatto nerañjarāya tīraṃ gantvā suvaṇṇathālaṃ tīre ṭhapetvā nhatvā paccuttaritvā ekūnapaṇṇāsapiṇḍe karonto pāyasaṃ paribhuñjitvā 『『sacāhaṃ ajja buddho bhavāmi, thālaṃ paṭisotaṃ gacchatū』』ti khipi. Thālaṃ paṭisotaṃ gantvā thokaṃ ṭhatvā kālanāgarājassa bhavanaṃ pavisitvā tiṇṇaṃ buddhānaṃ thālāni ukkhipitvā aṭṭhāsi.
Mahāsatto vanasaṇḍe divāvihāraṃ katvā sāyanhasamaye sottiyena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā bodhimaṇḍaṃ āruyha dakkhiṇadisābhāge aṭṭhāsi. So padeso paduminipatte udakabindu viya akampittha. Mahāsatto, 『『ayaṃ mama guṇaṃ dhāretuṃ na sakkotī』』ti pacchimadisābhāgaṃ agamāsi, sopi tatheva akampittha. Uttaradisābhāgaṃ agamāsi, sopi tatheva akampittha. Puratthimadisābhāgaṃ agamāsi, tattha pallaṅkappamāṇaṃ ṭhānaṃ sunikhātaindakhilo viya niccalamahosi. Mahāsatto 『『idaṃ ṭhānaṃ sabbabuddhānaṃ kilesabhañjanaviddhaṃsanaṭṭhāna』』nti tāni tiṇāni agge gahetvā cālesi. Tāni cittakārena tūlikaggena paricchinnāni viya ahesuṃ. Bodhisatto , 『『bodhiṃ appatvā imaṃ pallaṅkaṃ na bhindissāmī』』ti caturaṅgavīriyaṃ adhiṭṭhahitvā pallaṅkaṃ ābhujitvā nisīdi.
Taṅkhaṇaññeva māro bāhusahassaṃ māpetvā diyaḍḍhayojanasatikaṃ girimekhalaṃ nāma hatthiṃ āruyha navayojanaṃ mārabalaṃ gahetvā addhakkhikena olokayamāno pabbato viya ajjhottharanto upasaṅkami. Mahāsatto, 『『mayhaṃ dasa pāramiyo pūrentassa añño samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā sakkhi natthi, vessantarattabhāve pana mayhaṃ sattasu vāresu mahāpathavī sakkhi ahosi; idānipi me ayameva acetanā kaṭṭhakaliṅgarūpamā mahāpathavī sakkhī』』ti hatthaṃ pasāreti. Mahāpathavī tāvadeva ayadaṇḍena pahataṃ kaṃsathālaṃ viya ravasataṃ ravasahassaṃ muñcamānā viravitvā parivattamānā mārabalaṃ cakkavāḷamukhavaṭṭiyaṃ muñcanamakāsi. Mahāsatto sūriye dharamāneyeva mārabalaṃ vidhamitvā paṭhamayāme pubbenivāsañāṇaṃ, majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā vaṭṭavivaṭṭaṃ sammasitvā aruṇodaye buddho hutvā , 『『mayā anekakappakoṭisatasahassaṃ addhānaṃ imassa pallaṅkassa atthāya vāyāmo kato』』ti sattāhaṃ ekapallaṅkena nisīdi. Athekaccānaṃ devatānaṃ, 『『kiṃ nu kho aññepi buddhattakarā dhammā atthī』』ti kaṅkhā udapādi.
Atha bhagavā aṭṭhame divase samāpattito vuṭṭhāya devatānaṃ kaṅkhaṃ ñatvā kaṅkhāvidhamanatthaṃ ākāse uppatitvā yamakapāṭihāriyaṃ dassetvā tāsaṃ kaṅkhaṃ vidhamitvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā cattāri asaṅkhyeyyāni kappasatasahassañca pūritānaṃ pāramīnaṃ phalādhigamaṭṭhānaṃ pallaṅkañceva bodhirukkhañca animisehi akkhīhi olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ.
Atha pallaṅkassa ca ṭhitaṭṭhānassa ca antarā puratthimapacchimato āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ. Tato pacchimadisābhāge devatā ratanagharaṃ māpayiṃsu, tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato cettha anantanayasamantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi, taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ. Evaṃ bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami, tatrāpi dhammaṃ vicinantoyeva vimuttisukhañca paṭisaṃvedento nisīdi, dhammaṃ vicinanto cettha evaṃ abhidhamme nayamaggaṃ sammasi – paṭhamaṃ dhammasaṅgaṇīpakaraṇaṃ nāma, tato vibhaṅgapakaraṇaṃ, dhātukathāpakaraṇaṃ, puggalapaññattipakaraṇaṃ, kathāvatthu nāma pakaraṇaṃ, yamakaṃ nāma pakaraṇaṃ, tato mahāpakaraṇaṃ paṭṭhānaṃ nāmāti.
Tatthassa saṇhasukhumapaṭṭhānamhi citte otiṇṇe pīti uppajji; pītiyā uppannāya lohitaṃ pasīdi, lohite pasanne chavi pasīdi. Chaviyā pasannāya puratthimakāyato kūṭāgārādippamāṇā rasmiyo uṭṭhahitvā ākāse pakkhandachaddantanāgakulaṃ viya pācīnadisāya anantāni cakkavāḷāni pakkhandā, pacchimakāyato uṭṭhahitvā pacchimadisāya, dakkhiṇaṃsakūṭato uṭṭhahitvā dakkhiṇadisāya, vāmaṃsakūṭato uṭṭhahitvā uttaradisāya anantāni cakkavāḷāni pakkhandā, pādatalehi pavāḷaṅkuravaṇṇā rasmiyo nikkhamitvā mahāpathaviṃ vinivijjhitvā udakaṃ dvidhā bhinditvā vātakkhandhaṃ padāletvā ajaṭākāsaṃ pakkhandā, sīsato samparivattiyamānaṃ maṇidāmaṃ viya nīlavaṇṇā rasmivaṭṭi uṭṭhahitvā cha devaloke vinivijjhitvā nava brahmaloke vehapphale pañca suddhāvāse ca vinivijjhitvā cattāro āruppe atikkamma ajaṭākāsaṃ pakkhandā. Tasmiṃ divase aparimāṇesu cakkavāḷesu aparimāṇā sattā sabbe suvaṇṇavaṇṇāva ahesuṃ. Taṃ divasañca pana bhagavato sarīrā nikkhantā yāvajjadivasāpi tā rasmiyo anantā lokadhātuyo gacchantiyeva.
Evaṃ bhagavā ajapālanigrodhe sattāhaṃ vītināmetvā tato aparaṃ sattāhaṃ mucalinde nisīdi, nisinnamattasseva cassa sakalaṃ cakkavāḷagabbhaṃ pūrento mahāakālamegho udapādi. Evarūpo kira mahāmegho dvīsuyeva kālesu vassati cakkavattimhi vā uppanne buddhe vā. Idha buddhakāle udapādi. Tasmiṃ pana uppanne mucalindo nāgarājā cintesi – 『『ayaṃ megho satthari mayhaṃ bhavanaṃ paviṭṭhamatteva uppanno, vāsāgāramassa laddhuṃ vaṭṭatī』』ti. So sattaratanamayaṃ pāsādaṃ nimminituṃ sakkontopi evaṃ kate mayhaṃ mahapphalaṃ na bhavissati, dasabalassa kāyaveyyāvaccaṃ karissāmīti mahantaṃ attabhāvaṃ katvā satthāraṃ sattakkhattuṃ bhogehi parikkhipitvā upari phaṇaṃ dhāresi. Parikkhepassa anto okāso heṭṭhā lohapāsādappamāṇo ahosi. Icchiticchitena iriyāpathena satthā viharissatīti nāgarājassa ajjhāsayo ahosi. Tasmā evaṃ mahantaṃ okāsaṃ parikkhipi. Majjhe ratanapallaṅko paññatto hoti, upari suvaṇṇatārakavicittaṃ samosaritagandhadāmakusumadāmacelavitānaṃ ahosi. Catūsu koṇesu gandhatelena dīpā jalitā, catūsu disāsu vivaritvā candanakaraṇḍakā ṭhapitā. Evaṃ bhagavā taṃ sattāhaṃ tattha vītināmetvā tato aparaṃ sattāhaṃ rājāyatane nisīdi.
Aṭṭhame sattāhe sakkena devānamindena ābhataṃ dantakaṭṭhañca osadhaharītakañca khāditvā mukhaṃ dhovitvā catūhi lokapālehi upanīte paccagghe selamaye patte tapussabhallikānaṃ piṇḍapātaṃ paribhuñjitvā puna paccāgantvā ajapālanigrodhe nisinnassa sabbabuddhānaṃ āciṇṇo ayaṃ vitakko udapādi.
Tattha paṇḍitoti paṇḍiccena samannāgato. Viyattoti veyyattiyena samannāgato. Medhāvīti ṭhānuppattiyā paññāya samannāgato. Apparajakkhajātikoti samāpattiyā vikkhambhitattā nikkilesajātiko visuddhasatto. Ājānissatīti sallakkhessati paṭivijjhissati. Ñāṇañca pana meti mayhampi sabbaññutaññāṇaṃ uppajji. Bhagavā kira devatāya kathiteneva niṭṭhaṃ agantvā sayampi sabbaññutaññāṇena olokento ito sattamadivasamatthake kālaṃ katvā ākiñcaññāyatane nibbattoti addasa. Taṃ sandhāyāha – 『『ñāṇañca pana me dassanaṃ udapādī』』ti. Mahājāniyoti sattadivasabbhantare pattabbamaggaphalato parihīnattā mahatī jāni assāti mahājāniyo. Akkhaṇe nibbattattā gantvā desiyamānaṃ dhammampissa sotuṃ sotappasādo natthi, idha dhammadesanaṭṭhānaṃ āgamanapādāpi natthi, evaṃ mahājāniyo jātoti dasseti. Abhidosakālaṅkatoti aḍḍharatte kālaṅkato. Ñāṇañca pana meti mayhampi sabbaññutaññāṇaṃ udapādi. Idhāpi kira bhagavā devatāya vacanena sanniṭṭhānaṃ akatvā sabbaññutaññāṇena olokento 『『hiyyo aḍḍharatte kālaṅkatvā udako rāmaputto nevasaññānāsaññāyatane nibbatto』』ti addasa. Tasmā evamāha. Sesaṃ purimanayasadisameva. Bahukārāti bahūpakārā. Padhānapahitattaṃ upaṭṭhahiṃsūti padhānatthāya pesitattabhāvaṃ vasanaṭṭhāne pariveṇasammajjanena pattacīvaraṃ gahetvā anubandhanena mukhodakadantakaṭṭhadānādinā ca upaṭṭhahiṃsu. Ke pana te pañcavaggiyā nāma? Yete –
Rāmo dhajo lakkhaṇo jotimanti,
Yañño subhojo suyāmo sudatto;
Ete tadā aṭṭha ahesuṃ brāhmaṇā,
Chaḷaṅgavā mantaṃ viyākariṃsūti.
Bodhisattassa jātakāle supinapaṭiggāhakā ceva lakkhaṇapaṭiggāhakā ca aṭṭha brāhmaṇā. Tesu tayo dvedhā byākariṃsu – 『『imehi lakkhaṇehi samannāgato agāraṃ ajjhāvasamāno rājā hoti cakkavattī, pabbajamāno buddho』』ti. Pañca brāhmaṇā ekaṃsabyākaraṇā ahesuṃ – 『『imehi lakkhaṇehi samannāgato agāre na tiṭṭhati, buddhova hotī』』ti. Tesu purimā tayo yathāmantapadaṃ gatā, ime pana pañca mantapadaṃ atikkantā. Te attanā laddhaṃ puṇṇapattaṃ ñātakānaṃ vissajjetvā 『『ayaṃ mahāpuriso agāraṃ na ajjhāvasissati, ekantena buddho bhavissatī』』ti nibbitakkā bodhisattaṃ uddissa samaṇapabbajjaṃ pabbajitā. Tesaṃ puttātipi vadanti. Taṃ aṭṭhakathāya paṭikkhittaṃ.
Ete kira daharakāleyeva bahū mante jāniṃsu, tasmā te brāhmaṇā ācariyaṭṭhāne ṭhapayiṃsu. Te pacchā amhehi puttadārajaṭaṃ chaḍḍetvā na sakkā bhavissati pabbajitunti daharakāleyeva pabbajitvā ramaṇīyāni senāsanāni paribhuñjantā vicariṃsu. Kālena kālaṃ pana 『『kiṃ, bho, mahāpuriso mahābhinikkhamanaṃ nikkhanto』』ti pucchanti. Manussā, 『『kuhiṃ tumhe mahāpurisaṃ passissatha, tīsu pāsādesu tividhanāṭakamajjhe devo viya sampattiṃ anubhotī』』ti vadanti. Te sutvā, 『『na tāva mahāpurisassa ñāṇaṃ paripākaṃ gacchatī』』ti appossukkā vihariṃsuyeva. Kasmā panettha bhagavā, 『『bahukārā kho ime pañcavaggiyā』』ti āha? Kiṃ upakārakānaṃyeva esa dhammaṃ deseti, anupakārakānaṃ na desetīti? No na deseti. Paricayavasena hesa āḷārañceva kālāmaṃ udakañca rāmaputtaṃ olokesi. Etasmiṃ pana buddhakkhette ṭhapetvā aññāsikoṇḍaññaṃ paṭhamaṃ dhammaṃ sacchikātuṃ samattho nāma natthi. Kasmā? Tathāvidhaupanissayattā.
Pubbe kira puññakaraṇakāle dve bhātaro ahesuṃ. Te ekatova sassaṃ akaṃsu. Tattha jeṭṭhakassa 『『ekasmiṃ sasse navavāre aggasassadānaṃ mayā dātabba』』nti ahosi. So vappakāle bījaggaṃ nāma datvā gabbhakāle kaniṭṭhena saddhiṃ mantesi – 『『gabbhakāle gabbhaṃ phāletvā dassāmā』』ti. Kaniṭṭho 『『taruṇasassaṃ nāsetukāmosī』』ti āha. Jeṭṭho kaniṭṭhassa ananuvattanabhāvaṃ ñatvā khettaṃ vibhajitvā attano koṭṭhāsato gabbhaṃ phāletvā khīraṃ nīharitvā sappiphāṇitehi yojetvā adāsi, puthukakāle puthukaṃ kāretvā adāsi, lāyane lāyanaggaṃ veṇikaraṇe veṇaggaṃ kalāpādīsu kalāpaggaṃ khaḷaggaṃ bhaṇḍaggaṃ koṭṭhagganti evaṃ ekasasse navavāre aggadānaṃ adāsi. Kaniṭṭho panassa uddharitvā adāsi, tesu jeṭṭho aññāsikoṇḍaññatthero jāto, kaniṭṭho subhaddaparibbājako. Iti ekasmiṃ sasse navannaṃ aggadānānaṃ dinnattā ṭhapetvā theraṃ añño paṭhamaṃ dhammaṃ sacchikātuṃ samattho nāma natthi. 『『Bahukārā kho ime pañcavaggiyā』』ti idaṃ pana upakārānussaraṇamattakeneva vuttaṃ.
Isipatane migadāyeti tasmiṃ kira padese anuppanne buddhe paccekasambuddhā gandhamādanapabbate sattāhaṃ nirodhasamāpattiyā vītināmetvā nirodhā vuṭṭhāya nāgalatādantakaṭṭhaṃ khāditvā anotattadahe mukhaṃ dhovitvā pattacīvaramādāya ākāsena āgantvā nipatanti. Tattha cīvaraṃ pārupitvā nagare piṇḍāya caritvā katabhattakiccā gamanakālepi tatoyeva uppatitvā gacchanti. Iti isayo ettha nipatanti uppatanti cāti taṃ ṭhānaṃ isipatananti saṅkhaṃ gataṃ. Migānaṃ pana abhayatthāya dinnattā migadāyoti vuccati. Tena vuttaṃ 『『isipatane migadāye』』ti.
285.Antarā ca gayaṃ antarā ca bodhinti gayāya ca bodhissa ca vivare tigāvutantare ṭhāne. Bodhimaṇḍato hi gayā tīṇi gāvutāni. Bārāṇasī aṭṭhārasa yojanāni. Upako bodhimaṇḍassa ca gayāya ca antare bhagavantaṃ addasa. Antarāsaddena pana yuttattā upayogavacanaṃ kataṃ. Īdisesu ca ṭhānesu akkharacintakā 『『antarā gāmañca nadiñca yātī』』ti evaṃ ekameva antarāsaddaṃ payujjanti. So dutiyapadenapi yojetabbo hoti . Ayojiyamāne upayogavacanaṃ na pāpuṇāti. Idha pana yojetvā eva vuttoti. Addhānamaggapaṭipannanti addhānasaṅkhātaṃ maggaṃ paṭipannaṃ, dīghamaggapaṭipannanti attho. Addhānamaggagamanasamayassa hi vibhaṅge 『『addhayojanaṃ gacchissāmīti bhuñjitabba』』ntiādivacanato (pāci. 218) addhayojanampi addhānamaggo hoti. Bodhimaṇḍato pana gayā tigāvutaṃ.
Sabbābhibhūti sabbaṃ tebhūmakadhammaṃ abhibhavitvā ṭhito. Sabbavidūti sabbaṃ catubhūmakadhammaṃ avediṃ aññāsiṃ. Sabbesu dhammesu anupalittoti sabbesu tebhūmakadhammesu kilesalepanena anupalitto. Sabbaṃ jahoti sabbaṃ tebhūmakadhammaṃ jahitvā ṭhito. Taṇhākkhaye vimuttoti taṇhākkhaye nibbāne ārammaṇato vimutto. Sayaṃ abhiññāyāti sabbaṃ catubhūmakadhammaṃ attanāva jānitvā. Kamuddiseyyanti kaṃ aññaṃ 『『ayaṃ me ācariyo』』ti uddiseyyaṃ.
Na me ācariyo atthīti lokuttaradhamme mayhaṃ ācariyo nāma natthi. Natthi me paṭipuggaloti mayhaṃ paṭibhāgapuggalo nāma natthi. Sammāsambuddhoti sahetunā nayena cattāri saccāni sayaṃ buddho. Sītibhūtoti sabbakilesagginibbāpanena sītibhūto. Kilesānaṃyeva nibbutattā nibbuto. Kāsinaṃ puranti kāsiraṭṭhe nagaraṃ. Āhañchaṃ amatadundubhinti dhammacakkapaṭilābhāya amatabheriṃ paharissāmīti gacchāmi. Arahasi anantajinoti anantajinoti bhavituṃ yutto. Hupeyya pāvusoti, āvuso, evampi nāma bhaveyya. Pakkāmīti vaṅkahārajanapadaṃ nāma agamāsi.
Tatthekaṃ migaluddakagāmakaṃ nissāya vāsaṃ kappesi. Jeṭṭhakaluddako taṃ upaṭṭhāsi. Tasmiñca janapade caṇḍā makkhikā honti. Atha naṃ ekāya cāṭiyā vasāpesuṃ, migaluddako dūre migavaṃ gacchanto 『『amhākaṃ arahante mā pamajjī』』ti chāvaṃ nāma dhītaraṃ āṇāpetvā agamāsi saddhiṃ puttabhātukehi. Sā cassa dhītā dassanīyā hoti koṭṭhāsasampannā. Dutiyadivase upako gharaṃ āgato taṃ dārikaṃ sabbaṃ upacāraṃ katvā parivisituṃ upagataṃ disvā rāgena abhibhūto bhuñjitumpi asakkonto bhājanena bhattaṃ ādāya vasanaṭṭhānaṃ gantvā bhattaṃ ekamante nikkhipitvā sace chāvaṃ labhāmi, jīvāmi, no ce, marāmīti nirāhāro sayi. Sattame divase māgaviko āgantvā dhītaraṃ upakassa pavattiṃ pucchi. Sā 『『ekadivasameva āgantvā puna nāgatapubbo』』ti āha. Māgaviko āgataveseneva naṃ upasaṅkamitvā pucchissāmīti taṃkhaṇaṃyeva gantvā 『『kiṃ, bhante, apphāsuka』』nti pāde parāmasanto pucchi. Upako nitthunanto parivattatiyeva. So 『『vadatha bhante, yaṃ mayā sakkā kātuṃ, taṃ sabbaṃ karissāmī』』ti āha. Upako, 『『sace chāvaṃ labhāmi, jīvāmi, no ce, idheva maraṇaṃ seyyo』』ti āha. Jānāsi pana, bhante, kiñci sippanti. Na jānāmīti. Na, bhante, kiñci sippaṃ ajānantena sakkā gharāvāsaṃ adhiṭṭhātunti.
So āha – 『『nāhaṃ kiñci sippaṃ jānāmi, apica tumhākaṃ maṃsahārako bhavissāmi, maṃsañca vikkīṇissāmī』』ti. Māgaviko, 『『amhākampi etadeva ruccatī』』ti uttarasāṭakaṃ datvā gharaṃ ānetvā dhītaraṃ adāsi. Tesaṃ saṃvāsamanvāya putto vijāyi. Subhaddotissa nāmaṃ akaṃsu. Chāvā tassa rodanakāle 『『maṃsahārakassa putta, migaluddakassa putta mā rodī』』tiādīni vadamānā puttatosanagītena upakaṃ uppaṇḍesi. Bhadde tvaṃ maṃ anāthoti maññasi. Atthi me anantajino nāma sahāyo. Tassāhaṃ santike gamissāmīti āha. Chāvā evamayaṃ aṭṭīyatīti ñatvā punappunaṃ katheti. So ekadivasaṃ anārocetvāva majjhimadesābhimukho pakkāmi.
Bhagavā ca tena samayena sāvatthiyaṃ viharati jetavane mahāvihāre. Atha kho bhagavā paṭikacceva bhikkhū āṇāpesi – 『『yo, bhikkhave, 『anantajino』ti pucchamāno āgacchati, tassa maṃ dasseyyāthā』』ti. Upakopi kho 『『kuhiṃ anantajino vasatī』』ti pucchanto anupubbena sāvatthiṃ āgantvā vihāramajjhe ṭhatvā kuhiṃ anantajinoti pucchi. Taṃ bhikkhū bhagavato santikaṃ nayiṃsu. So bhagavantaṃ disvā – 『『sañjānātha maṃ bhagavā』』ti āha. Āma, upaka, sañjānāmi, kuhiṃ pana tvaṃ vasitthāti. Vaṅkahārajanapade, bhanteti. Upaka, mahallakosi jāto pabbajituṃ sakkhissasīti. Pabbajissāmi, bhanteti. Bhagavā pabbājetvā tassa kammaṭṭhānaṃ adāsi. So kammaṭṭhāne kammaṃ karonto anāgāmiphale patiṭṭhāya kālaṃ katvā avihesu nibbatto. Nibbattakkhaṇeyeva arahattaṃ pāpuṇīti. Avihesu nibbattamattā hi satta janā arahattaṃ pāpuṇiṃsu, tesaṃ so aññataro.
Vuttañhetaṃ –
『『Avihaṃ upapannāse, vimuttā satta bhikkhavo;
Rāgadosaparikkhīṇā, tiṇṇā loke visattikaṃ.
Upako palagaṇḍo ca, pukkusāti ca te tayo;
Bhaddiyo khaṇḍadevo ca, bahuraggi ca saṅgiyo;
Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upajjhagu』』nti. (saṃ. ni. 1.105);
286.Saṇṭhapesunti katikaṃ akaṃsu. Bāhullikoti cīvarabāhullādīnaṃ atthāya paṭipanno. Padhānavibbhantoti padhānato vibbhanto bhaṭṭho parihīno. Āvatto bāhullāyāti cīvarādīnaṃ bahulabhāvatthāya āvatto. Apica kho āsanaṃ ṭhapetabbanti apica kho panassa uccakule nibbattassa āsanamattaṃ ṭhapetabbanti vadiṃsu. Nāsakkhiṃsūti buddhānubhāvena buddhatejasā abhibhūtā attano katikāya ṭhātuṃ nāsakkhiṃsu. Nāmena ca āvusovādena ca samudācarantīti gotamāti, āvusoti ca vadanti. Āvuso gotama, mayaṃ uruvelāyaṃ padhānakāle tuyhaṃ pattacīvaraṃ gahetvā vicarimhā, mukhodakaṃ dantakaṭṭhaṃ adamhā, vutthapariveṇaṃ sammajjimhā, pacchā ko te vattappaṭipattimakāsi, kacci amhesu pakkantesu na cintayitthāti evarūpiṃ kathaṃ kathentīti attho. Iriyāyāti dukkarairiyāya. Paṭipadāyāti dukkarapaṭipattiyā. Dukkarakārikāyāti pasatapasata-muggayūsādiāharakaraṇādinā dukkarakaraṇena. Abhijānātha me noti abhijānātha nu mama. Evarūpaṃ pabhāvitametanti etaṃ evarūpaṃ vākyabhedanti attho. Api nu ahaṃ uruvelāya padhāne tumhākaṃ saṅgaṇhanatthaṃ anukkaṇṭhanatthaṃ rattiṃ vā divā vā āgantvā, – 『『āvuso, mā vitakkayittha, mayhaṃ obhāso vā nimittaṃ vā paññāyatī』』ti evarūpaṃ kañci vacanabhedaṃ akāsinti adhippāyo. Te ekapadeneva satiṃ labhitvā uppannagāravā, 『『handa addhā esa buddho jāto』』ti saddahitvā no hetaṃ, bhanteti āhaṃsu. Asakkhiṃ kho ahaṃ, bhikkhave, pañcavaggiye bhikkhū saññāpetunti ahaṃ , bhikkhave, pañcavaggiye bhikkhū buddho ahanti jānāpetuṃ asakkhiṃ. Tadā pana bhagavā uposathadivaseyeva āgacchi. Attano buddhabhāvaṃ jānāpetvā koṇḍaññattheraṃ kāyasakkhiṃ katvā dhammacakkappavattanasuttaṃ kathesi. Suttapariyosāne thero aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Sūriye dharamāneyeva desanā niṭṭhāsi. Bhagavā tattheva vassaṃ upagacchi.
Dvepi sudaṃ, bhikkhave, bhikkhū ovadāmītiādi pāṭipadadivasato paṭṭhāya piṇḍapātatthāyapi gāmaṃ appavisanadīpanatthaṃ vuttaṃ. Tesañhi bhikkhūnaṃ kammaṭṭhānesu uppannamalavisodhanatthaṃ bhagavā antovihāreyeva ahosi. Uppanne uppanne kammaṭṭhānamale tepi bhikkhū bhagavato santikaṃ gantvā pucchanti. Bhagavāpi tesaṃ nisinnaṭṭhānaṃ gantvā malaṃ vinodeti. Atha nesaṃ bhagavatā evaṃ nīhaṭabhattena ovadiyamānānaṃ vappatthero pāṭipadadivase sotāpanno ahosi. Bhaddiyatthero dutiyāyaṃ, mahānāmatthero tatiyāyaṃ, assajitthero catutthiyaṃ. Pakkhassa pana pañcamiyaṃ sabbeva te ekato sannipātetvā anattalakkhaṇasuttaṃ kathesi, suttapariyosāne sabbepi arahattaphale patiṭṭhahiṃsu. Tenāha – 『『atha kho, bhikkhave, pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā…pe… anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu…pe… natthi dāni punabbhavo』』ti. Ettakaṃ kathāmaggaṃ bhagavā yaṃ pubbe avaca – 『『tumhepi mamañceva pañcavaggiyānañca maggaṃ āruḷhā, ariyapariyesanā tumhākaṃ pariyesanā』』ti imaṃ ekameva anusandhiṃ dassento āhari.
- Idāni yasmā na agāriyānaṃyeva pañcakāmaguṇapariyesanā hoti, anagāriyānampi cattāro paccaye appaccavekkhitvā paribhuñjantānaṃ pañcakāmaguṇavasena anariyapariyesanā hoti, tasmā taṃ dassetuṃ pañcime, bhikkhave, kāmaguṇātiādimāha. Tattha navarattesu pattacīvarādīsu cakkhuviññeyyā rūpātiādayo cattāro kāmaguṇā labbhanti. Raso panettha paribhogaraso hoti. Manuññe piṇḍapāte bhesajje ca pañcapi labbhanti. Senāsanamhi cīvare viya cattāro. Raso pana etthāpi paribhogarasova. Ye hi keci, bhikkhaveti kasmā ārabhi? Evaṃ pañca kāmaguṇe dassetvā idāni ye evaṃ vadeyyuṃ, 『『pabbajitakālato paṭṭhāya anariyapariyesanā nāma kuto, ariyapariyesanāva pabbajitāna』』nti, tesaṃ paṭisedhanatthāya 『『pabbajitānampi catūsu paccayesu appaccavekkhaṇaparibhogo anariyapariyesanā evā』』ti dassetuṃ imaṃ desanaṃ ārabhi. Tattha gadhitāti taṇhāgedhena gadhitā. Mucchitāti taṇhāmucchāya mucchitā . Ajjhopannāti taṇhāya ajjhogāḷhā. Anādīnavadassāvinoti ādīnavaṃ apassantā. Anissaraṇapaññāti nissaraṇaṃ vuccati paccavekkhaṇañāṇaṃ. Te tena virahitā.
Idāni tassatthassa sādhakaṃ upamaṃ dassento seyyathāpi, bhikkhavetiādimāha. Tatrevaṃ opammasaṃsandanaṃ veditabbaṃ – āraññakamago viya hi samaṇabrāhmaṇā, luddakena araññe ṭhapitapāso viya cattāro paccayā, tassa luddassa pāsarāsiṃ ajjhottharitvā sayanakālo viya tesaṃ cattāro paccaye appaccavekkhitvā paribhogakālo. Luddake āgacchante magassa yena kāmaṃ agamanakālo viya samaṇabrāhmaṇānaṃ mārassa yathākāmakaraṇīyakālo, māravasaṃ upagatabhāvoti attho. Magassa pana abaddhassa pāsarāsiṃ adhisayitakālo viya samaṇabrāhmaṇānaṃ catūsu paccayesu paccavekkhaṇaparibhogo, luddake āgacchante magassa yena kāmaṃ gamanaṃ viya samaṇabrāhmaṇānaṃ māravasaṃ anupagamanaṃ veditabbaṃ. Vissatthoti nibbhayo nirāsaṅko. Sesaṃ sabbattha uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Pāsarāsisuttavaṇṇanā niṭṭhitā.
Ariyapariyesanātipi etasseva nāmaṃ.
- Cūḷahatthipadopamasuttavaṇṇanā
288.Evaṃme sutanti cūḷahatthipadopamasuttaṃ. Tattha sabbasetena vaḷavābhirathenāti, 『『setā sudaṃ assā yuttā honti setālaṅkārā. Seto ratho setālaṅkāro setaparivāro, setā rasmiyo, setā patodalaṭṭhi, setaṃ chattaṃ, setaṃ uṇhīsaṃ, setāni vatthāni, setā upāhanā, setāya sudaṃ vālabījaniyā bījiyatī』』ti (saṃ. ni. 5.4) evaṃ vuttena sakalasetena catūhi vaḷavāhi yuttarathena.
Ratho ca nāmeso duvidho hoti – yodharatho, alaṅkārarathoti. Tattha yodharatho caturassasaṇṭhāno hoti nātimahā, dvinnaṃ tiṇṇaṃ vā janānaṃ gahaṇasamattho. Alaṅkāraratho mahā hoti, dīghato dīgho, puthulato puthulo. Tattha chattaggāhako vālabījaniggāhako tālavaṇṭaggāhakoti evaṃ aṭṭha vā dasa vā sukhena ṭhātuṃ vā nisīdituṃ vā nipajjituṃ vā sakkonti, ayampi alaṅkārarathoyeva. So sabbo sacakkapañjarakubbaro rajataparikkhitto ahosi. Vaḷavā pakatiyā setavaṇṇāva. Pasādhanampi tādisaṃ rajatamayaṃ ahosi. Rasmiyopi rajatapanāḷi suparikkhittā. Patodalaṭṭhipi rajataparikkhittā. Brāhmaṇopi setavatthaṃ nivāsetvā setaṃyeva uttarāsaṅgamakāsi, setavilepanaṃ vilimpi, setamālaṃ pilandhi, dasasu aṅgulīsu aṅgulimuddikā, kaṇṇesu kuṇḍalānīti evamādialaṅkāropissa rajatamayova ahosi. Parivārabrāhmaṇāpissa dasasahassamattā tatheva setavatthavilepanamālālaṅkārā ahesuṃ. Tena vuttaṃ 『『sabbasetena vaḷavābhirathenā』』ti.
Sāvatthiyā niyyātīti so kira channaṃ channaṃ māsānaṃ ekavāraṃ nagaraṃ padakkhiṇaṃ karoti. Ito ettakehi divasehi nagaraṃ padakkhiṇaṃ karissatīti puretarameva ghosanā karīyati; taṃ sutvā ye nagarato na pakkantā, te na pakkamanti. Ye pakkantā, tepi, 『『puññavato sirisampattiṃ passissāmā』』ti āgacchanti. Yaṃ divasaṃ brāhmaṇo nagaraṃ anuvicarati, tadā pātova nagaravīthiyo sammajjitvā vālikaṃ okiritvā lājapañcamehi pupphehi abhippakiritvā puṇṇaghaṭe ṭhapetvā kadaliyo ca dhaje ca ussāpetvā sakalanagaraṃ dhūpitavāsitaṃ karonti. Brāhmaṇo pātova sīsaṃ nhāyitvā purebhattaṃ bhuñjitvā vuttanayeneva setavatthādīhi attānaṃ alaṅkaritvā pāsādā oruyha rathaṃ abhiruhati. Atha naṃ te brāhmaṇā sabbasetavatthavilepanamālālaṅkārā setacchattāni gahetvā parivārenti; tato mahājanassa sannipātanatthaṃ paṭhamaṃyeva taruṇadārakānaṃ phalāphalāni vikiritvā tadanantaraṃ māsakarūpāni; tadanantaraṃ kahāpaṇe vikiranti; mahājanā sannipatanti. Ukkuṭṭhiyo ceva celukkhepā ca pavattanti. Atha brāhmaṇo maṅgalikasovatthikādīsu maṅgalāni ceva suvatthiyo ca karontesu mahāsampattiyā nagaraṃ anuvicarati. Puññavantā manussā ekabhūmakādipāsāde āruyha sukapattasadisāni vātapānakavāṭāni vivaritvā olokenti. Brāhmaṇopi attano yasasirisampattiyā nagaraṃ ajjhottharanto viya dakkhiṇadvārābhimukho hoti. Tena vuttaṃ 『『sāvatthiyā niyyātī』』ti.
Divā divassāti divasassa divā, majjhanhakāleti attho. Pilotikaṃ paribbājakanti pilotikāti evaṃ itthiliṅgavohāravasena laddhanāmaṃ paribbājakaṃ. So kira paribbājako daharo paṭhamavaye ṭhito suvaṇṇavaṇṇo buddhupaṭṭhāko, pātova tathāgatassa ceva mahātherānañca upaṭṭhānaṃ katvā tidaṇḍakuṇḍikādiparikkhāraṃ ādāya jetavanā nikkhamitvā nagarābhimukho pāyāsi. Taṃ esa dūratova āgacchantaṃ addasa. Etadavocāti anukkamena santikaṃ āgataṃ sañjānitvā etaṃ, 『『handa kuto nu bhavaṃ vacchāyano āgacchatī』』ti gottaṃ kittento vacanaṃ avoca. Paṇḍito maññeti bhavaṃ vacchāyano samaṇaṃ gotamaṃ paṇḍitoti maññati, udāhu noti ayamettha attho.
Ko cāhaṃ, bhoti, bho, samaṇassa gotamassa paññāveyyattiyaṃ jānane ahaṃ ko nāma? Ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmīti kuto cāhaṃ samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi, kena kāraṇena jānissāmīti? Evaṃ sabbathāpi attano ajānanabhāvaṃ dīpeti . Sopi nūnassa tādisovāti yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyya, sopi nūna dasa pāramiyo pūretvā sabbaññutaṃ patto tādiso buddhoyeva bhaveyya. Sineruṃ vā himavantaṃ vā pathaviṃ vā ākāsaṃ vā pametukāmena tappamāṇova daṇḍo vā rajju vā laddhuṃ vaṭṭati. Samaṇassa gotamassa paññaṃ jānantenapi tassa ñāṇasadisameva sabbaññutaññāṇaṃ laddhuṃ vaṭṭatīti dīpeti. Ādaravasena panettha āmeḍitaṃ kataṃ. Uḷārāyāti uttarāya seṭṭhāya. Ko cāhaṃ, bhoti, bho, ahaṃ samaṇassa gotamassa pasaṃsane ko nāma? Ko ca samaṇaṃ gotamaṃ pasaṃsissāmīti kena kāraṇena pasaṃsissāmi? Pasatthapasatthoti sabbaguṇānaṃ uttaritarehi sabbalokapasatthehi attano guṇeheva pasattho, na tassa aññehi pasaṃsanakiccaṃ atthi. Yathā hi campakapupphaṃ vā nīluppalaṃ vā padumaṃ vā lohitacandanaṃ vā attano vaṇṇagandhasiriyāva pāsādikañceva sugandhañca, na tassa āgantukehi vaṇṇagandhehi thomanakiccaṃ atthi. Yathā ca maṇiratanaṃ vā candamaṇḍalaṃ vā attano ālokeneva obhāsati, na tassa aññena obhāsanakiccaṃ atthi. Evaṃ samaṇo gotamo sabbalokapasatthehi attano guṇeheva pasattho thomito sabbalokassa seṭṭhataṃ pāpito, na tassa aññena pasaṃsanakiccaṃ atthi. Pasatthehi vā pasatthotipi pasatthapasattho.
Ke pasatthā nāma? Rājā pasenadi kosalo kāsikosalavāsikehi pasattho, bimbisāro aṅgamagadhavāsīhi. Vesālikā licchavī vajjiraṭṭhavāsīhi pasatthā. Pāveyyakā mallā, kosinārakā mallā, aññepi te te khattiyā tehi tehi jānapadehi pasatthā. Caṅkīādayo brāhmaṇā brāhmaṇagaṇehi, anāthapiṇḍikādayo upāsakā anekasatehi upāsakagaṇehi, visākhādayo upāsikā anekasatāhi upāsikāhi, sakuludāyiādayo paribbājakā anekehi paribbājakasatehi, uppalavaṇṇātheriādikā mahāsāvikā anekehi bhikkhunisatehi, sāriputtattherādayo mahāsāvakā anekasatehi bhikkhūhi, sakkādayo devā anekasahassehi devehi, mahābrahmādayo brahmāno anekasahassehi brahmehi pasatthā. Te sabbepi dasabalaṃ thomenti vaṇṇenti, pasaṃsantīti bhagavā 『『pasatthapasattho』』ti vuccati.
Atthavasanti atthānisaṃsaṃ. Athassa paribbājako attano pasādakāraṇaṃ ācikkhanto seyyathāpi, bho, kusalo nāgavanikotiādimāha. Tattha nāgavanikoti nāgavanavāsiko anuggahitasippo puriso. Parato pana uggahitasippo puriso nāgavanikoti āgato. Cattāri padānīti cattāri ñāṇapadāni ñāṇavalañjāni, ñāṇena akkantaṭṭhānānīti attho.
289.Khattiyapaṇḍitetiādīsu paṇḍiteti paṇḍiccena samannāgate. Nipuṇeti saṇhe sukhumabuddhino, sukhumaatthantarapaṭivijjhanasamatthe. Kataparappavādeti viññātaparappavāde ceva parehi saddhiṃ katavādaparicaye ca. Vālavedhirūpeti vālavedhidhanuggahasadise. Te bhindantā maññe carantīti vālavedhi viya vālaṃ sukhumānipi paresaṃ diṭṭhigatāni attano paññāgatena bhindantā viya carantīti attho. Pañhaṃ abhisaṅkharontīti dupadampi tipadampi catuppadampi pañhaṃ karonti. Vādaṃ āropessāmāti dosaṃ āropessāma. Na ceva samaṇaṃ gotamaṃ pañhaṃ pucchantīti; kasmā na pucchanti? Bhagavā kira parisamajjhe dhammaṃ desento parisāya ajjhāsayaṃ oloketi, tato passati – 『『ime khattiyapaṇḍitā guḷhaṃ rahassaṃ pañhaṃ ovaṭṭikasāraṃ katvā āgatā』』ti. So tehi apuṭṭhoyeva evarūpe pañhe pucchāya ettakā dosā, vissajjane ettakā, atthe pade akkhare ettakāti ime pañhe pucchanto evaṃ puccheyya, vissajjento evaṃ vissajjeyyāti, iti ovaṭṭikasāraṃ katvā ānīte pañhe dhammakathāya antare pakkhipitvā viddhaṃseti. Khattiyapaṇḍitā 『『seyyo vata no, ye mayaṃ ime pañhe na pucchimhā, sace hi mayaṃ puccheyyāma, appatiṭṭheva no katvā samaṇo gotamo khipeyyā』』ti attamanā bhavanti.
Apica buddhā nāma dhammaṃ desentā parisaṃ mettāya pharanti, mettāpharaṇena dasabale mahājanassa cittaṃ pasīdati, buddhā ca nāma rūpaggappattā honti dassanasampannā madhurassarā mudujivhā suphusitadantāvaraṇā amatena hadayaṃ siñcantā viya dhammaṃ kathenti. Tatra nesaṃ mettāpharaṇena pasannacittānaṃ evaṃ hoti – 『『evarūpaṃ advejjhakathaṃ amoghakathaṃ niyyānikakathaṃ kathentena bhagavatā saddhiṃ na sakkhissāma paccanīkaggāhaṃ gaṇhitu』』nti attano pasannabhāveneva na pucchanti.
Aññadatthūti ekaṃsena. Sāvakā sampajjantīti saraṇagamanavasena sāvakā honti. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānabhūtaṃ arahattaphalaṃ, tadatthāya hi te pabbajanti. Manaṃ vata, bho, anassāmāti, bho, sace mayaṃ na upasaṅkameyyāma, iminā thokena anupasaṅkamanamattena apayirupāsanamatteneva naṭṭhā bhaveyyāma. Upasaṅkamanamattakena panamhā na naṭṭhāti attho. Dutiyapadaṃ purimasseva vevacanaṃ. Assamaṇāva samānātiādīsu pāpānaṃ asamitattā assamaṇāva. Abāhitattā ca pana abrāhmaṇāva. Kilesārīnaṃ ahatattā anarahantoyeva samānāti attho.
290.Udānaṃ udānesīti udāhāraṃ udāhari. Yathā hi yaṃ telaṃ mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ avasekoti vuccati, yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati. Evameva yaṃ pītimayaṃ vacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahi nikkhamati, taṃ udānanti vuccati. Evarūpaṃ pītimayaṃ vacanaṃ nicchāresīti attho. Hatthipadopamoti hatthipadaṃ upamā assa dhammassāti hatthipadopamo. So na ettāvatā vitthārena paripūro hotīti dasseti. Nāgavanikoti uggahitahatthisippo hatthivanacāriko. Atha kasmā idha kusaloti na vuttoti? Parato 『『yo hoti kusalo』』ti vibhāgadassanato. Yo hi koci pavisati, yo pana kusalo hoti, so neva tāva niṭṭhaṃ gacchati. Tasmā idha kusaloti avatvā parato vutto.
291.Vāmanikāti rassā āyāmatopi na dīghā mahākucchihatthiniyo. Uccā ca nisevitanti sattaṭṭharatanubbedhe vaṭarukkhādīnaṃ khandhappadese ghaṃsitaṭṭhānaṃ. Uccā kāḷārikāti uccā ca yaṭṭhisadisapādā hutvā, kāḷārikā ca dantānaṃ kaḷāratāya. Tāsaṃ kira eko danto unnato hoti, eko onato. Ubhopi ca viraḷā honti, na āsannā. Uccāca dantehi ārañjitānīti sattaṭṭharatanubbedhe vaṭarukkhādīnaṃ khandhappadese pharasunā pahataṭṭhānaṃ viya dāṭṭhāhi chinnaṭṭhānaṃ. Uccā kaṇerukā nāmāti uccā ca yaṭṭhisadisadīghapādā hutvā, kaṇerukā ca dantānaṃ kaṇerutāya, tā kira makuḷadāṭhā honti. Tasmā kaṇerukāti vuccanti. So niṭṭhaṃ gacchatīti so nāgavaniko yassa vatāhaṃ nāgassa anupadaṃ āgato, ayameva so, na añño. Yañhi ahaṃ paṭhamaṃ padaṃ disvā vāmanikānaṃ padaṃ idaṃ bhavissatīti niṭṭhaṃ na gato, yampi tato orabhāge disvā kāḷārikānaṃ bhavissati, kaṇerukānaṃ bhavissatīti niṭṭhaṃ na gato, sabbaṃ taṃ imasseva mahāhatthino padanti mahāhatthiṃ disvāva niṭṭhaṃ gacchati.
Evameva khoti ettha idaṃ opammasaṃsandanaṃ – nāgavanaṃ viya hi ādito paṭṭhāya yāva nīvaraṇappahānā dhammadesanā veditabbā. Kusalo nāgavaniko viya yogāvacaro; mahānāgo viya sammāsambuddho; mahantaṃ hatthipadaṃ viya jhānābhiññā. Nāgavanikassa tattha tattha hatthipadaṃ disvāpi vāmanikānaṃ padaṃ bhavissati, kāḷārikānaṃ kaṇerukānaṃ padaṃ bhavissatīti aniṭṭhaṅgatabhāvo viya yogino, imā jhānābhiññā nāma bāhirakaparibbājakānampi santīti aniṭṭhaṅgatabhāvo. Nāgavanikassa, tattha tattha mayā diṭṭhaṃ padaṃ imasseva mahāhatthino, na aññassāti mahāhatthiṃ disvā niṭṭhaṅgamanaṃ viya ariyasāvakassa arahattaṃ patvāva niṭṭhaṅgamanaṃ. Idañca pana opammasaṃsandanaṃ matthake ṭhatvāpi kātuṃ vaṭṭati. Imasmimpi ṭhāne vaṭṭatiyeva. Anukkamāgataṃ pana pāḷipadaṃ gahetvā idheva kataṃ. Tattha idhāti desāpadese nipāto. Svāyaṃ katthaci lokaṃ upādāya vuccati. Yathāha – 『『idha tathāgato loke uppajjatī』』ti (dī. ni. 1.279). Katthaci sāsanaṃ. Yathāha – 『『idheva, bhikkhave, samaṇo, idha dutiyo samaṇo』』ti (a. ni. 4.241). Katthaci okāsaṃ. Yathāha –
『『Idheva tiṭṭhamānassa, devabhūtassa me sato;
Punarāyu ca me laddho, evaṃ jānāhi mārisā』』ti. (dī. ni. 2.369; dī. ni. aṭṭha. 1.190);
Katthaci padapūraṇamattameva. Yathāha – 『『idhāhaṃ, bhikkhave, bhuttāvī assaṃ pavārito』』ti (ma. ni. 1.30). Idha pana lokaṃ upādāya vuttoti veditabbo. Idaṃ vuttaṃ hoti 『『brāhmaṇa imasmiṃ loke tathāgato uppajjati arahaṃ…pe… buddho bhagavā』』ti.
Tattha tathāgatasaddo mūlapariyāye, arahantiādayo visuddhimagge vitthāritā. Loke uppajjatīti ettha pana lokoti okāsaloko sattaloko saṅkhāralokoti tividho. Idha pana sattaloko adhippeto. Sattaloke uppajjamānopi ca tathāgato na devaloke, na brahmaloke, manussalokeyeva uppajjati. Manussalokepi na aññasmiṃ cakkavāḷe, imasmiṃyeva cakkavāḷe. Tatrāpi na sabbaṭṭhānesu, 『『puratthimāya disāya gajaṅgalaṃ nāma nigamo. Tassāparena mahāsālo, tato parā paccantimā janapadā, orato majjhe. Puratthimadakkhiṇāya disāya sallavatī nāma nadī, tato parā paccantimā janapadā, orato majjhe. Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato parā paccantimā janapadā, orato majjhe. Pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo , tato parā paccantimā janapadā, orato majjhe. Uttarāya disāya usiraddhajo nāma pabbato, tato parā paccantimā janapadā, orato majjhe』』ti (mahāva. 259) evaṃ paricchinne āyāmato tiyojanasate vitthārato aḍḍhateyyayojanasate parikkhepato navayojanasate majjhimapadese uppajjati. Na kevalañca tathāgatova, paccekabuddhā aggasāvakā asīti mahātherā buddhamātā buddhapitā cakkavattī rājā aññe ca sārappattā brāhmaṇagahapatikā ettheva uppajjanti. Tattha tathāgato sujātāya dinnamadhupāyasabhojanato paṭṭhāya yāva arahattamaggo, tāva uppajjati nāma. Arahattaphale uppanno nāma. Mahābhinikkhamanato vā yāva arahattamaggo. Tusitabhavanato vā yāva arahattamaggo. Dīpaṅkarapādamūlato vā yāva arahattamaggo, tāva uppajjati nāma. Arahattaphale uppanno nāma. Idha sabbapaṭhamaṃ uppannabhāvaṃ sandhāya uppajjatīti vuttaṃ , tathāgato loke uppanno hotīti ayañhettha attho.
So imaṃ lokanti so bhagavā imaṃ lokaṃ, idāni vattabbaṃ nidasseti. Sadevakanti saha devehi sadevakaṃ. Evaṃ saha mārena samārakaṃ. Saha brahmunā sabrahmakaṃ. Saha samaṇabrāhmaṇehi sassamaṇabrāhmaṇiṃ. Pajātattā pajā, taṃ pajaṃ. Saha devamanussehi sadevamanussaṃ. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ veditabbaṃ. Samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ. Sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ. Sassamaṇabrāhmaṇivacanena sāsanassa paccatthipaccāmittasamaṇabrāhmaṇaggahaṇaṃ samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca. Pajāvacanena sattalokaggahaṇaṃ. Sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ. Evamettha tīhi padehi okāsalokena saddhiṃ sattaloko, dvīhi pajāvasena sattalokova gahitoti veditabbo.
Aparo nayo – sadevakaggahaṇena arūpāvacaradevaloko gahito. Samārakaggahaṇena chakāmāvacaradevaloko. Sabrahmakaggahaṇena rūpī brahmaloko. Sassamaṇabrāhmaṇādiggahaṇena catuparisavasena sammutidevehi vā saha manussaloko avasesasabbasattaloko vā.
Apicettha sadevakavacanena ukkaṭṭhaparicchedato sabbassa lokassa sacchikatabhāvamāha. Tato yesaṃ ahosi – 『『māro mahānubhāvo chakāmāvacarissaro vasavattī. Kiṃ sopi etena sacchikato』』ti? Tesaṃ vimatiṃ vidhamanto samārakanti āha. Yesaṃ pana ahosi – 『『brahmā mahānubhāvo , ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati, dvīhi…pe… dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati, anuttarañca jhānasamāpattisukhaṃ paṭisaṃvedeti. Kiṃ sopi sacchikato』』ti? Tesaṃ vimatiṃ vidhamanto sabrahmakanti āha. Tato ye cintesuṃ – 『『puthū samaṇabrāhmaṇā sāsanassa paccatthikā, kiṃ tepi sacchikatā』』ti? Tesaṃ vimatiṃ vidhamanto sassamaṇabrāhmaṇiṃ pajanti āha. Evaṃ ukkaṭṭhukkaṭṭhānaṃ sacchikatabhāvaṃ pakāsetvā atha sammutideve avasesamanusse ca upādāya ukkaṭṭhaparicchedavasena sesasattalokassa sacchikatabhāvaṃ pakāsento sadevamanussanti āha. Ayamettha bhāvānukkamo. Porāṇā panāhu – sadevakanti devatāhi saddhiṃ avasesalokaṃ. Samārakanti mārena saddhiṃ avasesalokaṃ. Sabrahmakanti brahmehi saddhiṃ avasesalokaṃ. Evaṃ sabbepi tibhavūpage satte tīhākārehi tīsu padesu pakkhipetvā puna dvīhi padehi pariyādiyanto 『『sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussa』』nti āha. Evaṃ pañcahi padehi tena tenākārena tedhātukameva pariyādinnanti.
Sayaṃ abhiññā sacchikatvā pavedetīti sayanti sāmaṃ aparaneyyo hutvā. Abhiññāti abhiññāya, adhikena ñāṇena ñatvāti attho. Sacchikatvāti paccakkhaṃ katvā. Etena anumānādipaṭikkhepo kato hoti. Pavedetīti bodheti viññāpeti pakāseti. So dhammaṃ deseti ādikalyāṇaṃ…pe… pariyosānakalyāṇanti so bhagavā sattesu kāruññataṃ paṭicca hitvāpi anuttaraṃ vivekasukhaṃ dhammaṃ deseti. Tañca kho appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti. Ādimhipi kalyāṇaṃ bhaddakaṃ anavajjameva katvā deseti. Majjhepi… pariyosānepi kalyāṇaṃ bhaddakaṃ anavajjameva katvā desetīti vuttaṃ hoti.
Tattha atthi desanāya ādimajjhapariyosānaṃ, atthi sāsanassa. Desanāya tāva catuppadikāyapi gāthāya paṭhamapādo ādi nāma, tato dve majjhaṃ nāma, ante eko pariyosānaṃ nāma. Ekānusandhikassa suttassa nidānamādi, idamavocāti pariyosānaṃ, ubhinnaṃ antarā majjhaṃ. Anekānusandhikassa suttassa paṭhamānusandhi ādi, ante anusandhi pariyosānaṃ, majjhe eko vā dve vā bahū vā majjhameva. Sāsanassa pana sīlasamādhivipassanā ādi nāma. Vuttampi cetaṃ – 『『ko cādi kusalānaṃ dhammānaṃ, sīlañca suvisuddhaṃ, diṭṭhi ca ujukā』』ti (saṃ. ni. 5.369). 『『Atthi, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā』』ti evaṃ vutto pana ariyamaggo majjhaṃ nāma, phalañceva nibbānañca pariyosānaṃ nāma. 『『Etadatthamidaṃ, brāhmaṇa, brahmacariyametaṃ sāraṃ, etaṃ pariyosāna』』nti (ma. ni. 1.324) hi ettha phalaṃ pariyosānanti vuttaṃ. 『『Nibbānogadhañhi , āvuso visākha, brahmacariyaṃ vussati nibbānaparāyaṇaṃ nibbānapariyosāna』』nti (ma. ni. 1.466) ettha nibbānaṃ pariyosānanti vuttaṃ. Idha desanāya ādimajjhapariyosānaṃ adhippetaṃ. Bhagavā hi dhammaṃ desento ādimhi sīlaṃ dassetvā majjhe maggaṃ pariyosāne nibbānaṃ dasseti. Tena vuttaṃ – 『『so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇa』』nti. Tasmā aññopi dhammakathiko dhammaṃ kathento –
『『Ādimhi sīlaṃ dasseyya, majjhe maggaṃ vibhāvaye;
Pariyosānamhi nibbānaṃ, esā kathikasaṇṭhitī』』ti. (dī. ni. aṭṭha. 1.190);
Sātthaṃ sabyañjananti yassa hi yāgubhattaitthipurisādivaṇṇanā nissitā desanā hoti, na so sātthaṃ deseti. Bhagavā pana tathārūpaṃ desanaṃ pahāya catusatipaṭṭhānādinissitaṃ desanaṃ deseti. Tasmā 『『sātthaṃ desetī』』ti vuccati. Yassa pana desanā ekabyañjanādiyuttā vā sabbaniroṭṭhabyañjanā vā sabbavissaṭṭhasabbaniggahītabyañjanā vā, tassa damiḷakirāsavarādimilakkhūnaṃ bhāsā viya byañjanapāripūriyā abhāvato abyañjanā nāma desanā hoti. Bhagavā pana –
『『Sithilaṃ dhanitañca dīgharassaṃ, garukaṃ lahukañca niggahītaṃ;
Sambandhaṃ vavatthitaṃ vimuttaṃ, dasadhā byañjanabuddhiyā pabhedo』』ti. (dī. ni. aṭṭha. 1.190) –
Evaṃ vuttaṃ dasavidhaṃ byañjanaṃ amakkhetvā paripuṇṇabyañjanameva katvā dhammaṃ deseti. Tasmā 『『sabyañjanaṃ dhammaṃ desetī』』ti vuccati.
Kevalaparipuṇṇanti ettha kevalanti sakalādhivacanaṃ. Paripuṇṇanti anūnādhikavacanaṃ. Idaṃ vuttaṃ hoti – 『『sakalaparipuṇṇameva deseti, ekadesanāpi aparipuṇṇā natthī』』ti. Parisuddhanti nirupakkilesaṃ. Yo hi idaṃ dhammadesanaṃ nissāya lābhaṃ vā sakkāraṃ vā labhissāmīti deseti, tassa aparisuddhā desanā hoti. Bhagavā pana lokāmisanirapekkho hitapharaṇena mettābhāvanāya muduhadayo ullumpanasabhāvasaṇṭhitena cittena deseti. Tasmā 『『parisuddhaṃ dhammaṃ desetī』』ti vuccati. Brahmacariyaṃ pakāsetīti ettha brahmacariyanti sikkhattayasaṅgahaṃ sakalasāsanaṃ. Tasmā brahmacariyaṃ pakāsetīti so dhammaṃ deseti ādikalyāṇaṃ…pe… parisuddhaṃ, evaṃ desento ca sikkhattayasaṅgahitaṃ sakalasāsanaṃ brahmacariyaṃ pakāsetīti evamettha attho daṭṭhabbo. Brahmacariyanti seṭṭhaṭṭhena brahmabhūtaṃ cariyaṃ. Brahmabhūtānaṃ vā buddhādīnaṃ cariyanti vuttaṃ hoti.
Taṃ dhammanti taṃ vuttappakārasampadaṃ dhammaṃ. Suṇāti gahapati vāti kasmā paṭhamaṃ gahapatiṃ niddisatīti? Nihatamānattā ussannattā ca. Yebhuyyena hi khattiyakulato pabbajitā jātiṃ nissāya mānaṃ karonti. Brāhmaṇakulā pabbajitā mante nissāya mānaṃ karonti. Hīnajaccakulā pabbajitā attano vijātitāya patiṭṭhātuṃ na sakkonti. Gahapatidārakā pana kacchehi sedaṃ muñcantehi piṭṭhiyā loṇaṃ pupphamānāya bhūmiṃ kasitvā nihatamānadappā honti. Te pabbajitvā mānaṃ vā dappaṃ vā akatvā yathābalaṃ buddhavacanaṃ uggahetvā vipassanāya kammaṃ karontā sakkonti arahatte patiṭṭhātuṃ. Itarehi ca kulehi nikkhamitvā pabbajitā nāma na bahukā, gahapatikāva bahukā, iti nihatamānattā ussannattā ca paṭhamaṃ gahapatiṃ niddisatīti.
Aññatarasmiṃ vāti itaresaṃ vā kulānaṃ aññatarasmiṃ. Paccājātoti patijāto. Tathāgate saddhaṃ paṭilabhatīti parisuddhaṃ dhammaṃ sutvā dhammassāmimhi tathāgate 『『sammāsambuddho vata bhagavā』』ti saddhaṃ paṭilabhati. Iti paṭisañcikkhatīti evaṃ paccavekkhati. Sambādho gharāvāsoti sacepi saṭṭhihatthe ghare yojanasatantarepi vā dve jāyampatikā vasanti, tathāpi nesaṃ sakiñcanasapalibodhaṭṭhena gharāvāso sambādhoyeva. Rajopathoti rāgarajādīnaṃ uṭṭhānaṭṭhānanti mahāaṭṭhakathāyaṃ vuttaṃ. Āgamanapathotipi vaṭṭati. Alagganaṭṭhena abbhokāso viyāti abbhokāso. Pabbajito hi kūṭāgāraratanapāsādadevavimānādīsu pihitadvāravātapānesu paṭicchannesu vasantopi neva laggati na sajjati na bajjhati. Tena vuttaṃ – 『『abbhokāso pabbajjā』』ti. Apica sambādho gharāvāso kusalakiriyāya okāsābhāvato. Rajopatho asaṃvutasaṅkāraṭṭhānaṃ viya rajānaṃ kilesarajānaṃ sannipātaṭṭhānato. Abbhokāso pabbajjā kusalakiriyāya yathāsukhaṃ okāsasabbhāvato.
Nayidaṃ sukaraṃ…pe… pabbajeyyanti ettha ayaṃ saṅkhepakathā – yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ. Ekadivasampi ca kilesamalena amalinaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitaṃ likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ, idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ…pe… carituṃ. Yaṃnūnāhaṃ kese ca massuñca ohāretvā kāsāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā paridahitvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyyanti. Ettha ca yasmā agārassa hitaṃ kasivāṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāya natthi. Tasmā pabbajjā anagāriyāti ñātabbā, taṃ anagāriyaṃ. Pabbajeyyanti paṭipajjeyyaṃ. Appaṃ vāti sahassato heṭṭhā bhogakkhandho appo nāma hoti, sahassato paṭṭhāya mahā. Ābandhanaṭṭhena ñāti eva parivaṭṭo ñātiparivaṭṭo. So vīsatiyā heṭṭhā appo hoti, vīsatiyā paṭṭhāya mahā.
292.Bhikkhūnaṃ sikkhāsājīvasamāpannoti yā bhikkhūnaṃ adhisīlasaṅkhātā sikkhā, tañca, yattha cete saha jīvanti ekajīvikā sabhāgavuttino honti, taṃ bhagavatā paññattasikkhāpadasaṅkhātaṃ sājīvañca tattha sikkhanabhāvena samāpannoti bhikkhūnaṃ sikkhāsājīvasamāpanno. Samāpannoti sikkhaṃ paripūrento, sājīvañca avītikkamanto hutvā tadubhayaṃ upagatoti attho. Pāṇātipātaṃ pahāyātiādīsu pāṇātipātādikathā heṭṭhā vitthāritā eva. Pahāyāti imaṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā. Paṭivirato hotīti pahīnakālato paṭṭhāya tato dussīlyato orato viratova hoti. Nihitadaṇḍo nihitasatthoti parūpaghātatthāya daṇḍaṃ vā satthaṃ vā ādāya avattanato nikkhittadaṇḍo ceva nikkhittasattho cāti attho. Ettha ca ṭhapetvā daṇḍaṃ sabbampi avasesaṃ upakaraṇaṃ sattānaṃ vihiṃsanabhāvato satthanti veditabbaṃ. Yaṃ pana bhikkhū kattaradaṇḍaṃ vā dantakaṭṭhavāsiṃ vā pipphalakaṃ vā gahetvā vicaranti, na taṃ parūpaghātatthāya. Tasmā nihitadaṇḍo nihitasatthotveva saṅkhaṃ gacchati. Lajjīti pāpajigucchanalakkhaṇāya lajjāya samannāgato. Dayāpannoti dayaṃ mettacittataṃ āpanno. Sabbapāṇabhūtahitānukampīti sabbe pāṇabhūte hitena anukampako. Tāya dayāpannatāya sabbesaṃ pāṇabhūtānaṃ hitacittakoti attho. Viharatīti iriyati pāleti.
Dinnameva ādiyatīti dinnādāyī. Cittenapi dinnameva paṭikaṅkhatīti dinnapāṭikaṅkhī. Thenetīti theno. Na thenena athenena. Athenattāyeva sucibhūtena. Attanāti attabhāvena, athenaṃ sucibhūtaṃ attabhāvaṃ katvā viharatīti vuttaṃ hoti.
Abrahmacariyanti aseṭṭhacariyaṃ. Brahmaṃ seṭṭhaṃ ācāraṃ caratīti brahmacārī. Ārācārīti abrahmacariyato dūracārī. Methunāti rāgapariyuṭṭhānavasena sadisattā methunakāti laddhavohārehi paṭisevitabbato methunāti saṅkhaṃ gatā asaddhammā. Gāmadhammāti gāmavāsīnaṃ dhammā.
Saccaṃ vadatīti saccavādī. Saccena saccaṃ sandahati ghaṭetīti saccasandho, na antarantarā musā vadatīti attho. Yo hi puriso kadāci musā vadati, kadāci saccaṃ, tassa musāvādena antaritattā saccaṃ saccena na ghaṭīyati . Tasmā na so saccasandho, ayaṃ pana na tādiso, jīvitahetupi musāvādaṃ avatvā saccena saccaṃ sandahatiyevāti saccasandho. Thetoti thiro, thirakathoti attho. Eko hi puggalo haliddirāgo viya, thusarāsimhi nikhātakhāṇu viya, assapiṭṭhe ṭhapitakumbhaṇḍamiva ca na thirakatho hoti. Eko pāsāṇalekhā viya indakhilo viya ca thirakatho hoti; asinā sīse chijjantepi dve kathā na katheti; ayaṃ vuccati theto . Paccayikoti pattiyāyitabbako, saddhāyikoti attho. Ekacco hi puggalo na paccayiko hoti, 『『idaṃ kena vuttaṃ, asukenā』』ti vutte 『『mā tassa vacanaṃ saddahathā』』ti vattabbataṃ āpajjati. Eko paccayiko hoti, 『『idaṃ kena vuttaṃ, asukenā』』ti vutte, 『『yadi tena vuttaṃ, idameva pamāṇaṃ, idāni upaparikkhitabbaṃ natthi, evameva ida』』nti vattabbataṃ āpajjati, ayaṃ vuccati paccayiko. Avisaṃvādako lokassāti tāya saccavāditāya lokaṃ na visaṃvādetīti attho.
Imesaṃ bhedāyāti yesaṃ ito sutvāti vuttānaṃ santike sutaṃ, tesaṃ bhedāya. Bhinnānaṃ vā sandhātāti dvinnampi mittānaṃ vā samānupajjhāyakādīnaṃ vā kenacideva kāraṇena bhinnānaṃ ekamekaṃ upasaṅkamitvā 『『tumhākaṃ īdise kule jātānaṃ evaṃ bahussutānaṃ idaṃ na yutta』』ntiādīni vatvā sandhānaṃ kattā. Anuppadātāti sandhānānuppadātā, dve jane samagge disvā, 『『tumhākaṃ evarūpe kule jātānaṃ evarūpehi guṇehi samannāgatānaṃ anucchavikameta』』ntiādīni vatvā daḷhīkammaṃ kattāti attho. Samaggo ārāmo assāti samaggārāmo. Yattha samaggā natthi, tattha vasitumpi na icchatīti attho. 『『Samaggarāmo』』tipi pāḷi, ayamevettha attho. Samaggaratoti samaggesu rato, te pahāya aññatra gantumpi na icchatīti attho. Samagge disvāpi sutvāpi nandatīti samagganandī. Samaggakaraṇiṃ vācaṃ bhāsitāti yā vācā satte samaggeyeva karoti, taṃ sāmaggiguṇaparidīpakameva vācaṃ bhāsati, na itaranti.
Nelāti elaṃ vuccati doso, nāssā elanti nelā, niddosāti attho. 『『Nelaṅgo setapacchādo』』ti ettha vuttanelaṃ viya. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati, apaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī, pure saṃvaddhanārī viya sukumārātipi porī, purassa esātipi porī, nagaravāsīnaṃ kathāti attho . Nagaravāsino hi yuttakathā honti, pitimattaṃ pitāti, mātimattaṃ mātāti, bhātimattaṃ bhātāti vadanti. Evarūpī kathā bahuno janassa kantā hotīti bahujanakantā. Kantabhāveneva bahuno janassa manāpā cittavuddhikarāti bahujanamanāpā.
Kālena vadatīti kālavādī, vattabbayuttakālaṃ sallakkhetvā vadatīti attho. Bhūtaṃ tacchaṃ sabhāvameva vadatīti bhūtavādī. Diṭṭhadhammikasamparāyikatthasannissitameva katvā vadatīti atthavādī. Navalokuttaradhammasannissitaṃ katvā vadatīti dhammavādī. Saṃvaravinayapahānavinayasannissitaṃ katvā vadatīti vinayavādī. Nidhānaṃ vuccati ṭhapanokāso, nidhānamassā atthīti nidhānavatī, hadaye nidhātabba yuttavācaṃ bhāsitāti attho. Kālenāti evarūpiṃ bhāsamānopi ca 『『ahaṃ nidhānavatiṃ vācaṃ bhāsissāmī』』ti na akālena bhāsati, yuttakālaṃ pana avekkhitvā bhāsatīti attho. Sāpadesanti saupamaṃ, sakāraṇanti attho. Pariyantavatinti paricchedaṃ dassetvā yathāssā paricchedo paññāyati, evaṃ bhāsatīti attho. Atthasaṃhitanti anekehipi nayehi vibhajantena pariyādātuṃ asakkuṇeyyatāya atthasampannaṃ, yaṃ vā so atthavādī atthaṃ vadati, tena atthena saṃhitattā atthasaṃhitaṃ vācaṃ bhāsati, na aññaṃ nikkhipitvā aññaṃ bhāsatīti vuttaṃ hoti.
293.Bījagāmabhūtagāmasamārambhāti mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījanti pañcavidhassa bījagāmassa ceva yassa kassaci nīlatiṇarukkhādikassa bhūtagāmassa ca samārambhā, chedanabhedanapacanādibhāvena vikopanā paṭiviratoti attho. Ekabhattikoti pātarāsabhattaṃ sāyamāsabhattanti dve bhattāni. Tesu pātarāsabhattaṃ antomajjhanhikena paricchinnaṃ, itaraṃ majjhanhikato uddhaṃ antoaruṇena. Tasmā antomajjhanhike dasakkhattuṃ bhuñjamānopi ekabhattikova hoti, taṃ sandhāya vuttaṃ 『『ekabhattiko』』ti. Rattiyā bhojanaṃ ratti, tato uparatoti rattūparato. Atikkante majjhanhike yāva sūriyatthaṃgamanā bhojanaṃ vikālabhojanaṃ nāma. Tato viratattā virato vikālabhojanā. Sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassananti visūkadassanaṃ. Attanā naccananaccāpanādivasena naccā ca gītā ca vāditā ca, antamaso mayūranaccanādivasenāpi pavattānaṃ naccādīnaṃ visūkabhūtā dassanā cāti naccagītavāditavisūkadassanā. Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā payuttāni passituṃ vā neva bhikkhūnaṃ na bhikkhunīnaṃ vaṭṭanti. Mālādīsu mālāti yaṃkiñci pupphaṃ. Gandhanti yaṃkiñci gandhajātaṃ. Vilepananti chavirāgakaraṇaṃ. Tattha piḷandhanto dhāreti nāma. Ūnaṭṭhānaṃ pūrento maṇḍeti nāma. Gandhavasena chavirāgavasena ca sādiyanto vibhūseti nāma. Ṭhānaṃ vuccati kāraṇaṃ. Tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, tato paṭiviratoti attho.
Uccāsayanaṃ vuccati pamāṇātikkantaṃ. Mahāsayanaṃ akappiyattharaṇaṃ. Tato paṭiviratoti attho. Jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇo lohamāsako jatumāsako dārumāsakoti ye vohāraṃ gacchanti, tassa ubhayassapi paṭiggahaṇā paṭivirato, neva naṃ uggaṇhāti, na uggaṇhāpeti, na upanikkhittaṃ sādiyatīti attho. Āmakadhaññapaṭiggahaṇāti sālivīhiyavagodhūmakaṅguvarakakudrūsakasaṅkhātassa sattavidhassāpi āmakadhaññassa paṭiggahaṇā. Na kevalañca etesaṃ paṭiggahaṇameva, āmasanampi bhikkhūnaṃ na vaṭṭatiyeva. Āmakamaṃsapaṭiggahaṇāti ettha aññatra odissa anuññātā āmakamaṃsamacchānaṃ paṭiggahaṇameva bhikkhūnaṃ na vaṭṭati, no āmasanaṃ.
Itthikumārikapaṭiggahaṇāti ettha itthīti purisantaragatā, itarā kumārikā nāma. Tāsaṃ paṭiggahaṇampi āmasanampi akappiyameva. Dāsidāsapaṭiggahaṇāti ettha dāsidāsavaseneva tesaṃ paṭiggahaṇaṃ na vaṭṭati, 『『kappiyakārakaṃ dammi, ārāmikaṃ dammī』』ti evaṃ vutte pana vaṭṭati. Ajeḷakādīsu khettavatthupariyosānesu kappiyākappiyanayo vinayavasena upaparikkhitabbo. Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayampi ruhati, taṃ khettaṃ. Tadatthāya akatabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpitaḷākādīnipi saṅgahitāneva. Dūteyyaṃ vuccati dūtakammaṃ, gihīnaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ. Pahiṇagamanaṃ vuccati gharā gharaṃ pesitassa khuddakagamanaṃ. Anuyogo nāma tadubhayakaraṇaṃ, tasmā dūteyyapahiṇagamanānaṃ anuyogāti evamettha attho veditabbo.
Kayavikkayāti kayā ca vikkayā ca. Tulākūṭādīsu kūṭanti vañcanaṃ. Tattha tulākūṭaṃ tāva rūpakūṭaṃ aṅgakūṭaṃ gahaṇakūṭaṃ paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve tulā sarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge. Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? Ekaṃ suvaṇṇapātiṃ katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇā karoti, tato janapadaṃ gantvā kiñcideva addhakulaṃ pavisitvā, 『『suvaṇṇabhājanāni kiṇathā』』ti vatvā agghe pucchite samagghataraṃ dātukāmā honti. Tato tehi 『『kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo』』ti vutte – 『『vīmaṃsitvā gaṇhathā』』ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbā pātiyo datvā gacchati.
Mānakūṭaṃ nāma hadayabhedasikhābhedarajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhā chiddena mānena, 『『saṇikaṃ āsiñcā』』ti vatvā antobhājane bahuṃ paggharāpetvā gaṇhāti; dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti. Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena pūretvā sikhaṃ chindanto deti. Rajjubhedo khettavatthuminanakāle labbhati. Lañjaṃ alabhantā hi khettaṃ amahantampi mahantaṃ katvā minanti.
Ukkoṭanādīsu ukkoṭananti sāmike assāmike kātuṃ lañjaggahaṇaṃ. Vañcananti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃ vatthu – eko kira luddako migañca migapotakañca gahetvā āgacchati. Tameko dhutto, 『『kiṃ, bho, migo agghati, kiṃ migapotako』』ti āha. 『『Migo dve kahāpaṇe migapotako eka』』nti ca vutte kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto, 『『na me, bho, migapotakena attho, migaṃ me dehī』』ti āha. Tena hi 『『dve kahāpaṇe dehī』』ti. So āha – 『『nanu te, bho, mayā paṭhamaṃ eko kahāpaṇo dinno』』ti. Āma dinnoti. 『『Imampi migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo ayañca kahāpaṇagghanako migapotakoti dve kahāpaṇā bhavissantī』』ti. So kāraṇaṃ vadatīti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti.
Nikatīti yogavasena vā māyāvasena vā apāmaṅgaṃ pāmaṅganti, amaṇiṃ maṇinti, asuvaṇṇaṃ suvaṇṇanti katvā paṭirūpakena vañcanaṃ. Sāciyogoti kuṭilayogo, etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ, tasmā ukkoṭanasāciyogo vañcanasāciyogo nikatisāciyogoti evamettha attho daṭṭhabbo. Keci aññaṃ dassetvā aññassa parivattanaṃ sāciyogoti vadanti. Taṃ pana vañcaneneva saṅgahitaṃ. Chedanādīsuchedananti hatthacchedanādi. Vadhoti māraṇaṃ. Bandhoti rajjubandhanādīhi bandhanaṃ. Viparāmosoti himaviparāmoso gumbaviparāmosoti duvidho. Yaṃ himapātasamaye himena paṭicchannā hutvā maggapaṭipannaṃ janaṃ musanti, ayaṃ himaviparāmoso. Yaṃ gumbādīhi paṭicchannā musanti, ayaṃ gumbaviparāmoso. Ālopo vuccati gāmanigamādīnaṃ vilopakaraṇaṃ. Sahasākāroti sāhasikakiriyā, gehaṃ pavisitvā manussānaṃ ure satthaṃ ṭhapetvā icchitabhaṇḍaggahaṇaṃ. Evametasmā chedana…pe… sahasākārā paṭivirato hoti.
294.So santuṭṭho hotīti svāyaṃ bhikkhu heṭṭhā vuttena catūsu paccayesu dvādasavidhena itarītarapaccayasantosena samannāgato hoti. Iminā pana dvādasavidhena itarītarapaccayasantosena samannāgatassa bhikkhuno aṭṭha parikkhārā vaṭṭanti tīṇi cīvarāni patto dantakaṭṭhacchedanavāsi ekā sūci kāyabandhanaṃ parissāvananti. Vuttampi cetaṃ –
『『Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;
Parissāvanena aṭṭhete, yuttayogassa bhikkhuno』』ti.
Te sabbepi kāyaparihārikāpi honti kucchiparihārikāpi. Kathaṃ? Ticīvaraṃ tāva nivāsetvā pārupitvā ca vicaraṇakāle kāyaṃ pariharati posetīti kāyaparihārikaṃ hoti, cīvarakaṇṇena udakaṃ parissāvetvā pivanakāle khāditabbaphalāphalaggahaṇakāle ca kucchiṃ pariharati posetīti kucchiparihārikaṃ hoti. Pattopi tena udakaṃ uddharitvā nahānakāle kuṭiparibhaṇḍakaraṇakāle ca kāyaparihāriko hoti, āhāraṃ gahetvā bhuñjanakāle kucchiparihāriko hoti. Vāsipi tāya dantakaṭṭhacchedanakāle mañcapīṭhānaṃ aṅgapādacīvarakuṭidaṇḍakasajjanakāle ca kāyaparihārikā hoti, ucchucchedananāḷikerāditacchanakāle kucchiparihārikā. Sūcipi cīvarasibbanakāle kāyaparihārikā hoti, pūvaṃ vā phalaṃ vā vijjhitvā khādanakāle kucchiparihārikā. Kāyabandhanaṃ bandhitvā vicaraṇakāle kāyaparihārikaṃ, ucchuādīni bandhitvā gahaṇakāle kucchiparihārikaṃ. Parissāvanaṃ tena udakaṃ parissāvetvā nahānakāle, senāsanaparibhaṇḍakaraṇakāle ca kāyaparihārikaṃ, pānīyaparissāvanakāle teneva tilataṇḍulaputhukādīni gahetvā khādanakāle ca kucchiparihārikaṃ. Ayaṃ tāva aṭṭhaparikkhārikassa parikkhāramattā.
Navaparikkhārikassa pana seyyaṃ pavisantassa tatraṭṭhakapaccattharaṇaṃ vā kuñcikā vā vaṭṭati. Dasaparikkhārikassa nisīdanaṃ vā cammakhaṇḍaṃ vā vaṭṭati. Ekādasaparikkhārikassa kattarayaṭṭhi vā telanāḷikā vā vaṭṭati. Dvādasaparikkhārikassa chattaṃ vā upāhanā vā vaṭṭati. Etesu ca aṭṭhaparikkhārikova santuṭṭho, itare asantuṭṭhā, mahicchā mahābhārāti na vattabbā. Etepi hi appicchāva santuṭṭhāva subharāva sallahukavuttinova. Bhagavā pana nayimaṃ suttaṃ tesaṃ vasena kathesi, aṭṭhaparikkhārikassa vasena kathesi. So hi khuddakavāsiñca sūciñca parissāvane pakkhipitvā pattassa anto ṭhapetvā pattaṃ aṃsakūṭe laggetvā ticīvaraṃ kāyapaṭibaddhaṃ katvā yenicchakaṃ sukhaṃ pakkamati. Paṭinivattetvā gahetabbaṃ nāmassa na hoti, iti imassa bhikkhuno sallahukavuttitaṃ dassento bhagavā, santuṭṭho hoti kāyaparihārikena cīvarenātiādimāha.
Tattha kāyaparihārikenāti kāyapariharaṇamattakena. Kucchiparihārikenāti kucchipariharaṇamattakena. Samādāyeva pakkamatīti taṃ aṭṭhaparikkhāramattakaṃ sabbaṃ gahetvā kāyapaṭibaddhaṃ katvāva gacchati, 『『mama vihāro pariveṇaṃ upaṭṭhāko』』tissa saṅgo vā baddho vā na hoti, so jiyā mutto saro viya, yūthā apakkanto mattahatthī viya icchiticchitaṃ senāsanaṃ vanasaṇḍaṃ rukkhamūlaṃ vanapabbhāraṃ paribhuñjanto ekova tiṭṭhati, ekova nisīdati, sabbiriyāpathesu ekova adutiyo.
『『Cātuddiso appaṭigho ca hoti,
Santussamāno itarītarena;
Parissayānaṃ sahitā achambhī,
Eko care khaggavisāṇakappo』』ti. (su. ni. 42);
Evaṃ vaṇṇitaṃ khaggavisāṇakappataṃ āpajjati.
Idāni tamatthaṃ upamāya sādhento seyyathāpītiādimāha. Tattha pakkhī sakuṇoti pakkhayutto sakuṇo. Ḍetīti uppatati. Ayaṃ panettha saṅkhepattho – sakuṇā nāma 『『asukasmiṃ padese rukkho paripakkaphalo』』ti ñatvā nānādisāhi āgantvā nakhapakkhatuṇḍādīhi tassa phalāni vijjhantā vidhunantā khādanti. 『『Idaṃ ajjatanāya idaṃ svātanāya bhavissatī』』ti nesaṃ na hoti. Phale pana khīṇe neva rukkhassa ārakkhaṃ ṭhapenti, na tattha pattaṃ vā nakhaṃ vā tuṇḍaṃ vā ṭhapenti, atha kho tasmiṃ rukkhe anapekkho hutvā yo yaṃ disābhāgaṃ icchati, so tena sapattabhārova – uppatitvā gacchati. Evameva ayaṃ bhikkhu nissaṅgo nirapekkhoyeva pakkamati. Tena vuttaṃ 『『samādāyeva pakkamatī』』ti. Ariyenāti niddosena. Ajjhattanti sake attabhāve. Anavajjasukhanti niddosasukhaṃ.
295.So cakkhunā rūpaṃ disvāti so iminā ariyena sīlakkhandhena samannāgato bhikkhu cakkhuviññāṇena rūpaṃ passitvāti attho. Sesapadesu yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttaṃ. Abyāsekasukhanti kilesehi anavasittasukhaṃ, avikiṇṇasukhantipi vuttaṃ. Indriyasaṃvarasukhañhi diṭṭhādīsu diṭṭhamattādivasena pavattatāya avikiṇṇaṃ hoti. So abhikkante paṭikkanteti so manacchaṭṭhānaṃ indriyānaṃ saṃvarena samannāgato bhikkhu imesu abhikkantapaṭikkantādīsu sattasu ṭhānesu satisampajaññavasena sampajānakārī hoti. Tattha yaṃ vattabbaṃ siyā, taṃ satipaṭṭhāne vuttameva.
296.So iminā cātiādinā kiṃ dasseti? Araññavāsassa paccayasampattiṃ dasseti. Yassa hi ime cattāro paccayā natthi, tassa araññavāso na ijjhati, tiracchānagatehi vā vanacarakehi vā saddhiṃ vattabbataṃ āpajjati, araññe adhivatthā devatā, 『『kiṃ evarūpassa pāpabhikkhuno araññavāsenā』』ti bheravasaddaṃ sāventi, hatthehi sīsaṃ paharitvā palāyanākāraṃ karonti. 『『Asuko bhikkhu araññaṃ pavisitvā idañcidañca pāpakammaṃ akāsī』』ti ayaso pattharati. Yassa panete cattāro paccayā atthi, tassa araññavāso ijjhati, so hi attano sīlaṃ paccavekkhanto kiñci kāḷakaṃ vā tilakaṃ vā apassanto pītiṃ uppādetvā taṃ khayato vayato sammasanto ariyabhūmiṃ okkamati, araññe adhivatthā devatā attamanā vaṇṇaṃ bhāsanti, itissa udake pakkhittatelabindu viya yaso vitthāriko hoti.
Tattha vivittanti suññaṃ appasaddaṃ, appanigghosanti attho. Etadeva hi sandhāya vibhaṅge, 『『vivittanti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi, tena taṃ vivitta』』nti (vibha. 526) vuttaṃ. Seti ceva āsati ca etthāti senāsanaṃ, mañcapīṭhādīnametaṃ adhivacanaṃ. Tenāha – 『『senāsananti mañcopi senāsanaṃ, pīṭhampi bhisipi bimbohanampi, vihāropi aḍḍhayogopi, pāsādopi, hammiyampi, guhāpi, aṭṭopi, māḷopi, leṇampi, veḷugumbopi , rukkhamūlampi, maṇḍapopi senāsanaṃ, yattha vā pana bhikkhū paṭikkamanti, sabbametaṃ senāsana』』nti. Apica 『『vihāro aḍḍhayogo pāsādo hammiyaṃ guhā』』ti idaṃ vihārasenāsanaṃ nāma. 『『Mañco pīṭhaṃ, bhisi bimbohana』』nti idaṃ mañcapīṭhasenāsanaṃ nāma. 『『Cimilikā, cammakhaṇḍo, tiṇasanthāro, paṇṇasanthāro』』ti idaṃ santhatasenāsanaṃ nāma. 『『Yattha vā pana bhikkhū paṭikkamantī』』ti idaṃ okāsasenāsanaṃ nāmāti evaṃ catubbidhaṃ senāsanaṃ hoti, taṃ sabbampi senāsanaggahaṇena gahitameva. Imassa pana sakuṇasadisassa cātuddisassa bhikkhuno anucchavikaṃ dassento araññaṃ rukkhamūlantiādimāha.
Tattha araññanti 『『nikkhamitvā bahi indakhīlā, sabbametaṃ arañña』』nti idaṃ bhikkhunīnaṃ vasena āgataṃ araññaṃ. 『『Āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima』』nti (pārā. 654) idaṃ pana imassa bhikkhuno anurūpaṃ, tassa lakkhaṇaṃ visuddhimagge dhutaṅganiddese vuttaṃ. Rukkhamūlanti yaṃkiñci sandacchāyaṃ vivittaṃ rakkhamūlaṃ. Pabbatanti selaṃ. Tattha hi udakasoṇḍīsu udakakiccaṃ katvā sītāya rukkhacchāyāya nisinnassa nānādisāsu khāyamānāsu sītena vātena vījiyamānassa cittaṃ ekaggaṃ hoti. Kandaranti kaṃ vuccati udakaṃ, tena dāritaṃ, udakena bhinnaṃ pabbatappadesaṃ, yaṃ nadītumbantipi nadīkuñjantipi vadanti. Tattha hi rajatapaṭṭasadisā vālikā honti, matthake maṇivitānaṃ viya vanagahanaṃ, maṇikkhandhasadisaṃ udakaṃ sandati. Evarūpaṃ kandaraṃ oruyha pānīyaṃ pivitvā gattāni sītāni katvā vālikaṃ ussāpetvā paṃsukūlacīvaraṃ paññāpetvā nisinnassa samaṇadhammaṃ karoto cittaṃ ekaggaṃ hoti. Giriguhanti dvinnaṃ pabbatānaṃ antarā, ekasmiṃyeva vā umaṅgasadisaṃ mahāvivaraṃ. Susānalakkhaṇaṃ visuddhimagge vuttaṃ. Vanapatthanti atikkamitvā manussānaṃ upacāraṭṭhānaṃ, yattha na kasanti na vapanti. Tenevāha – 『『vanapatthanti dūrānametaṃ senāsanānaṃ adhivacana』』ntiādi (vibha. 531). Abbhokāsanti acchannaṃ, ākaṅkhamāno panettha cīvarakuṭiṃ katvā vasati. Palālapuñjanti palālarāsiṃ . Mahāpalālapuñjato hi palālaṃ nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti, gacchagumbādīnampi upari palālaṃ pakkhipitvā heṭṭhā nisinnā samaṇadhammaṃ karonti, taṃ sandhāyetaṃ vuttaṃ.
Pacchābhattanti bhattassa pacchato. Piṇḍapātapaṭikkantoti piṇḍapātapariyesanato paṭikkanto. Pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujukaṃ ṭhapetvā aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Evañhi nisinnassa cammamaṃsanahārūni na paṇamanti. Athassa yā tesaṃ paṇamanapaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā na uppajjanti. Tāsu anuppajjamānāsu cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ na paripatati, vuddhiṃ phātiṃ upagacchati. Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā, mukhasamīpe vā katvāti attho. Teneva vibhaṅge vuttaṃ – 『『ayaṃ sati upaṭṭhitā hoti sūpaṭṭhitā nāsikagge vā mukhanimitte vā, tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā』』ti (vibha. 537). Atha vā 『『parīti pariggahaṭṭho, mukhanti niyyānattho, satīti upaṭṭhānattho, tena vuccati parimukhaṃ sati』』nti (paṭi. ma. 1.164) evaṃ paṭisambhidāyaṃ vuttanayenapettha attho daṭṭhabbo. Tatrāyaṃ saṅkhepo 『『pariggahitaniyyānasatiṃ katvā』』ti.
Abhijjhaṃ loketi ettha lujjanapalujjanaṭṭhena pañcupādānakkhandhā loko, tasmā pañcasu upādānakkhandhesu rāgaṃ pahāya kāmacchandaṃ vikkhambhetvāti ayamettha attho. Vigatābhijjhenāti vikkhambhanavasena pahīnattā vigatābhijjhena, na cakkhuviññāṇasadisenāti attho. Abhijjhāya cittaṃ parisodhetīti abhijjhāto cittaṃ parimoceti. Yathā naṃ sā muñcati ceva, muñcitvā ca na puna gaṇhāti, evaṃ karotīti attho. Byāpādapadosaṃ pahāyātiādīsupi eseva nayo. Byāpajjati iminā cittaṃ pūtikammāsādayo viya purimapakatiṃ pajahatīti byāpādo. Vikārāpattiyā padussati, paraṃ vā padūseti vināsetīti padoso. Ubhayametaṃ kodhassevādhivacanaṃ. Thinaṃ cittagelaññaṃ. Middhaṃ cetasikagelaññaṃ. Thinañca middhañca thinamiddhaṃ. Ālokasaññīti rattimpi divā diṭṭhaālokasañjānanasamatthatāya vigatanīvaraṇāya parisuddhāya saññāya samannāgato. Sato sampajānoti satiyā ca ñāṇena ca samannāgato. Idaṃ ubhayaṃ ālokasaññāya upakārattā vuttaṃ. Uddhaccañca kukkuccañca uddhaccakukkuccaṃ. Tiṇṇavicikicchoti vicikicchaṃ taritvā atikkamitvā ṭhito. 『『Kathamidaṃ kathamida』』nti evaṃ nappavattatīti akathaṃkathī. Kusalesu dhammesūti anavajjesu dhammesu. 『『Ime nu kho kusalā, kathamime kusalā』』ti evaṃ na vicikicchati na kaṅkhatīti attho. Ayamettha saṅkhepo, imesu pana nīvaraṇesu vacanatthalakkhaṇādibhedato yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttaṃ.
297.Paññāya dubbalīkaraṇeti ime pañca nīvaraṇā uppajjamānā anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na denti, uppannā api aṭṭha samāpattiyo pañca vā abhiññā ucchinditvā pātenti; tasmā 『『paññāya dubbalīkaraṇā』』ti vuccanti. Tathāgatapadaṃ itipīti idampi tathāgatassa ñāṇapadaṃ ñāṇavaḷañjaṃ ñāṇena akkantaṭṭhānanti vuccati. Tathāgatanisevitanti tathāgatassa ñāṇaphāsukāya nighaṃsitaṭṭhānaṃ. Tathāgatārañjitanti tathāgatassa ñāṇadāṭhāya ārañjitaṭṭhānaṃ.
299.Yathābhūtaṃ pajānātīti yathāsabhāvaṃ pajānāti. Natveva tāva ariyasāvako niṭṭhaṃ gato hotīti imā jhānābhiññā bāhirakehipi sādhāraṇāti na tāva niṭṭhaṃ gato hoti. Maggakkhaṇepi apariyositakiccatāya na tāva niṭṭhaṃ gato hoti. Apica kho niṭṭhaṃ gacchatīti apica kho pana maggakkhaṇe mahāhatthiṃ passanto nāgavaniko viya sammāsambuddho bhagavāti iminā ākārena tīsu ratanesu niṭṭhaṃ gacchati. Niṭṭhaṃ gato hotīti evaṃ maggakkhaṇe niṭṭhaṃ gacchanto arahattaphalakkhaṇe pariyositasabbakiccatāya sabbākārena tīsu ratanesu niṭṭhaṃ gato hoti. Sesaṃ uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷahatthipadopamasuttavaṇṇanā niṭṭhitā.
- Mahāhatthipadopamasuttavaṇṇanā
300.Evaṃme sutanti mahāhatthipadopamasuttaṃ. Tattha jaṅgalānanti pathavītalacārīnaṃ. Pāṇānanti sapādakapāṇānaṃ. Padajātānīti padāni. Samodhānaṃ gacchantīti odhānaṃ pakkhepaṃ gacchanti. Aggamakkhāyatīti seṭṭhaṃ akkhāyati. Yadidaṃ mahantattenāti mahantabhāvena aggaṃ akkhāyati, na guṇavasenāti attho. Ye keci kusalā dhammāti ye keci lokiyā vā lokuttarā vā kusalā dhammā. Saṅgahaṃ gacchantīti ettha catubbidho saṅgaho – sajātisaṅgaho, sañjātisaṅgaho, kiriyasaṅgaho, gaṇanasaṅgahoti. Tattha 『『sabbe khattiyā āgacchantu sabbe brāhmaṇā』』ti evaṃ samānajātivasena saṅgaho sajātisaṅgaho nāma. 『『Sabbe kosalakā sabbe māgadhakā』』ti evaṃ sañjātidesavasena saṅgaho sañjātisaṅgaho nāma. 『『Sabbe rathikā sabbe dhanuggahā』』ti evaṃ kiriyavasena saṅgaho kiriyasaṅgaho nāma. 『『Cakkhāyatanaṃ katamakkhandhagaṇanaṃ gacchatīti? Cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati. Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe cakkhāyatanaṃ rūpakkhandhena saṅgahita』』nti (kathā. 471), ayaṃ gaṇanasaṅgaho nāma. Imasmimpi ṭhāne ayameva adhippeto.
Nanu ca 『『catunnaṃ ariyasaccānaṃ kati kusalā kati akusalā kati abyākatāti pañhassa vissajjane samudayasaccaṃ akusalaṃ, maggasaccaṃ kusalaṃ, nirodhasaccaṃ abyākataṃ, dukkhasaccaṃ siyā kusalaṃ, siyā akusalaṃ, siyā abyākata』』nti (vibha. 216-217) āgatattā catubhūmakampi kusalaṃ diyaḍḍhameva saccaṃ bhajati. Atha kasmā mahāthero catūsu ariyasaccesu gaṇanaṃ gacchatīti āhāti? Saccānaṃ antogadhattā. Yathā hi 『『sādhikamidaṃ, bhikkhave, diyaḍḍhasikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati, yattha attakāmā kulaputtā sikkhanti. Tisso imā, bhikkhave, sikkhā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā』』ti (a. ni. 3.88) ettha sādhikamidaṃ diyaḍḍhasikkhāpadasataṃ ekā adhisīlasikkhāva hoti, taṃ sikkhantopi tisso sikkhā sikkhatīti dassito, sikkhānaṃ antogadhattā. Yathā ca ekassa hatthipadassa catūsu koṭṭhāsesu ekasmiṃ koṭṭhāse otiṇṇānipi dvīsu tīsu catūsu koṭṭhāsesu otiṇṇānipi siṅgālasasamigādīnaṃ pādāni hatthipade samodhānaṃ gatāneva honti. Hatthipadato amuccitvā tasseva antogadhattā. Evameva ekasmimpi dvīsupi tīsupi catūsupi saccesu gaṇanaṃ gatā dhammā catūsu saccesu gaṇanaṃ gatāva honti; saccānaṃ antogadhattāti diyaḍḍhasaccagaṇanaṃ gatepi kusaladhamme 『『sabbe te catūsu ariyasaccesu saṅgahaṃ gacchantī』』ti āha. 『『Dukkhe ariyasacce』』tiādīsu uddesapadesu ceva jātipi dukkhātiādīsu niddesapadesu ca yaṃ vattabbaṃ, taṃ visuddhimagge vuttameva. Kevalaṃ panettha desanānukkamova veditabbo.
- Yathā hi cheko vilīvakāro sujātaṃ veḷuṃ labhitvā catudhā chetvā tato tayo koṭṭhāse ṭhapetvā ekaṃ gaṇhitvā pañcadhā bhindeyya, tatopi cattāro ṭhapetvā ekaṃ gaṇhitvā phālento pañca pesiyo kareyya, tato catasso ṭhapetvā ekaṃ gaṇhitvā kucchibhāgaṃ piṭṭhibhāganti dvidhā phāletvā piṭṭhibhāgaṃ ṭhapetvā kucchibhāgaṃ ādāya tato samuggabījanitālavaṇṭādinānappakāraṃ veḷuvikatiṃ kareyya, so piṭṭhibhāgañca itarā ca catasso pesiyo itare ca cattāro koṭṭhāse itare ca tayo koṭṭhāse kammāya na upanessatīti na vattabbo. Ekappahārena pana upanetuṃ na sakkā, anupubbena upanessati. Evameva ayaṃ mahātheropi vilīvakāro sujātaṃ veḷuṃ labhitvā cattāro koṭṭhāse viya, imaṃ mahantaṃ suttantaṃ ārabhitvā catuariyasaccavasena mātikaṃ ṭhapesi. Vilīvakārassa tayo koṭṭhāse ṭhapetvā ekaṃ gahetvā tassa pañcadhā karaṇaṃ viya therassa tīṇi ariyasaccāni ṭhapetvā ekaṃ dukkhasaccaṃ gahetvā bhājentassa khandhavasena pañcadhā karaṇaṃ. Tato yathā so vilīvakāro cattāro koṭṭhāse ṭhapetvā ekaṃ bhāgaṃ gahetvā pañcadhā phālesi, evaṃ thero cattāro arūpakkhandhe ṭhapetvā rūpakkhandhaṃ vibhajanto cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti pañcadhā akāsi. Tato yathā so vilīvakāro catasso pesiyo ṭhapetvā ekaṃ gahetvā kucchibhāgaṃ piṭṭhibhāganti dvidhā phālesi, evaṃ thero upādāya rūpañca tisso ca dhātuyo ṭhapetvā ekaṃ pathavīdhātuṃ vibhajanto ajjhattikabāhiravasena dvidhā dassesi. Yathā so vilīvakāro piṭṭhibhāgaṃ ṭhapetvā kucchibhāgaṃ ādāya nānappakāraṃ vilīvavikatiṃ akāsi, evaṃ thero bāhiraṃ pathavīdhātuṃ ṭhapetvā ajjhattikaṃ pathavīdhātuṃ vīsatiyā ākārehi vibhajitvā dassetuṃ katamā cāvuso, ajjhattikā pathavīdhātūtiādimāha.
Yathā pana vilīvakāro piṭṭhibhāgañca itarā ca cattasso pesiyo itare ca cattāro koṭṭhāse itare ca tayo koṭṭhāse anupubbena kammāya upanessati, na hi sakkā ekappahārena upanetuṃ, evaṃ theropi bāhirañca pathavīdhātuṃ itarā ca tisso dhātuyo upādārūpañca itare ca cattāro arūpino khandhe itarāni ca tīṇi ariyasaccāni anupubbena vibhajitvā dassessati, na hi sakkā ekappahārena dassetuṃ. Apica rājaputtūpamāyapi ayaṃ kamo vibhāvetabbo –
Eko kira mahārājā, tassa parosahassaṃ puttā. So tesaṃ piḷandhanaparikkhāraṃ catūsu peḷāsu ṭhapetvā jeṭṭhaputtassa appesi – 『『idaṃ te, tāta, bhātikānaṃ piḷandhanabhaṇḍaṃ tathārūpe chaṇe sampatte piḷandhanaṃ no dehīti yācantānaṃ dadeyyāsī』』ti. So 『『sādhu devā』』ti sāragabbhe paṭisāmesi, tathārūpe chaṇadivase rājaputtā rañño santikaṃ gantvā 『『piḷandhanaṃ no, tāta, detha, nakkhattaṃ kīḷissāmā』』ti āhaṃsu. Tātā, jeṭṭhabhātikassa vo hatthe mayā piḷandhanaṃ ṭhapitaṃ, taṃ āharāpetvā piḷandhathāti. Te sādhūti paṭissuṇitvā tassa santikaṃ gantvā, 『『tumhākaṃ kira no hatthe piḷandhanabhaṇḍaṃ, taṃ dethā』』ti āhaṃsu. So evaṃ karissāmīti gabbhaṃ vivaritvā, catasso peḷāyo nīharitvā tisso ṭhapetvā ekaṃ vivaritvā, tato pañca samugge nīharitvā cattāro ṭhapetvā ekaṃ vivaritvā, tato pañcasu karaṇḍesu nīharitesu cattāro ṭhapetvā ekaṃ vivaritvā pidhānaṃ passe ṭhapetvā tato hatthūpagapādūpagādīni nānappakārāni piḷandhanāni nīharitvā adāsi. So kiñcāpi itarehi catūhi karaṇḍehi itarehi catūhi samuggehi itarāhi tīhi peḷāhi na tāva bhājetvā deti, anupubbena pana dassati, na hi sakkā ekappahārena dātuṃ.
Tattha mahārājā viya bhagavā daṭṭhabbo. Vuttampi cetaṃ – 『『rājāhamasmi selāti bhagavā, dhammarājā anuttaro』』ti (su. ni. 559). Jeṭṭhaputto viya sāriputtatthero, vuttampi cetaṃ – 『『yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya, 『bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo, no āmisadāyādo』ti sāriputtameva taṃ sammā vadamāno vadeyya, bhagavato putto…pe… no āmisadāyādo』』ti (ma. ni. 3.97). Parosahassarājaputtā viya bhikkhusaṅgho daṭṭhabbo. Vuttampi cetaṃ –
『『Parosahassaṃ bhikkhūnaṃ, sugataṃ payirupāsati;
Desentaṃ virajaṃ dhammaṃ, nibbānaṃ akutobhaya』』nti. (saṃ. ni. 1.216);
Rañño tesaṃ puttānaṃ piḷandhanaṃ catūsu peḷāsu pakkhipitvā jeṭṭhaputtassa hatthe ṭhapitakālo viya bhagavato dhammasenāpatissa hatthe catusaccappakāsanāya ṭhapitakālo, tenevāha – 『『sāriputto, bhikkhave, pahoti cattāri ariyasaccāni vitthārena ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātu』』nti (ma. ni. 3.371). Tathārūpe khaṇe tesaṃ rājaputtānaṃ taṃ rājānaṃ upasaṅkamitvā piḷandhanaṃ yācanakālo viya bhikkhusaṅghassa vassūpanāyikasamaye āgantvā dhammadesanāya yācitakālo. Upakaṭṭhāya kira vassūpanāyikāya idaṃ suttaṃ desitaṃ. Rañño, 『『tātā, jeṭṭhabhātikassa vo hatthe mayā piḷandhanaṃ ṭhapitaṃ taṃ āharāpetvā piḷandhathā』』ti vuttakālo viya sambuddhenāpi, 『『sevetha, bhikkhave, sāriputtamoggallāne, bhajatha, bhikkhave, sāriputtamoggallāne. Paṇḍitā bhikkhū anuggāhakā sabrahmacārīna』』nti evaṃ dhammasenāpatino santike bhikkhūnaṃ pesitakālo.
Rājaputtehi rañño kathaṃ sutvā jeṭṭhabhātikassa santikaṃ gantvā piḷandhanaṃ yācitakālo viya bhikkhūhi satthukathaṃ sutvā dhammasenāpatiṃ upasaṅkamma dhammadesanaṃ āyācitakālo. Jeṭṭhabhātikassa gabbhaṃ vivaritvā catasso peḷāyo nīharitvā ṭhapanaṃ viya dhammasenāpatissa imaṃ suttantaṃ ārabhitvā catunnaṃ ariyasaccānaṃ vasena mātikāya ṭhapanaṃ. Tisso peḷāyo ṭhapetvā ekaṃ vivaritvā tato pañcasamugganīharaṇaṃ viya tīṇi ariyasaccāni ṭhapetvā dukkhaṃ ariyasaccaṃ vibhajantassa pañcakkhandhadassanaṃ. Cattāro samugge ṭhapetvā ekaṃ vivaritvā tato pañcakaraṇḍanīharaṇaṃ viya cattāro arūpakkhandhe ṭhapetvā ekaṃ rūpakkhandhaṃ vibhajantassa catumahābhūtaupādārūpavasena pañcakoṭṭhāsadassanaṃ.
- Cattāro karaṇḍe ṭhapetvā ekaṃ vivaritvā pidhānaṃ passe ṭhapetvā hatthūpagapādūpagādipiḷandhanadānaṃ viya tīṇi mahābhūtāni upādārūpañca ṭhapetvā ekaṃ pathavīdhātuṃ vibhajantassa bāhiraṃ tāva pidhānaṃ viya ṭhapetvā ajjhattikāya pathavīdhātuyā nānāsabhāvato vīsatiyā ākārehi dassanatthaṃ 『『katamā cāvuso ajjhattikā pathavīdhātū』』tiādivacanaṃ.
Tassa pana rājaputtassa tehi catūhi karaṇḍehi catūhi samuggehi tīhi ca peḷāhi pacchā anupubbena nīharitvā piḷandhanadānaṃ viya therassāpi itaresañca tiṇṇaṃ mahābhūtānaṃ upādārūpānañca catunnaṃ arūpakkhandhānañca tiṇṇaṃ ariyasaccānañca pacchā anupubbena bhājetvā dassanaṃ veditabbaṃ. Yaṃ panetaṃ 『『katamā cāvuso, ajjhattikā pathavīdhātū』』tiādi vuttaṃ. Tattha ajjhattaṃ paccattanti ubhayampetaṃ niyakādhivacanameva. Kakkhaḷanti thaddhaṃ. Kharigatanti pharusaṃ. Upādinnanti na kammasamuṭṭhānameva, avisesena pana sarīraṭṭhakassetaṃ gahaṇaṃ. Sarīraṭṭhakañhi upādinnaṃ vā hotu, anupādinnaṃ vā, ādinnagahitaparāmaṭṭhavasena sabbaṃ upādinnameva nāma. Seyyathidaṃ – kesā lomā…pe… udariyaṃ karīsanti idaṃ dhātukammaṭṭhānikassa kulaputtassa ajjhattikapathavīdhātuvasena tāva kammaṭṭhānaṃ vibhattaṃ. Ettha pana manasikāraṃ ārabhitvā vipassanaṃ vaḍḍhetvā arahattaṃ gahetukāmena yaṃ kātabbaṃ, taṃ sabbaṃ visuddhimagge vitthāritameva. Matthaluṅgaṃ pana na idha pāḷiāruḷhaṃ. Tampi āharitvā, visuddhimagge vuttanayeneva vaṇṇasaṇṭhānādivasena vavatthapetvā, 『『ayampi acetanā abyākatā suññā thaddhā pathavīdhātu evā』』ti manasi kātabbaṃ. Yaṃ vā panaññampīti idaṃ itaresu tīsu koṭṭhāsesu anugatāya pathavīdhātuyā gahaṇatthaṃ vuttaṃ. Yā ceva kho pana ajjhattikā pathavīdhātūti yā ca ayaṃ vuttappakārā ajjhattikā pathavīdhātu. Yā ca bāhirāti yā ca vibhaṅge, 『『ayo lohaṃ tipu sīsa』』ntiādinā (vibha. 173) nayena āgatā bāhirā pathavīdhātu.
Ettāvatā therena ajjhattikā pathavīdhātu nānāsabhāvato vīsatiyā ākārehi vitthārena dassitā, bāhirā saṅkhepena. Kasmā? Yasmiñhi ṭhāne sattānaṃ ālayo nikanti patthanā pariyuṭṭhānaṃ gahaṇaṃ parāmāso balavā hoti, tattha tesaṃ ālayādīnaṃ uddharaṇatthaṃ buddhā vā buddhasāvakā vā vitthārakathaṃ kathenti. Yattha pana na balavā, tattha kattabbakiccābhāvato saṅkhepena kathenti. Yathā hi kassako khettaṃ kasamāno yattha mūlasantānakānaṃ balavatāya naṅgalaṃ laggati, tattha goṇe ṭhapetvā paṃsuṃ viyūhitvā mūlasantānakāni chetvā chetvā uddharanto bahuṃ vāyāmaṃ karoti. Yattha tāni natthi, tattha balavaṃ payogaṃ katvā goṇe piṭṭhiyaṃ paharamāno kasatiyeva, evaṃsampadamidaṃ veditabbaṃ.
Pathavīdhāturevesāti duvidhāpesā thaddhaṭṭhena kakkhaḷaṭṭhena pharusaṭṭhena ekalakkhaṇā pathavīdhātuyeva , āvusoti ajjhattikaṃ bāhirāya saddhiṃ yojetvā dasseti. Yasmā bāhirāya pathavīdhātuyā acetanābhāvo pākaṭo, na ajjhattikāya, tasmā sā bāhirāya saddhiṃ ekasadisā acetanāyevāti gaṇhantassa sukhapariggaho hoti. Yathā kiṃ? Yathā dantena goṇena saddhiṃ yojito adanto katipāhameva visūkāyati vipphandati, atha na cirasseva damathaṃ upeti. Evaṃ ajjhattikāpi bāhirāya saddhiṃ ekasadisāti gaṇhantassa katipāhameva acetanābhāvo na upaṭṭhāti, atha na cirenevassā acetanābhāvo pākaṭo hoti. Taṃ netaṃ mamāti taṃ ubhayampi na etaṃ mama, na esohamasmi, na eso me attāti evaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yathābhūtanti yathāsabhāvaṃ, tañhi aniccādisabhāvaṃ, tasmā aniccaṃ dukkhamanattāti evaṃ daṭṭhabbanti attho.
Hoti kho so, āvusoti kasmā ārabhi? Bāhiraāpodhātuvasena bāhirāya pathavīdhātuyā vināsaṃ dassetvā tato visesatarena upādinnāya sarīraṭṭhakapathavīdhātuyā vināsadassanatthaṃ. Pakuppatīti āposaṃvaṭṭavasena vaḍḍhamānā kuppati. Antarahitā tasmiṃ samaye bāhirā pathavīdhātu hotīti tasmiṃ samaye koṭisatasahassacakkavāḷe khārodakena vilīyamānā udakānugatā hutvā sabbā pabbatādivasena saṇṭhitā pathavīdhātu antarahitā hoti. Vilīyitvā udakameva hoti. Tāva mahallikāyāti tāva mahantāya.
Duve satasahassāni, cattāri nahutāni ca;
Ettakaṃ bahalattena, saṅkhātāyaṃ vasundharāti. –
Evaṃ bahalatteneva mahantāya, vitthārato pana koṭisatasahassacakkavāḷappamāṇāya. Aniccatāti hutvā abhāvatā. Khayadhammatāti khayaṃ gamanasabhāvatā . Vayadhammatāti vayaṃ gamanasabhāvatā. Vipariṇāmadhammatāti pakativijahanasabhāvatā, iti sabbehipi imehi padehi aniccalakkhaṇameva vuttaṃ. Yaṃ pana aniccaṃ, taṃ dukkhaṃ. Yaṃ dukkhaṃ, taṃ anattāti tīṇipi lakkhaṇāni āgatāneva honti. Mattaṭṭhakassāti parittaṭṭhitikassa, tattha dvīhākārehi imassa kāyassa parittaṭṭhititā veditabbā ṭhitiparittatāya ca sarasaparittatāya ca. Ayañhi atīte cittakkhaṇe jīvittha, na jīvati, na jīvissati. Anāgate cittakkhaṇe jīvissati, na jīvati, na jīvittha. Paccuppanne cittakkhaṇe jīvati , na jīvittha, na jīvissatīti vuccati.
『『Jīvitaṃ attabhāvo ca, sukhadukkhā ca kevalā;
Ekacittasamāyuttā, lahu so vattate khaṇo』』ti. –
Idaṃ etasseva parittaṭṭhitidassanatthaṃ vuttaṃ. Evaṃ ṭhitiparittatāya parittaṭṭhititā veditabbā.
Assāsapassāsūpanibaddhādibhāvena panassa sarasaparittatā veditabbā. Sattānañhi assāsūpanibaddhaṃ jīvitaṃ, passāsūpanibaddhaṃ jīvitaṃ, assāsapassāsūpanibaddhaṃ jīvitaṃ, mahābhūtūpanibaddhaṃ jīvitaṃ, kabaḷīkārāhārūpanibaddhaṃ jīvitaṃ, viññāṇūpanibaddhaṃ jīvitanti visuddhimagge vitthāritaṃ.
Taṇhupādinnassāti taṇhāya ādinnagahitaparāmaṭṭhassa ahanti vā mamanti vā asmīti vā. Atha khvāssa notevettha hotīti atha kho assa bhikkhuno evaṃ tīṇi lakkhaṇāni āropetvā passantassa ettha ajjhattikāya pathavīdhātuyā ahanti vātiādi tividho taṇhāmānadiṭṭhiggāho noteva hoti, na hotiyevāti attho. Yathā ca āpodhātuvasena, evaṃ tejodhātuvāyodhātuvasenapi bāhirāya pathavīdhātuyā antaradhānaṃ hoti. Idha pana ekaṃyeva āgataṃ. Itarānipi atthato veditabbāni.
Tañce, āvusoti idha tassa dhātukammaṭṭhānikassa bhikkhuno sotadvāre pariggahaṃ paṭṭhapento balaṃ dasseti. Akkosantīti dasahi akkosavatthūhi akkosanti. Paribhāsantīti tayā idañcidañca kataṃ, evañca evañca taṃ karissāmāti vācāya paribhāsanti. Rosentīti ghaṭṭenti. Vihesentīti dukkhāpenti, sabbaṃ vācāya ghaṭṭanameva vuttaṃ. So evanti so dhātukammaṭṭhāniko evaṃ sampajānāti. Uppannā kho me ayanti sampativattamānuppannabhāvena ca samudācāruppannabhāvena ca uppannā. Sotasamphassajāti upanissayavasena sotasamphassato jātā sotadvārajavanavedanā, phasso aniccoti sotasamphasso hutvā abhāvaṭṭhena aniccoti passati. Vedanādayopi sotasamphassasampayuttāva veditabbā. Dhātārammaṇamevāti dhātusaṅkhātameva ārammaṇaṃ. Pakkhandatīti otarati. Pasīdatīti tasmiṃ ārammaṇe pasīdati, bhummavacanameva vā etaṃ. Byañjanasandhivasena 『『dhātārammaṇamevā』』ti vuttaṃ, dhātārammaṇeyevāti ayamettha attho. Adhimuccatīti dhātuvasena evanti adhimokkhaṃ labhati, na rajjati, na dussati. Ayañhi sotadvāramhi ārammaṇe āpāthagate mūlapariññāāgantukatāvakālikavasena pariggahaṃ karoti, tassa vitthārakathā satipaṭṭhāne satisampajaññapabbe vuttā. Sā pana tattha cakkhudvāravasena vuttā, idha sotadvāravasena veditabbā.
Evaṃ katapariggahassa hi dhātukammaṭṭhānikassa balavavipassakassa sacepi cakkhudvārādīsu ārammaṇe āpāthagate ayoniso āvajjanaṃ uppajjati, voṭṭhabbanaṃ patvā ekaṃ dve vāre āsevanaṃ labhitvā cittaṃ bhavaṅgameva otarati, na rāgādivasena uppajjati, ayaṃ koṭippatto tikkhavipassako. Aparassa rāgādivasena ekaṃ vāraṃ javanaṃ javati, javanapariyosāne pana rāgādivasena evaṃ me javanaṃ javitanti āvajjato ārammaṇaṃ pariggahitameva hoti, puna vāraṃ tathā na javati. Aparassa ekavāraṃ evaṃ āvajjato puna dutiyavāraṃ rāgādivasena javanaṃ javatiyeva, dutiyavārāvasāne pana evaṃ me javanaṃ javitanti āvajjato ārammaṇaṃ pariggahitameva hoti, tatiyavāre tathā na uppajjati. Ettha pana paṭhamo atitikkho, tatiyo atimando, dutiyassa pana vasena imasmiṃ sutte, laṭukikopame, indriyabhāvane ca ayamattho veditabbo.
Evaṃ sotadvāre pariggahitavasena dhātukammaṭṭhānikassa balaṃ dassetvā idāni kāyadvāre dīpento tañce, āvusotiādimāha. Aniṭṭhārammaṇañhi patvā dvīsu vāresu kilamati sotadvāre ca kāyadvāre ca. Tasmā yathā nāma khettassāmī puriso kudālaṃ gahetvā khettaṃ anusañcaranto yattha vā tattha vā mattikapiṇḍaṃ adatvā dubbalaṭṭhānesuyeva kudālena bhūmiṃ bhinditvā satiṇamattikapiṇḍaṃ deti. Evameva mahāthero anāgate sikkhākāmā padhānakammikā kulaputtā imesu dvāresu saṃvaraṃ paṭṭhapetvā khippameva jātijarāmaraṇassa antaṃ karissantīti imesuyeva dvīsu dvāresu gāḷhaṃ katvā saṃvaraṃ desento imaṃ desanaṃ ārabhi.
Tattha samudācarantīti upakkamanti. Pāṇisamphassenāti pāṇippahārena, itaresupi eseva nayo. Tathābhūtoti tathāsabhāvo. Yathābhūtasminti yathāsabhāve. Kamantīti pavattanti. Evaṃ buddhaṃ anussaratotiādīsu itipi so bhagavātiādinā nayena anussarantopi buddhaṃ anussarati, vuttaṃ kho panetaṃ bhagavatāti anussarantopi anussaratiyeva. Svākkhāto bhagavatā dhammotiādinā nayena anussarantopi dhammaṃ anussarati, kakacūpamovādaṃ anussarantopi anussaratiyeva. Suppaṭipannotiādinā nayena anussarantopi saṅghaṃ anussarati, kakacokantanaṃ adhivāsayamānassa bhikkhuno guṇaṃ anussaramānopi anussaratiyeva.
Upekkhā kusalanissitā na saṇṭhātīti idha vipassanupekkhā adhippetā. Upekkhā kusalanissitā saṇṭhātīti idha chaḷaṅgupekkhā, sā panesā kiñcāpi khīṇāsavassa iṭṭhāniṭṭhesu ārammaṇesu arajjanādivasena pavattati, ayaṃ pana bhikkhu vīriyabalena bhāvanāsiddhiyā attano vipassanaṃ khīṇāsavassa chaḷaṅgupekkhāṭhāne ṭhapetīti vipassanāva chaḷaṅgupekkhā nāma jātā.
-
Āpodhātuniddese āpogatanti sabbaāpesu gataṃ allayūsabhāvalakkhaṇaṃ. Pittaṃ semhantiādīsu pana yaṃ vattabbaṃ, taṃ sabbaṃ saddhiṃ bhāvanānayena visuddhimagge vuttaṃ. Pakuppatīti oghavasena vaḍḍhati, samuddato vā udakaṃ uttarati, ayamassa pākatiko pakopo, āposaṃvaṭṭakāle pana koṭisatasahassacakkavāḷaṃ udakapūrameva hoti. Ogacchantīti heṭṭhā gacchanti, uddhane āropitaudakaṃ viya khayaṃ vināsaṃ pāpuṇanti. Sesaṃ purimanayeneva veditabbaṃ.
-
Tejodhātuniddese tejogatanti sabbatejesu gataṃ uṇhattalakkhaṇaṃ. Tejo eva vā tejobhāvaṃ gatanti tejogataṃ. Purime āpogatepi pacchime vāyogatepi eseva nayo. Yena cāti yena tejogatena. Tasmiṃ kuppite ayaṃ kāyo santappati, ekāhikajarādibhāvena usumajāto hoti. Yena ca jīrīyatīti yena ayaṃ kāyo jīrati, indriyavekallattaṃ balaparikkhayaṃ valipalitādibhāvañca pāpuṇāti. Yena ca pariḍayhatīti yena kuppitena ayaṃ kāyo dayhati, so ca puggalo dayhāmi dayhāmīti kandanto satadhotasappigosītacandanādilepañca tālavaṇṭavātañca paccāsīsati. Yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchatīti yena taṃ asitaṃ vā odanādi, pītaṃ vā pānakādi, khāyitaṃ vā piṭṭhakhajjakādi, sāyitaṃ vā ambapakkamadhuphāṇitādi sammā paripākaṃ gacchati, rasādibhāvena vivekaṃ gacchatīti attho. Ayamettha saṅkhepo. Vitthārato pana yaṃ vattabbaṃ siyā, taṃ sabbaṃ saddhiṃ bhāvanānayena visuddhimagge vuttaṃ.
Haritantanti haritameva. Allatiṇādiṃ āgamma nibbāyatīti attho. Panthantanti mahāmaggameva. Selantanti pabbataṃ. Udakantanti udakaṃ. Ramaṇīyaṃ vā bhūmibhāganti tiṇagumbādirahitaṃ, vivittaṃ abbhokāsaṃ bhūmibhāgaṃ. Anāhārāti nirāhārā nirupādānā, ayampi pakatiyāva tejovikāro vutto, tejosaṃvaṭṭakāle pana koṭisatasahassacakkavāḷaṃ jhāpetvā chārikāmattampi na tiṭṭhati. Nhārudaddulenāti cammanillekhanena. Aggiṃ gavesantīti evarūpaṃ sukhumaṃ upādānaṃ gahetvā aggiṃ pariyesanti, yaṃ appamattakampi usumaṃ labhitvā pajjalati, sesamidhāpi purimanayeneva veditabbaṃ.
- Vāyodhātuniddese uddhaṅgamā vātāti uggārahikkārādipavattakā uddhaṃ ārohanavātā. Adhogamā vātāti uccārapassāvādinīharaṇakā adho orohanavātā. Kucchisayā vātāti antānaṃ bahivātā. Koṭṭhāsayā vātāti antānaṃ antovātā. Aṅgamaṅgānusārinoti dhamanījālānusārena sakalasarīre aṅgamaṅgāni anusaṭā samiñjanapasāraṇādinibbattakavātā. Assāsoti antopavisananāsikavāto . Passāsoti bahinikkhamananāsikavāto. Ayamettha saṅkhepo. Vitthārato pana yaṃ vattabbaṃ siyā, taṃ sabbaṃ saddhiṃ bhāvanānayena visuddhimagge vuttaṃ.
Gāmampi vahatīti sakalagāmampi cuṇṇavicuṇṇaṃ kurumānā ādāya gacchati, nigamādīsupi eseva nayo. Idha vāyosaṃvaṭṭakāle koṭisatasahassacakkavāḷaviddhaṃsanavasena vāyodhātuvikāro dassito. Vidhūpanenāti aggibījanakena. Ossavaneti chadanagge, tena hi udakaṃ savati, tasmā taṃ 『『ossavana』』nti vuccati. Sesamidhāpi purimanayeneva yojetabbaṃ.
306.Seyyathāpi, āvusoti idha kiṃ dasseti? Heṭṭhā kathitānaṃ mahābhūtānaṃ nissattabhāvaṃ. Kaṭṭhanti dabbasambhāraṃ. Vallinti ābandhanavalliṃ. Tiṇanti chadanatiṇaṃ. Mattikanti anulepamattikaṃ. Ākāso parivāritoti etāni kaṭṭhādīni anto ca bahi ca parivāretvā ākāso ṭhitoti attho. Agāraṃtveva saṅkhaṃ gacchatīti agāranti paṇṇattimattaṃ hoti. Kaṭṭhādīsu pana visuṃ visuṃ rāsikatesu kaṭṭharāsivallirāsītveva vuccati. Evameva khoti evameva aṭṭhiādīni anto ca bahi ca parivāretvā ṭhito ākāso, tāneva aṭṭhiādīni paṭicca rūpaṃtveva saṅkhaṃ gacchati, sarīranti vohāraṃ gacchati. Yathā kaṭṭhādīni paṭicca gehanti saṅkhaṃ gataṃ agāraṃ khattiyagehaṃ brāhmaṇagehanti vuccati, evamidampi khattiyasarīraṃ brāhmaṇasarīranti vuccati, na hettha koci satto vā jīvo vā vijjati.
Ajjhattikañceva, āvuso, cakkhūti idaṃ kasmā āraddhaṃ? Heṭṭhā upādārūpaṃ cattāro ca arūpino khandhā tīṇi ca ariyasaccāni na kathitāni, idāni tāni kathetuṃ ayaṃ desanā āraddhāti. Tattha cakkhuṃ aparibhinnanti cakkhupasāde niruddhepi upahatepi pittasemhalohitehi palibuddhepi cakkhu cakkhuviññāṇassa paccayo bhavituṃ na sakkoti, paribhinnameva hoti, cakkhuviññāṇassa pana paccayo bhavituṃ samatthaṃ aparibhinnaṃ nāma. Bāhirā ca rūpāti bāhirā catusamuṭṭhānikarūpā. Tajjo samannāhāroti taṃ cakkhuñca rūpe ca paṭicca bhavaṅgaṃ āvaṭṭetvā uppajjanamanasikāro, bhavaṅgāvaṭṭanasamatthaṃ cakkhudvāre kiriyamanodhātucittanti attho. Taṃ rūpānaṃ anāpāthagatattāpi aññāvihitassapi na hoti, tajjassāti tadanurūpassa. Viññāṇabhāgassāti viññāṇakoṭṭhāsassa.
Yaṃ tathābhūtassātiādīsu dvāravasena cattāri saccāni dasseti. Tattha tathābhūtassāti cakkhuviññāṇena sahabhūtassa, cakkhuviññāṇasamaṅginoti attho. Rūpanti cakkhuviññāṇassa na rūpajanakattā cakkhuviññāṇakkhaṇe tisamuṭṭhānarūpaṃ, tadanantaracittakkhaṇe catusamuṭṭhānampi labbhati. Saṅgahaṃ gacchatīti gaṇanaṃ gacchati. Vedanādayo cakkhuviññāṇasampayuttāva. Viññāṇampi cakkhuviññāṇameva. Ettha ca saṅkhārāti cetanāva vuttā. Saṅgahoti ekato saṅgaho. Sannipātoti samāgamo. Samavāyoti rāsi. Yo paṭiccasamuppādaṃ passatīti yo paccaye passati. So dhammaṃ passatīti so paṭiccasamuppannadhamme passati, chandotiādi sabbaṃ taṇhāvevacanameva , taṇhā hi chandakaraṇavasena chando. Ālayakaraṇavasena ālayo. Anunayakaraṇavasena anunayo. Ajjhogāhitvā gilitvā gahanavasena ajjhosānanti vuccati. Chandarāgavinayo chandarāgappahānanti nibbānasseva vevacanaṃ, iti tīṇi saccāni pāḷiyaṃ āgatāneva maggasaccaṃ āharitvā gahetabbaṃ, yā imesu tīsu ṭhānesu diṭṭhi saṅkappo vācā kammanto ājīvo vāyāmo sati samādhi bhāvanāpaṭivedho, ayaṃ maggoti. Bahukataṃ hotīti ettāvatāpi bahuṃ bhagavato sāsanaṃ kataṃ hoti, ajjhattikañceva, āvuso, sotantiādivāresupi eseva nayo.
Manodvāre pana ajjhattiko mano nāma bhavaṅgacittaṃ. Taṃ niruddhampi āvajjanacittassa paccayo bhavituṃ asamatthaṃ mandathāmagatameva pavattamānampi paribhinnaṃ nāma hoti. Āvajjanassa pana paccayo bhavituṃ samatthaṃ aparibhinnaṃ nāma. Bāhirā ca dhammāti dhammārammaṇaṃ. Neva tāva tajjassāti idaṃ bhavaṅgasamayeneva kathitaṃ. Dutiyavāro paguṇajjhānapaccavekkhaṇena vā, paguṇakammaṭṭhānamanasikārena vā, paguṇabuddhavacanasajjhāyakaraṇādinā vā, aññavihitakaṃ sandhāya vutto. Imasmiṃ vāre rūpanti catusamuṭṭhānampi labbhati. Manoviññāṇañhi rūpaṃ samuṭṭhāpeti, vedanādayo manoviññāṇasampayuttā , viññāṇaṃ manoviññāṇameva. Saṅkhārā panettha phassacetanāvaseneva gahitā. Sesaṃ vuttanayeneva veditabbaṃ. Iti mahāthero heṭṭhā ekadesameva sammasanto āgantvā imasmiṃ ṭhāne ṭhatvā heṭṭhā parihīnadesanaṃ sabbaṃ taṃtaṃdvāravasena bhājetvā dassento yathānusandhināva suttantaṃ niṭṭhapesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāhatthipadopamasuttavaṇṇanā niṭṭhitā.
- Mahāsāropamasuttavaṇṇanā
307.Evaṃme sutanti mahāsāropamasuttaṃ. Tattha acirapakkanteti saṅghaṃ bhinditvā ruhiruppādakammaṃ katvā nacirapakkante saliṅgeneva pāṭiyekke jāte.
Idha, bhikkhave, ekacco kulaputtoti kiñcāpi asukakulaputtoti na niyāmito, devadattaṃyeva pana sandhāya idaṃ vuttanti veditabbaṃ. So hi asambhinnāya mahāsammatapaveṇiyā okkākavaṃse jātattā jātikulaputto. Otiṇṇoti yassa jāti anto anupaviṭṭhā, so jātiyā otiṇṇo nāma. Jarādīsupi eseva nayo. Lābhasakkārādīsupi lābhoti cattāro paccayā. Sakkāroti tesaṃyeva sukatabhāvo. Silokoti vaṇṇabhaṇanaṃ. Abhinibbattetīti uppādeti. Apaññātāti dvinnaṃ janānaṃ ṭhitaṭṭhāne na paññāyanti, ghāsacchādanamattampi na labhanti. Appesakkhāti appaparivārā, purato vā pacchato vā gacchantaṃ na labhanti.
Sārena sārakaraṇīyanti rukkhasārena kattabbaṃ akkhacakkayuganaṅgalādikaṃ yaṃkiñci. Sākhāpalāsaṃ aggahesi brahmacariyassāti maggaphalasārassa sāsanabrahmacariyassa cattāro paccayā sākhāpalāsaṃ nāma, taṃ aggahesi. Tena ca vosānaṃ āpādīti teneva ca alamettāvatā sāro me pattoti vosānaṃ āpanno.
310.Ñāṇadassanaṃ ārādhetīti devadatto pañcābhiñño, dibbacakkhu ca pañcannaṃ abhiññānaṃ matthake ṭhitaṃ, taṃ imasmiṃ sutte 『『ñāṇadassana』』nti vuttaṃ . Ajānaṃ apassaṃ viharantīti kiñci sukhumaṃ rūpaṃ ajānantā antamaso paṃsupisācakampi apassantā viharanti.
311.Asamayavimokkhaṃ ārādhetīti, 『『katamo asamayavimokkho? Cattāro ca ariyamaggā cattāri ca sāmaññaphalāni, nibbānañca, ayaṃ asamayavimokkho』』ti (paṭi. ma. 1.213) evaṃ vutte navalokuttaradhamme ārādheti sampādeti paṭilabhati. Lokiyasamāpattiyo hi appitappitakkhaṇeyeva paccanīkadhammehi vimuccanti, tasmā, 『『katamo samayavimokkho? Cattāri ca jhānāni catasso ca arūpāvacarasamāpattiyo, ayaṃ samayavimokkho』』ti evaṃ samayavimokkhoti vuttā. Lokuttaradhammā pana kālena kālaṃ vimuccanti, sakiṃ vimuttāni hi maggaphalāni vimuttāneva honti. Nibbānaṃ sabbakilesehi accantaṃ vimuttamevāti ime nava dhammā asamayavimokkhoti vuttā.
Akuppā cetovimuttīti arahattaphalavimutti. Ayamattho etassāti etadatthaṃ, arahattaphalatthamidaṃ brahmacariyaṃ. Ayaṃ etassa atthoti vuttaṃ hoti. Etaṃ sāranti etaṃ arahattaphalaṃ brahmacariyassa sāraṃ. Etaṃ pariyosānanti etaṃ arahattaphalaṃ brahmacariyassa pariyosānaṃ, esā koṭi, na ito paraṃ pattabbaṃ atthīti yathānusandhināva desanaṃ niṭṭhapesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāsāropamasuttavaṇṇanā niṭṭhitā.
- Cūḷasāropamasuttavaṇṇanā
312.Evaṃme sutanti cūḷasāropamasuttaṃ. Tattha piṅgalakocchoti so brāhmaṇo piṅgaladhātuko. Kocchoti panassa nāmaṃ, tasmā 『『piṅgalakoccho』』ti vuccati. Saṅghinotiādīsu pabbajitasamūhasaṅkhāto saṅgho etesaṃ atthīti saṅghino. Sveva gaṇo etesaṃ atthīti gaṇino. Ācārasikkhāpanavasena tassa gaṇassa ācariyāti gaṇācariyā. Ñātāti paññātā pākaṭā. 『『Appicchā santuṭṭhā, appicchatāya vatthampi na nivāsentī』』tiādinā nayena samuggato yaso etesaṃ atthīti yasassino. Titthakarāti laddhikarā. Sādhusammatāti ime sādhu sundarā sappurisāti evaṃ sammatā. Bahujanassāti assutavato andhabālaputhujjanassa. Idāni te dassento seyyathidaṃ pūraṇotiādimāha. Tattha pūraṇoti tassa satthupaṭiññassa nāmaṃ. Kassapoti gottaṃ. So kira aññatarassa kulassa ekūnadāsasataṃ pūrayamāno jāto, tenassa 『『pūraṇo』』ti nāmaṃ akaṃsu. Maṅgaladāsattā cassa 『『dukkaṭa』』nti vattā natthi, akataṃ vā na katanti. 『『So kimahamettha vasāmī』』ti palāyi. Athassa corā vatthāni acchindiṃsu. So paṇṇena vā tiṇena vā paṭicchādetumpi ajānanto jātarūpeneva ekaṃ gāmaṃ pāvisi. Manussā taṃ disvā, 『『ayaṃ samaṇo arahā appiccho, natthi iminā sadiso』』ti pūvabhattādīni gahetvā upasaṅkamanti. So 『『mayhaṃ sāṭakaṃ anivatthabhāvena idaṃ uppanna』』nti tato paṭṭhāya sāṭakaṃ labhitvāpi na nivāsesi, tadeva pabbajjaṃ aggahesi. Tassa santike aññepi pañcasatā manussā pabbajiṃsu, taṃ sandhāyāha 『『pūraṇo kassapo』』ti.
Makkhalīti tassa nāmaṃ. Gosālāya jātattā gosāloti dutiyaṃ nāmaṃ. Taṃ kira sakaddamāya bhūmiyā telaghaṭaṃ gahetvā gacchantaṃ, 『『tāta, mā khalī』』ti sāmiko āha. So pamādena khalitvā patitvā sāmikassa bhayena palāyituṃ āraddho. Sāmiko upadhāvitvā sāṭakakaṇṇe aggahesi. Sopi sāṭakaṃ chaḍḍetvā acelako hutvā palāyi, sesaṃ pūraṇasadisameva.
Ajitoti tassa nāmaṃ. Kesakambalaṃ dhāretīti kesakambalo. Iti nāmadvayaṃ saṃsanditvā 『『ajito kesakambalo』』ti vuccati. Tattha kesakambalo nāma manussakesehi katakambalo, tato paṭikiṭṭhataraṃ vatthaṃ nāma natthi. Yathāha – 『『seyyathāpi, bhikkhave, yāni kānici tantāvutānaṃ vatthānaṃ, kesakambalo tesaṃ paṭikiṭṭho akkhāyati, kesakambalo, bhikkhave, sīte sīto uṇhe uṇho dubbaṇṇo duggandho dukkhasamphasso』』ti (a. ni. 3.138).
Pakudhoti tassa nāmaṃ. Kaccāyanoti gottaṃ. Iti nāmagottaṃ saṃsanditvā, 『『pakudho kaccāyano』』ti vuccati. Sītudakapaṭikkhittako esa, vaccaṃ katvāpi udakakiccaṃ na karoti, uṇhodakaṃ vā kañjiyaṃ vā labhitvā karoti, nadiṃ vā maggodakaṃ vā atikkamma, 『『sīlaṃ me bhinna』』nti vālikathūpaṃ katvā sīlaṃ adhiṭṭhāya gacchati, evarūpo nissirikaladdhiko esa.
Sañjayoti tassa nāmaṃ. Belaṭṭhassa puttoti belaṭṭhaputto. Amhākaṃ gaṇṭhanakileso palibujjhanakileso natthi, kilesagaṇṭharahitā mayanti evaṃ vāditāya laddhanāmavasena nigaṇṭho. Nāṭassa puttoti nāṭaputto. Abbhaññaṃsūti yathā tesaṃ paṭiññā, tatheva jāniṃsu. Idaṃ vuttaṃ hoti – sace nesaṃ sā paṭiññā niyyānikā sabbe abbhaññaṃsu. No ce, na abbhaññaṃsu. Tasmā kiṃ tesaṃ paṭiññā niyyānikā na niyyānikāti, ayametassa pañhassa attho. Atha bhagavā nesaṃ aniyyānikabhāvakathanena atthābhāvato alanti paṭikkhipitvā upamāya atthaṃ pavedento dhammameva desetuṃ, dhammaṃ, te brāhmaṇa, desessāmīti āha.
- Tattha sacchikiriyāyāti sacchikaraṇatthaṃ. Na chandaṃ janetīti kattukamyatāchandaṃ na janayati. Na vāyamatīti vāyāmaṃ parakkamaṃ na karoti. Olīnavuttiko ca hotīti līnajjhāsayo hoti. Sāthalikoti sithilaggāhī, sāsanaṃ sithilaṃ katvā gaṇhāti, daḷhaṃ na gaṇhāti.
323.Idha, brāhmaṇa bhikkhu, vivicceva kāmehīti kathaṃ ime paṭhamajjhānādidhammā ñāṇadassanena uttaritarā jātāti? Nirodhapādakattā. Heṭṭhā paṭhamajjhānādidhammā hi vipassanāpādakā , idha nirodhapādakā, tasmā uttaritarā jātāti veditabbā. Iti bhagavā idampi suttaṃ yathānusandhināva niṭṭhapesi. Desanāvasāne brāhmaṇo saraṇesu patiṭṭhitoti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷasāropamasuttavaṇṇanā niṭṭhitā.
Tatiyavaggavaṇṇanā niṭṭhitā.
-
Mahāyamakavaggo
-
Cūḷagosiṅgasuttavaṇṇanā
325.Evaṃme sutanti cūḷagosiṅgasuttaṃ. Tattha nātike viharatīti nātikā nāma ekaṃ taḷākaṃ nissāya dvinnaṃ cūḷapitimahāpitiputtānaṃ dve gāmā, tesu ekasmiṃ gāme. Giñjakāvasatheti iṭṭhakāmaye āvasathe. Ekasmiṃ kira samaye bhagavā mahājanasaṅgahaṃ karonto vajjiraṭṭhe cārikaṃ caramāno nātikaṃ anuppatto. Nātikavāsino manussā bhagavato mahādānaṃ datvā dhammakathaṃ sutvā pasannahadayā, 『『satthu vasanaṭṭhānaṃ karissāmā』』ti mantetvā iṭṭhakāheva bhittisopānatthambhe vāḷarūpādīni dassento pāsādaṃ katvā sudhāya limpitvā mālākammalatākammādīni niṭṭhāpetvā bhummattharaṇamañcapīṭhādīni paññapetvā satthu niyyātesuṃ. Aparāparaṃ panettha manussā bhikkhusaṅghassa rattiṭṭhānadivāṭṭhānamaṇḍapacaṅkamādīni kārayiṃsu. Iti so vihāro mahā ahosi. Taṃ sandhāya vuttaṃ 『『giñjakāvasathe』』ti.
Gosiṅgasālavanadāyeti tattha ekassa jeṭṭhakarukkhassa khandhato gosiṅgasaṇṭhānaṃ hutvā viṭapaṃ uṭṭhahi, taṃ rukkhaṃ upādāya sabbampi taṃ vanaṃ gosiṅgasālavananti saṅkhaṃ gataṃ. Dāyoti avisesena araññassetaṃ nāmaṃ. Tasmā gosiṅgasālavanadāyeti gosiṅgasālavanaaraññeti attho. Viharantīti sāmaggirasaṃ anubhavamānā viharanti. Imesañhi kulaputtānaṃ uparipaṇṇāsake puthujjanakālo kathito, idha khīṇāsavakālo. Tadā hi te laddhassādā laddhapatiṭṭhā adhigatapaṭisambhidā khīṇāsavā hutvā sāmaggirasaṃ anubhavamānā tattha vihariṃsu. Taṃ sandhāyetaṃ vuttaṃ.
Yena gosiṅgasālavanadāyo tenupasaṅkamīti dhammasenāpatimahāmoggallānattheresu vā asītimahāsāvakesu vā, antamaso dhammabhaṇḍāgārikaānandattherampi kañci anāmantetvā sayameva pattacīvaraṃ ādāya anīkā nissaṭo hatthī viya, yūthā nissaṭo kāḷasīho viya , vātacchinno valāhako viya ekakova upasaṅkami. Kasmā panettha bhagavā sayaṃ agamāsīti? Tayo kulaputtā sāmaggirasaṃ anubhavantā viharanti, tesaṃ paggaṇhanato, pacchimajanataṃ anukampanato dhammagarubhāvato ca. Evaṃ kirassa ahosi – 『『ahaṃ ime kulaputte paggaṇhitvā ukkaṃsitvā paṭisanthāraṃ katvā dhammaṃ nesaṃ desessāmī』』ti. Evaṃ tāva paggaṇhanato agamāsi. Aparampissa ahosi – 『『anāgate kulaputtā sammāsambuddho samaggavāsaṃ vasantānaṃ santikaṃ sayaṃ gantvā paṭisanthāraṃ katvā dhammaṃ kathetvā tayo kulaputte paggaṇhi, ko nāma samaggavāsaṃ na vaseyyāti samaggavāsaṃ vasitabbaṃ maññamānā khippameva dukkhassantaṃ karissantī』』ti. Evaṃ pacchimajanataṃ anukampanatopi agamāsi. Buddhā ca nāma dhammagaruno honti, so ca nesaṃ dhammagarubhāvo rathavinīte āvikatova. Iti imasmā dhammagarubhāvatopi dhammaṃ paggaṇhissāmīti agamāsi.
Dāyapāloti araññapālo. So taṃ araññaṃ yathā icchiticchitappadesena manussā pavisitvā tattha pupphaṃ vā phalaṃ vā niyyāsaṃ vā dabbasambhāraṃ vā na haranti, evaṃ vatiyā parikkhittassa tassa araññassa yojite dvāre nisīditvā taṃ araññaṃ rakkhati, pāleti. Tasmā 『『dāyapālo』』ti vutto. Attakāmarūpāti attano hitaṃ kāmayamānasabhāvā hutvā viharanti. Yo hi imasmiṃ sāsane pabbajitvāpi vejjakammadūtakammapahiṇagamanādīnaṃ vasena ekavīsatianesanāhi jīvikaṃ kappeti, ayaṃ na attakāmarūpo nāma. Yo pana imasmiṃ sāsane pabbajitvā ekavīsatianesanaṃ pahāya catupārisuddhisīle patiṭṭhāya buddhavacanaṃ uggaṇhitvā sappāyadhutaṅgaṃ adhiṭṭhāya aṭṭhatiṃsāya ārammaṇesu cittaruciyaṃ kammaṭṭhānaṃ gahetvā gāmantaṃ pahāya araññaṃ pavisitvā samāpattiyo nibbattetvā vipassanāya kammaṃ kurumāno viharati, ayaṃ attakāmo nāma. Tepi tayo kulaputtā evarūpā ahesuṃ. Tena vuttaṃ – 『『attakāmarūpā viharantī』』ti.
Mā tesaṃ aphāsumakāsīti tesaṃ mā aphāsukaṃ akāsīti bhagavantaṃ vāresi. Evaṃ kirassa ahosi – 『『ime kulaputtā samaggā viharanti, ekaccassa ca gataṭṭhāne bhaṇḍanakalahavivādā vattanti, tikhiṇasiṅgo caṇḍagoṇo viya ovijjhanto vicarati, athekamaggena dvinnaṃ gamanaṃ na hoti, kadāci ayampi evaṃ karonto imesaṃ kulaputtānaṃ samaggavāsaṃ bhindeyya. Pāsādiko ca panesa suvaṇṇavaṇṇo surasagiddho maññe, gatakālato paṭṭhāya paṇītadāyakānaṃ attano upaṭṭhākānañca vaṇṇakathanādīhi imesaṃ kulaputtānaṃ appamādavihāraṃ bhindeyya. Vasanaṭṭhānāni cāpi etesaṃ kulaputtānaṃ nibaddhāni paricchinnāni tisso ca paṇṇasālā tayo caṅkamā tīṇi divāṭṭhānāni tīṇi mañcapīṭhāni. Ayaṃ pana samaṇo mahākāyo vuḍḍhataro maññe bhavissati. So akāle ime kulaputte senāsanā vuṭṭhāpessati. Evaṃ sabbathāpi etesaṃ aphāsu bhavissatī』』ti. Taṃ anicchanto, 『『mā tesaṃ aphāsukamakāsī』』ti bhagavantaṃ vāresi.
Kiṃ panesa jānanto vāresi, ajānantoti? Ajānanto. Kiñcāpi hi tathāgatassa paṭisandhiggahaṇato paṭṭhāya dasasahassacakkavāḷakampanādīni pāṭihāriyāni pavattiṃsu, araññavāsino pana dubbalamanussā sakammappasutā tāni sallakkhetuṃ na sakkonti. Sammāsambuddho ca nāma yadā anekabhikkhusahassaparivāro byāmappabhāya asītianubyañjanehi dvattiṃsamahāpurisalakkhaṇasiriyā ca buddhānubhāvaṃ dassento vicarati, tadā ko esoti apucchitvāva jānitabbo hoti. Tadā pana bhagavā sabbampi taṃ buddhānubhāvaṃ cīvaragabbhena paṭicchādetvā valāhakagabbhena paṭicchanno puṇṇacando viya sayameva pattacīvaramādāya aññātakavesena agamāsi. Iti naṃ ajānantova dāyapālo nivāresi.
Etadavocāti thero kira mā samaṇāti dāyapālassa kathaṃ sutvāva cintesi – 『『mayaṃ tayo janā idha viharāma, aññe pabbajitā nāma natthi, ayañca dāyapālo pabbajitena viya saddhiṃ katheti, ko nu kho bhavissatī』』ti divāṭṭhānato vuṭṭhāya dvāre ṭhatvā maggaṃ olokento bhagavantaṃ addasa. Bhagavāpi therassa saha dassaneneva sarīrobhāsaṃ muñci, asītianubyañjanavirājitā byāmappabhā pasāritasuvaṇṇapaṭo viya virocittha. Thero, 『『ayaṃ dāyapālo phaṇakataṃ āsivisaṃ gīvāya gahetuṃ hatthaṃ pasārento viya loke aggapuggalena saddhiṃ kathentova na jānāti, aññatarabhikkhunā viya saddhiṃ kathetī』』ti nivārento etaṃ, 『『mā, āvuso dāyapālā』』tiādivacanaṃ avoca.
Tenupasaṅkamīti kasmā bhagavato paccuggamanaṃ akatvā upasaṅkami? Evaṃ kirassa ahosi – 『『mayaṃ tayo janā samaggavāsaṃ vasāma, sacāhaṃ ekakova paccuggamanaṃ karissāmi, samaggavāso nāma na bhavissatī』』ti piyamitte gahetvāva paccuggamanaṃ karissāmi. Yathā ca bhagavā mayhaṃ piyo, evaṃ sahāyānampi me piyoti, tehi saddhiṃ paccuggamanaṃ kātukāmo sayaṃ akatvāva upasaṅkami. Keci pana tesaṃ therānaṃ paṇṇasāladvāre caṅkamanakoṭiyā bhagavato āgamanamaggo hoti, tasmā thero tesaṃ saññaṃ dadamānova gatoti. Abhikkamathāti ito āgacchatha. Pāde pakkhālesīti vikasitapadumasannibhehi jālahatthehi maṇivaṇṇaṃ udakaṃ gahetvā suvaṇṇavaṇṇesu piṭṭhipādesu udakamabhisiñcitvā pādena pādaṃ ghaṃsanto pakkhālesi. Buddhānaṃ kāye rajojallaṃ nāma na upalimpati, kasmā pakkhālesīti? Sarīrassa utuggahaṇatthaṃ, tesañca cittasampahaṃsanatthaṃ. Amhehi abhihaṭena udakena bhagavā pāde pakkhālesi, paribhogaṃ akāsīti tesaṃ bhikkhūnaṃ balavasomanassavasena cittaṃ pīṇitaṃ hoti, tasmā pakkhālesi. Āyasmantaṃ anuruddhaṃ bhagavā etadavocāti so kira tesaṃ vuḍḍhataro.
- Tassa saṅgahe kate sesānaṃ katova hotīti theraññeva etaṃ kacci vo anuruddhātiādivacanaṃ avoca. Tattha kaccīti pucchanatthe nipāto. Voti sāmivacanaṃ. Idaṃ vuttaṃ hoti – kacci anuruddhā tumhākaṃ khamanīyaṃ, iriyāpatho vo khamati? Kacci yāpanīyaṃ, kacci vo jīvitaṃ yāpeti ghaṭiyati? Kacci piṇḍakena na kilamatha, kacci tumhākaṃ sulabhapiṇḍaṃ, sampatte vo disvā manussā uḷuṅkayāguṃ vā kaṭacchubhikkhaṃ vā dātabbaṃ maññantīti bhikkhācāravattaṃ pucchati. Kasmā? Paccayena akilamantena hi sakkā samaṇadhammo kātuṃ, vattameva vā etaṃ pabbajitānaṃ. Atha tena paṭivacane dinne, 『『anuruddhā, tumhe rājapabbajitā mahāpuññā, manussā tumhākaṃ araññe vasantānaṃ adatvā kassa aññassa dātabbaṃ maññissanti, tumhe pana etaṃ bhuñjitvā kiṃ nu kho migapotakā viya aññamaññaṃ saṅghaṭṭentā viharatha, udāhu sāmaggibhāvo vo atthī』』ti sāmaggirasaṃ pucchanto, kacci pana vo, anuruddhā, samaggātiādimāha.
Tattha khīrodakībhūtāti yathā khīrañca udakañca aññamaññaṃ saṃsandati, visuṃ na hoti, ekattaṃ viya upeti, kacci evaṃ sāmaggivasena ekattūpagatacittuppādā viharathāti pucchati. Piyacakkhūhīti mettacittaṃ paccupaṭṭhapetvā olokanacakkhūni piyacakkhūni nāma. Kacci tathārūpehi cakkhūhi aññamaññaṃ sampassantā viharathāti pucchati. Tagghāti ekaṃsatthe nipāto. Ekaṃsena mayaṃ, bhanteti vuttaṃ hoti. Yathā kathaṃ panāti ettha yathāti nipātamattaṃ. Kathanti kāraṇapucchā. Kathaṃ pana tumhe evaṃ viharatha, kena kāraṇena viharatha, taṃ me kāraṇaṃ brūthāti vuttaṃ hoti. Mettaṃ kāyakammanti mettacittavasena pavattaṃ kāyakammaṃ. Āvi ceva raho cāti sammukhā ceva parammukhā ca. Itaresupi eseva nayo.
Tattha sammukhā kāyavacīkammāni sahavāse labbhanti, itarāni vippavāse. Manokammaṃ sabbattha labbhati. Yañhi sahavasantesu ekena mañcapīṭhaṃ vā dārubhaṇḍaṃ vā mattikābhaṇḍaṃ vā bahi dunnikkhittaṃ hoti, taṃ disvā kenidaṃ vaḷañjitanti avaññaṃ akatvā attanā dunnikkhittaṃ viya gahetvā paṭisāmentassa paṭijaggitabbayuttaṃ vā pana ṭhānaṃ paṭijaggantassa sammukhā mettaṃ kāyakammaṃ nāma hoti. Ekasmiṃ pakkante tena dunnikkhittaṃ senāsanaparikkhāraṃ tatheva nikkhipantassa paṭijaggitabbayuttaṭṭhānaṃ vā pana paṭijaggantassa parammukhā mettaṃ kāyakammaṃ nāma hoti. Sahavasantassa pana tehi saddhiṃ madhuraṃ sammodanīyaṃ kathaṃ paṭisanthārakathaṃ sāraṇīyakathaṃ dhammīkathaṃ sarabhaññaṃ sākacchaṃ pañhapucchanaṃ pañhavissajjananti evamādikaraṇe sammukhā mettaṃ vacīkammaṃ nāma hoti. Theresu pana pakkantesu mayhaṃ piyasahāyo nandiyatthero kimilatthero evaṃ sīlasampanno, evaṃ ācārasampannotiādiguṇakathanaṃ parammukhā mettaṃ vacīkammaṃ nāma hoti. Mayhaṃ piyamitto nandiyatthero kimilatthero avero hotu, abyāpajjo sukhī hotūti evaṃ samannāharato pana sammukhāpi parammukhāpi mettaṃ manokammaṃ hotiyeva.
Nānā hi kho no, bhante, kāyāti kāyañhi piṭṭhaṃ viya mattikā viya ca omadditvā ekato kātuṃ na sakkā. Ekañca pana maññe cittanti cittaṃ pana no hitaṭṭhena nirantaraṭṭhena aviggahaṭṭhena samaggaṭṭhena ekamevāti dasseti. Kathaṃ panetaṃ sakaṃ cittaṃ nikkhipitvā itaresaṃ cittavasena vattiṃsūti? Ekassa patte malaṃ uṭṭhahati, ekassa cīvaraṃ kiliṭṭhaṃ hoti, ekassa paribhaṇḍakammaṃ hoti. Tattha yassa patte malaṃ uṭṭhitaṃ, tena mamāvuso, patte malaṃ uṭṭhitaṃ pacituṃ vaṭṭatīti vutte itare mayhaṃ cīvaraṃ kiliṭṭhaṃ dhovitabbaṃ, mayhaṃ paribhaṇḍaṃ kātabbanti avatvā araññaṃ pavisitvā dārūni āharitvā chinditvā pattakaṭāhe paribhaṇḍaṃ katvā tato paraṃ cīvaraṃ vā dhovanti, paribhaṇḍaṃ vā karonti. Mamāvuso, cīvaraṃ kiliṭṭhaṃ dhovituṃ vaṭṭati, mama paṇṇasālā uklāpā paribhaṇḍaṃ kātuṃ vaṭṭatīti paṭhamataraṃ ārocitepi eseva nayo.
327.Sādhusādhu, anuruddhāti bhagavā heṭṭhā na ca mayaṃ, bhante, piṇḍakena kilamimhāti vutte na sādhukāramadāsi. Kasmā? Ayañhi kabaḷīkāro āhāro nāma imesaṃ sattānaṃ apāyalokepi devamanussalokepi āciṇṇasamāciṇṇova. Ayaṃ pana lokasannivāso yebhuyyena vivādapakkhando, apāyaloke devamanussalokepi ime sattā paṭiviruddhā eva, etesaṃ sāmaggikālo dullabho, kadācideva hotīti samaggavāsassa dullabhattā idha bhagavā sādhukāramadāsi. Idāni tesaṃ appamādalakkhaṇaṃ pucchanto kaccipana vo, anuruddhātiādimāha. Tattha voti nipātamattaṃ paccattavacanaṃ vā, kacci tumheti attho. Amhākanti amhesu tīsu janesu. Piṇḍāya paṭikkamatīti gāme piṇḍāya caritvā paccāgacchati. Avakkārapātinti atirekapiṇḍapātaṃ apanetvā ṭhapanatthāya ekaṃ samuggapātiṃ dhovitvā ṭhapeti.
Yo pacchāti te kira therā na ekatova bhikkhācāraṃ pavisanti, phalasamāpattiratā hete. Pātova sarīrappaṭijagganaṃ katvā vattappaṭipattiṃ pūretvā senāsanaṃ pavisitvā kālaparicchedaṃ katvā phalasamāpattiṃ appetvā nisīdanti. Tesu yo paṭhamataraṃ nisinno attano kālaparicchedavasena paṭhamataraṃ uṭṭhāti; so piṇḍāya caritvā paṭinivatto bhattakiccaṭṭhānaṃ āgantvā jānāti – 『『dve bhikkhū pacchā, ahaṃ paṭhamataraṃ āgato』』ti. Atha pattaṃ pidahitvā āsanapaññāpanādīni katvā yadi patte paṭivisamattameva hoti, nisīditvā bhuñjati. Yadi atirekaṃ hoti, avakkārapātiyaṃ pakkhipitvā pātiṃ pidhāya bhuñjati. Katabhattakicco pattaṃ dhovitvā vodakaṃ katvā thavikāya osāpetvā pattacīvaraṃ gahetvā attano vasanaṭṭhānaṃ pavisati. Dutiyopi āgantvāva jānāti – 『『eko paṭhamaṃ āgato, eko pacchato』』ti. So sace patte bhattaṃ pamāṇameva hoti, bhuñjati. Sace mandaṃ, avakkārapātito gahetvā bhuñjati. Sace atirekaṃ hoti, avakkārapātiyaṃ pakkhipitvā pamāṇameva bhuñjitvā purimatthero viya vasanaṭṭhānaṃ pavisati. Tatiyopi āgantvāva jānāti – 『『dve paṭhamaṃ āgatā, ahaṃ pacchato』』ti. Sopi dutiyatthero viya bhuñjitvā katabhattakicco pattaṃ dhovitvā vodakaṃ katvā thavikāya osāpetvā āsanāni ukkhipitvā paṭisāmeti; pānīyaghaṭe vā paribhojanīyaghaṭe vā avasesaṃ udakaṃ chaḍḍetvā ghaṭe nikujjitvā avakkārapātiyaṃ sace avasesabhattaṃ hoti, taṃ vuttanayena jahitvā pātiṃ dhovitvā paṭisāmeti; bhattaggaṃ sammajjati. Tato kacavaraṃ chaḍḍetvā sammajjaniṃ ukkhipitvā upacikāhi muttaṭṭhāne ṭhapetvā pattacīvaramādāya vasanaṭṭhānaṃ pavisati. Idaṃ therānaṃ bahivihāre araññe bhattakiccakaraṇaṭṭhāne bhojanasālāyaṃ vattaṃ. Idaṃ sandhāya, 『『yo pacchā』』tiādi vuttaṃ.
Yo passatītiādi pana nesaṃ antovihāre vattanti veditabbaṃ. Tattha vaccaghaṭanti ācamanakumbhiṃ. Rittanti rittakaṃ. Tucchanti tasseva vevacanaṃ. Avisayhanti ukkhipituṃ asakkuṇeyyaṃ, atibhāriyaṃ. Hatthavikārenāti hatthasaññāya. Te kira pānīyaghaṭādīsu yaṃkiñci tucchakaṃ gahetvā pokkharaṇiṃ gantvā anto ca bahi ca dhovitvā udakaṃ parissāvetvā tīre ṭhapetvā aññaṃ bhikkhuṃ hatthavikārena āmantenti, odissa vā anodissa vā saddaṃ na karonti. Kasmā odissa saddaṃ na karonti? Taṃ bhikkhuṃ saddo bādheyyāti. Kasmā anodissa saddaṃ na karonti? Anodissa sadde dinne, 『『ahaṃ pure, ahaṃ pure』』ti dvepi nikkhameyyuṃ, tato dvīhi kattabbakamme tatiyassa kammacchedo bhaveyya. Saṃyatapadasaddo pana hutvā aparassa bhikkhuno divāṭṭhānasantikaṃ gantvā tena diṭṭhabhāvaṃ ñatvā hatthasaññaṃ karoti, tāya saññāya itaro āgacchati, tato dve janā hatthena hatthaṃ saṃsibbantā dvīsu hatthesu ṭhapetvā upaṭṭhapenti. Taṃ sandhāyāha – 『『hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhapemā』』ti.
Pañcāhikaṃ kho panāti cātuddase pannarase aṭṭhamiyanti idaṃ tāva pakatidhammassavanameva, taṃ akhaṇḍaṃ katvā pañcame pañcame divase dve therā nātivikāle nhāyitvā anuruddhattherassa vasanaṭṭhānaṃ gacchanti. Tattha tayopi nisīditvā tiṇṇaṃ piṭakānaṃ aññatarasmiṃ aññamaññaṃ pañhaṃ pucchanti , aññamaññaṃ vissajjenti, tesaṃ evaṃ karontānaṃyeva aruṇaṃ uggacchati. Taṃ sandhāyetaṃ vuttaṃ. Ettāvatā therena bhagavatā appamādalakkhaṇaṃ pucchitena pamādaṭṭhānesuyeva appamādalakkhaṇaṃ vissajjitaṃ hoti. Aññesañhi bhikkhūnaṃ bhikkhācāraṃ pavisanakālo, nikkhamanakālo, nivāsanaparivattanaṃ, cīvarapārupanaṃ, antogāme piṇḍāya caraṇaṃ dhammakathanaṃ, anumodanaṃ , gāmato nikkhamitvā bhattakiccakaraṇaṃ, pattadhovanaṃ, pattaosāpanaṃ, pattacīvarapaṭisāmananti papañcakaraṇaṭṭhānāni etāni. Tasmā thero amhākaṃ ettakaṃ ṭhānaṃ muñcitvā pamādakālo nāma natthīti dassento pamādaṭṭhānesuyeva appamādalakkhaṇaṃ vissajjesi.
-
Athassa bhagavā sādhukāraṃ datvā paṭhamajjhānaṃ pucchanto puna atthi pana votiādimāha. Tattha uttari manussadhammāti manussadhammato uttari. Alamariyañāṇadassanavisesoti ariyabhāvakaraṇasamattho ñāṇaviseso. Kiñhi no siyā, bhanteti kasmā, bhante, nādhigato bhavissati, adhigatoyevāti. Yāva devāti yāva eva.
-
Evaṃ paṭhamajjhānādhigame byākate dutiyajjhānādīni pucchanto etassa pana votiādimāha. Tattha samatikkamāyāti samatikkamatthāya. Paṭippassaddhiyāti paṭippassaddhatthāya. Sesaṃ sabbattha vuttanayeneva veditabbaṃ. Pacchimapañhe pana lokuttarañāṇadassanavasena adhigataṃ nirodhasamāpattiṃ pucchanto alamariyañāṇadassanavisesoti āha. Theropi pucchānurūpeneva byākāsi. Tattha yasmā vedayitasukhato avedayitasukhaṃ santataraṃ paṇītataraṃ hoti, tasmā aññaṃ phāsuvihāraṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassāmāti āha.
330.Dhammiyā kathāyāti sāmaggirasānisaṃsappaṭisaṃyuttāya dhammiyā kathāya. Sabbepi te catūsu saccesu pariniṭṭhitakiccā, tena tesaṃ paṭivedhatthāya kiñci kathetabbaṃ natthi. Sāmaggirasena pana ayañca ayañca ānisaṃsoti sāmaggirasānisaṃsameva nesaṃ bhagavā kathesi. Bhagavantaṃ anusaṃyāyitvāti anugantvā. Te kira bhagavato pattacīvaraṃ gahetvā thokaṃ agamaṃsu, atha bhagavā vihārassa pariveṇapariyantaṃ gatakāle, 『『āharatha me pattacīvaraṃ, tumhe idheva tiṭṭhathā』』ti pakkāmi. Tato paṭinivattitvāti tato ṭhitaṭṭhānato nivattitvā. Kiṃ nu kho mayaṃ āyasmatoti bhagavantaṃ nissāya pabbajjādīni adhigantvāpi attano guṇakathāya aṭṭiyamānā adhigamappicchatāya āhaṃsu. Imāsañca imāsañcāti paṭhamajjhānādīnaṃ lokiyalokuttarānaṃ. Cetasā ceto paricca viditoti ajja me āyasmanto lokiyasamāpattiyā vītināmesuṃ, ajja lokuttarāyāti evaṃ cittena cittaṃ paricchinditvā viditaṃ. Devatāpi meti, bhante anuruddha, ajja ayyo nandiyatthero, ajja ayyo kimilatthero imāya ca imāya ca samāpattiyā vītināmesīti evamārocesunti attho. Pañhābhipuṭṭhenāti tampi mayā sayaṃ viditanti vā devatāhi ārocitanti vā ettakeneva mukhaṃ me sajjanti kathaṃ samuṭṭhāpetvā apuṭṭheneva me na kathitaṃ. Bhagavatā pana pañhābhipuṭṭhena pañhaṃ abhipucchitena satā byākataṃ, tatra me kiṃ na rocathāti āha.
331.Dīghoti 『『maṇi māṇivaro dīgho, atho serīsako sahā』』ti (dī. ni. 3.293) evaṃ āgato aṭṭhavīsatiyā yakkhasenāpatīnaṃ abbhantaro eko devarājā. Parajanoti tasseva yakkhassa nāmaṃ. Yena bhagavā tenupasaṅkamīti so kira vessavaṇena pesito etaṃ ṭhānaṃ gacchanto bhagavantaṃ sayaṃ pattacīvaraṃ gahetvā giñjakāvasathato gosiṅgasālavanassa antare disvā bhagavā attanā pattacīvaraṃ gahetvā gosiṅgasālavane tiṇṇaṃ kulaputtānaṃ santikaṃ gacchati. Ajja mahatī dhammadesanā bhavissati. Mayāpi tassā desanāya bhāginā bhavitabbanti adissamānena kāyena satthu padānupadiko gantvā avidūre ṭhatvā dhammaṃ sutvā satthari gacchantepi na gato, – 『『ime therā kiṃ karissantī』』ti dassanatthaṃ pana tattheva ṭhito. Atha te dve there anuruddhattheraṃ paliveṭhente disvā, – 『『ime therā bhagavantaṃ nissāya pabbajjādayo sabbaguṇe adhigantvāpi bhagavatova maccharāyanti, na sahanti, ativiya nilīyanti paṭicchādenti, na dāni tesaṃ paṭicchādetuṃ dassāmi, pathavito yāva brahmalokā etesaṃ guṇe pakāsessāmī』』ti cintetvā yena bhagavā tenupasaṅkami.
Lābhā vata, bhanteti ye, bhante, vajjiraṭṭhavāsino bhagavantañca ime ca tayo kulaputte passituṃ labhanti, vandituṃ labhanti, deyyadhammaṃ dātuṃ labhanti, dhammaṃ sotuṃ labhanti, tesaṃ lābhā, bhante, vajjīnanti attho. Saddaṃ sutvāti so kira attano yakkhānubhāvena mahantaṃ saddaṃ katvā sakalaṃ vajjiraṭṭhaṃ ajjhottharanto taṃ vācaṃ nicchāresi. Tena cassa tesu rukkhapabbatādīsu adhivatthā bhummā devatā saddaṃ assosuṃ. Taṃ sandhāya vuttaṃ – 『『saddaṃ sutvā』』ti. Anussāvesunti mahantaṃ saddaṃ sutvā sāvesuṃ. Esa nayo sabbattha. Yāva brahmalokāti yāva akaniṭṭhabrahmalokā. Tañcepi kulanti, 『『amhākaṃ kulato nikkhamitvā ime kulaputtā pabbajitā evaṃ sīlavanto guṇavanto ācārasampannā kalyāṇadhammā』』ti evaṃ tañcepi kulaṃ ete tayo kulaputte pasannacittaṃ anussareyyāti evaṃ sabbattha attho daṭṭhabbo. Iti bhagavā yathānusandhināva desanaṃ niṭṭhapesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷagosiṅgasuttavaṇṇanā niṭṭhitā.
- Mahāgosiṅgasuttavaṇṇanā
332.Evaṃme sutanti mahāgosiṅgasuttaṃ. Tattha gosiṅgasālavanadāyeti idaṃ vasanaṭṭhānadassanatthaṃ vuttaṃ. Aññesu hi suttesu, 『『sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme』』ti evaṃ paṭhamaṃ gocaragāmaṃ dassetvā pacchā vasanaṭṭhānaṃ dasseti. Imasmiṃ pana mahāgosiṅgasutte bhagavato gocaragāmo anibandho, kocideva gocaragāmo bhavissati. Tasmā vasanaṭṭhānameva paridīpitaṃ. Araññanidānakaṃ nāmetaṃ suttanti. Sambahulehīti bahukehi. Abhiññātehi abhiññātehīti sabbattha vissutehi pākaṭehi. Therehi sāvakehi saddhinti pātimokkhasaṃvarādīhi thirakārakeheva dhammehi samannāgatattā therehi, savanante jātattā sāvakehi saddhiṃ ekato. Idāni te there sarūpato dassento, āyasmatā ca sāriputtenātiādimāha. Tatthāyasmā sāriputto attano sīlādīhi guṇehi buddhasāsane abhiññāto. Cakkhumantānaṃ gaganamajjhe ṭhito sūriyo viya cando viya, samuddatīre ṭhitānaṃ sāgaro viya ca pākaṭo paññāto. Na kevalañcassa imasmiṃ sutte āgataguṇavaseneva mahantatā veditabbā, ito aññesaṃ dhammadāyādasuttaṃ anaṅgaṇasuttaṃ sammādiṭṭhisuttaṃ sīhanādasuttaṃ rathavinītaṃ mahāhatthipadopamaṃ mahāvedallaṃ cātumasuttaṃ dīghanakhaṃ anupadasuttaṃ sevitabbāsevitabbasuttaṃ saccavibhaṅgasuttaṃ piṇḍapātapārisuddhi sampasādanīyaṃ saṅgītisuttaṃ dasuttarasuttaṃ pavāraṇāsuttaṃ (saṃ. ni. 1.215 ādayo) susimasuttaṃ therapañhasuttaṃ mahāniddeso paṭisambhidāmaggo therasīhanādasuttaṃ abhinikkhamanaṃ etadagganti imesampi suttānaṃ vasena therassa mahantatā veditabbā. Etadaggasmiñhi, 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto』』ti (a. ni. 1.188-189) vuttaṃ.
Mahāmoggallānopi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa anumānasuttaṃ, cūḷataṇhāsaṅkhayasuttaṃ māratajjaniyasuttaṃ pāsādakampanaṃ sakalaṃ iddhipādasaṃyuttaṃ nandopanandadamanaṃ yamakapāṭihāriyakāle devalokagamanaṃ vimānavatthu petavatthu therassa abhinikkhamanaṃ etadagganti imesampi vasena mahantabhāvo veditabbo . Etadaggasmiñhi, 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno』』ti (a. ni. 1.190) vuttaṃ.
Mahākassapopi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa cīvaraparivattanasuttaṃ jiṇṇacīvarasuttaṃ (saṃ. ni. 2.154 ādayo) candopamaṃ sakalaṃ kassapasaṃyuttaṃ mahāariyavaṃsasuttaṃ therassa abhinikkhamanaṃ etadagganti imesampi vasena mahantabhāvo veditabbo. Etadaggasmiñhi, 『『etadaggaṃ , bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ mahākassapo』』ti (a. ni. 1.191) vuttaṃ.
Anuruddhattheropi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa cūḷagosiṅgasuttaṃ naḷakapānasuttaṃ anuttariyasuttaṃ upakkilesasuttaṃ anuruddhasaṃyuttaṃ mahāpurisavitakkasuttaṃ therassa abhinikkhamanaṃ etadagganti imesampi vasena mahantabhāvo veditabbo. Etadaggasmiñhi, 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dibbacakkhukānaṃ yadidaṃ anuruddho』』ti (a. ni. 1.192) vuttaṃ.
Āyasmatā ca revatenāti ettha pana dve revatā khadiravaniyarevato ca kaṅkhārevato ca. Tattha khadiravaniyarevato dhammasenāpatittherassa kaniṭṭhabhātiko, na so idha adhippeto. 『『Akappiyo guḷo, akappiyā muggā』』ti (mahāva. 272) evaṃ kaṅkhābahulo pana thero idha revatoti adhippeto. Sopi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa abhinikkhamanenapi etadaggenapi mahantabhāvo veditabbo. Etadaggasmiñhi, 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ jhāyīnaṃ yadidaṃ kaṅkhārevato』』ti (a. ni. 1.204) vuttaṃ.
Ānandattheropi sīlādiguṇehi ceva imasmiṃ sutte āgataguṇehi ca thero viya abhiññāto pākaṭo mahā. Apicassa sekkhasuttaṃ bāhitikasuttaṃ āneñjasappāyaṃ gopakamoggallānaṃ bahudhātukaṃ cūḷasuññataṃ mahāsuññataṃ acchariyabbhutasuttaṃ bhaddekarattaṃ mahānidānaṃ mahāparinibbānaṃ subhasuttaṃ cūḷaniyalokadhātusuttaṃ abhinikkhamanaṃ etadagganti imesampi vasena mahantabhāvo veditabbo. Etadaggasmiñhi, 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando』』ti (a. ni. 1.219-223) vuttaṃ.
Aññehi ca abhiññātehi abhiññātehīti na kevalañca eteheva, aññehi ca mahāguṇatāya pākaṭehi abhiññātehi bahūhi therehi sāvakehi saddhiṃ bhagavā gosiṅgasālavanadāye viharatīti attho. Āyasmā hi sāriputto sayaṃ mahāpañño aññepi bahū mahāpaññe bhikkhū gahetvā tadā dasabalaṃ parivāretvā vihāsi. Āyasmā mahāmoggallāno sayaṃ iddhimā, āyasmā mahākassapo sayaṃ dhutavādo, āyasmā anuruddho sayaṃ dibbacakkhuko, āyasmā revato sayaṃ jhānābhirato, āyasmā ānando sayaṃ bahussuto aññepi bahū bahussute bhikkhū gahetvā tadā dasabalaṃ parivāretvā vihāsi, evaṃ tadā ete ca aññe ca abhiññātā mahātherā tiṃsasahassamattā bhikkhū dasabalaṃ parivāretvā vihariṃsūti veditabbā.
Paṭisallānā vuṭṭhitoti phalasamāpattivivekato vuṭṭhito. Yenāyasmā mahākassapo tenupasaṅkamīti thero kira paṭisallānā vuṭṭhito pacchimalokadhātuṃ olokento vanante kīḷantassa mattakhattiyassa kaṇṇato patamānaṃ kuṇḍalaṃ viya, saṃharitvā samugge pakkhipamānaṃ rattakambalaṃ viya, maṇināgadantato patamānaṃ satasahassagghanikaṃ suvaṇṇapātiṃ viya ca atthaṃ gacchamānaṃ paripuṇṇapaṇṇāsayojanaṃ sūriyamaṇḍalaṃ addasa. Tadanantaraṃ pācīnalokadhātuṃ olokento nemiyaṃ gahetvā parivattayamānaṃ rajatacakkaṃ viya, rajatakūṭato nikkhamantaṃ khīradhārāmaṇḍaṃ viya, sapakkhe papphoṭetvā gaganatale pakkhandamānaṃ setahaṃsaṃ viya ca meghavaṇṇāya samuddakucchito uggantvā pācīnacakkavāḷapabbatamatthake sasalakkhaṇappaṭimaṇḍitaṃ ekūnapaṇṇāsayojanaṃ candamaṇḍalaṃ addasa. Tato sālavanaṃ olokesi. Tasmiñhi samaye sālarukkhā mūlato paṭṭhāya yāva aggā sabbapāliphullā dukūlapārutā viya, muttākalāpavinaddhā viya ca virociṃsu. Bhūmitalaṃ pupphasantharapūjāya paṭimaṇḍitaṃ viya, tattha tattha nipatantena pupphareṇunā lākhārasena siñcamānaṃ viya ca ahosi. Bhamaramadhukaragaṇā kusumareṇumadamattā upagāyamānā viya vanantaresu vicaranti. Tadā ca uposathadivasova hoti. Atha thero, 『『kāya nu kho ajja ratiyā vītināmessāmī』』ti cintesi, ariyasāvakā ca nāma piyadhammassavanā honti. Athassa etadahosi – 『『ajja mayhaṃ jeṭṭhabhātikassa dhammasenāpatittherassa santikaṃ gantvā dhammaratiyā vītināmessāmī』』ti. Gacchanto pana ekakova agantvā 『『mayhaṃ piyasahāyaṃ mahākassapattheraṃ gahetvā gamissāmī』』ti nisinnaṭṭhānato vuṭṭhāya cammakhaṇḍaṃ papphoṭetvā yenāyasmā mahākassapo tenupasaṅkami.
Evamāvusotikho āyasmā mahākassapoti theropi yasmā piyadhammassavanova ariyasāvako, tasmā tassa vacanaṃ sutvā gacchāvuso, tvaṃ, mayhaṃ sīsaṃ vā rujjati piṭṭhi vāti kiñci lesāpadesaṃ akatvā tuṭṭhahadayova, 『『evamāvuso』』tiādimāha. Paṭissutvā ca nisinnaṭṭhānato vuṭṭhāya cammakhaṇḍaṃ papphoṭetvā mahāmoggallānaṃ anubandhi. Tasmiṃ samaye dve mahātherā paṭipāṭiyā ṭhitāni dve candamaṇḍalāni viya, dve sūriyamaṇḍalāni viya, dve chaddantanāgarājāno viya, dve sīhā viya, dve byagghā viya ca virociṃsu. Anuruddhattheropi tasmiṃ samaye divāṭṭhāne nisinno dve mahāthere sāriputtattherassa santikaṃ gacchante disvā pacchimalokadhātuṃ olokento sūriyaṃ vanantaṃ pavisantaṃ viya, pācīnalokadhātuṃ olokento candaṃ vanantato uggacchantaṃ viya, sālavanaṃ olokento sabbapāliphullameva sālavanañca disvā ajja uposathadivaso, ime ca me jeṭṭhabhātikā dhammasenāpatissa santikaṃ gacchanti, mahantena dhammassavanena bhavitabbaṃ, ahampi dhammassavanassa bhāgī bhavissāmīti nisinnaṭṭhānato vuṭṭhāya cammakhaṇḍaṃ papphoṭetvā mahātherānaṃ padānupadiko hutvā nikkhami. Tena vuttaṃ – 『『atha kho āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca anuruddho yenāyasmā sāriputto tenupasaṅkamiṃsū』』ti. Upasaṅkamiṃsūti. Paṭipāṭiyā ṭhitā tayo candā viya, sūriyā viya, sīhā viya ca virocamānā upasaṅkamiṃsu.
- Evaṃ upasaṅkamante pana te mahāthere āyasmā ānando attano divāṭṭhāne nisinnoyeva disvā, 『『ajja mahantaṃ dhammassavanaṃ bhavissati, mayāpi tassa bhāginā bhavitabbaṃ, na kho pana ekakova gamissāmi, mayhaṃ piyasahāyampi revatattheraṃ gahetvā gamissāmī』』ti sabbaṃ mahāmoggallānassa mahākassapassa anuruddhassa upasaṅkamane vuttanayeneva vitthārato veditabbaṃ. Iti te dve janā paṭipāṭiyā ṭhitā dve candā viya, sūriyā viya, sīhā viya ca virocamānā upasaṅkamiṃsu. Tena vuttaṃ – 『『addasā kho āyasmā sāriputto』』tiādi . Disvāna āyasmantaṃ ānandaṃ etadavocāti dūratova disvā anukkamena kathāupacāraṃ sampattametaṃ, 『『etu kho āyasmā』』tiādivacanaṃ avoca. Ramaṇīyaṃ, āvusoti ettha duvidhaṃ rāmaṇeyyakaṃ vanarāmaṇeyyakaṃ puggalarāmaṇeyyakañca. Tattha vanaṃ nāma nāgasalaḷasālacampakādīhi sañchannaṃ hoti bahalacchāyaṃ pupphaphalūpagaṃ vividharukkhaṃ udakasampannaṃ gāmato nissaṭaṃ, idaṃ vanarāmaṇeyyakaṃ nāma. Yaṃ sandhāya vuttaṃ –
『『Ramaṇīyāni araññāni, yattha na ramatī jano;
Vītarāgā ramissanti, na te kāmagavesino』』ti. (dha. pa. 99);
Vanaṃ pana sacepi ujjaṅgale hoti nirudakaṃ viralacchāyaṃ kaṇṭakasamākiṇṇaṃ, buddhādayopettha ariyā viharanti, idaṃ puggalarāmaṇeyyakaṃ nāma. Yaṃ sandhāya vuttaṃ –
『『Gāme vā yadi vāraññe, ninne vā yadi vā thale;
Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyaka』』nti. (dha. pa. 98);
Idha pana taṃ duvidhampi labbhati. Tadā hi gosiṅgasālavanaṃ sabbapāliphullaṃ hoti kusumagandhasugandhaṃ, sadevake cettha loke aggapuggalo sammāsambuddho tiṃsasahassamattehi abhiññātabhikkhūhi saddhiṃ viharati. Taṃ sandhāya vuttaṃ – 『『ramaṇīyaṃ, āvuso ānanda, gosiṅgasālavana』』nti.
Dosināti dosāpagatā, abbhaṃ mahikā dhūmo rajo rāhūti imehi pañcahi upakkilesehi virahitāti vuttaṃ hoti. Sabbapāliphullāti sabbattha pāliphullā, mūlato paṭṭhāya yāva aggā apupphitaṭṭhānaṃ nāma natthi. Dibbā maññe gandhā sampavantīti dibbā mandārapupphakoviḷārapāricchattakacandanacuṇṇagandhā viya samantā pavāyanti, sakkasuyāsantusitanimmānaratiparanimmitamahābrahmānaṃ otiṇṇaṭṭhānaṃ viya vāyantīti vuttaṃ hoti.
Kathaṃrūpena, āvuso ānandāti ānandatthero tesaṃ pañcannaṃ therānaṃ saṅghanavakova. Kasmā thero taṃyeva paṭhamaṃ pucchatīti? Mamāyitattā. Te hi dve therā aññamaññaṃ mamāyiṃsu. Sāriputtatthero, 『『mayā kattabbaṃ satthu upaṭṭhānaṃ karotī』』ti ānandattheraṃ mamāyi. Ānandatthero bhagavato sāvakānaṃ aggoti sāriputtattheraṃ mamāyi, kuladārake pabbājetvā sāriputtattherassa santike upajjhaṃ gaṇhāpesi. Sāriputtattheropi tatheva akāsi. Evaṃ ekamekena attano pattacīvaraṃ datvā pabbājetvā upajjhaṃ gaṇhāpitāni pañca bhikkhusatāni ahesuṃ. Āyasmā ānando paṇītāni cīvarādīnipi labhitvā therasseva deti.
Eko kira brāhmaṇo cintesi – 『『buddharatanassa ca saṅgharatanassa ca pūjā paññāyati, kathaṃ nu kho dhammaratanaṃ pūjitaṃ nāma hotī』』ti? So bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchi. Bhagavā āha – 『『sacesi, brāhmaṇa, dhammaratanaṃ pūjitukāmo, ekaṃ bahussutaṃ pūjehī』』ti bahussutaṃ, bhante, ācikkhathāti bhikkhusaṅghaṃ pucchati. So bhikkhusaṅghaṃ upasaṅkamitvā bahussutaṃ, bhante, ācikkhathāti āha. Ānandatthero brāhmaṇāti. Brāhmaṇo theraṃ sahassagghanikena cīvarena pūjesi. Thero taṃ gahetvā bhagavato santikaṃ agamāsi. Bhagavā 『『kuto, ānanda, laddha』』nti āha. Ekena, bhante, brāhmaṇena dinnaṃ, idaṃ panāhaṃ āyasmato sāriputtassa dātukāmoti. Dehi, ānandāti. Cārikaṃ pakkanto, bhanteti. Āgatakāle dehīti. Sikkhāpadaṃ, bhante, paññattanti. Kadā pana sāriputto āgamissatīti? Dasāhamattena, bhanteti. 『『Anujānāmi, ānanda, dasāhaparamaṃ atirekacīvaraṃ nikkhipitu』』nti (pārā. 461; mahāva. 347) sikkhāpadaṃ paññapesi. Sāriputtattheropi tatheva yaṃkiñci manāpaṃ labhati, taṃ ānandattherassa deti. Evaṃ te therā aññamaññaṃ mamāyiṃsu, iti mamāyitattā paṭhamaṃ pucchi.
Apica anumatipucchā nāmesā khuddakato paṭṭhāya pucchitabbā hoti. Tasmā thero cintesi – 『『ahaṃ paṭhamaṃ ānandaṃ pucchissāmi, ānando attano paṭibhānaṃ byākarissati. Tato revataṃ, anuruddhaṃ, mahākassapaṃ, mahāmoggallānaṃ pucchissāmi. Mahāmoggallāno attano paṭibhānaṃ byākarissati. Tato pañcapi therā maṃ pucchissanti, ahampi attano paṭibhānaṃ byākarissāmī』』ti. Ettāvatāpi ayaṃ dhammadesanā sikhāppattā vepullappattā na bhavissati, atha mayaṃ sabbepi dasabalaṃ upasaṅkamitvā pucchissāma, satthā sabbaññutaññāṇena byākarissati. Ettāvatā ayaṃ dhammadesanā sikhāppattā vepullappattā bhavissati. Yathā hi janapadamhi uppanno aṭṭo gāmabhojakaṃ pāpuṇāti, tasmiṃ nicchituṃ asakkonte janapadabhojakaṃ pāpuṇāti, tasmiṃ asakkonte mahāvinicchayaamaccaṃ, tasmiṃ asakkonte senāpatiṃ, tasmiṃ asakkonte uparājaṃ, tasmiṃ vinicchituṃ asakkonte rājānaṃ pāpuṇāti, raññā vinicchitakālato paṭṭhāya aṭṭo aparāparaṃ na sañcarati, rājavacaneneva chijjati. Evamevaṃ ahañhi paṭhamaṃ ānandaṃ pucchissāmi…pe… atha mayaṃ sabbepi dasabalaṃ upasaṅkamitvā pucchissāma, satthā sabbaññutaññāṇena byākarissati. Ettāvatā ayaṃ dhammadesanā sikhāppattā vepullappattā bhavissati. Evaṃ anumatipucchaṃ pucchanto thero paṭhamaṃ ānandattheraṃ pucchi.
Bahussuto hotīti bahu assa sutaṃ hoti, navaṅgaṃ satthusāsanaṃ pāḷianusandhipubbāparavasena uggahitaṃ hotīti attho. Sutadharoti sutassa ādhārabhūto. Yassa hi ito gahitaṃ ito palāyati, chiddaghaṭe udakaṃ viya na tiṭṭhati, parisamajjhe ekaṃ suttaṃ vā jātakaṃ vā kathetuṃ vā vācetuṃ vā na sakkoti, ayaṃ na sutadharo nāma. Yassa pana uggahitaṃ buddhavacanaṃ uggahitakālasadisameva hoti, dasapi vīsatipi vassāni sajjhāyaṃ akarontassa na nassati, ayaṃ sutadharo nāma. Sutasannicayoti sutassa sannicayabhūto. Yathā hi sutaṃ hadayamañjūsāya sannicitaṃ silāyaṃ lekhā viya, suvaṇṇaghaṭe pakkhittasīhavasā viya ca ajjhosāya tiṭṭhati, ayaṃ sutasannicayo nāma. Dhātāti ṭhitā paguṇā. Ekaccassa hi uggahitaṃ buddhavacanaṃ dhātaṃ paguṇaṃ niccalitaṃ na hoti, asukasuttaṃ vā jātakaṃ vā kathehīti vutte sajjhāyitvā saṃsanditvā samanuggāhitvā jānissāmīti vadati. Ekaccassa dhātaṃ paguṇaṃ bhavaṅgasotasadisaṃ hoti, asukasuttaṃ vā jātakaṃ vā kathehīti vutte uddharitvā tameva katheti. Taṃ sandhāya vuttaṃ 『『dhātā』』ti.
Vacasā paricitāti suttadasaka-vaggadasaka-paṇṇāsadasakānaṃ vasena vācāya sajjhāyitā. Manasānupekkhitāti cittena anupekkhitā, yassa vācāya sajjhāyitaṃ buddhavacanaṃ manasā cintentassa tattha tattha pākaṭaṃ hoti. Mahādīpaṃ jāletvā ṭhitassa rūpagataṃ viya paññāyati. Taṃ sandhāya vuttaṃ – 『『vacasā paricitā manasānupekkhitā』』ti. Diṭṭhiyā suppaṭividdhāti atthato ca kāraṇato ca paññāya suppaṭividdhā. Parimaṇḍalehipadabyañjanehīti ettha padameva atthassa byañjanato padabyañjanaṃ, taṃ akkharapāripūriṃ katvā dasavidhabyañjanabuddhiyo aparihāpetvā vuttaṃ parimaṇḍalaṃ nāma hoti, evarūpehi padabyañjanehīti attho. Apica yo bhikkhu parisati dhammaṃ desento suttaṃ vā jātakaṃ vā nikkhapitvā aññaṃ upārambhakaraṃ suttaṃ āharati, tassa upamaṃ katheti, tadatthaṃ ohāreti, evamidaṃ gahetvā ettha khipanto ekapasseneva pariharanto kālaṃ ñatvā vuṭṭhahati. Nikkhittasuttaṃ pana nikkhattamattameva hoti, tassa kathā aparimaṇḍalā nāma hoti. Yo pana suttaṃ vā jātakaṃ vā nikkhipitvā bahi ekapadampi agantvā pāḷiyā anusandhiñca pubbāparañca amakkhento ācariyehi dinnanaye ṭhatvā tulikāya paricchindanto viya, gambhīramātikāya udakaṃ pesento viya, padaṃ koṭṭento sindhavājānīyo viya gacchati, tassa kathā parimaṇḍalā nāma hoti. Evarūpiṃ kathaṃ sandhāya – 『『parimaṇḍalehi padabyañjanehī』』ti vuttaṃ.
Anuppabandhehīti ettha yo bhikkhu dhammaṃ kathento suttaṃ vā jātakaṃ vā ārabhitvā āraddhakālato paṭṭhāya turitaturito araṇiṃ manthento viya, uṇhakhādanīyaṃ khādanto viya, pāḷiyā anusandhipubbāparesu gahitaṃ gahitameva aggahitaṃ aggahitameva ca katvā purāṇapaṇṇantaresu caramānaṃ godhaṃ uṭṭhapento viya tattha tattha paharanto osāpento ohāya gacchati. Yopi dhammaṃ kathento kālena sīghaṃ kālena dandhaṃ kālena mahāsaddaṃ kālena khuddakasaddaṃ karoti. Yathā petaggi kālena jalati, kālena nibbāyati, evameva idha petaggidhammakathiko nāma hoti, parisāya uṭṭhātukāmāya punappunaṃ ārabhati. Yopi kathento tattha tattha vitthāyati, nitthunanto kandanto viya katheti, imesaṃ sabbesampi kathā appabandhā nāma hoti. Yo pana suttaṃ ārabhitvā ācariyehi dinnanaye ṭhito acchinnadhāraṃ katvā nadīsotaṃ viya pavatteti, ākāsagaṅgato bhassamānaṃ udakaṃ viya nirantaraṃ kathaṃ pavatteti, tassa kathā anuppabandhā hoti. Taṃ sandhāya vuttaṃ 『『anuppabandhehī』』ti. Anusayasamugghātāyāti sattannaṃ anusayānaṃ samugghātatthāya. Evarūpenāti evarūpena bahussutena bhikkhunā tathārūpeneva bhikkhusatena bhikkhusahassena vā saṅghāṭikaṇṇena vā saṅghāṭikaṇṇaṃ, pallaṅkena vā pallaṅkaṃ āhacca nisinnena gosiṅgasālavanaṃ sobheyya. Iminā nayena sabbavāresu attho veditabbo.
- Paṭisallānaṃ assa ārāmoti paṭisallānārāmo. Paṭisallāne ratoti paṭisallānarato.
335.Sahassaṃlokānanti sahassaṃ lokadhātūnaṃ. Ettakañhi therassa dhuvasevanaṃ āvajjanapaṭibaddhaṃ, ākaṅkhamāno pana thero anekānipi cakkavāḷasahassāni voloketiyeva. Uparipāsādavaragatoti sattabhūmakassa vā navabhūmakassa vā pāsādavarassa upari gato. Sahassaṃ nemimaṇḍalānaṃ volokeyyāti pāsādapariveṇe nābhiyā patiṭṭhitānaṃ nemivaṭṭiyā nemivaṭṭiṃ āhacca ṭhitānaṃ nemimaṇḍalānaṃ sahassaṃ vātapānaṃ vivaritvā olokeyya, tassa nābhiyopi pākaṭā honti, arāpi arantarānipi nemiyopi. Evameva kho, āvusoti, āvuso, evaṃ ayampi dibbacakkhuko bhikkhu dibbena cakkhunā atikkantamānusakena sahassaṃ lokānaṃ voloketi. Tassa pāsāde ṭhitapurisassa cakkanābhiyo viya cakkavāḷasahasse sinerusahassaṃ pākaṭaṃ hoti. Arā viya dīpā pākaṭā honti. Arantarāni viya dīpaṭṭhitamanussā pākaṭā honti. Nemiyo viya cakkavāḷapabbatā pākaṭā honti.
336.Āraññikoti samādiṇṇaaraññadhutaṅgo. Sesapadesupi eseva nayo.
337.No ca saṃsādentīti na osādenti. Sahetukañhi sakāraṇaṃ katvā pañhaṃ pucchituṃ vissajjitumpi asakkonto saṃsādeti nāma. Evaṃ na karontīti attho. Pavattinī hotīti nadīsotodakaṃ viya pavattati.
338.Yāyavihārasamāpattiyāti yāya lokiyāya vihārasamāpattiyā, yāya lokuttarāya vihārasamāpattiyā.
339.Sādhu sādhu sāriputtāti ayaṃ sādhukāro ānandattherassa dinno. Sāriputtattherena pana saddhiṃ bhagavā ālapati. Esa nayo sabbattha. Yathā taṃ ānandovāti yathā ānandova sammā byākaraṇamāno byākareyya, evaṃ byākataṃ ānandena attano anucchavikameva, ajjhāsayānurūpameva byākatanti attho. Ānandatthero hi attanāpi bahussuto, ajjhāsayopissa evaṃ hoti – 『『aho vata sāsane sabrahmacārī bahussutā bhaveyyu』』nti. Kasmā? Bahussutassa hi kappiyākappiyaṃ sāvajjānavajjaṃ, garukalahukaṃ satekicchātekicchaṃ pākaṭaṃ hoti. Bahussuto uggahitabuddhavacanaṃ āvajjitvā imasmiṃ ṭhāne sīlaṃ kathitaṃ, imasmiṃ samādhi, imasmiṃ vipassanā, imasmiṃ maggaphalanibbānānīti sīlassa āgataṭṭhāne sīlaṃ pūretvā, samādhissa āgataṭṭhāne samādhiṃ pūretvā vipassanāya āgataṭṭhāne vipassanāgabbhaṃ gaṇhāpetvā maggaṃ bhāvetvā phalaṃ sacchikaroti. Tasmā therassa evaṃ ajjhāsayo hoti – 『『aho vata sabrahmacārī ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye uggahetvā āvajjantā sīlādīnaṃ āgataṭṭhānesu sīlādīni paripūretvā anukkamena maggaphalanibbānāni sacchikareyyu』』nti. Sesavāresupi eseva nayo.
-
Āyasmā hi revato jhānajjhāsayo jhānābhirato, tasmāssa evaṃ hoti – 『『aho vata sabrahmacārī ekikā nisīditvā kasiṇaparikammaṃ katvā aṭṭha samāpattiyo nibbattetvā jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyu』』nti. Tasmā evaṃ byākāsi.
-
Āyasmā anuruddho dibbacakkhuko, tassa evaṃ hoti – 『『aho vata sabrahmacārī ālokaṃ vaḍḍhetvā dibbena cakkhunā anekesu cakkavāḷasahassesu cavamāne ca upapajjamāne ca satte disvā vaṭṭabhayena cittaṃ saṃvejetvā vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyu』』nti. Tasmā evaṃ byākāsi.
-
Āyasmā mahākassapo dhutavādo, tassa evaṃ hoti – 『『aho vata sabrahmacārī dhutavādā hutvā dhutaṅgānubhāvena paccayataṇhaṃ milāpetvā aparepi nānappakāre kilese dhunitvā vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyu』』nti. Tasmā evaṃ byākāsi.
-
Āyasmā mahāmoggallāno samādhipāramiyā matthakaṃ patto, sukhumaṃ pana cittantaraṃ khandhantaraṃ dhātvantaraṃ āyatanantaraṃ jhānokkantikaṃ ārammaṇokkantikaṃ aṅgavavatthānaṃ ārammaṇavavatthānaṃ aṅgasaṅkanti ārammaṇasaṅkanti ekatovaḍḍhanaṃ ubhatovaḍḍhananti ābhidhammikadhammakathikasseva pākaṭaṃ. Anābhidhammiko hi dhammaṃ kathento – 『『ayaṃ sakavādo ayaṃ paravādo』』ti na jānāti. Sakavādaṃ dīpessāmīti paravādaṃ dīpeti, paravādaṃ dīpessāmīti sakavādaṃ dīpeti, dhammantaraṃ visaṃvādeti. Ābhidhammiko sakavādaṃ sakavādaniyāmeneva , paravādaṃ paravādaniyāmeneva dīpeti, dhammantaraṃ na visaṃvādeti. Tasmā therassa evaṃ hoti – 『『aho vata sabrahmacārī ābhidhammikā hutvā sukhumesu ṭhānesu ñāṇaṃ otāretvā vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyu』』nti. Tasmā evaṃ byākāsi.
-
Āyasmā sāriputto paññāpāramiyā matthakaṃ patto, paññavāyeva ca cittaṃ attano vase vattetuṃ sakkoti, na duppañño. Duppañño hi uppannassa cittassa vase vattetvā ito cito ca vipphanditvāpi katipāheneva gihibhāvaṃ patvā anayabyasanaṃ pāpuṇāti. Tasmā therassa evaṃ hoti – 『『aho vata sabrahmacārī acittavasikā hutvā cittaṃ attano vase vattetvā sabbānassa visevitavipphanditāni bhañjitvā īsakampi bahi nikkhamituṃ adentā vipassanaṃ vaḍḍhetvā lokuttaradhammaṃ sacchikareyyu』』nti. Tasmā evaṃ byākāsi.
345.Sabbesaṃ vo, sāriputta, subhāsitaṃ pariyāyenāti sāriputta, yasmā saṅghārāmassa nāma bahussutabhikkhūhipi sobhanakāraṇaṃ atthi, jhānābhiratehipi, dibbacakkhukehipi, dhutavādehipi, ābhidhammikehipi, acittavasikehipi sobhanakāraṇaṃ atthi. Tasmā sabbesaṃ vo subhāsitaṃ pariyāyena, tena tena kāraṇena subhāsitameva, no dubbhāsitaṃ. Apica mamapi suṇāthāti apica mamapi vacanaṃ suṇātha. Na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmīti na tāva ahaṃ imaṃ caturaṅgavīriyaṃ adhiṭṭhāya ābhujitaṃ pallaṅkaṃ bhindissāmi, na mocessāmīti attho. Idaṃ kira bhagavā paripākagate ñāṇe rajjasiriṃ pahāya katābhinikkhamano anupubbena bodhimaṇḍaṃ āruyha caturaṅgavīriyaṃ adhiṭṭhāya aparājitapallaṅkaṃ ābhujitvā daḷhasamādāno hutvā nisinno tiṇṇaṃ mārānaṃ matthakaṃ bhinditvā paccūsasamaye dasasahassilokadhātuṃ unnādento sabbaññutaññāṇaṃ paṭivijjhi, taṃ attano mahābodhipallaṅkaṃ sandhāya evamāha. Apica pacchimaṃ janataṃ anukampamānopi paṭipattisāraṃ puthujjanakalyāṇakaṃ dassento evamāha. Passati hi bhagavā – 『『anāgate evaṃ ajjhāsayā kulaputtā iti paṭisañcikkhissanti, 『bhagavā mahāgosiṅgasuttaṃ kathento idha, sāriputta, bhikkhu pacchābhattaṃ…pe… evarūpena kho, sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyāti āha, mayaṃ bhagavato ajjhāsayaṃ gaṇhissāmā』ti pacchābhattaṃ piṇḍapātapaṭikkantā caturaṅgavīriyaṃ adhiṭṭhāya daḷhasamādānā hutvā 『arahattaṃ appatvā imaṃ pallaṅkaṃ na bhindissāmā』ti samaṇadhammaṃ kātabbaṃ maññissanti, te evaṃ paṭipannā katipāheneva jātijarāmaraṇassa antaṃ karissantī』』ti, imaṃ pacchimaṃ janataṃ anukampamāno paṭipattisāraṃ puthujjanakalyāṇakaṃ dassento evamāha. Evarūpena kho, sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyāti, sāriputta, evarūpena bhikkhunā nippariyāyeneva gosiṅgasālavanaṃ sobheyyāti yathānusandhināva desanaṃ niṭṭhapesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāgosiṅgasuttavaṇṇanā niṭṭhitā.
- Mahāgopālakasuttavaṇṇanā
346.Evaṃme sutanti mahāgopālakasuttaṃ. Tattha tisso kathā ekanāḷikā, caturassā, nisinnavattikāti. Tattha pāḷiṃ vatvā ekekapadassa atthakathanaṃ ekanāḷikā nāma. Apaṇḍitaṃ gopālakaṃ dassetvā, apaṇḍitaṃ bhikkhuṃ dassetvā, paṇḍitaṃ gopālakaṃ dassetvā, paṇḍitaṃ bhikkhuṃ dassetvāti catukkaṃ bandhitvā kathanaṃ caturassā nāma. Apaṇḍitaṃ gopālakaṃ dassetvā pariyosānagamanaṃ, apaṇḍitaṃ bhikkhuṃ dassetvā pariyosānagamanaṃ, paṇḍitaṃ gopālakaṃ dassetvā pariyosānagamanaṃ, paṇḍitaṃ bhikkhuṃ dassetvā pariyosānagamananti ayaṃ nisinnavattikā nāma. Ayaṃ idha sabbācariyānaṃ āciṇṇā.
Ekādasahi, bhikkhave, aṅgehīti ekādasahi aguṇakoṭṭhāsehi. Gogaṇanti gomaṇḍalaṃ. Pariharitunti pariggahetvā vicarituṃ. Phātiṃ kātunti vaḍḍhiṃ āpādetuṃ. Idhāti imasmiṃ loke. Na rūpaññū hotīti gaṇanato vā vaṇṇato vā rūpaṃ na jānāti. Gaṇanato na jānāti nāma attano gunnaṃ sataṃ vā sahassaṃ vāti saṅkhyaṃ na jānāti. So gāvīsu haṭāsu vā palātāsu vā gogaṇaṃ gaṇetvā, ajja ettikā na dissantīti dve tīṇi gāmantarāni vā aṭaviṃ vā vicaranto na pariyesati, aññesaṃ gāvīsu attano gogaṇaṃ paviṭṭhāsupi gogaṇaṃ gaṇetvā, 『『imā ettikā gāvo na amhāka』』nti yaṭṭhiyā pothetvā na nīharati, tassa naṭṭhā gāviyo naṭṭhāva honti. Paragāviyo gahetvā vicarantaṃ gosāmikā disvā, 『『ayaṃ ettakaṃ kālaṃ amhākaṃ dhenuṃ gaṇhātī』』ti tajjetvā attano gāviyo gahetvā gacchanti. Tassa gogaṇopi parihāyati, pañcagorasaparibhogatopi paribāhiro hoti. Vaṇṇato na jānāti nāma – 『『ettikā gāvo setā, ettikā rattā, ettikā kāḷā, ettikā kabarā ettikā nīlā』』ti na jānāti, so gāvīsu haṭāsu vā…pe… pañcagorasaparibhogatopi paribāhiro hoti.
Na lakkhaṇakusalo hotīti gāvīnaṃ sarīre kataṃ dhanusattisūlādibhedaṃ lakkhaṇaṃ na jānāti , so gāvīsu haṭāsu vā palātāsu vā ajja asukalakkhaṇā ca asukalakkhaṇā ca gāvo na dissanti…pe… pañcagorasaparibhogatopi paribāhiro hoti.
Na āsāṭikaṃ hāretāti gunnaṃ khāṇukaṇṭakādīhi pahaṭaṭṭhānesu vaṇo hoti. Tattha nīlamakkhikā aṇḍakāni pātenti, tesaṃ āsāṭikāti nāma. Tāni daṇḍena apanetvā bhesajjaṃ dātabbaṃ hoti. Bālo gopālako tathā na karoti, tena vuttaṃ – 『『na āsāṭikaṃ hāretā hotī』』ti. Tassa gunnaṃ vaṇā vaḍḍhanti, gambhīrā honti, pāṇakā kucchiṃ pavisanti, gāvo gelaññābhibhūtā neva yāvadatthaṃ tiṇāni khādituṃ, na pānīyaṃ pātuṃ sakkonti. Tattha gunnaṃ khīraṃ chijjati, goṇānaṃ javo hāyati, ubhayesaṃ jīvitantarāyo hoti. Evamassa gogaṇopi parihāyati, pañcagorasatopi paribāhiro hoti.
Na vaṇaṃ paṭicchādetā hotīti gunnaṃ vuttanayeneva sañjāto vaṇo bhesajjaṃ datvā vākena vā cīrakena vā bandhitvā paṭicchādetabbo hoti. Bālo gopālako tathā na karoti, athassa gunnaṃ vaṇehi yūsā paggharanti, tā aññamaññaṃ nighaṃsenti, tena aññesampi vaṇā jāyanti. Evaṃ gāvo gelaññābhibhūtā neva yāvadatthaṃ tiṇāni khādituṃ…pe… paribāhiro hoti.
Na dhūmaṃ kattā hotīti antovasse ḍaṃsamakasādīnaṃ ussannakāle gogaṇe vajaṃ paviṭṭhe tattha tattha dhūmo kātabbo hoti, apaṇḍito gopālako taṃ na karoti. Gogaṇo sabbarattiṃ ḍaṃsādīhi upadduto niddaṃ alabhitvā punadivase araññe tattha tattha rukkhamūlādīsu nipajjitvā niddāyati, neva yāvadatthaṃ tiṇāni khādituṃ…pe… pañcagorasaparibhogatopi paribāhiro hoti.
Na titthaṃ jānātīti titthaṃ samanti vā visamanti vā sagāhanti vā niggāhanti vā na jānāti, so atitthena gāviyo otāreti. Tāsaṃ visamatitthe pāsāṇādīni akkamantīnaṃ pādā bhijjanti, sagāhaṃ gambhīraṃ titthaṃ otiṇṇā kumbhīlādayo gāhā gaṇhanti. Ajja ettikā gāvo naṭṭhā, ajja ettikāti vattabbataṃ āpajjati. Evamassa gogaṇopi parihāyati, pañcagorasatopi paribāhiro hoti.
Napītaṃ jānātīti pītampi apītampi na jānāti. Gopālakena hi 『『imāya gāviyā pītaṃ, imāya na pītaṃ, imāya pānīyatitthe okāso laddho, imāya na laddho』』ti evaṃ pītāpītaṃ jānitabbaṃ hoti. Ayaṃ pana divasabhāgaṃ araññe gogaṇaṃ rakkhitvā pānīyaṃ pāyessāmīti nadiṃ vā taḷākaṃ vā gahetvā gacchati. Tattha mahāusabhā ca anuusabhā ca balavagāviyo ca dubbalāni ceva mahallakāni ca gorūpāni siṅgehi vā phāsukāhi vā paharitvā attano okāsaṃ katvā ūruppamāṇaṃ udakaṃ pavisitvā yathākāmaṃ pivanti. Avasesā okāsaṃ alabhamānā tīre ṭhatvā kalalamissakaṃ udakaṃ pivanti, apītā eva vā honti. Atha ne gopālako piṭṭhiyaṃ paharitvā puna araññaṃ paveseti, tattha apītagāviyo pipāsāya sukkhamānā yāvadatthaṃ tiṇāni khādituṃ na sakkonti, tattha gunnaṃ khīraṃ chijjati, goṇānaṃ javo hāyati…pe… paribāhiro hoti.
Na vīthiṃ jānātīti 『『ayaṃ maggo samo khemo, ayaṃ visamo sāsaṅko sappaṭibhayo』』ti na jānāti. So samaṃ khemaṃ maggaṃ vajjetvā gogaṇaṃ itaraṃ maggaṃ paṭipādeti, tattha gāvo sīhabyagghādīnaṃ gandhena coraparissayena vā abhibhūtā bhantamigasappaṭibhāgā gīvaṃ ukkhipitvā tiṭṭhanti, neva yāvadatthaṃ tiṇāni khādanti, na pānīyaṃ pivanti, tattha gunnaṃ khīraṃ chijjati…pe… paribāhiro hoti.
Na gocarakusalo hotīti gopālakena hi gocarakusalena bhavitabbaṃ, pañcāhikavāro vā sattāhikavāro vā jānitabbo, ekadisāya gogaṇaṃ cāretvā punadivase tattha na cāretabbo. Mahatā hi gogaṇena ciṇṇaṭṭhānaṃ bheritalaṃ viya suddhaṃ hoti nittiṇaṃ, udakampi āluḷīyati. Tasmā pañcame vā sattame vā divase puna tattha cāretuṃ vaṭṭati, ettakena hi tiṇampi paṭiviruhati, udakampi pasīdati. Ayaṃ pana imaṃ pañcāhikavāraṃ vā sattāhikavāraṃ vā na jānāti, divase divase rakkhitaṭṭhāneyeva rakkhati. Athassa gogaṇo haritatiṇaṃ na labhati, sukkhatiṇaṃ khādanto kalalamissakaṃ udakaṃ pivati, tattha gunnaṃ khīraṃ chijjati…pe… paribāhiro hoti.
Anavasesadohī ca hotīti paṇḍitagopālakena yāva vacchakassa maṃsalohitaṃ saṇṭhāti, tāva ekaṃ dve thane ṭhapetvā sāvasesadohinā bhavitabbaṃ. Ayaṃ vacchakassa kiñci anavasesetvā duhati, khīrapako vaccho khīrapipāsāya sukkhati, saṇṭhātuṃ asakkonto kampamāno mātu purato patitvā kālaṅkaroti. Mātā puttakaṃ disvā, 『『mayhaṃ puttako attano mātukhīraṃ pātumpi na labhatī』』ti puttasokena na yāvadatthaṃ tiṇāni khādituṃ, na pānīyaṃ pātuṃ sakkoti, thanesu khīraṃ chijjati. Evamassa gogaṇopi parihāyati, pañcagorasatopi paribāhiro hoti.
Gunnaṃ pituṭṭhānaṃ karontīti gopitaro. Gāvo pariṇayanti yathāruciṃ gahetvā gacchantīti gopariṇāyakā. Na atirekapūjāyāti paṇḍito hi gopālako evarūpe usabhe atirekapūjāya pūjeti, paṇītaṃ gobhattaṃ deti, gandhapañcaṅgulikehi maṇḍeti, mālaṃ pilandheti, siṅge suvaṇṇarajatakosake ca dhāreti, rattiṃ dīpaṃ jāletvā celavitānassa heṭṭhā sayāpeti. Ayaṃ pana tato ekasakkārampi na karoti, usabhā atirekapūjaṃ alabhamānā gogaṇaṃ na rakkhanti, parissayaṃ na vārenti. Evamassa gogaṇo parihāyati, pañcagorasato paribāhiro hoti.
347.Idhāti imasmiṃ sāsane. Na rūpaññū hotīti, 『『cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpa』』nti evaṃ vuttarūpaṃ dvīhākārehi na jānāti gaṇanato vā samuṭṭhānato vā. Gaṇanato na jānāti nāma, 『『cakkhāyatanaṃ, sota-ghāna-jivhā-kāyāyatanaṃ, rūpa-sadda-gandha-rasa-phoṭṭhabbāyatanaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, kāyaviññatti, vacīviññatti, ākāsadhātu, āpodhātu, rūpassa lahutā, mudutā, kammaññatā, upacayo, santati, jaratā, rūpassa aniccatā, kabaḷīkāro āhāro』』ti evaṃ pāḷiyaṃ āgatā pañcavīsati rūpakoṭṭhāsāti na jānāti. Seyyathāpi so gopālako gaṇanato gunnaṃ rūpaṃ na jānāti, tathūpamo ayaṃ bhikkhu. So gaṇanato rūpaṃ ajānanto rūpaṃ pariggahetvā arūpaṃ vavatthapetvā rūpārūpaṃ pariggahetvā paccayaṃ sallakkhetvā lakkhaṇaṃ āropetvā kammaṭṭhānaṃ matthakaṃ pāpetuṃ na sakkoti. So yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ imasmiṃ sāsane sīlasamādhivipassanāmaggaphalanibbānehi na vaḍḍhati, yathā ca so gopālako pañcahi gorasehi paribāhiro hoti, evaṃ asekkhena sīlakkhandhena, asekkhena samādhi, paññā, vimutti, vimuttiñāṇadassanakkhandhenāti pañcahi dhammakkhandhehi paribāhiro hoti.
Samuṭṭhānato na jānāti nāma, 『『ettakaṃ rūpaṃ ekasamuṭṭhānaṃ, ettakaṃ dvisamuṭṭhānaṃ, ettakaṃ tisamuṭṭhānaṃ, ettakaṃ catusamuṭṭhānaṃ, ettakaṃ na kutocisamuṭṭhātī』』ti na jānāti. Seyyathāpi so gopālako vaṇṇato gunnaṃ rūpaṃ na jānāti, tathūpamo ayaṃ bhikkhu. So samuṭṭhānato rūpaṃ ajānanto rūpaṃ pariggahetvā arūpaṃ vavatthapetvā…pe… paribāhiro hoti.
Na lakkhaṇakusalo hotīti kammalakkhaṇo bālo, kammalakkhaṇo paṇḍitoti evaṃ vuttaṃ kusalākusalaṃ kammaṃ paṇḍitabālalakkhaṇanti na jānāti. So evaṃ ajānanto bāle vajjetvā paṇḍite na sevati, bāle vajjetvā paṇḍite asevanto kappiyākappiyaṃ kusalākusalaṃ sāvajjānavajjaṃ garukalahukaṃ satekicchaatekicchaṃ kāraṇākāraṇaṃ na jānāti; taṃ ajānanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti. So yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ imasmiṃ sāsane yathāvuttehi sīlādīhi na vaḍḍhati, gopālako viya ca pañcahi gorasehi pañcahi dhammakkhandhehi paribāhiro hoti.
Na āsāṭikaṃ hāretā hotīti uppannaṃ kāmavitakkanti evaṃ vutte kāmavitakkādike na vinodeti, so imaṃ akusalavitakkaṃ āsāṭikaṃ ahāretvā vitakkavasiko hutvā vicaranto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti, so yathā tassa gopālakassa…pe… paribāhiro hoti.
Na vaṇaṃ paṭicchādetā hotīti cakkhunā rūpaṃ disvā nimittaggāhī hotītiādinā nayena sabbārammaṇesu nimittaṃ gaṇhanto yathā so gopālako vaṇaṃ na paṭicchādeti, evaṃ saṃvaraṃ na sampādeti. So vivaṭadvāro vicaranto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.
Na dhūmaṃ kattā hotīti so gopālako dhūmaṃ viya dhammadesanādhūmaṃ na karoti, dhammakathaṃ vā sarabhaññaṃ vā upanisinnakathaṃ vā anumodanaṃ vā na karoti . Tato naṃ manussā bahussuto guṇavāti na jānanti, te guṇāguṇaṃ ajānantā catūhi paccayehi saṅgahaṃ na karonti . So paccayehi kilamamāno buddhavacanaṃ sajjhāyaṃ kātuṃ vattapaṭipattiṃ pūretuṃ kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.
Na titthaṃ jānātīti titthabhūte bahussutabhikkhū na upasaṅkamati, upasaṅkamanto, 『『idaṃ, bhante, byañjanaṃ kathaṃ ropetabbaṃ, imassa bhāsitassa ko attho, imasmiṃ ṭhāne pāḷi kiṃ vadeti, imasmiṃ ṭhāne attho kiṃ dīpetī』』ti evaṃ na paripucchati na paripañhati, na jānāpetīti attho. Tassa te evaṃ aparipucchato avivaṭañceva na vivaranti, bhājetvā na dassenti, anuttānīkatañca na uttānīkaronti, apākaṭaṃ na pākaṭaṃ karonti. Anekavihitesu ca kaṅkhāṭhāniyesu dhammesūti anekavidhāsu kaṅkhāsu ekaṃ kaṅkhampi na paṭivinodenti. Kaṅkhā eva hi kaṅkhāṭhāniyā dhammā nāma. Tattha ekaṃ kaṅkhampi na nīharantīti attho. So evaṃ bahussutatitthaṃ anupasaṅkamitvā sakaṅkho kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti. Yathā ca so gopālako titthaṃ na jānāti, evaṃ ayampi bhikkhu dhammatitthaṃ na jānāti, ajānanto avisaye pañhaṃ pucchati, abhidhammikaṃ upasaṅkamitvā kappiyākappiyaṃ pucchati, vinayadharaṃ upasaṅkamitvā rūpārūpaparicchedaṃ pucchati. Te avisaye puṭṭhā kathetuṃ na sakkonti, so attanā sakaṅkho kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.
Na pītaṃ jānātīti yathā so gopālako pītāpītaṃ na jānāti, evaṃ dhammūpasañhitaṃ pāmojjaṃ na jānāti na labhati, savanamayaṃ puññakiriyavatthuṃ nissāya ānisaṃsaṃ na vindati, dhammassavanaggaṃ gantvā sakkaccaṃ na suṇāti, nisinno niddāyati, kathaṃ katheti, aññavihitako hoti, so sakkaccaṃ dhammaṃ asuṇanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.
Na vīthiṃ jānātīti so gopālako maggāmaggaṃ viya, – 『『ayaṃ lokiyo ayaṃ lokuttaro』』ti ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ na pajānāti. Ajānanto lokiyamagge abhinivisitvā lokuttaraṃ nibbattetuṃ na sakkoti…pe… paribāhiro hoti.
Na gocarakusalo hotīti so gopālako pañcāhikavāre sattāhikavāre viya cattāro satipaṭṭhāne , 『『ime lokiyā ime lokuttarā』』ti yathābhūtaṃ na pajānāti. Ajānanto sukhumaṭṭhānesu attano ñāṇaṃ carāpetvā lokiyasatipaṭṭhāne abhinivisitvā lokuttaraṃ nibbattetuṃ na sakkoti…pe… paribāhiro hoti.
Anavasesadohī ca hotīti paṭiggahaṇe mattaṃ ajānanto anavasesaṃ duhati. Niddesavāre panassa abhihaṭṭhuṃ pavārentīti abhiharitvā pavārenti. Ettha dve abhihārā vācābhihāro ca paccayābhihāro ca. Vācābhihāro nāma manussā bhikkhussa santikaṃ gantvā, 『『vadeyyātha, bhante, yenattho』』ti pavārenti. Paccayābhihāro nāma vatthādīni vā telaphāṇitādīni vā gahetvā bhikkhussa santikaṃ gantvā, 『『gaṇhatha, bhante, yāvatakena attho』』ti vadanti. Tatra bhikkhu mattaṃ na jānātīti bhikkhu tesu paccayesu pamāṇaṃ na jānāti, – 『『dāyakassa vaso veditabbo, deyyadhammassa vaso veditabbo, attano thāmo veditabbo』』ti rathavinīte vuttanayena pamāṇayuttaṃ aggahetvā yaṃ āharanti, taṃ sabbaṃ gaṇhātīti attho. Manussā vippaṭisārino na puna abhiharitvā pavārenti. So paccayehi kilamanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti…pe… paribāhiro hoti.
Te na atirekapūjāya pūjetā hotīti so gopālako mahāusabhe viya te there bhikkhū imāya āvi ceva raho ca mettāya kāyakammādikāya atirekapūjāya na pūjeti. Tato therā, – 『『ime amhesu garucittīkāraṃ na karontī』』ti navake bhikkhū dvīhi saṅgahehi na saṅgaṇhanti, na āmisasaṅgahena cīvarena vā pattena vā pattapariyāpannena vā vasanaṭṭhānena vā. Kilamante milāyantepi nappaṭijagganti. Pāḷiṃ vā aṭṭhakathaṃ vā dhammakathābandhaṃ vā guyhaganthaṃ vā na sikkhāpenti. Navakā therānaṃ santikā sabbaso ime dve saṅgahe alabhamānā imasmiṃ sāsane patiṭṭhātuṃ na sakkonti. Yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ sīlādīni na vaḍḍhanti. Yathā ca so gopālako pañcahi gorasehi paribāhiro hoti, evaṃ pañcahi dhammakkhandhehi paribāhirā honti. Sukkapakkho kaṇhapakkhe vuttavipallāsavasena yojetvā veditabboti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāgopālakasuttavaṇṇanā niṭṭhitā.
- Cūḷagopālakasuttavaṇṇanā
350.Evaṃme sutanti cūḷagopālakasuttaṃ. Tattha ukkacelāyanti evaṃnāmake nagare. Tasmiṃ kira māpiyamāne rattiṃ gaṅgāsotato maccho thalaṃ patto. Manussā celāni telapātiyaṃ temetvā ukkā katvā macchaṃ gaṇhiṃsu. Nagare niṭṭhite tassa nāmaṃ karonte amhehi nagaraṭṭhānassa gahitadivase celukkāhi maccho gahitoti ukkacelā-tvevassa nāmaṃ akaṃsu. Bhikkhū āmantesīti yasmiṃ ṭhāne nisinnassa sabbā gaṅgā pākaṭā hutvā paññāyati, tādise vālikussade gaṅgātitthe sāyanhasamaye mahābhikkhusaṅghaparivuto nisīditvā mahāgaṅgaṃ paripuṇṇaṃ sandamānaṃ olokento, – 『『atthi nu kho imaṃ gaṅgaṃ nissāya koci pubbe vaḍḍhiparihāniṃ patto』』ti āvajjitvā, pubbe ekaṃ bālagopālakaṃ nissāya anekasatasahassā gogaṇā imissā gaṅgāya āvaṭṭe patitvā samuddameva paviṭṭhā, aparaṃ pana paṇḍitagopālakaṃ nissāya anekasatasahassagogaṇassa sotthi jātā vaḍḍhi jātā ārogyaṃ jātanti addasa. Disvā imaṃ kāraṇaṃ nissāya bhikkhūnaṃ dhammaṃ desessāmīti cintetvā bhikkhū āmantesi.
Māgadhakoti magadharaṭṭhavāsī. Duppaññajātikoti nippaññasabhāvo dandho mahājaḷo. Asamavekkhitvāti asallakkhetvā anupadhāretvā. Patāresīti tāretuṃ ārabhi. Uttaraṃ tīraṃ suvidehānanti gaṅgāya orime tīre magadharaṭṭhaṃ, pārime tīre videharaṭṭhaṃ, gāvo magadharaṭṭhato videharaṭṭhaṃ netvā rakkhissāmīti uttaraṃ tīraṃ patāresi. Taṃ sandhāya vuttaṃ – 『『uttaraṃ tīraṃ suvidehāna』』nti. Āmaṇḍalikaṃ karitvāti maṇḍalikaṃ katvā. Anayabyasanaṃ āpajjiṃsūti avaḍḍhiṃ vināsaṃ pāpuṇiṃsu, mahāsamuddameva pavisiṃsu. Tena hi gopālakena gāvo otārentena gaṅgāya orimatīre samatitthañca visamatitthañca oloketabbaṃ assa, majjhe gaṅgāya gunnaṃ vissamaṭṭhānatthaṃ dve tīṇi vālikatthalāni sallakkhetabbāni assu. Tathā pārimatīre tīṇi cattāri titthāni, imasmā titthā bhaṭṭhā imaṃ titthaṃ gaṇhissanti, imasmā bhaṭṭhā imanti. Ayaṃ pana bālagopālako orimatīre gunnaṃ otaraṇatitthaṃ samaṃ vā visamaṃ vā anoloketvāva majjhe gaṅgāya gunnaṃ vissamaṭṭhānatthaṃ dve tīṇi vālikatthalānipi asallakkhetvāva paratīre cattāri pañca uttaraṇatitthāni asamavekkhitvāva atittheneva gāvo otāresi. Athassa mahāusabho javanasampannatāya ceva thāmasampannatāya ca tiriyaṃ gaṅgāya sotaṃ chetvā pārimaṃ tīraṃ patvā chinnataṭañceva kaṇṭakagumbagahanañca disvā, 『『dubbiniviṭṭhameta』』nti ñatvā dhuragga-patiṭṭhānokāsampi alabhitvā paṭinivatti. Gāvo mahāusabho nivatto mayampi nivattissāmāti nivattā. Mahato gogaṇassa nivattaṭṭhāne udakaṃ chijjitvā majjhe gaṅgāya āvaṭṭaṃ uṭṭhapesi. Gogaṇo āvaṭṭaṃ pavisitvā samuddameva patto. Ekopi goṇo arogo nāma nāhosi. Tenāha – 『『tattheva anayabyasanaṃ āpajjiṃsū』』ti.
Akusalā imassa lokassāti idha loke khandhadhātāyatanesu akusalā achekā, paralokepi eseva nayo. Māradheyyaṃ vuccati tebhūmakadhammā. Amāradheyyaṃ nava lokuttaradhammā. Maccudheyyampi tebhūmakadhammāva. Amaccudheyyaṃ nava lokuttaradhammā. Tattha akusalā achekā. Vacanatthato pana mārassa dheyyaṃ māradheyyaṃ. Dheyyanti ṭhānaṃ vatthu nivāso gocaro. Maccudheyyepi eseva nayo. Tesanti tesaṃ evarūpānaṃ samaṇabrāhmaṇānaṃ, iminā cha satthāro dassitāti veditabbā.
- Evaṃ kaṇhapakkhaṃ niṭṭhapetvā sukkapakkhaṃ dassento bhūtapubbaṃ, bhikkhavetiādimāha. Tattha balavagāvoti dantagoṇe ceva dhenuyo ca. Dammagāvoti dametabbagoṇe ceva avijātagāvo ca. Vacchatareti vacchabhāvaṃ taritvā ṭhite balavavacche. Vacchaketi dhenupake taruṇavacchake . Kisābalaketi appamaṃsalohite mandathāme. Tāvadeva jātakoti taṃdivase jātako. Mātugoravakena vuyhamānoti mātā purato purato huṃhunti goravaṃ katvā saññaṃ dadamānā urena udakaṃ chindamānā gacchati, vacchako tāya goravasaññāya dhenuyā vā urena chinnodakena gacchamāno 『『mātugoravakena vuyhamāno』』ti vuccati.
352.Mārassasotaṃ chetvāti arahattamaggena mārassa taṇhāsotaṃ chetvā. Pāraṃ gatāti mahāusabhā nadīpāraṃ viya saṃsārapāraṃ nibbānaṃ gatā. Pāraṃ agamaṃsūti mahāusabhānaṃ pāraṅgatakkhaṇe gaṅgāya sotassa tayo koṭṭhāse atikkamma ṭhitā mahāusabhe pāraṃ patte disvā tesaṃ gatamaggaṃ paṭipajjitvā pāraṃ agamaṃsu. Pāraṃ gamissantīti catumaggavajjhānaṃ kilesānaṃ tayo koṭṭhāse khepetvā ṭhitā idāni arahattamaggena avasesaṃ taṇhāsotaṃ chetvā balavagāvo viya nadīpāraṃ saṃsārapāraṃ nibbānaṃ gamissantīti. Iminā nayena sabbavāresu attho veditabbo. Dhammānusārino, saddhānusārinoti ime dve paṭhamamaggasamaṅgino.
Jānatāti sabbadhamme jānantena buddhena. Suppakāsitoti sukathito. Vivaṭanti vivaritaṃ. Amatadvāranti ariyamaggo. Nibbānapattiyāti tadatthāya vivaṭaṃ. Vinaḷīkatanti vigatamānanaḷaṃ kataṃ. Khemaṃ patthethāti kattukamyatāchandena arahattaṃ patthetha, kattukāmā nibbattetukāmā hothāti attho. 『『Patta』tthā』』tipi pāṭho. Evarūpaṃ satthāraṃ labhitvā tumhe pattāyeva nāmāti attho. Sesaṃ sabbattha uttānameva. Bhagavā pana yathānusandhināva desanaṃ niṭṭhapesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷagopālakasuttavaṇṇanā niṭṭhitā.
- Cūḷasaccakasuttavaṇṇanā
353.Evaṃme sutanti cūḷasaccakasuttaṃ. Tattha mahāvane kūṭāgārasālāyanti mahāvanaṃ nāma sayaṃjātaṃ aropimaṃ saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusāmantā pana mahāvanaṃ himavantena saha ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca ṭhitaṃ. Idaṃ tādisaṃ na hoti. Saparicchedaṃ mahantaṃ vananti mahāvanaṃ. Kūṭāgārasālā pana mahāvanaṃ nissāya kate ārāme kūṭāgāraṃ antokatvā haṃsavaṭṭakacchannena katā sabbākārasampannā buddhassa bhagavato gandhakuṭi veditabbā.
Saccakonigaṇṭhaputtoti pubbe kira eko nigaṇṭho ca nigaṇṭhī ca pañca pañca vādasatāni uggahetvā, vādaṃ āropessāmāti jambudīpe vicarantā vesāliyaṃ samāgatā. Licchavirājāno disvā, – 『『tvaṃ ko, tvaṃ kā』』ti pucchiṃsu. Nigaṇṭho – 『『ahaṃ vādaṃ āropessāmīti jambudīpe vicarāmī』』ti āha. Nigaṇṭhīpi tathā āha. Licchavino, 『『idheva aññamaññaṃ vādaṃ āropethā』』ti āhaṃsu. Nigaṇṭhī attanā uggahitāni pañcavādasatāni pucchi, nigaṇṭho kathesi. Nigaṇṭhena pucchitepi nigaṇṭhī kathesiyeva. Ekassapi na jayo, na parājayo, ubho samasamāva ahesuṃ. Licchavino, – 『『tumhe ubhopi samasamā āhiṇḍitvā kiṃ karissatha, idheva vasathā』』ti gehaṃ datvā baliṃ paṭṭhapesuṃ. Tesaṃ saṃvāsamanvāya catasso dhītaro jātā, – ekā saccā nāma, ekā lolā nāma, ekā paṭācārā nāma, ekā ācāravatī nāma. Tāpi paṇḍitāva ahesuṃ, mātāpitūhi uggahitāni pañca pañca vādasatāni uggahesuṃ. Tā vayapattā mātāpitaro avocuṃ – 『『amhākaṃ ammā kule dārikā nāma hiraññasuvaṇṇādīni datvā kulagharaṃ pesitapubbā nāma natthi. Yo pana agāriko tāsaṃ vādaṃ maddituṃ sakkoti, tassa pādaparicārikā honti. Yo pabbajito tāsaṃ maddituṃ sakkoti, tassa santike pabbajanti. Tumhe kiṃ karissathā』』ti? Mayampi evameva karissāmāti. Catassopi paribbājikavesaṃ gahetvā, 『『ayaṃ jambudīpo nāma jambuyā paññāyatī』』ti jambusākhaṃ gahetvā cārikaṃ pakkamiṃsu. Yaṃ gāmaṃ pāpuṇanti, tassa dvāre paṃsupuñje vā vālikapuñje vā jambudhajaṃ ṭhapetvā, – 『『yo vādaṃ āropetuṃ sakkoti, so imaṃ maddatū』』ti vatvā gāmaṃ pavisanti. Evaṃ gāmena gāmaṃ vicarantiyo sāvatthiṃ pāpuṇitvā tatheva gāmadvāre jambudhajaṃ ṭhapetvā sampattamanussānaṃ ārocetvā antonagaraṃ paviṭṭhā.
Tena samayena bhagavā sāvatthiṃ nissāya jetavane viharati. Athāyasmā sāriputto gilāne pucchanto ajaggitaṭṭhānaṃ jagganto attano kiccamahantatāya aññehi bhikkhūhi divātaraṃ gāmaṃ piṇḍāya pavisanto gāmadvāre jambudhajaṃ disvā, – 『『kimida』』nti dārake pucchi. Te tamatthaṃ ārocesuṃ. Tena hi maddathāti. Na sakkoma, bhante, bhāyāmāti. 『『Kumārā mā bhāyatha, 『kena amhākaṃ jambudhajo maddāpito』ti vutte, buddhasāvakena sāriputtattherena maddāpito, vādaṃ āropetukāmā jetavane therassa santikaṃ gacchathāti vadeyyāthā』』ti āha. Te therassa vacanaṃ sutvā jambudhajaṃ madditvā chaḍḍesuṃ. Thero piṇḍāya caritvā vihāraṃ gato. Paribbājikāpi gāmato nikkhamitvā, 『『amhākaṃ dhajo kena maddāpito』』ti pucchiṃsu. Dārakā tamatthaṃ ārocesuṃ. Paribbājikā puna gāmaṃ pavisitvā ekekaṃ vīthiṃ gahetvā, – 『『buddhasāvako kira sāriputto nāma amhehi saddhiṃ vādaṃ karissati, sotukāmā nikkhamathā』』ti ārocesuṃ. Mahājano nikkhami, tena saddhiṃ paribbājikā jetavanaṃ agamiṃsu.
Thero – 『『amhākaṃ vasanaṭṭhāne mātugāmassa āgamanaṃ nāma aphāsuka』』nti vihāramajjhe nisīdi. Paribbājikāyo gantvā theraṃ pucchiṃsu – 『『tumhehi amhākaṃ dhajo maddāpito』』ti? Āma, mayā maddāpitoti. Mayaṃ tumhehi saddhiṃ vādaṃ karissāmāti. Sādhu karotha, kassa pucchā kassa vissajjanaṃ hotūti? Pucchā nāma amhākaṃ pattā, tumhe pana mātugāmā nāma paṭhamaṃ pucchathāti āha. Tā catassopi catūsu disāsu ṭhatvā mātāpitūnaṃ santike uggahitaṃ vādasahassaṃ pucchiṃsu. Thero khaggena kumudanāḷaṃ chindanto viya pucchitaṃ pucchitaṃ nijjaṭaṃ niggaṇṭhiṃ katvā kathesi, kathetvā puna pucchathāti āha. Ettakameva, bhante, mayaṃ jānāmāti. Thero āha – 『『tumhehi vādasahassaṃ pucchitaṃ mayā kathitaṃ, ahaṃ pana ekaṃ yeva pañhaṃ pucchissāmi, taṃ tumhe kathethā』』ti. Tā therassa visayaṃ disvā, 『『pucchatha, bhante, byākarissāmā』』ti vattuṃ nāsakkhiṃsu. 『『Vada, bhante, jānamānā byākarissāmā』』ti puna āhaṃsu.
Thero ayaṃ pana kulaputte pabbājetvā paṭhamaṃ sikkhāpetabbapañhoti vatvā, – 『『ekaṃ nāma ki』』nti pucchi. Tā neva antaṃ, na koṭiṃ addasaṃsu. Thero kathethāti āha. Na passāma, bhanteti. Tumhehi vādasahassaṃ pucchitaṃ mayā kathitaṃ, mayhaṃ tumhe ekaṃ pañhampi kathetuṃ na sakkotha, evaṃ sante kassa jayo kassa parājayoti? Tumhākaṃ, bhante, jayo, amhākaṃ parājayoti. Idāni kiṃ karissathāti? Tā mātāpitūhi vuttavacanaṃ ārocetvā, 『『tumhākaṃ santike pabbajissāmā』』ti āhaṃsu. Tumhe mātugāmā nāma amhākaṃ santike pabbajituṃ na vaṭṭati, amhākaṃ pana sāsanaṃ gahetvā bhikkhuniupassayaṃ gantvā pabbajathāti. Tā sādhūti therassa sāsanaṃ gahetvā bhikkhunisaṅghassa santikaṃ gantvā pabbajiṃsu. Pabbajitā ca pana appamattā ātāpiniyo hutvā nacirasseva arahattaṃ pāpuṇiṃsu.
Ayaṃ saccako tāsaṃ catunnampi kaniṭṭhabhātiko. Tāhi catūhipi uttaritarapañño, mātāpitūnampi santikā vādasahassaṃ, tato bahutarañca bāhirasamayaṃ uggahetvā katthaci agantvā rājadārake sippaṃ sikkhāpento tattheva vesāliyaṃ vasati, paññāya atipūritattā kucchi me bhijjeyyāti bhīto ayapaṭṭena kucchiṃ parikkhipitvā carati, imaṃ sandhāya vuttaṃ 『『saccako nigaṇṭhaputto』』ti.
Bhassappavādakoti bhassaṃ vuccati kathāmaggo, taṃ pavadati kathetīti bhassappavādako. Paṇḍitavādoti ahaṃ paṇḍitoti evaṃ vādo. Sādhusammato bahujanassāti yaṃ yaṃ nakkhattacārena ādisati, taṃ taṃ yebhuyyena tatheva hoti, tasmā ayaṃ sādhuladdhiko bhaddakoti evaṃ sammato mahājanassa. Vādena vādaṃ samāraddhoti kathāmaggena dosaṃ āropito. Āyasmā assajīti sāriputtattherassa ācariyo assajitthero. Jaṅghāvihāraṃ anucaṅkamamānoti tato tato licchavirājagehato taṃ taṃ gehaṃ gamanatthāya anucaṅkamamāno. Yenāyasmā assaji tenupasaṅkamīti kasmā upasaṅkami? Samayajānanatthaṃ.
Evaṃ kirassa ahosi – 『『ahaṃ 『samaṇassa gotamassa vādaṃ āropessāmī』ti āhiṇḍāmi, 『samayaṃ panassa na jānāmī』ti na āropesiṃ. Parassa hi samayaṃ ñatvā āropito vādo svāropito nāma hoti. Ayaṃ pana samaṇassa gotamassa sāvako paññāyati assajitthero ; so attano satthu samaye kovido, etāhaṃ pucchitvā kathaṃ patiṭṭhāpetvā samaṇassa gotamassa vādaṃ āropessāmī』』ti. Tasmā upasaṅkami. Vinetīti kathaṃ vineti, kathaṃ sikkhāpetīti pucchati. Thero pana yasmā dukkhanti vutte upārambhassa okāso hoti, maggaphalānipi pariyāyena dukkhanti āgatāni, ayañca dukkhanti vutte theraṃ puccheyya – 『『bho assaji, kimatthaṃ tumhe pabbajitā』』ti. Tato 『『maggaphalatthāyā』』ti vutte, – 『『nayidaṃ, bho assaji, tumhākaṃ sāsanaṃ nāma, mahāāghātanaṃ nāmetaṃ, nirayussado nāmesa, natthi tumhākaṃ sukhāsā, uṭṭhāyuṭṭhāya dukkhameva jirāpentā āhiṇḍathā』』ti dosaṃ āropeyya, tasmā paravādissa pariyāyakathaṃ kātuṃ na vaṭṭati. Yathā esa appatiṭṭho hoti, evamassa nippariyāyakathaṃ kathessāmīti cintetvā, 『『rūpaṃ, bhikkhave, anicca』』nti imaṃ aniccānattavaseneva kathaṃ katheti. Dussutanti sotuṃ ayuttaṃ.
354.Santhāgāreti rājakulānaṃ atthānusāsanasanthāgārasālāyaṃ. Yena te licchavī tenupasaṅkamīti evaṃ kirassa ahosi – 『『ahaṃ pubbe samayaṃ ajānanabhāvena samaṇassa gotamassa vādaṃ na āropesiṃ, idāni panassa mahāsāvakena kathitaṃ samayaṃ jānāmi, ime ca mama antevāsikā pañcasatā licchavī sannipatitā. Etehi saddhiṃ gantvā samaṇassa gotamassa vādaṃ āropessāmī』』ti tasmā upasaṅkami. Ñātaññatarenāti ñātesu abhiññātesu pañcavaggiyattheresu aññatarena. Patiṭṭhitanti yathā tena patiṭṭhitaṃ. Sace evaṃ patiṭṭhissati, atha pana aññadeva vakkhati, tatra mayā kiṃ sakkā kātunti idāneva piṭṭhiṃ parivattento āha. Ākaḍḍheyyāti attano abhimukhaṃ kaḍḍheyya. Parikaḍḍheyyāti purato paṭipaṇāmeyya. Samparikaḍḍheyyāti kālena ākaḍḍheyya, kālena parikaḍḍheyya. Soṇḍikākilañjanti surāghare piṭṭhakilañjaṃ. Soṇḍikādhuttoti surādhutto. Vālaṃ kaṇṇe gahetvāti surāparissāvanatthavikaṃ dhovitukāmo kasaṭanidhunanatthaṃ ubhosu kaṇṇesu gahetvā. Odhuneyyāti adhomukhaṃ katvā dhuneyya. Niddhuneyyāti uddhaṃmukhaṃ katvā dhuneyya. Nipphoṭeyyāti punappunaṃ papphoṭeyya. Sāṇadhovikaṃ nāmāti ettha manussā sāṇasāṭakakaraṇatthaṃ sāṇavāke gahetvā muṭṭhiṃ muṭṭhiṃ bandhitvā udake pakkhipanti. Te tatiyadivase suṭṭhu kilinnā honti. Atha manussā ambilayāgusurādīni ādāya tattha gantvā sāṇamuṭṭhiṃ gahetvā, dakkhiṇato vāmato sammukhā cāti tīsu phalakesu sakiṃ dakkhiṇaphalake, sakiṃ vāmaphalake, sakiṃ sammukhaphalake paharantā ambilayāgusurādīni bhuñjantā pivantā khādantā dhovanti. Mahantā kīḷā hoti. Rañño nāgo taṃ kīḷaṃ disvā gambhīraṃ udakaṃ anupavisitvā soṇḍāya udakaṃ gahetvā sakiṃ kumbhe sakiṃ piṭṭhiyaṃ sakiṃ ubhosu passesu sakiṃ antarasatthiyaṃ pakkhipanto kīḷittha. Tadupādāya taṃ kīḷitajātaṃ sāṇadhovikaṃ nāma vuccati , taṃ sandhāya vuttaṃ – 『『sāṇadhovikaṃ nāma kīḷitajātaṃ kīḷatī』』ti. Kiṃ so bhavamāno saccako nigaṇṭhaputto, yo bhagavato vādaṃ āropessatīti yo saccako nigaṇṭhaputto bhagavato vādaṃ āropessati, so kiṃ bhavamāno kiṃ yakkho bhavamāno udāhu indo, udāhu brahmā bhavamāno bhagavato vādaṃ āropessati? Na hi sakkā pakatimanussena bhagavato vādaṃ āropetunti ayamettha adhippāyo.
355.Tena kho pana samayenāti yasmiṃ samaye saccako ārāmaṃ pāvisi, tasmiṃ. Kismiṃ pana samaye pāvisīti? Mahāmajjhanhikasamaye. Kasmā pana tasmiṃ samaye caṅkamantīti? Paṇītabhojanapaccayassa thinamiddhassa vinodanatthaṃ. Divāpadhānikā vā te. Tādisānañhi pacchābhattaṃ caṅkamitvā nhatvā sarīraṃ utuṃ gaṇhāpetvā nisajja samaṇadhammaṃ karontānaṃ cittaṃ ekaggaṃ hoti. Yena te bhikkhūti so kira kuhiṃ samaṇo gotamoti pariveṇato pariveṇaṃ gantvā pucchitvā pavisissāmīti vilokento araññe hatthī viya caṅkame caṅkamamāne paṃsukūlikabhikkhū disvā tesaṃ santikaṃ agamāsi. Taṃ sandhāya, 『『yena te bhikkhū』』tiādi vuttaṃ. Kahaṃnu kho, bhoti katarasmiṃ āvāse vā maṇḍape vāti attho. Esa, aggivessana, bhagavāti tadā kira bhagavā paccūsakāle mahākaruṇā samāpattiṃ samāpajjitvā dasasahassacakkavāḷe sabbaññutaññāṇajālaṃ pattharitvā bodhaneyyasattaṃ olokento addasa – 『『sve saccako nigaṇṭhaputto mahatiṃ licchaviparisaṃ gahetvā mama vādaṃ āropetukāmo āgamissatī』』ti. Tasmā pātova sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivāro vesāliyaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto mahāparisāya nisīdituṃ sukhaṭṭhāne nisīdissāmīti gandhakuṭiṃ apavisitvā mahāvane aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Te bhikkhū bhagavato vattaṃ dassetvā āgatā, saccakena puṭṭhā dūre nisinnaṃ bhagavantaṃ dassentā, 『『esa aggivessana bhagavā』』ti āhaṃsu.
Mahatiyā licchaviparisāya saddhinti heṭṭhā pañcamattehi licchavisatehi parivutoti vuttaṃ. Te etassa antevāsikāyeva, antovesāliyaṃ pana saccako pañcamattāni licchavirājasatāni gahetvā, 『『vādatthiko bhagavantaṃ upasaṅkamanto』』ti sutvā dvinnaṃ paṇḍitānaṃ kathāsallāpaṃ sossāmāti yebhuyyena manussā nikkhantā, evaṃ sā parisā mahatī aparicchinnagaṇanā ahosi. Taṃ sandhāyetaṃ vuttaṃ. Añjaliṃ paṇāmetvāti ete ubhatopakkhikā, te evaṃ cintesuṃ – 『『sace no micchādiṭṭhikā codessanti, 『kasmā tumhe samaṇaṃ gotamaṃ vanditthā』ti, tesaṃ, 『kiṃ añjalimattakaraṇenapi vanditaṃ hotī』ti vakkhāma. Sace no sammādiṭṭhikā codessanti, 『kasmā bhagavantaṃ na vanditthā』ti, 『kiṃ sīsena bhūmiṃ paharanteneva vanditaṃ hoti, nanu añjalikammampi vandanā evā』ti vakkhāmā』』ti. Nāma gottanti, bho gotama, ahaṃ asukassa putto datto nāma mitto nāma idha āgatoti vadantā nāmaṃ sāventi nāma. Bho gotama, ahaṃ vāsiṭṭho nāma kaccāno nāma idha āgatoti vadantā gottaṃ sāventi nāma. Ete kira daliddā jiṇṇakulaputtā parisamajjhe nāmagottavasena pākaṭā bhavissāmāti evaṃ akaṃsu. Ye pana tuṇhībhūtā nisīdiṃsu, te kerāṭikā ceva andhabālā ca. Tattha kerāṭikā, 『『ekaṃ dve kathāsallāpe karonto vissāsiko hoti, atha vissāse sati ekaṃ dve bhikkhā adātuṃ na yutta』』nti tato attānaṃ mocentā tuṇhī nisīdanti. Andhabālā aññāṇatāyeva avakkhittamattikāpiṇḍo viya yattha katthaci tuṇhībhūtā nisīdanti.
356.Kiñcideva desanti kañci okāsaṃ kiñci kāraṇaṃ, athassa bhagavā pañhapucchane ussāhaṃ janento āha – puccha, aggivessana, yadākaṅkhasīti. Tassattho – 『『puccha yadi ākaṅkhasi, na me pañhavissajjane bhāro atthi』』. Atha vā 『『puccha yaṃ ākaṅkhasi, sabbaṃ te vissajjessāmī』』ti sabbaññupavāraṇaṃ pavāresi asādhāraṇaṃ paccekabuddhaaggasāvamahāsāvakehi. Te hi yadākaṅkhasīti na vadanti, sutvā vedissāmāti vadanti. Buddhā pana 『『pucchāvuso, yadākaṅkhasī』』ti (saṃ. ni. 1.237) vā, 『『puccha, mahārāja, yadākaṅkhasī』』ti (dī. ni. 1.162) vā,
『『Puccha vāsava maṃ pañhaṃ, yaṃ kiñci manasicchasi;
Tassa tasseva pañhassa, ahaṃ antaṃ karomi te』』 iti. (dī. ni. 2.356) vā,
『『Tena hi tvaṃ, bhikkhu, sake āsane nisīditvā puccha yadākaṅkhasī』』ti (ma. ni. 3.85) vā,
『『Bāvarissa ca tuyhaṃ vā, sabbesaṃ sabbasaṃsayaṃ;
Katāvakāsā pucchavho, yaṃ kiñci manasicchathā』』ti. (su. ni. 1036) vā,
『『Puccha maṃ sabhiya pañhaṃ, yaṃ kiñci manasicchasi;
Tassa tasseva pañhassa, ahaṃ antaṃ karomi te』』 iti. (su. ni. 517) vā –
Tesaṃ tesaṃ yakkhanarindadevasamaṇabrāhmaṇaparibbājakānaṃ sabbaññupavāraṇaṃ pavārenti. Anacchariyañcetaṃ, yaṃ bhagavā buddhabhūmiṃ patvā etaṃ pavāraṇaṃ pavāreyya. Yo bodhisattabhūmiyaṃ padesañāṇepi ṭhito
『『Koṇḍañña pañhāni viyākarohi,
Yācanti taṃ isayo sādhurūpā;
Koṇḍañña eso manujesu dhammo,
Yaṃ vuddhamāgacchati esa bhāro』』ti. (jā. 2.17.60) –
Evaṃ sakkādīnaṃ atthāya isīhi yācito
『『Katāvakāsā pucchantu bhonto,
Yaṃ kiñci pañhaṃ manasābhipatthitaṃ;
Ahañhi taṃ taṃ vo viyākarissaṃ,
Ñatvā sayaṃ lokamimaṃ parañcā』』ti. (jā. 2.17.61);
Evaṃ sarabhaṅgakāle, sambhavajātake ca sakalajambudīpaṃ tikkhattuṃ vicaritvā pañhānaṃ antakaraṃ adisvā suciratena brāhmaṇena pañhaṃ puṭṭho okāse kārite, jātiyā sattavasso rathikāyaṃ paṃsuṃ kīḷanto pallaṅkaṃ ābhujitvā antaravīthiyaṃ nisinnova –
『『Taggha te ahamakkhissaṃ, yathāpi kusalo tathā;
Rājā ca kho taṃ jānāti, yadi kāhati vā na vā』』ti. (jā. 1.16.172) –
Sabbaññupavāraṇaṃ pavāresi.
Evaṃ bhagavatā sabbaññupavāraṇāya pavāritāya attamano pañhaṃ pucchanto, 『『kathaṃ pana, bho gotamā』』tiādimāha.
Athassa bhagavā, 『『passatha, bho, aññaṃ sāvakena kathitaṃ, aññaṃ satthā katheti, nanu mayā paṭikacceva vuttaṃ, 『sace tathā patiṭṭhissati, yathāssa sāvakena patiṭṭhitaṃ, evāhaṃ vādaṃ āropessāmī』ti. Ayaṃ pana aññameva katheti, tattha kiṃ mayā sakkā kātu』』nti evaṃ nigaṇṭhassa vacanokāso mā hotūti heṭṭhā assajittherena kathitaniyāmeneva kathento, evaṃ kho ahaṃ, aggivessanātiādimāha. Upamā maṃ, bho gotama, paṭibhātīti, bho gotama, mayhaṃ ekā upamā upaṭṭhāti, āharāmi taṃ upamanti vadati. Paṭibhātu taṃ, aggivessanāti upaṭṭhātu te, aggivessana, āhara taṃ upamaṃ visatthoti bhagavā avoca. Balakaraṇīyāti bāhubalena kattabbā kasivāṇijjādikā kammantā. Rūpattāyaṃ purisapuggaloti rūpaṃ attā assāti rūpattā, rūpaṃ attāti gahetvā ṭhitapuggalaṃ dīpeti. Rūpe patiṭṭhāyāti tasmiṃ attāti gahitarūpe patiṭṭhahitvā. Puññaṃ vā apuññaṃ vā pasavatīti kusalaṃ vā akusalaṃ vā paṭilabhati. Vedanattādīsupi eseva nayo. Iminā kiṃ dīpeti? Ime pañcakkhandhā imesaṃ sattānaṃ pathavī viya patiṭṭhā, te imesu pañcasu khandhesu patiṭṭhāya kusalākusalakammaṃ nāma āyūhanti. Tumhe evarūpaṃ vijjamānameva attānaṃ paṭisedhento pañcakkhandhā anattāti dīpethāti ativiya sakāraṇaṃ katvā upamaṃ āhari. Iminā ca nigaṇṭhena āhaṭaopammaṃ niyatameva , sabbaññubuddhato añño tassa kathaṃ chinditvā vāde dosaṃ dātuṃ samattho nāma natthi. Duvidhā hi puggalā buddhaveneyyā ca sāvakaveneyyā ca. Sāvakaveneyye sāvakāpi vinenti buddhāpi. Buddhaveneyye pana sāvakā vinetuṃ na sakkonti, buddhāva vinenti. Ayampi nigaṇṭho buddhaveneyyo, tasmā etassa vādaṃ chinditvā añño dosaṃ dātuṃ samattho nāma natthi. Tenassa bhagavā sayameva vāde dosadassanatthaṃ nanu tvaṃ, aggivessanātiādimāha.
Atha nigaṇṭho cintesi – 『『ativiya samaṇo gotamo mama vādaṃ patiṭṭhapeti, sace upari koci doso bhavissati, mamaṃ ekakaṃyeva niggaṇhissati. Handāhaṃ imaṃ vādaṃ mahājanassāpi matthake pakkhipāmī』』ti, tasmā evamāha – ahampi, bho gotama, evaṃ vadāmi rūpaṃ me attā…pe… viññāṇaṃ me attāti, ayañca mahatī janatāti. Bhagavā pana nigaṇṭhato sataguṇenapi sahassaguṇenapi satasahassaguṇenapi vādīvarataro, tasmā cintesi – 『『ayaṃ nigaṇṭho attānaṃ mocetvā mahājanassa matthake vādaṃ pakkhipati, nāssa attānaṃ mocetuṃ dassāmi, mahājanato nivattetvā ekakaṃyeva naṃ niggaṇhissāmī』』ti. Atha naṃ kiñhi te, aggivessanātiādimāha. Tassattho – nāyaṃ janatā mama vādaṃ āropetuṃ āgatā, tvaṃyeva sakalaṃ vesāliṃ saṃvaṭṭitvā mama vādaṃ āropetuṃ āgato, tasmā tvaṃ sakameva vādaṃ niveṭhehi, mā mahājanassa matthake pakkhipasīti. So paṭijānanto ahañhi, bho gotamātiādimāha.
- Iti bhagavā nigaṇṭhassa vādaṃ patiṭṭhapetvā, tena hi, aggivessanāti pucchaṃ ārabhi. Tattha tena hīti kāraṇatthe nipāto. Yasmā tvaṃ pañcakkhandhe attato paṭijānāsi, tasmāti attho. Sakasmiṃ vijiteti attano raṭṭhe. Ghātetāyaṃ vā ghātetunti ghātārahaṃ ghātetabbayuttakaṃ ghātetuṃ . Jāpetāyaṃ vā jāpetunti dhanajānirahaṃ jāpetabbayuttaṃ jāpetuṃ jiṇṇadhanaṃ kātuṃ. Pabbājetāyaṃ vā pabbājetunti sakaraṭṭhato pabbājanārahaṃ pabbājetuṃ, nīharituṃ. Vattituñca arahatīti vattati ceva vattituñca arahati. Vattituṃ yuttoti dīpeti. Iti nigaṇṭho attano vādabhedanatthaṃ āhaṭakāraṇameva attano māraṇatthāya āvudhaṃ tikhiṇaṃ karonto viya visesetvā dīpeti, yathā taṃ bālo. Evaṃ me rūpaṃ hotūti mama rūpaṃ evaṃvidhaṃ hotu, pāsādikaṃ abhirūpaṃ alaṅkatappaṭiyattaṃ suvaṇṇatoraṇaṃ viya susajjitacittapaṭo viya ca manāpadassananti. Evaṃ me rūpaṃmā ahosīti mama rūpaṃ evaṃvidhaṃ mā hotu, dubbaṇṇaṃ dussaṇṭhitaṃ valitapalitaṃ tilakasamākiṇṇanti.
Tuṇhī ahosīti nigaṇṭho imasmiṃ ṭhāne viraddhabhāvaṃ ñatvā, 『『samaṇo gotamo mama vādaṃ bhindanatthāya kāraṇaṃ āhari, ahaṃ bālatāya tameva visesetvā dīpesiṃ, idāni naṭṭhomhi, sace vattatīti vakkhāmi, ime rājāno uṭṭhahitvā, 『aggivessana, tvaṃ mama rūpe vaso vattatīti vadasi, yadi te rūpe vaso vattati, kasmā tvaṃ yathā ime licchavirājāno tāvatiṃsadevasadisehi attabhāvehi virocanti abhirūpā pāsādikā, evaṃ na virocasī』ti. Sace na vattatīti vakkhāmi, samaṇo gotamo uṭṭhahitvā, 『aggivessana, tvaṃ pubbe vattati me rūpasmiṃ vasoti vatvā idāni paṭikkhipasī』ti vādaṃ āropessati. Iti vattatīti vuttepi eko doso, na vattatīti vuttepi eko doso』』ti tuṇhī ahosi. Dutiyampi bhagavā pucchi, dutiyampi tuṇhī ahosi. Yasmā pana yāvatatiyaṃ bhagavatā pucchite abyākarontassa sattadhā muddhā phalati, buddhā ca nāma sattānaṃyeva atthāya kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramīnaṃ pūritattā sattesu balavaanuddayā honti. Tasmā yāvatatiyaṃ apucchitvā atha kho bhagavā saccakaṃ nigaṇṭhaputtaṃ etadavoca – etaṃ 『『byākarohī dānī』』tiādivacanaṃ avoca.
Tattha sahadhammikanti sahetukaṃ sakāraṇaṃ. Vajiraṃ pāṇimhi assāti vajirapāṇi. Yakkhoti na yo vā so vā yakkho, sakko devarājāti veditabbo. Ādittanti aggivaṇṇaṃ. Sampajjalitanti suṭṭhu pajjalitaṃ. Sajotibhūtanti samantato jotibhūtaṃ, ekaggijālabhūtanti attho. Ṭhito hotīti mahantaṃ sīsaṃ, kandalamakulasadisā dāṭhā, bhayānakāni akkhināsādīnīti evaṃ virūparūpaṃ māpetvā ṭhito. Kasmā panesa āgatoti? Diṭṭhivissajjāpanatthaṃ. Apica, 『『ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyu』』nti evaṃ dhammadesanāya appossukkabhāvaṃ āpanne bhagavati sakko mahābrahmunā saddhiṃ āgantvā, 『『bhagavā dhammaṃ desetha, tumhākaṃ āṇāya avattamāne mayaṃ vattāpessāma, tumhākaṃ dhammacakkaṃ hotu, amhākaṃ āṇācakka』』nti paṭiññamakāsi. Tasmā 『『ajja saccakaṃ tāsetvā pañhaṃ vissajjāpessāmī』』ti āgato.
Bhagavāceva passati, saccako ca nigaṇṭhaputtoti yadi hi taṃ aññepi passeyyuṃ. Taṃ kāraṇaṃ agaru assa, 『『samaṇo gotamo saccakaṃ attano vāde anotarantaṃ ñatvā yakkhaṃ āvāhetvā dassesi, tato saccako bhayena kathesī』』ti vadeyyuṃ. Tasmā bhagavā ceva passati saccako ca. Tassa taṃ disvāva sakalasarīrato sedā mucciṃsu, antokucchi viparivattamānā mahāravaṃ ravi. So 『『aññepi nu kho passantī』』ti olokento kassaci lomahaṃsamattampi na addasa. Tato – 『『idaṃ bhayaṃ mameva uppannaṃ. Sacāhaṃ yakkhoti vakkhāmi, 『kiṃ tuyhameva akkhīni atthi, tvameva yakkhaṃ passasi, paṭhamaṃ yakkhaṃ adisvā samaṇena gotamena vādasaṅghāṭe khittova yakkhaṃ passasī』ti vadeyyu』』nti cintetvā – 『『na dāni me idha aññaṃ paṭisaraṇaṃ atthi, aññatra samaṇā gotamā』』ti maññamāno, atha kho saccako nigaṇṭhaputto…pe… bhagavantaṃ etadavoca. Tāṇaṃ gavesīti tāṇanti gavesamāno. Leṇaṃ gavesīti leṇanti gavesamāno. Saraṇaṃ gavesīti saraṇanti gavesamāno. Ettha ca tāyati rakkhatīti tāṇaṃ. Nilīyanti etthāti leṇaṃ. Saratīti saraṇaṃ, bhayaṃ hiṃsati viddhaṃsetīti attho.
358.Manasi karitvāti manamhi katvā paccavekkhitvā upadhāretvā. Evaṃ me vedanā hotūti kusalāva hotu, sukhāva hotu. Evaṃ me saññā hotūti kusalāva hotu, sukhāva hotu, somanassasampayuttāva hotūti. Saṅkhāraviññāṇesupi eseva nayo. Mā ahosīti ettha pana vuttavipariyāyena attho veditabbo. Kallaṃ nūti yuttaṃ nu. Samanupassitunti 『『etaṃ mama esohamasmi eso me attā』』ti evaṃ taṇhāmānadiṭṭhivasena passituṃ. No hidaṃ, bho gotamāti na yuttametaṃ, bho gotama. Iti bhagavā yathā nāma cheko ahituṇḍiko sappadaṭṭhavisaṃ teneva sappena puna ḍaṃsāpetvā ubbāheyya, evaṃ tassaṃyeva parisati saccakaṃ nigaṇṭhaputtaṃ teneva mukhena pañcakkhandhā aniccā dukkhā anattāti vadāpesi. Dukkhaṃ allīnoti imaṃ pañcakkhandhadukkhaṃ taṇhādiṭṭhīhi allīno. Upagato ajjhositotipi taṇhādiṭṭhivaseneva veditabbo. Dukkhaṃ etaṃ mamātiādīsu pañcakkhandhadukkhaṃ taṇhāmānadiṭṭhivasena samanupassatīti attho. Parijāneyyāti aniccaṃ dukkhaṃ anattāti tīraṇapariññāya parito jāneyya. Parikkhepetvāti khayaṃ vayaṃ anuppādaṃ upanetvā.
359.Navanti taruṇaṃ. Akukkukajātanti pupphaggahaṇakāle anto aṅguṭṭhappamāṇo eko ghanadaṇḍako nibbattati, tena virahitanti attho. Rittoti suñño antosāravirahito. Rittattāva tuccho. Aparaddhoti parājito. Bhāsitā kho pana teti idaṃ bhagavā tassa mukharabhāvaṃ pakāsetvā niggaṇhanto āha. So kira pubbe pūraṇādayo cha satthāro upasaṅkamitvā pañhaṃ pucchati. Te vissajjetuṃ na sakkonti. Atha nesaṃ parisamajjhe mahantaṃ vippakāraṃ āropetvā uṭṭhāya jayaṃ pavedento gacchati. So sammāsambuddhampi tatheva viheṭhessāmīti saññāya upasaṅkamitvā –
『『Ambho ko nāma yaṃ rukkho, sinnapatto sakaṇṭako;
Yattha ekappahārena, uttamaṅgaṃ vibhijjita』』nti.
Ayaṃ khadiraṃ āhacca asārakarukkhaparicito mudutuṇḍasakuṇo viya sabbaññutaññāṇasāraṃ āhacca ñāṇatuṇḍabhedaṃ patto sabbaññutaññāṇassa thaddhabhāvaṃ aññāsi. Tadassa parisamajjhe pakāsento bhāsitā kho pana tetiādimāha. Natthi etarahīti upādinnakasarīre sedo nāma natthīti na vattabbaṃ, etarahi pana natthīti vadati. Suvaṇṇavaṇṇaṃ kāyaṃ vivarīti na sabbaṃ kāyaṃ vivari. Buddhā nāma gaṇṭhikaṃ paṭimuñcitvā paṭicchannasarīrā parisati dhammaṃ desenti. Atha bhagavā galavāṭakasammukhaṭṭhāne cīvaraṃ gahetvā caturaṅgulamattaṃ otāresi. Otāritamatte pana tasmiṃ suvaṇṇavaṇṇā rasmiyo puñjapuñjā hutvā suvaṇṇaghaṭato rattasuvaṇṇarasadhārā viya, rattavaṇṇavalāhakato vijjulatā viya ca nikkhamitvā suvaṇṇamurajasadisaṃ mahākhandhaṃ uttamasiraṃ padakkhiṇaṃ kurumānā ākāse pakkhandiṃsu. Kasmā pana bhagavā evamakāsīti? Mahājanassa kaṅkhāvinodanatthaṃ. Mahājano hi samaṇo gotamo mayhaṃ sedo natthīti vadati, saccakassa tāva nigaṇṭhaputtassa yantāruḷhassa viya sedā paggharanti. Samaṇo pana gotamo ghanadupaṭṭacīvaraṃ pārupitvā nisinno, anto sedassa atthitā vā natthitā vā kathaṃ sakkā ñātunti kaṅkhaṃ kareyya, tassa kaṅkhāvinodanatthaṃ evamakāsi. Maṅkubhūtoti nittejabhūto. Pattakkhandhoti patitakkhandho. Appaṭibhānoti uttari appassanto. Nisīdīti pādaṅguṭṭhakena bhūmiṃ kasamāno nisīdi.
360.Dummukhoti na virūpamukho, abhirūpo hi so pāsādiko. Nāmaṃ panassa etaṃ. Abhabbo taṃ pokkharaṇiṃ puna otaritunti sabbesaṃ aḷānaṃ bhaggattā pacchinnagamano otarituṃ abhabbo, tattheva kākakulalādīnaṃ bhattaṃ hotīti dasseti. Visūkāyikānīti diṭṭhivisūkāni. Visevitānīti diṭṭhisañcaritāni. Vipphanditānīti diṭṭhivipphanditāni. Yadidaṃ vādādhippāyoti ettha yadidanti nipātamattaṃ; vādādhippāyo hutvā vādaṃ āropessāmīti ajjhāsayena upasaṅkamituṃ abhabbo; dhammassavanāya pana upasaṅkameyyāti dasseti. Dummukhaṃ licchaviputtaṃ etadavocāti kasmā avoca ? Dummukhassa kirassa upamāharaṇakāle sesa licchavikumārāpi cintesuṃ – 『『iminā nigaṇṭhena amhākaṃ sippuggahaṇaṭṭhāne ciraṃ avamāno kato, ayaṃ dāni amittassa piṭṭhiṃ passituṃ kālo. Mayampi ekekaṃ upamaṃ āharitvā pāṇippahārena patitaṃ muggarena pothento viya tathā naṃ karissāma, yathā na puna parisamajjhe sīsaṃ ukkhipituṃ sakkhissatī』』ti, te opammāni karitvā dummukhassa kathāpariyosānaṃ āgamayamānā nisīdiṃsu. Saccako tesaṃ adhippāyaṃ ñatvā, ime sabbeva gīvaṃ ukkhipitvā oṭṭhehi calamānehi ṭhitā; sace paccekā upamā harituṃ labhissanti, puna mayā parisamajjhe sīsaṃ ukkhipituṃ na sakkā bhavissati, handāhaṃ dummukhaṃ apasādetvā yathā aññassa okāso na hoti, evaṃ kathāvāraṃ pacchinditvā samaṇaṃ gotamaṃ pañhaṃ pucchissāmīti tasmā etadavoca. Tattha āgamehīti tiṭṭha, mā puna bhaṇāhīti attho.
361.Tiṭṭhatesā, bho gotamāti, bho gotama, esā amhākañceva aññesañca puthusamaṇabrāhmaṇānaṃ vācā tiṭṭhatu. Vilāpaṃ vilapitaṃ maññeti etañhi vacanaṃ vilapitaṃ viya hoti, vippalapitamattaṃ hotīti attho. Atha vā tiṭṭhatesāti ettha kathāti āharitvā vattabbā. Vācāvilāpaṃ vilapitaṃ maññeti ettha panidaṃ vācānicchāraṇaṃ vilapitamattaṃ maññe hotīti attho.
Idāni pañhaṃ pucchanto kittāvatātiādimāha. Tattha vesārajjapattoti ñāṇapatto. Aparappaccayoti aparappattiyo. Athassa bhagavā pañhaṃ vissajjento idha, aggivessanātiādimāha, taṃ uttānatthameva. Yasmā panettha passatīti vuttattā sekkhabhūmi dassitā. Tasmā uttari asekkhabhūmiṃ pucchanto dutiyaṃ pañhaṃ pucchi, tampissa bhagavā byākāsi . Tattha dassanānuttariyenātiādīsu dassanānuttariyanti lokiyalokuttarā paññā. Paṭipadānuttariyanti lokiyalokuttarā paṭipadā. Vimuttānuttariyanti lokiyalokuttarā vimutti. Suddhalokuttarameva vā gahetvā dassanānuttariyanti arahattamaggasammādiṭṭhi. Paṭipadānuttariyanti sesāni maggaṅgāni. Vimuttānuttariyanti aggaphalavimutti. Khīṇāsavassa vā nibbānadassanaṃ dassanānuttariyaṃ nāma. Maggaṅgāni paṭipadānuttariyaṃ. Aggaphalaṃ vimuttānuttariyanti veditabbaṃ. Buddho so bhagavāti so bhagavā sayampi cattāri saccāni buddho. Bodhāyāti paresampi catusaccabodhāya dhammaṃ deseti. Dantotiādīsu dantoti nibbisevano. Damathāyāti nibbisevanatthāya. Santoti sabbakilesavūpasamena santo. Samathāyāti kilesavūpasamāya. Tiṇṇoti caturoghatiṇṇo. Taraṇāyāti caturoghataraṇāya. Parinibbutoti kilesaparinibbānena parinibbuto. Parinibbānāyāti kilesaparinibbānatthāya.
362.Dhaṃsīti guṇadhaṃsakā. Pagabbāti vācāpāgabbiyena samannāgatā. Āsādetabbanti ghaṭṭetabbaṃ. Āsajjāti ghaṭṭetvā. Natveva bhavantaṃ gotamanti bhavantaṃ gotamaṃ āsajja kassaci attano vādaṃ anupahataṃ sakalaṃ ādāya pakkamituṃ thāmo natthīti dasseti. Na hi bhagavā hatthiādayo viya kassaci jīvitantarāyaṃ karoti. Ayaṃ pana nigaṇṭho imā tisso upamā na bhagavato ukkaṃsanatthaṃ āhari, attukkaṃsanatthameva āhari. Yathā hi rājā kañci paccatthikaṃ ghātetvā evaṃ nāma sūro evaṃ thāmasampanno puriso bhavissatīti paccatthikaṃ thomentopi attānameva thometi. Evameva sopi siyā hi, bho gotama, hatthiṃ pabhinnantiādīhi bhagavantaṃ ukkaṃsentopi mayameva sūrā mayaṃ paṇḍitā mayaṃ bahussutāyeva evaṃ pabhinnahatthiṃ viya, jalitaaggikkhandhaṃ viya, phaṇakataāsīvisaṃ viya ca vādatthikā sammāsambuddhaṃ upasaṅkamimhāti attānaṃyeva ukkaṃseti. Evaṃ attānaṃ ukkaṃsetvā bhagavantaṃ nimantayamāno adhivāsetu metiādimāha. Tattha adhivāsetūti sampaṭicchatu. Svātanāyāti yaṃ me tumhesu kāraṃ karoto sve bhavissati puññañca pītipāmojjañca, tadatthāya. Adhivāsesi bhagavā tuṇhībhāvenāti bhagavā kāyaṅgaṃ vā vācaṅgaṃ vā acopetvā abbhantareyeva khantiṃ dhārento tuṇhībhāvena adhivāsesi. Saccakassa anuggahakaraṇatthaṃ manasāva sampaṭicchīti vuttaṃ hoti.
363.Yamassa patirūpaṃ maññeyyāthāti te kira licchavī tassa pañcathālipākasatāni niccabhattaṃ āharanti . Tadeva sandhāya esa sve tumhe yaṃ assa samaṇassa gotamassa patirūpaṃ kappiyanti maññeyyātha, taṃ āhareyyātha; samaṇassa hi gotamassa tumhe paricārakā kappiyākappiyaṃ yuttāyuttaṃ jānāthāti vadati. Bhattābhihāraṃ abhihariṃsūti abhiharitabbaṃ bhattaṃ abhihariṃsu. Paṇītenāti uttamena. Sahatthāti sahatthena. Santappetvāti suṭṭhu tappetvā, paripuṇṇaṃ suhitaṃ yāvadatthaṃ katvā. Sampavāretvāti suṭṭhu pavāretvā, alaṃ alanti hatthasaññāya paṭikkhipāpetvā. Bhuttāvinti bhuttavantaṃ. Onītapattapāṇinti pattato onītapāṇiṃ, apanītahatthanti vuttaṃ hoti. 『『Onittapattapāṇi』』ntipi pāṭho, tassattho, onittaṃ nānābhūtaṃ pattaṃ pāṇito assāti onittapattapāṇī. Taṃ onittapattapāṇiṃ, hatthe ca pattañca dhovitvā ekamante pattaṃ nikkhipitvā nisinnanti attho. Ekamantaṃ nisīdīti bhagavantaṃ evaṃbhūtaṃ ñatvā ekasmiṃ okāse nisīdīti attho. Puññañcāti yaṃ imasmiṃ dāne puññaṃ, āyatiṃ vipākakkhandhāti attho. Puññamahīti vipākakkhandhānaṃyeva parivāro. Taṃ dāyakānaṃ sukhāya hotūti taṃ imesaṃ licchavīnaṃ sukhatthāya hotu. Idaṃ kira so ahaṃ pabbajito nāma, pabbajitena ca na yuttaṃ attano dānaṃ niyyātetunti tesaṃ niyyātento evamāha. Atha bhagavā yasmā licchavīhi saccakassa dinnaṃ, na bhagavato. Saccakena pana bhagavato dinnaṃ, tasmā tamatthaṃ dīpento yaṃ kho, aggivessanātiādimāha. Iti bhagavā nigaṇṭhassa matena vināyeva attano dinnaṃ dakkhiṇaṃ nigaṇṭhassa niyyātesi, sā cassa anāgate vāsanā bhavissatīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷasaccakasuttavaṇṇanā niṭṭhitā.
- Mahāsaccakasuttavaṇṇanā
364.Evaṃme sutanti mahāsaccakasuttaṃ. Tattha ekaṃ samayanti ca tena kho pana samayenāti ca pubbaṇhasamayanti ca tīhi padehi ekova samayo vutto. Bhikkhūnañhi vattapaṭipattiṃ katvā mukhaṃ dhovitvā pattacīvaramādāya cetiyaṃ vanditvā kataraṃ gāmaṃ pavisissāmāti vitakkamāḷake ṭhitakālo nāma hoti. Bhagavā evarūpe samaye rattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā paṃsukūlacīvaraṃ ekaṃsaṃ pārupitvā gandhakuṭito nikkhamma bhikkhusaṅghaparivuto gandhakuṭipamukhe aṭṭhāsi. Taṃ sandhāya, – 『『ekaṃ samayanti ca tena kho pana samayenāti ca pubbaṇhasamaya』』nti ca vuttaṃ. Pavisitukāmoti piṇḍāya pavisissāmīti evaṃ katasanniṭṭhāno. Tenupasaṅkamīti kasmā upasaṅkamīti? Vādāropanajjhāsayena. Evaṃ kirassa ahosi – 『『pubbepāhaṃ apaṇḍitatāya sakalaṃ vesāliparisaṃ gahetvā samaṇassa gotamassa santikaṃ gantvā parisamajjhe maṅku jāto. Idāni tathā akatvā ekakova gantvā vādaṃ āropessāmi. Yadi samaṇaṃ gotamaṃ parājetuṃ sakkhissāmi, attano laddhiṃ dīpetvā jayaṃ karissāmi. Yadi samaṇassa gotamassa jayo bhavissati, andhakāre naccaṃ viya na koci jānissatī』』ti niddāpañhaṃ nāma gahetvā iminā vādajjhāsayena upasaṅkami.
Anukampaṃ upādāyāti saccakassa nigaṇṭhaputtassa anukampaṃ paṭicca. Therassa kirassa evaṃ ahosi – 『『bhagavati muhuttaṃ nisinne buddhadassanaṃ dhammassavanañca labhissati. Tadassa dīgharattaṃ hitāya sukhāya saṃvattissatī』』ti. Tasmā bhagavantaṃ yācitvā paṃsukūlacīvaraṃ catugguṇaṃ paññapetvā nisīdatu bhagavāti āha. 『『Kāraṇaṃ ānando vadatī』』ti sallakkhetvā nisīdi bhagavā paññatte āsane. Bhagavantaṃ etadavocāti yaṃ pana pañhaṃ ovaṭṭikasāraṃ katvā ādāya āgato taṃ ṭhapetvā passena tāva pariharanto etaṃ santi, bho gotamātiādivacanaṃ avoca.
365.Phusanti hi te, bho gotamāti te samaṇabrāhmaṇā sarīre uppannaṃ sārīrikaṃ dukkhaṃ vedanaṃ phusanti labhanti, anubhavantīti attho. Ūrukkhambhoti khambhakataūrubhāvo, ūruthaddhatāti attho. Vimhayatthavasena panettha bhavissatīti anāgatavacanaṃ kataṃ. Kāyanvayaṃ hotīti kāyānugataṃ hoti kāyassa vasavatti. Kāyabhāvanāti pana vipassanā vuccati, tāya cittavikkhepaṃ pāpuṇanto nāma natthi, iti nigaṇṭho asantaṃ abhūtaṃ yaṃ natthi, tadevāha. Cittabhāvanātipi samatho vuccati, samādhiyuttassa ca puggalassa ūrukkhambhādayo nāma natthi, iti nigaṇṭho idaṃ abhūtameva āha. Aṭṭhakathāyaṃ pana vuttaṃ – 『『yatheva 『bhūtapubbanti vatvā ūrukkhambhopi nāma bhavissatī』tiādīni vadato anāgatarūpaṃ na sameti, tathā atthopi na sameti, asantaṃ abhūtaṃ yaṃ natthi, taṃ kathetī』』ti.
No kāyabhāvananti pañcātapatappanādiṃ attakilamathānuyogaṃ sandhāyāha. Ayañhi tesaṃ kāyabhāvanā nāma. Kiṃ pana so disvā evamāha? So kira divādivassa vihāraṃ āgacchati, tasmiṃ kho pana samaye bhikkhū pattacīvaraṃ paṭisāmetvā attano attano rattiṭṭhānadivāṭṭhānesu paṭisallānaṃ upagacchanti. So te paṭisallīne disvā cittabhāvanāmattaṃ ete anuyuñjanti, kāyabhāvanā panetesaṃ natthīti maññamāno evamāha.
- Atha naṃ bhagavā anuyuñjanto kinti pana te, aggivessana, kāyabhāvanā sutāti āha. So taṃ vitthārento seyyathidaṃ, nando vacchotiādimāha. Tattha nandoti tassa nāmaṃ. Vacchoti gottaṃ. Kisoti nāmaṃ. Saṃkiccoti gottaṃ. Makkhaligosālo heṭṭhā āgatova. Eteti ete tayo janā, te kira kiliṭṭhatapānaṃ matthakapattā ahesuṃ. Uḷārāni uḷārānīti paṇītāni paṇītāni. Gāhenti nāmāti balaṃ gaṇhāpenti nāma. Brūhentīti vaḍḍhenti. Medentīti jātamedaṃ karonti. Purimaṃ pahāyāti purimaṃ dukkarakāraṃ pahāya. Pacchā upacinantīti pacchā uḷārakhādanīyādīhi santappenti, vaḍḍhenti. Ācayāpacayo hotīti vaḍḍhi ca avaḍḍhi ca hoti, iti imassa kāyassa kālena vaḍḍhi, kālena parihānīti vaḍḍhiparihānimattameva paññāyati, kāyabhāvanā pana na paññāyatīti dīpetvā cittabhāvanaṃ pucchanto, 『『kinti pana te, aggivessana, cittabhāvanā sutā』』ti āha. Na sampāyāsīti sampādetvā kathetuṃ nāsakkhi, yathā taṃ bālaputhujjano.
367.Kutopana tvanti yo tvaṃ evaṃ oḷārikaṃ dubbalaṃ kāyabhāvanaṃ na jānāsi? So tvaṃ kuto saṇhaṃ sukhumaṃ cittabhāvanaṃ jānissasīti. Imasmiṃ pana ṭhāne codanālayatthero, 『『abuddhavacanaṃ nāmetaṃ pada』』nti bījaniṃ ṭhapetvā pakkamituṃ ārabhi. Atha naṃ mahāsīvatthero āha – 『『dissati, bhikkhave, imassa cātumahābhūtikassa kāyassa ācayopi apacayopi ādānampi nikkhepanampī』』ti (saṃ. ni. 2.62). Taṃ sutvā sallakkhesi – 『『oḷārikaṃ kāyaṃ pariggaṇhantassa uppannavipassanā oḷārikāti vattuṃ vaṭṭatī』』ti.
368.Sukhasārāgīti sukhasārāgena samannāgato. Sukhāya vedanāya nirodhā uppajjati dukkhā vedanāti na anantarāva uppajjati, sukhadukkhānañhi anantarapaccayatā paṭṭhāne (paṭṭhā. 1.2.45-46) paṭisiddhā. Yasmā pana sukhe aniruddhe dukkhaṃ nuppajjati, tasmā idha evaṃ vuttaṃ. Pariyādāya tiṭṭhatīti khepetvā gaṇhitvā tiṭṭhati. Ubhatopakkhanti sukhaṃ ekaṃ pakkhaṃ dukkhaṃ ekaṃ pakkhanti evaṃ ubhatopakkhaṃ hutvā.
369.Uppannāpi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā kāyassa. Uppannāpi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā cittassāti ettha kāyabhāvanā vipassanā, cittabhāvanā samādhi. Vipassanā ca sukhassa paccanīkā, dukkhassa āsannā. Samādhi dukkhassa paccanīko, sukhassa āsanno. Kathaṃ? Vipassanaṃ paṭṭhapetvā nisinnassa hi addhāne gacchante gacchante tattha tattha aggiuṭṭhānaṃ viya hoti, kacchehi sedā muccanti, matthakato usumavaṭṭiuṭṭhānaṃ viya hotīti cittaṃ haññati vihaññati vipphandati. Evaṃ tāva vipassanā sukhassa paccanīkā, dukkhassa āsannā. Uppanne pana kāyike vā cetasike vā dukkhe taṃ dukkhaṃ vikkhambhetvā samāpattiṃ samāpannassa samāpattikkhaṇe dukkhaṃ dūrāpagataṃ hoti, anappakaṃ sukhaṃ okkamati. Evaṃ samādhi dukkhassa paccanīko, sukhassa āsanno. Yathā vipassanā sukhassa paccanīkā, dukkhassa āsannā, na tathā samādhi. Yathā samādhi dukkhassa paccanīko, sukhassa āsanno, na ca tathā vipassanāti. Tena vuttaṃ – 『『uppannāpi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā kāyassa. Uppannāpi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā cittassā』』ti.
370.Āsajjaupanīyāti guṇe ghaṭṭetvā ceva upanetvā ca. Taṃ vata meti taṃ vata mama cittaṃ.
371.Kiñhi no siyā, aggivessanāti, aggivessana, kiṃ na bhavissati, bhavissateva, mā evaṃ saññī hohi, uppajjiyeva me sukhāpi dukkhāpi vedanā, uppannāya panassā ahaṃ cittaṃ pariyādāya ṭhātuṃ na demi. Idānissa tamatthaṃ pakāsetuṃ upari pasādāvahaṃ dhammadesanaṃ desetukāmo mūlato paṭṭhāya mahābhinikkhamanaṃ ārabhi. Tattha idha me, aggivessana, pubbeva sambodhā…pe… tattheva nisīdiṃ, alamidaṃ padhānāyāti idaṃ sabbaṃ heṭṭhā pāsarāsisutte vuttanayeneva veditabbaṃ. Ayaṃ pana viseso, tattha bodhipallaṅke nisajjā, idha dukkarakārikā.
374.Allakaṭṭhanti allaṃ udumbarakaṭṭhaṃ. Sasnehanti sakhīraṃ. Kāmehīti vatthukāmehi. Avūpakaṭṭhāti anapagatā. Kāmacchandotiādīsu kilesakāmova chandakaraṇavasena chando. Sinehakaraṇavasena sneho. Mucchākaraṇavasena mucchā. Pipāsākaraṇavasena pipāsā. Anudahanavasena pariḷāhoti veditabbo. Opakkamikāti upakkamanibbattā. Ñāṇāya dassanāya anuttarāya sambodhāyāti sabbaṃ lokuttaramaggavevacanameva.
Idaṃ panettha opammasaṃsandanaṃ – allaṃ sakhīraṃ udumbarakaṭṭhaṃ viya hi kilesakāmena vatthukāmato anissaṭapuggalā. Udake pakkhittabhāvo viya kilesakāmena tintatā; manthanenāpi aggino anabhinibbattanaṃ viya kilesakāmena vatthukāmato anissaṭānaṃ opakkamikāhi vedanāhi lokuttaramaggassa anadhigamo. Amanthanenāpi aggino anabhinibbattanaṃ viya tesaṃ puggalānaṃ vināpi opakkamikāhi vedanāhi lokuttaramaggassa anadhigamo. Dutiyaupamāpi imināva nayena veditabbā. Ayaṃ pana viseso, purimā saputtabhariyapabbajjāya upamā; pacchimā brāhmaṇadhammikapabbajjāya.
-
Tatiyaupamāya koḷāpanti chinnasinehaṃ nirāpaṃ. Thale nikkhittanti pabbatathale vā bhūmithale vā nikkhittaṃ. Etthāpi idaṃ opammasaṃsandanaṃ – sukkhakoḷāpakaṭṭhaṃ viya hi kilesakāmena vatthukāmato nissaṭapuggalā, ārakā udakā thale nikkhittabhāvo viya kilesakāmena atintatā. Manthanenāpi aggino abhinibbattanaṃ viya kilesakāmena vatthukāmato nissaṭānaṃ abbhokāsikanesajjikādivasena opakkamikāhipi vedanāhi lokuttaramaggassa adhigamo. Aññassa rukkhassa sukkhasākhāya saddhiṃ ghaṃsanamatteneva aggino abhinibbattanaṃ viya vināpi opakkamikāhi vedanāhi sukhāyeva paṭipadāya lokuttaramaggassa adhigamoti. Ayaṃ upamā bhagavatā attano atthāya āhaṭā.
-
Idāni attano dukkarakārikaṃ dassento, tassa mayhantiādimāha. Kiṃ pana bhagavā dukkaraṃ akatvā buddho bhavituṃ na samatthoti? Katvāpi akatvāpi samatthova. Atha kasmā akāsīti? Sadevakassa lokassa attano parakkamaṃ dassessāmi. So ca maṃ vīriyanimmathanaguṇo hāsessatīti. Pāsāde nisinnoyeva hi paveṇiāgataṃ rajjaṃ labhitvāpi khattiyo na tathāpamudito hoti, yathā balakāyaṃ gahetvā saṅgāme dve tayo sampahāre datvā amittamathanaṃ katvā pattarajjo. Evaṃ pattarajjassa hi rajjasiriṃ anubhavantassa parisaṃ oloketvā attano parakkamaṃ anussaritvā, 『『asukaṭṭhāne asukakammaṃ katvā asukañca asukañca amittaṃ evaṃ vijjhitvā evaṃ paharitvā imaṃ rajjasiriṃ pattosmī』』ti cintayato balavasomanassaṃ uppajjati. Evamevaṃ bhagavāpi sadevakassa lokassa parakkamaṃ dassessāmi, so hi maṃ parakkamo ativiya hāsessati, somanassaṃ uppādessatīti dukkaramakāsi.
Apica pacchimaṃ janataṃ anukampamānopi akāsiyeva, pacchimā hi janatā sammāsambuddho kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvāpi padhānaṃ padahitvāva sabbaññutaññāṇaṃ patto, kimaṅgaṃ pana mayanti padhānavīriyaṃ kattabbaṃ maññissati; evaṃ sante khippameva jātijarāmaraṇassa antaṃ karissatīti pacchimaṃ janataṃ anukampamāno akāsiyeva.
Dantebhidantamādhāyāti heṭṭhādante uparidantaṃ ṭhapetvā. Cetasā cittanti kusalacittena akusalacittaṃ. Abhiniggaṇheyyanti niggaṇheyyaṃ. Abhinippīḷeyyanti nippīḷeyyaṃ. Abhisantāpeyyanti tāpetvā vīriyanimmathanaṃ kareyyaṃ. Sāraddhoti sadaratho. Padhānābhitunnassāti padhānena abhitunnassa, viddhassa satoti attho.
378.Appāṇakanti nirassāsakaṃ. Kammāragaggariyāti kammārassa gaggaranāḷiyā. Sīsavedanā hontīti kutoci nikkhamituṃ alabhamānehi vātehi samuṭṭhāpitā balavatiyo sīsavedanā honti. Sīsaveṭhaṃ dadeyyāti sīsaveṭhanaṃ dadeyya. Devatāti bodhisattassa caṅkamanakoṭiyaṃ paṇṇasālapariveṇasāmantā ca adhivatthā devatā.
Tadā kira bodhisattassa adhimatte kāyadāhe uppanne mucchā udapādi. So caṅkameva nisinno hutvā papati. Taṃ disvā devatā evamāhaṃsu – 『『vihārotveva so arahato』』ti, 『『arahanto nāma evarūpā honti matakasadisā』』ti laddhiyā vadanti. Tattha yā devatā 『『kālaṅkato』』ti āhaṃsu, tā gantvā suddhodanamahārājassa ārocesuṃ – 『『tumhākaṃ putto kālaṅkato』』ti. Mama putto buddho hutvā kālaṅkato, no ahutvāti? Buddho bhavituṃ nāsakkhi, padhānabhūmiyaṃyeva patitvā kālaṅkatoti. Nāhaṃ saddahāmi, mama puttassa bodhiṃ apatvā kālaṅkiriyā nāma natthīti.
Aparabhāge sammāsambuddhassa dhammacakkaṃ pavattetvā anupubbena rājagahaṃ gantvā kapilavatthuṃ anuppattassa suddhodanamahārājā pattaṃ gahetvā pāsādaṃ āropetvā yāgukhajjakaṃ datvā antarābhattasamaye etamatthaṃ ārocesi – tumhākaṃ bhagavā padhānakaraṇakāle devatā āgantvā, 『『putto te, mahārāja, kālaṅkato』』ti āhaṃsūti. Kiṃ saddahasi mahārājāti? Na bhagavā saddahinti. Idāni, mahārāja, supinappaṭiggahaṇato paṭṭhāya acchariyāni passanto kiṃ saddahissasi? Ahampi buddho jāto, tvampi buddhapitā jāto, pubbe pana mayhaṃ aparipakke ñāṇe bodhicariyaṃ carantassa dhammapālakumārakālepi sippaṃ uggahetuṃ gatassa, 『『tumhākaṃ putto dhammapālakumāro kālaṅkato, idamassa aṭṭhī』』ti eḷakaṭṭhiṃ āharitvā dassesuṃ, tadāpi tumhe, 『『mama puttassa antarāmaraṇaṃ nāma natthi, nāhaṃ saddahāmī』』ti avocuttha, mahārājāti imissā aṭṭhuppattiyā bhagavā mahādhammapālajātakaṃ kathesi.
379.Mākho tvaṃ mārisāti sampiyāyamānā āhaṃsu. Devatānaṃ kirāyaṃ piyamanāpavohāro, yadidaṃ mārisāti. Ajajjitanti abhojanaṃ. Halanti vadāmīti alanti vadāmi, alaṃ iminā evaṃ mā karittha, yāpessāmahanti evaṃ paṭisedhemīti attho.
380-1.Maṅguracchavīti maṅguramacchacchavi. Etāva paramanti tāsampi vedanānametaṃyeva paramaṃ, uttamaṃ pamāṇaṃ. Pitu sakkassa kammante…pe… paṭhamaṃ jhānaṃ upasampajja viharitāti rañño kira vappamaṅgaladivaso nāma hoti, tadā anekappakāraṃ khādanīyaṃ bhojanīyaṃ paṭiyādenti. Nagaravīthiyo sodhāpetvā puṇṇaghaṭe ṭhapāpetvā dhajapaṭākādayo ussāpetvā sakalanagaraṃ devavimānaṃ viya alaṅkaronti. Sabbe dāsakammakarādayo ahatavatthanivatthā gandhamālādipaṭimaṇḍitā rājakule sannipatanti. Rañño kammante naṅgalasatasahassaṃ yojīyati. Tasmiṃ pana divase ekena ūnaṃ aṭṭhasataṃ yojenti. Sabbanaṅgalāni saddhiṃ balibaddarasmiyottehi jāṇussoṇissa ratho viya rajataparikkhittāni honti. Rañño ālambananaṅgalaṃ rattasuvaṇṇaparikkhittaṃ hoti. Balibaddānaṃ siṅgānipi rasmipatodāpi suvaṇṇaparikkhittā honti. Rājā mahāparivārena nikkhamanto puttaṃ gahetvā agamāsi.
Kammantaṭṭhāne eko jamburukkho bahalapattapalāso sandacchāyo ahosi. Tassa heṭṭhā kumārassa sayanaṃ paññapetvā upari suvaṇṇatārakakhacitaṃ vitānaṃ bandhāpetvā sāṇipākārena parikkhipāpetvā ārakkhaṃ ṭhapetvā rājā sabbālaṅkāraṃ alaṅkaritvā amaccagaṇaparivuto naṅgalakaraṇaṭṭhānaṃ agamāsi. Tattha rājā suvaṇṇanaṅgalaṃ gaṇhāti. Amaccā ekenūnaaṭṭhasatarajatanaṅgalāni gahetvā ito cito ca kasanti. Rājā pana orato pāraṃ gacchati, pārato vā oraṃ gacchati. Etasmiṃ ṭhāne mahāsampatti hoti, bodhisattaṃ parivāretvā nisinnā dhātiyo rañño sampattiṃ passissāmāti antosāṇito bahi nikkhantā. Bodhisatto ito cito ca olokento kañci adisvā vegena uṭṭhāya pallaṅkaṃ ābhujitvā ānāpāne pariggahetvā paṭhamajjhānaṃ nibbattesi. Dhātiyo khajjabhojjantare vicaramānā thokaṃ cirāyiṃsu, sesarukkhānaṃ chāyā nivattā, tassa pana rukkhassa parimaṇḍalā hutvā aṭṭhāsi. Dhātiyo ayyaputto ekakoti vegena sāṇiṃ ukkhipitvā anto pavisamānā bodhisattaṃ sayane pallaṅkena nisinnaṃ tañca pāṭihāriyaṃ disvā gantvā rañño ārocayiṃsu – 『『kumāro deva, evaṃ nisinno aññesaṃ rukkhānaṃ chāyā nivattā, jamburukkhassa parimaṇḍalā ṭhitā』』ti. Rājā vegenāgantvā pāṭihāriyaṃ disvā, 『『idaṃ te, tāta, dutiyaṃ vandana』』nti puttaṃ vandi. Idametaṃ sandhāya vuttaṃ – 『『pitu sakkassa kammante…pe… paṭhamajjhānaṃ upasampajja viharitā』』ti. Siyā nu kho eso maggo bodhāyāti bhaveyya nu kho etaṃ ānāpānassatipaṭhamajjhānaṃ bujjhanatthāya maggoti. Satānusāriviññāṇanti nayidaṃ bodhāya maggo bhavissati, ānāpānassatipaṭhamajjhānaṃ pana bhavissatīti evaṃ ekaṃ dve vāre uppannasatiyā anantaraṃ uppannaviññāṇaṃ satānusāriviññāṇaṃ nāma. Yaṃ taṃ sukhanti yaṃ taṃ ānāpānassatipaṭhamajjhānasukhaṃ.
382.Paccupaṭṭhitā hontīti paṇṇasālapariveṇasammajjanādivattakaraṇena upaṭṭhitā honti. Bāhullikoti paccayabāhulliko. Āvatto bāhullāyāti rasagiddho hutvā paṇītapiṇḍapātādīnaṃ atthāya āvatto. Nibbijja pakkamiṃsūti ukkaṇṭhitvā dhammaniyāmeneva pakkantā bodhisattassa sambodhiṃ pattakāle kāyavivekassa okāsadānatthaṃ dhammatāya gatā. Gacchantā ca aññaṭṭhānaṃ agantvā bārāṇasimeva agamaṃsu. Bodhisatto tesu gatesu addhamāsaṃ kāyavivekaṃ labhitvā bodhimaṇḍe aparājitapallaṅke nisīditvā sabbaññutaññāṇaṃ paṭivijjhi.
383.Vivicceva kāmehītiādi bhayabherave vuttanayeneva veditabbaṃ.
387.Abhijānāmi kho panāhanti ayaṃ pāṭiyekko anusandhi. Nigaṇṭho kira cintesi – 『『ahaṃ samaṇaṃ gotamaṃ ekaṃ pañhaṃ pucchiṃ. Samaṇo gotamo 『aparāpi maṃ, aggivessana, aparāpi maṃ, aggivessanā』ti pariyosānaṃ adassento kathetiyeva. Kupito nu kho』』ti? Atha bhagavā, aggivessana , tathāgate anekasatāya parisāya dhammaṃ desente kupito samaṇo gotamoti ekopi vattā natthi, paresaṃ bodhanatthāya paṭivijjhanatthāya eva tathāgato dhammaṃ desetīti dassento imaṃ dhammadesanaṃ ārabhi. Tattha ārabbhāti sandhāya. Yāvadevāti payojanavidhi paricchedaniyamanaṃ. Idaṃ vuttaṃ hoti – paresaṃ viññāpanameva tathāgatassa dhammadesanāya payojanaṃ, tasmā na ekasseva deseti, yattakā viññātāro atthi, sabbesaṃ desetīti. Tasmiṃyeva purimasminti iminā kiṃ dassetīti? Saccako kira cintesi – 『『samaṇo gotamo abhirūpo pāsādiko suphusitaṃ dantāvaraṇaṃ, jivhā mudukā, madhuraṃ vākkaraṇaṃ, parisaṃ rañjento maññe vicarati, anto panassa cittekaggatā natthī』』ti. Atha bhagavā, aggivessana, na tathāgato parisaṃ rañjento vicarati, cakkavāḷapariyantāyapi parisāya tathāgato dhammaṃ deseti, asallīno anupalitto ettakaṃ ekavihārī, suññataphalasamāpattiṃ anuyuttoti dassetuṃ evamāha.
Ajjhattamevāti gocarajjhattameva. Sannisādemīti sannisīdāpemi, tathāgato hi yasmiṃ khaṇe parisā sādhukāraṃ deti, tasmiṃ khaṇe pubbābhogena paricchinditvā phalasamāpattiṃ samāpajjati, sādhukārasaddassa nigghose avicchinneyeva samāpattito vuṭṭhāya ṭhitaṭṭhānato paṭṭhāya dhammaṃ deseti, buddhānañhi bhavaṅgaparivāso lahuko hotīti assāsavāre passāsavāre samāpattiṃ samāpajjanti. Yena sudaṃ niccakappanti yena suññena phalasamādhinā niccakālaṃ viharāmi, tasmiṃ samādhinimitte cittaṃ saṇṭhapemi samādahāmīti dasseti.
Okappaniyametanti saddahaniyametaṃ. Evaṃ bhagavato ekaggacittataṃ sampaṭicchitvā idāni attano ovaṭṭikasāraṃ katvā ānītapañhaṃ pucchanto abhijānāti kho pana bhavaṃ gotamo divā supitāti āha. Yathā hi sunakho nāma asambhinnakhīrapakkapāyasaṃ sappinā yojetvā udarapūraṃ bhojitopi gūthaṃ disvā akhāditvā gantuṃ na sakkā, akhādamāno ghāyitvāpi gacchati, aghāyitvāva gatassa kirassa sīsaṃ rujjati; evamevaṃ imassapi satthā asambhinnakhīrapakkapāyasasadisaṃ abhinikkhamanato paṭṭhāya yāva āsavakkhayā pasādanīyaṃ dhammadesanaṃ deseti. Etassa pana evarūpaṃ dhammadesanaṃ sutvā satthari pasādamattampi na uppannaṃ, tasmā ovaṭṭikasāraṃ katvā ānītapañhaṃ apucchitvā gantuṃ asakkonto evamāha. Tattha yasmā thinamiddhaṃ sabbakhīṇāsavānaṃ arahattamaggeneva pahīyati, kāyadaratho pana upādinnakepi hoti anupādinnakepi. Tathā hi kamaluppalādīni ekasmiṃ kāle vikasanti, ekasmiṃ makulāni honti, sāyaṃ kesañci rukkhānampi pattāni patilīyanti, pāto vipphārikāni honti. Evaṃ upādinnakassa kāyassa darathoyeva darathavasena bhavaṅgasotañca idha niddāti adhippetaṃ, taṃ khīṇāsavānampi hoti. Taṃ sandhāya, 『『abhijānāmaha』』ntiādimāha. Sammohavihārasmiṃ vadantīti sammohavihāroti vadanti.
389.Āsajja āsajjāti ghaṭṭetvā ghaṭṭetvā. Upanītehīti upanetvā kathitehi. Vacanappathehīti vacanehi. Abhinanditvā anumoditvāti alanti cittena sampaṭicchanto abhinanditvā vācāyapi pasaṃsanto anumoditvā. Bhagavatā imassa nigaṇṭhassa dve suttāni kathitāni. Purimasuttaṃ eko bhāṇavāro, idaṃ diyaḍḍho, iti aḍḍhatiye bhāṇavāre sutvāpi ayaṃ nigaṇṭho neva abhisamayaṃ patto, na pabbajito, na saraṇesu patiṭṭhito. Kasmā etassa bhagavā dhammaṃ desesīti? Anāgate vāsanatthāya. Passati hi bhagavā, 『『imassa idāni upanissayo natthi, mayhaṃ pana parinibbānato samadhikānaṃ dvinnaṃ vassasatānaṃ accayena tambapaṇṇidīpe sāsanaṃ patiṭṭhahissati. Tatrāyaṃ kulaghare nibbattitvā sampatte kāle pabbajitvā tīṇi piṭakāni uggahetvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā kāḷabuddharakkhito nāma mahākhīṇāsavo bhavissatī』』ti. Idaṃ disvā anāgate vāsanatthāya dhammaṃ desesi.
Sopi tattheva tambapaṇṇidīpamhi sāsane patiṭṭhite devalokato cavitvā dakkhiṇagirivihārassa bhikkhācāragāme ekasmiṃ amaccakule nibbatto pabbajjāsamatthayobbane pabbajitvā tepiṭakaṃ buddhavacanaṃ uggahetvā gaṇaṃ pariharanto mahābhikkhusaṅghaparivuto upajjhāyaṃ passituṃ agamāsi. Athassa upajjhāyo saddhivihārikaṃ codessāmīti tepiṭakaṃ buddhavacanaṃ uggahetvā āgatena tena saddhiṃ mukhaṃ datvā kathāmattampi na akāsi. So paccūsasamaye vuṭṭhāya therassa santikaṃ gantvā, – 『『tumhe, bhante, mayi ganthakammaṃ katvā tumhākaṃ santikaṃ āgate mukhaṃ datvā kathāmattampi na karittha, ko mayhaṃ doso』』ti pucchi. Thero āha – 『『tvaṃ, āvuso, buddharakkhita ettakeneva 『pabbajjākiccaṃ me matthakaṃ patta』nti saññaṃ karosī』』ti. Kiṃ karomi, bhanteti? Gaṇaṃ vinodetvā tvaṃ papañcaṃ chinditvā cetiyapabbatavihāraṃ gantvā samaṇadhammaṃ karohīti. So upajjhāyassa ovāde ṭhatvā saha paṭisambhidāhi arahattaṃ patvā puññavā rājapūjito hutvā mahābhikkhusaṅghaparivāro cetiyapabbatavihāre vasi.
Tasmiñhi kāle tissamahārājā uposathakammaṃ karonto cetiyapabbate rājaleṇe vasati. So therassa upaṭṭhākabhikkhuno saññaṃ adāsi – 『『yadā mayhaṃ ayyo pañhaṃ vissajjeti, dhammaṃ vā katheti, tadā me saññaṃ dadeyyāthā』』ti. Theropi ekasmiṃ dhammassavanadivase bhikkhusaṅghaparivāro kaṇṭakacetiyaṅgaṇaṃ āruyha cetiyaṃ vanditvā kāḷatimbarurukkhamūle aṭṭhāsi. Atha naṃ eko piṇḍapātikatthero kāḷakārāmasuttante pañhaṃ pucchi. Thero nanu, āvuso, ajja dhammassavanadivasoti āha. Āma, bhante, dhammassavanadivasoti. Tena hi pīṭhakaṃ ānetha, idheva nisinnā dhammassavanaṃ karissāmāti. Athassa rukkhamūle āsanaṃ paññapetvā adaṃsu. Thero pubbagāthā vatvā kāḷakārāmasuttaṃ ārabhi. Sopissa upaṭṭhākadaharo rañño saññaṃ dāpesi. Rājā pubbagāthāsu aniṭṭhitāsuyeva pāpuṇi. Patvā ca aññātakaveseneva parisante ṭhatvā tiyāmarattiṃ ṭhitakova dhammaṃ sutvā therassa, idamavoca bhagavāti vacanakāle sādhukāraṃ adāsi. Thero ñatvā, kadā āgatosi, mahārājāti pucchi. Pubbagāthā osāraṇakāleyeva, bhanteti. Dukkaraṃ te mahārāja, katanti. Nayidaṃ, bhante, dukkaraṃ, yadi pana me ayyassa dhammakathaṃ āraddhakālato paṭṭhāya ekapadepi aññavihitabhāvo ahosi, tambapaṇṇidīpassa patodayaṭṭhinitudanamattepi ṭhāne sāmibhāvo nāma me mā hotūti sapathamakāsi.
Tasmiṃ pana sutte buddhaguṇā paridīpitā, tasmā rājā pucchi – 『『ettakāva, bhante, buddhaguṇā, udāhu aññepi atthī』』ti. Mayā kathitato, mahārāja, akathitameva bahu appamāṇanti. Upamaṃ, bhante, karothāti. Yathā, mahārāja , karīsasahassamatte sālikkhette ekasālisīsato avasesasālīyeva bahū, evaṃ mayā kathitaguṇā appā, avasesā bahūti. Aparampi, bhante, upamaṃ karothāti. Yathā, mahārāja, mahāgaṅgāya oghapuṇṇāya sūcipāsaṃ sammukhaṃ kareyya, sūcipāsena gataudakaṃ appaṃ, sesaṃ bahu, evameva mayā kathitaguṇā appā, avasesā bahūti. Aparampi, bhante, upamaṃ karothāti. Idha, mahārāja, cātakasakuṇā nāma ākāse kīḷantā vicaranti. Khuddakā sā sakuṇajāti, kiṃ nu kho tassa sakuṇassa ākāse pakkhapasāraṇaṭṭhānaṃ bahu, avaseso ākāso appoti? Kiṃ, bhante, vadatha, appo tassa pakkhapasāraṇokāso, avasesova bahūti. Evameva, mahārāja, appakā mayā buddhaguṇā kathitā, avasesā bahū anantā appameyyāti. Sukathitaṃ, bhante, anantā buddhaguṇā ananteneva ākāsena upamitā. Pasannā mayaṃ ayyassa, anucchavikaṃ pana kātuṃ na sakkoma. Ayaṃ me duggatapaṇṇākāro imasmiṃ tambapaṇṇidīpe imaṃ tiyojanasatikaṃ rajjaṃ ayyassa demāti. Tumhehi, mahārāja, attano pasannākāro kato, mayaṃ pana amhākaṃ dinnaṃ rajjaṃ tumhākaṃyeva dema, dhammena samena rajjaṃ kārehi mahārājāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāsaccakasuttavaṇṇanā niṭṭhitā.
- Cūḷataṇhāsaṅkhayasuttavaṇṇanā
390.Evaṃme sutanti cūḷataṇhāsaṅkhayasuttaṃ. Tattha pubbārāme migāramātupāsādeti pubbārāmasaṅkhāte vihāre migāramātuyā pāsāde. Tatrāyaṃ anupubbīkathāatīte satasahassakappamatthake ekā upāsikā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusaṅghassa satasahassaṃ dānaṃ datvā bhagavato pādamūle nipajjitvā, 『『anāgate tumhādisassa buddhassa aggupaṭṭhāyikā homī』』ti patthanamakāsi. Sā kappasatasahassaṃ devesu ceva manussesu ca saṃsaritvā amhākaṃ bhagavato kāle bhaddiyanagare meṇḍakaseṭṭhiputtassa dhanañjayassa seṭṭhino gahe sumanadeviyā kucchimhi paṭisandhiṃ gaṇhi. Jātakāle cassā visākhāti nāmaṃ akaṃsu. Sā yadā bhagavā bhaddiyanagaraṃ agamāsi, tadā pañcahi dārikāsatehi saddhiṃ bhagavato paccuggamanaṃ katvā paṭhamadassanamhiyeva sotāpannā ahosi. Aparabhāge sāvatthiyaṃ migāraseṭṭhiputtassa puṇṇavaḍḍhanakumārassa gehaṃ gatā, tattha naṃ migāraseṭṭhi mātiṭṭhāne ṭhapesi, tasmā migāramātāti vuccati.
Patikulaṃ gacchantiyā cassā pitā mahālatāpiḷandhanaṃ nāma kārāpesi. Tasmiṃ piḷandhane catasso vajiranāḷiyo upayogaṃ agamaṃsu, muttānaṃ ekādasa nāḷiyo, pavāḷānaṃ dvāvīsati nāḷiyo, maṇīnaṃ tettiṃsa nāḷiyo, iti etehi ca aññehi ca sattavaṇṇehi ratanehi niṭṭhānaṃ agamāsi. Taṃ sīse paṭimukkaṃ yāva pādapiṭṭhiyā bhassati, pañcannaṃ hatthīnaṃ balaṃ dhārayamānāva naṃ itthī dhāretuṃ sakkoti. Sā aparabhāge dasabalassa aggupaṭṭhāyikā hutvā taṃ pasādhanaṃ vissajjetvā navahi koṭīhi bhagavato vihāraṃ kārayamānā karīsamatte bhūmibhāge pāsādaṃ kāresi. Tassa uparibhūmiyaṃ pañca gabbhasatāni honti, heṭṭhābhūmiyaṃ pañcāti gabbhasahassappaṭimaṇḍito ahosi. Sā 『『suddhapāsādova na sobhatī』』ti taṃ parivāretvā pañca dvikūṭagehasatāni, pañca cūḷapāsādasatāni, pañca dīghasālasatāni ca kārāpesi. Vihāramaho catūhi māsehi niṭṭhānaṃ agamāsi.
Mātugāmattabhāve ṭhitāya visākhāya viya aññissā buddhasāsane dhanapariccāgo nāma natthi, purisattabhāve ṭhitassa ca anāthapiṇḍikassa viya aññassa buddhasāsane dhanapariccāgo nāma natthi. So hi catupaññāsakoṭiyo vissajjetvā sāvatthiyā dakkhiṇabhāge anurādhapurassa mahāvihārasadise ṭhāne jetavanamahāvihāraṃ nāma kāresi. Visākhā, sāvatthiyā pācīnabhāge uttamadevīvihārasadise ṭhāne pubbārāmaṃ nāma kāresi. Bhagavā imesaṃ dvinnaṃ kulānaṃ anukampāya sāvatthiṃ nissāya viharanto imesu dvīsu vihāresu nibaddhavāsaṃ vasi. Ekaṃ antovassaṃ jetavane vasati, ekaṃ pubbārāme, etasmiṃ pana samaye bhagavā pubbārāme viharati. Tena vuttaṃ – 『『pubbārāme migāramātupāsāde』』ti.
Kittāvatānu kho, bhanteti kittakena nu kho, bhante. Saṃkhittena taṇhāsaṅkhayavimutto hotīti taṇhāsaṅkhaye nibbāne taṃ ārammaṇaṃ katvā vimuttacittatāya taṇhāsaṅkhayavimutto nāma saṃkhittena kittāvatā hoti? Yāya paṭipattiyā taṇhāsaṅkhayavimutto hoti, taṃ me khīṇāsavassa bhikkhuno pubbabhāgappaṭipadaṃ saṃkhittena desethāti pucchati. Accantaniṭṭhoti khayavayasaṅkhātaṃ antaṃ atītāti accantā. Accantā niṭṭhā assāti accantaniṭṭho, ekantaniṭṭho satataniṭṭhoti attho. Accantaṃ yogakkhemīti accantayogakkhemī, niccayogakkhemīti attho. Accantaṃ brahmacārīti accantabrahmacārī, niccabrahmacārīti attho. Accantaṃ pariyosānamassāti purimanayeneva accantapariyosāno. Seṭṭho devamanussānanti devānañca manussānañca seṭṭho uttamo. Evarūpo bhikkhu kittāvatā hoti, khippametassa saṅkhepeneva paṭipattiṃ kathethāti bhagavantaṃ yācati. Kasmā panesa evaṃ vegāyatīti? Kīḷaṃ anubhavitukāmatāya.
Ayaṃ kira uyyānakīḷaṃ āṇāpetvā catūhi mahārājūhi catūsu disāsu ārakkhaṃ gāhāpetvā dvīsu devalokesu devasaṅghena parivuto aḍḍhatiyāhi nāṭakakoṭīhi saddhiṃ erāvaṇaṃ āruyha uyyānadvāre ṭhito imaṃ pañhaṃ sallakkhesi – 『『kittakena nu kho taṇhāsaṅkhayavimuttassa khīṇāsavassa saṅkhepato āgamaniyapubbabhāgapaṭipadā hotī』』ti. Athassa etadahosi – 『『ayaṃ pañho ativiya sassiriko, sacāhaṃ imaṃ pañhaṃ anuggaṇhitvāva uyyānaṃ pavisissāmi, chadvārikehi ārammaṇehi nimmathito na puna imaṃ pañhaṃ sallakkhessāmi , tiṭṭhatu tāva uyyānakīḷā, satthu santikaṃ gantvā imaṃ pañhaṃ pucchitvā uggahitapañho uyyāne kīḷissāmī』』ti hatthikkhandhe antarahito bhagavato santike pāturahosi. Tepi cattāro mahārājāno ārakkhaṃ gahetvā ṭhitaṭṭhāneyeva ṭhitā, paricārikadevasaṅghāpi nāṭakānipi erāvaṇopi nāgarājā tattheva uyyānadvāre aṭṭhāsi, evamesa kīḷaṃ anubhavitukāmatāya vegāyanto evamāha.
Sabbe dhammā nālaṃ abhinivesāyāti ettha sabbe dhammā nāma pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo. Te sabbepi taṇhādiṭṭhivasena abhinivesāya nālaṃ na pariyattā na samatthā na yuttā, kasmā? Gahitākārena atiṭṭhanato. Te hi niccāti gahitāpi aniccāva sampajjanti, sukhāti gahitāpi dukkhāva sampajjanti, attāti gahitāpi anattāva sampajjanti, tasmā nālaṃ abhinivesāya. Abhijānātīti aniccaṃ dukkhaṃ anattāti ñātapariññāya abhijānāti. Parijānātīti tatheva tīraṇapariññāya parijānāti. Yaṃkiñci vedananti antamaso pañcaviññāṇasampayuttampi yaṃkiñci appamattakampi vedanaṃ anubhavati. Iminā bhagavā sakkassa devānamindassa vedanāvasena nibbattetvā arūpapariggahaṃ dasseti. Sace pana vedanākammaṭṭhānaṃ heṭṭhā na kathitaṃ bhaveyya, imasmiṃ ṭhāne kathetabbaṃ siyā. Heṭṭhā pana kathitaṃ, tasmā satipaṭṭhāne vuttanayeneva veditabbaṃ. Aniccānupassīti ettha aniccaṃ veditabbaṃ, aniccānupassanā veditabbā, aniccānupassī veditabbo. Tattha aniccanti pañcakkhandhā, te hi uppādavayaṭṭhena aniccā. Aniccānupassanāti pañcakkhandhānaṃ khayato vayato dassanañāṇaṃ. Aniccānupassīti tena ñāṇena samannāgato puggalo . Tasmā 『『aniccānupassī viharatī』』ti aniccato anupassanto viharatīti ayamettha attho.
Virāgānupassīti ettha dve virāgā khayavirāgo ca accantavirāgo ca. Tattha saṅkhārānaṃ khayavayato anupassanāpi, accantavirāgaṃ nibbānaṃ virāgato dassanamaggañāṇampi virāgānupassanā. Tadubhayasamāṅgīpuggalo virāgānupassī nāma, taṃ sandhāya vuttaṃ 『『virāgānupassī』』ti, virāgato anupassantoti attho. Nirodhānupassimhipi eseva nayo, nirodhopi hi khayanirodho ca accantanirodho cāti duvidhoyeva. Paṭinissaggānupassīti ettha paṭinissaggo vuccati vossaggo, so ca pariccāgavossaggo pakkhandanavossaggoti duvidho hoti . Tattha pariccāgavossaggoti vipassanā, sā hi tadaṅgavasena kilese ca khandhe ca vossajjati. Pakkhandanavossaggoti maggo, so hi nibbānaṃ ārammaṇaṃ ārammaṇato pakkhandati. Dvīhipi vā kāraṇehi vossaggoyeva, samucchedavasena khandhānaṃ kilesānañca vossajjanato, nibbānañca pakkhandanato. Tasmā kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhe nibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggoti ubhayampetaṃ magge sameti. Tadubhayasamaṅgīpuggalo imāya paṭinissaggānupassanāya samannāgatattā paṭinissaggānupassī nāma hoti. Taṃ sandhāya vuttaṃ 『『paṭinissaggānupassī』』ti. Na kiñci loke upādiyatīti kiñci ekampi saṅkhāragataṃ taṇhāvasena na upādiyati na gaṇhāti na parāmasati. Anupādiyaṃ na paritassatīti aggaṇhanto taṇhāparitassanāya na paritassati. Paccattaññeva parinibbāyatīti sayameva kilesaparinibbānena parinibbāyati. Khīṇā jātītiādinā panassa paccavekkhaṇāva dassitā. Iti bhagavā sakkassa devānamindassa saṃkhittena khīṇāsavassa pubbabhāgappaṭipadaṃ pucchito sallahukaṃ katvā saṃkhitteneva khippaṃ kathesi.
391.Avidūre nisinno hotīti anantare kūṭāgāre nisinno hoti. Abhisameccāti ñāṇena abhisamāgantvā, jānitvāti attho. Idaṃ vuttaṃ hoti – kiṃ nu kho esa jānitvā anumodi, udāhu ajānitvā vāti. Kasmā panassa evamahosīti? Thero kira na bhagavato pañhavissajjanasaddaṃ assosi, sakkassa pana devarañño, 『『evametaṃ bhagavā evametaṃ sugatā』』ti anumodanasaddaṃ assosi. Sakko kira devarājā mahatā saddena anumodi. Atha kasmā na bhagavato saddaṃ assosīti? Yathāparisaviññāpakattā. Buddhānañhi dhammaṃ kathentānaṃ ekābaddhāya cakkavāḷapariyantāyapi parisāya saddo suyyati, pariyantaṃ pana muñcitvā aṅgulimattampi bahiddhā na niccharati. Kasmā? Evarūpā madhurakathā mā niratthakā agamāsīti. Tadā bhagavā migāramātupāsāde sattaratanamaye kūṭāgāre sirigabbhamhi nisinno hoti, tassa dakkhiṇapasse sāriputtattherassa vasanakūṭāgāraṃ, vāmapasse mahāmoggallānassa, antare chiddavivarokāso natthi, tasmā thero na bhagavato saddaṃ assosi, sakkasseva assosīti.
Pañcahitūriyasatehīti pañcaṅgikānaṃ tūriyānaṃ pañcahi satehi. Pañcaṅgikaṃ tūriyaṃ nāma ātataṃ vitataṃ ātatavitataṃ susiraṃ ghananti imehi pañcahi aṅgehi samannāgataṃ. Tattha ātataṃ nāma cammapariyonaddhesu bheriādīsu ekatalatūriyaṃ. Vitataṃ nāma ubhayatalaṃ. Ātatavitataṃ nāma tantibaddhapaṇavādi. Susiraṃ vaṃsādi. Ghanaṃ sammādi. Samappitoti upagato. Samaṅgībhūtoti tasseva vevacanaṃ. Paricāretīti taṃ sampattiṃ anubhavanto tato tato indriyāni cāreti. Idaṃ vuttaṃ hoti – parivāretvā vajjamānehi pañcahi tūriyasatehi samannāgato hutvā dibbasampattiṃ anubhavatī. Paṭipaṇāmetvāti apanetvā, nissaddāni kārāpetvāti attho. Yatheva hi idāni saddhā rājāno garubhāvaniyaṃ bhikkhuṃ disvā – 『『asuko nāma ayyo āgacchati, mā, tātā, gāyatha, mā vādetha, mā naccathā』』ti nāṭakāni paṭivinenti, sakkopi theraṃ disvā evamakāsi. Cirassaṃ kho, mārisa moggallāna, imaṃ pariyāyamakāsīti evarūpaṃ loke pakatiyā piyasamudāhāravacanaṃ hoti, lokiyā hi cirassaṃ āgatampi anāgatapubbampi manāpajātiyaṃ āgataṃ disvā, – 『『kuto bhavaṃ āgato, cirassaṃ bhavaṃ āgato, kathaṃ te idhāgamanamaggo ñāto maggamūḷhosī』』tiādīni vadanti. Ayaṃ pana āgatapubbattāyeva evamāha. Thero hi kālena kālaṃ devacārikaṃ gacchatiyeva. Tattha pariyāyamakāsīti vāramakāsi. Yadidaṃ idhāgamanāyāti yo ayaṃ idhāgamanāya vāro, taṃ, bhante, cirassamakāsīti vuttaṃ hoti. Idamāsanaṃ paññattanti yojanikaṃ maṇipallaṅkaṃ paññapāpetvā evamāha.
392.Bahukiccā bahukaraṇīyāti ettha yesaṃ bahūni kiccāni, te bahukiccā. Bahukaraṇīyāti tasseva vevacanaṃ. Appeva sakena karaṇīyenāti sakaraṇīyameva appaṃ mandaṃ, na bahu, devānaṃ karaṇīyaṃ pana bahu, pathavito paṭṭhāya hi kapparukkhamātugāmādīnaṃ atthāya aṭṭā sakkassa santike chijjanti, tasmā niyamento āha – apica devānaṃyeva tāvatiṃsānaṃ karaṇīyenāti. Devānañhi dhītā ca puttā ca aṅke nibbattanti, pādaparicārikā itthiyo sayane nibbattanti, tāsaṃ maṇḍanapasādhanakārikā devadhītā sayanaṃ parivāretvā nibbattanti, veyyāvaccakarā antovimāne nibbattanti, etesaṃ atthāya aṭṭakaraṇaṃ natthi. Ye pana sīmantare nibbattanti, te 『『mama santakā tava santakā』』ti nicchetuṃ asakkontā aṭṭaṃ karonti, sakkaṃ devarājānaṃ pucchanti, so yassa vimānaṃ āsannataraṃ, tassa santakoti vadati. Sace dvepi samaṭṭhāne honti, yassa vimānaṃ olokento ṭhito, tassa santakoti vadati. Sace ekampi na oloketi, taṃ ubhinnaṃ kalahupacchedanatthaṃ attano santakaṃ karoti. Taṃ sandhāya, 『『devānaṃyeva tāvatiṃsānaṃ karaṇīyenā』』ti āha. Apicassa evarūpaṃ kīḷākiccampi karaṇīyameva.
Yaṃno khippameva antaradhāyatīti yaṃ amhākaṃ sīghameva andhakāre rūpagataṃ viya na dissati. Iminā – 『『ahaṃ, bhante, taṃ pañhavissajjanaṃ na sallakkhemī』』ti dīpeti. Thero – 『『kasmā nu kho ayaṃ yakkho asallakkhaṇabhāvaṃ dīpeti, passena pariharatī』』ti āvajjanto – 『『devā nāma mahāmūḷhā honti. Chadvārikehi ārammaṇehi nimmathīyamānā attano bhuttābhuttabhāvampi pītāpītabhāvampi na jānanti, idha katamettha pamussantī』』ti aññāsi. Keci panāhu – 『『thero etassa garu bhāvaniyo, tasmā 『idāneva loke aggapuggalassa santike pañhaṃ uggahetvā āgato, idāneva nāṭakānaṃ antaraṃ paviṭṭhoti evaṃ maṃ thero tajjeyyā』ti bhayena evamāhā』』ti. Etaṃ pana kohaññaṃ nāma hoti, na ariyasāvakassa evarūpaṃ kohaññaṃ nāma hoti, tasmā mūḷhabhāveneva na sallakkhesīti veditabbaṃ. Upari kasmā sallakkhesīti? Thero tassa somanassasaṃvegaṃ janayitvā tamaṃ nīhari, tasmā sallakkhesīti.
Idāni sakko pubbe attano evaṃ bhūtakāraṇaṃ therassa ārocetuṃ bhūtapubbantiādimāha. Tattha samupabyūḷhoti sannipatito rāsibhūto. Asurā parājiniṃsūti asurā parājayaṃ pāpuṇiṃsu. Kadā panete parājitāti? Sakkassa nibbattakāle. Sakko kira anantare attabhāve magadharaṭṭhe macalagāme magho nāma māṇavo ahosi, paṇḍito byatto, bodhisattacariyā viyassa cariyā ahosi. So tettiṃsa purise gahetvā kalyāṇamakāsi. Ekadivasaṃ attanova paññāya upaparikkhitvā gāmamajjhe mahājanassa sannipatitaṭṭhāne kacavaraṃ ubhayato apabbahitvā taṃ ṭhānaṃ atiramaṇīyamakāsi, puna tattheva maṇḍapaṃ kāresi, puna gacchante kāle sālaṃ kāresi. Gāmato ca nikkhamitvā gāvutampi aḍḍhayojanampi tigāvutampi yojanampi vicaritvā tehi sahāyehi saddhiṃ visamaṃ samaṃ akāsi. Te sabbepi ekacchandā tattha tattha setuyuttaṭṭhānesu setuṃ, maṇḍapasālāpokkharaṇīmālāgaccharopanādīnaṃ yuttaṭṭhānesu maṇḍapādīni karontā bahuṃ puññamakaṃsu . Magho satta vatapadāni pūretvā kāyassa bhedā saddhiṃ sahāyehi tāvatiṃsabhavane nibbatti.
Tasmiṃ kāle asuragaṇā tāvatiṃsadevaloke paṭivasanti. Sabbe te devānaṃ samānāyukā samānavaṇṇā ca honti, te sakkaṃ saparisaṃ disvā adhunā nibbattā navakadevaputtā āgatāti mahāpānaṃ sajjayiṃsu. Sakko devaputtānaṃ saññaṃ adāsi – 『『amhehi kusalaṃ karontehi na parehi saddhiṃ sādhāraṇaṃ kataṃ, tumhe gaṇḍapānaṃ mā pivittha pītamattameva karothā』』ti. Te tathā akaṃsu. Bālaasurā gaṇḍapānaṃ pivitvā mattā niddaṃ okkamiṃsu. Sakko devānaṃ saññaṃ datvā te pādesu gāhāpetvā sinerupāde khipāpesi, sinerussa heṭṭhimatale asurabhavanaṃ nāma atthi, tāvatiṃsadevalokappamāṇameva. Tattha asurā vasanti. Tesampi cittapāṭali nāma rukkho atthi. Te tassa pupphanakāle jānanti – 『『nāyaṃ tāvatiṃsā, sakkena vañcitā maya』』nti. Te gaṇhatha nanti vatvā sineruṃ pariharamānā deve vuṭṭhe vammikapādato vammikamakkhikā viya abhiruhiṃsu. Tattha kālena devā jinanti, kālena asurā. Yadā devānaṃ jayo hoti, asure yāva samuddapiṭṭhā anubandhanti. Yadā asurānaṃ jayo hoti, deve yāva vedikapādā anubandhanti. Tasmiṃ pana saṅgāme devānaṃ jayo ahosi, devā asure yāva samuddapiṭṭhā anubandhiṃsu. Sakko asure palāpetvā pañcasu ṭhānesu ārakkhaṃ ṭhapesi. Evaṃ ārakkhaṃ datvā vedikapāde vajirahatthā indapaṭimāyo ṭhapesi. Asurā kālena kālaṃ uṭṭhahitvā tā paṭimāyo disvā, 『『sakko appamatto tiṭṭhatī』』ti tatova nivattanti. Tato paṭinivattitvāti vijitaṭṭhānato nivattitvā. Paricārikāyoti mālāgandhādikammakārikāyo.
393.Vessavaṇo ca mahārājāti so kira sakkassa vallabho, balavavissāsiko, tasmā sakkena saddhiṃ agamāsi. Purakkhatvāti purato katvā. Pavisiṃsūti pavisitvā pana upaḍḍhapihitāni dvārāni katvā olokayamānā aṭṭhaṃsu. Idampi, mārisa moggallāna, passa vejayantassa pāsādassa rāmaṇeyyakanti, mārisa moggallāna, idampi vejayantassa pāsādassa rāmaṇeyyakaṃ passa, suvaṇṇatthambhe passa, rajatatthambhe maṇitthambhe pavāḷatthambhe lohitaṅgatthambhe masāragallatthambhe muttatthambhe sattaratanatthambhe, tesaṃyeva suvaṇṇādimaye ghaṭake vāḷarūpakāni ca passāti evaṃ thambhapantiyo ādiṃ katvā rāmaṇeyyakaṃ dassento evamāha. Yathā taṃ pubbekatapuññassāti yathā pubbe katapuññassa upabhogaṭṭhānena sobhitabbaṃ, evamevaṃ sobhatīti attho. Atibāḷhaṃkho ayaṃ yakkho pamatto viharatīti attano pāsāde nāṭakaparivārena sampattiyā vasena ativiya matto.
Iddhābhisaṅkhāraṃ abhisaṅkhāsīti iddhimakāsi. Āpokasiṇaṃ samāpajjitvā pāsādapatiṭṭhitokāsaṃ udakaṃ hotūti iddhiṃ adhiṭṭhāya pāsādakaṇṇike pādaṅguṭṭhakena pahari. So pāsādo yathā nāma udakapiṭṭhe ṭhapitapattaṃ mukhavaṭṭiyaṃ aṅguliyā pahaṭaṃ aparāparaṃ kampati calati na santiṭṭhati. Evamevaṃ saṃkampi sampakampi sampavedhi, thambhapiṭṭhasaṅghāṭakaṇṇikagopānasiādīni karakarāti saddaṃ muñcantāni patituṃ viya āraddhāni. Tena vuttaṃ – 『『saṅkampesi sampakampesi sampavedhesī』』ti. Acchariyabbhutacittajātāti aho acchariyaṃ, aho abbhutanti evaṃ sañjātaacchariyaabbhutā ceva sañjātatuṭṭhino ca ahesuṃ uppannabalavasomanassā. Saṃvigganti ubbiggaṃ. Lomahaṭṭhajātanti jātalomahaṃsaṃ, kañcanabhittiyaṃ ṭhapitamaṇināgadantehi viya uddhaggehi lomehi ākiṇṇasarīranti attho. Lomahaṃso ca nāmesa somanassenapi hoti domanassenapi, idha pana somanassena jāto. Thero hi sakkassa somanassavegena saṃvejetuṃ taṃ pāṭihāriyamakāsi. Tasmā somanassavegena saṃviggalomahaṭṭhaṃ viditvāti attho.
394.Idhāhaṃ, mārisāti idānissa yasmā therena somanassasaṃvegaṃ janayitvā tamaṃ vinoditaṃ, tasmā sallakkhetvā evamāha. Eso nu te, mārisa, so bhagavā satthāti, mārisa, tvaṃ kuhiṃ gatosīti vutte mayhaṃ satthu santikanti vadesi, imasmiṃ devaloke ekapādakena viya tiṭṭhasi, yaṃ tvaṃ evaṃ vadesi, eso nu te, mārisa, so bhagavā satthāti pucchiṃsu. Sabrahmacārī me esoti ettha kiñcāpi thero anagāriyo abhinīhārasampanno aggasāvako, sakko agāriyo, maggabrahmacariyavasena panete sabrahmacārino honti, tasmā evamāha. Ahonūna te so bhagavā satthāti sabrahmacārī tāva te evaṃmahiddhiko, so pana te bhagavā satthā aho nūna mahiddhikoti satthu iddhipāṭihāriyadassane jātābhilāpā hutvā evamāhaṃsu.
395.Ñātaññatarassāti paññātaññatarassa, sakko hi paññātānaṃ aññataro. Sesaṃ sabbattha pākaṭameva, desanaṃ pana bhagavā yathānusandhināva niṭṭhāpesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷataṇhāsaṅkhayasuttavaṇṇanā niṭṭhitā.
- Mahātaṇhāsaṅkhayasuttavaṇṇanā
396.Evaṃme sutanti mahātaṇhāsaṅkhayasuttaṃ. Tattha diṭṭhigatanti alagaddūpamasutte laddhimattaṃ diṭṭhigatanti vuttaṃ, idha sassatadiṭṭhi. So ca bhikkhu bahussuto, ayaṃ appassuto, jātakabhāṇako bhagavantaṃ jātakaṃ kathetvā, 『『ahaṃ, bhikkhave, tena samayena vessantaro ahosiṃ, mahosadho, vidhurapaṇḍito, senakapaṇḍito, mahājanako rājā ahosi』』nti samodhānentaṃ suṇāti. Athassa etadahosi – 『『ime rūpavedanāsaññāsaṅkhārā tattha tattheva nirujjhanti, viññāṇaṃ pana idhalokato paralokaṃ, paralokato imaṃ lokaṃ sandhāvati saṃsaratī』』ti sassatadassanaṃ uppannaṃ. Tenāha – 『『tadevidaṃ viññāṇaṃ sandhāvati saṃsarati anañña』』nti.
Sammāsambuddhena pana, 『『viññāṇaṃ paccayasambhavaṃ, sati paccaye uppajjati, vinā paccayaṃ natthi viññāṇassa sambhavo』』ti vuttaṃ. Tasmā ayaṃ bhikkhu buddhena akathitaṃ katheti, jinacakke pahāraṃ deti, vesārajjañāṇaṃ paṭibāhati, sotukāmaṃ janaṃ visaṃvādeti, ariyapathe tiriyaṃ nipatitvā mahājanassa ahitāya dukkhāya paṭipanno. Yathā nāma rañño rajje mahācoro uppajjamāno mahājanassa ahitāya dukkhāya uppajjati, evaṃ jinasāsane coro hutvā mahājanassa ahitāya dukkhāya uppannoti veditabbo. Sambahulā bhikkhūti janapadavāsino piṇḍapātikabhikkhū. Tenupasaṅkamiṃsūti ayaṃ parisaṃ labhitvā sāsanampi antaradhāpeyya, yāva pakkhaṃ na labhati, tāvadeva naṃ diṭṭhigatā vivecemāti sutasutaṭṭhānatoyeva aṭṭhatvā anisīditvā upasaṅkamiṃsu.
398.Katamaṃ taṃ sāti viññāṇanti sāti yaṃ tvaṃ viññāṇaṃ sandhāya vadesi, katamaṃ taṃ viññāṇanti? Yvāyaṃ, bhante, vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedetīti, bhante, yo ayaṃ vadati vedayati, yo cāyaṃ tahiṃ tahiṃ kusalākusalakammānaṃ vipākaṃ paccanubhoti. Idaṃ, bhante, viññāṇaṃ, yamahaṃ sandhāya vademīti . Kassa nu kho nāmāti kassa khattiyassa vā brāhmaṇassa vā vessasuddagahaṭṭhapabbajitadevamanussānaṃ vā aññatarassa.
399.Atha kho bhagavā bhikkhū āmantesīti kasmā āmantesi? Sātissa kira evaṃ ahosi – 『『satthā maṃ 『moghapuriso』ti vadati, na ca moghapurisoti vuttamatteneva maggaphalānaṃ upanissayo na hoti. Upasenampi hi vaṅgantaputtaṃ, 『atilahuṃ kho tvaṃ moghapurisa bāhullāya āvatto』ti (mahāva. 75) bhagavā moghapurisavādena ovadi. Thero aparabhāge ghaṭento vāyamanto cha abhiññā sacchākāsi. Ahampi tathārūpaṃ vīriyaṃ paggaṇhitvā maggaphalāni nibbattessāmī』』ti. Athassa bhagavā chinnapaccayo ayaṃ sāsane aviruḷhadhammoti dassento bhikkhū āmantesi. Usmīkatotiādi heṭṭhā vuttādhippāyameva. Atha kho bhagavāti ayampi pāṭiyekko anusandhi. Sātissa kira etadahosi – 『『bhagavā mayhaṃ maggaphalānaṃ upanissayo natthīti vadati, kiṃ sakkā upanissaye asati kātuṃ? Na hi tathāgatā saupanissayasseva dhammaṃ desenti, yassa kassaci desentiyeva. Ahaṃ buddhassa santikā sugatovādaṃ labhitvā saggasampattūpagaṃ kusalaṃ karissāmī』』ti. Athassa bhagavā, 『『nāhaṃ, moghapurisa, tuyhaṃ ovādaṃ vā anusāsaniṃ vā demī』』ti sugatovādaṃ paṭippassambhento imaṃ desanaṃ ārabhi. Tassattho heṭṭhā vuttanayeneva veditabbo. Idāni parisāya laddhiṃ sodhento, 『『idhāhaṃ bhikkhū paṭipucchissāmī』』tiādimāha. Taṃ sabbampi heṭṭhā vuttanayeneva veditabbaṃ.
-
Idāni viññāṇassa sappaccayabhāvaṃ dassetuṃ yaṃ yadeva, bhikkhavetiādimāha. Tattha manañca paṭicca dhamme cāti sahāvajjanena bhavaṅgamanañca tebhūmakadhamme ca paṭicca. Kaṭṭhañca paṭiccātiādi opammanidassanatthaṃ vuttaṃ. Tena kiṃ dīpeti? Dvārasaṅkantiyā abhāvaṃ. Yathā hi kaṭṭhaṃ paṭicca jalamāno aggi upādānapaccaye satiyeva jalati, tasmiṃ asati paccayavekallena tattheva vūpasammati, na sakalikādīni saṅkamitvā sakalikaggītiādisaṅkhyaṃ gacchati, evameva cakkhuñca paṭicca rūpe ca uppannaṃ viññāṇaṃ tasmiṃ dvāre cakkhurūpaālokamanasikārasaṅkhāte paccayamhi satiyeva uppajjati, tasmiṃ asati paccayavekallena tattheva nirujjhati, na sotādīni saṅkamitvā sotaviññāṇantiādisaṅkhyaṃ gacchati . Esa nayo sabbavāresu. Iti bhagavā nāhaṃ viññāṇappavatte dvārasaṅkantimattampi vadāmi, ayaṃ pana sāti moghapuriso bhavasaṅkantiṃ vadatīti sātiṃ niggahesi.
-
Evaṃ viññāṇassa sappaccayabhāvaṃ dassetvā idāni pana pañcannampi khandhānaṃ sappaccayabhāvaṃ dassento, bhūtamidantiādimāha. Tattha bhūtamidanti idaṃ khandhapañcakaṃ jātaṃ bhūtaṃ nibbattaṃ, tumhepi taṃ bhūtamidanti, bhikkhave, passathāti. Tadāhārasambhavanti taṃ panetaṃ khandhapañcakaṃ āhārasambhavaṃ paccayasambhavaṃ, sati paccaye uppajjati evaṃ passathāti pucchati. Tadāhāranirodhāti tassa paccayassa nirodhā. Bhūtamidaṃ nossūti bhūtaṃ nu kho idaṃ, na nu kho bhūtanti. Tadāhārasambhavaṃ nossūti taṃ bhūtaṃ khandhapañcakaṃ paccayasambhavaṃ nu kho, na nu khoti. Tadāhāranirodhāti tassa paccayassa nirodhā. Nirodhadhammaṃ nossūti taṃ dhammaṃ nirodhadhammaṃ nu kho, na nu khoti. Sammappaññāya passatoti idaṃ khandhapañcakaṃ jātaṃ bhūtaṃ nibbattanti yāthāvasarasalakkhaṇato vipassanāpaññāya sammā passantassa. Paññāya sudiṭṭhanti vuttanayeneva vipassanāpaññāya suṭṭhu diṭṭhaṃ. Evaṃ ye ye taṃ pucchaṃ sallakkhesuṃ, tesaṃ tesaṃ paṭiññaṃ gaṇhanto pañcannaṃ khandhānaṃ sappaccayabhāvaṃ dasseti.
Idāni yāya paññāya tehi taṃ sappaccayaṃ sanirodhaṃ khandhapañcakaṃ sudiṭṭhaṃ, tattha nittaṇhabhāvaṃ pucchanto imaṃ ce tumhetiādimāha. Tattha diṭṭhinti vipassanāsammādiṭṭhiṃ . Sabhāvadassanena parisuddhaṃ. Paccayadassanena pariyodātaṃ. Allīyethāti taṇhādiṭṭhīhi allīyitvā vihareyyātha. Kelāyethāti taṇhādiṭṭhīhi kīḷamānā vihareyyātha . Dhanāyethāti dhanaṃ viya icchantā gedhaṃ āpajjeyyātha. Mamāyethāti taṇhādiṭṭhīhi mamattaṃ uppādeyyātha. Nittharaṇatthāya no gahaṇatthāyāti yo so mayā caturoghanittharaṇatthāya kullūpamo dhammo desito, no nikantivasena gahaṇatthāya. Api nu taṃ tumhe ājāneyyāthāti. Vipariyāyena sukkapakkho veditabbo.
- Idāni tesaṃ khandhānaṃ paccayaṃ dassento, cattārome, bhikkhave, āhārātiādimāha, tampi vuttatthameva. Yathā pana eko imaṃ jānāsīti vutto, 『『na kevalaṃ imaṃ, mātarampissa jānāmi, mātu mātarampī』』ti evaṃ paveṇivasena jānanto suṭṭhu jānāti nāma. Evamevaṃ bhagavā na kevalaṃ khandhamattameva jānāti, khandhānaṃ paccayampi tesampi paccayānaṃ paccayanti evaṃ sabbapaccayaparamparaṃ jānāti. So taṃ, buddhabalaṃ dīpento idāni paccayaparamparaṃ dassetuṃ, ime ca, bhikkhave, cattāro āhārātiādimāha. Taṃ vuttatthameva. Iti kho, bhikkhave, avijjāpaccayā saṅkhārā…pe… dukkhakkhandhassa samudayo hotīti ettha pana paṭiccasamuppādakathā vitthāretabbā bhaveyya, sā visuddhimagge vitthāritāva.
404.Imasmiṃ sati idaṃ hotīti imasmiṃ avijjādike paccaye sati idaṃ saṅkhārādikaṃ phalaṃ hoti. Imassuppādā idaṃ uppajjatīti imassa avijjādikassa paccayassa uppādā idaṃ saṅkhārādikaṃ phalaṃ uppajjati, tenevāha – 『『yadidaṃ avijjāpaccayā saṅkhārā…pe… samudayo hotī』』ti. Evaṃ vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassento, avijjāya tveva asesavirāganirodhātiādimāha. Tattha avijjāya tvevāti avijjāya eva tu. Asesavirāganirodhāti virāgasaṅkhātena maggena asesanirodhā anuppādanirodhā. Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho hoti, evaṃ niruddhānaṃ pana saṅkhārānaṃ nirodhā viññāṇanirodho hoti, viññāṇādīnañca nirodhā nāmarūpādīni niruddhāniyeva hontīti dassetuṃ saṅkhāranirodhā viññāṇanirodhotiādiṃ vatvā evametassa kevalassa dukkhakkhandhassa nirodhohotīti vuttaṃ. Tattha kevalassāti sakalassa, suddhassa vā, sattavirahitassāti attho. Dukkhakkhandhassāti dukkharāsissa. Nirodho hotīti anuppādo hoti.
406.Imasmiṃ asatītiādi vuttapaṭipakkhanayena veditabbaṃ.
- Evaṃ vaṭṭavivaṭṭaṃ kathetvā idāni imaṃ dvādasaṅgapaccayavaṭṭaṃ saha vipassanāya maggena jānantassa yā paṭidhāvanā pahīyati, tassā abhāvaṃ pucchanto api nu tumhe, bhikkhavetiādimāha. Tattha evaṃ jānantāti evaṃ sahavipassanāya maggena jānantā. Evaṃ passantāti tasseva vevacanaṃ. Pubbantanti purimakoṭṭhāsaṃ, atītakhandhadhātuāyatanānīti attho. Paṭidhāveyyāthāti taṇhādiṭṭhivasena paṭidhāveyyātha. Sesaṃ sabbāsavasutte vitthāritameva.
Idāni nesaṃ tattha niccalabhāvaṃ pucchanto, api nu tumhe, bhikkhave, evaṃ jānantā evaṃ passantā evaṃ vadeyyātha, satthā no garūtiādimāha. Tattha garūti bhāriko akāmā anuvattitabbo . Samaṇoti buddhasamaṇo. Aññaṃ satthāraṃ uddiseyyāthāti ayaṃ satthā amhākaṃ kiccaṃ sādhetuṃ na sakkotīti api nu evaṃsaññino hutvā aññaṃ bāhirakaṃ satthāraṃ uddiseyyātha. Puthusamaṇabrāhmaṇānanti evaṃsaññino hutvā puthūnaṃ titthiyasamaṇānaṃ ceva brāhmaṇānañca. Vatakotūhalamaṅgalānīti vatasamādānāni ca diṭṭhikutūhalāni ca diṭṭhasutamutamaṅgalāni ca. Tāni sārato paccāgaccheyyāthāti etāni sāranti evaṃsaññino hutvā paṭiāgaccheyyātha. Evaṃ nissaṭṭhāni ca puna gaṇheyyāthāti attho. Sāmaṃ ñātanti sayaṃ ñāṇena ñātaṃ. Sāmaṃ diṭṭhanti sayaṃ paññācakkhunā diṭṭhaṃ. Sāmaṃ viditanti sayaṃ vibhāvitaṃ pākaṭaṃ kataṃ. Upanītā kho me tumheti mayā, bhikkhave, tumhe iminā sandiṭṭhikādisabhāvena dhammena nibbānaṃ upanītā, pāpitāti attho. Sandiṭṭhikotiādīnamattho visuddhimagge vitthārito. Idametaṃ paṭicca vuttanti etaṃ vacanamidaṃ tumhehi sāmaṃ ñātādibhāvaṃ paṭicca vuttaṃ.
408.Tiṇṇaṃ kho pana, bhikkhaveti kasmā ārabhi? Nanu heṭṭhā vaṭṭavivaṭṭavasena desanā matthakaṃ pāpitāti? Āma pāpitā. Ayaṃ pana pāṭiekko anusandhi , 『『ayañhi lokasannivāso paṭisandhisammūḷho, tassa sammohaṭṭhānaṃ viddhaṃsetvā pākaṭaṃ karissāmī』』ti imaṃ desanaṃ ārabhi. Apica vaṭṭamūlaṃ avijjā, vivaṭṭamūlaṃ buddhuppādo, iti vaṭṭamūlaṃ avijjaṃ vivaṭṭamūlañca buddhuppādaṃ dassetvāpi, 『『puna ekavāraṃ vaṭṭavivaṭṭavasena desanaṃ matthakaṃ pāpessāmī』』ti imaṃ desanaṃ ārabhi. Tattha sannipātāti samodhānena piṇḍabhāvena. Gabbhassāti gabbhe nibbattanakasattassa. Avakkanti hotīti nibbatti hoti. Katthaci hi gabbhoti mātukucchi vutto. Yathāha –
『『Yamekarattiṃ paṭhamaṃ, gabbhe vasati māṇavo;
Abbhuṭṭhitova so yāti, sa gacchaṃ na nivattatī』』ti. (jā. 1.15.363);
Katthaci gabbhe nibbattanasatto. Yathāha – 『『yathā kho, panānanda, aññā itthikā nava vā dasa vā māse gabbhaṃ kucchinā pariharitvā vijāyantī』』ti (ma. ni. 3.205). Idha satto adhippeto, taṃ sandhāya vuttaṃ 『『gabbhassa avakkanti hotī』』ti.
Idhāti imasmiṃ sattaloke. Mātā ca utunī hotīti idaṃ utusamayaṃ sandhāya vuttaṃ. Mātugāmassa kira yasmiṃ okāse dārako nibbattati, tattha mahatī lohitapīḷakā saṇṭhahitvā bhijjitvā paggharati, vatthu suddhaṃ hoti, suddhe vatthumhi mātāpitūsu ekavāraṃ sannipatitesu yāva satta divasāni khettameva hoti. Tasmiṃ samaye hatthaggāhaveṇiggāhādinā aṅgaparāmasanenapi dārako nibbattatiyeva. Gandhabboti tatrūpagasatto. Paccupaṭṭhito hotīti na mātāpitūnaṃ sannipātaṃ olokayamāno samīpe ṭhito paccupaṭṭhito nāma hoti. Kammayantayantito pana eko satto tasmiṃ okāse nibbattanako hotīti ayamettha adhippāyo. Saṃsayenāti 『『arogo nu kho bhavissāmi ahaṃ vā, putto vā me』』ti evaṃ mahantena jīvitasaṃsayena. Lohitañhetaṃ, bhikkhaveti tadā kira mātulohitaṃ taṃ ṭhānaṃ sampattaṃ puttasinehena paṇḍaraṃ hoti. Tasmā evamāha. Vaṅkakanti gāmadārakānaṃ kīḷanakaṃ khuddakanaṅgalaṃ. Ghaṭikā vuccati dīghadaṇḍena rassadaṇḍakaṃ paharaṇakīḷā. Mokkhacikanti samparivattakakīḷā, ākāse vā daṇḍakaṃ gahetvā bhūmiyaṃ vā sīsaṃ ṭhapetvā heṭṭhupariyabhāvena parivattanakīḷananti vuttaṃ hoti. Ciṅgulakaṃ vuccati tālapaṇṇādīhi kataṃ vātappahārena paribbhamanacakkaṃ . Pattāḷhakaṃ vuccati paṇṇanāḷikā, tāya vālikādīni minantā kīḷanti. Rathakanti khuddakarathaṃ. Dhanukampi khuddakadhanumeva.
409.Sārajjatīti rāgaṃ uppādeti. Byāpajjatīti byāpādaṃ uppādeti. Anupaṭṭhitakāyasatīti kāye sati kāyasati, taṃ anupaṭṭhapetvāti attho. Parittacetasoti akusalacitto. Yatthassa te pāpakāti yassaṃ phalasamāpattiyaṃ ete nirujjhanti, taṃ na jānāti nādhigacchatīti attho. Anurodhavirodhanti rāgañceva dosañca. Abhinandatīti taṇhāvasena abhinandati, taṇhāvaseneva aho sukhantiādīni vadanto abhivadati. Ajjhosāya tiṭṭhatīti taṇhāajjhosānagahaṇena gilitvā pariniṭṭhapetvā gaṇhāti. Sukhaṃ vā adukkhamasukhaṃ vā abhinandatu, dukkhaṃ kathaṃ abhinandatīti? 『『Ahaṃ dukkhito mama dukkha』』nti gaṇhanto abhinandati nāma. Uppajjati nandīti taṇhā uppajjati. Tadupādānanti sāva taṇhā gahaṇaṭṭhena upādānaṃ nāma. Tassa upādānapaccayā bhavo…pe… samudayo hotīti, idañhi bhagavatā puna ekavāraṃ dvisandhi tisaṅkhepaṃ paccayākāravaṭṭaṃ dassitaṃ.
410-4. Idāni vivaṭṭaṃ dassetuṃ idha, bhikkhave, tathāgato loke uppajjatītiādimāha. Tattha appamāṇacetasoti appamāṇaṃ lokuttaraṃ ceto assāti appamāṇacetaso, maggacittasamaṅgīti attho. Imaṃ kho me tumhe, bhikkhave, saṃkhittena taṇhāsaṅkhayavimuttiṃ dhārethāti, bhikkhave, imaṃ saṃkhittena desitaṃ mayhaṃ, taṇhāsaṅkhayavimuttidesanaṃ tumhe niccakālaṃ dhāreyyātha mā pamajjeyyātha. Desanā hi ettha vimuttipaṭilābhahetuto vimuttīti vuttā. Mahātaṇhājālataṇhāsaṅghāṭapaṭimukkanti taṇhāva saṃsibbitaṭṭhena mahātaṇhājālaṃ, saṅghaṭitaṭṭhena saṅghāṭanti vuccati; iti imasmiṃ mahātaṇhājāle taṇhāsaṅghāṭe ca imaṃ sātiṃ bhikkhuṃ kevaṭṭaputtaṃ paṭimukkaṃ dhāretha. Anupaviṭṭho antogadhoti naṃ dhārethāti attho. Sesaṃ sabbattha uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahātaṇhāsaṅkhayasuttavaṇṇanā niṭṭhitā.
- Mahāassapurasuttavaṇṇanā
415.Evaṃme sutanti mahāassapurasuttaṃ. Tattha aṅgesūti aṅgā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena 『『aṅgā』』ti vuccati, tasmiṃ aṅgesu janapade. Assapuraṃ nāma aṅgānaṃ nigamoti assapuranti nagaranāmena laddhavohāro aṅgānaṃ janapadassa eko nigamo, taṃ gocaragāmaṃ katvā viharatīti attho. Bhagavā etadavocāti etaṃ 『『samaṇā samaṇāti vo, bhikkhave, jano sañjānātī』』tiādivacanamavoca.
Kasmā pana evaṃ avocāti. Tasmiṃ kira nigame manussā saddhā pasannā buddhamāmakā dhammamāmakā saṅghamāmakā, tadahupabbajitasāmaṇerampi vassasatikattherasadisaṃ katvā pasaṃsanti; pubbaṇhasamayaṃ bhikkhusaṅghaṃ piṇḍāya pavisantaṃ disvā bījanaṅgalādīni gahetvā khettaṃ gacchantāpi, pharasuādīni gahetvā araññaṃ pavisantāpi tāni upakaraṇāni nikkhipitvā bhikkhusaṅghassa nisīdanaṭṭhānaṃ āsanasālaṃ vā maṇḍapaṃ vā rukkhamūlaṃ vā sammajjitvā āsanāni paññapetvā arajapānīyaṃ paccupaṭṭhāpetvā bhikkhusaṅghaṃ nisīdāpetvā yāgukhajjakādīni datvā katabhattakiccaṃ bhikkhusaṅghaṃ uyyojetvā tato tāni upakaraṇāni ādāya khettaṃ vā araññaṃ vā gantvā attano kammāni karonti, kammantaṭṭhānepi nesaṃ aññā kathā nāma natthi. Cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭha puggalā ariyasaṅgho nāma; te 『『evarūpena sīlena, evarūpena ācārena, evarūpāya paṭipattiyā samannāgatā lajjino pesalā uḷāraguṇā』』ti bhikkhusaṅghasseva vaṇṇaṃ kathenti. Kammantaṭṭhānato āgantvā bhuttasāyamāsā gharadvāre nisinnāpi, sayanigharaṃ pavisitvā nisinnāpi bhikkhusaṅghasseva vaṇṇaṃ kathenti. Bhagavā tesaṃ manussānaṃ nipaccakāraṃ disvā bhikkhusaṅghaṃ piṇḍapātāpacāyane niyojetvā etadavoca.
Ye dhammā samaṇakaraṇā ca brāhmaṇakaraṇā cāti ye dhammā samādāya paripūritā samitapāpasamaṇañca bāhitapāpabrāhmaṇañca karontīti attho. 『『Tīṇimāni, bhikkhave, samaṇassa samaṇiyāni samaṇakaraṇīyāni . Katamāni tīṇi? Adhisīlasikkhāsamādānaṃ, adhicittasikkhāsamādānaṃ , adhipaññāsikkhāsamādāna』』nti (a. ni. 3.82) ettha pana samaṇena kattabbadhammā vuttā. Tepi ca samaṇakaraṇā hontiyeva. Idha pana hirottappādivasena desanā vitthāritā. Evaṃ no ayaṃ amhākanti ettha noti nipātamattaṃ. Evaṃ ayaṃ amhākanti attho. Mahapphalā mahānisaṃsāti ubhayampi atthato ekameva. Avañjhāti amoghā. Saphalāti ayaṃ tasseva attho. Yassā hi phalaṃ natthi, sā vañjhā nāma hoti. Saudrayāti savaḍḍhi, idaṃ saphalatāya vevacanaṃ. Evañhi vo, bhikkhave, sikkhitabbanti, bhikkhave, evaṃ tumhehi sikkhitabbaṃ. Iti bhagavā iminā ettakena ṭhānena hirottappādīnaṃ dhammānaṃ vaṇṇaṃ kathesi. Kasmā? Vacanapathapacchindanatthaṃ. Sace hi koci acirapabbajito bālabhikkhu evaṃ vadeyya – 『『bhagavā hirottappādidhamme samādāya vattathāti vadati, ko nu kho tesaṃ samādāya vattane ānisaṃso』』ti? Tassa vacanapathapacchindanatthaṃ. Ayañca ānisaṃso, ime hi dhammā samādāya paripūritā samitapāpasamaṇaṃ nāma bāhitapāpabrāhmaṇaṃ nāma karonti, catupaccayalābhaṃ uppādenti, paccayadāyakānaṃ mahapphalataṃ sampādenti, pabbajjaṃ avañjhaṃ saphalaṃ saudrayaṃ karontīti vaṇṇaṃ abhāsi. Ayamettha saṅkhepo. Vitthārato pana vaṇṇakathā satipaṭṭhāne (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 2.373) vuttanayeneva veditabbā.
416.Hirottappenāti 『『yaṃ hirīyati hirīyitabbena, ottappati ottappitabbenā』』ti (dha. sa. 1331) evaṃ vitthāritāya hiriyā ceva ottappena ca. Apicettha ajjhattasamuṭṭhānā hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipateyyā hirī, lokādhipateyyaṃ ottappaṃ. Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ, vitthārakathā panettha sabbākārena visuddhimagge vuttā. Apica ime dve dhammā lokaṃ pālanato lokapāladhammā nāmāti kathitā. Yathāha – 『『dveme, bhikkhave, sukkā dhammā lokaṃ pālenti. Katame dve? Hirī ca ottappañca . Ime kho, bhikkhave, dve sukkā dhammā lokaṃ pālenti. Ime ca kho, bhikkhave, dve sukkā dhammā lokaṃ na pāleyyuṃ, nayidha paññāyetha, 『mātā』ti vā, 『mātucchā』ti vā, 『mātulānī』ti vā, 『ācariyabhariyā』ti vā, 『garūnaṃ dārā』ti vā, sambhedaṃ loko agamissa, yathā ajeḷakā kukkuṭasūkarā soṇasiṅgālā』』ti (a. ni. 2.9). Imeyeva jātake 『『devadhammā』』ti kathitā. Yathāha –
『『Hiriottappasampannā , sukkadhammasamāhitā;
Santo sappurisā loke, devadhammāti vuccare』』ti. (jā. 1.1.6);
Mahācundattherassa pana kilesasallekhanapaṭipadāti katvā dassitā. Yathāha – 『『pare ahirikā bhavissanti, mayamettha hirimanā bhavissāmāti sallekho karaṇīyo. Pare anottāpī bhavissanti, mayamettha ottāpī bhavissāmāti sallekho karaṇīyo』』ti (ma. ni. 1.83). Imeva mahākassapattherassa ovādūpasampadāti katvā dassitā. Vuttañhetaṃ – 『『tasmā tiha te, kassapa, evaṃ sikkhitabbaṃ, tibbaṃ me hirottappaṃ paccupaṭṭhitaṃ bhavissati theresu navesu majjhimesūti. Evañhi te, kassapa, sikkhitabba』』nti (saṃ. ni. 2.154). Idha panete samaṇadhammā nāmāti dassitā.
Yasmā pana ettāvatā sāmaññattho matthakaṃ patto nāma hoti, tasmā aparepi samaṇakaraṇadhamme dassetuṃ siyā kho pana, bhikkhave, tumhākantiādimāha. Tattha sāmaññatthoti saṃyuttake tāva, 『『katamañca, bhikkhave, sāmaññaṃ? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ, sammādiṭṭhi…pe… sammāsamādhi, idaṃ vuccati, bhikkhave, sāmaññaṃ. Katamo ca, bhikkhave, sāmaññattho? Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo, ayaṃ vuccati, bhikkhave, sāmaññattho』』ti (saṃ. ni. 5.36) maggo 『『sāmañña』』nti, phalanibbānāni 『『sāmaññattho』』ti vuttāni. Imasmiṃ pana ṭhāne maggampi phalampi ekato katvā sāmaññattho kathitoti veditabbo. Ārocayāmīti kathemi. Paṭivedayāmīti jānāpemi.
417.Parisuddho no kāyasamācāroti ettha kāyasamācāro parisuddho aparisuddhoti duvidho. Yo hi bhikkhu pāṇaṃ hanati adinnaṃ ādiyati, kāmesu micchā carati, tassa kāyasamācāro aparisuddho nāma, ayaṃ pana kammapathavaseneva vārito. Yo pana pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā paraṃ potheti viheṭheti, tassa kāyasamācāro aparisuddho nāma, ayampi sikkhāpadabaddheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito. Yo hi bhikkhu pānīyaghaṭe vā pānīyaṃ pivantānaṃ, patte vā bhattaṃ bhuñjantānaṃ kākānaṃ nivāraṇavasena hatthaṃ vā daṇḍaṃ vā leḍḍuṃ vā uggirati, tassa kāyasamācāro aparisuddho. Viparīto parisuddho nāma. Uttānoti uggato pākaṭo. Vivaṭoti anāvaṭo asañchanno. Ubhayenāpi parisuddhataṃyeva dīpeti. Na ca chiddavāti sadā ekasadiso antarantare chiddarahito. Saṃvutoti kilesānaṃ dvāra pidahanena pidahito, na vajjapaṭicchādanatthāya.
418.Vacīsamācārepi yo bhikkhu musā vadati, pisuṇaṃ katheti, pharusaṃ bhāsati, samphaṃ palapati, tassa vacīsamācāro aparisuddho nāma. Ayaṃ pana kammapathavasena vārito. Yo pana gahapatikāti vā dāsāti vā pessāti vā ādīhi khuṃsento vadati, tassa vacīsamācāro aparisuddho nāma. Ayaṃ pana sikkhāpadabaddheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito. Yo hi bhikkhu daharena vā sāmaṇerena vā, 『『kacci, bhante, amhākaṃ upajjhāyaṃ passathā』』ti vutte, sambahulā, āvuso, bhikkhubhikkhuniyo ekasmiṃ padese vicadiṃsu, upajjhāyo te vikkāyikasākabhaṇḍikaṃ ukkhipitvā gato bhavissatī』』tiādinā nayena hasādhippāyopi evarūpaṃ kathaṃ katheti, tassa vacīsamācāro aparisuddho. Viparīto parisuddho nāma.
419.Manosamācāre yo bhikkhu abhijjhālu byāpannacitto micchādiṭṭhiko hoti, tassa manosamācāro aparisuddho nāma. Ayaṃ pana kammapathavaseneva vārito. Yo pana upanikkhittaṃ jātarūparajataṃ sādiyati, tassa manosamācāro aparisuddho nāma. Ayampi sikkhāpadabaddheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito. Yo pana bhikkhu kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā vitakketi, tassa manosamācāro aparisuddho. Viparīto parisuddho nāma.
- Ājīvasmiṃ yo bhikkhu ājīvahetu vejjakammaṃ pahiṇagamanaṃ gaṇḍaphālanaṃ karoti, arumakkhanaṃ deti, telaṃ pacatīti ekavīsatianesanāvasena jīvikaṃ kappeti. Yo vā pana viññāpetvā bhuñjati, tassa ājīvo aparisuddho nāma. Ayaṃ pana sikkhāpadabaddheneva paṭikkhitto. Imasmiṃ sutte ubhayampetaṃ akathetvā paramasallekho nāma kathito. Yo hi bhikkhu sappinavanītatelamadhuphāṇitādīni labhitvā, 『『sve vā punadivase vā bhavissatī』』ti sannidhikārakaṃ paribhuñjati, yo vā pana nimbaṅkurādīni disvā sāmaṇere vadati – 『『aṃṅkure khādathā』』ti, sāmaṇerā thero khāditukāmoti kappiyaṃ katvā denti, dahare pana sāmaṇere vā pānīyaṃ pivatha, āvusoti vadati, te thero pānīyaṃ pivitukāmoti pānīyasaṅkhaṃ dhovitvā denti, tampi paribhuñjantassa ājīvo aparisuddho nāma hoti. Viparīto parisuddho nāma.
422.Mattaññūti pariyesanapaṭiggahaṇaparibhogesu mattaññū, yuttaññū, pamāṇaññū.
423.Jāgariyamanuyuttāti rattindivaṃ cha koṭṭhāse katvā ekasmiṃ koṭṭhāse niddāya okāsaṃ datvā pañca koṭṭhāse jāgariyamhi yuttā payuttā. Sīhaseyyanti ettha kāmabhogiseyyā, petaseyyā, sīhaseyyā, tathāgataseyyāti catasso seyyā. Tattha 『『yebhuyyena, bhikkhave, kāmabhogī sattā vāmena passena sentī』』ti (a. ni. 4.246) ayaṃ kāmabhogiseyyā, tesu hi yebhuyyena dakkhiṇapassena sayāno nāma natthi.
『『Yebhuyyena, bhikkhave, petā uttānā sentī』』ti (a. ni. 4.246) ayaṃ petaseyyā, petā hi appamaṃsalohitattā aṭṭhisaṅghātajaṭitā ekena passena sayituṃ na sakkonti, uttānāva senti.
『『Yebhuyyena , bhikkhave, sīho migarājā naṅguṭṭhaṃ antarasatthimhi anupakkhipitvā dakkhiṇena passena setī』』ti (a. ni. 4.246) ayaṃ sīhaseyyā. Tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ ṭhāne pacchimapāde ekasmiṃ ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati . Divasampi sayitvā pabujjhamāno na utrāsanto pabujjhati. Sīsaṃ pana ukkhipitvā purimapādānaṃ ṭhitokāsaṃ sallakkheti. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti, 『『nayidaṃ tuyhaṃ jātiyā, na sūrabhāvassa ca anurūpa』』nti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Avijahitvā ṭhite pana 『『tuyhaṃ jātiyā sūrabhāvassa ca anurūpamida』』nti haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Catutthajjhānaseyyā pana tathāgataseyyāti vuccati. Tāsu idha sīhaseyyā āgatā. Ayañhi tejussadairiyāpathattā uttamaseyyā nāma. Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya īsakaṃ atikkamma ṭhapetvā, gopphakena hi gopphake, jāṇunā vā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti. Yathā pana na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsukā hoti, tasmā evamāha.
425.Abhijjhaṃ loketiādi cūḷahatthipade vitthāritaṃ.
- Yā panāyaṃ seyyathāpi, bhikkhaveti upamā vuttā. Tattha iṇaṃ ādāyāti vaḍḍhiyā dhanaṃ gahetvā. Byantī kareyyāti vigatantāni kareyya. Yathā tesaṃ kākaṇikamattopi pariyanto nāma nāvasissati, evaṃ kareyya, sabbaso paṭiniyyāteyyāti attho. Tatonidānanti āṇaṇyanidānaṃ. So hi aṇaṇomhīti āvajjanto balavapāmojjaṃ labhati, balavasomanassamadhigacchati. Tena vuttaṃ – 『『labhetha pāmojjaṃ, adhigaccheyya somanassa』』nti.
Visabhāgavedanuppattiyā kakaceneva catuiriyāpathaṃ chindanto ābādhatīti ābādho, svāssa atthīti ābādhiko. Taṃsamuṭṭhānena dukkhena dukkhito. Adhimattagilānoti bāḷhagilāno. Nacchādeyyāti adhimattabyādhiparetatāya na rucceyya. Balamattāti balameva, balañcassa kāye na bhaveyyāti attho. Tatonidānanti ārogyanidānaṃ, tassa hi arogomhīti āvajjayato tadubhayaṃ hoti. Tena vuttaṃ – 『『labhetha pāmojjaṃ, adhigaccheyya somanassa』』nti. Nacassa kiñci bhogānaṃ vayoti kākaṇikamattampi bhogānaṃ vayo na bhaveyya. Tatonidānanti bandhanāmokkhanidānaṃ, sesaṃ vuttanayeneva sabbapadesu yojetabbaṃ. Anattādhīnoti na attani adhīno, attano ruciyā kiñci kātuṃ na labhati. Parādhīnoti paresu adhīno, parasseva ruciyā pavattati. Na yena kāmaṃ gamoti yena disābhāgenassa kāmo hoti. Icchā uppajjati gamanāya, tena gantuṃ na labhati. Dāsabyāti dāsabhāvā. Bhujissoti attano santako . Tatonidānanti bhujissanidānaṃ. Kantāraddhānamagganti kantāraṃ addhānamaggaṃ, nirudakaṃ dīghamagganti attho. Tatonidānanti khemantabhūminidānaṃ.
Ime pañca nīvaraṇe appahīneti ettha bhagavā appahīnaṃ kāmacchandanīvaraṇaṃ iṇasadisaṃ, sesāni rogādisadisāni katvā dasseti. Tatrāyaṃ sadisatā – yo hi paresaṃ iṇaṃ gahetvā vināseti. So tehi iṇaṃ dehīti vuccamānopi pharusaṃ vuccamānopi bajjhamānopi pahariyamānopi kiñci paṭibāhituṃ na sakkoti, sabbaṃ titikkhati, titikkhakāraṇañhissa taṃ iṇaṃ hoti. Evamevaṃ yo yamhi kāmacchandena rajjati, taṇhāgaṇena taṃ vatthuṃ gaṇhāti, so tena pharusaṃ vuccamānopi bajjhamānopi pahariyamānopi sabbaṃ titikkhati. Titikkhakāraṇañhissa so kāmacchando hoti gharasāmikehi vadhīyamānānaṃ itthīnaṃ viyāti. Evaṃ iṇaṃ viya kāmacchando daṭṭhabbo.
Yathā pana pittarogāturo madhusakkarādīsupi dinnesu pittarogāturatāya tesaṃ rasaṃ na vindati, tittakaṃ tittakanti uggiratiyeva. Evamevaṃ byāpannacitto hitakāmehi ācariyupajjhāyehi appamattakampi ovadīyamāno ovādaṃ na gaṇhāti, 『『ati viya me tumhe upaddavethā』』tiādīni vatvā vibbhamati. Pittarogāturatāya so puriso madhusakkarādirasaṃ viya, kodhāturatāya jhānasukhādibhedaṃ sāsanarasaṃ na vindatīti. Evaṃ rogo viya byāpādo daṭṭhabbo.
Yathā pana nakkhattadivase bandhanāgāre baddho puriso nakkhattassa neva ādiṃ, na majjhaṃ, na pariyosānaṃ passati. So dutiyadivase mutto, 『『aho hiyyo nakkhattaṃ manāpaṃ, aho naccaṃ, aho gīta』』ntiādīni sutvāpi paṭivacanaṃ na deti. Kiṃ kāraṇā? Nakkhattassa ananubhūtattā. Evamevaṃ thinamiddhābhibhūto bhikkhu vicittanayepi dhammassavane pavattamāne neva tassa ādiṃ, na majjhaṃ, na pariyosānaṃ jānāti. So uṭṭhite dhammassavane, 『『aho dhammassavanaṃ, aho kāraṇaṃ, aho upamā』』ti dhammassavanassa vaṇṇaṃ bhaṇamānānaṃ sutvāpi paṭivacanaṃ na deti. Kiṃ kāraṇā? Thinamiddhavasena dhammakathāya ananubhūtattāti. Evaṃ bandhanāgāraṃ viya thinamiddhaṃ daṭṭhabbaṃ.
Yathā pana nakkhattaṃ kīḷantopi dāso, 『『idaṃ nāma accāyikaṃ karaṇīyaṃ atthi, sīghaṃ, tattha gaccha, no ce gacchasi, hatthapādaṃ vā te chindāmi kaṇṇanāsaṃ vā』』ti vutto sīghaṃ gacchatiyeva, nakkhattassa ādimajjhapariyosānaṃ anubhavituṃ na labhati. Kasmā? Parādhīnatāya. Evamevaṃ vinaye appakataññunā vivekatthāya araññaṃ paviṭṭhenāpi kismiñcideva antamaso kappiyamaṃsepi akappiyamaṃsasaññāya uppannāya vivekaṃ pahāya sīlavisodhanatthaṃ vinayadharassa santike gantabbaṃ hoti. Vivekasukhaṃ anubhavituṃ na labhati. Kasmā? Uddhaccakukkuccābhibhūtatāyāti, evaṃ dāsabyaṃ viya uddhaccakukkuccaṃ daṭṭabbaṃ.
Yathā pana kantāraddhānamaggapaṭipanno puriso corehi manussānaṃ viluttokāsaṃ pahatokāsañca disvā daṇḍakasaddenapi sakuṇasaddenapi corā āgatāti ussaṅkitaparisaṅkito hoti, gacchatipi, tiṭṭhatipi, nivattatipi, gataṭṭhānato āgataṭṭhānameva bahutaraṃ hoti. So kicchena kasirena khemantabhūmiṃ pāpuṇāti vā, na vā pāpuṇāti. Evamevaṃ yassa aṭṭhasu ṭhānesu vicikicchā uppannā hoti. So 『『buddho nu kho, na nu kho buddho』』tiādinā nayena vicikicchanto adhimuccitvā saddhāya gaṇhituṃ na sakkoti. Asakkonto maggaṃ vā phalaṃ vā na pāpuṇātīti yathā kantāraddhānamagge 『『corā atthi natthī』』ti punappunaṃ āsappanaparisappanaṃ apariyogāhanaṃ chambhitatta cittassa uppādento khemantapattiyā antarāyaṃ karoti, evaṃ vicikicchāpi 『『buddho nu kho na buddho』』tiādinā nayena punappunaṃ āsappanaparisappanaṃ apariyogāhanaṃ chambhitattaṃ cittassa uppādayamānā ariyabhūmippattiyā antarāyaṃ karotīti kantāraddhānamaggo viya daṭṭhabbā.
Idāni seyyathāpi, bhikkhave, āṇaṇyanti ettha bhagavā pahīnakāmacchandanīvaraṇaṃ āṇaṇyasadisaṃ, sesāni ārogyādisadisāni katvā dasseti. Tatrāyaṃ sadisatā – yathā hi puriso iṇaṃ ādāya kammante payojetvā samiddhakammanto, 『『idaṃ iṇaṃ nāma palibodhamūla』』nti cintetvā savaḍḍhikaṃ iṇaṃ niyyātetvā paṇṇaṃ phālāpeyya. Athassa tato paṭṭhāya neva koci dūtaṃ peseti, na paṇṇaṃ, so iṇasāmike disvāpi sace icchati, āsanā uṭṭhahati, no ce, na uṭṭhahati. Kasmā? Tehi saddhiṃ nillepatāya alaggatāya. Evameva bhikkhu, 『『ayaṃ kāmacchando nāma palibodhamūla』』nti satipaṭṭhāne vuttanayeneva cha dhamme bhāvetvā kāmacchandanīvaraṇaṃ pajahati. Tassevaṃ pahīnakāmacchandassa yathā iṇamuttassa purisassa iṇasāmike disvā neva bhayaṃ na chambhitattaṃ hoti. Evameva paravatthumhi neva saṅgo na bandho hoti. Dibbānipi rūpāni passato kileso na samudācarati. Tasmā bhagavā āṇaṇyamiva kāmacchandappahānamāha.
Yathā pana so pittarogāturo puriso bhesajjakiriyāya taṃ rogaṃ vūpasametvā tato paṭṭhāya madhusakkarādīnaṃ rasaṃ vindati. Evamevaṃ bhikkhu, 『『ayaṃ byāpādo nāma anatthakārako』』ti cha dhamme bhāvetvā byāpādanīvaraṇaṃ pajahati. So evaṃ pahīnabyāpādo yathā pittarogavimutto puriso madhusakkarādīni madhurāni sampiyāyamāno paṭisevati. Evamevaṃ ācārapaṇṇattiādīni sikkhāpiyamāno sirasā sampaṭicchitvā sampiyāyamāno sikkhati. Tasmā bhagavā ārogyamiva byāpādappahānamāha.
Yathā so nakkhattadivase bandhanāgāraṃ pavesito puriso aparasmiṃ nakkhattadivase, 『『pubbepi ahaṃ pamādadosena baddho taṃ nakkhattaṃ nānubhavāmi, idāni appamatto bhavissāmī』』ti yathāssa paccatthikā okāsaṃ na labhanti. Evaṃ appamatto hutvā nakkhattaṃ anubhavitvā – 『『aho nakkhattaṃ aho nakkhatta』』nti udānaṃ udānesi. Evameva bhikkhu, 『『idaṃ thinamiddhaṃ nāma mahāanatthakara』』nti cha dhamme bhāvetvā thinamiddhanīvaraṇaṃ pajahati. So evaṃ pahīnathinamiddho yathā bandhanā mutto puriso sattāhampi nakkhattassa ādimajjhapariyosānaṃ anubhavati. Evamevaṃ bhikkhu dhammanakkhattassa ādimajjhapariyosānaṃ anubhavanto saha paṭisambhidāhi arahattaṃ pāpuṇāti. Tasmā bhagavā bandhanā mokkhamiva thinamiddhappahānamāha.
Yathā pana dāso kañcideva mittaṃ upanissāya sāmikānaṃ dhanaṃ datvā attānaṃ bhujissaṃ katvā tato paṭṭhāya yaṃ icchati, taṃ kareyya. Evameva bhikkhu, 『『idaṃ uddhaccakukkuccaṃ nāma mahāanatthakara』』nti cha dhamme bhāvetvā uddhaccakukkuccaṃ pajahati. So evaṃ pahīnuddhaccakukkucco yathā bhujisso puriso yaṃ icchati, taṃ karoti. Na taṃ koci balakkārena tato nivatteti. Evamevaṃ bhikkhu yathāsukhaṃ nekkhammapaṭipadaṃ paṭipajjati, na naṃ uddhaccakukkuccaṃ balakkārena tato nivatteti. Tasmā bhagavā bhujissaṃ viya uddhaccakukkuccappahānamāha.
Yathā balavā puriso hatthasāraṃ gahetvā sajjāvudho saparivāro kantāraṃ paṭipajjeyya. Taṃ corā dūratova disvā palāyeyyuṃ. So sotthinā taṃ kantāraṃ nittharitvā khemantaṃ patto haṭṭhatuṭṭho assa. Evamevaṃ bhikkhu, 『『ayaṃ vicikicchā nāma anatthakārikā』』ti cha dhamme bhāvetvā vicikicchaṃ pajahati. So evaṃ pahīnavicikiccho yathā balavā sajjāvudho saparivāro puriso nibbhayo core tiṇaṃ viya agaṇetvā sotthinā nikkhamitvā khemantabhūmiṃ pāpuṇāti. Evamevaṃ duccaritakantāraṃ nittharitvā paramakhemantabhūmiṃ amataṃ nibbānaṃ pāpuṇāti. Tasmā bhagavā khemantabhūmiṃ viya vicikicchāpahānamāha.
427.Imameva kāyanti imaṃ karajakāyaṃ. Abhisandetīti temeti sneheti, sabbattha pavattapītisukhaṃ karoti. Parisandetīti samantato sandeti. Paripūretīti vāyunā bhastaṃ viya pūreti. Parippharatīti samantato phusati . Sabbāvato kāyassāti assa bhikkhuno sabbakoṭṭhāsavato kāyassa. Kiñci upādinnakasantatipavattiṭṭhāne chavimaṃsalohitānugataṃ aṇumattampi ṭhānaṃ paṭhamajjhānasukhena aphuṭṭhaṃ nāma na hoti. Dakkhoti cheko paṭibalo nhānīyacuṇṇāni kātuñceva yojetuñca sannetuñca. Kaṃsathāleti yena kenaci lohena katabhājane. Mattikabhājanaṃ pana thiraṃ na hoti, sannentassa bhijjati, tasmā taṃ na dasseti. Paripphosakaṃ paripphosakanti siñcitvā siñcitvā. Sanneyyāti vāmahatthena kaṃsathālaṃ gahetvā dakkhiṇena hatthena pamāṇayuttaṃ udakaṃ siñcitvā siñcitvā parimaddanto piṇḍaṃ kareyya. Snehānugatāti udakasinehena anugatā. Snehaparetāti udakasinehena parigatā. Santarabāhirāti saddhiṃ antopadesena ceva bahipadesena ca, sabbatthakameva udakasinehena phuṭāti attho. Na ca pagghariṇīti na bindu bindu udakaṃ paggharati, sakkā hoti hatthenapi dvīhipi tīhipi aṅgulīhi gahetuṃ ovaṭṭikampi kātunti attho.
-
Dutiyajjhānasukhaupamāyaṃ ubbhitodakoti ubbhinnaudako, na heṭṭhā ubbhijjitvā uggacchanaudako, antoyeva pana ubbhijjanaudakoti attho. Āyamukhanti āgamanamaggo. Devoti megho. Kālenakālanti kāle kāle, anvaddhamāsaṃ vā anudasāhaṃ vāti attho. Dhāranti vuṭṭhiṃ. Nānuppaveccheyyāti na paveseyya, na vasseyyāti attho. Sītā vāridhārā ubbhijjitvāti sītaṃ vāri taṃ udakarahadaṃ pūrayamānaṃ ubbhijjitvā. Heṭṭhā uggacchanaudakañhi uggantvā uggantvā bhijjantaṃ udakaṃ khobheti. Catūhi disāhi pavisanaudakaṃ purāṇapaṇṇatiṇakaṭṭhadaṇḍakādīhi udakaṃ khobheti. Vuṭṭhiudakaṃ dhārānipātapupphuḷakehi udakaṃ khobheti. Sannisinnameva pana hutvā iddhinimmitamiva uppajjamānaṃ udakaṃ imaṃ padesaṃ pharati, imaṃ padesaṃ na pharatīti natthi. Tena aphuṭokāso nāma na hotīti. Tattha rahado viya karajakāyo, udakaṃ viya dutiyajjhānasukhaṃ. Sesaṃ purimanayeneva veditabbaṃ.
-
Tatiyajjhānasukhaupamāyaṃ uppalāni ettha santīti uppalinī. Sesapadadvayesupi eseva nayo. Ettha ca setarattanīlesu yaṃkiñci uppalaṃ uppalameva, ūnakasatapattaṃ puṇḍarīkaṃ, satapattaṃ padumaṃ. Pattaniyamaṃ vā vināpi setaṃ padumaṃ, rattaṃ puṇḍarīkanti ayamettha vinicchayo. Udakānuggatānīti udakato na uggatāni. Antonimuggaposīnīti udakatalassa anto nimuggāniyeva hutvā posīni, vaḍḍhīnīti attho. Sesaṃ purimanayeneva veditabbaṃ.
-
Catutthajjhānasukhaupamāyaṃ parisuddhena cetasā pariyodātenāti ettha nirupakkilesaṭṭhena parisuddhaṃ. Pabhassaraṭṭhena pariyodātaṃ veditabbaṃ. Odātena vatthenāti idaṃ utupharaṇatthaṃ vuttaṃ. Kiliṭṭhavatthena hi utupharaṇaṃ na hoti, taṅkhaṇadhotaparisuddhena utupharaṇaṃ balavaṃ hoti. Imissā hi upamāya vatthaṃ viya karajakāyo. Utupharaṇaṃ viya catutthajjhānasukhaṃ. Tasmā yathā sunhātassa purisassa parisuddhaṃ vatthaṃ sasīsaṃ pārupitvā nisinnassa sarīrato utu sabbameva vatthaṃ pharati, na koci vatthassa aphuṭokāso hoti. Evaṃ catutthajjhānasukhena bhikkhuno karajakāyassa na koci okāso aphuṭo hotīti evamettha attho daṭṭhabbo. Catutthajjhānacittameva vā vatthaṃ viya, taṃsamuṭṭhānarūpaṃ utupharaṇaṃ viya. Yathā hi katthaci odātavatthe kāyaṃ apphusantepi taṃsamuṭṭhānena utunā sabbatthakameva kāyo phuṭṭho hoti. Evaṃ catutthajjhānasamuṭṭhitena sukhumarūpena sabbatthakameva bhikkhuno karajakāyo phuṭo hotīti evamettha attho daṭṭhabbo.
-
Pubbenivāsañāṇaupamāyaṃ taṃdivasaṃ katakiriyā pākaṭā hotīti taṃdivasaṃ gatagāmattayameva gahitaṃ. Tattha gāmattayaṃ gatapuriso viya pubbenivāsañāṇalābhī daṭṭhabbo. Tayo gāmā viya tayo bhavā daṭṭhabbā. Tassa purisassa tīsu gāmesu taṃdivasaṃ katakiriyāya āvibhāvo viya pubbenivāsāya cittaṃ abhinīharitvā nisinnassa bhikkhuno tīsu bhavesu katakiriyāya āvibhāvo daṭṭhabbo.
-
Dibbacakkhuupamāyaṃ dve agārāti dve gharā. Sadvārāti sammukhadvārā. Anucaṅkamanteti aparāparaṃ sañcarante. Anuvicaranteti ito cito ca vicarante, ito pana gehā nikkhamitvā etaṃ gehaṃ, etasmā vā nikkhamitvā imaṃ gehaṃ pavisanavasenapi daṭṭhabbā. Tattha dve agārā sadvārā viya cutipaṭisandhiyo, cakkhumā puriso viya dibbacakkhuñāṇalābhī, cakkhumato purisassa dvinnaṃ gehānaṃ antare ṭhatvā passato dve agāre pavisanakanikkhamanakapurisānaṃ pākaṭakālo viya dibbacakkhulābhino ālokaṃ vaḍḍhetvā olokentassa cavanakaupapajjanakasattānaṃ pākaṭakālo. Kiṃ pana te ñāṇassa pākaṭā, puggalassāti? Ñāṇassa. Tassa pākaṭattā pana puggalassa pākaṭāyevāti.
-
Āsavakkhayañāṇaupamāyaṃ pabbatasaṅkhepeti pabbatamatthake. Anāviloti nikkaddamo. Sippiyo ca sambukā ca sippisambukaṃ. Sakkharā ca kathalā ca sakkharakathalaṃ. Macchānaṃ gumbā ghaṭāti macchagumbaṃ. Tiṭṭhantampi carantampīti ettha sakkharakathalaṃ tiṭṭhatiyeva, itarāni carantipi tiṭṭhantipi. Yathā pana antarantarā ṭhitāsupi nisinnāsupi vijjamānāsupi, 『『etā gāvo carantī』』ti carantiyo upādāya itarāpi carantīti vuccanti. Evaṃ tiṭṭhantameva sakkharakathalaṃ upādāya itarampi dvayaṃ tiṭṭhantanti vuttaṃ. Itarañca dvayaṃ carantaṃ upādāya sakkharakathalampi carantanti vuttaṃ. Tattha cakkhumato purisassa tīre ṭhatvā passato sippisambukādīnaṃ vibhūtakālo viya āsavānaṃ khayāya cittaṃ nīharitvā nisinnassa bhikkhuno catunnaṃ saccānaṃ vibhūtakālo daṭṭhabbo.
-
Idāni sattahākārehi saliṅgato saguṇato khīṇāsavassa nāmaṃ gaṇhanto, ayaṃ vuccati, bhikkhave, bhikkhu samaṇo itipītiādimāha. Tattha evaṃ kho, bhikkhave, bhikkhu samaṇohotītiādīsu, bhikkhave, evaṃ bhikkhu samitapāpattā samaṇo hoti. Bāhitapāpattā brāhmaṇo hoti. Nhātakilesattā nhātako hoti, dhotakilesattāti attho. Catumaggañāṇasaṅkhātehi vedehi akusaladhammānaṃ gatattā vedagū hoti, viditattāti attho. Teneva viditāssa hontītiādimāha. Kilesānaṃ sutattā sottiyo hoti, nissutattā apahatattāti attho. Kilesānaṃ ārakattā ariyo hoti, hatattāti attho. Tehi ārakattā arahaṃ hoti, dūrībhūtattāti attho. Sesaṃ sabattha pākaṭamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāassapurasuttavaṇṇanā niṭṭhitā.
- Cūḷaassapurasuttavaṇṇanā
435.Evaṃme sutanti cūḷaassapurasuttaṃ. Tassa desanākāraṇaṃ purimasadisameva. Samaṇasāmīcippaṭipadāti samaṇānaṃ anucchavikā samaṇānaṃ anulomappaṭipadā.
436.Samaṇamalānantiādīsu ete dhammā uppajjamānā samaṇe maline karonti malaggahite, tasmā 『『samaṇamalā』』ti vuccanti. Etehi samaṇā dussanti, padussanti, tasmā samaṇadosāti vuccanti. Ete uppajjitvā samaṇe kasaṭe niroje karonti milāpenti, tasmā samaṇakasaṭāti vuccanti. Āpāyikānaṃ ṭhānānanti apāye nibbattāpakānaṃ kāraṇānaṃ. Duggativedaniyānanti duggatiyaṃ vipākavedanāya paccayānaṃ. Matajaṃ nāmāti manussā tikhiṇaṃ ayaṃ ayena sughaṃsitvā taṃ ayacuṇṇaṃ maṃsena saddhiṃ madditvā koñcasakuṇe khādāpenti. Te uccāraṃ kātuṃ asakkontā maranti. No ce maranti, paharitvā mārenti. Atha tesaṃ kucchiṃ phāletvā naṃ udakena dhovitvā cuṇṇaṃ gahetvā maṃsena saddhiṃ madditvā puna khādāpentīti evaṃ satta vāre khādāpetvā gahitena ayacuṇṇena āvudhaṃ karonti. Susikkhitā ca naṃ ayakārā bahuhatthakammamūlaṃ labhitvā karonti. Taṃ matasakuṇato jātattā 『『mataja』』nti vuccati, atitikhiṇaṃ hoti. Pītanisitanti udakapītañceva silāya ca sunighaṃsitaṃ. Saṅghāṭiyāti kosiyā. Sampārutanti pariyonaddhaṃ. Sampaliveṭhitanti samantato veṭhitaṃ.
437.Rajojallikassāti rajojalladhārino. Udakorohakassāti divasassa tikkhattuṃ udakaṃ orohantassa. Rukkhamūlikassāti rukkhamūlavāsino. Abbhokāsikassāti abbhokāsavāsino. Ubbhaṭṭhakassāti uddhaṃ ṭhitakassa. Pariyāyabhattikassāti māsavārena vā aḍḍhamāsavārena vā bhuñjantassa. Sabbametaṃ bāhirasamayeneva kathitaṃ. Imasmiñhi sāsane cīvaradharo bhikkhu saṅghāṭikoti na vuccati. Rajojalladhāraṇādivatāni imasmiṃ sāsane natthiyeva. Buddhavacanassa buddhavacanameva nāmaṃ, na mantāti. Rukkhamūliko, abbhokāsikoti ettakaṃyeva pana labbhati. Tampi bāhirasamayeneva kathitaṃ. Jātamevananti taṃdivase jātamattaṃyeva naṃ. Saṅghāṭikaṃ kareyyunti saṅghāṭikaṃ vatthaṃ nivāsetvā ca pārupitvā ca saṅghāṭikaṃ kareyyuṃ. Esa nayo sabbattha.
438.Visuddhamattānaṃ samanupassatīti attānaṃ visujjhantaṃ passati. Visuddhoti pana na tāva vattabbo. Pāmojjaṃ jāyatīti tuṭṭhākāro jāyati. Pamuditassa pītīti tuṭṭhassa sakalasarīraṃ khobhayamānā pīti jāyati. Pītimanassa kāyoti pītisampayuttassa puggalassa nāmakāyo. Passambhatīti vigatadaratho hoti. Sukhaṃ vedetīti kāyikampi cetasikampi sukhaṃ vediyati. Cittaṃ samādhiyatīti iminā nekkhammasukhena sukhitassa cittaṃ samādhiyati, appanāpattaṃ viya hoti. So mettāsahagatena cetasāti heṭṭhā kilesavasena āraddhā desanā pabbate vuṭṭhavuṭṭhi viya nadiṃ yathānusandhinā brahmavihārabhāvanaṃ otiṇṇā. Tattha yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttameva. Seyyathāpi, bhikkhave, pokkharaṇīti mahāsīhanādasutte maggo pokkharaṇiyā upamito, idha sāsanaṃ upamitanti veditabbaṃ. Āsavānaṃ khayā samaṇo hotīti sabbakilesānaṃ samitattā paramatthasamaṇo hotīti. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷaassapurasuttavaṇṇanā niṭṭhitā.
Catutthavaggavaṇṇanā niṭṭhitā.
-
Cūḷayamakavaggo
-
Sāleyyakasuttavaṇṇanā
439.Evaṃme sutanti sāleyyakasuttaṃ. Tattha kosalesūti kosalā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado ruḷhīsaddena kosalāti vuccati, tasmiṃ kosalesu janapade. Porāṇā panāhu – yasmā pubbe mahāpanādaṃ rājakumāraṃ nānānāṭakāni disvā sitamattampi akarontaṃ sutvā rājā āha – 『『yo mama puttaṃ hasāpeti, sabbālaṅkārena naṃ alaṅkaromī』』ti. Tato naṅgalānipi chaḍḍetvā mahājanakāye sannipatite manussā sātirekāni sattavassāni nānākīḷikāyo dassetvā naṃ hasāpetuṃ nāsakkhiṃsu. Tato sakko devanaṭaṃ pesesi. So dibbanāṭakaṃ dassetvā hasāpesi. Atha te manussā attano attano vasanokāsābhimukhā pakkamiṃsu. Te paṭipathe mittasuhajjādayo disvā paṭisanthāraṃ karontā, 『『kacci, bho, kusalaṃ, kacci, bho, kusala』』nti āhaṃsu. Tasmā taṃ 『『kusalaṃ kusala』』nti vacanaṃ upādāya so padeso kosalāti vuccatīti.
Cārikaṃ caramānoti aturitacārikaṃ caramāno. Mahatā bhikkhusaṅghena saddhinti sataṃ vā sahassaṃ vā satasahassaṃ vāti evaṃ aparicchinnena mahatā bhikkhusaṅghena saddhiṃ. Brāhmaṇagāmoti brāhmaṇānaṃ samosaraṇagāmopi brāhmaṇagāmoti vuccati brāhmaṇānaṃ bhogagāmopi. Idha samosaraṇagāmo adhippeto. Tadavasarīti taṃ avasari, sampattoti attho. Vihāro panettha aniyāmito; tasmā tassa avidūre buddhānaṃ anucchaviko eko vanasaṇḍo bhavissati, satthā taṃ vanasaṇḍaṃ gatoti veditabbo. Assosunti suṇiṃsu upalabhiṃsu. Sotadvārasampattavacananigghosānusārena jāniṃsu. Khoti avadhāraṇatthe padapūraṇamatte vā nipāto. Tattha avadhāraṇatthena assosuṃyeva , na nesaṃ koci savanantarāyo ahosīti ayamattho veditabbo. Padapūraṇena byañjanasiliṭṭhatāmattameva.
Idāni yamatthaṃ assosuṃ, taṃ pakāsetuṃ samaṇo khalu, bho, gotamotiādi vuttaṃ. Tattha samitapāpattā samaṇoti veditabbo. Khalūti anussavanatthe nipāto. Bhoti tesaṃ aññamaññaṃ ālapanamattaṃ. Gotamoti bhagavato gottavasena paridīpanaṃ. Tasmā samaṇo khalu, bho, gotamoti ettha samaṇo kira, bho, gotamagottoti evamattho daṭṭhabbo. Sakyaputtoti idaṃ pana bhagavato uccākulaparidīpanaṃ. Sakyakulā pabbajitoti saddhāpabbajitabhāvadīpanaṃ. Kenaci pārijuññena anabhibhūto aparikkhīṇaṃyeva taṃ kulaṃ pahāya saddhāpabbajitoti vuttaṃ hoti. Tato paraṃ vuttatthameva. Taṃ kho panāti itthambhūtākhyānatthe upayogavacanaṃ, tassa kho pana bhoto gotamassāti attho. Kalyāṇoti kalyāṇaguṇasamannāgato, seṭṭhoti vuttaṃ hoti. Kittisaddoti kittiyeva, thutighoso vā. Abbhuggatoti sadevakaṃ lokaṃ ajjhottharitvā uggato. Kinti? 『『Itipi so bhagavā…pe… buddho bhagavā』』ti.
Tatrāyaṃ padasambandho – so bhagavā itipi arahaṃ, itipi sammāsambuddho…pe… itipi bhagavāti. Iminā ca iminā ca kāraṇenāti vuttaṃ hoti. Tattha ārakattā, arīnaṃ arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi tāva kāraṇehi so bhagavā arahanti veditabbotiādinā nayena mātikaṃ nikkhipitvā sabbāneva etāni padāni visuddhimagge buddhānussatiniddese vitthāritānīti tato tesaṃ vitthāro gahetabbo.
Sādhu kho panāti sundaraṃ kho pana; atthāvahaṃ sukhāvahanti vuttaṃ hoti. Tathārūpānaṃ arahatanti yathārūpo so bhavaṃ gotamo, evarūpānaṃ anekehipi kappakoṭisatasahassehi dullabhadassanānaṃ byāmappabhāparikkhittehi asītianubyañjanaratanapaṭimaṇḍitehi dvattiṃsmahāpurisalakkhaṇavarehi samākiṇṇamanoramasarīrānaṃ atappakadassanānaṃ atimadhuradhammanigghosānaṃ, yathābhūtaguṇādhigamena loke arahantoti laddhasaddānaṃ arahataṃ. Dassanaṃ hotīti pasādasommāni akkhīni ummīletvā dassanamattampi sādhu hoti. Sace pana aṭṭhaṅgasamannāgatena brahmassarena dhammaṃ desentassa ekaṃ padampi sotuṃ labhissāma, sādhutaraṃyeva bhavissatīti evaṃ ajjhāsayaṃ katvā.
Yena bhagavā tenupasaṅkamiṃsūti sabbakiccāni pahāya tuṭṭhamānasā āgamaṃsu. Etadavocunti duvidhā hi pucchā agārikapucchā anagārikapucchā ca. Tattha 『『kiṃ, bhante, kusalaṃ, kiṃ akusala』』nti iminā nayena agārikapucchā āgatā. 『『Ime kho, bhante, pañcupādānakkhandhā』』ti iminā nayena anagārikapucchā. Ime pana attano anurūpaṃ agārikapucchaṃ pucchantā etaṃ, 『『ko nu kho, bho gotama, hetu ko paccayo』』tiādivacanaṃ avocuṃ. Tesaṃ bhagavā yathā na sakkonti sallakkhetuṃ, evaṃ saṃkhitteneva tāva pañhaṃ vissajjento, adhammacariyāvisamacariyāhetu kho gahapatayotiādimāha. Kasmā pana bhagavā yathā na sallakkhenti, evaṃ vissajjesīti? Paṇḍitamānikā hi te; āditova mātikaṃ aṭṭhapetvā yathā sallakkhenti, evaṃ atthe vitthārite, desanaṃ uttānikāti maññantā avajānanti, mayampi kathentā evameva katheyyāmāti vattāro bhavanti. Tena nesaṃ bhagavā yathā na sakkonti sallakkhetuṃ, evaṃ saṃkhitteneva tāva pañhaṃ vissajjesi. Tato sallakkhetuṃ asakkontehi vitthāradesanaṃ yācito vitthārena desetuṃ, tena hi gahapatayotiādimāha. Tattha tena hīti kāraṇatthe nipāto. Yasmā maṃ tumhe yācatha, tasmāti attho.
440.Tividhanti tīhi koṭṭhāsehi. Kāyenāti kāyadvārena. Adhammacariyāvisamacariyāti adhammacariyasaṅkhātā visamacariyā. Ayaṃ panettha padattho, adhammassa cariyā adhammacariyā, adhammakaraṇanti attho. Visamā cariyā, visamassa vā kammassa cariyāti visamacariyā. Adhammacariyā ca sā visamacariyā cāti adhammacariyāvisamacariyā. Etenupāyena sabbesu kaṇhasukkapadesu attho veditabbo. Luddoti kakkhaḷo. Dāruṇoti sāhasiko. Lohitapāṇīti paraṃ jīvitā voropentassa pāṇī lohitena lippanti. Sacepi na lippanti, tathāvidho lohitapāṇītveva vuccati. Hatappahate niviṭṭhoti hate ca parassa pahāradāne , pahate ca paramāraṇe niviṭṭho. Adayāpannoti nikkaruṇataṃ āpanno.
Yaṃ taṃ parassāti yaṃ taṃ parassa santakaṃ. Paravittūpakaraṇanti tasseva parassa vittūpakaraṇaṃ tuṭṭhijananaṃ parikkhārabhaṇḍakaṃ. Gāmagataṃ vāti antogāme vā ṭhapitaṃ. Araññagataṃ vāti araññe rukkhaggapabbatamatthakādīsu vā ṭhapitaṃ. Adinnanti tehi parehi kāyena vā vācāya vā adinnaṃ. Theyyasaṅkhātanti ettha thenoti coro. Thenassa bhāvo theyyaṃ, avaharaṇacittassetaṃ adhivacanaṃ. Saṅkhā saṅkhātanti atthato ekaṃ, koṭṭhāsassetaṃ adhivacanaṃ, 『『saññānidānā hi papañcasaṅkhā』』tiādīsu viya. Theyyañca taṃ saṅkhātañcāti theyyasaṅkhātaṃ, theyyacittasaṅkhāto eko cittakoṭṭhāsoti attho . Karaṇatthe cetaṃ paccattavacanaṃ, tasmā theyyasaṅkhātenāti atthato daṭṭhabbaṃ.
Māturakkhitātiādīsu yaṃ pitari naṭṭhe vā mate vā ghāsacchādanādīhi paṭijaggamānā, vayapattaṃ kulaghare dassāmīti mātā rakkhati, ayaṃ māturakkhitā nāma. Etenupāyena piturakkhitādayopi veditabbā. Sabhāgakulāni pana kucchigatesupi gabbhesu katikaṃ karonti – 『『sace mayhaṃ putto hoti, tuyhaṃ dhītā, aññattha gantuṃ na labhissati, mayhaṃ puttasseva hotū』』ti. Evaṃ gabbhepi pariggahitā sassāmikā nāma. 『『Yo itthannāmaṃ itthiṃ gacchati, tassa ettako daṇḍo』』ti evaṃ gāmaṃ vā gehaṃ vā vīthiṃ vā uddissa ṭhapitadaṇḍā, pana saparidaṇḍā nāma. Antamaso mālāguṇaparikkhittāpīti yā sabbantimena paricchedena, 『『esā me bhariyā bhavissatī』』ti saññāya tassā upari kenaci mālāguṇaṃ khipantena mālāguṇamattenāpi parikkhittā hoti. Tathārūpāsu cārittaṃ āpajjitā hotīti evarūpāsu itthīsu sammādiṭṭhisutte vuttamicchācāralakkhaṇavasena vītikkamaṃ kattā hoti.
Sabhāgatoti sabhāyaṃ ṭhito. Parisāgatoti parisāyaṃ ṭhito. Ñātimajjhagatoti dāyādānaṃ majjhe ṭhito. Pūgamajjhagatoti senīnaṃ majjhe ṭhito. Rājakulamajjhagatoti rājakulassa majjhe mahāvinicchaye ṭhito . Abhinītoti pucchanatthāya nīto. Sakkhipuṭṭhoti sakkhiṃ katvā pucchito. Ehambho purisāti ālapanametaṃ. Attahetu vā parahetu vāti attano vā parassa vā hatthapādādihetu vā dhanahetu vā. Āmisakiñcikkhahetu vāti ettha āmisanti lābho adhippeto. Kiñcikkhanti yaṃ vā taṃ vā appamattakaṃ. Antamaso tittiravaṭṭakasappipiṇḍanavanītapiṇḍādimattakassapi lañjassa hetūti attho. Sampajānamusā bhāsitā hotīti jānantoyeva musāvādaṃ kattā hoti.
Imesaṃbhedāyāti yesaṃ itoti vuttānaṃ santike sutaṃ hoti, tesaṃ bhedāya. Amūsaṃ bhedāyāti yesaṃ amutrāti vuttānaṃ santike sutaṃ hoti, tesaṃ bhedāya. Iti samaggānaṃ vā bhedakāti evaṃ samaggānaṃ vā dvinnaṃ sahāyakānaṃ bhedaṃ kattā. Bhinnānaṃ vā anuppadātāti suṭṭhu kataṃ tayā, taṃ pajahantena katipāheneva te mahantaṃ anatthaṃ kareyyāti evaṃ bhinnānaṃ puna asaṃsandanāya anuppadātā upatthambhetā kāraṇaṃ dassetāti attho. Vaggo ārāmo abhiratiṭṭhānamassāti vaggārāmo. Vaggaratoti vaggesu rato. Vagge disvā vā sutvā vā nandatīti vagganandī. Vaggakaraṇiṃ vācanti yā vācā samaggepi satte vagge karoti bhindati, taṃ kalahakāraṇaṃ vācaṃ bhāsitā hoti.
Aṇḍakāti yathā sadose rukkhe aṇḍakāni uṭṭhahanti, evaṃ sadosatāya khuṃsanāvambhanādivacanehi aṇḍakā jātā. Kakkasāti pūtikā. Yathā nāma pūtikarukkho kakkaso hoti paggharitacuṇṇo, evaṃ kakkasā hoti, sotaṃ ghaṃsamānā viya pavisati. Tena vuttaṃ 『『kakkasā』』ti. Parakaṭukāti paresaṃ kaṭukā amanāpā dosajananī. Parābhisajjanīti kuṭilakaṇṭakasākhā viya mammesu vijjhitvā paresaṃ abhisajjanī gantukāmānampi gantuṃ adatvā lagganakārī. Kodhasāmantāti kodhassa āsannā. Asamādhisaṃvattanikāti appanāsamādhissa vā upacārasamādhissa vā asaṃvattanikā. Iti sabbāneva tāni sadosavācāya vevacanāni.
Akālavādīti akālena vattā. Abhūtavādīti yaṃ natthi, tassa vattā. Anatthavādīti akāraṇanissitaṃ vattā. Adhammavādīti asabhāvaṃ vattā . Avinayavādīti asaṃvaravinayapaṭisaṃyuttassa vattā. Anidhānavati vācanti hadayamañjūsāyaṃ nidhetuṃ ayuttaṃ vācaṃ bhāsitā hoti. Akālenāti vattabbakālassa pubbe vā pacchā vā ayuttakāle vattā hoti. Anapadesanti suttāpadesavirahitaṃ. Apariyantavatinti aparicchedaṃ, suttaṃ vā jātakaṃ vā nikkhipitvā tassa upalabbhaṃ vā upamaṃ vā vatthuṃ vā āharitvā bāhirakathaṃyeva katheti. Nikkhittaṃ nikkhittameva hoti. 『『Suttaṃ nu kho katheti jātakaṃ nu kho, nassa antaṃ vā koṭiṃ vā passāmā』』ti vattabbataṃ āpajjati. Yathā vaṭarukkhasākhānaṃ gatagataṭṭhāne pārohā otaranti, otiṇṇotiṇṇaṭṭhāne sampajjitvā puna vaḍḍhantiyeva . Evaṃ aḍḍhayojanampi yojanampi gacchantiyeva, gacchante gacchante pana mūlarukkho vinassati, paveṇijātakāva tiṭṭhanti. Evamayampi nigrodhadhammakathiko nāma hoti; nikkhittaṃ nikkhittamattameva katvā passeneva pariharanto gacchati. Yo pana bahumpi bhaṇanto etadatthamidaṃ vuttanti āharitvā jānāpetuṃ sakkoti, tassa kathetuṃ vaṭṭati. Anatthasaṃhitanti na atthanissitaṃ.
Abhijjhātā hotīti abhijjhāya oloketā hoti. Aho vatāti patthanatthe nipāto. Abhijjhāya olokitamattakena cettha kammapathabhedo na hoti. Yadā pana, 『『aho vatidaṃ mama santakaṃ assa, ahamettha vasaṃ vatteyya』』nti attano pariṇāmeti, tadā kammapathabhedo hoti, ayamidha adhippeto.
Byāpannacittoti vipannacitto pūtibhūtacitto. Paduṭṭhamanasaṅkappoti dosena duṭṭhacittasaṅkappo. Haññantūti ghātiyantū. Vajjhantūti vadhaṃ pāpuṇantu. Mā vā ahesunti kiñcipi mā ahesuṃ. Idhāpi kopamattakena kammapathabhedo na hoti. Haññantūtiādicintaneneva hoti, tasmā evaṃ vuttaṃ.
Micchādiṭṭhikoti akusaladassano. Viparītadassanoti vipallatthadassano. Natthi dinnanti dinnassa phalābhāvaṃ sandhāya vadati. Yiṭṭhaṃ vuccati mahāyāgo. Hutanti paheṇakasakkāro adhippeto, tampi ubhayaṃ phalābhāvameva sandhāya paṭikkhipati. Sukatadukkaṭānanti sukatadukkaṭānaṃ, kusalākusalānanti attho. Phalaṃ vipākoti yaṃ phalanti vā vipākoti vā vuccati, taṃ natthīti vadati. Natthi ayaṃ lokoti paraloke ṭhitassa ayaṃ loko natthi. Natthi paro lokoti idha loke ṭhitassapi paraloko natthi, sabbe tattha tattheva ucchijjantīti dasseti. Natthi mātā natthi pitāti tesu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvavasena vadati. Natthi sattā opapātikāti cavitvā upapajjanakasattā nāma natthīti vadati. Sayaṃ abhiññā sacchikatvā pavedentīti ye imañca lokaṃ parañca lokaṃ abhivisiṭṭhāya paññāya sayaṃ paccakkhaṃ katvā pavedenti, te natthīti sabbaññubuddhānaṃ abhāvaṃ dīpeti, ettāvatā dasavatthukā micchādiṭṭhi kathitā hoti.
441.Pāṇātipātaṃpahāyātiādayo satta kammapathā cūḷahatthipade vitthāritā. Anabhijjhādayo uttānatthāyeva.
442.Sahabyataṃ upapajjeyyanti sahabhāvaṃ upagaccheyyaṃ. Brahmakāyikānaṃ devānanti paṭhamajjhānabhūmidevānaṃ. Ābhānaṃ devānanti ābhā nāma visuṃ natthi, parittābhaappamāṇābhaābhassarānametaṃ adhivacanaṃ. Parittābhānantiādi pana ekato aggahetvā tesaṃyeva bhedato gahaṇaṃ. Parittasubhānantiādīsupi eseva nayo. Iti bhagavā āsavakkhayaṃ dassetvā arahattanikūṭena desanaṃ niṭṭhapesi.
Idha ṭhatvā pana devalokā samānetabbā. Tissannaṃ tāva jhānabhūmīnaṃ vasena nava brahmalokā, pañca suddhāvāsā catūhi ārūpehi saddhiṃ navāti aṭṭhārasa, vehapphalehi saddhiṃ ekūnavīsati, te asaññaṃ pakkhipitvā vīsati brahmalokā honti, evaṃ chahi kāmāvacarehi saddhiṃ chabbīsati devalokā nāma. Tesaṃ sabbesampi bhagavatā dasakusalakammapathehi nibbatti dassitā.
Tattha chasu tāva kāmāvacaresu tiṇṇaṃ sucaritānaṃ vipākeneva nibbatti hoti. Uparidevalokānaṃ pana ime kammapathā upanissayavasena kathitā . Dasa kusalakammapathā hi sīlaṃ, sīlavato ca kasiṇaparikammaṃ ijjhatīti. Sīle patiṭṭhāya kasiṇaparikammaṃ katvā paṭhamajjhānaṃ nibbattetvā paṭhamajjhānabhūmiyaṃ nibbattati; dutiyādīni bhāvetvā dutiyajjhānabhūmiādīsu nibbattati; rūpāvacarajjhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā anāgāmiphale patiṭṭhito pañcasu suddhāvāsesu nibbattati; rūpāvacarajjhānaṃ pādakaṃ katvā arūpāvacarasamāpattiṃ nibbattetvā catūsu arūpesu nibbattati; rūpārūpajjhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Asaññabhavo pana bāhirakānaṃ tāpasaparibbājakānaṃ āciṇṇoti idha na niddiṭṭho. Sesaṃ sabbattha uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Sāleyyakasuttavaṇṇanā niṭṭhitā.
- Verañjakasuttavaṇṇanā
444.Evaṃme sutanti verañjakasuttaṃ. Tattha verañjakāti verañjavāsino. Kenacideva karaṇīyenāti kenacideva aniyamitakiccena. Sesaṃ sabbaṃ purimasutte vuttanayeneva veditabbaṃ. Kevalañhi idha adhammacārī visamacārīti evaṃ puggalādhiṭṭhānā desanā katā. Purimasutte dhammādhiṭṭhānāti ayaṃ viseso. Sesaṃ tādisamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Verañjakasuttavaṇṇanā niṭṭhitā.
- Mahāvedallasuttavaṇṇanā
449.Evaṃme sutanti mahāvedallasuttaṃ. Tattha āyasmāti sagāravasappatissavacanametaṃ. Mahākoṭṭhikoti tassa therassa nāmaṃ. Paṭisallānā vuṭṭhitoti phalasamāpattito vuṭṭhito. Duppañño duppaññoti ettha paññāya duṭṭhaṃ nāma natthi, appañño nippaññoti attho. Kittāvatā nu khoti kāraṇaparicchedapucchā, kittakena nu kho evaṃ vuccatīti attho. Pucchā ca nāmesā adiṭṭhajotanāpucchā, diṭṭhasaṃsandanāpucchā, vimaticchedanāpucchā, anumatipucchā, kathetukamyatāpucchāti pañcavidhā hoti. Tāsamidaṃ nānākaraṇaṃ –
Katamā adiṭṭhajotanāpucchā? Pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtāya vibhāvanatthāya pañhaṃ pucchati. Ayaṃ adiṭṭhajotanāpucchā.
Katamā diṭṭhasaṃsandanāpucchā? Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ, aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati. Ayaṃ diṭṭhasaṃsandanāpucchā.
Katamā vimaticchedanāpucchā? Pakatiyā saṃsayapakkhando hoti vimatipakkhando, dveḷhakajāto, 『『evaṃ nu kho, na nu kho, kiṃ nu kho, kathaṃ nu kho』』ti, so vimaticchedanatthāya pañhaṃ pucchati. Ayaṃ vimaticchedanāpucchā (mahāni. 150; cūḷani. puṇṇakamāṇavapucchāniddesa 12).
『『Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti? Aniccaṃ, bhante』』ti (mahāva. 21) evarūpā anumatiṃ gahetvā dhammadesanākāle pucchā anumatipucchā nāma.
『『Cattārome , bhikkhave, satipaṭṭhānā, katame cattāro』』ti (saṃ. ni. 5.390) evarūpā bhikkhusaṅghaṃ sayameva pucchitvā sayameva vissajjetukāmassa pucchā kathetukamyatāpucchā nāma. Tāsu idha diṭṭhasaṃsandanāpucchā adhippetā.
Thero hi attano divāṭṭhāne nisīditvā sayameva pañhaṃ samuṭṭhapetvā sayaṃ vinicchinanto idaṃ suttaṃ ādito paṭṭhāya matthakaṃ pāpesi. Ekacco hi pañhaṃ samuṭṭhāpetuṃyeva sakkoti na nicchetuṃ; ekacco nicchetuṃ sakkoti na samuṭṭhāpetuṃ; ekacco ubhayampi na sakkoti; ekacco ubhayampi sakkoti. Tesu thero ubhayampi sakkotiyeva. Kasmā? Mahāpaññatāya. Mahāpaññaṃ nissāya hi imasmiṃ sāsane sāriputtatthero, mahākaccānatthero, puṇṇatthero, kumārakassapatthero, ānandatthero, ayameva āyasmāti sambahulā therā visesaṭṭhānaṃ adhigatā. Na hi sakkā yāya vā tāya vā appamattikāya paññāya samannāgatena bhikkhunā sāvakapāramīñāṇassa matthakaṃ pāpuṇituṃ, mahāpaññena pana sakkāti mahāpaññatāya sāriputtatthero taṃ ṭhānaṃ adhigato. Paññāya hi therena sadiso natthi. Teneva naṃ bhagavā etadagge ṭhapesi – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto』』ti (a. ni. 1.189).
Tathā na sakkā yāya vā tāya vā appamattikāya paññāya samannāgatena bhikkhunā bhagavatā saṃkhittena bhāsitassa sabbaññutaññāṇena saddhiṃ saṃsanditvā samānetvā vitthārena atthaṃ vibhajetuṃ, mahāpaññena pana sakkāti mahāpaññatāya mahākaccānatthero tattha paṭibalo jāto, teneva naṃ bhagavā etadagge ṭhapesi – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccāno』』ti (a. ni. 1.197).
Tathā na sakkā yāya vā tāya vā appamattikāya paññāya samannāgatena bhikkhunā dhammakathaṃ kathentena dasa kathāvatthūni āharitvā satta visuddhiyo vibhajantena dhammakathaṃ kathetuṃ, mahāpaññena pana sakkāti mahāpaññatāya puṇṇatthero catuparisamajjhe alaṅkatadhammāsane cittabījaniṃ gahetvā nisinno līḷāyanto puṇṇacando viya dhammaṃ kathesi. Teneva naṃ bhagavā etadagge ṭhapesi – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ dhammakathikānaṃ yadidaṃ puṇṇo mantāṇiputto』』ti (a. ni. 1.196).
Tathā yāya vā tāya vā appamattikāya paññāya samannāgato bhikkhu dhammaṃ kathento ito vā etto vā anukkamitvā yaṭṭhikoṭiṃ gahetvā andho viya, ekapadikaṃ daṇḍakasetuṃ āruḷho viya ca gacchati. Mahāpañño pana catuppadikaṃ gāthaṃ nikkhipitvā upamā ca kāraṇāni ca āharitvā tepiṭakaṃ buddhavacanaṃ gahetvā heṭṭhupariyaṃ karonto kathesi. Mahāpaññatāya pana kumārakassapatthero catuppadikaṃ gāthaṃ nikkhipitvā upamā ca kāraṇāni ca āharitvā tehi saddhiṃ yojento jātassare pañcavaṇṇāni kusumāni phullāpento viya sinerumatthake vaṭṭisahassaṃ telapadīpaṃ jālento viya tepiṭakaṃ buddhavacanaṃ heṭṭhupariyaṃ karonto kathesi. Teneva naṃ bhagavā etadagge ṭhapesi – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ cittakathikānaṃ yadidaṃ kumārakassapo』』ti (a. ni. 1.217).
Tathā yāya vā tāya vā appamattikāya paññāya samannāgato bhikkhu catūhi māsehi catuppadikampi gāthaṃ gahetuṃ na sakkoti. Mahāpañño pana ekapade ṭhatvā padasatampi padasahassampi gaṇhāti. Ānandatthero pana mahāpaññatāya ekapaduddhāre ṭhatvā sakiṃyeva sutvā puna apucchanto saṭṭhi padasahassāni pannarasa gāthāsahassāni valliyā pupphāni ākaḍḍhitvā gaṇhanto viya ekappahāreneva gaṇhāti. Gahitagahitaṃ pāsāṇe khatalekhā viya, suvaṇṇaghaṭe pakkhittasīhavasā viya ca gahitākāreneva tiṭṭhati. Teneva naṃ bhagavā etadagge ṭhapesi – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ gatimantānaṃ yadidaṃ ānando , satimantānaṃ, dhitimantānaṃ, bahussutānaṃ, upaṭṭhākānaṃ yadidaṃ ānando』』ti (a. ni. 1.219-223).
Na hi sakkā yāya vā tāya vā appamattikāya paññāya samannāgatena bhikkhunā catupaṭisambhidāpabhedassa matthakaṃ pāpuṇituṃ. Mahāpaññena pana sakkāti mahāpaññatāya mahākoṭṭhitatthero adhigamaparipucchāsavanapubbayogānaṃ vasena anantanayussadaṃ paṭisambhidāpabhedaṃ patto. Teneva naṃ bhagavā etadagge ṭhapesi – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ paṭisambhidāpattānaṃ yadidaṃ mahākoṭṭhito』』ti (a. ni. 1.218).
Iti thero mahāpaññatāya pañhaṃ samuṭṭhāpetumpi nicchetumpīti ubhayampi sakkoti. So divāṭṭhāne nisīditvā sayameva sabbapañhe samuṭṭhapetvā sayaṃ vinicchinanto idaṃ suttaṃ ādito paṭṭhāya matthakaṃ pāpetvā, 『『sobhanā vata ayaṃ dhammadesanā, jeṭṭhabhātikena naṃ dhammasenāpatinā saddhiṃ saṃsandissāmi, tato ayaṃ dvinnampi amhākaṃ ekamatiyā ekajjhāsayena ca ṭhapitā atigarukā bhavissati pāsāṇacchattasadisā, caturoghanittharaṇatthikānaṃ titthe ṭhapitanāvā viya, maggagamanatthikānaṃ sahassayuttaājaññaratho viya bahupakārā bhavissatī』』ti diṭṭhasaṃsandanatthaṃ pañhaṃ pucchi. Tena vuttaṃ – 『『tāsu idha diṭṭhasaṃsandanāpucchā adhippetā』』ti.
Nappajānātīti ettha yasmā nappajānāti, tasmā duppaññoti vuccatīti ayamattho. Esa nayo sabbattha. Idaṃ dukkhanti nappajānātīti idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, ito uddhaṃ natthīti dukkhasaccaṃ yāthāvasarasalakkhaṇato na pajānāti. Ayaṃ dukkhasamudayoti ito dukkhaṃ samudetīti pavattidukkhapabhāvikā taṇhā samudayasaccanti yāthāvasarasalakkhaṇato na pajānāti. Ayaṃ dukkhanirodhoti idaṃ dukkhaṃ ayaṃ dukkhasamudayo ca idaṃ nāma ṭhānaṃ patvā nirujjhatīti ubhinnaṃ appavatti nibbānaṃ nirodhasaccanti yāthāvasarasalakkhaṇato na pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti ayaṃ paṭipadā dukkhanirodhaṃ gacchatīti maggasaccaṃ yāthāvasarasalakkhaṇato na pajānātīti. Anantaravārepi imināva nayena attho veditabbo. Saṅkhepato panettha catusaccakammaṭṭhāniko puggalo kathitoti veditabbo.
Ayañhi ācariyasantike cattāri saccāni savanato uggaṇhāti. Ṭhapetvā taṇhaṃ tebhūmakā dhammā dukkhasaccaṃ, taṇhā samudayasaccaṃ, ubhinnaṃ appavatti nibbānaṃ nirodhasaccaṃ, dukkhasaccaṃ parijānanto samudayasaccaṃ pajahanto nirodhapāpano maggo maggasaccanti evaṃ uggahetvā abhinivisati. Tattha purimāni dve saccāni vaṭṭaṃ, pacchimāni vivaṭṭaṃ, vaṭṭe abhiniveso hoti, no vivaṭṭe, tasmā ayaṃ abhinivisamāno dukkhasacce abhinivisati.
Dukkhasaccaṃ nāma rūpādayo pañcakkhandhāti vavatthapetvā dhātukammaṭṭhānavasena otaritvā, 『『cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpaṃ rūpa』』nti vavatthapeti. Tadārammaṇā vedanā saññā saṅkhārā viññāṇaṃ nāmanti evaṃ yamakatālakkhandhaṃ bhindanto viya 『『dveva ime dhammā nāmarūpa』』nti vavatthapeti. Taṃ panetaṃ na ahetukaṃ sahetukaṃ sappaccayaṃ, ko cassa paccayo avijjādayo dhammāti evaṃ paccaye ceva paccayuppannadhamme ca vavatthapetvā 『『sabbepi dhammā hutvā abhāvaṭṭhena aniccā』』ti aniccalakkhaṇaṃ āropeti, tato udayavayappaṭipīḷanākārena dukkhā, avasavattanākārena anattāti tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā sammasanto lokuttaramaggaṃ pāpuṇāti.
Maggakkhaṇe cattāri saccāni ekapaṭivedhena paṭivijjhati, ekābhisamayena abhisameti. Dukkhaṃ pariññāpaṭivedhena paṭivijjhati. Samudayaṃ pahānapaṭivedhena, nirodhaṃ sacchikiriyāpaṭivedhena, maggaṃ bhāvanāpaṭivedhena paṭivijjhati. Dukkhaṃ pariññābhisamayena abhisameti, samudayaṃ pahānābhisamayena, nirodhaṃ sacchikiriyābhisamayena, maggaṃ bhāvanābhisamayena abhisameti. So tīṇi saccāni kiccato paṭivijjhati, nirodhaṃ ārammaṇato. Tasmiñcassa khaṇe ahaṃ dukkhaṃ parijānāmi, samudayaṃ pajahāmi, nirodhaṃ sacchikaromi, maggaṃ bhāvemīti ābhogasamannāhāramanasikārapaccavekkhaṇā natthi. Etassa pana pariggaṇhantasseva maggo tīsu saccesu pariññādikiccaṃ sādhentova nirodhaṃ ārammaṇato paṭivijjhatīti.
Tasmā paññavāti vuccatīti ettha heṭṭhimakoṭiyā sotāpanno, uparimakoṭiyā khīṇāsavo paññavāti niddiṭṭho. Yo pana tepiṭakaṃ buddhavacanaṃ pāḷito ca atthato ca anusandhito ca pubbāparato ca uggahetvā heṭṭhupariyaṃ karonto vicarati, aniccadukkhānattavasena pariggahamattampi natthi, ayaṃ paññavā nāma, duppañño nāmāti? Viññāṇacarito nāmesa, paññavāti na vattabbo. Atha yo tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā sammasanto ajja ajjeva arahattanti carati, ayaṃ paññavā nāma, duppañño nāmāti? Bhajāpiyamāno paññavāpakkhaṃ bhajati. Sutte pana paṭivedhova kathito.
Viññāṇaṃ viññāṇanti idha kiṃ pucchati? Yena viññāṇena saṅkhāre sammasitvā esa paññavā nāma jāto, tassa āgamanavipassanā viññāṇaṃ kammakārakacittaṃ pucchāmīti pucchati. Sukhantipi vijānātīti sukhavedanampi vijānāti. Uparipadadvayepi eseva nayo. Iminā thero 『『sukhaṃ vedanaṃ vedayamāno sukhaṃ vedanaṃ vedayāmīti pajānātī』』tiādinā (ma. ni. 1.113; dī. ni. 2.380) nayena āgatavedanāvasena arūpakammaṭṭhānaṃ kathesi. Tassattho satipaṭṭhāne vuttanayeneva veditabbo.
Saṃsaṭṭhāti ekuppādādilakkhaṇena saṃyogaṭṭhena saṃsaṭṭhā, udāhu visaṃsaṭṭhāti pucchati. Ettha ca thero maggapaññañca vipassanāviññāṇañcāti ime dve lokiyalokuttaradhamme missetvā bhūmantaraṃ bhinditvā samayaṃ ajānanto viya pucchatīti na veditabbo. Maggapaññāya pana maggaviññāṇena, vipassanāpaññāya ca vipassanāviññāṇeneva saddhiṃ saṃsaṭṭhabhāvaṃ pucchatīti veditabbo. Theropissa tamevatthaṃ vissajjento ime dhammā saṃsaṭṭhātiādimāha. Tattha na ca labbhā imesaṃ dhammānanti imesaṃ lokiyamaggakkhaṇepi lokuttaramaggakkhaṇepi ekato uppannānaṃ dvinnaṃ dhammānaṃ. Vinibbhujitvā vinibbhujitvāti visuṃ visuṃ katvā vinivaṭṭetvā, ārammaṇato vā vatthuto vā uppādato vā nirodhato vā nānākaraṇaṃ dassetuṃ na sakkāti attho. Tesaṃ tesaṃ pana dhammānaṃ visayo nāma atthi. Lokiyadhammaṃ patvā hi cittaṃ jeṭṭhakaṃ hoti pubbaṅgamaṃ, lokuttaraṃ patvā paññā.
Sammāsambuddhopi hi lokiyadhammaṃ pucchanto, 『『bhikkhu, tvaṃ katamaṃ paññaṃ adhigato, kiṃ paṭhamamaggapaññaṃ, udāhu dutiya tatiya catuttha maggapañña』』nti na evaṃ pucchati. Kiṃ phasso tvaṃ, bhikkhu, kiṃ vedano, kiṃ sañño, kiṃ cetanoti na ca pucchati, cittavasena pana, 『『kiñcitto tvaṃ, bhikkhū』』ti (pārā. 135) pucchati. Kusalākusalaṃ paññapentopi 『『manopubbaṅgamā dhammā, manoseṭṭhā manomayā』』ti (dha. pa. 1, 2) ca, 『『katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī』』ti (dha. sa. 1) ca evaṃ cittavaseneva paññāpeti. Lokuttaraṃ pucchanto pana kiṃ phasso tvaṃ bhikkhu, kiṃ vedano, kiṃ sañño, kiṃ cetanoti na pucchati. Katamā te, bhikkhu, paññā adhigatā, kiṃ paṭhamamaggapaññā, udāhu dutiyatatiyacatutthamaggapaññāti evaṃ paññāvaseneva pucchati.
Indriyasaṃyuttepi 『『pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Kattha ca, bhikkhave, saddhindriyaṃ daṭṭhabbaṃ? Catūsu sotāpattiyaṅgesu ettha saddhindriyaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, vīriyindriyaṃ daṭṭhabbaṃ? Catūsu sammappadhānesu ettha vīriyindriyaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, satindriyaṃ daṭṭhabbaṃ? Catūsu satipaṭṭhānesu ettha satindriyaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, samādhindriyaṃ daṭṭhabbaṃ? Catūsu jhānesu ettha samādhindriyaṃ daṭṭhabbaṃ. Kattha ca, bhikkhave, paññindriyaṃ daṭṭhabbaṃ? Catūsu ariyasaccesu ettha paññindriyaṃ daṭṭhabba』』nti (saṃ. ni. 5.478). Evaṃ savisayasmiṃyeva lokiyalokuttarā dhammā kathitā.
Yathā hi cattāro seṭṭhiputtā rājāti rājapañcamesu sahāyesu nakkhattaṃ kīḷissāmāti vīthiṃ otiṇṇesu ekassa seṭṭhiputtassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova, 『『imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā』』ti gehe vicāreti. Dutiyassa tatiyassa catutthassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova, 『『imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā』』ti gehe vicāreti. Atha sabbapacchā rañño gehaṃ gatakāle kiñcāpi rājā sabbattha issarova, imasmiṃ pana kāle attano geheyeva, 『『imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā』』ti vicāreti. Evamevaṃ kho saddhāpañcamakesu indriyesu tesu sahāyesu ekato vīthiṃ otarantesu viya ekārammaṇe uppajjamānesupi yathā paṭhamassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sotāpattiyaṅgāni patvā adhimokkhalakkhaṇaṃ saddhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā dutiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sammappadhānāni patvā paggahaṇalakkhaṇaṃ vīriyindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā tatiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ satipaṭṭhānāni patvā upaṭṭhānalakkhaṇaṃ satindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā catutthassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ jhānavimokkhe patvā avikkhepalakkhaṇaṃ samādhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Sabbapacchā rañño gehaṃ gatakāle pana yathā itare cattāro tuṇhī nisīdanti, rājāva gehe vicāreti, evameva ariyasaccāni patvā pajānanalakkhaṇaṃ paññindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti.
Iti paṭisambhidāpattānaṃ agge ṭhapito mahākoṭṭhitatthero lokiyadhammaṃ pucchanto cittaṃ jeṭṭhakaṃ cittaṃ pubbaṅgamaṃ katvā pucchi; lokuttaradhammaṃ pucchanto paññaṃ jeṭṭhakaṃ paññaṃ pubbaṅgamaṃ katvā pucchi. Dhammasenāpatisāriputtattheropi tatheva vissajjesīti.
Yaṃ hāvuso, pajānātīti yaṃ catusaccadhammamidaṃ dukkhantiādinā nayena maggapaññā pajānāti. Taṃ vijānātīti maggaviññāṇampi tatheva taṃ vijānāti. Yaṃ vijānātīti yaṃ saṅkhāragataṃ aniccantiādinā nayena vipassanāviññāṇaṃ vijānāti. Taṃ pajānātīti vipassanāpaññāpi tatheva taṃ pajānāti. Tasmā ime dhammāti tena kāraṇena ime dhammā. Saṃsaṭṭhāti ekuppādaekanirodhaekavatthukaekārammaṇatāya saṃsaṭṭhā.
Paññā bhāvetabbāti idaṃ maggapaññaṃ sandhāya vuttaṃ. Taṃsampayuttaṃ pana viññāṇaṃ tāya saddhiṃ bhāvetabbameva hoti. Viññāṇaṃ pariññeyyanti idaṃ vipassanāviññāṇaṃ sandhāya vuttaṃ. Taṃsampayuttā pana paññā tena saddhiṃ parijānitabbāva hoti.
450.Vedanā vedanāti idaṃ kasmā pucchati? Vedanālakkhaṇaṃ pucchissāmīti pucchati. Evaṃ santepi tebhūmikasammasanacāravedanāva adhippetāti sallakkhetabbā. Sukhampi vedetīti sukhaṃ ārammaṇaṃ vedeti anubhavati. Parato padadvayepi eseva nayo. 『『Rūpañca hidaṃ, mahāli, ekantadukkhaṃ abhavissa, dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, nayidaṃ sattā rūpasmiṃ sārajjeyyuṃ. Yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, tasmā sattā rūpasmiṃ sārajjanti, sārāgā saṃyujjanti, saṃyogā saṃkilissanti. Vedanā ca hidaṃ… saññā… saṅkhārā… viññāṇañca hidaṃ, mahāli, ekantadukkhaṃ abhavissa…pe… saṃkilissantī』』ti (saṃ. ni. 3.70) iminā hi mahālisuttapariyāyena idha ārammaṇaṃ sukhaṃ dukkhaṃ adukkhamasukhanti kathitaṃ. Apica purimaṃ sukhaṃ vedanaṃ ārammaṇaṃ katvā aparā sukhā vedanā vedeti; purimaṃ dukkhaṃ vedanaṃ ārammaṇaṃ katvā aparā dukkhā vedanā vedeti; purimaṃ adukkhamasukhaṃ vedanaṃ ārammaṇaṃ katvā aparā adukkhamasukhā vedanā vedetīti evamettha attho daṭṭhabbo. Vedanāyeva hi vedeti, na añño koci veditā nāma atthīti vuttametaṃ.
Saññāsaññāti idha kiṃ pucchati? Sabbasaññāya lakkhaṇaṃ. Kiṃ sabbatthakasaññāyāti? Sabbasaññāya lakkhaṇantipi sabbatthakasaññāya lakkhaṇantipi ekamevetaṃ, evaṃ santepi tebhūmikasammasanacārasaññāva adhippetāti sallakkhetabbā. Nīlakampi sañjānātīti nīlapupphe vā vatthe vā parikammaṃ katvā upacāraṃ vā appanaṃ vā pāpento sañjānāti. Imasmiñhi atthe parikammasaññāpi upacārasaññāpi appanāsaññāpi vaṭṭati. Nīle nīlanti uppajjanakasaññāpi vaṭṭatiyeva. Pītakādīsupi eseva nayo.
Yā cāvuso, vedanāti ettha vedanā, saññā, viññāṇanti imāni tīṇi gahetvā paññā kasmā na gahitāti? Asabbasaṅgāhikattā. Paññāya hi gahitāya paññāya sampayuttāva vedanādayo labbhanti, no vippayuttā. Taṃ pana aggahetvā imesu gahitesu paññāya sampayuttā ca vippayuttā ca antamaso dve pañcaviññāṇadhammāpi labbhanti. Yathā hi tayo purisā suttaṃ suttanti vadeyyuṃ, catuttho ratanāvutasuttanti. Tesu purimā tayo takkagatampi paṭṭivaṭṭakādigatampi yaṃkiñci bahuṃ suttaṃ labhanti antamaso makkaṭakasuttampi. Ratanāvutasuttaṃ pariyesanto mandaṃ labhati, evaṃsampadamidaṃ veditabbaṃ. Heṭṭhato vā paññā viññāṇena saddhiṃ sampayogaṃ labhāpitā vissaṭṭhattāva idha na gahitāti vadanti. Yaṃ hāvuso, vedetīti yaṃ ārammaṇaṃ vedanā vedeti, saññāpi tadeva sañjānāti. Yaṃ sañjānātīti yaṃ ārammaṇaṃ saññā sañjānāti, viññāṇampi tadeva vijānātīti attho.
Idāni sañjānāti vijānāti pajānātīti ettha viseso veditabbo. Tattha upasaggamattameva viseso. Jānātīti padaṃ pana aviseso. Tassāpi jānanatthe viseso veditabbo. Saññā hi nīlādivasena ārammaṇaṃ sañjānanamattameva, aniccaṃ dukkhaṃ anattāti lakkhaṇapaṭivedhaṃ pāpetuṃ na sakkoti. Viññāṇaṃ nīlādivasena ārammaṇañceva sañjānāti, aniccādilakkhaṇapaṭivedhañca pāpeti, ussakkitvā pana maggapātubhāvaṃ pāpetuṃ na sakkoti. Paññā nīlādivasena ārammaṇampi sañjānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti, ussakkitvā maggapātubhāvaṃ pāpetumpi sakkoti.
Yathā hi heraññikaphalake kahāpaṇarāsimhi kate ajātabuddhi dārako gāmikapuriso mahāheraññikoti tīsu janesu oloketvā ṭhitesu ajātabuddhi dārako kahāpaṇānaṃ cittavicittacaturassamaṇḍalabhāvameva jānāti, idaṃ manussānaṃ upabhogaparibhogaṃ ratanasammatanti na jānāti. Gāmikapuriso cittādibhāvañceva jānāti, manussānaṃ upabhogaparibhogaratanasammatabhāvañca. 『『Ayaṃ kūṭo ayaṃ cheko ayaṃ karato ayaṃ saṇho』』ti pana na jānāti. Mahāheraññiko cittādibhāvampi ratanasammatabhāvampi kūṭādibhāvampi jānāti, jānanto ca pana naṃ rūpaṃ disvāpi jānāti, ākoṭitassa saddaṃ sutvāpi, gandhaṃ ghāyitvāpi, rasaṃ sāyitvāpi, hatthena garukalahukabhāvaṃ upadhāretvāpi asukagāme katotipi jānāti, asukanigame asukanagare asukapabbatacchāyāya asukanadītīre katotipi, asukācariyena katotipi jānāti. Evamevaṃ saññā ajātabuddhidārakassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇamattameva sañjānāti. Viññāṇaṃ gāmikapurisassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇampi sañjānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti. Paññā mahāheraññikassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇampi sañjānāti, aniccādivasena lakkhaṇapaṭivedhampi pāpeti, ussakkitvā maggapātubhāvampi pāpeti. So pana nesaṃ viseso duppaṭivijjho.
Tenāha āyasmā nāgaseno – 『『dukkaraṃ, mahārāja, bhagavatā katanti. Kiṃ, bhante, nāgasena bhagavatā dukkaraṃ katanti? Dukkaraṃ, mahārāja, bhagavatā kataṃ, imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe pavattamānānaṃ vavatthānaṃ akkhātaṃ, ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ citta』』nti (mi. pa. 2.7.16). Yathā hi tilatelaṃ, sāsapatelaṃ, madhukatelaṃ, eraṇḍakatelaṃ, vasātelanti imāni pañca telāni ekacāṭiyaṃ pakkhipitvā divasaṃ yamakamanthehi manthetvā tato idaṃ tilatelaṃ, idaṃ sāsapatelanti ekekassa pāṭiyekkaṃ uddharaṇaṃ nāma dukkaraṃ, idaṃ tato dukkarataraṃ. Bhagavā pana sabbaññutaññāṇassa suppaṭividdhattā dhammissaro dhammarājā imesaṃ arūpīnaṃ dhammānaṃ ekārammaṇe pavattamānānaṃ vavatthānaṃ akkhāsi. Pañcannaṃ mahānadīnaṃ samuddaṃ paviṭṭhaṭṭhāne, 『『idaṃ gaṅgāya udakaṃ, idaṃ yamunāyā』』ti evaṃ pāṭiyekkaṃ udakauddharaṇenāpi ayamattho veditabbo.
451.Nissaṭṭhenāti nissaṭena pariccattena vā. Tattha nissaṭenāti atthe sati pañcahi indriyehīti nissakkavacanaṃ. Pariccattenāti atthe sati karaṇavacanaṃ veditabbaṃ. Idaṃ vuttaṃ hoti – pañcahi indriyehi nissaritvā manodvāre pavattena pañcahi vā indriyehi tassa vatthubhāvaṃ anupagamanatāya pariccattenāti. Parisuddhenāti nirupakkilesena. Manoviññāṇenāti rūpāvacaracatutthajjhānacittena. Kiṃ neyyanti kiṃ jānitabbaṃ. 『『Yaṃkiñci neyyaṃ nāma atthi dhamma』』ntiādīsu (mahāni. 69) hi jānitabbaṃ neyyanti vuttaṃ. Ākāsānañcāyatanaṃ neyyanti kathaṃ rūpāvacaracatutthajjhānacittena arūpāvacarasamāpatti neyyāti? Rūpāvacaracatutthajjhāne ṭhitena arūpāvacarasamāpattiṃ nibbattetuṃ sakkā hoti. Ettha ṭhitassa hi sā ijjhati. Tasmā 『『ākāsānañcāyatanaṃ neyya』』ntiādimāha. Atha nevasaññānāsaññāyatanaṃ kasmā na vuttanti? Pāṭiyekkaṃ abhinivesābhāvato. Tattha hi kalāpato nayato sammasanaṃ labbhati, dhammasenāpatisadisassāpi hi bhikkhuno pāṭiyekkaṃ abhiniveso na jāyati. Tasmā theropi, 『『evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī』』ti (ma. ni. 3.94) kalāpato nayato sammasitvā vissajjesīti. Bhagavā pana sabbaññutaññāṇassa hatthagatattā nevasaññānāsaññāyatanasamāpattiyampi paropaññāsa dhamme pāṭiyekkaṃ aṃguddhāreneva uddharitvā, 『『yāvatā saññāsamāpattiyo, tāvatā aññāpaṭivedho』』ti āha.
Paññācakkhunā pajānātīti dassanapariṇāyakaṭṭhena cakkhubhūtāya paññāya pajānāti. Tattha dve paññā samādhipaññā vipassanāpaññā ca. Samādhipaññāya kiccato asammohato ca pajānāti. Vipassanāpaññāya lakkhaṇapaṭivedhena ārammaṇato jānanaṃ kathitaṃ. Kimatthiyāti ko etissā attho. Abhiññatthātiādīsu abhiññeyye dhamme abhijānātīti abhiññatthā. Pariññeyye dhamme parijānātīti pariññatthā. Pahātabbe dhamme pajahatīti pahānatthā. Sā panesā lokiyāpi abhiññatthā ca pariññatthā ca vikkhambhanato pahānatthā. Lokuttarāpi abhiññatthā ca pariññatthā ca samucchedato pahānatthā. Tattha lokiyā kiccato asammohato ca pajānāti, lokuttarā asammohato.
452.Sammādiṭṭhiyā uppādāyāti vipassanāsammādiṭṭhiyā ca maggasammādiṭṭhiyā ca. Parato ca ghosoti sappāyadhammassavanaṃ. Yoniso ca manasikāroti attano upāyamanasikāro. Tattha sāvakesu api dhammasenāpatino dve paccayā laddhuṃ vaṭṭantiyeva. Thero hi kappasatasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ pāramiyo pūretvāpi attano dhammatāya aṇumattampi kilesaṃ pajahituṃ nāsakkhi. 『『Ye dhammā hetuppabhavā』』ti (mahāva. 60) assajittherato imaṃ gāthaṃ sutvāvassa paṭivedho jāto. Paccekabuddhānaṃ pana sabbaññubuddhānañca paratoghosakammaṃ natthi, yonisomanasikārasmiṃyeva ṭhatvā paccekabodhiñca sabbaññutaññāṇañca nibbattenti.
Anuggahitāti laddhūpakārā. Sammādiṭṭhīti arahattamaggasammādiṭṭhi. Phalakkhaṇe nibbattā cetovimutti phalaṃ assāti cetovimuttiphalā. Tadeva cetovimuttisaṅkhātaṃ phalaṃ ānisaṃso assāti cetovimuttiphalānisaṃsā. Dutiyapadepi eseva nayo. Ettha ca catutthaphalapaññā paññāvimutti nāma, avasesā dhammā cetovimuttīti veditabbā. Sīlānuggahitātiādīsu sīlanti catupārisuddhisīlaṃ. Sutanti sappāyadhammassavanaṃ. Sākacchāti kammaṭṭhāne khalanapakkhalanacchedanakathā. Samathoti vipassanāpādikā aṭṭha samāpattiyo. Vipassanāti sattavidhā anupassanā. Catupārisuddhisīlañhi pūrentassa, sappāyadhammassavanaṃ suṇantassa, kammaṭṭhāne khalanapakkhalanaṃ chindantassa, vipassanāpādikāsu aṭṭhasamāpattīsu kammaṃ karontassa, sattavidhaṃ anupassanaṃ bhāventassa arahattamaggo uppajjitvā phalaṃ deti.
Yathā hi madhuraṃ ambapakkaṃ paribhuñjitukāmo ambapotakassa samantā udakakoṭṭhakaṃ thiraṃ katvā bandhati. Ghaṭaṃ gahetvā kālena kālaṃ udakaṃ āsiñcati. Udakassa anikkhamanatthaṃ mariyādaṃ thiraṃ karoti. Yā hoti samīpe valli vā sukkhadaṇḍako vā kipillikapuṭo vā makkaṭakajālaṃ vā, taṃ apaneti. Khaṇittiṃ gahetvā kālena kālaṃ mūlāni parikhaṇati. Evamassa appamattassa imāni pañca kāraṇāni karoto so ambo vaḍḍhitvā phalaṃ deti. Evaṃsampadamidaṃ veditabbaṃ. Rukkhassa samantato koṭṭhakabandhanaṃ viya hi sīlaṃ daṭṭhabbaṃ, kālena kālaṃ udakasiñcanaṃ viya dhammassavanaṃ, mariyādāya thirabhāvakaraṇaṃ viya samatho, samīpe valliādīnaṃ haraṇaṃ viya kammaṭṭhāne khalanapakkhalanacchedanaṃ, kālena kālaṃ khaṇittiṃ gahetvā mūlakhaṇanaṃ viya sattannaṃ anupassanānaṃ bhāvanā. Tehi pañcahi kāraṇehi anuggahitassa ambarukkhassa madhuraphaladānakālo viya imassa bhikkhuno imehi pañcahi dhammehi anuggahitāya sammādiṭṭhiyā arahattaphaladānaṃ veditabbaṃ.
453.Katipanāvuso, bhavāti idha kiṃ pucchati? Mūlameva gato anusandhi, duppañño yehi bhavehi na uṭṭhāti, te pucchissāmīti pucchati. Tattha kāmabhavoti kāmabhavūpagaṃ kammaṃ kammābhinibbattā upādinnakkhandhāpīti ubhayamekato katvā kāmabhavoti āha. Rūpārūpabhavesupi eseva nayo. Āyatinti anāgate. Punabbhavassa abhinibbattīti punabbhavābhinibbatti. Idha vaṭṭaṃ pucchissāmīti pucchati. Tatrātatrābhinandanāti rūpābhinandanā saddābhinandanāti evaṃ tahiṃ tahiṃ abhinandanā, karaṇavacane cetaṃ paccattaṃ. Tatratatrābhinandanāya punabbhavābhinibbatti hotīti attho. Ettāvatā hi gamanaṃ hoti, āgamanaṃ hoti, gamanāgamanaṃ hoti, vaṭṭaṃ vattatīti vaṭṭaṃ matthakaṃ pāpetvā dassesi. Idāni vivaṭṭaṃ pucchanto 『『kathaṃ panāvuso』』tiādimāha. Tassa vissajjane avijjāvirāgāti avijjāya khayanirodhena. Vijjuppādāti arahattamaggavijjāya uppādena. Kiṃ avijjā pubbe niruddhā, atha vijjā pubbe uppannāti? Ubhayametaṃ na vattabbaṃ. Padīpujjalanena andhakāravigamo viya vijjuppādena avijjā niruddhāva hoti. Taṇhānirodhāti taṇhāya khayanirodhena. Punabbhavābhinibbatti na hotīti evaṃ āyatiṃ punabbhavassa abhinibbatti na hoti, gamanaṃ āgamanaṃ gamanāgamanaṃ upacchijjati, vaṭṭaṃ na vattatīti vivaṭṭaṃ matthakaṃ pāpetvā dassesi.
454.Katamaṃ panāvusoti idha kiṃ pucchati? Ubhatobhāgavimutto bhikkhu kālena kālaṃ nirodhaṃ samāpajjati. Tassa nirodhapādakaṃ paṭhamajjhānaṃ pucchissāmīti pucchati. Paṭhamaṃ jhānanti idha kiṃ pucchati? Nirodhaṃ samāpajjanakena bhikkhunā aṅgavavatthānaṃ koṭṭhāsaparicchedo nāma jānitabbo, idaṃ jhānaṃ pañcaṅgikaṃ caturaṅgikaṃ tivaṅgikaṃ duvaṅgikanti aṅgavavatthānaṃ koṭṭhāsaparicchedaṃ pucchissāmīti pucchati. Vitakkotiādīsu pana abhiniropanalakkhaṇo vitakko, anumajjanalakkhaṇo vicāro, pharaṇalakkhaṇā pīti, sātalakkhaṇaṃ sukhaṃ, avikkhepalakkhaṇā cittekaggatāti ime pañca dhammā vattanti. Kataṅgavippahīnanti idha pana kiṃ pucchati? Nirodhaṃ samāpajjanakena bhikkhunā upakārānupakārāni aṅgāni jānitabbāni, tāni pucchissāmīti pucchati, vissajjanaṃ panettha pākaṭameva. Iti heṭṭhā nirodhapādakaṃ paṭhamajjhānaṃ gahitaṃ, upari tassa anantarapaccayaṃ nevasaññānāsaññāyatanasamāpattiṃ pucchissati. Antarā pana cha samāpattiyo saṃkhittā, nayaṃ vā dassetvā vissaṭṭhāti veditabbā.
- Idāni viññāṇanissaye pañca pasāde pucchanto pañcimāni, āvusotiādimāha. Tattha gocaravisayanti gocarabhūtaṃ visayaṃ. Aññamaññassāti cakkhu sotassa sotaṃ vā cakkhussāti evaṃ ekekassa gocaravisayaṃ na paccanubhoti. Sace hi nīlādibhedaṃ rūpārammaṇaṃ samodhānetvā sotindriyassa upaneyya, 『『iṅgha tāva naṃ vavatthapehi vibhāvehi, kiṃ nāmetaṃ ārammaṇa』』nti. Cakkhuviññāṇañhi vināpi mukhena attano dhammatāya evaṃ vadeyya – 『『are andhabāla , vassasatampi vassasahassampi paridhāvamāno aññatra mayā kuhiṃ etassa jānanakaṃ labhissasi, āhara naṃ cakkhupasāde upanehi, ahametaṃ ārammaṇaṃ jānissāmi, yadi vā nīlaṃ yadi vā pītakaṃ, na hi eso aññassa visayo, mayheveso visayo』』ti. Sesadvāresupi eseva nayo. Evametāni aññamaññassa gocaraṃ visayaṃ na paccanubhonti nāma. Kiṃ paṭisaraṇanti etesaṃ kiṃ paṭisaraṇaṃ, kiṃ etāni paṭisarantīti pucchati. Mano paṭisaraṇanti javanamano paṭisaraṇaṃ. Mano ca nesanti manodvārikajavanamano vā pañcadvārikajavanamano vā etesaṃ gocaravisayaṃ rajjanādivasena anubhoti. Cakkhuviññāṇañhi rūpadassanamattameva, ettha rajjanaṃ vā dussanaṃ vā muyhanaṃ vā natthi. Etasmiṃ pana dvāre javanaṃ rajjati vā dussati vā muyhati vā. Sotaviññāṇādīsupi eseva nayo.
Tatrāyaṃ upamā – pañca kira dubbalabhojakā rājānaṃ sevitvā kicchena kasirena ekasmiṃ pañcakulike gāme parittakaṃ āyaṃ labhiṃsu. Tesaṃ tattha macchabhāgo maṃsabhāgo yuttikahāpaṇo vā, bandhakahāpaṇo vā, māpahārakahāpaṇo vā, aṭṭhakahāpaṇo vā, soḷasakahāpaṇo vā, bāttiṃsakahāpaṇo vā, catusaṭṭhikahāpaṇo vā, daṇḍoti ettakamattameva pāpuṇāti. Satavatthukaṃ pañcasatavatthukaṃ sahassavatthukaṃ mahābaliṃ rājāva gaṇhāti. Tattha pañcakulikagāmo viya pañca pasādā daṭṭhabbā; pañca dubbalabhojakā viya pañca viññāṇāni; rājā viya javanaṃ; dubbalabhojakānaṃ parittakaṃ āyapāpuṇanaṃ viya cakkhuviññāṇādīnaṃ rūpadassanādimattaṃ. Rajjanādīni pana etesu natthi. Rañño mahābaliggahaṇaṃ viya tesu dvāresu javanassa rajjanādīni veditabbāni.
456.Pañcimāni, āvusoti idha kiṃ pucchati? Antonirodhasmiṃ pañca pasāde. Kiriyamayapavattasmiñhi vattamāne arūpadhammā pasādānaṃ balavapaccayā honti. Yo pana taṃ pavattaṃ nirodhetvā nirodhasamāpattiṃ samāpanno, tassa antonirodhe pañca pasādā kiṃ paṭicca tiṭṭhantīti idaṃ pucchissāmīti pucchati. Āyuṃ paṭiccāti jīvitindriyaṃ paṭicca tiṭṭhanti . Usmaṃ paṭiccāti jīvitindriyaṃ kammajatejaṃ paṭicca tiṭṭhati. Yasmā pana kammajatejopi jīvitindriyena vinā na tiṭṭhati, tasmā 『『usmā āyuṃ paṭicca tiṭṭhatī』』ti āha. Jhāyatoti jalato. Acciṃ paṭiccāti jālasikhaṃ paṭicca. Ābhā paññāyatīti āloko nāma paññāyati. Ābhaṃ paṭicca accīti taṃ ālokaṃ paṭicca jālasikhā paññāyati.
Evameva kho, āvuso, āyu usmaṃ paṭicca tiṭṭhatīti ettha jālasikhā viya kammajatejo. Āloko viya jīvitindriyaṃ. Jālasikhā hi uppajjamānā ālokaṃ gahetvāva uppajjati. Sā tena attanā janitaālokeneva sayampi aṇu thūlā dīghā rassāti pākaṭā hoti. Tattha jālapavattiyā janitaālokena tassāyeva jālapavattiyā pākaṭabhāvo viya usmaṃ paṭicca nibbattena kammajamahābhūtasambhavena jīvitindriyena usmāya anupālanaṃ. Jīvitindriyañhi dasapi vassāni…pe… vassasatampi kammajatejapavattaṃ pāleti. Iti mahābhūtāni upādārūpānaṃ nissayapaccayādivasena paccayāni hontīti āyu usmaṃ paṭicca tiṭṭhati. Jīvitindriyaṃ mahābhūtāni pāletīti usmā āyuṃ paṭicca tiṭṭhatīti veditabbā.
457.Āyusaṅkhārāti āyumeva. Vedaniyā dhammāti vedanā dhammāva. Vuṭṭhānaṃ paññāyatīti samāpattito vuṭṭhānaṃ paññāyati. Yo hi bhikkhu arūpapavatte ukkaṇṭhitvā saññañca vedanañca nirodhetvā nirodhaṃ samāpanno, tassa yathāparicchinnakālavasena rūpajīvitindriyapaccayā arūpadhammā uppajjanti. Evaṃ pana rūpārūpapavattaṃ pavattati. Yathā kiṃ? Yathā eko puriso jālāpavatte ukkhaṇṭhito udakena paharitvā jālaṃ appavattaṃ katvā chārikāya aṅgāre pidhāya tuṇhī nisīdati. Yadā panassa puna jālāya attho hoti, chārikaṃ apanetvā aṅgāre parivattetvā upādānaṃ datvā mukhavātaṃ vā tālavaṇṭavātaṃ vā dadāti. Atha jālāpavattaṃ puna pavattati. Evameva jālāpavattaṃ viya arūpadhammā. Purisassa jālāpavatte ukkaṇṭhitvā udakappahārena jālaṃ appavattaṃ katvā chārikāya aṅgāre pidhāya tuṇhībhūtassa nisajjā viya bhikkhuno arūpapavatte ukkaṇṭhitvā saññañca vedanañca nirodhetvā nirodhasamāpajjanaṃ. Chārikāya pihitaaṅgārā viya rūpajīvitindriyaṃ. Purisassa puna jālāya atthe sati chārikāpanayanādīni viya bhikkhuno yathāparicchinnakālāpagamanaṃ. Aggijālāya pavatti viya puna arūpadhammesu uppannesu rūpārūpapavatti veditabbā.
Āyu usmā ca viññāṇanti rūpajīvitindriyaṃ, kammajatejodhātu, cittanti ime tayo dhammā yadā imaṃ rūpakāyaṃ jahanti, athāyaṃ acetanaṃ kaṭṭhaṃ viya pathaviyaṃ chaḍḍito setīti attho. Vuttañcetaṃ –
『『Āyu usmā ca viññāṇaṃ, yadā kāyaṃ jahantimaṃ;
Apaviddho tadā seti, parabhattaṃ acetana』』nti. (saṃ. ni. 3.95);
Kāyasaṅkhārāti assāsapassāsā. Vacīsaṅkhārāti vitakkavicārā. Cittasaṅkhārāti saññāvedanā. Āyūti rūpajīvitindriyaṃ. Paribhinnānīti upahatāni, vinaṭṭhānīti attho. Tattha keci 『『nirodhasamāpannassa cittasaṅkhārāva niruddhā』』ti vacanato cittaṃ aniruddhaṃ hoti, tasmā sacittakā ayaṃ samāpattīti vadanti. Te vattabbā – 『『vacīsaṅkhārāpissa niruddhā』』ti vacanato vācā aniruddhā hoti, tasmā nirodhaṃ samāpannena dhammampi kathentena sajjhāyampi karontena nisīditabbaṃ siyā. 『『Yo cāyaṃ mato kālaṅkato, tassāpi cittasaṅkhārā niruddhā』』ti vacanato cittaṃ aniruddhaṃ bhaveyya, tasmā kālaṅkate mātāpitaro vā arahante vā jhāpayantena anantariyakammaṃ kataṃ bhaveyya. Iti byañjane abhinivesaṃ akatvā ācariyānaṃ naye ṭhatvā attho upaparikkhitabbo. Attho hi paṭisaraṇaṃ, na byañjanaṃ.
Indriyāni vippasannānīti kiriyamayapavattasmiñhi vattamāne bahiddhā ārammaṇesu pasāde ghaṭṭentesu indriyāni kilamantāni upahatāni makkhitāni viya honti, vātādīhi uṭṭhitena rajena catumahāpathe ṭhapitaādāso viya. Yathā pana thavikāyaṃ pakkhipitvā mañjūsādīsu ṭhapito ādāso antoyeva virocati, evaṃ nirodhaṃ samāpannassa bhikkhuno antonirodhe pañca pasādā ativirocanti. Tena vuttaṃ 『『indriyāni vippasannānī』』ti.
458.Katipanāvuso, paccayāti idha kiṃ pucchati? Nirodhassa anantarapaccayaṃ nevasaññānāsaññāyatanaṃ pucchissāmīti pucchati. Vissajjane panassa sukhassa ca pahānāti cattāro apagamanapaccayā kathitā. Animittāyāti idha kiṃ pucchati? Nirodhato vuṭṭhānakaphalasamāpattiṃ pucchissāmīti pucchati. Avasesasamāpattivuṭṭhānañhi bhavaṅgena hoti, nirodhā vuṭṭhānaṃ pana vipassanānissandāya phalasamāpattiyāti tameva pucchati. Sabbanimittānanti rūpādīnaṃ sabbārammaṇānaṃ. Animittāya ca dhātuyā manasikāroti sabbanimittāpagatāya nibbānadhātuyā manasikāro. Phalasamāpattisahajātaṃ manasikāraṃ sandhāyāha. Iti heṭṭhā nirodhapādakaṃ paṭhamajjhānaṃ gahitaṃ, nirodhassa anantarapaccayaṃ nevasaññānāsaññāyatanaṃ gahitaṃ, idha nirodhato vuṭṭhānakaphalasamāpatti gahitāti.
Imasmiṃ ṭhāne nirodhakathā kathetabbā hoti. Sā, 『『dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāpaññā nirodhasamāpattiyā ñāṇa』』nti evaṃ paṭisambhidāmagge (paṭi. ma. 1.83) āgatā. Visuddhimagge panassā sabbākārena vinicchayakathā kathitā.
Idāni valañjanasamāpattiṃ pucchanto kati panāvuso, paccayātiādimāha. Nirodhato hi vuṭṭhānakaphalasamāpattiyā ṭhiti nāma na hoti, ekaṃ dve cittavārameva pavattitvā bhavaṅgaṃ otarati. Ayañhi bhikkhu satta divase arūpapavattaṃ nirodhetvā nisinno nirodhavuṭṭhānakaphalasamāpattiyaṃ na ciraṃ tiṭṭhati. Valañjanasamāpattiyaṃ pana addhānaparicchedova pamāṇaṃ. Tasmā sā ṭhiti nāma hoti. Tenāha – 『『animittāya cetovimuttiyā ṭhitiyā』』ti. Tassā ciraṭṭhitatthaṃ kati paccayāti attho. Vissajjane panassā pubbe ca abhisaṅkhāroti addhānaparicchedo vutto. Vuṭṭhānāyāti idha bhavaṅgavuṭṭhānaṃ pucchati. Vissajjanepissā sabbanimittānañcamanasikāroti rūpādinimittavasena bhavaṅgasahajātamanasikāro vutto.
459.Yā cāyaṃ, āvusoti idha kiṃ pucchati? Idha aññaṃ abhinavaṃ nāma natthi. Heṭṭhā kathitadhammeyeva ekato samodhānetvā pucchāmīti pucchati. Kattha pana te kathitā? 『『Nīlampi sañjānāti pītakampi, lohitakampi, odātakampi sañjānātī』』ti (ma. ni. 1.450) etasmiñhi ṭhāne appamāṇā cetovimutti kathitā. 『『Natthi kiñcīti ākiñcaññāyatananti neyya』』nti (ma. ni. 1.451) ettha ākiñcaññaṃ. 『『Paññācakkhunā pajānātī』』ti (ma. ni. 1.451) ettha suññatā. 『『Kati panāvuso, paccayā animittāya cetovimuttiyā ṭhitiyā vuṭṭhānāyā』』ti ettha animittā. Evaṃ heṭṭhā kathitāva imasmiṃ ṭhāne ekato samodhānetvā pucchati. Taṃ pana paṭikkhipitvā etā tasmiṃ tasmiṃ ṭhāne niddiṭṭhāvāti vatvā aññe cattāro dhammā ekanāmakā atthi. Eko dhammo catunāmako atthi, etaṃ pākaṭaṃ katvā kathāpetuṃ idha pucchatīti aṭṭhakathāyaṃ sanniṭṭhānaṃ kataṃ. Tassā vissajjane ayaṃ vuccatāvuso, appamāṇā cetovimuttīti ayaṃ pharaṇaappamāṇatāya appamāṇā nāma. Ayañhi appamāṇe vā satte pharati, ekasmimpi vā satte asesetvā pharati.
Ayaṃ vuccatāvuso, ākiñcaññāti ārammaṇakiñcanassa abhāvato ākiñcaññā. Attena vāti atta bhāvaposapuggalādisaṅkhātena attena suññaṃ. Attaniyena vāti cīvarādiparikkhārasaṅkhātena attaniyena suññaṃ. Animittāti rāganimittādīnaṃ abhāveneva animittā, arahattaphalasamāpattiṃ sandhāyāha. Nānatthā ceva nānābyañjanā cāti byañjanampi nesaṃ nānā atthopi. Tattha byañjanassa nānatā pākaṭāva. Attho pana, appamāṇā cetovimutti bhūmantarato mahaggatā eva hoti rūpāvacarā; ārammaṇato satta paññattiārammaṇā. Ākiñcaññā bhummantarato mahaggatā arūpāvacarā; ārammaṇato na vattabbārammaṇā. Suññatā bhummantarato kāmāvacarā; ārammaṇato saṅkhārārammaṇā. Vipassanā hi ettha suññatāti adhippetā. Animittā bhummantarato lokuttarā; ārammaṇato nibbanārammaṇā.
Rāgokho, āvuso, pamāṇakaraṇotiādīsu yathā pabbatapāde pūtipaṇṇarasaudakaṃ nāma hoti kāḷavaṇṇaṃ; olokentānaṃ byāmasatagambhīraṃ viya khāyati. Yaṭṭhiṃ vā rajjuṃ vā gahetvā minantassa piṭṭhipādottharaṇamattampi na hoti. Evamevaṃ yāva rāgādayo nuppajjanti, tāva puggalaṃ sañjānituṃ na sakkā honti, sotāpanno viya, sakadāgāmī viya, anāgāmī viya ca khāyati. Yadā panassa rāgādayo uppajjanti, tadā ratto duṭṭho mūḷhoti paññāyati. Iti ete 『『ettako aya』』nti puggalassa pamāṇaṃ dassento viya uppajjantīti pamāṇakaraṇā nāma vuttā. Yāvatā kho, āvuso, appamāṇā cetovimuttiyoti yattakā appamāṇā cetovimuttiyo. Kittakā pana tā? Cattāro brahmavihārā, cattāro maggā, cattāri ca phalānīti dvādasa. Tattha brahmavihārā pharaṇaappamāṇatāya appamāṇā. Sesā pamāṇakaraṇānaṃ kilesānaṃ abhāvena appamāṇā. Nibbānampi appamāṇameva, cetovimutti pana na hoti, tasmā na gahitaṃ. Akuppāti arahattaphalacetovimutti; sā hi tāsaṃ sabbajeṭṭhikā, tasmā aggamakkhāyatīti vuttā. Rāgo kho, āvuso, kiñcanoti rāgo uppajjitvā puggalaṃ kiñcati maddati palibundhati. Tasmā kiñcanoti vutto. Manussā kira goṇehi khalaṃ maddāpento kiñcehi kapila, kiñcehi kāḷakāti vadanti. Evaṃ maddanattho kiñcanatthoti veditabbo. Dosamohesupi eseva nayo. Ākiñcaññā cetovimuttiyo nāma nava dhammā ākiñcaññāyatanañca maggaphalāni ca. Tattha ākiñcaññāyatanaṃ kiñcanaṃ ārammaṇaṃ assa natthīti ākiñcaññaṃ. Maggaphalāni kiñcanānaṃ maddanānaṃ palibundhanakilesānaṃ natthitāya ākiñcaññāni. Nibbānampi ākiñcaññaṃ, cetovimutti pana na hoti, tasmā na gahitaṃ.
Rāgo kho, āvuso, nimittakaraṇotiādīsu yathā nāma dvinnaṃ kulānaṃ sadisā dve vacchakā honti. Yāva tesaṃ lakkhaṇaṃ na kataṃ hoti, tāva 『『ayaṃ asukakulassa vacchako, ayaṃ asukakulassā』』ti na sakkā honti jānituṃ. Yadā pana tesaṃ sattisūlādīsu aññataraṃ lakkhaṇaṃ kataṃ hoti, tadā sakkā honti jānituṃ. Evameva yāva puggalassa rāgo nuppajjati, tāva na sakkā hoti jānituṃ ariyo vā puthujjano vāti. Rāgo panassa uppajjamānova sarāgo nāma ayaṃ puggaloti sañjānananimittaṃ karonto viya uppajjati, tasmā 『『nimittakaraṇo』』ti vutto. Dosamohesupi eseva nayo.
Animittā cetovimutti nāma terasa dhammā – vipassanā, cattāro āruppā, cattāro maggā, cattāri ca phalānīti. Tattha vipassanā niccanimittaṃ sukhanimittaṃ attanimittaṃ ugghāṭetīti animittā nāma. Cattāro āruppā rūpanimittassa abhāvena animittā nāma. Maggaphalāni nimittakaraṇānaṃ kilesānaṃ abhāvena animittāni. Nibbānampi animittameva, taṃ pana cetovimutti na hoti, tasmā na gahitaṃ. Atha kasmā suññatā cetovimutti na gahitāti? Sā, 『『suññā rāgenā』』tiādivacanato sabbattha anupaviṭṭhāva, tasmā visuṃ na gahitā . Ekatthāti ārammaṇavasena ekatthā. Appamāṇaṃ ākiñcaññaṃ suññataṃ animittanti hi sabbānetāni nibbānasseva nāmāni. Iti iminā pariyāyena ekatthā. Aññasmiṃ pana ṭhāne appamāṇā honti, aññasmiṃ ākiñcaññā aññasmiṃ suññatā aññasmiṃ animittāti iminā pariyāyena nānābyañjanā. Iti thero yathānusandhināva desanaṃ niṭṭhapesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāvedallasuttavaṇṇanā niṭṭhitā.
- Cūḷavedallasuttavaṇṇanā
460.Evaṃme sutanti cūḷavedallasuttaṃ. Tattha visākho upāsakoti visākhoti evaṃnāmako upāsako. Yena dhammadinnāti yena dhammadinnā nāma bhikkhunī tenupasaṅkami. Ko panāyaṃ visākho? Kā dhammadinnā? Kasmā upasaṅkamīti? Visākho nāma dhammadinnāya gihikāle gharasāmiko. So yadā bhagavā sammāsambodhiṃ abhisambujjhitvā pavattavaradhammacakko yasādayo kulaputte vinetvā uruvelaṃ patvā tattha jaṭilasahassaṃ vinetvā purāṇajaṭilehi khīṇāsavabhikkhūhi saddhiṃ rājagahaṃ gantvā buddhadassanatthaṃ dvādasanahutāya parisāya saddhiṃ āgatassa bimbisāramahārājassa dhammaṃ desesi. Tadā raññā saddhiṃ āgatesu dvādasanahutesu ekaṃ nahutaṃ upāsakattaṃ paṭivedesi, ekādasa nahutāni sotāpattiphale patiṭṭhahiṃsu saddhiṃ raññā bimbisārena. Ayaṃ upāsako tesaṃ aññataro, tehi saddhiṃ paṭhamadassaneva sotāpattiphale patiṭṭhāya, puna ekadivasaṃ dhammaṃ sutvā sakadāgāmiphalaṃ patvā, tato aparabhāgepi ekadivasaṃ dhammaṃ sutvā anāgāmiphale patiṭṭhito. So anāgāmī hutvā gehaṃ āgacchanto yathā aññesu divasesu ito cito ca olokento sitaṃ kurumāno āgacchati, evaṃ anāgantvā santindriyo santamānaso hutvā agamāsi.
Dhammadinnā sīhapañjaraṃ ugghāṭetvā vīthiṃ olokayamānā tassa āgamanākāraṃ disvā, 『『kiṃ nu kho eta』』nti cintetvā tassa paccuggamanaṃ kurumānā sopānasīse ṭhatvā olambanatthaṃ hatthaṃ pasāresi. Upāsako attano hatthaṃ samiñjesi. Sā 『『pātarāsabhojanakāle jānissāmī』』ti cintesi. Upāsako pubbe tāya saddhiṃ ekato bhuñjati. Taṃ divasaṃ pana taṃ anapaloketvā yogāvacarabhikkhu viya ekakova bhuñji. Sā, 『『sāyanhakāle jānissāmī』』ti cintesi. Upāsako taṃdivasaṃ sirigabbhaṃ na pāvisi, aññaṃ gabbhaṃ paṭijaggāpetvā kappiyamañcakaṃ paññapāpetvā nipajji. Upāsikā, 『『kiṃ nu khvassa bahiddhā patthanā atthi, udāhu kenacideva paribhedakena bhinno, udāhu mayheva koci doso atthī』』ti balavadomanassā hutvā, 『『ekaṃ dve divase vasitakāle sakkā ñātu』』nti tassa upaṭṭhānaṃ gantvā vanditvā aṭṭhāsi.
Upāsako, 『『kiṃ dhammadinne akāle āgatāsī』』ti pucchi. Āma ayyaputta, āgatāmhi, na tvaṃ yathā purāṇo, kiṃ nu te bahiddhā patthanā atthīti? Natthi dhammadinneti. Añño koci paribhedako atthīti? Ayampi natthīti. Evaṃ sante mayheva koci doso bhavissatīti. Tuyhampi doso natthīti. Atha kasmā mayā saddhiṃ yathā pakatiyā ālāpasallāpamattampi na karothāti? So cintesi – 『『ayaṃ lokuttaradhammo nāma garu bhāriyo na pakāsetatabbo, sace kho panāhaṃ na kathessāmi, ayaṃ hadayaṃ phāletvā ettheva kālaṃ kareyyā』』ti tassānuggahatthāya kathesi – 『『dhammadinne ahaṃ satthu dhammadesanaṃ sutvā lokuttaradhammaṃ nāma adhigato, taṃ adhigatassa evarūpā lokiyakiriyā na vaṭṭati. Yadi tvaṃ icchasi, tava cattālīsa koṭiyo mama cattālīsa koṭiyoti asītikoṭidhanaṃ atthi, ettha issarā hutvā mama mātiṭṭhāne vā bhaginiṭṭhāne vā ṭhatvā vasa. Tayā dinnena bhattapiṇḍamattakena ahaṃ yāpessāmi. Athevaṃ na karosi, ime bhoge gahetvā kulagehaṃ gaccha, athāpi te bahiddhā patthanā natthi, ahaṃ taṃ bhaginiṭṭhāne vā dhituṭṭhāne vā ṭhapetvā posessāmī』』ti.
Sā cintesi – 『『pakatipuriso evaṃ vattā nāma natthi. Addhā etena lokuttaravaradhammo paṭividdho. So pana dhammo kiṃ puriseheva paṭibujjhitabbo, udāhu mātugāmopi paṭivijjhituṃ sakkotī』』ti visākhaṃ etadavoca – 『『kiṃ nu kho eso dhammo puriseheva labhitabbo, mātugāmenapi sakkā laddhu』』nti? Kiṃ vadesi dhammadinne, ye paṭipannakā, te etassa dāyādā, yassa yassa upanissayo atthi, so so etaṃ paṭilabhatīti. Evaṃ sante mayhaṃ pabbajjaṃ anujānāthāti. Sādhu bhadde, ahampi taṃ etasmiṃyeva magge yojetukāmo, manaṃ pana te ajānamāno na kathemīti tāvadeva bimbisārassa rañño santikaṃ gantvā vanditvā aṭṭhāsi.
Rājā , 『『kiṃ, gahapati, akāle āgatosī』』ti pucchi. Dhammadinnā, 『『mahārāja, pabbajissāmī』』ti vadatīti. Kiṃ panassa laddhuṃ vaṭṭatīti? Aññaṃ kiñci natthi, sovaṇṇasivikaṃ deva, laddhuṃ vaṭṭati nagarañca paṭijaggāpetunti. Rājā sovaṇṇasivikaṃ datvā nagaraṃ paṭijaggāpesi. Visākho dhammadinnaṃ gandhodakena nahāpetvā sabbālaṅkārehi alaṅkārāpetvā sovaṇṇasivikāya nisīdāpetvā ñātigaṇena parivārāpetvā gandhapupphādīhi pūjayamāno nagaravāsanaṃ karonto viya bhikkhuniupassayaṃ gantvā, 『『dhammadinnaṃ pabbājethāyye』』ti āha. Bhikkhuniyo 『『ekaṃ vā dve vā dose sahituṃ vaṭṭati gahapatī』』ti āhaṃsu. Natthayye koci doso, saddhāya pabbajatīti. Athekā byattā therī tacapañcakakammaṭṭhānaṃ ācikkhitvā kese ohāretvā pabbājesi. Visākho, 『『abhiramayye, svākkhāto dhammo』』ti vanditvā pakkāmi.
Tassā pabbajitadivasato paṭṭhāya lābhasakkāro uppajji. Teneva palibuddhā samaṇadhammaṃ kātuṃ okāsaṃ na labhati. Athācariya-upajjhāyatheriyo gahetvā janapadaṃ gantvā aṭṭhatiṃsāya ārammaṇesu cittarucitaṃ kammaṭṭhānaṃ kathāpetvā samaṇadhammaṃ kātuṃ āraddhā, abhinīhārasampannattā pana nāticiraṃ kilamittha.
Ito paṭṭhāya hi satasahassakappamatthake padumuttaro nāma satthā loke udapādi. Tadā esā ekasmiṃ kule dāsī hutvā attano kese vikkiṇitvā sujātattherassa nāma aggasāvakassa dānaṃ datvā patthanamakāsi. Sā tāya patthanābhinīhārasampattiyā nāticiraṃ kilamittha, katipāheneva arahattaṃ patvā cintesi – 『『ahaṃ yenatthena sāsane pabbajitā, so matthakaṃ patto, kiṃ me janapadavāsena, mayhaṃ ñātakāpi puññāni karissanti, bhikkhunisaṅghopi paccayehi na kilamissati, rājagahaṃ gacchāmī』』ti bhikkhunisaṅghaṃ gahetvā rājagahameva agamāsi. Visākho, 『『dhammadinnā kira āgatā』』ti sutvā, 『『pabbajitvā nacirasseva janapadaṃ gatā, gantvāpi nacirasseva paccāgatā, kiṃ nu kho bhavissati, gantvā jānissāmī』』ti dutiyagamanena bhikkhuniupassayaṃ agamāsi. Tena vuttaṃ – 『『atha kho visākho upāsako yena dhammadinnā bhikkhunī tenupasaṅkamī』』ti.
Etadavocāti etaṃ sakkāyotiādivacanaṃ avoca. Kasmā avocāti? Evaṃ kirassa ahosi – 『『abhiramasi nābhiramasi, ayye』』ti evaṃ pucchanaṃ nāma na paṇḍitakiccaṃ, pañcupādānakkhandhe upanetvā pañhaṃ pucchissāmi, pañhabyākaraṇena tassā abhiratiṃ vā anabhiratiṃ vā jānissāmīti, tasmā avoca. Taṃ sutvāva dhammadinnā ahaṃ, āvuso visākha, acirapabbajitā sakāyaṃ vā parakāyaṃ vā kuto jānissāmīti vā, aññattheriyo upasaṅkamitvā pucchāti vā avatvā upanikkhittaṃ sampaṭicchamānā viya, ekapāsakagaṇṭhiṃ mocentī viya gahanaṭṭhāne hatthimaggaṃ nīharamānā viya khaggamukhena samuggaṃ vivaramānā viya ca paṭisambhidāvisaye ṭhatvā pañhaṃ vissajjamānā, pañca kho ime, āvuso visākha, upādānakkhandhātiādimāha. Tattha pañcāti gaṇanaparicchedo. Upādānakkhandhāti upādānānaṃ paccayabhūtā khandhāti evamādinā nayenettha upādānakkhandhakathā vitthāretvā kathetabbā. Sā panesā visuddhimagge vitthāritā evāti tattha vittāritanayeneva veditabbā. Sakkāyasamudayādīsupi yaṃ vattabbaṃ, taṃ heṭṭhā tattha tattha vuttameva.
Idaṃ pana catusaccabyākaraṇaṃ sutvā visākho theriyā abhiratabhāvaṃ aññāsi. Yo hi buddhasāsane ukkaṇṭhito hoti anabhirato, so evaṃ pucchitapucchitapañhaṃ saṇḍāsena ekekaṃ palitaṃ gaṇhanto viya, sinerupādato vālukaṃ uddharanto viya vissajjetuṃ na sakkoti. Yasmā pana imāni cattāri saccāni loke candimasūriyā viya buddhasāsane pākaṭāni, parisamajjhe gato hi bhagavāpi mahātherāpi saccāneva pakāsenti; bhikkhusaṅghopi pabbajitadivasato paṭṭhāya kulaputte cattāri nāma kiṃ, cattāri ariyasaccānīti pañhaṃ uggaṇhāpeti. Ayañca dhammadinnā upāyakosalle ṭhitā paṇḍitā byattā nayaṃ gahetvā sutenapi kathetuṃ samatthā, tasmā 『『na sakkā etissā ettāvatā saccānaṃ paṭividdhabhāvo ñātuṃ, saccavinibbhogapañhabyākaraṇena sakkā ñātu』』nti cintetvā heṭṭhā kathitāni dve saccāni paṭinivattetvā guḷhaṃ katvā gaṇṭhipañhaṃ pucchissāmīti pucchanto taññeva nu kho, ayyetiādimāha.
Tassa vissajjane na kho, āvuso visākha, taññeva upādānanti upādānassa saṅkhārakkhandhekadesabhāvato na taṃyeva upādānaṃ te pañcupādānakkhandhā, nāpi aññatra pañcahi upādānakkhandhehi upādānaṃ. Yadi hi taññeva siyā, rūpādisabhāvampi upādānaṃ siyā. Yadi aññatra siyā, parasamaye cittavippayutto anusayo viya paṇṇatti viya nibbānaṃ viya ca khandhavinimuttaṃ vā siyā, chaṭṭho vā khandho paññapetabbo bhaveyya, tasmā evaṃ byākāsi. Tassā byākaraṇaṃ sutvā 『『adhigatapatiṭṭhā aya』』nti visākho niṭṭhamagamāsi. Na hi sakkā akhīṇāsavena asambaddhena avitthāyantena padīpasahassaṃ jālentena viya evarūpo guḷho paṭicchanno tilakkhaṇāhato gambhīro pañho vissajjetuṃ. Niṭṭhaṃ gantvā pana, 『『ayaṃ dhammadinnā sāsane laddhapatiṭṭhā adhigatapaṭisambhidā vesārajjappattā bhavamatthake ṭhitā mahākhīṇāsavā, samatthā mayhaṃ pucchitapañhaṃ kathetuṃ, idāni pana naṃ ovattikasāraṃ pañhaṃ pucchissāmī』』ti cintetvā taṃ pucchanto, kathaṃ panāyyetiādimāha.
- Tassa vissajjane assutavātiādi mūlapariyāye vitthāritameva. Rūpaṃ attato samanupassatīti, 『『idhekacco rūpaṃ attato samanupassati. Yaṃ rūpaṃ so ahaṃ, yo ahaṃ taṃ rūpanti rūpañca attañca advayaṃ samanupassati. Seyyathāpi nāma telappadīpassa jhāyato yā acci so vaṇṇo, yo vaṇṇo sā accīti acciñca vaṇṇañca advayaṃ samanupassati. Evameva idhekacco rūpaṃ attato samanupassati…pe… advayaṃ samanupassatī』』ti (paṭi. ma. 1.131) evaṃ rūpaṃ attāti diṭṭhipassanāya passati. Rūpavantaṃ vā attānanti arūpaṃ attāti gahetvā chāyāvantaṃ rukkhaṃ viya taṃ attānaṃ rūpavantaṃ samanupassati. Attani vā rūpanti arūpameva attāti gahetvā pupphasmiṃ gandhaṃ viya attani rūpaṃ samanupassati. Rūpasmiṃ vā attānanti arūpameva attāti gahetvā karaṇḍāya maṇiṃ viya attānaṃ rūpasmiṃ samanupassati. Vedanaṃ attatotiādīsupi eseva nayo.
Tattha, rūpaṃ attato samanupassatīti suddharūpameva attāti kathitaṃ. Rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatīti imesu sattasu ṭhānesu arūpaṃ attāti kathitaṃ. Vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānanti evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu ṭhānesu rūpārūpamissako attā kathito. Tattha rūpaṃ attato samanupassati… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatīti imesu pañcasu ṭhānesu ucchedadiṭṭhi kathitā, avasesesu sassatadiṭṭhīti. Evamettha pannarasa bhavadiṭṭhiyo, pañca vibhavadiṭṭhiyo honti. Na rūpaṃ attatoti ettha rūpaṃ attāti na samanupassati. Aniccaṃ dukkhaṃ anattāti pana samanupassati. Na rūpavantaṃ attānaṃ…pe… na viññāṇasmiṃ attānanti ime pañcakkhandhe kenaci pariyāyena attato na samanupassati, sabbākārena pana aniccā dukkhā anattāti samanupassati.
Ettāvatā theriyā, 『『evaṃ kho, āvuso visākha, sakkāyadiṭṭhi hotī』』ti evaṃ purimapañhaṃ vissajjentiyā ettakena gamanaṃ hoti, āgamanaṃ hoti, gamanāgamanaṃ hoti, vaṭṭaṃ vattatīti vaṭṭaṃ matthakaṃ pāpetvā dassitaṃ. Evaṃ kho, āvuso visākha, sakkāyadiṭṭhi na hotīti pacchimaṃ pañhaṃ vissajjentiyā ettakena gamanaṃ na hoti, āgamanaṃ na hoti, gamanāgamanaṃ na hoti, vaṭṭaṃ nāma na vattatīti vivaṭṭaṃ matthakaṃ pāpetvā dassitaṃ.
462.Katamo panāyye, ariyo aṭṭhaṅgiko maggoti ayaṃ pañho theriyā paṭipucchitvā vissajjetabbo bhaveyya – 『『upāsaka, tayā heṭṭhā maggo pucchito, idha kasmā maggameva pucchasī』』ti. Sā pana attano byattatāya paṇḍiccena tassa adhippāyaṃ sallakkhesi – 『『iminā upāsakena heṭṭhā paṭipattivasena maggo pucchito bhavissati, idha pana taṃ saṅkhatāsaṅkhatalokiyalokuttarasaṅgahitāsaṅgahitavasena pucchitukāmo bhavissatī』』ti. Tasmā appaṭipucchitvāva yaṃ yaṃ pucchi, taṃ taṃ vissajjesi. Tattha saṅkhatoti cetito kappito pakappito āyūhito kato nibbattito samāpajjantena samāpajjitabbo. Tīhi ca kho, āvuso visākha, khandhehi ariyo aṭṭhaṅgiko maggo saṅgahitoti ettha yasmā maggo sappadeso, tayo khandhā nippadesā, tasmā ayaṃ sappadesattā nagaraṃ viya rajjena nippadesehi tīhi khandhehi saṅgahito. Tattha sammāvācādayo tayo sīlameva, tasmā te sajātito sīlakkhandhena saṅgahitāti. Kiñcāpi hi pāḷiyaṃ sīlakkhandheti bhummena viya niddeso kato, attho pana karaṇavasena veditabbo. Sammāvāyāmādīsu pana tīsu samādhi attano dhammatāya ārammaṇe ekaggabhāvena appetuṃ na sakkoti. Vīriye pana paggahakiccaṃ sādhente satiyā ca apilāpanakiccaṃ sādhentiyā laddhūpakāro hutvā sakkoti.
Tatrāyaṃ upamā – yathā hi 『『nakkhattaṃ kīḷissāmā』』ti uyyānaṃ paviṭṭhesu tīsu sahāyesu eko supupphitaṃ campakarukkhaṃ disvā hatthaṃ ukkhipitvāpi gahetuṃ na sakkuṇeyya. Athassa dutiyo onamitvā piṭṭhiṃ dadeyya, so tassa piṭṭhiyaṃ ṭhatvāpi kampamāno gahetuṃ na sakkuṇeyya . Athassa itaro aṃsakūṭaṃ upanāmeyya, so ekassa piṭṭhiyaṃ ṭhatvā ekassa aṃsakūṭaṃ olubbha yathāruci pupphāni ocinitvā piḷandhitvā nakkhattaṃ kīḷeyya. Evaṃsampadamidaṃ daṭṭhabbaṃ. Ekato uyyānaṃ paviṭṭhā tayo sahāyakā viya hi ekato jātā sammāvāyāmādayo tayo dhammā. Supupphitacampako viya ārammaṇaṃ. Hatthaṃ ukkhipitvāpi gahetuṃ asakkonto viya attano dhammatāya ārammaṇe ekaggabhāvena appetuṃ asakkonto samādhi. Piṭṭhiṃ datvā onatasahāyo viya vāyāmo. Aṃsakūṭaṃ datvā ṭhitasahāyo viya sati. Yathā tesu ekassa piṭṭhiyaṃ ṭhatvā ekassa aṃsakūṭaṃ olubbha itaro yathāruci pupphaṃ gahetuṃ sakkoti, evamevaṃ vīriye paggahakiccaṃ sādhente, satiyā ca apilāpanakiccaṃ sādhentiyā laddhupakāro samādhi sakkoti ārammaṇe ekaggabhāvena appetuṃ. Tasmā samādhiyevettha sajātito samādhikkhandhena saṅgahito. Vāyāmasatiyo pana kiriyato saṅgahitā honti.
Sammādiṭṭhisammāsaṅkappesupi paññā attano dhammatāya aniccaṃ dukkhaṃ anattāti ārammaṇaṃ nicchetuṃ na sakkoti, vitakke pana ākoṭetvā ākoṭetvā dente sakkoti. Kathaṃ? Yathā hi heraññiko kahāpaṇaṃ hatthe ṭhapetvā sabbabhāgesu oloketukāmo samānopi na cakkhudaleneva parivattetuṃ sakkoti, aṅgulipabbehi pana parivattetvā ito cito ca oloketuṃ sakkoti. Evameva na paññā attano dhammatāya aniccādivasena ārammaṇaṃ nicchetuṃ sakkoti, abhiniropanalakkhaṇena pana āhananapariyāhananarasena vitakkena ākoṭentena viya parivattentena viya ca ādāyā dinnameva vinicchetuṃ sakkoti. Tasmā idhāpi sammādiṭṭhiyeva sajātito paññākkhandhena saṅgahitā. Sammāsaṅkappo pana kiriyato saṅgahito hoti. Iti imehi tīhi khandhehi maggo saṅgahaṃ gacchati. Tena vuttaṃ – 『『tīhi ca kho, āvuso visākha, khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito』』ti.
Idāni ekacittakkhaṇikaṃ maggasamādhiṃ sanimittaṃ saparikkhāraṃ pucchanto, katamo panāyyetiādimāha. Tassa vissajjane cattāro satipaṭṭhānā maggakkhaṇe catukiccasādhanavasena uppannā sati, sā samādhissa paccayatthena nimittaṃ. Cattāro sammappadhānā catukiccasādhanavaseneva uppannaṃ vīriyaṃ, taṃ parivāraṭṭhena parikkhāro hoti. Tesaṃyeva dhammānanti tesaṃ maggasampayuttadhammānaṃ. Āsevanātiādīsu ekacittakkhaṇikāyeva āsevanādayo vuttāti.
Vitaṇḍavādī pana, 『『ekacittakkhaṇiko nāma maggo natthi, 『evaṃ bhāveyya satta vassānī』ti hi vacanato sattapi vassāni maggabhāvanā hoti, kilesā pana lahu chijjantā sattahi ñāṇehi chijjantī』』ti vadati. So 『『suttaṃ āharā』』ti vattabbo. Addhā aññaṃ apassanto, 『『yā tesaṃyeva dhammānaṃ āsevanā bhāvanā bahulīkamma』』nti idameva suttaṃ āharitvā, 『『aññena cittena āsevati, aññena bhāveti, aññena bahulīkarotī』』ti vakkhati. Tato vattabbo – 『『kiṃ panidaṃ, suttaṃ neyyatthaṃ nītattha』』nti. Tato vakkhati – 『『nītatthaṃ yathā suttaṃ tatheva attho』』ti. Tassa idaṃ uttaraṃ – evaṃ sante ekaṃ cittaṃ āsevamānaṃ uppannaṃ, aparampi āsevamānaṃ, aparampi āsevamānanti evaṃ divasampi āsevanāva bhavissati, kuto bhāvanā, kuto bahulīkammaṃ? Ekaṃ vā bhāvayamānaṃ uppannaṃ aparampi bhāvayamānaṃ aparampi bhāvayamānanti evaṃ divasampi bhāvanāva bhavissati, kuto āsevanā kuto bahulīkammaṃ? Ekaṃ vā bahulīkarontaṃ uppannaṃ, aparampi bahulīkarontaṃ, aparampi bahulīkarontanti evaṃ divasampi bahulīkammameva bhavissati kuto āsevanā, kuto bhāvanāti.
Atha vā evaṃ vadeyya – 『『ekena cittena āsevati, dvīhi bhāveti, tīhi bahulīkaroti. Dvīhi vā āsevati, tīhi bhāveti, ekena bahulīkaroti . Tīhi vā āsevati, ekena bhāveti, dvīhi bahulīkarotī』』ti. So vattabbo – 『『mā suttaṃ me laddhanti yaṃ vā taṃ vā avaca. Pañhaṃ vissajjentena nāma ācariyassa santike vasitvā buddhavacanaṃ uggaṇhitvā attharasaṃ viditvā vattabbaṃ hoti. Ekacittakkhaṇikāva ayaṃ āsevanā, ekacittakkhaṇikā bhāvanā, ekacittakkhaṇikaṃ bahulīkammaṃ. Khayagāmilokuttaramaggo bahulacittakkhaṇiko nāma natthi, 『ekacittakkhaṇikoyevā』ti saññāpetabbo. Sace sañjānāti, sañjānātu, no ce sañjānāti, gaccha pātova vihāraṃ pavisitvā yāguṃ pivāhī』』ti uyyojetabbo.
463.Kati panāyye saṅkhārāti idha kiṃ pucchati? Ye saṅkhāre nirodhetvā nirodhaṃ samāpajjati, te pucchissāmīti pucchati. Tenevassa adhippāyaṃ ñatvā therī, puññābhisaṅkhārādīsu anekesu saṅkhāresu vijjamānesupi, kāyasaṅkhārādayova ācikkhantī, tayome, āvusotiādimāha. Tattha kāyapaṭibaddhattā kāyena saṅkharīyati karīyati nibbattīyatīti kāyasaṅkhāro. Vācaṃ saṅkharoti karoti nibbattetīti vacīsaṅkhāro. Cittapaṭibaddhattā cittena saṅkharīyati karīyati nibbattīyatīti cittasaṅkhāro. Katamo panāyyeti idha kiṃ pucchati? Ime saṅkhārā aññamaññamissā āluḷitā avibhūtā duddīpanā. Tathā hi, kāyadvāre ādānagahaṇamuñcanacopanāni pāpetvā uppannā aṭṭha kāmāvacarakusalacetanā dvādasa akusalacetanāti evaṃ kusalākusalā vīsati cetanāpi assāsapassāsāpi kāyasaṅkhārātveva vuccanti. Vacīdvāre hanusaṃcopanaṃ vacībhedaṃ pāpetvā uppannā vuttappakārāva vīsati cetanāpi vitakkavicārāpi vacīsaṅkhārotveva vuccanti. Kāyavacīdvāresu copanaṃ apattā raho nisinnassa cintayato uppannā kusalākusalā ekūnatiṃsa cetanāpi saññā ca vedanā cāti ime dve dhammāpi cittasaṅkhārotveva vuccanti. Evaṃ ime saṅkhārā aññamaññamissā āluḷitā avibhūtā duddīpanā. Te pākaṭe vibhūte katvā kathāpessāmīti pucchati.
Kasmā panāyyeti idha kāyasaṅkhārādināmassa padatthaṃ pucchati. Tassa vissajjane kāyappaṭibaddhāti kāyanissitā, kāye sati honti, asati na honti. Cittappaṭibaddhāti cittanissitā, citte sati honti, asati na honti.
- Idāni kiṃ nu kho esā saññāvedayitanirodhaṃ valañjeti, na valañjeti. Ciṇṇavasī vā tattha no ciṇṇavasīti jānanatthaṃ pucchanto, kathaṃ panāyye, saññāvedayitanirodhasamāpatti hotītiādimāha. Tassa vissajjane samāpajjissanti vā samāpajjāmīti vā padadvayena nevasaññānāsaññāyatanasamāpattikālo kathito. Samāpannoti padena antonirodho. Tathā purimehi dvīhi padehi sacittakakālo kathito, pacchimena acittakakālo. Pubbeva tathā cittaṃ bhāvitaṃ hotīti nirodhasamāpattito pubbe addhānaparicchedakāleyeva, ettakaṃ kālaṃ acittako bhavissāmīti addhānaparicchedacittaṃ bhāvitaṃ hoti. Yaṃ taṃ tathattāya upanetīti yaṃ evaṃ bhāvitaṃ cittaṃ, taṃ puggalaṃ tathattāya acittakabhāvāya upaneti.
Paṭhamaṃ nirujjhati vacīsaṅkhāroti sesasaṅkhārehi paṭhamaṃ dutiyajjhāneyeva nirujjhati. Tato kāyasaṅkhāroti tato paraṃ kāyasaṅkhāro catutthajjhāne nirujjhati. Tato cittasaṅkhāroti tato paraṃ cittasaṅkhāro antonirodhe nirujjhati. Vuṭṭhahissanti vā vuṭṭhahāmīti vā padadvayena antonirodhakālo kathito. Vuṭṭhitoti padena phalasamāpattikālo. Tathā purimehi dvīhi padehi acittakakālo kathito, pacchimena sacittakakālo. Pubbeva tathā cittaṃ bhāvitaṃ hotīti nirodhasamāpattito pubbe addhānaparicchedakāleyeva ettakaṃ kālaṃ acittako hutvā tato paraṃ sacittako bhavissāmīti addhānaparicchedacittaṃ bhāvitaṃ hoti. Yaṃ taṃ tathattāya upanetīti yaṃ evaṃ bhāvitaṃ cittaṃ, taṃ puggalaṃ tathattāya sacittakabhāvāya upaneti. Iti heṭṭhā nirodhasamāpajjanakālo gahito, idha nirodhato vuṭṭhānakālo.
Idāni nirodhakathaṃ kathetuṃ vāroti nirodhakathā kathetabbā siyā, sā panesā, 『『dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāpaññā nirodhasamāpattiyā ñāṇa』』nti mātikaṃ ṭhapetvā sabbākārena visuddhimagge kathitā. Tasmā tattha kathitanayeneva gahetabbā . Ko panāyaṃ nirodho nāma? Catunnaṃ khandhānaṃ paṭisaṅkhā appavatti. Atha kimatthametaṃ samāpajjantīti. Saṅkhārānaṃ pavatte ukkaṇṭhitā sattāhaṃ acittakā hutvā sukhaṃ viharissāma, diṭṭhadhammanibbānaṃ nāmetaṃ, yadidaṃ nirodhoti etadatthaṃ samāpajjanti.
Paṭhamaṃ uppajjati cittasaṅkhāroti nirodhā vuṭṭhahantassa hi phalasamāpatticittaṃ paṭhamaṃ uppajjati. Taṃsampayuttaṃ saññañca vedanañca sandhāya, 『『paṭhamaṃ uppajjati cittasaṅkhāro』』ti āha. Tato kāyasaṅkhāroti tato paraṃ bhavaṅgasamaye kāyasaṅkhāro uppajjati. Kiṃ pana phalasamāpatti assāsapassāse na samuṭṭhāpetīti? Samuṭṭhāpeti. Imassa pana catutthajjhānikā phalasamāpatti, sā na samuṭṭhāpeti. Kiṃ vā etena phalasamāpatti paṭhamajjhānikā vā hotu, dutiyatatiyacatutthajjhānikā vā, santāya samāpattiyā vuṭṭhitassa bhikkhuno assāsapassāsā abbohārikā honti. Tesaṃ abbohārikabhāvo sañjīvattheravatthunā veditabbo. Sañjīvattherassa hi samāpattito vuṭṭhāya kiṃsukapupphasadise vītaccitaṅgāre maddamānassa gacchato cīvare aṃsumattampi na jhāyi, usumākāramattampi nāhosi, samāpattiphalaṃ nāmetanti vadanti. Evamevaṃ santāya samāpattiyā vuṭṭhitassa bhikkhuno assāsapassāsā abbohārikā hontīti bhavaṅgasamayenevetaṃ kathitanti veditabbaṃ.
Tato vacīsaṅkhāroti tato paraṃ kiriyamayapavattavaḷañjanakāle vacīsaṅkhāro uppajjati. Kiṃ bhavaṅgaṃ vitakkavicāre na samuṭṭhāpetīti? Samuṭṭhāpeti. Taṃsamuṭṭhānā pana vitakkavicārā vācaṃ abhisaṅkhātuṃ na sakkontīti kiriyamayapavattavaḷañjanakālenevataṃ kathitaṃ. Suññato phassotiādayo saguṇenāpi ārammaṇenāpi kathetabbā. Saguṇena tāva suññatā nāma phalasamāpatti, tāya sahajātaṃ phassaṃ sandhāya suññato phassoti vuttaṃ. Animittāpaṇihitesupieseva nayo. Ārammaṇena pana nibbānaṃ rāgādīhi suññattā suññaṃ nāma, rāganimittādīnaṃ abhāvā animittaṃ, rāgadosamohappaṇidhīnaṃ abhāvā appaṇihitaṃ. Suññataṃ nibbānaṃ ārammaṇaṃ katvā uppannaphalasamāpattiyaṃ phasso suññato nāma. Animittāpaṇihitesupi eseva nayo.
Aparā āgamaniyakathā nāma hoti, suññatā, animittā, appaṇihitāti hi vipassanāpi vuccati. Tattha yo bhikkhu saṅkhāre aniccato pariggahetvā aniccato disvā aniccato vuṭṭhāti, tassa vuṭṭhānagāminivipassanā animittā nāma hoti. Yo dukkhato pariggahetvā dukkhato disvā dukkhato vuṭṭhāti, tassa appaṇihitā nāma. Yo anattato pariggahetvā anattato disvā anattato vuṭṭhāti, tassa suññatā nāma. Tattha animittavipassanāya maggo animitto nāma, animittamaggassa phalaṃ animittaṃ nāma. Animittaphalasamāpattisahajāte phasse phusante animitto phasso phusatīti vuccati. Appaṇihitasuññatesupi eseva nayo. Āgamaniyena kathite pana suññato vā phasso animitto vā phasso appaṇihito vā phassoti vikappo āpajjeyya, tasmā saguṇena ceva ārammaṇena ca kathetabbaṃ. Evañhi tayo phassā phusantīti sameti.
Vivekaninnantiādīsu nibbānaṃ viveko nāma, tasmiṃ viveke ninnaṃ onatanti vivekaninnaṃ. Aññato āgantvā yena viveko, tena vaṅkaṃ viya hutvā ṭhitanti vivekapoṇaṃ. Yena viveko, tena patamānaṃ viya ṭhitanti vivekapabbhāraṃ.
- Idāni yā vedanā nirodhetvā nirodhasamāpattiṃ samāpajjati, tā pucchissāmīti pucchanto kati panāyye, vedanāti āha. Kāyikaṃ vātiādīsu pañcadvārikaṃ sukhaṃ kāyikaṃ nāma, manodvārikaṃ cetasikaṃ nāmāti veditabbaṃ. Tattha sukhanti sabhāvaniddeso. Sātanti tasseva madhurabhāvadīpakaṃ vevacanaṃ. Vedayitanti vedayitabhāvadīpakaṃ, sabbavedanānaṃ sādhāraṇavacanaṃ. Sesapadesupi eseva nayo. Ṭhitisukhā vipariṇāmadukkhātiādīsu sukhāya vedanāya atthibhāvo sukhaṃ, natthibhāvo dukkhaṃ. Dukkhāya vedanāya atthibhāvo dukkhaṃ, natthibhāvo sukhaṃ. Adukkhamasukhāya vedanāya jānanabhāvo sukhaṃ, ajānanabhāvo dukkhanti attho.
Kiṃ anusayo anusetīti katamo anusayo anuseti. Appahīnaṭṭhena sayito viya hotīti anusayapucchaṃ pucchati. Na kho, āvuso visākha, sabbāya sukhāya vedanāya rāgānusayo anusetīti na sabbāya sukhāya vedanāya rāgānusayo anuseti. Na sabbāya sukhāya vedanāya so appahīno, na sabbaṃ sukhaṃ vedanaṃ ārabbha uppajjatīti attho. Esa nayo sabbattha. Kiṃ pahātabbanti ayaṃ pahānapucchā nāma.
Rāgaṃ tena pajahatīti ettha ekeneva byākaraṇena dve pucchā vissajjesi. Idha bhikkhu rāgānusayaṃ vikkhambhetvā paṭhamajjhānaṃ samāpajjati, jhānavikkhambhitaṃ rāgānusayaṃ tathā vikkhambhitameva katvā vipassanaṃ vaḍḍhetvā anāgāmimaggena samugghāteti. So anāgāmimaggena pahīnopi tathā vikkhambhitattāva paṭhamajjhāne nānuseti nāma. Tenāha – 『『na tattha rāgānusayo anusetī』』ti. Tadāyatananti taṃ āyatanaṃ, paramassāsabhāvena patiṭṭhānabhūtaṃ arahattanti attho. Iti anuttaresūti evaṃ anuttarā vimokkhāti laddhanāme arahatte. Pihaṃ upaṭṭhāpayatoti patthanaṃ paṭṭhapentassa. Uppajjati pihāpaccayā domanassanti patthanāya paṭṭhapanamūlakaṃ domanassaṃ uppajjati. Taṃ panetaṃ na patthanāya paṭṭhapanamūlakaṃ uppajjati, patthetvā alabhantassa pana alābhamūlakaṃ uppajjamānaṃ, 『『uppajjati pihāpaccayā』』ti vuttaṃ. Tattha kiñcāpi domanassaṃ nāma ekantena akusalaṃ, idaṃ pana sevitabbaṃ domanassaṃ vaṭṭatīti vadanti. Yogino hi temāsikaṃ chamāsikaṃ vā navamāsikaṃ vā paṭipadaṃ gaṇhanti. Tesu yo taṃ taṃ paṭipadaṃ gahetvā antokālaparicchedeyeva arahattaṃ pāpuṇissāmīti ghaṭento vāyamanto na sakkoti yathāparicchinnakālena pāpuṇituṃ, tassa balavadomanassaṃ uppajjati, āḷindikavāsimahāphussadevattherassa viya assudhārā pavattanti. Thero kira ekūnavīsativassāni gatapaccāgatavattaṃ pūresi. Tassa, 『『imasmiṃ vāre arahattaṃ gaṇhissāmi, imasmiṃ vāre visuddhipavāraṇaṃ pavāressāmī』』ti mānasaṃ bandhitvā samaṇadhammaṃ karontasseva ekūnavīsativassāni atikkantāni. Pavāraṇādivase āgate therassa assupātena muttadivaso nāma nāhosi. Vīsatime pana vasse arahattaṃ pāṇuṇi.
Paṭighaṃtena pajahatīti ettha domanasseneva paṭighaṃ pajahati. Na hi paṭigheneva paṭighappahānaṃ, domanassena vā domanassappahānaṃ nāma atthi. Ayaṃ pana bhikkhu temāsikādīsu aññataraṃ paṭipadaṃ gahetvā iti paṭisañcikkhati – 『『passa bhikkhu, kiṃ tuyhaṃ sīlena hīnaṭṭhānaṃ atthi, udāhu vīriyena, udāhu paññāya, nanu te sīlaṃ suparisuddhaṃ vīriyaṃ supaggahitaṃ paññā sūrā hutvā vahatī』』ti. So evaṃ paṭisañcikkhitvā, 『『na dāni puna imassa domanassassa uppajjituṃ dassāmī』』ti vīriyaṃ daḷhaṃ katvā antotemāse vā antochamāse vā antonavamāse vā anāgāmimaggena taṃ samugghāteti. Iminā pariyāyena paṭigheneva paṭighaṃ, domanasseneva domanassaṃ pajahati nāma.
Na tattha paṭighānusayo anusetīti tattha evarūpe domanasse paṭighānusayo nānuseti. Na taṃ ārabbha uppajjati, pahīnova tattha paṭighānusayoti attho. Avijjaṃ tena pajahatīti idha bhikkhu avijjānusayaṃ vikkhambhetvā catutthajjhānaṃ samāpajjati, jhānavikkhambhitaṃ avijjānusayaṃ tathā vikkhambhitameva katvā vipassanaṃ vaḍḍhetvā arahattamaggena samugghāteti. So arahattamaggena pahīnopi tathā vikkhambhitattāva catutthajjhāne nānuseti nāma. Tenāha – 『『na tattha avijjānusayo anusetī』』ti.
- Idāni paṭibhāgapucchaṃ pucchanto sukhāya panāyyetiādimāha. Tassa vissajjane yasmā sukhassa dukkhaṃ, dukkhassa ca sukhaṃ paccanīkaṃ, tasmā dvīsu vedanāsu visabhāgapaṭibhāgo kathito. Upekkhā pana andhakārā avibhūtā duddīpanā, avijjāpi tādisāvāti tenettha sabhāgapaṭibhāgo kathito. Yattakesu pana ṭhānesu avijjā tamaṃ karoti, tattakesu vijjā tamaṃ vinodetīti visabhāgapaṭibhāgo kathito. Avijjāya kho, āvusoti ettha ubhopete dhammā anāsavā lokuttarāti sabhāgapaṭibhāgova kathito. Vimuttiyā kho, āvusoti ettha anāsavaṭṭhena lokuttaraṭṭhena abyākataṭṭhena ca sabhāgapaṭibhāgova kathito. Accayāsīti ettha pañhaṃ atikkamitvā gatosīti attho. Nāsakkhi pañhānaṃ pariyantaṃ gahetunti pañhānaṃ paricchedapamāṇaṃ gahetuṃ nāsakkhi, appaṭibhāgadhammassa paṭibhāgaṃ pucchi. Nibbānaṃ nāmetaṃ appaṭibhāgaṃ , na sakkā nīlaṃ vā pītakaṃ vāti kenaci dhammena saddhiṃ paṭibhāgaṃ katvā dassetuṃ. Tañca tvaṃ iminā adhippāyena pucchasīti attho.
Ettāvatā cāyaṃ upāsako yathā nāma sattame ghare salākabhattaṃ labhitvā gato bhikkhu satta gharāni atikkamma aṭṭhamassa dvāre ṭhito sabbānipi satta gehāni viraddhova na aññāsi, evamevaṃ appaṭibhāgadhammassa paṭibhāgaṃ pucchanto sabbāsupi sattasu sappaṭibhāgapucchāsu viraddhova hotīti veditabbo. Nibbānogadhanti nibbānabbhantaraṃ nibbānaṃ anupaviṭṭhaṃ. Nibbānaparāyananti nibbānaṃ paraṃ ayanamassa parā gati, na tato paraṃ gacchatīti attho. Nibbānaṃ pariyosānaṃ avasānaṃ assāti nibbānapariyosānaṃ.
467.Paṇḍitāti paṇḍiccena samannāgatā, dhātukusalā āyatanakusalā paṭiccasamuppādakusalā ṭhānāṭṭhānakusalāti attho. Mahāpaññāti mahante atthe mahante dhamme mahantā niruttiyo mahantāni paṭibhānāni pariggaṇhanasamatthāya paññāya samannāgatā. Yathā taṃ dhammadinnāyāti yathā dhammadinnāya bhikkhuniyā byākataṃ, ahampi taṃ evamevaṃ byākareyyanti. Ettāvatā ca pana ayaṃ suttanto jinabhāsito nāma jāto, na sāvakabhāsito. Yathā hi rājayuttehi likhitaṃ paṇṇaṃ yāva rājamuddikāya na lañchitaṃ hoti, na tāva rājapaṇṇanti saṅkhyaṃ gacchati; lañchitamattaṃ pana rājapaṇṇaṃ nāma hoti, tathā, 『『ahampi taṃ evameva byākareyya』』nti imāya jinavacanamuddikāya lañchitattā ayaṃ suttanto āhaccavacanena jinabhāsito nāma jāto. Sesaṃ sabbattha uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷavedallasuttavaṇṇanā niṭṭhitā.
- Cūḷadhammasamādānasuttavaṇṇanā
468.Evaṃme sutanti cūḷadhammasamādānasuttaṃ. Tattha dhammasamādānānīti dhammoti gahitagahaṇāni. Paccuppannasukhanti paccuppanne sukhaṃ, āyūhanakkhaṇe sukhaṃ sukaraṃ sukhena sakkā pūretuṃ. Āyatiṃ dukkhavipākanti anāgate vipākakāle dukkhavipākaṃ. Iminā upāyena sabbapadesu attho veditabbo.
469.Natthi kāmesu dosoti vatthukāmesupi kilesakāmesupi doso natthi. Pātabyataṃ āpajjantīti te vatthukāmesu kilesakāmena pātabyataṃ pivitabbataṃ, yathāruci paribhuñjitabbataṃ āpajjantīti attho. Moḷibaddhāhīti moḷiṃ katvā baddhakesāhi. Paribbājikāhīti tāpasaparibbājikāhi. Evamāhaṃsūti evaṃ vadanti. Pariññaṃ paññapentīti pahānaṃ samatikkamaṃ paññapenti. Māluvāsipāṭikāti dīghasaṇṭhānaṃ māluvāpakkaṃ. Phaleyyāti ātapena sussitvā bhijjeyya. Sālamūleti sālarukkhassa samīpe. Santāsaṃ āpajjeyyāti kasmā āpajjati? Bhavanavināsabhayā. Rukkhamūle patitamāluvābījato hi latā uppajjitvā rukkhaṃ abhiruhati. Sā mahāpattā ceva hoti bahupattā ca, koviḷārapattasadisehi pattehi samannāgatā. Atha taṃ rukkhaṃ mūlato paṭṭhāya vinandhamānā sabbaviṭapāni sañchādetvā mahantaṃ bhāraṃ janetvā tiṭṭhati. Sā vāte vā vāyante deve vā vassante oghanaṃ janetvā tassa rukkhassa sabbasākhāpasākhaṃ bhañjati, bhūmiyaṃ nipāteti. Tato tasmiṃ rukkhe patiṭṭhitavimānaṃ bhijjati nassati. Iti sā bhavanavināsabhayā santāsaṃ āpajjati.
Ārāmadevatāti tattha tattha pupphārāmaphalārāmesu adhivatthā devatā. Vanadevatāti andhavanasubhagavanādīsu vanesu adhivatthā devatā. Rukkhadevatāti abhilakkhitesu naḷerupucimandādīsu rukkhesu adhivatthā devatā. Osadhitiṇavanappatīsūti harītakīāmalakīādīsu osadhīsu tālanāḷikerādīsu tiṇesu vanajeṭṭhakesu ca vanappatirukkhesu adhivatthā devatā. Vanakammikāti vane kasanalāyanadāruāharaṇagorakkhādīsu kenacideva kammena vā vicarakamanussā. Uddhareyyunti khādeyyuṃ. Vilambinīti vātena pahatapahataṭṭhānesu keḷiṃ karontī viya vilambantī. Sukho imissāti evarūpāya māluvālatāya samphassopi sukho, dassanampi sukhaṃ. Ayaṃ me dārakānaṃ āpānamaṇḍalaṃ bhavissati, kīḷābhūmi bhavissati, dutiyaṃ me vimānaṃ paṭiladdhanti latāya dassanepi samphassepi somanassajātā evamāha.
Viṭabhiṃ kareyyāti sākhānaṃ upari chattākārena tiṭṭheyya. Oghanaṃ janeyyāti heṭṭhā ghanaṃ janeyya. Upari āruyha sakalaṃ rukkhaṃ paliveṭhetvā puna heṭṭhā bhassamānā bhūmiṃ gaṇheyyāti attho. Padāleyyāti evaṃ oghanaṃ katvā puna tato paṭṭhāya yāva mūlā otiṇṇasākhāhi abhiruhamānā sabbasākhā paliveṭhentī matthakaṃ patvā teneva niyāmena puna orohitvā ca abhiruhitvā ca sakalarukkhaṃ saṃsibbitvā ajjhottharantī sabbasākhā heṭṭhā katvā sayaṃ upari ṭhatvā vāte vā vāyante deve vā vassante padāleyya. Bhindeyyāti attho. Khāṇumattameva tiṭṭheyya, tattha yaṃ sākhaṭṭhakavimānaṃ hoti, taṃ sākhāsu bhijjamānāsu tattha tattheva bhijjitvā sabbasākhāsu bhinnāsu sabbaṃ bhijjati. Rukkhaṭṭhakavimānaṃ pana yāva rukkhassa mūlamattampi tiṭṭhati, tāva na nassati. Idaṃ pana vimānaṃ sākhaṭṭhakaṃ, tasmā sabbasākhāsu saṃbhijjamānāsu bhijjittha. Devatā puttake gahetvā khāṇuke ṭhitā paridevituṃ āraddhā.
471.Tibbarāgajātikoti bahalarāgasabhāvo. Rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedetīti tibbarāgajātikattā diṭṭhe diṭṭhe ārammaṇe nimittaṃ gaṇhāti. Athassa ācariyupajjhāyā daṇḍakammaṃ āṇāpenti. So abhikkhaṇaṃ daṇḍakammaṃ karonto dukkhaṃ domanassaṃ paṭisaṃvedeti, natveva vītikkamaṃ karoti. Tibbadosajātikoti appamattikeneva kuppati, daharasāmaṇerehi saddhiṃ hatthaparāmāsādīni karontova katheti. Sopi daṇḍakammapaccayā dukkhaṃ domanassaṃ paṭisaṃvedeti. Mohajātiko pana idha kataṃ vā katato akataṃ vā akatato na sallakkheti, tāni tāni kiccāni virādheti. Sopi daṇḍakammapaccayā dukkhaṃ domanassaṃ paṭisaṃvedeti.
472.Na tibbarāgajātikotiādīni vuttapaṭipakkhanayena veditabbāni. Kasmā panettha koci tibbarāgādijātiko hoti, koci na tibbarāgādijātiko? Kammaniyāmena. Yassa hi kammāyūhanakkhaṇe lobho balavā hoti, alobho mando, adosāmohā balavanto, dosamohā mandā, tassa mando alobho lobhaṃ pariyādātuṃ na sakkoti, adosāmohā pana balavanto dosamohe pariyādātuṃ sakkonti. Tasmā so tena kammena dinnapaṭisandhivasena nibbatto luddho hoti, sukhasīlo akkodhano paññavā vajirūpamañāṇo.
Yassa pana kammāyūhanakkhaṇe lobhadosā balavanto honti, alobhādosā mandā, amoho balavā, moho mando, so purimanayeneva luddho ceva hoti duṭṭho ca, paññavā pana hoti vajirūpamañāṇo dattābhayatthero viya.
Yassa pana kammāyūhanakkhaṇe lobhādosamohā balavanto honti, itare mandā, so purimanayeneva luddho ceva hoti dandho ca, sukhasīlako pana hoti akkodhano.
Tathā yassa kammāyūhanakkhaṇe tayopi lobhadosamohā balavanto honti, alobhādayo mandā, so purimanayeneva luddho ceva hoti duṭṭho ca mūḷho ca.
Yassa pana kammāyūhanakkhaṇe alobhadosamohā balavanto honti, itare mandā, so purimanayeneva appakileso hoti, dibbārammaṇampi disvā niccalo, duṭṭho pana hoti dandhapañño ca.
Yassa pana kammāyūhanakkhaṇe alobhādosamohā balavanto honti, itare mandā, so purimanayeneva aluddho ceva hoti sukhasīlako ca, mūḷho pana hoti.
Tathā yassa kammāyūhanakkhaṇe alobhadosāmohā balavanto honti, itare mandā, so purimanayeneva aluddho ceva hoti paññavā ca, duṭṭho pana hoti kodhano.
Yassa pana kammāyūhanakkhaṇe tayopi alobhādayo balavanto honti, lobhādayo mandā, so mahāsaṅgharakkhitatthero viya aluddho aduṭṭho paññavā ca hoti.
Sesaṃ sabbattha uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷadhammasamādānasuttavaṇṇanā niṭṭhitā.
- Mahādhammasamādānasuttavaṇṇanā
473.Evaṃme suttanti mahādhammasamādānasuttaṃ. Tattha evaṃkāmāti evaṃicchā. Evaṃchandāti evaṃajjhāsayā. Evaṃadhippāyāti evaṃladdhikā. Tatrāti tasmiṃ aniṭṭhavaḍḍhane ceva iṭṭhaparihāne ca. Bhagavaṃmūlakāti bhagavā mūlaṃ etesanti bhagavaṃmūlakā. Idaṃ vuttaṃ hoti – ime, bhante, amhākaṃ dhammā pubbe kassapasammāsambuddhena uppāditā, tasmiṃ parinibbute ekaṃ buddhantaraṃ añño samaṇo vā brāhmaṇo vā ime dhamme uppādetuṃ samattho nāma nāhosi, bhagavatā pana no ime dhammā uppāditā. Bhagavantañhi nissāya mayaṃ ime dhamme ājānāma paṭivijjhāmāti evaṃ bhagavaṃmūlakā no, bhante, dhammāti. Bhagavaṃnettikāti bhagavā hi dhammānaṃ netā vinetā anunetāti. Yathāsabhāvato pāṭiyekkaṃ pāṭiyekkaṃ nāmaṃ gahetvā dassitā dhammā bhagavaṃnettikā nāma honti. Bhagavaṃpaṭisaraṇāti catubhūmakā dhammā sabbaññutaññāṇassa āpāthaṃ āgacchamānā bhagavati paṭisaranti nāmāti bhagavaṃpaṭisaraṇā. Paṭisarantīti osaranti samosaranti. Apica mahābodhimaṇḍe nisinnassa bhagavato paṭivedhavasena phasso āgacchati, ahaṃ bhagavā kinnāmoti? Tvaṃ phusanaṭṭhena phasso nāma. Vedanā, saññā, saṅkhārā, viññāṇaṃ āgacchati. Ahaṃ bhagavā kinnāmanti? Tvaṃ vijānanaṭṭhena viññāṇaṃ nāmāti evaṃ catubhūmakadhammānaṃ yathāsabhāvato pāṭiyekkaṃ pāṭiyekkaṃ nāmaṃ gaṇhanto bhagavā dhamme paṭisaratītipi bhagavaṃpaṭisaraṇā. Bhagavantaññeva paṭibhātūti bhagavatoyeva etassa bhāsitassa attho upaṭṭhātu, tumheyeva no kathetvā dethāti attho.
474.Sevitabbeti nissayitabbe. Bhajitabbeti upagantabbe. Yathā taṃ aviddasunoti yathā aviduno bālassa andhaputhujjanassa. Yathā taṃ viddasunoti yathā viduno medhāvino paṇḍitassa.
475.Atthi, bhikkhave, dhammasamādānanti purimasutte uppaṭipāṭiākārena mātikā ṭhapitā , idha pana yathādhammaraseneva satthā mātikaṃ ṭhapesi. Tattha dhammasamādānanti pāṇātipātādīnaṃ dhammānaṃ gahaṇaṃ.
476.Avijjāgatoti avijjāya samannāgato.
477.Vijjāgatoti vijjāya samannāgato paññavā.
478.Sahāpi dukkhenāti ettha micchācāro abhijjhā micchādiṭṭhīti ime tāva tayo pubbacetanāya ca aparacetanāya cāti dvinnaṃ cetanānaṃ vasena dukkhavedanā honti. Sanniṭṭhāpakacetanā pana sukhasampayuttā vā upekkhāsampayuttā vā hoti. Sesā pāṇātipātādayo satta tissannampi cetanānaṃ vasena dukkhavedanā honti. Idaṃ sandhāya vuttaṃ – 『『sahāpi dukkhena sahāpi domanassenā』』ti. Domanassameva cettha dukkhanti veditabbaṃ. Pariyeṭṭhiṃ vā āpajjantassa pubbabhāgaparabhāgesu kāyikaṃ dukkhampi vaṭṭatiyeva.
479.Sahāpisukhenāti ettha pāṇātipāto pharusavācā byāpādoti ime tāva tayo pubbacetanāya ca aparacetanāya cāti dvinnaṃ cetanānaṃ vasena sukhavedanā honti. Sanniṭṭhāpakacetanā pana dukkhasampayuttāva hoti. Sesā satta tissannampi cetanānaṃ vasena sukhavedanā hontiyeva. Sahāpi somanassenāti somanassameva cettha sukhanti veditabbaṃ. Iṭṭhaphoṭṭhabbasamaṅgino vā pubbabhāgaparabhāgesu kāyikaṃ sukhampi vaṭṭatiyeva.
-
Tatiyadhammasamādāne idhekacco macchabandho vā hoti, māgaviko vā, pāṇupaghātaṃyeva nissāya jīvikaṃ kappeti. Tassa garuṭṭhāniyo bhikkhu akāmakasseva pāṇātipāte ādīnavaṃ, pāṇātipātaviratiyā ca ānisaṃsaṃ kathetvā sikkhāpadaṃ deti. So gaṇhantopi dukkhito domanassitova hutvā gaṇhāti. Aparabhāge katipāhaṃ vītināmetvā rakkhituṃ asakkontopi dukkhitova hoti, tassa pubbāparacetanā dukkhasahagatāva honti. Sanniṭṭhāpakacetanā pana sukhasahagatā vā upekkhāsahagatā vāti evaṃ sabbattha attho veditabbo . Iti pubbabhāgaparabhāgacetanāva sandhāya idaṃ vuttaṃ – 『『sahāpi dukkhena sahāpi domanassenā』』ti. Domanassameva cettha dukkhanti veditabbaṃ.
-
Catutthadhammasamādāne dasasupi padesu tissopi pubbabhāgāparabhāgasanniṭṭhāpakacetanā sukhasampayuttā hontiyeva, taṃ sandhāya idaṃ vuttaṃ – 『『sahāpi sukhena sahāpi somanassenā』』ti. Somanassameva cettha sukhanti veditabbaṃ.
482.Tittakālābūti tittakarasaalābu. Visena saṃsaṭṭhoti halāhalavisena sampayutto missito luḷito. Nacchādessatīti na ruccissati na tuṭṭhiṃ karissati. Nigacchasīti gamissasi. Appaṭisaṅkhāya piveyyāti taṃ appaccavekkhitvā piveyya.
483.Āpānīyakaṃsoti āpānīyassa madhurapānakassa bharitakaṃso. Vaṇṇasampannoti pānakavaṇṇādīhi sampannavaṇṇo, kaṃse pakkhittapānakavasena pānakakaṃsopi evaṃ vutto. Chādessatīti tañhi halāhalavisaṃ yattha yattha pakkhittaṃ hoti, tassa tasseva rasaṃ deti. Tena vuttaṃ 『『chādessatī』』ti.
484.Pūtimuttanti muttameva. Yathā hi manussabhāvo suvaṇṇavaṇṇo pūtikāyotveva, tadahujātāpi galocilatā pūtilatātveva vuccati. Evaṃ taṅkhaṇaṃ gahitaṃ taruṇampi muttaṃ pūtimuttameva. Nānābhesajjehīti harītakāmalakādīhi nānosadhehi. Sukhī assāti arogo suvaṇṇavaṇṇo sukhī bhaveyya.
485.Dadhi ca madhu cāti suparisuddhaṃ dadhi ca sumadhuraṃ madhu ca. Ekajjhaṃ saṃsaṭṭhanti ekato katvā missitaṃ āluḷitaṃ. Tassa tanti tassa taṃ catumadhurabhesajjaṃ pivato rucceyya. Idañca yaṃ bhagandarasaṃsaṭṭhaṃ lohitaṃ pakkhandati, na tassa bhesajjaṃ, āhāraṃ thambhetvā maggaṃ avalañjaṃ karoti. Yaṃ pana pittasaṃsaṭṭhaṃ lohitaṃ, tassetaṃ bhesajjaṃ sītalakiriyāya pariyattabhūtaṃ.
486.Viddheti ubbiddhe. Meghavigamena dūrībhūteti attho. Vigatavalāhaketi apagatameghe, deveti ākāse. Ākāsagataṃ tamagatanti ākāsagataṃ tamaṃ. Puthusamaṇabrāhmaṇaparappavādeti puthūnaṃ samaṇabrāhmaṇasaṅkhātānaṃ paresaṃ vāde. Abhivihaccāti abhihantvā. Bhāsate ca tapate ca virocate cāti saradakāle majjhanhikasamaye ādiccova obhāsaṃ muñcati tapati vijjotatīti.
Idaṃ pana suttaṃ devatānaṃ ativiya piyaṃ manāpaṃ. Tatridaṃ vatthu – dakkhiṇadisāyaṃ kira hatthibhogajanapade saṅgaravihāro nāma atthi. Tassa bhojanasāladvāre saṅgararukkhe adhivatthā devatā rattibhāge ekassa daharassa sarabhaññavasena idaṃ suttaṃ osārentassa sutvā sādhukāraṃ adāsi. Daharo kiṃ esoti āha. Ahaṃ, bhante, imasmiṃ rukkhe adhivatthā devatāti. Kasmiṃ devate pasannāsi, kiṃ sadde, udāhu sutteti? Saddo nāma, bhante, yassa kassaci hotiyeva, sutte pasannāmhi. Satthārā jetavane nisīditvā kathitadivase ca ajja ca ekabyañjanepi nānaṃ natthīti. Assosi tvaṃ devate satthārā kathitadivaseti? Āma, bhante. Kattha ṭhitā assosīti? Jetavanaṃ, bhante, gatāmhi, mahesakkhāsu pana devatāsu āgacchantīsu tattha okāsaṃ alabhitvā idheva ṭhatvā assosinti. Ettha ṭhitāya sakkā sutthu saddo sotunti? Tvaṃ pana, bhante, mayhaṃ saddaṃ suṇasīti? Āma devateti. Dakkhiṇakaṇṇapasse nisīditvā kathanakālo viya, bhante, hotīti. Kiṃ pana devate satthu rūpaṃ passasīti? Satthā mameva oloketīti maññamānā saṇṭhātuṃ na sakkomi, bhanteti. Visesaṃ pana nibbattetuṃ asakkhittha devateti. Devatā tattheva antaradhāyi. Taṃ divasaṃ kiresa devaputto sotāpattiphale patiṭṭhito. Evamidaṃ suttaṃ devatānaṃ piyaṃ manāpaṃ. Sesaṃ sabbattha uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahādhammasamādānasuttavaṇṇanā niṭṭhitā.
- Vīmaṃsakasuttavaṇṇanā
487.Evaṃme sutanti vīmaṃsakasuttaṃ. Tattha vīmaṃsakenāti tayo vīmaṃsakā – atthavīmaṃsako saṅkhāravīmaṃsako satthuvīmaṃsakoti. Tesu, 『『paṇḍitā hāvuso, manussā vīmaṃsakā』』ti (saṃ. ni. 3.2) ettha atthavīmaṃsako āgato. 『『Yato kho, ānanda, bhikkhu dhātukusalo ca hoti, āyatanakusalo ca hoti, paṭiccasamuppādakusalo ca hoti, ṭhānāṭṭhānakusalo ca hoti, ettāvatā kho, ānanda, paṇḍito bhikkhu vīmaṃsakoti alaṃ vacanāyā』』ti (ma. ni. 3.124) ettha saṅkhāravīmaṃsako āgato. Imasmiṃ pana sutte satthuvīmaṃsako adhippeto. Cetopariyāyanti cittavāraṃ cittaparicchedaṃ. Samannesanāti esanā pariyesanā upaparikkhā. Iti viññāṇāyāti evaṃ vijānanatthāya.
488.Dvīsu dhammesu tathāgato samannesitabboti idha kalyāṇamittūpanissayaṃ dasseti. Mahā hi esa kalyāṇamittūpanissayo nāma. Tassa mahantabhāvo evaṃ veditabbo – ekasmiṃ hi samaye āyasmā ānando upaḍḍhaṃ attano ānubhāvena hoti, upaḍḍhaṃ kalyāṇamittānubhāvenāti cintetvā attano dhammatāya nicchetuṃ asakkonto bhagavantaṃ upasaṅkamitvā pucchi, – 『『upaḍḍhamidaṃ, bhante, brahmacariyassa, yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā』』ti. Bhagavā āha – 『『mā hevaṃ, ānanda, mā hevaṃ, ānanda, sakalamevidaṃ, ānanda, brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā, kalyāṇasampavaṅkatā. Kalyāṇamittassetaṃ, ānanda, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissati. Kathañcānanda, bhikkhu kalyāṇamitto…pe… ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti. Idhānanda, bhikkhu sammādiṭṭhiṃ bhāveti…pe… sammāsamādhiṃ bhāveti vivekanissitaṃ evaṃ kho, ānanda, bhikkhu kalyāṇamitto…pe… bahulīkaroti, tadamināpetaṃ, ānanda, pariyāyena veditabbaṃ. Yathā sakalamevidaṃ brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā. Mamañhi, ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti. Jarādhammā…pe… sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccantī』』ti (saṃ. ni. 5.2).
Bhikkhūnaṃ bāhiraṅgasampattiṃ kathentopi āha – 『『bāhiraṃ, bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi, yaṃ evaṃ mahato atthāya saṃvattati, yathayidaṃ, bhikkhave, kalyāṇamittatā. Kalyāṇamittatā, bhikkhave, mahato atthāya saṃvattatī』』ti (a. ni. 1.113). Mahācundassa kilesasallekhapaṭipadaṃ kathentopi, 『『pare pāpamittā bhavissanti, mayamettha kalyāṇamittā bhavissāmāti sallekho karaṇīyo』』ti (ma. ni. 1.83) āha. Meghiyattherassa vimuttiparipācaniyadhamme kathentopi, 『『aparipakkāya, meghiya, cetovimuttiyā pañca dhammā paripākāya saṃvattanti. Katame pañca? Idha, meghiya, bhikkhu kalyāṇamitto hoti』』ti (udā. 31) kalyāṇamittūpanissayameva visesesi. Piyaputtassa rāhulattherassa abhiṇhovādaṃ dentopi –
『『Mitte bhajassu kalyāṇe, pantañca sayanāsanaṃ;
Vivittaṃ appanigghosaṃ, mattaññū hohi bhojane.
Cīvare piṇḍapāte ca, paccaye sayanāsane;
Etesu taṇhaṃ mākāsi, mā lokaṃ punarāgamī』』ti. (su. ni. 340, 341) –
Kalyāṇamittūpanissayameva sabbapaṭhamaṃ kathesi. Evaṃ mahā esa kalyāṇamittūpanissayo nāma. Idhāpi taṃ dassento bhagavā dvīsu dhammesu tathāgato samannesitabboti desanaṃ ārabhi. Paṇḍito bhikkhu dvīsu dhammesu tathāgataṃ esatu gavesatūti attho. Etena bhagavā ayaṃ mahājaccoti vā, lakkhaṇasampannoti vā, abhirūpo dassanīyoti vā, abhiññāto abhilakkhitoti vā, imaṃ nissāyāhaṃ cīvarādayo paccaye labhissāmīti vā, evaṃ cintetvā maṃ nissāya vasanakiccaṃ natthi. Yo pana evaṃ sallakkheti, 『『pahoti me esa satthā hutvā satthukiccaṃ sādhetu』』nti, so maṃ bhajatūti sīhanādaṃ nadati. Buddhasīhanādo kira nāmesa suttantoti.
Idāni te dve dhamme dassento cakkhusotaviññeyyesūti āha. Tattha satthu kāyiko samācāro vīmaṃsakassa cakkhuviññeyyo dhammo nāma. Vācasiko samācāro sotaviññeyyo dhammo nāma. Idāni tesu samannesitabbākāraṃ dassento ye saṃkiliṭṭhātiādimāha. Tattha saṃkiliṭṭhāti kilesasampayuttā. Te ca na cakkhusotaviññeyyā. Yathā pana udake calante vā pupphuḷake vā muñcante anto maccho atthīti viññāyati, evaṃ pāṇātipātādīni vā karontassa, musāvādādīni vā bhaṇantassa kāyavacīsamācāre disvā ca sutvā ca taṃsamuṭṭhāpakacittaṃ saṃkiliṭṭhanti viññāyati. Tasmā evamāha. Saṃkiliṭṭhacittassa hi kāyavacīsamācārāpi saṃkiliṭṭhāyeva nāma. Na te tathāgatassa saṃvijjantīti na te tathāgatassa atthi. Na upalabbhantīti evaṃ jānātīti attho. Natthitāyeva hi te na upalabbhanti na paṭicchannatāya. Tathā hi bhagavā ekadivasaṃ imesu dhammesu bhikkhusaṅghaṃ pavārento āha – 『『handa dāni, bhikkhave, pavāremi vo, na ca me kiñci garahatha kāyikaṃ vā vācasikaṃ vā』』ti. Evaṃ vutte āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – 『『na kho mayaṃ, bhante, bhagavato kiñci garahāma kāyikaṃ vā vācasikaṃ vā. Bhagavā hi, bhante, anuppannassa maggassa uppādetā, asañjātassa maggassa sañjānetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. Maggānugā ca, bhante, etarahi sāvakā viharanti pacchāsamannāgatā』』ti (saṃ. ni. 1.215). Evaṃ parisuddhā tathāgatassa kāyavacīsamācārā. Uttaropi sudaṃ māṇavo tathāgatassa kāyavacīdvāre anārādhanīyaṃ kiñci passissāmīti satta māse anubandhitvā likkhāmattampi na addasa. Manussabhūto vā esa buddhabhūtassa kāyavacīdvāre kiṃ anārādhanīyaṃ passissati? Māropi devaputto bodhisattassa sato mahābhinikkhamanato paṭṭhāya chabbassāni gavesamāno kiñci anārādhanīyaṃ nāddasa, antamaso cetoparivitakkamattampi. Māro kira cintesi – 『『sacassa vitakkitamattampi akusalaṃ passissāmi, tattheva naṃ muddhani paharitvā pakkamissāmī』』ti. So chabbassāni adisvā buddhabhūtampi ekaṃ vassaṃ anubandhitvā kiñci vajjaṃ apassanto gamanasamaye vanditvā –
『『Mahāvīra mahāpuññaṃ, iddhiyā yasasā jalaṃ;
Sabbaverabhayātītaṃ, pāde vandāmi gotama』』nti. (saṃ. ni. 1.159) –
Gāthaṃ vatvā gato.
Vītimissāti kāle kaṇhā, kāle sukkāti evaṃ vomissakā. Vodātāti parisuddhā nikkilesā. Saṃvijjantīti vodātā dhammā atthi upalabbhanti. Tathāgatassa hi parisuddhā kāyasamācārādayo. Tenāha – 『『cattārimāni, bhikkhave, tathāgatassa arakkheyyāni. Katamāni cattāri? Parisuddhakāyasamācāro, bhikkhave, tathāgato, natthi tathāgatassa kāyaduccaritaṃ, yaṃ tathāgato rakkheyya, 『mā me idaṃ paro aññāsī』ti. Parisuddhavacīsamācāro… parisuddhamanosamācāro… parisuddhājīvo, bhikkhave, tathāgato , natthi tathāgatassa micchājīvo, yaṃ tathāgato rakkheyya, mā me idaṃ paro aññāsī』』ti (a. ni. 7.58).
Imaṃ kusalaṃ dhammanti imaṃ anavajjaṃ ājīvaṭṭhamakasīlaṃ. 『『Ayamāyasmā satthā kiṃ nu kho dīgharattaṃ samāpanno aticirakālato paṭṭhāya iminā samannāgato, udāhu ittarasamāpanno hiyyo vā pare vā parasuve vā divase samāpanno』』ti evaṃ gavesatūti attho. Ekaccena hi ekasmiṃ ṭhāne vasantena bahu micchājīvakammaṃ kataṃ, taṃ tattha kālātikkame paññāyati, pākaṭaṃ hoti. So aññataraṃ paccantagāmaṃ vā samuddatīraṃ vā gantvā paṇṇasālaṃ kāretvā āraññako viya hutvā viharati. Manussā sambhāvanaṃ uppādetvā tassa paṇīte paccaye denti. Janapadavāsino bhikkhū tassa parihāraṃ disvā, 『『atidappito vatāyaṃ āyasmā, ko nu kho eso』』ti pariggaṇhantā, 『『asukaṭṭhāne asukaṃ nāma micchājīvaṃ katvā pakkantabhikkhū』』ti ñatvā na sakkā iminā saddhiṃ uposatho vā pavāraṇā vā kātunti sannipatitvā dhammena samena ukkhepanīyādīsu aññataraṃ kammaṃ karonti. Evarūpāya paṭicchannapaṭipattiyā atthibhāvaṃ vā natthibhāvaṃ vā vīmaṃsāpetuṃ evamāha.
Evaṃjānātīti dīgharattaṃ samāpanno, na ittarasamāpannoti jānāti. Anacchariyaṃ cetaṃ. Yaṃ tathāgatassa etarahi sabbaññutaṃ pattassa dīgharattaṃ ājīvaṭṭhamakasīlaṃ parisuddhaṃ bhaveyya. Yassa bodhisattakālepi evaṃ ahosi.
Atīte kira gandhārarājā ca vedeharājā ca dvepi sahāyakā hutvā kāmesu ādīnavaṃ disvā rajjāni puttānaṃ niyyātetvā isipabbajjaṃ pabbajitvā ekasmiṃ araññagāmake piṇḍāya caranti. Paccanto nāma dullabhaloṇo hoti. Tato aloṇaṃ yāguṃ labhitvā ekissāya sālāya nisīditvā pivanti. Antarantare manussā loṇacuṇṇaṃ āharitvā denti. Ekadivasaṃ eko vedehisissa paṇṇe pakkhipitvā loṇacuṇṇaṃ adāsi . Vedehisi gahetvā upaḍḍhaṃ gandhārisissa-santike ṭhapetvā upaḍḍhaṃ attano santike ṭhapesi. Tato thokaṃ paribhuttāvasesaṃ disvā, 『『mā idaṃ nassī』』ti paṇṇena veṭhetvā tiṇagahane ṭhapesi. Puna ekasmiṃ divase yāgupānakāle satiṃ katvā olokento taṃ disvā gandhārisiṃ upasaṅkamitvā, 『『ito thokaṃ gaṇhatha ācariyā』』ti āha. Kuto te laddhaṃ vedehisīti? Tasmiṃ divase paribhuttāvasesaṃ 『『mā nassī』』ti mayā ṭhapitanti. Gandhārisi gahetuṃ na icchati, aloṇakaṃyeva yāguṃ pivitvā vedehaṃ isiṃ avoca –
『『Hitvā gāmasahassāni, paripuṇṇāni soḷasa;
Koṭṭhāgārāni phītāni, sannidhiṃ dāni kubbasī』』ti. (jā. 1.7.76);
Vedehisi avoca – 『『tumhe rajjaṃ pahāya pabbajitā, idāni kasmā loṇacuṇṇamattasannidhikāraṇā pabbajjāya anucchavikaṃ na karothā』』ti? Kiṃ mayā kataṃ vedehisīti? Atha naṃ āha –
『『Hitvā gandhāravisayaṃ, pahūtadhanadhāriyaṃ;
Pasāsanato nikkhanto, idha dāni pasāsasī』』ti. (jā. 1.7.77);
Gandhāro āha –
『『Dhammaṃ bhaṇāmi vedeha, adhammo me na ruccati;
Dhammaṃ me bhaṇamānassa, na pāpamupalimpatī』』ti. (jā. 1.7.78);
Vedeho āha –
『『Yena kenaci vaṇṇena, paro labhati ruppanaṃ;
Mahatthiyampi ce vācaṃ, na taṃ bhāseyya paṇḍito』』ti. (jā. 1.7.79);
Gandhāro āha –
『『Kāmaṃ ruppatu vā mā vā, bhusaṃva vikirīyatu;
Dhammaṃ me bhaṇamānassa, na pāpamupalimpatī』』ti. (jā. 1.7.80);
Tato vedehisi yassa sakāpi buddhi natthi, ācariyasantike vinayaṃ na sikkhati, so andhamahiṃso viya vane caratīti cintetvā āha –
『『No ce assa sakā buddhi, vinayo vā susikkhito;
Vane andhamahiṃsova, careyya bahuko jano.
Yasmā ca panidhekacce, āceramhi susikkhitā;
Tasmā vinītavinayā, caranti susamāhitā』』ti. (jā. 1.7.81-82);
Evañca pana vatvā vedehisi ajānitvā mayā katanti gandhārisiṃ khamāpesi. Te ubhopi tapaṃ caritvā brahmalokaṃ agamaṃsu. Evaṃ tathāgatassa bodhisattakālepi dīgharattaṃ ājīvaṭṭhamakasīlaṃ parisuddhaṃ ahosi.
Uttajjhāpanno ayamāyasmā bhikkhu yasapattoti ayamāyasmā amhākaṃ satthā bhikkhu ñattaṃ paññātabhāvaṃ pākaṭabhāvaṃ ajjhāpanno nu kho, sayañca parivārasampattiṃ patto nu kho noti. Tena cassa paññātajjhāpannabhāvena yasasannissitabhāvena ca kiṃ ekacce ādīnavā sandissanti udāhu noti evaṃ samannesantūti dasseti. Na tāva, bhikkhaveti, bhikkhave, yāva bhikkhu na rājarājamahāmattādīsu abhiññātabhāvaṃ vā parivārasampattiṃ vā āpanno hoti, tāva ekacce mānātimānādayo ādīnavā na saṃvijjanti upasantūpasanto viya sotāpanno viya sakadāgāmī viya ca viharati. Ariyo nu kho puthujjano nu khotipi ñātuṃ na sakkā hoti.
Yatoca kho, bhikkhaveti yadā pana idhekacco bhikkhu ñāto hoti parivārasampanno vā, tadā tiṇhena siṅgena gogaṇaṃ vijjhanto duṭṭhagoṇo viya, migasaṅghaṃ abhimaddamāno dīpi viya ca aññe bhikkhū tattha tattha vijjhanto agāravo asabhāgavutti aggapādena bhūmiṃ phusanto viya carati. Ekacco pana kulaputto yathā yathā ñāto hoti yasassī, tathā tathā phalabhārabharito viya sāli suṭṭhutaraṃ onamati, rājarājamahāmattādīsu upasaṅkamantesu akiñcanabhāvaṃ paccavekkhitvā samaṇasaññaṃ upaṭṭhapetvā chinnavisāṇausabho viya, caṇḍāladārako viya ca sorato nivāto nīcacitto hutvā bhikkhusaṅghassa ceva sadevakassa ca lokassa, hitāya sukhāya paṭipajjati. Evarūpaṃ paṭipattiṃ sandhāya 『『nāssa idhekacce ādīnavā』』ti āha.
Tathāgato pana aṭṭhasu lokadhammesu tādī, so hi lābhepi tādī, alābhepi tādī, yasepi tādī, ayasepi tādī, pasaṃsāyapi tādī, nindāyapi tādī, sukhepi tādī, dukkhepi tādī, tasmā sabbākārena nāssa idhekacce ādīnavā saṃvijjanti. Abhayūparatoti abhayo hutvā uparato, accantūparato satatūparatoti attho. Na vā bhayena uparatotipi abhayūparato. Cattāri hi bhayāni kilesabhayaṃ vaṭṭabhayaṃ duggatibhayaṃ upavādabhayanti. Puthujjano catūhipi bhayehi bhāyati. Sekkhā tīhi, tesañhi duggatibhayaṃ pahīnaṃ, iti satta sekkhā bhayūparatā, khīṇāsavo abhayūparato nāma, tassa hi ekampi bhayaṃ natthi. Kiṃ paravādabhayaṃ natthīti? Natthi. Parānuddayaṃ pana paṭicca, 『『mādisaṃ khīṇāsavaṃ paṭicca sattā mā nassantū』』ti upavādaṃ rakkhati. Mūluppalavāpivihāravāsī yasatthero viya.
Thero kira mūluppalavāpigāmaṃ piṇḍāya pāvisi. Athassa upaṭṭhākakuladvāraṃ pattassa pattaṃ gahetvā thaṇḍilapīṭhakaṃ nissāya āsanaṃ paññapesuṃ. Amaccadhītāpi taṃyeva pīṭhakaṃ nissāya paratobhāge nīcataraṃ āsanaṃ paññāpetvā nisīdi. Eko nevāsiko bhikkhu pacchā piṇḍāya paviṭṭho dvāre ṭhatvāva olokento thero amaccadhītarā saddhiṃ ekamañce nisinnoti sallakkhetvā, 『『ayaṃ paṃsukūliko vihāreva upasantūpasanto viya viharati, antogāme pana upaṭṭhāyikāhi saddhiṃ ekamañce nisīdatī』』ti cintetvā, 『『kiṃ nu kho mayā duddiṭṭha』』nti punappunaṃ oloketvā tathāsaññīva hutvā pakkāmi. Theropi bhattakiccaṃ katvā vihāraṃ gantvā vasanaṭṭhānaṃ pavisitvā dvāraṃ pidhāya nisīdi. Nevāsikopi katabhattakicco vihāraṃ gantvā, 『『taṃ paṃsukūlikaṃ niggaṇhitvā vihārā nikkaḍḍhissāmī』』ti asaññatanīhārena therassa vasanaṭṭhānaṃ gantvā paribhogaghaṭato uluṅkena udakaṃ gahetvā mahāsaddaṃ karonto pāde dhovi. Thero, 『『ko nu kho ayaṃ asaññatacāriko』』ti āvajjanto sabbaṃ ñatvā, 『『ayaṃ mayi manaṃ padosetvā apāyūpago mā ahosī』』ti vehāsaṃ abbhuggantvā kaṇṇikāmaṇḍalasamīpe pallaṅkena nisīdi. Nevāsiko duṭṭhākārena ghaṭikaṃ ukkhipitvā dvāraṃ vivaritvā anto paviṭṭho theraṃ apassanto, 『『heṭṭhāmañcaṃ paviṭṭho bhavissatī』』ti oloketvā tatthāpi apassanto nikkhamituṃ ārabhi. Thero ukkāsi. Itaro uddhaṃ olokento disvā adhivāsetuṃ asakkonto evamāha – 『『patirūpaṃ te, āvuso, paṃsukūlika evaṃ ānubhāvasampannassa upaṭṭhāyikāya saddhiṃ ekamañce nisīditu』』nti. Pabbajitā nāma, bhante, mātugāmena saddhiṃ na ekamañce nisīdanti, tumhehi pana duddiṭṭhametanti. Evaṃ khīṇāsavā parānuddayāya upavādaṃ rakkhanti.
Khayā rāgassāti rāgassa khayeneva. Vītarāgattā kāme na paṭisevati, na paṭisaṅkhāya vāretvāti. Tañceti evaṃ tathāgatassa kilesappahānaṃ ñatvā tattha tattha ṭhitanisinnakālādīsupi catuparisamajjhe alaṅkatadhammāsane nisīditvāpi itipi satthā vītarāgo vītadoso vītamoho vantakileso pahīnamalo abbhā muttapuṇṇacando viya suparisuddhoti evaṃ tathāgatassa kilesappahāne vaṇṇaṃ kathayamānaṃ taṃ vīmaṃsakaṃ bhikkhuṃ pare evaṃ puccheyyuṃ ceti attho.
Ākārāti kāraṇāni. Anvayāti anubuddhiyo. Saṅghe vā viharantoti appekadā aparicchinnagaṇanassa bhikkhusaṅghassa majjhe viharanto. Eko vā viharantoti icchāmahaṃ, bhikkhave , aḍḍhamāsaṃ paṭisallīyitunti, temāsaṃ paṭisallīyitunti evaṃ paṭisallāne ceva pālileyyakavanasaṇḍe ca ekako viharanto. Sugatāti suṭṭhugatā suppaṭipannā kārakā yuttapayuttā. Evarūpāpi hi ekacce bhikkhū atthi. Duggatāti duṭṭhugatā duppaṭipannā kāyadaḷhibahulā vissaṭṭhakammaṭṭhānā. Evarūpāpi ekacce atthi. Gaṇamanusāsantīti gaṇabandhanena baddhā gaṇārāmā gaṇabahulikā hutvā gaṇaṃ pariharanti. Evarūpāpi ekacce atthi. Tesaṃ paṭipakkhabhūtā gaṇato nissaṭā visaṃsaṭṭhā vippamuttavihārinopi atthi.
Āmisesu sandissantīti āmisagiddhā āmisacakkhukā catupaccayaāmisatthameva āhiṇḍamānā āmisesu sandissamānakabhikkhūpi atthi. Āmisena anupalittā catūhi paccayehi vinivattamānasā abbhā muttacandasadisā hutvā viharamānāpi atthi. Nāyamāyasmā taṃ tena avajānātīti ayaṃ āyasmā satthā tāya tāya paṭipattiyā taṃ taṃ puggalaṃ nāvajānāti, ayaṃ paṭipanno kārako, ayaṃ gaṇato nissaṭo visaṃsaṭṭho. Ayaṃ āmisena anupalitto paccayehi vinivattamānaso abbhā mutto candimā viyāti evamassa gehasitavasena ussādanāpi natthi. Ayaṃ duppaṭipanno akārako kāyadaḷhibahulo vissaṭṭhakammaṭṭhāno, ayaṃ gaṇabandhanabaddho, ayaṃ āmisagiddho lolo āmisacakkhukoti evamassa gehasitavasena apasādanāpi natthīti attho. Iminā kiṃ kathitaṃ hoti? Tathāgatassa sattesu tādibhāvo kathito hoti. Ayañhi –
『『Vadhakassa devadattassa, corassaṅgulimālino;
Dhanapāle rāhule ca, sabbesaṃ samako munī』』ti. (mi. pa. 6.6.5);
489.Tatra, bhikkhaveti tesu dvīsu vīmaṃsakesu. Yo, 『『ke panāyasmato ākārā』』ti pucchāyaṃ āgato gaṇṭhivīmaṃsako ca, yo 『『abhayūparato ayamāyasmā』』ti āgato mūlavīmaṃsako ca. Tesu mūlavīmaṃsakena tathāgatova uttari paṭipucchitabbo. So hi pubbe parasseva kathāya niṭṭhaṅgato. Paro ca nāma jānitvāpi katheyya ajānitvāpi. Evamassa kathā bhūtāpi hoti abhūtāpi, tasmā parasseva kathāya niṭṭhaṃ agantvā tato uttari tathāgatova paṭipucchitabboti attho.
Byākaramānoti ettha yasmā tathāgatassa micchābyākaraṇaṃ nāma natthi, tasmā sammā micchāti avatvā byākaramānotveva vuttaṃ. Etaṃ pathohamasmietaṃ gocaroti esa mayhaṃ patho esa gocaroti attho. 『『Etāpātho』』tipi pāṭho, tassattho mayhaṃ ājīvaṭṭhamakasīlaṃ parisuddhaṃ, svāhaṃ tassa parisuddhabhāvena vīmaṃsakassa bhikkhuno ñāṇamukhe etāpātho, evaṃ āpāthaṃ gacchāmīti vuttaṃ hoti. No ca tena tammayoti tenapi cāhaṃ parisuddhena sīlena na tammayo, na sataṇho, parisuddhasīlattāva nittaṇhohamasmīti dīpeti.
Uttaruttariṃpaṇītapaṇītanti uttaruttariṃ ceva paṇītatarañca katvā deseti. Kaṇhasukkasappaṭibhāganti kaṇhaṃ ceva sukkañca, tañca kho sappaṭibhāgaṃ savipakkhaṃ katvā, kaṇhaṃ paṭibāhitvā sukkanti sukkaṃ paṭibāhitvā kaṇhanti evaṃ sappaṭibhāgaṃ katvā kaṇhasukkaṃ deseti. Kaṇhaṃ desentopi saussāhaṃ savipākaṃ deseti, sukkaṃ desentopi saussāhaṃ savipākaṃ deseti. Abhiññāya idhekaccaṃ dhammaṃ dhammesu niṭṭhaṃ gacchatīti tasmiṃ desite dhamme ekaccaṃ paṭivedhadhammaṃ abhiññāya tena paṭivedhadhammena desanādhamme niṭṭhaṃ gacchati. Satthari pasīdatīti evaṃ dhamme niṭṭhaṃ gantvā bhiyyosomattāya sammāsambuddho so bhagavāti satthari pasīdati. Tena pana bhagavatā yo dhammo akkhāto, sopi svākkhāto bhagavatā dhammo niyyānikattā. Yvāssa taṃ dhammaṃ paṭipanno saṅgho, sopi suppaṭipanno vaṅkādidosarahitaṃ paṭipadaṃ paṭipannattāti evaṃ dhamme saṅghepi pasīdati. Tañceti taṃ evaṃ pasannaṃ tattha tattha tiṇṇaṃ ratanānaṃ vaṇṇaṃ kathentaṃ bhikkhuṃ.
490.Imehi ākārehīti imehi satthuvīmaṃsanakāraṇehi. Imehi padehīti imehi akkharasampiṇḍanapadehi. Imehi byañjanehīti imehi idha vuttehi akkharehi. Saddhā niviṭṭhāti okappanā patiṭṭhitā. Mūlajātāti sotāpattimaggavasena sañjātamūlā. Sotāpattimaggo hi saddhāya mūlaṃ nāma. Ākāravatīti kāraṇaṃ pariyesitvā gahitattā sakāraṇā. Dassanamūlikāti sotāpattimaggamūlikā. So hi dassananti vuccati. Daḷhāti thirā. Asaṃhāriyāti harituṃ na sakkā. Samaṇena vāti samitapāpasamaṇena vā. Brāhmaṇena vāti bāhitapāpabrāhmaṇena vā. Devena vāti upapattidevena vā. Mārena vāti vasavattimārena vā, sotāpannassa hi vasavattimārenāpi saddhā asaṃhāriyā hoti sūrambaṭṭhassa viya.
So kira satthu dhammadesanaṃ sutvā sotāpanno hutvā gehaṃ āgato. Atha māro dvattiṃsavaralakkhaṇappaṭimaṇḍitaṃ buddharūpaṃ māpetvā tassa gharadvāre ṭhatvā – 『『satthā āgato』』ti sāsanaṃ pahiṇi. Sūro cintesi, 『『ahaṃ idāneva satthu santikā dhammaṃ sutvā āgato, kiṃ nu kho bhavissatī』』ti upasaṅkamitvā satthusaññāya vanditvā aṭṭhāsi. Māro āha – 『『yaṃ te mayā, sūrambaṭṭha, rūpaṃ aniccaṃ…pe… viññāṇaṃ aniccanti kathitaṃ, taṃ anupadhāretvāva sahasā mayā evaṃ vuttaṃ. Tasmā tvaṃ rūpaṃ niccaṃ…pe… viññāṇaṃ niccanti gaṇhāhī』』ti. Sūro cintesi – 『『aṭṭhānametaṃ, yaṃ buddhā anupadhāretvā apaccakkhaṃ katvā kiñci katheyyuṃ, addhā ayaṃ mayhaṃ vibādhanatthaṃ māro āgato』』ti. Tato naṃ tvaṃ māroti āha. So musāvādaṃ kātuṃ nāsakkhi, āma mārosmīti paṭijāni. Kasmā āgatosīti vutte tava saddhācālanatthanti āha. Kaṇha pāpima, tvaṃ tāva ekako tiṭṭha, tādisānaṃ mārānaṃ satampi sahassampi mama saddhaṃ cāletuṃ asamatthaṃ, maggena āgatā saddhā nāma silāpathaviyaṃ patiṭṭhitasineru viya acalā hoti, kiṃ tvaṃ etthāti accharaṃ pahari. So ṭhātuṃ asakkonto tatthevantaradhāyi. Brahmunā vāti brahmakāyikādīsu aññatarabrahmunā vā. Kenaci vā lokasminti ete samaṇādayo ṭhapetvā aññenapi kenaci vā lokasmiṃ harituṃ na sakkā. Dhammasamannesanāti sabhāvasamannesanā. Dhammatāsusamanniṭṭhoti dhammatāya susamanniṭṭho, sabhāveneva suṭṭhu samannesito hotīti attho. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Vīmaṃsakasuttavaṇṇanā niṭṭhitā.
- Kosambiyasuttavaṇṇanā
491.Evaṃme sutanti kosambiyasuttaṃ. Tattha kosambiyanti evaṃnāmake nagare. Tassa kira nagarassa ārāmapokkharaṇīādīsu tesu tesu ṭhānesu kosambarukkhāva ussannā ahesuṃ, tasmā kosambīti saṅkhaṃ agamāsi. Kusambassa nāma isino assamato avidūre māpitattātipi eke. Ghositārāmeti ghositaseṭṭhinā kārite ārāme.
Pubbe kira addilaraṭṭhaṃ nāma ahosi. Tato kotūhalako nāma daliddo chātakabhayena saputtadāro kedāraparicchinnaṃ subhikkhaṃ raṭṭhaṃ gacchanto puttaṃ vahituṃ asakkonto chaḍḍetvā agamāsi. Mātā nivattitvā taṃ gahetvā gatā. Te ekaṃ gopālakagāmakaṃ pavisiṃsu, gopālakānañca tadā pahatapāyaso paṭiyatto hoti, tato pāyasaṃ labhitvā bhuñjiṃsu. Atha so puriso pahūtapāyasaṃ bhuñjitvā jirāpetuṃ asakkonto rattibhāge kālaṃ katvā tattheva sunakhiyā kucchimhi paṭisandhiṃ gahetvā kukkuro jāto. So gopālakassa piyo ahosi manāpo, gopālako ca paccekabuddhaṃ upaṭṭhāsi. Paccekabuddhopi bhattakiccāvasāne kukkurassa ekaṃ piṇḍaṃ deti. So paccekabuddhe sinehaṃ uppādetvā gopālakena saddhiṃ paṇṇasālampi gacchati.
So gopālake asannihite bhattavelāya sayameva gantvā kālārocanatthaṃ paṇṇasāladvāre bhussati, antarāmaggepi caṇḍamige disvā bhussitvā palāpeti. So paccekabuddhe mudukena cittena kālaṃ katvā devaloke nibbatti. Tatrassa ghosakadevaputtotveva nāmaṃ ahosi. So devalokato cavitvā kosambiyaṃ ekasmiṃ kulaghare nibbatti. Taṃ aputtako seṭṭhi tassa mātāpitūnaṃ dhanaṃ datvā puttaṃ katvā aggahesi. Atha so attano putte jāte sattakkhattuṃ mārāpetuṃ upakkami. So puññavantatāya sattasupi ṭhānesu maraṇaṃ appatvā avasāne ekāya seṭṭhidhītāya veyyattiyena laddhajīviko aparabhāge pituaccayena seṭṭhiṭṭhānaṃ patvā ghositaseṭṭhi nāma jāto. Aññepi kosambiyaṃ kukkuṭaseṭṭhi pāvārikaseṭṭhīti dve seṭṭhino santi. Imehi saddhiṃ tayo ahesuṃ.
Tena ca samayena tesaṃ sahāyakānaṃ seṭṭhīnaṃ kulūpakā pañcasatā isayo pabbatapāde vasiṃsu. Te kālena kālaṃ loṇambilasevanatthāya manussapathaṃ āgacchanti. Athekasmiṃ vāre gimhasamaye manussapathaṃ āgacchantā nirudakamahākantāraṃ atikkamitvā kantārapariyosāne mahantaṃ nigrodharukkhaṃ disvā cintesuṃ – 『『yādiso ayaṃ rukkho, addhā ettha mahesakkhāya devatāya bhavitabbaṃ, sādhu vatassa, sace no pānīyaṃ vā bhojanīyaṃ vā dadeyyā』』ti. Devatā isīnaṃ ajjhāsayaṃ viditvā imesaṃ saṅgahaṃ karissāmīti attano ānubhāvena viṭapantarato naṅgalasīsamattaṃ udakadhāraṃ pavattesi. Isigaṇo rajatakkhandhasadisaṃ udakavaṭṭiṃ disvā attano bhājanehi udakaṃ gahetvā paribhogaṃ katvā cintesi – 『『devatāya amhākaṃ paribhogaudakaṃ dinnaṃ, idaṃ pana agāmakaṃ mahāaraññaṃ, sādhu vatassa, sace no āhārampi dadeyyā』』ti. Devatā isīnaṃ upasaṃkappanavasena dibbāni yāgukhajjakādīni datvā santappesi. Isayo cintayiṃsu – 『『devatāya amhākaṃ paribhogaudakampi bhojanampi sabbaṃ dinnaṃ, sādhu vatassa, sace no attānaṃ dasseyyā』』ti.
Devatā tesaṃ ajjhāsayaṃ viditvā upaḍḍhakāyaṃ dassesi. Te āhaṃsu – 『『devate, mahatī te sampatti, kiṃ kammaṃ katvā imaṃ sampattiṃ adhigatāsī』』ti? Bhante, nātimahantaṃ parittakaṃ kammaṃ katvāti. Upaḍḍhauposathakammaṃ nissāya hi devatāya sā sampatti laddhā.
Anāthapiṇḍikassa kira gehe ayaṃ devaputto kammakāro ahosi. Seṭṭhissa hi gehe uposathadivasesu antamaso dāsakammakāre upādāya sabbo jano uposathiko hoti. Ekadivasaṃ ayaṃ kammakāro ekakova pāto uṭṭhāya kammantaṃ gato. Mahāseṭṭhi nivāpaṃ labhanamanusse sallakkhento etassevekassa araññaṃ gatabhāvaṃ ñatvā assa sāyamāsatthāya nivāpaṃ adāsi. Bhattakārikā dāsī ekasseva bhattaṃ pacitvā araññato āgatassa bhattaṃ vaḍḍhetvā adāsi, kammakāro āha – 『『aññesu divasesu imasmiṃ kāle gehaṃ ekasaddaṃ ahosi, ajja ativiya sannisinnaṃ, kiṃ nu kho eta』』nti ? Tassa sā ācikkhi – 『『ajja imasmiṃ gehe sabbe manussā uposathikā, mahāseṭṭhi tuyhevekassa nivāpaṃ adāsī』』ti. Evaṃ ammāti? Āma sāmīti. Imasmiṃ kāle uposathaṃ samādinnassa uposathakammaṃ hoti na hotīti mahāseṭṭhiṃ puccha ammāti? Tāya gantvā pucchito mahāseṭṭhi āha – 『『sakalauposathakammaṃ na hoti, upaḍḍhakammaṃ pana hoti, uposathiko hotū』』ti . Kammakāro bhattaṃ abhuñjitvā mukhaṃ vikkhāletvā uposathiko hutvā vasanaṭṭhānaṃ gantvā nipajji. Tassa āhāraparikkhīṇakāyassa rattiṃ vāto kuppi. So paccūsasamaye kālaṃ katvā upaḍḍhauposathakammanissandena mahāvaṭṭaniaṭaviyaṃ nigrodharukkhe devaputto hutvā nibbatti. So taṃ pavattiṃ isīnaṃ ārocesi.
Isayo tumhehi mayaṃ buddho, dhammo, saṅghoti asutapubbaṃ sāvitā, uppanno nu kho loke buddhoti? Āma, bhante, uppannoti. Idāni kuhiṃ vasatīti? Sāvatthiṃ nissāya jetavane, bhanteti. Isayo tiṭṭhatha tāva tumhe mayaṃ satthāraṃ passissāmāti haṭṭhatuṭṭhā nikkhamitvā anupubbena kosambinagaraṃ sampāpuṇiṃsu. Mahāseṭṭhino, 『『isayo āgatā』』ti paccuggamanaṃ katvā, 『『sve amhākaṃ bhikkhaṃ gaṇhatha, bhante』』ti nimantetvā punadivase isigaṇassa mahādānaṃ adaṃsu. Isayo bhuñjitvāva gacchāmāti āpucchiṃsu. Tumhe, bhante, aññasmiṃ kāle ekampi māsaṃ dvepi tayopi cattāropi māse vasitvā gacchatha. Imasmiṃ pana vāre hiyyo āgantvā ajjeva gacchāmāti vadatha, kimidanti? Āma gahapatayo buddho loke uppanno, na kho pana sakkā jīvitantarāyo vidituṃ, tena mayaṃ turitā gacchāmāti. Tena hi, bhante, mayampi gacchāma, amhehi saddhiṃyeva gacchathāti. Tumhe agāriyā nāma mahājaṭā, tiṭṭhatha tumhe, mayaṃ puretaraṃ gamissāmāti nikkhamitvā ekasmiṃ ṭhāne dvepi divasāni avasitvā turitagamaneneva sāvatthiṃ patvā jetavanavihāre satthu santikameva agamaṃsu. Satthu madhuradhammakathaṃ sutvā sabbeva pabbajitvā arahattaṃ pāpuṇiṃsu.
Tepi tayo seṭṭhino pañcahi pañcahi sakaṭasatehi sappimadhuphāṇitādīni ceva paṭṭunnadukūlādīni ca ādāya kosambito nikkhamitvā anupubbena sāvatthiṃ patvā jetavanasāmante khandhāvāraṃ bandhitvā satthu santikaṃ gantvā vanditvā paṭisanthāraṃ katvā ekamantaṃ nisīdiṃsu. Satthā tiṇṇampi sahāyakānaṃ madhuradhammakathaṃ kathesi. Te balavasomanassajātā satthāraṃ nimantetvā punadivase mahādānaṃ adaṃsu. Puna nimantetvā punadivaseti evaṃ aḍḍhamāsaṃ dānaṃ datvā, 『『amhākaṃ janapadaṃ āgamanāya paṭiññaṃ dethā』』ti pādamūle nipajjiṃsu. Bhagavā, 『『suññāgāre kho gahapatayo tathāgatā abhiramantī』』ti āha. Ettāvatā paṭiññā dinnā nāma hotīti gahapatayo sallakkhetvā dinnā no bhagavatā paṭiññāti dasabalaṃ vanditvā nikkhamitvā antarāmagge yojane yojane ṭhāne vihāraṃ kāretvā anupubbena kosambiṃ patvā, 『『loke buddho uppanno』』ti kathayiṃsu. Tayopi janā attano attano ārāme mahantaṃ dhanapariccāgaṃ katvā bhagavato vasanatthāya vihāre kārāpayiṃsu. Tattha kukkuṭaseṭṭhinā kārito kukkuṭārāmo nāma ahosi. Pāvārikaseṭṭhinā ambavane kārito pāvārikambavano nāma ahosi. Ghositena kārito ghositārāmo nāma ahosi. Taṃ sandhāya vuttaṃ – 『『ghositaseṭṭhinā kārite ārāme』』ti.
Bhaṇḍanajātātiādīsu kalahassa pubbabhāgo bhaṇḍanaṃ nāma, taṃ jātaṃ etesanti bhaṇḍanajātā. Hatthaparāmāsādivasena matthakaṃ patto kalaho jāto etesanti kalahajātā. Viruddhabhūtaṃ vādanti vivādaṃ, taṃ āpannāti vivādāpannā. Mukhasattīhīti vācāsattīhi. Vitudantāti vijjhantā. Te na ceva aññamaññaṃ saññāpenti na ca saññattiṃ upentīti te atthañca kāraṇañca dassetvā neva aññamaññaṃ jānāpenti. Sacepi saññāpetuṃ ārabhanti, tathāpi saññattiṃ na upenti, jānituṃ na icchantīti attho. Nijjhattiyāpi eseva nayo. Ettha ca nijjhattīti saññattivevacanamevetaṃ. Kasmā panete bhaṇḍanajātā ahesunti? Appamattakena kāraṇena.
Dve kira bhikkhū ekasmiṃ āvāse vasanti vinayadharo ca suttantiko ca. Tesu suttantiko bhikkhu ekadivasaṃ vaccakuṭiṃ paviṭṭho ācamanaudakāvasesaṃ bhājane ṭhapetvāva nikkhami. Vinayadharo pacchā paviṭṭho taṃ udakaṃ disvā nikkhamitvā taṃ bhikkhuṃ pucchi, āvuso, tayā idaṃ udakaṃ ṭhapitanti? Āma, āvusoti. Tvamettha āpattibhāvaṃ na jānāsīti? Āma na jānāmīti. Hoti, āvuso, ettha āpattīti. Sace hoti desessāmīti. Sace pana te, āvuso, asañcicca asatiyā kataṃ, natthi te āpattīti. So tassā āpattiyā anāpattidiṭṭhi ahosi.
Vinayadharo attano nissitakānaṃ, 『『ayaṃ suttantiko āpattiṃ āpajjamānopi na jānātī』』ti ārocesi. Te tassa nissitake disvā – 『『tumhākaṃ upajjhāyo āpattiṃ āpajjitvāpi āpattibhāvaṃ na jānātī』』ti āhaṃsu. Te gantvā attano upajjhāyassa ārocesuṃ. So evamāha – 『『ayaṃ vinayadharo pubbe 『anāpattī』ti vatvā idāni 『āpattī』ti vadati, musāvādī eso』』ti. Te gantvā, 『『tumhākaṃ upajjhāyo musāvādī』』ti evaṃ aññamaññaṃ kalahaṃ vaḍḍhayiṃsu, taṃ sandhāyetaṃ vuttaṃ.
Bhagavantaṃ etadavocāti etaṃ, 『『idha, bhante, kosambiyaṃ bhikkhū bhaṇḍanajātā』』tiādivacanaṃ avoca. Tañca kho neva piyakamyatāya na bhedādhippāyena, atha kho atthakāmatāya hitakāmatāya. Sāmaggikārako kiresa bhikkhu, tasmāssa etadahosi – 『『yathā ime bhikkhū vivādaṃ āraddhā, na sakkā mayā, nāpi aññena bhikkhunā samaggā kātuṃ, appeva nāma sadevake loke appaṭipuggalo bhagavā sayaṃ vā gantvā, attano vā santikaṃ pakkosāpetvā etesaṃ bhikkhūnaṃ khantimettāpaṭisaṃyuttaṃ sāraṇīyadhammadesanaṃ kathetvā sāmaggiṃ kareyyā』』ti atthakāmatāya hitakāmatāya gantvā avoca.
492.Chayime, bhikkhave, dhammā sāraṇīyāti heṭṭhā kalahabhaṇḍanavasena desanā āraddhā. Imasmiṃ ṭhāne cha sāraṇīyā dhammā āgatāti evamidaṃ kosambiyasuttaṃ yathānusandhināva gataṃ hoti. Tattha sāraṇīyāti saritabbayuttā addhāne atikkantepi na pamussitabbā. Yo te dhamme pūreti, taṃ sabrahmacārīnaṃ piyaṃ karontīti piyakaraṇā. Garuṃ karontīti garukaraṇā. Saṅgahāyāti saṅgahaṇatthāya. Avivādāyāti avivādanatthāya. Sāmaggiyāti samaggabhāvatthāya . Ekībhāvāyāti ekībhāvatthāya ninnānākaraṇāya. Saṃvattantīti bhavanti. Mettaṃ kāyakammanti mettacittena kattabbaṃ kāyakammaṃ. Vacīkammamanokammesupi eseva nayo. Imāni bhikkhūnaṃ vasena āgatāni, gihīsupi labbhantiyeva. Bhikkhūnañhi mettacittena ābhisamācārikadhammapūraṇaṃ mettaṃ kāyakammaṃ nāma. Gihīnaṃ cetiyavandanatthāya bodhivandanatthāya saṅghanimantanatthāya gamanaṃ gāmaṃ piṇḍāya paviṭṭhe bhikkhū disvā paccuggamanaṃ pattapaṭiggahaṇaṃ āsanapaññāpanaṃ anugamananti evamādikaṃ mettaṃ kāyakammaṃ nāma.
Bhikkhūnaṃ mettacittena ācārapaññattisikkhāpadaṃ, kammaṭṭhānakathanaṃ dhammadesanā tepiṭakampi buddhavacanaṃ mettaṃ vacīkammaṃ nāma. Gihīnañca, 『『cetiyavandanatthāya gacchāma, bodhivandanatthāya gacchāma, dhammassavanaṃ karissāma, padīpamālāpupphapūjaṃ karissāma, tīṇi sucaritāni samādāya vattissāma, salākabhattādīni dassāma, vassāvāsikaṃ dassāma, ajja saṅghassa cattāro paccaye dassāma, saṅghaṃ nimantetvā khādanīyādīni saṃvidahatha, āsanāni paññāpetha, pānīyaṃ upaṭṭhapetha, saṅghaṃ paccuggantvā ānetha, paññattāsane nisīdāpetvā chandajātā ussāhajātā veyyāvaccaṃ karothā』』tiādikathanakāle mettaṃ vacīkammaṃ nāma.
Bhikkhūnaṃ pātova uṭṭhāya sarīrapaṭijagganaṃ cetiyaṅgaṇavattādīni ca katvā vivittāsane nisīditvā, 『『imasmiṃ vihāre bhikkhū sukhī hontu, averā abyāpajjhā』』ti cintanaṃ mettaṃ manokammaṃ nāma. Gihīnaṃ 『『ayyā sukhī hontu, averā abyāpajjhā』』ti cintanaṃ mettaṃ manokammaṃ nāma.
Āvi ceva raho cāti sammukhā ca parammukhā ca. Tattha navakānaṃ cīvarakammādīsu sahāyabhāvūpagamanaṃ sammukhā mettaṃ kāyakammaṃ nāma. Therānaṃ pana pādadhovanavandanabījanadānādibhedampi sabbaṃ sāmīcikammaṃ sammukhā mettaṃ kāyakammaṃ nāma. Ubhayehipi dunnikkhittānaṃ dārubhaṇḍādīnaṃ tesu avamaññaṃ akatvā attanā dunnikkhittānaṃ viya paṭisāmanaṃ parammukhā mettaṃ kāyakammaṃ nāma. Devatthero tissattheroti evaṃ paggayha vacanaṃ sammukhā mettaṃ vacīkammaṃ nāma. Vihāre asantaṃ pana paripucchantassa, kuhiṃ amhākaṃ devatthero, amhākaṃ tissatthero kadā nu kho āgamissatīti evaṃ mamāyanavacanaṃ parammukhā mettaṃ vacīkammaṃ nāma. Mettāsinehasiniddhāni pana nayanāni ummīletvā suppasannena mukhena olokanaṃ sammukhā mettaṃ manokammaṃ nāma. Devatthero, tissatthero arogo hotu appābādhoti samannāharaṇaṃ parammukhā mettaṃ manokammaṃ nāma.
Lābhāti cīvarādayo laddhapaccayā. Dhammikāti kuhanādibhedaṃ micchājīvaṃ vajjetvā dhammena samena bhikkhācariyavattena uppannā. Antamaso pattapariyāpannamattampīti pacchimakoṭiyā patte pariyāpannaṃ pattassa antogataṃ dvattikaṭacchubhikkhāmattampi. Appaṭivibhattabhogīti ettha dve paṭivibhattāni nāma āmisapaṭivibhattaṃ puggalapaṭivibhattañca. Tattha, 『『ettakaṃ dassāmi, ettakaṃ na dassāmī』』ti evaṃ cittena vibhajanaṃ āmisapaṭivibhattaṃ nāma. 『『Asukassa dassāmi, asukassa na dassāmī』』ti evaṃ cittena vibhajanaṃ pana puggalapaṭivibhattaṃ nāma. Tadubhayampi akatvā yo appaṭivibhattaṃ bhuñjati, ayaṃ appaṭivibhattabhogī nāma.
Sīlavantehisabrahmacārīhi sādhāraṇabhogīti ettha sādhāraṇabhogino idaṃ lakkhaṇaṃ, yaṃ yaṃ paṇītaṃ labbhati, taṃ taṃ neva lābhena lābhaṃ jigīsanāmukhena gihīnaṃ deti, na attanā paribhuñjati; paṭiggaṇhantova saṅghena sādhāraṇaṃ hotūti gahetvā gaṇḍiṃ paharitvā paribhuñjitabbaṃ saṅghasantakaṃ viya passati. Idaṃ pana sāraṇīyadhammaṃ ko pūreti, ko na pūretīti? Dussīlo tāva na pūreti. Na hi tassa santakaṃ sīlavantā gaṇhanti. Parisuddhasīlo pana vattaṃ akhaṇḍento pūreti.
Tatridaṃ vattaṃ – yo hi odissakaṃ katvā mātu vā pitu vā ācariyupajjhāyādīnaṃ vā deti, so dātabbaṃ deti, sāraṇīyadhammo panassa na hoti, palibodhajagganaṃ nāma hoti. Sāraṇīyadhammo hi muttapalibodhasseva vaṭṭati, tena pana odissakaṃ dentena gilānagilānupaṭṭhākaāgantukagamikānañceva navapabbajitassa ca saṅghāṭipattaggahaṇaṃ ajānantassa dātabbaṃ. Etesaṃ datvā avasesaṃ therāsanato paṭṭhāya thokaṃ thokaṃ adatvā yo yattakaṃ gaṇhāti, tassa tattakaṃ dātabbaṃ. Avasiṭṭhe asati puna piṇḍāya caritvā therāsanato paṭṭhāya yaṃ yaṃ paṇītaṃ, taṃ taṃ datvā sesaṃ paribhuñjitabbaṃ, 『『sīlavantehī』』ti vacanato dussīlassa adātumpi vaṭṭati.
Ayaṃ pana sāraṇīyadhammo susikkhitāya parisāya supūro hoti, no asikkhitāya parisāya. Susikkhitāya hi parisāya yo aññato labhati, so na gaṇhāti, aññato alabhantopi pamāṇayuttameva gaṇhāti, na atirekaṃ. Ayañca pana sāraṇīyadhammo evaṃ punappunaṃ piṇḍāya caritvā laddhaṃ laddhaṃ dentassāpi dvādasahi vassehi pūrati, na tato oraṃ. Sace hi dvādasamepi vasse sāraṇīyadhammapūrako piṇḍapātapūraṃ pattaṃ āsanasālāyaṃ ṭhapetvā nahāyituṃ gacchati, saṅghatthero ca kasseso pattoti? Sāraṇīyadhammapūrakassāti vutte – 『『āharatha na』』nti sabbaṃ piṇḍapātaṃ vicāretvā bhuñjitvā ca rittapattaṃ ṭhapeti. Atha so bhikkhu rittapattaṃ disvā, 『『mayhaṃ asesetvāva paribhuñjiṃsū』』ti domanassaṃ uppādeti, sāraṇīyadhammo bhijjati, puna dvādasa vassāni pūretabbo hoti, titthiyaparivāsasadiso hesa. Sakiṃ khaṇḍe jāte puna pūretabbova. Yo pana, 『『lābhā vata me, suladdhaṃ vata me, yassa me pattagataṃ anāpucchāva sabrahmacārī paribhuñjantī』』ti somanassaṃ janeti, tassa puṇṇo nāma hoti.
Evaṃ pūritasāraṇīyadhammassa pana neva issā, na macchariyaṃ hoti, so manussānaṃ piyo hoti, sulabhapaccayo; pattagatamassa dīyamānampi na khīyati, bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ labhati, bhaye vā chātake vā sampatte devatā ussukkaṃ āpajjanti.
Tatrimāni vatthūni – leṇagirivāsī tissatthero kira mahāgirigāmaṃ upanissāya vasati. Paññāsa mahātherā nāgadīpaṃ cetiyavandanatthāya gacchantā girigāme piṇḍāya caritvā kiñci aladdhā nikkhamiṃsu. Thero pavisanto te disvā pucchi – 『『laddhaṃ, bhante』』ti? Vicarimhā, āvusoti. So aladdhabhāvaṃ ñatvā āha – 『『yāvāhaṃ, bhante, āgacchāmi, tāva idheva hothā』』ti. Mayaṃ, āvuso, paññāsa janā pattatemanamattampi na labhimhāti. Nevāsikā nāma, bhante, paṭibalā honti, alabhantāpi bhikkhācāramaggasabhāvaṃ jānantīti. Therā āgamiṃsu. Thero gāmaṃ pāvisi. Dhurageheyeva mahāupāsikā khīrabhattaṃ sajjetvā theraṃ olokayamānā ṭhitā therassa dvāraṃ sampattasseva pattaṃ pūretvā adāsi. So taṃ ādāya therānaṃ santikaṃ gantvā, 『『gaṇhatha, bhante』』ti saṅghattheramāha. Thero, 『『amhehi ettakehi kiñci na laddhaṃ, ayaṃ sīghameva gahetvā āgato, kiṃ nu kho』』ti sesānaṃ mukhaṃ olokesi. Thero olokanākāreneva ñatvā – 『『dhammena samena laddhapiṇḍapāto, nikkukkuccā gaṇhatha bhante』』tiādito paṭṭhāya sabbesaṃ yāvadatthaṃ datvā attanāpi yāvadatthaṃ bhuñji.
Atha naṃ bhattakiccāvasāne therā pucchiṃsu – 『『kadā, āvuso, lokuttaradhammaṃ paṭivijjhī』』ti? Natthi me, bhante, lokuttaradhammoti. Jhānalābhīsi, āvusoti? Etampi me, bhante, natthīti. Nanu, āvuso, pāṭihāriyanti? Sāraṇīyadhammo me, bhante, pūrito, tassa me dhammassa pūritakālato paṭṭhāya sacepi bhikkhusatasahassaṃ hoti, pattagataṃ na khīyatīti. Sādhu sādhu, sappurisa, anucchavikamidaṃ tuyhanti. Idaṃ tāva pattagataṃ na khīyatīti ettha vatthu.
Ayameva pana thero cetiyapabbate giribhaṇḍamahāpūjāya dānaṭṭhānaṃ gantvā, 『『imasmiṃ ṭhāne kiṃ varabhaṇḍa』』nti pucchati. Dve sāṭakā, bhanteti. Ete mayhaṃ pāpuṇissantīti. Taṃ sutvā amacco rañño ārocesi – 『『eko daharo evaṃ vadatī』』ti. 『『Daharassevaṃ cittaṃ, mahātherānaṃ pana sukhumasāṭakā vaṭṭantī』』ti vatvā, 『『mahātherānaṃ dassāmī』』ti ṭhapesi. Tassa bhikkhusaṅghe paṭipāṭiyā ṭhite dentassa matthake ṭhapitāpi te sāṭakā hatthaṃ nārohanti, aññeva ārohanti. Daharassa dānakāle pana hatthaṃ āruḷhā. So tassa hatthe ṭhapetvā amaccassa mukhaṃ oloketvā daharaṃ nisīdāpetvā dānaṃ datvā saṅghaṃ vissajjetvā daharassa santike nisīditvā, 『『kadā, bhante, imaṃ dhammaṃ paṭivijjhitthā』』ti āha. So pariyāyenapi asantaṃ avadanto, 『『natthi mayhaṃ, mahārāja, lokuttaradhammo』』ti āha. Nanu, bhante, pubbeva avacutthāti? Āma, mahārāja, sāraṇīyadhammapūrako ahaṃ, tassa me dhammassa pūritakālato paṭṭhāya bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti. Sādhu sādhu, bhante, anucchavikamidaṃ tumhākanti vanditvā pakkāmi. Idaṃ bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti ettha vatthu.
Brāhmaṇatissabhaye pana bhātaragāmavāsino nāgattheriyā anārocetvāva palāyiṃsu. Therī paccūsakāle, 『『ativiya appanigghoso gāmo, upadhāretha tāvā』』ti daharabhikkhuniyo āha. Tā gantvā sabbesaṃ gatabhāvaṃ ñatvā āgamma theriyā ārocesuṃ. Sā sutvā, 『『mā tumhe tesaṃ gatabhāvaṃ cintayittha, attano uddesaparipucchāyonisomanasikāresuyeva yogaṃ karothā』』ti vatvā bhikkhācāravelāya pārupitvā attadvādasamā gāmadvāre nigrodharukkhamūle aṭṭhāsi. Rukkhe adhivatthā devatā dvādasannampi bhikkhunīnaṃ piṇḍapātaṃ datvā, 『『ayye, aññattha mā gacchatha, niccaṃ idheva ethā』』ti āha. Theriyā pana kaniṭṭhabhātā nāgatthero nāma atthi. So, 『『mahantaṃ bhayaṃ, na sakkā idha yāpetuṃ, paratīraṃ gamissāmāti attadvādasamova attano vasanaṭṭhānā nikkhanto theriṃ disvā gamissāmī』』ti bhātaragāmaṃ āgato. Therī, 『『therā āgatā』』ti sutvā tesaṃ santikaṃ gantvā, kiṃ ayyāti pucchi. So taṃ pavattiṃ ācikkhi. Sā, 『『ajja ekadivasaṃ vihāreyeva vasitvā sveva gamissathā』』ti āha. Therā vihāraṃ agamaṃsu.
Therī punadivase rukkhamūle piṇḍāya caritvā theraṃ upasaṅkamitvā, 『『imaṃ piṇḍapātaṃ paribhuñjathā』』ti āha. Thero, 『『vaṭṭissati therī』』ti vatvā tuṇhī aṭṭhāsi. Dhammiko tātā piṇḍapāto kukkuccaṃ akatvā paribhuñjathāti. Vaṭṭissati therīti. Sā pattaṃ gahetvā ākāse khipi, patto ākāse aṭṭhāsi. Thero, 『『sattatālamatte ṭhitampi bhikkhunībhattameva, therīti vatvā bhayaṃ nāma sabbakālaṃ na hoti, bhaye vūpasante ariyavaṃsaṃ kathayamāno, 『bho piṇḍapātika bhikkhunībhattaṃ bhuñjitvā vītināmayitthā』ti cittena anuvadiyamāno santhambhetuṃ na sakkhissāmi, appamattā hotha theriyo』』ti maggaṃ āruhi.
Rukkhadevatāpi, 『『sace thero theriyā hatthato piṇḍapātaṃ paribhuñjissati, na naṃ nivattessāmi, sace pana na paribhuñjissati, nivattessāmī』』ti cintayamānā ṭhatvā therassa gamanaṃ disvā rukkhā oruyha pattaṃ, bhante, dethāti pattaṃ gahetvā theraṃ rukkhamūlaṃyeva ānetvā āsanaṃ paññāpetvā piṇḍapātaṃ datvā katabhattakiccaṃ paṭiññaṃ kāretvā dvādasa bhikkhuniyo, dvādasa ca bhikkhū satta vassāni upaṭṭhahi. Idaṃ devatā ussukkaṃ āpajjantīti ettha vatthu, tatra hi therī sāraṇīyadhammapūrikā ahosi.
Akhaṇḍānītiādīsu yassa sattasu āpattikkhandhesu ādimhi vā ante vā sikkhāpadaṃ bhinnaṃ hoti, tassa sīlaṃ pariyante chinnasāṭako viya khaṇḍaṃ nāma. Yassa pana vemajjhe bhinnaṃ, tassa majjhe chiddasāṭako viya chiddaṃ nāma hoti. Yassa pana paṭipāṭiyā dve tīṇi bhinnāni, tassa piṭṭhiyaṃ vā kucchiyaṃ vā uṭṭhitena visabhāgavaṇṇena kāḷarattādīnaṃ aññataravaṇṇā gāvī viya sabalaṃ nāma hoti. Yassa pana antarantarā bhinnāni, tassa antarantarā visabhāgabinducitrā gāvī viya kammāsaṃ nāma hoti. Yassa pana sabbena sabbaṃ abhinnāni, tassa tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni nāma honti. Tāni panetāni taṇhādāsabyato mocetvā bhujissabhāvakaraṇato bhujissāni. Buddhādīhi viññūhi pasatthattā viññuppasatthāni. Taṇhādiṭṭhīhi aparāmaṭṭhattā, 『『idaṃ nāma tvaṃ āpannapubbo』』ti kenaci parāmaṭṭhuṃ asakkuṇeyyattā ca aparāmaṭṭhāni. Upacārasamādhiṃ vā appanāsamādhiṃ vā saṃvattayantīti samādhisaṃvattanikānīti vuccanti. Sīlasāmaññagatoviharatīti tesu tesu disābhāgesu viharantehi bhikkhūhi saddhiṃ samānabhāvūpagatasīlo viharati . Sotāpannādīnañhi sīlaṃ samuddantarepi devalokepi vasantānaṃ aññesaṃ sotāpannādīnaṃ sīlena samānameva hoti, natthi maggasīle nānattaṃ, taṃ sandhāyetaṃ vuttaṃ.
Yāyaṃ diṭṭhīti maggasampayuttā sammādiṭṭhi. Ariyāti niddosā. Niyyātīti niyyānikā. Takkarassāti yo tathākārī hoti. Dukkhakkhayāyāti sabbadukkhakkhayatthaṃ. Diṭṭhisāmaññagatoti samānadiṭṭhibhāvaṃ upagato hutvā viharati. Agganti jeṭṭhakaṃ. Sabbagopānasiyo saṅgaṇhātīti saṅgāhikaṃ. Sabbagopānasīnaṃ saṅghāṭaṃ karotīti saṅghāṭanikaṃ. Saṅghāṭaniyanti attho. Yadidaṃ kūṭanti yametaṃ kūṭāgārakaṇṇikāsaṅkhātaṃ kūṭaṃ nāma. Pañcabhūmikādipāsādā hi kūṭabaddhāva tiṭṭhanti. Yasmiṃ patite mattikaṃ ādiṃ katvā sabbe patanti. Tasmā evamāha. Evameva khoti yathā kūṭaṃ kūṭāgārassa, evaṃ imesampi sāraṇīyadhammānaṃ yā ayaṃ ariyā diṭṭhi, sā aggā ca saṅgāhikā ca saṅghāṭaniyā cāti daṭṭhabbā.
493.Kathañca, bhikkhave, yāyaṃ diṭṭhīti ettha, bhikkhave, yāyaṃ sotāpattimaggadiṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāyāti vuttā, sā kathaṃ kena kāraṇena niyyātīti attho. Pariyuṭṭhitacittova hotīti ettāvatāpi pariyuṭṭhitacittoyeva nāma hotīti attho. Esa nayo sabbattha. Suppaṇihitaṃ me mānasanti mayhaṃ cittaṃ suṭṭhu ṭhapitaṃ. Saccānaṃ bodhāyāti catunnaṃ saccānaṃ bodhatthāya. Ariyantiādīsu taṃ ñāṇaṃ yasmā ariyānaṃ hoti, na puthujjanānaṃ, tasmā ariyanti vuttaṃ. Yesaṃ pana lokuttaradhammopi atthi, tesaṃyeva hoti, na aññesaṃ, tasmā lokuttaranti vuttaṃ. Puthujjanānaṃ pana abhāvato asādhāraṇaṃ puthujjanehīti vuttaṃ. Esa nayo sabbavāresu.
494.Labhāmi paccattaṃ samathanti attano citte samathaṃ labhāmīti attho. Nibbutiyampi eseva nayo. Ettha ca samathoti ekaggatā. Nibbutīti kilesavūpasamo.
495.Tathārūpāya diṭṭhiyāti evarūpāya sotāpattimaggadiṭṭhiyā.
496.Dhammatāyāti sabhāvena. Dhammatā esāti sabhāvo esa. Vuṭṭhānaṃ paññāyatīti saṅghakammavasena vā desanāya vā vuṭṭhānaṃ dissati. Ariyasāvako hi āpattiṃ āpajjanto garukāpattīsu kuṭikārasadisaṃ, lahukāpattīsu sahaseyyādisadisaṃ acittakāpattiṃyeva āpajjati, tampi asañcicca, no sañcicca, āpannaṃ na paṭicchādeti. Tasmā atha kho naṃ khippamevātiādimāha. Daharoti taruṇo. Kumāroti na mahallako. Mandoti cakkhusotādīnaṃ mandatāya mando. Uttānaseyyakoti atidaharatāya uttānaseyyako, dakkhiṇena vā vāmena vā passena sayituṃ na sakkotīti attho. Aṅgāraṃ akkamitvāti ito cito ca pasāritena hatthena vā pādena vā phusitvā. Evaṃ phusantānaṃ pana manussānaṃ na sīghaṃ hattho jhāyati, tathā hi ekacce hatthena aṅgāraṃ gahetvā parivattamānā dūrampi gacchanti. Daharassa pana hatthapādā sukhumālā honti, so phuṭṭhamatteneva dayhamāno cirīti saddaṃ karonto khippaṃ paṭisaṃharati, tasmā idha daharova dassito. Mahallako ca dayhantopi adhivāseti, ayaṃ pana adhivāsetuṃ na sakkoti. Tasmāpi daharova dassito. Desetīti āpattipaṭiggāhake sabhāgapuggale sati ekaṃ divasaṃ vā rattiṃ vā anadhivāsetvā rattiṃ caturaṅgepi tame sabhāgabhikkhuno vasanaṭṭhānaṃ gantvā desetiyeva.
497.Uccāvacānīti uccanīcāni. Kiṃ karaṇīyānīti kiṃ karomīti evaṃ vatvā kattabbakammāni. Tattha uccakammaṃ nāma cīvarassa karaṇaṃ rajanaṃ cetiye sudhākammaṃ uposathāgāracetiyagharabodhigharesu kattabbakammanti evamādi. Avacakammaṃ nāma pādadhovanamakkhanādikhuddakakammaṃ, atha vā cetiye sudhākammādi uccakammaṃ nāma. Tattheva kasāvapacanaudakānayanakucchakaraṇa niyyāsabandhanādi avacakammaṃ nāma. Ussukkaṃ āpanno hotīti ussukkabhāvaṃ kattabbataṃ paṭipanno hoti. Tibbāpekkho hotīti bahalapatthano hoti. Thambañcaālumpatīti tiṇañca ālumpamānā khādati. Vacchakañca apacinātīti vacchakañca apaloketi. Taruṇavacchā hi gāvī araññe ekato āgataṃ vacchakaṃ ekasmiṃ ṭhāne nipannaṃ pahāya dūraṃ na gacchati, vacchakassa āsannaṭṭhāne caramānā tiṇaṃ ālumpitvā gīvaṃ ukkhipitvā ekantaṃ vacchakameva ca viloketi, evameva sotāpanno uccāvacāni kiṃ karaṇīyāni karonto tanninno hoti, asithilapūrako tibbacchando bahalapatthano hutvāva karoti.
Tatridaṃ vatthu – mahācetiye kira sudhākamme kariyamāne eko ariyasāvako ekena hatthena sudhābhājanaṃ, ekena kucchaṃ gahetvā sudhākammaṃ karissāmīti cetiyaṅgaṇaṃ āruḷho. Eko kāyadaḷhibahulo bhikkhu gantvā therassa santike aṭṭhāsi. Thero aññasmiṃ sati papañco hotīti tasmā ṭhānā aññaṃ ṭhānaṃ gato. Sopi bhikkhu tattheva agamāsi. Thero puna aññaṃ ṭhānanti evaṃ katipayaṭṭhāne āgataṃ, – 『『sappurisa mahantaṃ cetiyaṅgaṇaṃ kiṃ aññasmiṃ ṭhāne okāsaṃ na labhathā』』ti āha. Na itaro pakkāmīti.
498.Balatāya samannāgatoti balena samannāgato. Aṭṭhiṃ katvāti atthikabhāvaṃ katvā, atthiko hutvāti attho. Manasikatvāti manasmiṃ karitvā. Sabbacetasā samannāharitvāti appamattakampi vikkhepaṃ akaronto sakalacittena samannāharitvā. Ohitasototi ṭhapitasoto. Ariyasāvakā hi piyadhammassavanā honti, dhammassavanaggaṃ gantvā niddāyamānā vā yena kenaci saddhiṃ sallapamānā vā vikkhittacittā vā na nisīdanti, atha kho amataṃ paribhuñjantā viya atittāva honti dhammassavane, atha aruṇaṃ uggacchati. Tasmā evamāha.
500.Dhammatāsusamanniṭṭhā hotīti sabhāvo suṭṭhu samannesito hoti. Sotāpattiphalasacchikiriyāyāti karaṇavacanaṃ , sotāpattiphalasacchikatañāṇenāti attho. Evaṃ sattaṅgasamannāgatoti evaṃ imehi sattahi mahāpaccavekkhaṇañāṇehi samannāgato. Ayaṃ tāva ācariyānaṃ samānakathā. Lokuttaramaggo hi bahucittakkhaṇiko nāma natthi.
Vitaṇḍavādī pana ekacittakkhaṇiko nāma maggo natthi, 『『evaṃ bhāveyya satta vassānī』』ti hi vacanato sattapi vassāni maggabhāvanā honti. Kilesā pana lahu chijjantā sattahi ñāṇehi chijjantīti vadati. So suttaṃ āharāti vattabbo, addhā aññaṃ suttaṃ apassanto, 『『idamassa paṭhamaṃ ñāṇaṃ adhigataṃ hoti, idamassa dutiyaṃ ñāṇaṃ…pe… idamassa sattamaṃ ñāṇaṃ adhigataṃ hotī』』ti imameva āharitvā dassessati. Tato vattabbo kiṃ panidaṃ suttaṃ neyyatthaṃ nītatthanti. Tato vakkhati – 『『nītatthatthaṃ, yathāsuttaṃ tatheva attho』』ti. So vattabbo – 『『dhammatā susamanniṭṭhā hoti sotāpattiphalasacchikiriyāyāti ettha ko attho』』ti? Addhā sotāpattiphalasacchikiriyāyatthoti vakkhati. Tato pucchitabbo, 『『maggasamaṅgī phalaṃ sacchikaroti, phalasamaṅgī』』ti. Jānanto, 『『phalasamaṅgī sacchikarotī』』ti vakkhati. Tato vattabbo, – 『『evaṃ sattaṅgasamannāgato kho, bhikkhave, ariyasāvako sotāpattiphalasamannāgato hotīti idha maggaṃ abhāvetvā maṇḍūko viya uppatitvā ariyasāvako phalameva gaṇhissati. Mā suttaṃ me laddhanti yaṃ vā taṃ vā avaca. Pañhaṃ vissajjentena nāma ācariyasantike vasitvā buddhavacanaṃ uggaṇhitvā attharasaṃ viditvā vattabbaṃ hotī』』ti. 『『Imāni satta ñāṇāni ariyasāvakassa paccavekkhaṇañāṇāneva, lokuttaramaggo bahucittakkhaṇiko nāma natthi, ekacittakkhaṇikoyevā』』ti saññāpetabbo. Sace sañjānāti sañjānātu. No ce sañjānāti, 『『gaccha pātova vihāraṃ pavisitvā yāguṃ pivāhī』』ti uyyojetabbo. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Kosambiyasuttavaṇṇanā niṭṭhitā.
- Brahmanimantanikasuttavaṇṇanā
501.Evaṃme sutanti brahmanimantanikasuttaṃ. Tattha pāpakaṃ diṭṭhigatanti lāmakā sassatadiṭṭhi. Idaṃ niccanti idaṃ saha kāyena brahmaṭṭhānaṃ aniccaṃ 『『nicca』』nti vadati. Dhuvādīni tasseva vevacanāni. Tattha dhuvanti thiraṃ. Sassatanti sadā vijjamānaṃ. Kevalanti akhaṇḍaṃ sakalaṃ. Acavanadhammanti acavanasabhāvaṃ. Idañhi na jāyatītiādīsu imasmiṃ ṭhāne koci jāyanako vā jīyanako vā mīyanako vā cavanako vā upapajjanako vā natthīti sandhāya vadati. Ito ca panaññanti ito saha kāyakā brahmaṭṭhānā uttari aññaṃ nissaraṇaṃ nāma natthīti evamassa thāmagatā sassatadiṭṭhi uppannā hoti. Evaṃvādī pana so upari tisso jhānabhūmiyo cattāro maggā cattāri phalāni nibbānanti sabbaṃ paṭibāhati. Avijjāgatoti avijjāya gato samannāgato aññāṇī andhībhūto. Yatra hi nāmāti yo nāma.
502.Atha kho, bhikkhave, māro pāpimāti māro kathaṃ bhagavantaṃ addasa? So kira attano bhavane nisīditvā kālena kālaṃ satthāraṃ āvajjeti – 『『ajja samaṇo gotamo katarasmiṃ gāme vā nigame vā vasatī』』ti. Imasmiṃ pana kāle āvajjanto, 『『ukkaṭṭhaṃ nissāya subhagavane viharatī』』ti ñatvā, 『『kattha nu kho gato』』ti olokento brahmalokaṃ gacchantaṃ disvā, 『『samaṇo gotamo brahmalokaṃ gacchati, yāva tattha dhammakathaṃ kathetvā brahmagaṇaṃ mama visayā nātikkameti, tāva gantvā dhammadesanāyaṃ vichandaṃ karissāmī』』ti satthu padānupadiko gantvā brahmagaṇassa antare adissamānena kāyena aṭṭhāsi. So, 『『satthārā bakabrahmā apasādito』』ti ñatvā brahmuno upatthambho hutvā aṭṭhāsi. Tena vuttaṃ – 『『atha kho, bhikkhave, māro pāpimā』』ti.
Brahmapārisajjaṃ anvāvisitvāti ekassa brahmapārisajjassa sarīraṃ pavisitvā. Mahābrahmānaṃ pana brahmapurohitānaṃ vā anvāvisituṃ na sakkoti. Metamāsadoti mā etaṃ apasādayittha. Abhibhūti abhibhavitvā ṭhito jeṭṭhako. Anabhibhūtoti aññehi anabhibhūto. Aññadatthūti ekaṃsavacane nipāto. Dassanavasena daso, sabbaṃ passatīti dīpeti. Vasavattīti sabbajanaṃ vase vatteti. Issaroti loke issaro. Kattā nimmātāti lokassa kattā ca nimmātā ca, pathavīhimavantasinerucakkavāḷamahāsamuddacandimasūriyā ca iminā nimmitāti dīpeti.
Seṭṭho sajitāti ayaṃ lokassa uttamo ca sajitā ca. 『『Tvaṃ khattiyo nāma hohi, tvaṃ brāhmaṇo nāma, vesso nāma, suddo nāma, gahaṭṭho nāma, pabbajito nāma, antamaso oṭṭho hohi, goṇo hohī』』ti evaṃ sattānaṃ visajjetā ayanti dasseti. Vasī pitā bhūtabhabyānanti ayaṃ ciṇṇavasitāya vasī, ayaṃ pitā bhūtānañca bhabyānañcāti vadati. Tattha aṇḍajajalābujā sattā antoaṇḍakose ceva antovatthimhi ca bhabyā nāma, bahi nikkhantakālato paṭṭhāya bhūtā. Saṃsedajā paṭhamacittakkhaṇe bhabyā, dutiyato paṭṭhāya bhūtā. Opapātikā paṭhamairiyāpathe bhabyā, dutiyato paṭṭhāya bhūtāti veditabbā. Te sabbepi etassa puttāti saññāya, 『『pitā bhūtabhabyāna』』nti āha.
Pathavīgarahakāti yathā tvaṃ etarahi, 『『aniccā dukkhā anattā』』ti pathaviṃ garahasi jigucchasi, evaṃ tepi pathavīgarahakā ahesuṃ, na kevalaṃ tvaṃyevāti dīpeti. Āpagarahakātiādīsupi eseva nayo. Hīne kāye patiṭṭhitāti catūsu apāyesu nibbattā. Pathavīpasaṃsakāti yathā tvaṃ garahasi, evaṃ agarahitvā, 『『niccā dhuvā sassatā acchejjā abhejjā akkhayā』』ti evaṃ pathavīpasaṃsakā pathaviyā vaṇṇavādino ahesunti vadati. Pathavābhinandinoti taṇhādiṭṭhivasena pathaviyā abhinandino. Sesesupi eseva nayo. Paṇīte kāye patiṭṭhitāti brahmaloke nibbattā. Taṃ tāhanti tena kāraṇena taṃ ahaṃ. Iṅghāti codanatthe nipāto. Upātivattitthoti atikkamittha. 『『Upātivattito』』tipi pāṭho, ayamevattho. Daṇḍena paṭippaṇāmeyyāti catuhatthena muggaradaṇḍena pothetvā palāpeyya. Narakapapāteti sataporise mahāsobbhe. Virādheyyāti hatthena gahaṇayutte vā pādena patiṭṭhānayutte vā ṭhāne gahaṇapatiṭṭhānāni kātuṃ na sakkuṇeyya. Nanu tvaṃ bhikkhu passasīti bhikkhu nanu tvaṃ imaṃ brahmaparisaṃ sannipatitaṃ obhāsamānaṃ virocamānaṃ jotayamānaṃ passasīti brahmuno ovāde ṭhitānaṃ iddhānubhāvaṃ dasseti. Iti kho maṃ, bhikkhave, māro pāpimā brahmaparisaṃ upanesīti, bhikkhave , māro pāpimā nanu tvaṃ bhikkhu passasi brahmaparisaṃ yasena ca siriyā ca obhāsamānaṃ virocamānaṃ jotayamānaṃ, yadi tvampi mahābrahmuno vacanaṃ anatikkamitvā yadeva te brahmā vadati, taṃ kareyyāsi, tvampi evamevaṃ yasena ca siriyā ca viroceyyāsīti evaṃ vadanto maṃ brahmaparisaṃ upanesi upasaṃhari. Mā tvaṃ maññitthoti mā tvaṃ maññi. Māro tvamasi pāpimāti pāpima tvaṃ mahājanassa māraṇato māro nāma, pāpakaṃ lāmakaṃ mahājanassa ayasaṃ karaṇato pāpimā nāmāti jānāmi.
503.Kasiṇaṃ āyunti sakalaṃ āyuṃ. Te kho evaṃ jāneyyunti te evaṃ mahantena tapokammena samannāgatā, tvaṃ pana purimadivase jāto, kiṃ jānissasi, yassa te ajjāpi mukhe khīragandho vāyatīti ghaṭṭento vadati. Pathaviṃ ajjhosissasīti pathaviṃ ajjhosāya gilitvā pariniṭṭhapetvā taṇhāmānadiṭṭhīhi gaṇhissasi. Opasāyiko me bhavissasīti mayhaṃ samīpasayo bhavissasi, maṃ gacchantaṃ anugacchissasi, ṭhitaṃ upatiṭṭhissasi, nisinnaṃ upanisīdissasi, nipannaṃ upanipajjissasīti attho. Vatthusāyikoti mama vatthusmiṃ sayanako. Yathākāmakaraṇīyo bāhiteyyoti mayā attano ruciyā yaṃ icchāmi, taṃ kattabbo, bāhitvā ca pana jajjharikāgumbatopi nīcataro lakuṇḍaṭakataro kātabbo bhavissasīti attho.
Iminā esa bhagavantaṃ upalāpeti vā apasādeti vā. Upalāpeti nāma sace kho tvaṃ, bhikkhu, taṇhādīhi pathaviṃ ajjhosissasi, opasāyiko me bhavissasi, mayi gacchante gamissasi, tiṭṭhante ṭhassasi, nisinne nisīdissasi, nipanne nipajjissasi, ahaṃ taṃ sesajanaṃ paṭibāhitvā vissāsikaṃ abbhantarikaṃ karissāmīti evaṃ tāva upalāpeti nāma. Sesapadehi pana apasādeti nāma. Ayañhettha adhippāyo – sace tvaṃ pathaviṃ ajjhosissasi, vatthusāyiko me bhavissasi, mama gamanādīni āgametvā gamissasi vā ṭhassasi vā nisīdissasi vā nipajjissasi vā, mama vatthusmiṃ mayhaṃ ārakkhaṃ gaṇhissasi, ahaṃ pana taṃ yathākāmaṃ karissāmi bāhitvā ca jajjharikāgumbatopi lakuṇḍakataranti evaṃ apasādeti nāma. Ayaṃ pana brahmā mānanissito, tasmā idha apasādanāva adhippetā. Āpādīsupi eseva nayo.
Apicate ahaṃ brahmeti idāni bhagavā, 『『ayaṃ brahmā mānanissito 『ahaṃ jānāmī』ti maññati, attano yasena sammatto sarīraṃ phusitumpi samatthaṃ kiñci na passati, thokaṃ niggahetuṃ vaṭṭatī』』ti cintetvā imaṃ desanaṃ ārabhi. Tattha gatiñca pajānāmīti nipphattiñca pajānāmi. Jutiñcāti ānubhāvañca pajānāmi. Evaṃ mahesakkhoti evaṃ mahāyaso mahāparivāro.
Yāvatā candimasūriyā pariharantīti yattake ṭhāne candimasūriyā vicaranti. Disā bhanti virocanāti disāsu virocamānā obhāsanti, disā vā tehi virocamānā obhāsanti. Tāva sahassadhā lokoti tattakena pamāṇena sahassadhā loko, iminā cakkavāḷena saddhiṃ cakkavāḷasahassanti attho. Ettha te vattate vasoti ettha cakkavāḷasahasse tuyhaṃ vaso vattati. Paroparañca jānāsīti ettha cakkavāḷasahasse paropare uccanīce hīnappaṇīte satte jānāsi. Atho rāgavirāginanti na kevalaṃ, 『『ayaṃ iddho ayaṃ pakatimanusso』』ti paroparaṃ, 『『ayaṃ pana sarāgo ayaṃ vītarāgo』』ti evaṃ rāgavirāginampi janaṃ jānāsi. Itthaṃbhāvaññathābhāvanti itthaṃbhāvoti idaṃ cakkavāḷaṃ. Aññathābhāvoti ito sesaṃ ekūnasahassaṃ. Sattānaṃ āgatiṃ gatinti ettha cakkavāḷasahasse paṭisandhivasena sattānaṃ āgatiṃ, cutivasena gatiṃ ca jānāsi. Tuyhaṃ pana atimahantohamasmīti saññā hoti, sahassibrahmā nāma tvaṃ, aññesaṃ pana tayā uttari dvisahassānaṃ tisahassānaṃ catusahassānaṃ pañcasahassānaṃ dasasahassānaṃ satasahassānañca brahmānaṃ pamāṇaṃ natthi, catuhatthāya pilotikāya paṭappamāṇaṃ kātuṃ vāyamanto viya mahantosmīti saññaṃ karosīti niggaṇhāti.
504.Idhūpapannoti idha paṭhamajjhānabhūmiyaṃ upapanno. Tena taṃ tvaṃ na jānāsīti tena kāraṇena taṃ kāyaṃ tvaṃ na jānāsi. Neva te samasamoti jānitabbaṭṭhānaṃ patvāpi tayā samasamo na homi. Abhiññāyāti aññāya. Kuto nīceyyanti tayā nīcatarabhāvo pana mayhaṃ kuto.
Heṭṭhūpapattiko kiresa brahmā anuppanne buddhuppāde isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā samāpattiyo nibbattetvā aparihīnajjhāno kālaṃ katvā catutthajjhānabhūmiyaṃ vehapphalabrahmaloke pañcakappasatikaṃ āyuṃ gahetvā nibbatti. Tattha yāvatāyukaṃ ṭhatvā heṭṭūpapattikaṃ katvā tatiyajjhānaṃ paṇītaṃ bhāvetvā subhakiṇhabrahmaloke catusaṭṭhikappaṃ āyuṃ gahetvā nibbatti. Tattha dutiyajjhānaṃ bhāvetvā ābhassaresu aṭṭhakappaṃ āyuṃ gahetvā nibbatti. Tattha paṭhamajjhānaṃ bhāvetvā paṭhamajjhānabhūmiyaṃ kappāyuko hutvā nibbatti, so paṭhamakāle attanā katakammañca nibbattaṭṭhānañca aññāsi, kāle pana gacchante ubhayaṃ pamussitvā sassatadiṭṭhiṃ uppādesi. Tena naṃ bhagavā, 『『tena taṃ tvaṃ na jānāsi…pe… kuto nīceyya』』nti āha.
Atha brahmā cintesi – 『『samaṇo gotamo mayhaṃ āyuñca nibbattaṭṭhānañca pubbekatakammañca jānāti, handa naṃ pubbe katakammaṃ pucchāmī』』ti satthāraṃ attano pubbekatakammaṃ pucchi. Satthā kathesi.
Pubbe kiresa kulaghare nibbattitvā kāmesu ādīnavaṃ disvā, 『『jātijarābyādhimaraṇassa antaṃ karissāmī』』ti nikkhamma isipabbajjaṃ pabbajitvā samāpattiyo nibbattetvā abhiññāpādakajjhānalābhī hutvā gaṅgātīre paṇṇasālaṃ kāretvā jhānaratiyā vītināmeti. Tadā ca kālena kālaṃ satthavāhā pañcahi sakaṭasatehi marukantāraṃ paṭipajjanti. Marukantāre pana divā na sakkā gantuṃ, rattiṃ gamanaṃ hoti. Atha purimasakaṭassa aggayuge yuttabalibaddā gacchantā nivattitvā āgatamaggābhimukhāva ahesuṃ. Itarasakaṭāni tatheva nivattitvā aruṇe uggate nivattitabhāvaṃ jāniṃsu. Tesañca tadā kantāraṃ atikkamanadivaso ahosi. Sabbaṃ dārudakaṃ parikkhīṇaṃ, tasmā, 『『natthi dāni amhākaṃ jīvita』』nti cintetvā goṇe cakkesu bandhitvā manussā sakaṭapacchāyāyaṃ pavisitvā nipajjiṃsu . Tāpasopi kālasseva paṇṇasālato nikkhamitvā paṇṇasāladvāre nisinno gaṅgaṃ olokayamāno addasa gaṅgaṃ mahatā udakoghena vuyhamānaṃ pavattitamaṇikkhandhaṃ viya āgacchantiṃ. Disvā cintesi – 『『atthi nu kho imasmiṃ loke evarūpassa madhurodakassa alābhena kilissamānā sattā』』ti. So evaṃ āvajjanto marukantāre taṃ satthaṃ disvā, 『『ime sattā mā nassantū』』ti, 『『ito mahā udakakkhandho chijjitvā marukantāre satthābhimukho gacchatū』』ti abhiññācittena adhiṭṭhāsi. Sahacittuppādena mātikāruḷhaṃ viya udakaṃ tattha agamāsi. Manussā udakasaddena vuṭṭhāya udakaṃ disvā hatthatuṭṭhā nhāyitvā pivitvā goṇepi pāyetvā sotthinā icchitaṭṭhānaṃ agamaṃsu. Satthā taṃ brahmuno pubbakammaṃ dassento –
『『Yaṃ tvaṃ apāyesi bahū manusse,
Pipāsite ghammani samparete;
Taṃ te purāṇaṃ vatasīlavattaṃ,
Suttappabuddhova anussarāmī』』ti. (jā. 1.7.71) –
Imaṃ gāthamāha.
Aparasmiṃ samaye tāpaso gaṅgātīre paṇṇasālaṃ māpetvā āraññakaṃ gāmaṃ nissāya vasati. Tena ca samayena corā taṃ gāmaṃ paharitvā hatthasāraṃ gahetvā gāviyo ca karamare ca gahetvā gacchanti. Gāvopi sunakhāpi manussāpi mahāviravaṃ viravanti. Tāpaso taṃ saddaṃ sutvā 『『kiṃ nu kho eta』』nti āvajjanto, 『『manussānaṃ bhayaṃ uppanna』』nti ñatvā, 『『mayi passante ime sattā mā nassantū』』ti abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya abhiññācittena corānaṃ paṭipathe caturaṅginisenaṃ māpesi kammasajjaṃ āgacchantiṃ. Corā disvā, 『『rājā』』ti te maññamānā vilopaṃ chaḍḍetvā pakkamiṃsu. Tāpaso 『『yaṃ yassa santakaṃ, taṃ tasseva hotū』』ti adhiṭṭhāsi, taṃ tatheva ahosi. Mahājano sotthibhāvaṃ pāpuṇi. Satthā idampi tassa pubbakammaṃ dassento –
『『Yaṃ eṇikūlasmiṃ janaṃ gahītaṃ,
Amocayī gayhaka nīyamānaṃ;
Taṃ te purāṇaṃ vatasīlavattaṃ,
Suttappabuddhova anussarāmī』』ti. (jā. 1.7.72) –
Imaṃ gāthamāha. Ettha eṇikūlasminti gaṅgātīre.
Puna ekasmiṃ samaye uparigaṅgāvāsikaṃ kulaṃ heṭṭhāgaṅgāvāsikena kulena saddhiṃ mittasanthavaṃ katvā nāvāsaṅghāṭaṃ bandhitvā bahuṃ khādanīyabhojanīyañceva gandhamālādīni ca āropetvā gaṅgāsotena āgacchati. Manussā khādamānā bhuñjamānā naccantā gāyantā devavimānena gacchantā viya balavasomanassā ahesuṃ. Gaṅgeyyako nāgo disvā kupito, 『『ime mayi saññampi na karonti, idāni ne samuddameva pāpessāmī』』ti mahantaṃ attabhāvaṃ māpetvā udakaṃ dvidhā bhinditvā uṭṭhāya phaṇaṃ katvā sussūkāraṃ karonto aṭṭhāsi. Mahājano disvā bhīto vissaramakāsi. Tāpaso paṇṇasālāya nisinno sutvā, 『『ime gāyantā naccantā somanassajātā āgacchanti, idāni pana bhayaravaṃ raviṃsu, kiṃ nu kho』』ti āvajjanto nāgarājaṃ disvā, 『『mayi passante ime sattā mā nassantū』』ti abhiññāpādakajjhānaṃ samāpajjitvā attabhāvaṃ vijahitvā supaṇṇavaṇṇaṃ māpetvā nāgarājassa dassesi. Nāgarājā bhīto phaṇaṃ saṃharitvā udakaṃ paviṭṭho. Mahājano sotthibhāvaṃ pāpuṇi. Satthā idampi tassa pubbakammaṃ dassento –
『『Gaṅgāya sotasmiṃ gahītanāvaṃ,
Luddena nāgena manussakappā;
Amocayittha balasā pasayha,
Taṃ te purāṇaṃ vatasīlavattaṃ;
Suttappabuddhova anussarāmī』』ti. (jā. 1.7.73) –
Imaṃ gāthamāha.
Aparasmiṃ samaye esa isipabbajjaṃ pabbajitvā kesavo nāma tāpaso ahosi. Tena samayena amhākaṃ bodhisatto kappo nāma māṇavo kesavassa baddhacaro antevāsiko hutvā ācariyassa kiṃkārapaṭissāvī manāpacārī buddhisampanno atthacaro ahosi. Kesavo taṃ vinā vattituṃ nāsakkhi, taṃ nissāyeva jīvikaṃ kappesi. Satthā idampi tassa pubbakammaṃ dassento –
『『Kappo ca te baddhacaro ahosi,
Sambuddhimantaṃ vatinaṃ amaññi;
Taṃ te purāṇaṃ vatasīlavattaṃ,
Suttappabuddhova anussarāmī』』ti. (jā. 1.7.74) –
Imaṃ gāthamāha.
Evaṃ brahmuno nānattabhāvesu katakammaṃ satthā pakāsesi. Satthari kathenteyeva brahmā sallakkhesi, dīpasahasse ujjalite rūpāni viya sabbakammānissa pākaṭāni ahesuṃ. So pasannacitto imaṃ gāthamāha –
『『Addhā pajānāsi mametamāyuṃ,
Aññampi jānāsi tathā hi buddho;
Tathā hi tāyaṃ jalitānubhāvo,
Obhāsayaṃ tiṭṭhati brahmaloka』』nti. (jā. 1.7.75);
Athassa bhagavā uttari asamasamataṃ pakāsento pathaviṃ kho ahaṃ brahmetiādimāha. Tattha pathaviyā pathavattena ananubhūtanti pathaviyā pathavisabhāvena ananubhūtaṃ appattaṃ. Kiṃ pana tanti? Nibbānaṃ. Tañhi sabbasmā saṅkhatā nissaṭattā pathavisabhāvena appattaṃ nāma. Tadabhiññāyāti taṃ nibbānaṃ jānitvā sacchikatvā. Pathaviṃ nāpahosinti pathaviṃ taṇhādiṭṭhimānagāhehi na gaṇhiṃ. Āpādīsupi eseva nayo. Vitthāro pana mūlapariyāye vuttanayeneva veditabbo.
Sace kho te, mārisa, sabbassa sabbattenāti idameva brahmā attano vāditāya sabbanti akkharaṃ niddisitvā akkhare dosaṃ gaṇhanto āha. Satthā pana sakkāyaṃ sandhāya 『『sabba』』nti vadati, brahmā sabbasabbaṃ sandhāya. Tvaṃ 『『sabba』』nti vadasi, 『『sabbassa sabbattena ananubhūta』』nti vadasi, yadi sabbaṃ ananubhūtaṃ natthi, athassa ananubhūtaṃ atthi. Mā heva te rittakamevaahositucchakameva ahosīti tuyhaṃ vacanaṃ rittakaṃ mā hotu, tucchakaṃ mā hotūti satthāraṃ musāvādena niggaṇhāti.
Satthā pana etasmā brahmunā sataguṇena sahassaguṇena satasahassaguṇena vādītaro, tasmā ahaṃ sabbañca vakkhāmi, ananubhūtañca vakkhāmi, suṇāhi meti tassa vādamaddanatthaṃ kāraṇaṃ āharanto viññāṇantiādimāha. Tattha viññāṇanti vijānitabbaṃ. Anidassananti cakkhuviññāṇassa āpāthaṃ anupagamanato anidassanaṃ nāma, padadvayenapi nibbānameva vuttaṃ. Anantanti tayidaṃ uppādavayaantarahitattā anantaṃ nāma. Vuttampi hetaṃ –
『『Antavantāni bhūtāni, asambhūtaṃ anantakaṃ;
Bhūte antāni dissanti, bhūte antā pakāsitā』』ti.
Sabbatopabhanti sabbaso pabhāsampannaṃ. Nibbānato hi añño dhammo sapabhataro vā jotivantataro vā parisuddhataro vā paṇḍarataro vā natthi. Sabbato vā tathā pabhūtameva, na katthaci natthīti sabbatopabhaṃ. Puratthimadisādīsu hi asukadisāya nāma nibbānaṃ natthīti na vattabbaṃ. Atha vā pabhanti titthassa nāmaṃ, sabbato pabhamassāti sabbatopabhaṃ. Nibbānassa kira yathā mahāsamuddassa yato yato otaritukāmā honti, taṃ tadeva titthaṃ, atitthaṃ nāma natthi. Evamevaṃ aṭṭhatiṃsāya kammaṭṭhānesu yena yena mukhena nibbānaṃ otaritukāmā honti, taṃ tadeva titthaṃ. Nibbānassa atitthaṃ nāma kammaṭṭhānaṃ natthi. Tena vuttaṃ sabbatopabhanti. Taṃ pathaviyā pathavattenāti taṃ nibbānaṃ pathaviyā pathavīsabhāvena tato paresaṃ āpādīnaṃ āpādisabhāvena ca ananubhūtaṃ. Iti yaṃ tumhādisānaṃ visayabhūtaṃ sabbatebhūmakadhammajātaṃ tassa sabbattena taṃ viññāṇaṃ anidassanaṃ anantaṃ sabbatopataṃ ananubhūtanti vādaṃ patiṭṭhapesi.
Tato brahmā gahitagahitaṃ satthārā vissajjāpito kiñci gahetabbaṃ adisvā laḷitakaṃ kātukāmo handa carahi te, mārisa, antaradhāyāmīti āha. Tattha antaradhāyāmīti adissamānakapāṭihāriyaṃ karomīti āha. Sace visahasīti yadi sakkosi mayhaṃ antaradhāyituṃ, antaradhāyasi , pāṭihāriyaṃ karohīti. Nevassu me sakkoti antaradhāyitunti mayhaṃ antaradhāyituṃ neva sakkoti. Kiṃ panesa kātukāmo ahosīti? Mūlapaṭisandhiṃ gantukāmo ahosi. Brahmānañhi mūlapaṭisandhikaattabhāvo sukhumo, aññesaṃ anāpātho, abhisaṅkhatakāyeneva tiṭṭhanti. Satthā tassa mūlapaṭisandhiṃ gantuṃ na adāsi. Mūlapaṭisandhiṃ vā agantvāpi yena tamena attānaṃ antaradhāpetvā adissamānako bhaveyya, satthā taṃ tamaṃ vinodesi, tasmā antaradhāyituṃ nāsakkhi. So asakkonto vimāne nilīyati, kapparukkhe nilīyati, ukkuṭiko nisīdati. Brahmagaṇo keḷimakāsi – 『『esa kho bako brahmā vimāne nilīyati, kapparukkhe nilīyati, ukkuṭiko nisīdati, brahme tvaṃ antarahitomhī』』ti saññaṃ uppādesi nāmāti. So brahmagaṇena uppaṇḍito maṅku ahosi.
Evaṃ vutte ahaṃ, bhikkhaveti, bhikkhave, etena brahmunā, 『『handa carahi te, mārisa, antaradhāyāmī』』ti evaṃ vutte taṃ antaradhāyituṃ asakkontaṃ disvā ahaṃ etadavocaṃ. Imaṃ gāthamabhāsinti kasmā bhagavā gāthamabhāsīti? Samaṇassa gotamassa imasmiṃ ṭhāne atthibhāvo vā natthibhāvo vā kathaṃ sakkā jānitunti evaṃ brahmagaṇassa vacanokāso mā hotūti antarahitova gāthamabhāsi.
Tattha bhavevāhaṃ bhayaṃ disvāti ahaṃ bhave bhayaṃ disvāyeva. Bhavañca vibhavesinanti imañca kāmabhavāditividhampi sattabhavaṃ vibhavesinaṃ vibhavaṃ gavesamānaṃ pariyesamānampi punappunaṃ bhaveyeva disvā. Bhavaṃ nābhivadinti taṇhādiṭṭhivasena kiñci bhavaṃ na abhivadiṃ, na gavesinti attho. Nandiñca na upādiyinti bhavataṇhaṃ na upagañchiṃ, na aggahesinti attho. Iti cattāri saccāni pakāsento satthā dhammaṃ desesi. Desanāpariyosāne desanānusārena vipassanāgabbhaṃ gāhāpetvā dasamattāni brahmasahassāni maggaphalāmatapānaṃ piviṃsu.
Acchariyabbhutacittajātāti acchariyajātā abbhutajātā tuṭṭhijātā ca ahesuṃ. Samūlaṃ bhavaṃ udabbahīti bodhimaṇḍe attano tāya tāya desanāya aññesampi bahūnaṃ devamanussānaṃ samūlakaṃ bhavaṃ udabbahi, uddhari uppāṭesīti attho.
- Tasmiṃ pana samaye māro pāpimā kodhābhibhūto hutvā, 『『mayi vicaranteyeva samaṇena gotamena dhammakathaṃ kathetvā dasamattāni brahmasahassāni mama vasaṃ ativattitānī』』ti kodhābhibhūtatāya aññatarassa brahmapārisajjassa sarīre adhimucci, taṃ dassetuṃ atha kho, bhikkhavetiādimāha. Tattha sace tvaṃ evaṃ anubuddhoti sace tvaṃ evaṃ attanāva cattāri saccāni anubuddho. Mā sāvake upanesīti gihisāvake vā pabbajitasāvake vā taṃ dhammaṃ mā upanayasi. Hīne kāye patiṭṭhitāti catūsu apāyesu patiṭṭhitā. Paṇīte kāye patiṭṭhitāti brahmaloke patiṭṭhitā. Idaṃ ke sandhāya vadati? Bāhirapabbajjaṃ pabbajite tāpasaparibbājake. Anuppanne hi buddhuppāde kulaputtā tāpasapabbajjaṃ pabbajitvā kassaci kiñci avicāretvā ekacarā hutvā samāpattiyo nibbattetvā brahmaloke uppajjiṃsu, te sandhāya evamāha. Anakkhātaṃ kusalañhi mārisāti paresaṃ anakkhātaṃ anovadanaṃ dhammakathāya akathanaṃ kusalaṃ etaṃ seyyo. Mā paraṃ ovadāhīti kālena manussalokaṃ, kālena devalokaṃ, kālena brahmalokaṃ, kālena nāgalokaṃ āhiṇḍanto mā vicari, ekasmiṃ ṭhāne nisinno jhānamaggaphalasukhena vītināmehīti. Anālapanatāyāti anullapanatāya. Brahmuno ca abhinimantanatāyāti bakabrahmuno ca idañhi, mārisa, niccantiādinā nayena saha kāyakena brahmaṭṭhānena nimantanavacanena. Tasmāti tena kāraṇena. Imassa veyyākaraṇassa brahmanimantanikaṃtveva adhivacanaṃ saṅkhā samaññā paññatti jātā. Sesaṃ sabbattha uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Brahmanimantanikasuttavaṇṇanā niṭṭhitā.
- Māratajjanīyasuttavaṇṇanā
506.Evaṃme sutanti māratajjanīyasuttaṃ. Tattha koṭṭhamanupaviṭṭhoti kucchiṃ pavisitvā antānaṃ anto anupaviṭṭho, pakkāsayaṭṭhāne nisinno. Garugaro viyāti garukagaruko viya thaddho pāsāṇapuñjasadiso. Māsācitaṃmaññeti māsabhattaṃ bhuttassa kucchi viya māsapūritapasibbako viya tintamāso viya cāti attho. Vihāraṃ pavisitvāti sace āhāradosena esa garubhāvo, abbhokāse caṅkamituṃ na sappāyanti caṅkamā orohitvā paṇṇasālaṃ pavisitvā pakatipaññatte āsane nisīdi. Paccattaṃ yoniso manasākāsīti, 『『kiṃ nu kho eta』』nti āvajjamāno attanoyeva upāyena manasi akāsi. Sace pana thero attano sīlaṃ āvajjetvā, 『『yaṃ hiyyo vā pare vā parasuve vā paribhuttaṃ avipakkamatthi, añño vā koci visabhāgadoso, sabbaṃ jīratu phāsukaṃ hotū』』ti hatthena kucchiṃ parāmasissa, māro pāpimā vilīyitvā agamissa. Thero pana tathā akatvā yoniso manasi akāsi. Mā tathāgataṃ vihesesīti yathā hi puttesu vihesitesu mātāpitaro vihesitāva honti, saddhivihārikaantevāsikesu vihesitesu ācariyupajjhāyā vihesitāva, janapade vihesite rājā vihesitova hoti, evaṃ tathāgatasāvake vihesite tathāgato vihesitova hoti. Tenāha – 『『mā tathāgataṃ vihesesī』』ti.
Paccaggaḷe aṭṭhāsīti patiaggaḷeva aṭṭhāsi. Aggaḷaṃ vuccati kavāṭaṃ, mukhena uggantvā paṇṇasālato nikkhamitvā bahipaṇṇasālāya kavāṭaṃ nissāya aṭṭhāsīti attho.
507.Bhūtapubbāhaṃ pāpimāti kasmā idaṃ desanaṃ ārabhi? Thero kira cintesi – 『『ākāsaṭṭhakadevatānaṃ tāva manussagandho yojanasate ṭhitānaṃ ābādhaṃ karoti. Vuttañhetaṃ – 『yojanasataṃ kho rājañña manussagandho deve ubbādhatī』ti (dī. ni. 2.415). Ayaṃ pana māro nāgariko paricokkho mahesakkho ānubhāvasampanno devarājā samāno mama kucchiyaṃ pavisitvā antānaṃ anto pakkāsayokāse nisinno ativiya paduṭṭho bhavissati. Evarūpaṃ nāma jegucchaṃ paṭikūlaṃ okāsaṃ pavisitvā nisīdituṃ sakkontassa kimaññaṃ akaraṇīyaṃ bhavissati, kiṃ aññaṃ lajjissati, tvaṃ mama ñātikoti pana vutte mudubhāvaṃ anāpajjamāno nāma natthi, handassa ñātikoṭiṃ paṭivijjhitvā mudukeneva naṃ upāyena vissajjessāmī』』ti cintetvā imaṃ desanamārabhi.
So me tvaṃ bhāgineyyo hosīti so tvaṃ tasmiṃ kāle mayhaṃ bhāgineyyo hosi. Idaṃ paveṇivasena vuttaṃ. Devalokasmiṃ pana mārassa pitu vaṃso pitāmahassa vaṃso rajjaṃ karonto nāma natthi, puññavasena devaloke devarājā hutvā nibbatto, yāvatāyukaṃ ṭhatvā cavati. Añño eko attanā katena kammena tasmiṃ ṭhāne adhipati hutvā nibbattati. Iti ayaṃ māropi tadā tato cavitvā puna kusalaṃ katvā imasmiṃ kāle tasmiṃ adhipatiṭṭhāne nibbattoti veditabbo.
Vidhuroti vigatadhuro, aññehi saddhiṃ asadisoti attho. Appakasirenāti appadukkhena. Pasupālakāti ajeḷakapālakā. Pathāvinoti maggapaṭipannā. Kāye upacinitvāti samantato citakaṃ bandhitvā. Aggiṃ datvā pakkamiṃsūti ettakena sarīraṃ pariyādānaṃ gamissatīti citakassa pamāṇaṃ sallakkhetvā catūsu disāsu aggiṃ datvā pakkamiṃsu. Citako padīpasikhā viya pajjali, therassa udakaleṇaṃ pavisitvā nisinnakālo viya ahosi. Cīvarāni papphoṭetvāti samāpattito vuṭṭhāya vigatadhūme kiṃsukavaṇṇe aṅgāre maddamāno cīvarāni vidhunitvā. Sarīre panassa usumamattampi nāhosi, cīvaresu aṃsumattampi najjhāyi, samāpattiphalaṃ nāmetaṃ.
508.Akkosathāti dasahi akkosavatthūhi akkosatha. Paribhāsathāti vācāya paribhāsatha. Rosethāti ghaṭṭetha. Vihesethāti dukkhāpetha. Sabbametaṃ vācāya ghaṭṭanasseva adhivacanaṃ. Yathā taṃ dūsī māroti yathā etesaṃ dūsī māro. Labhetha otāranti labhetha chiddaṃ, kilesuppattiyā ārammaṇaṃ paccayaṃ labheyyāti attho. Muṇḍakātiādīsu muṇḍe muṇḍāti samaṇe ca samaṇāti vattuṃ vaṭṭeyya, ime pana hīḷentā muṇḍakā samaṇakāti āhaṃsu. Ibbhāti gahapatikā. Kiṇhāti kaṇhā, kāḷakāti attho. Bandhupādāpaccāti ettha bandhūti brahmā adhippeto . Tañhi brāhmaṇā pitāmahoti voharanti. Pādānaṃ apaccā pādāpaccā, brahmuno piṭṭhipādato jātāti adhippāyo. Tesaṃ kira ayaṃ laddhi – 『『brāhmaṇā brahmuno mukhato nikkhantā, khattiyā urato, vessā nābhito, suddā jāṇuto, samaṇā piṭṭhipādato』』ti.
Jhāyinosmā jhāyinosmāti jhāyino mayaṃ jhāyino mayanti. Madhurakajātāti ālasiyajātā. Jhāyantīti cintayanti. Pajjhāyantītiādīni upasaggavasena vaḍḍhitāni. Mūsikaṃ maggayamānoti sāyaṃ gocaratthāya susirarukkhato nikkhantaṃ rukkhasākhāya mūsikaṃ pariyesanto. So kira upasantūpasanto viya niccalova tiṭṭhati, sampattakāle mūsikaṃ sahasā gaṇhāti. Kotthūti siṅgālo, soṇotipi vadanti. Sandhisamalasaṅkaṭireti sandhimhi ca samale ca saṅkaṭire ca. Tattha sandhi nāma gharasandhi. Samalo nāma gūthaniddhamanapanāḷi. Saṅkaṭiraṃ nāma saṅkāraṭṭhānaṃ. Vahacchinnoti kantārato nikkhanto chinnavaho. Sandhisamalasaṅkaṭireti sandhimhi vā samale vā saṅkaṭire vā. Sopi hi baddhagatto viya niccalo jhāyati.
Nirayaṃ upapajjantīti sace māro manussānaṃ sarīre adhimuccitvā evaṃ kareyya, manussānaṃ akusalaṃ na bhaveyya, mārasseva bhaveyya. Sarīre pana anadhimuccitvā visabhāgavatthuṃ vippaṭisārārammaṇaṃ dasseti, tadā kira so bhikkhū khippaṃ gahetvā macche ajjhottharante viya, jālaṃ gahetvā macche gaṇhante viya, lepayaṭṭhiṃ oḍḍetvā sakuṇe bandhante viya, sunakhehi saddhiṃ araññe migavaṃ carante viya, mātugāme gahetvā āpānabhūmiyaṃ nisinne viya, naccante viya, gāyante viya, bhikkhunīnaṃ rattiṭṭhānadivāṭṭhānesu visabhāgamanusse nisinne viya, ṭhite viya ca katvā dassesi. Manussā araññagatāpi vanagatāpi vihāragatāpi vippaṭisārārammaṇaṃ passitvā āgantvā aññesaṃ kathenti – 『『samaṇā evarūpaṃ assamaṇakaṃ ananucchavikaṃ karonti, etesaṃ dinne kuto kusalaṃ, mā etesaṃ kiñci adatthā』』ti. Evaṃ te manussā diṭṭhadiṭṭhaṭṭhāne sīlavante akkosantā apuññaṃ pasavitvā apāyapūrakā ahesuṃ. Tena vuttaṃ 『『nirayaṃ upapajjantī』』ti.
509.Anvāviṭṭhāti āvaṭṭitā. Pharitvā vihariṃsūti na kevalaṃ pharitvā vihariṃsu. Kakusandhassa pana bhagavato ovāde ṭhatvā ime cattāro brahmavihāre nibbattetvā jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā arahatte patiṭṭhahiṃsu.
510.Āgatiṃvā gatiṃ vāti paṭisandhivasena āgamanaṭṭhānaṃ vā, cutivasena gamanaṭṭhānaṃ vā na jānāmi. Siyā cittassa aññathattanti somanassavasena aññathattaṃ bhaveyya. Saggaṃ lokaṃ upapajjantīti idhāpi purimanayeneva attho veditabbo. Yathā hi pubbe vippaṭisārakaraṃ ārammaṇaṃ dasseti, evamidhāpi pasādakaraṃ. So kira tadā manussānaṃ dassanaṭṭhāne bhikkhū ākāse gacchante viya, ṭhite viya pallaṅkena nisinne viya, ākāse sūcikammaṃ karonte viya, potthakaṃ vācente viya, ākāse cīvaraṃ pasāretvā kāyaṃ utuṃ gaṇhāpente viya, navapabbajite ākāsena carante viya, taruṇasāmaṇere ākāse ṭhatvā pupphāni ocinante viya katvā dassesi. Manussā araññagatāpi vanagatāpi vihāragatāpi pabbajitānaṃ taṃ paṭipattiṃ disvā āgantvā aññesaṃ kathenti – 『『bhikkhūsu antamaso sāmaṇerāpi evaṃmahiddhiko mahānubhāvā, etesaṃ dinnaṃ mahapphalaṃ nāma hoti, etesaṃ detha sakkarothā』』ti. Tato manussā bhikkhusaṅghaṃ catūhi paccayehi sakkarontā bahuṃ puññaṃ katvā saggapathapūrakā ahesuṃ. Tena vuttaṃ 『『saggaṃ lokaṃ upapajjantī』』ti.
511.Etha tumhe, bhikkhave, asubhānupassino kāye viharathāti bhagavā sakalajambudīpaṃ āhiṇḍanto antamaso dvinnampi tiṇṇampi bhikkhūnaṃ vasanaṭṭhānaṃ gantvā –
『『Asubhasaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ patilīyati patikuṭati pativattati na sampasāriyati, upekkhā vā pāṭikulyatā vā saṇṭhāti.
Āhāre paṭikūlasaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṃ viharato rasataṇhāya cittaṃ patilīyati patikuṭati pativattati na sampasāriyati, upekkhā vā pāṭikulyatā vā saṇṭhāti.
Sabbaloke anabhiratisaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṃ viharato lokacitresu cittaṃ patilīyati patikuṭati pativattati na sampasāriyati, upekkhā vā pāṭikulyatā vā saṇṭhāti.
Aniccasaññāparicitena , bhikkhave, bhikkhuno cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ patilīyati patikuṭati pativattati na sampasāriyati, upekkhā vā pāṭikulyatā vā saṇṭhātī』』ti (a. ni. 7.49) evaṃ ānisaṃsaṃ dassetvā –
Etha tumhe, bhikkhave, asubhānupassī kāye viharatha, āhāre paṭikūlasaññino sabbaloke anabhiratisaññino sabbasaṅkhāresu aniccānupassinoti. Imāni cattāri kammaṭṭhānāni kathesi. Tepi bhikkhū imesu catūsu kammaṭṭhānesu kammaṃ karontā vipassanaṃ vaḍḍhetvā sabbāsave khepetvā arahatte patiṭṭhahiṃsu, imānipi cattāri kammaṭṭhānāni rāgasantāni dosamohasantāni rāgapaṭighātāni dosamohapaṭighātāni cāti.
512.Sakkharaṃ gahetvāti antomuṭṭhiyaṃ tiṭṭhanapamāṇaṃ pāsāṇaṃ gahetvā. Ayañhi brāhmaṇagahapatikehi bhikkhū akkosāpetvāpi, brāhmaṇagahapatikānaṃ vasena bhikkhusaṅghassa lābhasakkāraṃ uppādāpetvāpi, otāraṃ alabhanto idāni sahatthā upakkamitukāmo aññatarassa kumārassa sarīre adhimuccitvā evarūpaṃ pāsāṇaṃ aggahesi. Taṃ sandhāya vuttaṃ 『『sakkharaṃ gahetvā』』ti.
Sīsaṃ vo bhindīti sīsaṃ bhindi, mahācammaṃ chijjitvā maṃsaṃ dvedhā ahosi. Sakkharā panassa sīsakaṭāhaṃ abhinditvā aṭṭhiṃ āhacceva nivattā. Nāgāpalokitaṃ apalokesīti pahārasaddaṃ sutvā yathā nāma hatthināgo ito vā etto vā apaloketukāmo gīvaṃ aparivattetvā sakalasarīreneva nivattitvā apaloketi. Evaṃ sakalasarīreneva nivattitvā apalokesi. Yathā hi mahājanassa aṭṭhīni koṭiyā koṭiṃ āhacca ṭhitāni, paccekabuddhānaṃ aṅkusalaggāni, na evaṃ buddhānaṃ. Buddhānaṃ pana saṅkhalikāni viya ekābaddhāni hutvā ṭhitāni, tasmā pacchato apalokanakāle na sakkā hoti gīvaṃ parivattetuṃ. Yathā pana hatthināgo pacchābhāgaṃ apaloketukāmo sakalasarīreneva parivattati, evaṃ parivattitabbaṃ hoti. Tasmā bhagavā yantena parivattitā suvaṇṇapaṭimā viya sakalasarīreneva nivattitvā apalokesi , apaloketvā ṭhito pana, 『『na vāyaṃ dūsī māro mattamaññāsī』』ti āha. Tassattho, ayaṃ dūsī māro pāpaṃ karonto neva pamāṇaṃ aññāsi, pamāṇātikkantamakāsīti.
Sahāpalokanāyāti kakusandhassa bhagavato apalokaneneva saha taṅkhaṇaññeva. Tamhā ca ṭhānā cavīti tamhā ca devaṭṭhānā cuto, mahānirayaṃ upapannoti attho. Cavamāno hi na yattha katthaci ṭhito cavati, tasmā vasavattidevalokaṃ āgantvā cuto, 『『sahāpalokanāyā』』ti ca vacanato na bhagavato apalokitattā cutoti veditabbo, cutikāladassanamattameva hetaṃ. Uḷāre pana mahāsāvake viraddhattā kudāriyā pahaṭaṃ viyassa āyu tattheva chijjitvā gatanti veditabbaṃ. Tayo nāmadheyyā hontīti tīṇi nāmāni honti. Chaphassāyatanikoti chasu phassāyatanesu pāṭiyekkāya vedanāya paccayo.
Saṅkusamāhatoti ayasūlehi samāhato. Paccattavedaniyoti sayameva vedanājanako. Saṅkunā saṅku hadaye samāgaccheyyāti ayasūlena saddhiṃ ayasūlaṃ hadayamajjhe samāgaccheyya. Tasmiṃ kira niraye upapannānaṃ tigāvuto attabhāvo hoti, therassāpi tādiso ahosi. Athassa hi nirayapālā tālakkhandhapamāṇāni ayasūlāni ādittāni sampajjalitāni sajotibhūtāni sayameva gahetvā punappunaṃ nivattamānā, – 『『iminā te ṭhānena cintetvā pāpaṃ kata』』nti pūvadoṇiyaṃ pūvaṃ koṭṭento viya hadayamajjhaṃ koṭṭetvā, paṇṇāsa janā pādābhimukhā paṇṇāsa janā sīsābhimukhā koṭṭetvā gacchanti, evaṃ gacchantā pañcahi vassasatehi ubho ante patvā puna nivattamānā pañcahi vassasatehi hadayamajjhaṃ āgacchanti. Taṃ sandhāya evaṃ vuttaṃ.
Vuṭṭhānimanti vipākavuṭṭhānavedanaṃ. Sā kira mahāniraye vedanāto dukkhatarā hoti, yathā hi sinehapānasattāhato parihārasattāhaṃ dukkhataraṃ, evaṃ mahānirayadukkhato ussade vipākavuṭṭhānavedanā dukkhatarāti vadanti. Seyyathāpi macchassāti purisasīsañhi vaṭṭaṃ hoti, sūlena paharantassa pahāro ṭhānaṃ na labhati parigalati, macchasīsaṃ āyataṃ puthulaṃ, pahāro ṭhānaṃ labhati , avirajjhitvā kammakāraṇā sukarā hoti, tasmā evarūpaṃ sīsaṃ hoti.
513.Vidhuraṃ sāvakamāsajjāti vidhuraṃ sāvakaṃ ghaṭṭayitvā. Paccattavedanāti sayameva pāṭiyekkavedanājanakā. Īdiso nirayo āsīti imasmiṃ ṭhāne nirayo devadūtasuttena dīpetabbo. Kaṇha-dukkhaṃ nigacchasīti kāḷaka-māra, dukkhaṃ vindissasi. Majjhe sarassāti mahāsamuddassa majjhe udakaṃ vatthuṃ katvā nibbattavimānāni kappaṭṭhitikāni honti, tesaṃ veḷuriyassa viya vaṇṇo hoti, pabbatamatthake jalitanaḷaggikkhandho viya ca nesaṃ acciyo jotanti, pabhassarā pabhāsampannā honti, tesu vimānesu nīlabhedādivasena nānattavaṇṇā accharā naccanti. Yo etamabhijānātīti yo etaṃ vimānavatthuṃ jānātīti attho. Evamettha vimānapetavatthukeneva attho veditabbo. Pādaṅguṭṭhena kampayīti idaṃ pāsādakampanasuttena dīpetabbaṃ. Yo vejayantaṃ pāsādanti idaṃ cūḷataṇhāsaṅkhayavimuttisuttena dīpetabbaṃ. Sakkaṃ so paripucchatīti idampi teneva dīpetabbaṃ. Sudhammāyābhito sabhanti sudhammasabhāya samīpe, ayaṃ pana brahmaloke sudhammasabhāva, na tāvatiṃsabhavane. Sudhammasabhāvirahito hi devaloko nāma natthi.
Brahmaloke pabhassaranti brahmaloke mahāmoggallānamahākassapādīhi sāvakehi saddhiṃ tassa tejodhātuṃ samāpajjitvā nisinnassa bhagavato obhāsaṃ. Ekasmiñhi samaye bhagavā brahmaloke sudhammāya devasabhāya sannipatitvā, – 『『atthi nu kho koci samaṇo vā brāhmaṇo vā evaṃmahiddhiko. Yo idha āgantuṃ sakkuṇeyyā』』ti cintentasseva brahmagaṇassa cittamaññāya tattha gantvā brahmagaṇassa matthake nisinno tejodhātuṃ samāpajjitvā mahāmoggallānādīnaṃ āgamanaṃ cintesi. Tepi gantvā satthāraṃ vanditvā tejodhātuṃ samāpajjitvā paccekaṃ disāsu nisīdiṃsu, sakalabrahmaloko ekobhāso ahosi. Satthā catusaccappakāsanaṃ dhammaṃ desesi, desanāpariyosāne anekāni brahmasahassāni maggaphalesu patiṭṭhahiṃsu. Taṃ sandhāyimā gāthā vuttā, so panāyamattho aññatarabrahmasuttena dīpetabbo.
Vimokkhenaaphassayīti jhānavimokkhena phusi. Vananti jambudīpaṃ. Pubbavidehānanti pubbavidehānañca dīpaṃ. Ye ca bhūmisayā narāti bhūmisayā narā nāma aparagoyānakā ca uttarakurukā ca. Tepi sabbe phusīti vuttaṃ hoti. Ayaṃ pana attho nandopanandadamanena dīpetabbo. Vatthu visuddhimagge iddhikathāya vitthāritaṃ. Apuññaṃ pasavīti apuññaṃ paṭilabhi. Āsaṃ mā akāsi bhikkhūsūti bhikkhū vihesemīti etaṃ āsaṃ mā akāsi. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Māratajjanīyasuttavaṇṇanā niṭṭhitā.
Pañcamavaggavaṇṇanā niṭṭhitā.
Mūlapaṇṇāsaṭṭhakathā niṭṭhitā.
Namo tassa bhagavato arahato sammāsambuddhassa
Majjhimanikāye
Majjhimapaṇṇāsa-aṭṭhakathā
-
Gahapativaggo
-
Kandarakasuttavaṇṇanā
1.Evaṃme sutanti kandarakasuttaṃ. Tattha campāyanti evaṃnāmake nagare. Tassa hi nagarassa ārāmapokkharaṇīādīsu tesu tesu ṭhānesu campakarukkhāva ussannā ahesuṃ, tasmā campāti saṅkhamagamāsi. Gaggarāya pokkharaṇiyā tīreti tassa campānagarassa avidūre gaggarāya nāma rājamahesiyā khaṇitattā gaggarāti laddhavohārā pokkharaṇī atthi. Tassā tīre samantato nīlādipañcavaṇṇakusumapaṭimaṇḍitaṃ mahantaṃ campakavanaṃ. Tasmiṃ bhagavā kusumagandhasugandhe campakavane viharati. Taṃ sandhāya 『『gaggarāya pokkharaṇiyā tīre』』ti vuttaṃ. Mahatā bhikkhusaṅghena saddhinti adassitaparicchedena mahantena bhikkhusaṅghena saddhiṃ. Pessoti tassa nāmaṃ. Hatthārohaputtoti hatthācariyassa putto. Kandarakoca paribbājakoti kandarakoti evaṃnāmo channaparibbājako. Abhivādetvāti chabbaṇṇānaṃ ghanabuddharasmīnaṃ antaraṃ pavisitvā pasannalākhārase nimujjamāno viya, siṅgīsuvaṇṇavaṇṇaṃ dussavaraṃ pasāretvā sasīsaṃ pārupamāno viya, vaṇṇagandhasampannacampakapupphāni sirasā sampaṭicchanto viya, sinerupādaṃ upagacchanto puṇṇacando viya bhagavato cakkalakkhaṇapaṭimaṇḍite alattakavaṇṇaphullapadumasassirike pāde vanditvāti attho. Ekamantaṃ nisīdīti chanisajjadosavirahite ekasmiṃ okāse nisīdi.
Tuṇhībhūtaṃ tuṇhībhūtanti yato yato anuviloketi, tato tato tuṇhībhūtamevāti attho. Tattha hi ekabhikkhussāpi hatthakukkuccaṃ vā pādakukkuccaṃ vā natthi, sabbe bhagavato ceva gāravena attano ca sikkhitasikkhatāya aññamaññaṃ vigatasallāpā antamaso ukkāsitasaddampi akarontā sunikhātaindakhīlā viya nivātaṭṭhāne sannisinnaṃ mahāsamuddaudakaṃ viya kāyenapi niccalā manasāpi avikkhittā rattavalāhakā viya sinerukūṭaṃ bhagavantaṃ parivāretvā nisīdiṃsu. Paribbājakassa evaṃ sannisinnaṃ parisaṃ disvā mahantaṃ pītisomanassaṃ uppajji. Uppannaṃ pana antohadayasmiṃyeva sannidahituṃ asakkonto piyasamudāhāraṃ samuṭṭhāpesi. Tasmā acchariyaṃ bhotiādimāha.
Tattha andhassa pabbatārohanaṃ viya niccaṃ na hotīti acchariyaṃ. Ayaṃ tāva saddanayo. Ayaṃ pana aṭṭhakathānayo , accharāyogganti acchariyaṃ. Accharaṃ paharituṃ yuttanti attho. Abhūtapubbaṃ bhūtanti abbhutaṃ. Ubhayampetaṃ vimhayassevādhivacanaṃ. Taṃ panetaṃ garahaacchariyaṃ, pasaṃsāacchariyanti duvidhaṃ hoti. Tattha acchariyaṃ moggallāna abbhutaṃ moggallāna, yāva bāhāgahaṇāpi nāma so moghapuriso āgamessatīti (cūḷava. 383; a. ni. 8.20), idaṃ garahaacchariyaṃ nāma. 『『Acchariyaṃ nandamāte abbhutaṃ nandamāte, yatra hi nāma cittuppādampi parisodhessasīti (a. ni. 7.53) idaṃ pasaṃsāacchariyaṃ nāma. Idhāpi idameva adhippetaṃ』』 ayañhi taṃ pasaṃsanto evamāha.
Yāvañcidanti ettha idanti nipātamattaṃ. Yāvāti pamāṇaparicchedo, yāva sammā paṭipādito, yattakena pamāṇena sammā paṭipādito, na sakkā tassa vaṇṇe vattuṃ, atha kho acchariyamevetaṃ abbhutamevetanti vuttaṃ hoti. Etaparamaṃyevāti evaṃ sammā paṭipādito eso bhikkhusaṅgho tassāpi bhikkhusaṅghassa paramoti etaparamo, taṃ etaparamaṃ yathā ayaṃ paṭipādito, evaṃ paṭipāditaṃ katvā paṭipādesuṃ, na ito bhiyyoti attho. Dutiyanaye evaṃ paṭipādessanti, na ito bhiyyoti yojetabbaṃ. Tattha paṭipāditoti ābhisamācārikavattaṃ ādiṃ katvā sammā apaccanīkapaṭipattiyaṃ yojito. Atha kasmā ayaṃ paribbājako atītānāgate buddhe dasseti, kimassa tiyaddhajānanañāṇaṃ atthīti. Natthi, nayaggāhe pana ṭhatvā 『『yenākārena ayaṃ bhikkhusaṅgho sannisinno danto vinīto upasanto, atītabuddhāpi etaparamaṃyeva katvā paṭipajjāpesuṃ, anāgatabuddhāpi paṭipajjāpessanti, natthi ito uttari paṭipādanā』』ti maññamāno anubuddhiyā evamāha.
2.Evametaṃ kandarakāti pāṭiekko anusandhi. Bhagavā kira taṃ sutvā 『『kandaraka tvaṃ bhikkhusaṅghaṃ upasantoti vadasi, imassa pana bhikkhusaṅghassa upasantakāraṇaṃ tuyhaṃ apākaṭaṃ, na hi tvaṃ samatiṃsa pāramiyā pūretvā kusalamūlaṃ paripācetvā bodhipallaṅke sabbaññutaññāṇaṃ paṭivijjhi, mayā pana pāramiyo pūretvā ñātatthacariyaṃ lokatthacariyaṃ buddhatthacariyañca koṭiṃ pāpetvā bodhipallaṅke sabbaññutaññāṇaṃ paṭividdhaṃ, mayhaṃ etesaṃ upasantakāraṇaṃ pākaṭa』』nti dassetuṃ imaṃ desanaṃ ārabhi.
Santi hi kandarakāti ayampi pāṭiekko anusandhi. Bhagavato kira etadahosi – 『『ayaṃ paribbājako imaṃ bhikkhusaṅghaṃ upasantoti vadati, ayañca bhikkhusaṅgho kappetvā pakappetvā kuhakabhāvena iriyāpathaṃ saṇṭhapento cittena anupasanto na upasantākāraṃ dasseti. Ettha pana bhikkhusaṅghe paṭipadaṃ pūrayamānāpi paṭipadaṃ pūretvā matthakaṃ patvā ṭhitabhikkhūpi atthi, tattha paṭipadaṃ pūretvā matthakaṃ pattā attanā paṭividdhaguṇeheva upasantā, paṭipadaṃ pūrayamānā uparimaggassa vipassanāya upasantā, ito muttā pana avasesā catūhi satipaṭṭhānehi upasantā. Taṃ nesaṃ upasantakāraṇaṃ dassessāmī』』ti 『『iminā ca iminā ca kāraṇena ayaṃ bhikkhusaṅgho upasanto』』ti dassetuṃ 『『santi hi kandarakā』』tiādimāha.
Tattha arahanto khīṇāsavātiādīsu yaṃ vattabbaṃ, taṃ mūlapariyāyasuttavaṇṇanāyameva vuttaṃ. Sekhapaṭipadampi tattheva vitthāritaṃ. Santatasīlāti satatasīlā nirantarasīlā. Santatavuttinoti tasseva vevacanaṃ, santatajīvikā vātipi attho. Tasmiṃ santatasīle ṭhatvāva jīvikaṃ kappenti, na dussīlyaṃ maraṇaṃ pāpuṇantīti attho.
Nipakāti nepakkena samannāgatā paññavanto. Nipakavuttinoti paññāya vuttino, paññāya ṭhatvā jīvikaṃ kappenti. Yathā ekacco sāsane pabbajitvāpi jīvitakāraṇā chasu agocaresu carati, vesiyāgocaro hoti, vidhavathullakumārikapaṇḍakapānāgārabhikkhunigocaro hoti. Saṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena gihisaṃsaggena (vibha. 514), vejjakammaṃ karoti, dūtakammaṃ karoti, pahiṇakammaṃ karoti, gaṇḍaṃ phāleti, arumakkhanaṃ deti, uddhaṃvirecanaṃ deti, adhovirecanaṃ deti, natthutelaṃ pacati, pivanatelaṃ pacati, veḷudānaṃ, pattadānaṃ, pupphadānaṃ, phaladānaṃ, sinānadānaṃ, dantakaṭṭhadānaṃ, mukhodakadānaṃ, cuṇṇamattikadānaṃ deti, cāṭukamyaṃ karoti, muggasūpiyaṃ, pāribhaṭuṃ, jaṅghapesaniyaṃ karotīti ekavīsatividhāya anesanāya jīvikaṃ kappento anipakavutti nāma hoti, na paññāya ṭhatvā jīvikaṃ kappeti, tato kālakiriyaṃ katvā samaṇayakkho nāma hutvā 『『tassa saṅghāṭipi ādittā hoti sampajjalitā』』ti vuttanayena mahādukkhaṃ anubhoti. Evaṃvidhā ahutvā jīvitahetupi sikkhāpadaṃ anatikkamanto catupārisuddhisīle patiṭṭhāya yathābalaṃ buddhavacanaṃ uggaṇhitvā rathavinītapaṭipadaṃ, mahāgosiṅgapaṭipadaṃ, mahāsuññatapaṭipadaṃ, anaṅgaṇapaṭipadaṃ, dhammadāyādapaṭipadaṃ, nālakapaṭipadaṃ, tuvaṭṭakapaṭipadaṃ, candopamapaṭipadanti imāni ariyapaṭipadāni pūrento catupaccaya-santosa-bhāvanārāma-ariyavaṃsapaṭipattiyaṃ kāyasakkhino hutvā anīkā nikkhantahatthī viya yūthā vissaṭṭhasīho viya nipacchābandhamahānāvā viya ca gamanādīsu ekavihārino vipassanaṃ paṭṭhapetvā ajjaajjeva arahattanti pavattaussāhā viharantīti attho.
Suppatiṭṭhitacittāti catūsu satipaṭṭhānesu suṭṭhapitacittā hutvā. Sesā satipaṭṭhānakathā heṭṭhā vitthāritāva. Idha pana lokiyalokuttaramissakā satipaṭṭhānā kathitā, ettakena bhikkhusaṅghassa upasantakāraṇaṃ kathitaṃ hoti.
3.Yāva supaññattāti yāva suṭṭhapitā sudesitā. Mayampi hi, bhanteti iminā esa attano kārakabhāvaṃ dasseti, bhikkhusaṅghañca ukkhipati. Ayañhettha adhippāyo, mayampi hi, bhante, gihi…pe… suppatiṭṭhitacittā viharāma, bhikkhusaṅghassa pana ayameva kasi ca bījañca yuganaṅgalañca phālapācanañca, tasmā bhikkhusaṅgho sabbakālaṃ satipaṭṭhānaparāyaṇo, mayaṃ pana kālena kālaṃ okāsaṃ labhitvā etaṃ manasikāraṃ karoma, mayampi kārakā, na sabbaso vissaṭṭhakammaṭṭhānāyevāti. Manussagahaneti manussānaṃ ajjhāsayagahanena gahanatā, ajjhāsayassāpi nesaṃ kilesagahanena gahanatā veditabbā. Kasaṭasāṭheyyesupi eseva nayo. Tattha aparisuddhaṭṭhena kasaṭatā, kerāṭiyaṭṭhena sāṭheyyatā veditabbā. Sattānaṃ hitāhitaṃ jānātīti evaṃ gahanakasaṭakerāṭiyānaṃ manussānaṃ hitāhitapaṭipadaṃ yāva suṭṭhu bhagavā jānāti. Yadidaṃ pasavoti ettha sabbāpi catuppadajāti pasavoti adhippetā. Pahomīti sakkomi. Yāvatakena antarenāti yattakena khaṇena. Campaṃ gatāgataṃ karissatīti assamaṇḍalato yāva campānagaradvārā gamanañca āgamanañca karissati. Sāṭheyyānīti saṭhattāni. Kūṭeyyānīti kūṭattāni. Vaṅkeyyānīti vaṅkattāni. Jimheyyānīti jimhattāni. Pātukarissatīti pakāsessati dassessati. Na hi sakkā tena tāni ettakena antarena dassetuṃ.
Tattha yassa kismiñcideva ṭhāne ṭhātukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā vañcetvā ṭhassāmīti na hoti, tasmiṃ ṭhātukāmaṭṭhāneyeva nikhātatthambho viya cattāro pāde niccale katvā tiṭṭhati, ayaṃ saṭho nāma. Yassa pana kismiñcideva ṭhāne avacchinditvā khandhagataṃ pātetukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā vañcetvā pātessāmīti na hoti, tattheva avacchinditvā pāteti, ayaṃ kūṭo nāma. Yassa kismiñcideva ṭhāne maggā ukkamma nivattitvā paṭimaggaṃ ārohitukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā vañcetvā evaṃ karissāmīti na hoti, tattheva maggā ukkamma nivattitvā paṭimaggaṃ ārohati, ayaṃ vaṅko nāma. Yassa pana kālena vāmato kālena dakkhiṇato kālena ujumaggeneva gantukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā vañcetvā evaṃ karissāmīti na hoti, tattheva kālena vāmato kālena dakkhiṇato kālena ujumaggaṃ gacchati, tathā laṇḍaṃ vā passāvaṃ vā vissajjetukāmassa sato idaṃ ṭhānaṃ susammaṭṭhaṃ ākiṇṇamanussaṃ ramaṇīyaṃ, imasmiṃ ṭhāne evarūpaṃ kātuṃ na yuttaṃ, purato gantvā paṭicchannaṭhāne karissāmīti na hoti, tattheva karoti, ayaṃ jimho nāma. Iti imaṃ catubbidhampi kiriyaṃ sandhāyetaṃ vuttaṃ. Sabbāni tāni sāṭheyyāni kūṭeyyāni vaṅkeyyāni jimheyyāni pātukarissatīti evaṃ karontāpi te saṭhādayo tāni sāṭheyyādīni pātukaronti nāma.
Evaṃ pasūnaṃ uttānabhāvaṃ dassetvā idāni manussānaṃ gahanabhāvaṃ dassento amhākaṃ pana, bhantetiādimāha. Tattha dāsāti antojātakā vā dhanakkītā vā karamarānītā vā sayaṃ vā dāsabyaṃ upagatā. Pessāti pesanakārakā. Kammakarāti bhattavetanabhatā. Aññathāva kāyenāti aññenevākārena kāyena samudācaranti, aññenevākārena vācāya, aññena ca nesaṃ ākārena cittaṃ ṭhitaṃ hotīti dasseti. Tattha ye sammukhā sāmike disvā paccuggamanaṃ karonti, hatthato bhaṇḍakaṃ gaṇhanti, imaṃ vissajjetvā imaṃ gaṇhantā sesānipi āsana-paññāpana-tālavaṇṭabījana-pādadhovanādīni sabbāni kiccāni karonti, parammukhakāle pana telampi uttarantaṃ na olokenti, satagghanakepi sahassagghanakepi kamme parihāyante nivattitvā oloketumpi na icchanti, ime aññathā kāyena samudācaranti nāma. Ye pana sammukhā 『『amhākaṃ sāmi amhākaṃ ayyo』』tiādīni vatvā pasaṃsanti, parammukhā avattabbaṃ nāma natthi, yaṃ icchanti, taṃ vadanti, ime aññathā vācāya samudācaranti nāma.
4.Cattārome pessapuggalāti ayampi pāṭiekko anusandhi. Ayañhi pesso 『『yāvañcidaṃ, bhante, bhagavā evaṃ manussagahaṇe evaṃ manussakasaṭe evaṃ manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānātī』』ti āha. Purime ca tayo puggalā ahitapaṭipadaṃ paṭipannā, upari catuttho hitapaṭipadaṃ, evamahaṃ sattānaṃ hitāhitaṃ jānāmīti dassetuṃ imaṃ desanaṃ ārabhi. Heṭṭhā kandarakassa kathāya saddhiṃ yojetumpi vaṭṭati. Tena vuttaṃ 『『yāvañcidaṃ bhotā gotamena sammā bhikkhusaṅgho paṭipādito』』ti. Athassa bhagavā 『『purime tayo puggale pahāya upari catutthapuggalassa hitapaṭipattiyaṃyeva paṭipādemī』』ti dassentopi imaṃ desanaṃ ārabhi. Santoti idaṃ saṃvijjamānāti padasseva vevacanaṃ. 『『Santā honti samitā vūpasantā』』ti (vibha. 542) ettha hi niruddhā santāti vuttā. 『『Santā ete vihārā ariyassa vinaye vuccantī』』ti ettha (ma. ni. 1.82) nibbutā. 『『Santo have sabbhi pavedayantī』』ti ettha (jā. 2.21.413) paṇḍitā. Idha pana vijjamānā upalabbhamānāti attho.
Attantapādīsu attānaṃ tapati dukkhāpetīti attantapo. Attano paritāpanānuyogaṃ attaparitāpanānuyogaṃ. Paraṃ tapati dukkhāpetīti parantapo. Paresaṃ paritāpanānuyogaṃ paraparitāpanānuyogaṃ. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Nicchātoti chātaṃ vuccati taṇhā, sā assa natthīti nicchāto. Sabbakilesānaṃ nibbutattā nibbuto. Anto tāpanakilesānaṃ abhāvā sītalo jātoti sītibhūto. Jhānamaggaphalanibbānasukhāni paṭisaṃvedetīti sukhapaṭisaṃvedī. Brahmabhūtena attanāti seṭṭhabhūtena attanā. Cittaṃ ārādhetīti cittaṃ sampādeti, paripūreti gaṇhāti pasādetīti attho.
5.Dukkhapaṭikkūlanti dukkhassa paṭikūlaṃ, paccanīkasaṇṭhitaṃ dukkhaṃ apatthayamānanti attho.
6.Paṇḍitoti idha catūhi kāraṇehi paṇḍitoti na vattabbo, satipaṭṭhānesu pana kammaṃ karotīti paṇḍitoti vattuṃ vaṭṭati. Mahāpaññoti idampi mahante atthe pariggaṇhātītiādinā mahāpaññalakkhaṇena na vattabbaṃ, satipaṭṭhānapariggāhikāya pana paññāya samannāgatattā mahāpaññoti vattuṃ vaṭṭati. Mahatā atthena saṃyutto agamissāti mahatā atthena saṃyutto hutvā gato bhaveyya, sotāpattiphalaṃ pāpuṇeyyāti attho. Kiṃ pana yesaṃ maggaphalānaṃ upanissayo atthi, buddhānaṃ sammukhībhāve ṭhitepi tesaṃ antarāyo hotīti. Āma hoti, na pana buddhe paṭicca, atha kho kiriyaparihāniyā vā pāpamittatāya vā hoti. Tattha kiriyaparihāniyā hoti nāma – sace hi dhammasenāpati dhanañjānissa brāhmaṇassa āsayaṃ ñatvā dhammaṃ adesayissā, so brāhmaṇo sotāpanno abhavissā, evaṃ tāva kiriyaparihāniyā hoti. Pāpamittatāya hoti nāma – sace hi ajātasattu devadattassa vacanaṃ gahetvā pitughātakammaṃ nākarissā, sāmaññaphalasuttakathitadivaseva sotāpanno abhavissā, tassa vacanaṃ gahetvā pitughātakammassa katattā pana na hoti, evaṃ pāpamittatāya hoti. Imassāpi upāsakassa kiriyaparihāni jātā, apariniṭṭhitāya desanāya uṭṭhahitvā pakkanto. Apica, bhikkhave, ettāvatāpi pessohatthārohaputto mahatā atthena saṃyuttoti katarena mahantena atthena? Dvīhi ānisaṃsehi. So kira upāsako saṅghe ca pasādaṃ paṭilabhi, satipaṭṭhānapariggahaṇatthāya cassa abhinavo nayo udapādi. Tena vuttaṃ 『『mahatā atthena saṃyutto』』ti. Kandarako pana saṅghe pasādameva paṭilabhi. Etassa bhagavā kāloti etassa dhammakkhānassa, catunnaṃ vā puggalānaṃ vibhajanassa kālo.
8.Orabbhikādīsu urabbhā vuccanti eḷakā, urabbhe hanatīti orabbhiko. Sūkarikādīsupi eseva nayo. Luddoti dāruṇo kakkhaḷo. Macchaghātakoti macchabandhakevaṭṭo. Bandhanāgārikoti bandhanāgāragopako. Kururakammantāti dāruṇakammantā.
9.Muddhāvasittoti khattiyābhisekena muddhani abhisitto. Puratthimena nagarassāti nagarato puratthimadisāya. Santhāgāranti yaññasālaṃ. Kharājinaṃ nivāsetvāti sakhuraṃ ajinacammaṃ nivāsetvā. Sappitelenāti sappinā ca telena ca. Ṭhapetvā hi sappiṃ avaseso yo koci sneho telanti vuccati. Kaṇḍūvamānoti nakhānaṃ chinnattā kaṇḍūvitabbakāle tena kaṇḍūvamāno. Anantarahitāyāti asanthatāya. Sarūpavacchāyāti sadisavacchāya. Sace gāvī setā hoti, vacchopi setakova. Sace gāvī kabarā vā rattā vā, vacchopi tādiso vāti evaṃ sarūpavacchāya. So evamāhāti so rājā evaṃ vadeti. Vacchatarāti taruṇavacchakabhāvaṃ atikkantā balavavacchā. Vacchatarīsupi eseva nayo. Barihisatthāyāti parikkhepakaraṇatthāya ceva yaññabhūmiyaṃ attharaṇatthāya ca. Sesaṃ heṭṭhā tattha tattha vitthāritattā uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Kandarakasuttavaṇṇanā niṭṭhitā.
- Aṭṭhakanāgarasuttavaṇṇanā
17.Evaṃme sutanti aṭṭhakanāgarasuttaṃ. Tattha beluvagāmaketi vesāliyā dakkhiṇapasse avidūre beluvagāmako nāma atthi, taṃ gocaragāmaṃ katvāti attho. Dasamoti so hi jātigottavasena ceva sārappattakulagaṇanāya ca dasame ṭhāne gaṇīyati, tenassa dasamotveva nāmaṃ jātaṃ. Aṭṭhakanāgaroti aṭṭhakanagaravāsī. Kukkuṭārāmoti kukkuṭaseṭṭhinā kārito ārāmo.
18.Tena bhagavatā…pe… akkhātoti ettha ayaṃ saṅkhepattho, yo so bhagavā samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, tena bhagavatā, tesaṃ tesaṃ sattānaṃ āsayānusayaṃ jānatā, hatthatale ṭhapitaāmalakaṃ viya sabbaṃ ñeyyadhammaṃ passatā. Apica pubbenivāsādīhi jānatā, dibbena cakkhunā passatā, tīhi vijjāhi chahi vā pana abhiññāhi jānatā, sabbattha appaṭihatena samantacakkhunā passatā, sabbadhammajānanasamatthāya paññāya jānatā, sabbasattānaṃ cakkhuvisayātītāni tirokuṭṭādigatānipi rūpāni ativisuddhena maṃsacakkhunā passatā, attahitasādhikāya samādhipadaṭṭhānāya paṭivedhapaññāya jānatā, parahitasādhikāya karuṇāpadaṭṭhānāya desanāpaññāya passatā, arīnaṃ hatattā paccayādīnañca arahattā arahatā, sammā sāmañca saccānaṃ buddhattā sammāsambuddhena. Antarāyikadhamme vā jānatā, niyyānikadhamme passatā, kilesārīnaṃ hatattā arahatā, sāmaṃ sabbadhammānaṃ buddhattā sammāsambuddhenāti evaṃ catuvesārajjavasena catūhi kāraṇehi thomitena. Atthi nu kho eko dhammo akkhātoti.
19.Abhisaṅkhatanti kataṃ uppāditaṃ. Abhisañcetayitanti cetayitaṃ pakappitaṃ. So tattha ṭhitoti so tasmiṃ samathavipassanādhamme ṭhito. Dhammarāgena dhammanandiyāti padadvayehi samathavipassanāsu chandarāgo vutto. Samathavipassanāsu hi sabbena sabbaṃ chandarāgaṃ pariyādiyituṃ sakkonto arahā hoti, asakkonto anāgāmī hoti. So samathavipassanāsu chandarāgassa appahīnattā catutthajjhānacetanāya suddhāvāse nibbattati, ayaṃ ācariyānaṃ samānakathā.
Vitaṇḍavādī panāha 『『teneva dhammarāgenāti vacanato akusalena suddhāvāse nibbattatī』』ti so 『『suttaṃ āharā』』ti vattabbo, addhā aññaṃ apassanto idameva āharissati, tato vattabbo 『『kiṃ panidaṃ suttaṃ neyyatthaṃ nītattha』』nti, addhā nītatthanti vakkhati. Tato vattabbo – evaṃ sante anāgāmiphalatthikena samathavipassanāsu chandarāgo kattabbo bhavissati, chandarāge uppādite anāgāmiphalaṃ paṭividdhaṃ bhavissati 『『mā suttaṃ me laddha』』nti yaṃ vā taṃ vā dīpehi. Pañhaṃ kathentena hi ācariyassa santike uggahetvā attharasaṃ paṭivijjhitvā kathetuṃ vaṭṭati, akusalena hi sagge, kusalena vā apāye paṭisandhi nāma natthi. Vuttañhetaṃ bhagavatā –
『『Na, bhikkhave, lobhajena kammena dosajena kammena mohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo, atha kho, bhikkhave, lobhajena kammena dosajena kammena mohajena kammena nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā panaññāpi kāci duggatiyo』』ti –
Evaṃ paññāpetabbo. Sace sañjānāti sañjānātu, no ce sañjānāti, 『『gaccha pātova vihāraṃ pavisitvā yāguṃ pivāhī』』ti uyyojetabbo.
Yathā ca pana imasmiṃ sutte, evaṃ mahāmālukyovādepi mahāsatipaṭṭhānepi kāyagatāsatisuttepi samathavipassanā kathitā. Tattha imasmiṃ sutte samathavasena gacchatopi vipassanāvasena gacchatopi samathadhurameva dhuraṃ, mahāmālukyovāde vipassanāva dhuraṃ, mahāsatipaṭṭhānaṃ pana vipassanuttaraṃ nāma kathitaṃ, kāyagatāsatisuttaṃ samathuttaranti.
Ayaṃ kho gahapati…pe… ekadhammo akkhātoti ekadhammaṃ pucchitena ayampi ekadhammoti evaṃ pucchāvasena kathitattā ekādasapi dhammā ekadhammo nāma jāto. Mahāsakuludāyisuttasmiñhi ekūnavīsati pabbāni paṭipadāvasena ekadhammo nāma jātāni, idha ekādasapucchāvasena ekadhammoti āgatāni. Amatuppattiyatthena vā sabbānipi ekadhammoti vattuṃ vaṭṭati.
21.Nidhimukhaṃ gavesantoti nidhiṃ pariyesanto. Sakidevāti ekapayogena. Kathaṃ pana ekapayogeneva ekādasannaṃ nidhīnaṃ adhigamo hotīti. Idhekacco araññe nidhiṃ gavesamāno carati, tamenaṃ aññataro atthacarako disvā 『『kiṃ bho carasī』』ti pucchati. So 『『jīvitavuttiṃ pariyesāmī』』ti āha. Itaro 『『tena hi samma āgaccha, etaṃ pāsāṇaṃ pavattehī』』ti āha. So taṃ pavattetvā uparūpari ṭhapitā vā kucchiyā kucchiṃ āhacca ṭhitā vā ekādasa kumbhiyo passeyya, evaṃ ekapayogena ekādasannaṃ nidhīnaṃ adhigamo hoti.
Ācariyadhanaṃ pariyesissantīti aññatitthiyā hi yassa santike sippaṃ uggaṇhanti, tassa sippuggahaṇato pure vā pacchā vā antarantare vā gehato nīharitvā dhanaṃ denti. Yesaṃ gehe natthi, te ñātisabhāgato pariyesanti, tathā alabhamānā bhikkhampi caritvā dentiyeva. Taṃ sandhāyetaṃ vuttaṃ.
Kimaṅgaṃ panāhanti bāhirakā tāva aniyyānikepi sāsane sippamattadāyakassa dhanaṃ pariyesanti; ahaṃ pana evaṃvidhe niyyānikasāsane ekādasavidhaṃ amatuppattipaṭipadaṃ desentassa ācariyassa pūjaṃ kiṃ na karissāmi, karissāmiyevāti vadati. Paccekadussayugenaacchādesīti ekamekassa bhikkhuno ekekaṃ dussayugamadāsīti attho. Samudācāravacanaṃ panettha evarūpaṃ hoti, tasmā acchādesīti vuttaṃ. Pañcasatavihāranti pañcasatagghanikaṃ paṇṇasālaṃ kāresīti attho. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Aṭṭhakanāgarasuttavaṇṇanā niṭṭhitā.
- Sekhasuttavaṇṇanā
22.Evaṃme sutanti sekhasuttaṃ. Tattha navaṃ santhāgāranti adhunā kāritaṃ santhāgāraṃ, ekā mahāsālāti attho. Uyyogakālādīsu hi rājāno tattha ṭhatvā 『『ettakā purato gacchantu, ettakā pacchā, ettakā ubhohi passehi, ettakā hatthīsu abhiruhantu, ettakā assesu, ettakā rathesu tiṭṭhantū』』ti evaṃ santhaṃ karonti, mariyādaṃ bandhanti, tasmā taṃ ṭhānaṃ santhāgāranti vuccati. Uyyogaṭṭhānato ca āgantvā yāva gehesu allagomayaparibhaṇḍādīni karonti, tāva dve tīṇi divasāni te rājāno tattha santhambhantītipi santhāgāraṃ. Tesaṃ rājūnaṃ saha atthānusāsanaṃ agārantipi santhāgāraṃ gaṇarājāno hi te , tasmā uppannakiccaṃ ekassa vasena na chijjati, sabbesaṃ chando laddhuṃ vaṭṭati, tasmā sabbe tattha sannipatitvā anusāsanti. Tena vuttaṃ 『『saha atthānusāsanaṃ agārantipi santhāgāra』』nti. Yasmā panete tattha sannipatitvā 『『imasmiṃ kāle kasituṃ vaṭṭati, imasmiṃ kāle vapitu』』nti evamādinā nayena gharāvāsakiccāni sammantayanti, tasmā chiddāvachiddaṃ gharāvāsaṃ tattha santharantītipi santhāgāraṃ. Acirakāritaṃ hotīti kaṭṭhakamma-silākamma-cittakammādivasena susajjitaṃ devavimānaṃ viya adhunā niṭṭhāpitaṃ. Samaṇena vāti ettha yasmā gharavatthupariggahakāleyeva devatā attano vasanaṭṭhānaṃ gaṇhanti, tasmā 『『devena vā』』ti avatvā 『『samaṇena vā brāhmaṇena vā kenaci vā manussabhūtenā』』ti vuttaṃ.
Yena bhagavā tenupasaṅkamiṃsūti santhāgāraṃ niṭṭhitanti sutvā 『『gacchāma, naṃ passissāmā』』ti gantvā dvārakoṭṭhakato paṭṭhāya sabbaṃ oloketvā 『『idaṃ santhāgāraṃ devavimānasadisaṃ ativiya manoramaṃ sassirikaṃ kena paṭhamaṃ paribhuttaṃ amhākaṃ dīgharattaṃ hitāya sukhāya assā』』ti cintetvā 『『amhākaṃ ñātiseṭṭhassa paṭhamaṃ diyyamānepi satthunova anucchavikaṃ, dakkhiṇeyyavasena diyyamānepi satthunova anucchavikaṃ, tasmā paṭhamaṃ satthāraṃ paribhuñjāpessāma, bhikkhusaṅghassa āgamanaṃ karissāma, bhikkhusaṅghe āgate tepiṭakaṃ buddhavacanaṃ āgatameva bhavissati, satthāraṃ tiyāmarattiṃ amhākaṃ dhammakathaṃ kathāpessāma, iti tīhi ratanehi paribhuttaṃ mayaṃ pacchā paribhuñjissāma , evaṃ no dīgharattaṃ hitāya sukhāya bhavissatī』』ti sanniṭṭhānaṃ katvā upasaṅkamiṃsu.
Yena santhāgāraṃ tenupasaṅkamiṃsūti taṃ divasaṃ kira santhāgāraṃ kiñcāpi rājakulānaṃ dassanatthāya devavimānaṃ viya susajjitaṃ hoti supaṭijaggitaṃ, buddhārahaṃ pana katvā appaññattaṃ. Buddhā hi nāma araññajjhāsayā araññārāmā antogāme vaseyyuṃ vā no vā, tasmā bhagavato manaṃ jānitvāva paññāpessāmāti cintetvā te bhagavantaṃ upasaṅkamiṃsu. Idāni pana manaṃ labhitvā paññāpetukāmā yena santhāgāraṃ tenupasaṅkamiṃsu.
Sabbasanthariṃ santhāgāraṃ santharitvāti yathā sabbameva santhataṃ hoti, evaṃ taṃ santharāpetvā. Sabbapaṭhamaṃ tāva 『『gomayaṃ nāma sabbamaṅgalesu vaṭṭatī』』ti sudhāparikammakatampi bhūmiṃ allagomayena opuñchāpetvā parisukkhabhāvaṃ ñatvā yathā akkantaṭṭhāne padaṃ na paññāyati, evaṃ catujjātiyagandhehi limpāpetvā upari nānāvaṇṇe kaṭasārake santharitvā tesaṃ upari mahāpiṭṭhikakojavake ādiṃ katvā hatthattharaka-assattharaka-sīhattharaka-byagghattharaka-candattharaka-sūriyattharaka-cittattharakādīhi nānāvaṇṇehi attharaṇehi santharitabbakayuttaṃ sabbokāsaṃ santharāpesuṃ. Tena vuttaṃ 『『sabbasanthariṃ santhāgāraṃ santharitvā』』ti.
Āsanāni paññāpetvāti majjhaṭṭhāne tāva maṅgalatthambhaṃ nissāya mahārahaṃ buddhāsanaṃ paññāpetvā tattha yaṃ yaṃ mudukañca manoramañca paccattharaṇaṃ, taṃ taṃ paccattharitvā bhagavato lohitakaṃ manuññadassanaṃ upadhānaṃ upadahitvā upari suvaṇṇarajatatārakavicittaṃ vitānaṃ bandhitvā gandhadāmapupphadāmapattadāmādīhi paccattharaṇehi alaṅkaritvā samantā dvādasahatthaṭṭhāne pupphajālaṃ karitvā tiṃsahatthamattaṃ ṭhānaṃ paṭasāṇiyā parikkhipāpetvā pacchimabhittiṃ nissāya bhikkhusaṅghassa pallaṅkapīṭha-apassayapīṭha-muṇḍapīṭhāni paññāpetvā upari setapaccattharaṇehi paccattharāpetvā pācīnabhittiṃ nissāya attano attano mahāpiṭṭhikakojavake paññāpetvā haṃsalomādipūritāni upadhānāni ṭhapāpesuṃ 『『evaṃ akilamamānā sabbarattiṃ dhammaṃ suṇissāmā』』ti. Idaṃ sandhāya vuttaṃ 『『āsanāni paññāpetvā』』ti.
Udakamaṇikanti mahākucchikaṃ udakacāṭiṃ. Upaṭṭhapetvāti evaṃ bhagavā ca bhikkhusaṅgho ca yathāruciyā hatthe vā dhovissanti pāde vā, mukhaṃ vā vikkhālessantīti tesu tesu ṭhānesu maṇivaṇṇassa udakassa pūrāpetvā vāsatthāya nānāpupphāni ceva udakavāsacuṇṇāni ca pakkhipitvā kadalipaṇṇehi pidahitvā patiṭṭhāpesuṃ. Idaṃ sandhāya vuttaṃ 『『upaṭṭhapetvā』』ti.
Telappadīpaṃ āropetvāti rajatasuvaṇṇādimayadaṇḍāsu dīpikāsu yonakarūpakirātarūpakādīnaṃ hatthe ṭhapitasuvaṇṇarajatādimayakapallakādīsu ca telappadīpaṃ jalayitvāti attho. Yena bhagavā tenupasaṅkamiṃsūti ettha pana te sakyarājāno na kevalaṃ santhāgārameva, atha kho yojanāvaṭṭe kapilavatthusmiṃ nagaravīthiyopi sammajjāpetvā dhaje ussāpetvā gehadvāresu puṇṇaghaṭe ca kadaliyo ca ṭhapāpetvā sakalanagaraṃ dīpamālādīhi vippakiṇṇatārakaṃ viya katvā 『『khīrapāyake dārake khīraṃ pāyetha, dahare kumāre lahuṃ lahuṃ bhojetvā sayāpetha, uccāsaddaṃ mā karittha, ajja ekarattiṃ satthā antogāme vasissati, buddhā nāma appasaddakāmā hontī』』ti bheriṃ carāpetvā sayaṃ daṇḍadīpikā ādāya yena bhagavā tenupasaṅkamiṃsu.
Athakho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena navaṃ santhāgāraṃ tenupasaṅkamīti. 『『Yassa dāni, bhante, bhagavā kālaṃ maññatī』』ti evaṃ kira kāle ārocite bhagavā lākhārasena tintarattakoviḷārapupphavaṇṇaṃ rattadupaṭṭaṃ kattariyā padumaṃ kantanto viya saṃvidhāya timaṇḍalaṃ paṭicchādento nivāsetvā suvaṇṇapāmaṅgena padumakalāpaṃ parikkhipanto viya vijjullatāsassirikaṃ kāyabandhanaṃ bandhitvā rattakambalena gajakumbhaṃ pariyonaddhanto viya ratanasatubbedhe suvaṇṇagghike pavāḷajālaṃ khipamāno viya suvaṇṇacetiye rattakambalakañcukaṃ paṭimuñcanto viya gacchantaṃ puṇṇacandaṃ rattavaṇṇavalāhakena paṭicchādayamāno viya kañcanapabbatamatthake supakkalākhārasaṃ parisiñcanto viya cittakūṭapabbatamatthakaṃ vijjullatāya parikkhipanto viya ca sacakkavāḷasineruyugandharaṃ mahāpathaviṃ cāletvā gahitaṃ nigrodhapallavasamānavaṇṇaṃ rattavarapaṃsukūlaṃ pārupitvā gandhakuṭidvārato nikkhami kañcanaguhato sīho viya udayapabbatakūṭato puṇṇacando viya ca. Nikkhamitvā pana gandhakuṭipamukhe aṭṭhāsi.
Athassa kāyato meghamukhehi vijjukalāpā viya rasmiyo nikkhamitvā suvaṇṇarasadhārāparisekamañjaripattapupphaphalaviṭape viya ārāmarukkhe kariṃsu. Tāvadeva ca attano attano pattacīvaramādāya mahābhikkhusaṅgho bhagavantaṃ parivāresi. Te pana parivāretvā ṭhitā bhikkhū evarūpā ahesuṃ appicchā santuṭṭhā pavivittā asaṃsaṭṭhā āraddhavīriyā vattāro vacanakkhamā codakā pāpagarahī sīlasampannā samādhisampannā paññāvimuttivimuttiñāṇadassanasampannāti. Tehi parivārito bhagavā rattakambalaparikkhitto viya suvaṇṇakkhandho rattapadumasaṇḍamajjhagatā viya suvaṇṇanāvā pavāḷavedikāparikkhitto viya suvaṇṇapāsādo virocittha. Sāriputtamoggallānādayo mahātherāpi naṃ meghavaṇṇaṃ paṃsukūlaṃ pārupitvā maṇivammavammikā viya mahānāgā parivārayiṃsu vantarāgā bhinnakilesā vijaṭitajaṭā chinnabandhanā kule vā gaṇe vā alaggā.
Iti bhagavā sayaṃ vītarāgo vītarāgehi, vītadoso vītadosehi, vītamoho vītamohehi, nittaṇho nittaṇhehi, nikkileso nikkilesehi, sayaṃ buddho bahussutabuddhehi parivārito, pattaparivāritaṃ viya kesaraṃ, kesaraparivāritā viya kaṇṇikā, aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassaparivārito viya dhataraṭṭho haṃsarājā, senaṅgaparivārito viya cakkavatti, marugaṇaparivārito viya sakko devarājā, brahmagaṇaparivārito viya hāritamahābrahmā, tārāgaṇaparivārito viya puṇṇacando, asamena buddhavesena aparimāṇena buddhavilāsena kapilavatthugamanamaggaṃ paṭipajji.
Athassa puratthimakāyato suvaṇṇavaṇṇā rasmī uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesi. Pacchimakāyato dakkhiṇahatthato, vāmahatthato suvaṇṇavaṇṇā rasmī uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesi. Upari kesantato paṭṭhāya sabbakesāvattehi moragīvavaṇṇā rasmī uṭṭhahitvā gaganatale asītihatthaṭṭhānaṃ aggahesi. Heṭṭhā pādatalehi pavāḷavaṇṇā rasmī uṭṭhahitvā ghanapathaviyaṃ asītihatthaṭṭhānaṃ aggahesi. Evaṃ samantā asītihatthamattaṃ ṭhānaṃ chabbaṇṇā buddharasmiyo vijjotamānā vipphandamānā kañcanadaṇḍadīpikāhi niccharitvā ākāsaṃ pakkhandajālā viya cātuddīpikamahāmeghato nikkhantavijjullatā viya vidhāviṃsu. Sabbadisābhāgā suvaṇṇacampakapupphehi vikiriyamānā viya, suvaṇṇaghaṭā nikkhantasuvaṇṇarasadhārāhi siñcamānā viya, pasāritasuvaṇṇapaṭaparikkhittā viya, verambhavātasamuṭṭhitakiṃsukakaṇikārapupphacuṇṇasamokiṇṇā viya vippakiriṃsu.
Bhagavatopi asītianubyañjanabyāmappabhādvattiṃsavaralakkhaṇasamujjalaṃ sarīraṃ samuggatatārakaṃ viya gaganatalaṃ, vikasitamiva padumavanaṃ, sabbapāliphullo viya yojanasatiko pāricchattako, paṭipāṭiyā ṭhapitānaṃ dvattiṃsūcandānaṃ dvattiṃsasūriyānaṃ dvattiṃsacakkavattīnaṃ dvattiṃsadevarājānaṃ dvattiṃsamahābrahmānaṃ siriyā siriṃ abhibhavamānaṃ viya virocittha, yathā taṃ dasahi pāramīhi dasahi upapāramīhi dasahi paramatthapāramīhi supūritāhi samatiṃsapāramitāhi alaṅkataṃ. Kappasatasahasādhikāni cattāri asaṅkhyeyyāni dinnadānaṃ rakkhitasīlaṃ katakalyāṇakammaṃ ekasmiṃ attabhāve osaritvā vipākaṃ dātuṃ ṭhānaṃ alabhamānaṃ sambādhapattaṃ viya ahosi. Nāvāsahassabhaṇḍaṃ ekanāvaṃ āropanakālo viya, sakaṭasahassabhaṇḍaṃ ekasakaṭaṃ āropanakālo viya, pañcavīsatiyā nadīnaṃ oghassa sambhijja mukhadvāre ekato rāsībhūtakālo viya ca ahosi.
Imāya buddhasiriyā obhāsamānassāpi ca bhagavato purato anekāni daṇḍadīpikasahassāni ukkhipiṃsu. Tathā pacchato. Vāmapasse dakkhiṇapasse. Jātikusumacampakavanamallikarattuppalanīluppalamakulasinduvārapupphāni ceva nīlapītādivaṇṇasugandhagandhacuṇṇāni ca cātuddīpikameghavissaṭṭhodakavuṭṭhiyo viya vippakiriṃsu. Pañcaṅgikatūriyanigghosā ceva buddhadhammasaṅghaguṇappaṭisaṃyuttā thutighosā ca sabbadisā pūrayiṃsu. Devamanussanāgasupaṇṇagandhabbayakkhādīnaṃ akkhīni amatapānaṃ viya labhiṃsu. Imasmiṃ pana ṭhāne ṭhatvā padasahassena gamanavaṇṇaṃ vattuṃ vaṭṭati. Tatridaṃ mukhamattaṃ –
『『Evaṃ sabbaṅgasampanno, kampayanto vasundharaṃ;
Aheṭhayanto pāṇāni, yāti lokavināyako.
Dakkhiṇaṃ paṭhamaṃ pādaṃ, uddharanto narāsabho;
Gacchanto sirisampanno, sobhate dvipaduttamo.
Gacchato buddhaseṭṭhassa, heṭṭhā pādatalaṃ mudu;
Samaṃ samphusate bhūmiṃ, rajasā nupalippati.
Ninnaṭṭhānaṃ unnamati, gacchante lokanāyake;
Unnatañca samaṃ hoti, pathavī ca acetanā.
Pāsāṇā sakkharā ceva, kathalā khāṇukaṇṭakā;
Sabbe maggā vivajjanti, gacchante lokanāyake.
Nātidūre uddharati, naccāsanne ca nikkhipaṃ;
Aghaṭṭayanto niyyāti, ubho jāṇū ca gopphake.
Nātisīghaṃ pakkamati, sampannacaraṇo muni;
Na cātisaṇikaṃ yāti, gacchamāno samāhito.
Uddhaṃ adho ca tiriyaṃ, disañca vidisaṃ tathā;
Na pekkhamāno so yāti, yugamattamhi pekkhati.
Nāgavikkantacāro so, gamane sobhate jino;
Cāruṃ gacchati lokaggo, hāsayanto sadevake.
Uḷurājāva sobhanto, catucārīva kesarī;
Tosayanto bahū satte, puraṃ seṭṭhaṃ upāgamī』』ti.
Vaṇṇakālo nāma kiresa, evaṃvidhesu kālesu buddhassa sarīravaṇṇe vā guṇavaṇṇe vā dhammakathikassa thāmoyeva pamāṇaṃ cuṇṇiyapadehi vā gāthābandhena vā yattakaṃ sakkoti, tattakaṃ vattabbaṃ. Dukkathitanti na vattabbaṃ. Appamāṇavaṇṇā hi buddhā, tesaṃ buddhāpi anavasesato vaṇṇaṃ vattuṃ asamatthā, pageva itarā pajāti. Iminā sirivilāsena alaṅkatappaṭiyattaṃ sakyarājapuraṃ pavisitvā bhagavā pasannacittena janena gandhadhūmavāsacuṇṇādīhi pūjayamāno santhāgāraṃ pāvisi. Tena vuttaṃ – 『『atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena evaṃ santhāgāraṃ tenupasaṅkamī』』ti.
Bhagavantaṃyeva purakkhatvāti bhagavantaṃ purato katvā. Tattha bhagavā bhikkhūnañceva upāsakānañca majjhe nisinno gandhodakena nhāpetvā dukūlacumbaṭakena vodakaṃ katvā jātihiṅgulakena majjitvā rattakambalapaliveṭhite pīṭhe ṭhapitarattasuvaṇṇaghanapaṭimā viya ativirocittha. Ayaṃ panettha porāṇānaṃ vaṇṇabhaṇanamaggo –
『『Gantvāna maṇḍalamāḷaṃ, nāgavikkantacaraṇo;
Obhāsayanto lokaggo, nisīdi varamāsane.
Tasmiṃ nisinno naradammasārathi,
Devātidevo satapuññalakkhaṇo;
Buddhāsane majjhagato virocati,
Suvaṇṇanekkhaṃ viya paṇḍukambale.
Nekkhaṃ jambonadasseva, nikkhittaṃ paṇḍukambale;
Virocati vītamalo, maṇiverocano yathā.
Mahāsālova samphullo, nerurājāvalaṅkato;
Suvaṇṇayūpasaṅkāso, padumo kokanado yathā.
Jalanto dīparukkhova, pabbatagge yathā sikhī;
Devānaṃ pāricchattova, sabbaphullo virocathā』』ti.
Kāpilavatthavesakye bahudeva rattiṃ dhammiyā kathāyāti ettha dhammī kathā nāma santhāgāraanumodanappaṭisaṃyuttā pakiṇṇakakathā veditabbā. Tadā hi bhagavā ākāsagaṅgaṃ otārento viya pathavojaṃ ākaḍḍhanto viya mahājambuṃ khandhe gahetvā cālento viya yojanikaṃ madhubhaṇḍaṃ cakkayantena pīḷetvā madhupānaṃ pāyamāno viya kāpilavatthavānaṃ sakyānaṃ hitasukhāvahaṃ pakiṇṇakakathaṃ kathesi. 『『Āvāsadānaṃ nāmetaṃ mahārāja mahantaṃ, tumhākaṃ āvāso mayā paribhutto bhikkhusaṅghena paribhutto mayā ca bhikkhusaṅghena ca paribhutto pana dhammaratanena paribhutto yevāti tīhi ratanehi paribhutto nāma hoti. Āvāsadānasmiñhi dinne sabbadānaṃ dinnameva hoti. Bhūmaṭṭhakapaṇṇasālāya vā sākhāmaṇḍapassa vāpi ānisaṃso nāma paricchindituṃ na sakkā』』ti nānānayavicittaṃ bahuṃ dhammakathaṃ kathetvā –
『『Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;
Sarīsape ca makase, sisire cāpi vuṭṭhiyo.
Tato vātātapo ghoro, sañjāto paṭihaññati;
Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.
Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;
Tasmā hi paṇḍito poso, sampassaṃ atthamattano.
Vihāre kāraye ramme, vāsayettha bahussute;
Tesaṃ annañca pānañca, vatthasenāsanāni ca.
Dadeyya ujubhūtesu, vippasannena cetasā;
Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;
Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo』』ti. (cūḷava. 295) –
Evaṃ ayampi āvāse ānisaṃso, ayampi ānisaṃsoti bahudevarattiṃ atirekataraṃ diyaḍḍhayāmaṃ āvāsānisaṃsakathaṃ kathesi. Tattha imā gāthāva saṅgahaṃ āruḷhā, pakiṇṇakadhammadesanā pana saṅgahaṃ na ārohati. Sandassesītiādīni vuttatthāneva.
Āyasmantaṃ ānandaṃ āmantesīti dhammakathaṃ kathāpetukāmo jānāpesi. Atha kasmā sāriputtamahāmoggallānamahākassapādīsu asītimahātheresu vijjamānesu bhagavā ānandattherassa bhāramakāsīti. Parisajjhāsayavasena. Āyasmā hi ānando bahussutānaṃ aggo, pahosi parimaṇḍalehi padabyañjanehi madhuradhammakathaṃ kathetunti sākiyamaṇḍale pākaṭo paññāto. Tassa sakyarājūhi vihāraṃ gantvāpi dhammakathā sutapubbā, orodhā pana nesaṃ na yathāruciyā vihāraṃ gantuṃ labhanti, tesaṃ etadahosi – 『『aho vata bhagavā appaṃyeva dhammakathaṃ kathetvā amhākaṃ ñātiseṭṭhassa ānandassa bhāraṃ kareyyā』』ti. Tesaṃ ajjhāsayavasena bhagavā tasseva bhāramakāsi.
Sekho pāṭipadoti paṭipannako sekhasamaṇo. So tuyhaṃ paṭibhātu upaṭṭhātu, tassa paṭipadaṃ desehīti paṭipadāya puggalaṃ niyametvā dasseti. Kasmā pana bhagavā imaṃ paṭipadaṃ niyamesi? Bahūhi kāraṇehi. Ime tāva sakyā maṅgalasālāya maṅgalaṃ paccāsīsanti vaḍḍhiṃ icchanti, ayañca sekhapaṭipadā mayhaṃ sāsane maṅgalapaṭipadā vaḍḍhamānakapaṭipadātipi imaṃ paṭipadaṃ niyamesi. Tassañca parisati sekhāva bahū nisinnā, te attanā paṭividdhaṭṭhāne kathīyamāne akilamantāva sallakkhessantītipi imaṃ paṭipadaṃ niyamesi. Āyasmā ca ānando sekhapaṭisambhidāpattova, so attanā paṭividdhe paccakkhaṭṭhāne kathento akilamanto viññāpetuṃ sakkhissatītipi imaṃ paṭipadaṃ niyamesi. Sekhapaṭipadāya ca tissopi sikkhā osaṭā , tattha adhisīlasikkhāya kathitāya sakalaṃ vinayapiṭakaṃ kathitameva hoti, adhicittasikkhāya kathitāya sakalaṃ suttantapiṭakaṃ kathitaṃ hoti, adhipaññāsikkhāya kathitāya sakalaṃ abhidhammapiṭakaṃ kathitaṃ hoti, ānando ca bahussuto tipiṭakadharo, so pahoti tīhi piṭakehi tisso sikkhā kathetuṃ, evaṃ kathite sakyānaṃ maṅgalameva vaḍḍhiyeva bhavissatītipi imaṃ paṭipadaṃ niyamesi.
Piṭṭhi me āgilāyatīti kasmā āgilāyati? Bhagavato hi chabbassāni padhānaṃ padahantassa mahantaṃ kāyadukkhaṃ ahosi, athassa aparabhāge mahallakakāle piṭṭhivāto uppajji. Akāraṇaṃ vā etaṃ. Pahoti hi bhagavā uppannaṃ vedanaṃ vikkhambhetvā ekampi dvepi sattāhe ekapallaṅkena nisīdituṃ. Santhāgārasālaṃ pana catūhi iriyāpathehi paribhuñjitukāmo ahosi, tattha pādadhovanaṭṭhānato yāva dhammāsanā agamāsi, ettake ṭhāne gamanaṃ nipphannaṃ. Dhammāsanaṃ patto thokaṃ ṭhatvā nisīdi, ettake ṭhānaṃ. Diyaḍḍhayāmaṃ dhammāsane nisīdi, ettake ṭhāne nisajjā nipphannā. Idāni dakkhiṇena passena thokaṃ nipanne sayanaṃ nipphajjissatīti evaṃ catūhi iriyāpathehi paribhuñjitukāmo ahosi. Upādinnakasarīrañca nāma 『『no āgilāyatī』』ti na vattabbaṃ, tasmā ciraṃ nisajjāya sañjātaṃ appakampi āgilāyanaṃ gahetvā evamāha.
Saṅghāṭiṃ paññāpetvāti santhāgārassa kira ekapasse te rājāno paṭṭasāṇiṃ parikkhipāpetvā kappiyamañcakaṃ paññapetvā kappiyapaccattharaṇena attharitvā upari suvaṇṇa-tāraka-gandhamālā-dāmapaṭimaṇḍitaṃ vitānaṃ bandhitvā gandhatelappadīpaṃ āropayiṃsu 『『appeva nāma satthā dhammāsanato vuṭṭhāya thokaṃ vissamanto idha nipajjeyya, evaṃ no imaṃ santhāgāraṃ bhagavatā catūhi iriyāpathehi paribhuttaṃ dīgharattaṃ hitāya sukhāya bhavissatī』』ti. Satthāpi tadeva sandhāya tattha saṅghāṭiṃ paññapetvā nipajji. Uṭṭhānasaññaṃ manasi karitvāti ettakaṃ kālaṃ atikkamitvā vuṭṭhahissāmīti vuṭṭhānasaññaṃ citte ṭhapetvā.
23.Mahānāmaṃ sakkaṃ āmantesīti so kira tasmiṃ kāle tassaṃ parisati jeṭṭhako pāmokkho, tasmiṃ saṅgahite sesaparisā saṅgahitāva hotīti thero tameva āmantesi. Sīlasampannoti sīlena sampanno, sampannasīlo paripuṇṇasīloti attho. Saddhammehīti sundaradhammehi, sataṃ vā sappurisānaṃ dhammehi.
24.Kathañca mahānāmāti iminā ettakena ṭhānena sekhapaṭipadāya mātikaṃ ṭhapetvā paṭipāṭiyā vitthāretukāmo evamāha. Tattha sīlasampannotiādīni 『『sampannasīlā, bhikkhave, viharathā』』ti ākaṅkheyyasuttādīsu vuttanayeneva veditabbāni.
25.Kāyaduccaritenātiādīsu upayogatthe karaṇavacanaṃ, hiriyitabbāni kāyaduccaritādīni hiriyati jigucchatīti attho. Ottappaniddese hetvatthe karaṇavacanaṃ, kāyaduccaritādīhi ottappassa hetubhūtehi ottappati bhāyatīti attho. Āraddhavīriyoti paggahitavīriyo anosakkitamānaso. Pahānāyāti pahānatthāya. Upasampadāyāti paṭilābhatthāya. Thāmavāti vīriyathāmena samannāgato. Daḷhaparakkamoti thiraparakkamo. Anikkhittadhuro kusalesu dhammesūti kusalesu dhammesu anoropitadhuro anosakkitavīriyo. Paramenāti uttamena. Satinepakkenāti satiyā ca nipakabhāvena ca. Kasmā pana satibhājaniye paññā āgatāti? Satiyā balavabhāvadīpanatthaṃ. Paññāvippayuttā hi sati dubbalā hoti, sampayuttā balavatīti.
Cirakatampīti attanā vā parena vā kāyena cirakataṃ cetiyaṅgaṇavattādi asīti mahāvattapaṭipattipūraṇaṃ. Cirabhāsitampīti attanā vā parena vā vācāya cirabhāsitaṃ sakkaccaṃ uddisana-uddisāpana-dhammosāraṇa-dhammadesanā-upanisinnakathā-anumodaniyādivasena pavattitaṃ vacīkammaṃ. Saritā anussaritāti tasmiṃ kāyena cirakate 『『kāyo nāma kāyaviññatti, cirabhāsite vācā nāma vacīviññatti. Tadubhayampi rūpaṃ, taṃsamuṭṭhāpikā cittacetasikā arūpaṃ. Iti ime rūpārūpadhammā evaṃ uppajjitvā evaṃ niruddhā』』ti sarati ceva anussarati ca, satisambojjhaṅgaṃ samuṭṭhāpetīti attho. Bojjhaṅgasamuṭṭhāpikā hi sati idha adhippetā. Tāya satiyā esa sakimpi saraṇena saritā, punappunaṃ saraṇena anussaritāti veditabbā.
Udayatthagāminiyāti pañcannaṃ khandhānaṃ udayavayagāminiyā udayañca vayañca paṭivijjhituṃ samatthāya. Ariyāyāti vikkhambhanavasena ca samucchedavasena ca kilesehi ārakā ṭhitāya parisuddhāya. Paññāya samannāgatoti vipassanāpaññāya ceva maggapaññāya ca samaṅgībhūto. Nibbedhikāyāti sāyeva nibbijjhanato nibbedhikāti vuccati, tāya samannāgatoti attho. Tattha maggapaññāya samucchedavasena anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ dosakkhandhaṃ mohakkhandhaṃ nibbijjhati padāletīti nibbedhikā. Vipassanāpaññāya tadaṅgavasena nibbedhikāya maggapaññāya paṭilābhasaṃvattanato cāti vipassanā 『『nibbedhikā』』ti vattuṃ vaṭṭati. Sammā dukkhakkhayagāminiyāti idhāpi maggapaññā 『『sammā hetunā nayena vaṭṭadukkhaṃ khepayamānā gacchatīti sammā dukkhakkhayagāminī nāma. Vipassanā tadaṅgavasena vaṭṭadukkhañca kilesadukkhañca khepayamānā gacchatīti dukkhakkhayagāminī. Dukkhakkhayagāminiyā vā maggapaññāya paṭilābhasaṃvattanato esā dukkhakkhayagāminī』』ti veditabbā.
26.Abhicetasikānanti abhicittaṃ seṭṭhacittaṃ sitānaṃ nissitānaṃ. Diṭṭhadhammasukhavihārānanti appitappitakkhaṇe sukhapaṭilābhahetūnaṃ. Nikāmalābhīti icchiticchitakkhaṇe samāpajjitā. Akicchalābhīti nidukkhalābhī. Akasiralābhīti vipulalābhī. Paguṇabhāvena eko icchiticchitakkhaṇe samāpajjituṃ sakkoti, samādhipāripanthikadhamme pana akilamanto vikkhambhetuṃ na sakkoti, so attano anicchāya khippameva vuṭṭhāti, yathāparicchedavasena samāpattiṃ ṭhapetuṃ na sakkoti ayaṃ kicchalābhī kasiralābhī nāma. Eko icchiticchitakkhaṇe ca samāpajjituṃ sakkoti, samādhipāripanthikadhamme ca akilamanto vikkhambheti, so yathāparicchedavaseneva vuṭṭhātuṃ sakkoti, ayaṃ akicchalābhī akasiralābhī nāma.
27.Ayaṃvuccati mahānāma ariyasāvako sekho pāṭipadoti mahānāma ariyasāvako sekho pāṭipado vipassanāgabbhāya vaḍḍhamānakapaṭipadāya samannāgatoti vuccatīti dasseti. Apuccaṇḍatāyāti apūtiaṇḍatāya. Bhabbo abhinibbhidāyāti vipassanādiñāṇappabhedāya bhabbo. Sambodhāyāti ariyamaggāya. Anuttarassa yogakkhemassāti arahattaṃ anuttaro yogakkhemo nāma, tadabhigamāya bhabboti dasseti. Yā panāyamettha atthadīpanatthaṃ upamā āhaṭā, sā cetokhilasutte vuttanayeneva veditabbā. Kevalañhi tattha 『『tassā kukkuṭiyā aṇḍesu tividhakiriyakaraṇaṃ viya hi imassa bhikkhuno ussoḷhipannarasehi aṅgehi samannāgatabhāvo』』ti yaṃ evaṃ opammasaṃsandanaṃ āgataṃ, taṃ idha evaṃ sīlasampanno hotītiādivacanato 『『tassā kukkuṭiyā aṇḍesu tividhakiriyakaraṇaṃ viya imassa bhikkhuno sīlasampannatādīhi pannarasehi dhammehi samaṅgibhāvo』』ti. Evaṃ yojetvā veditabbaṃ. Sesaṃ sabbattha vuttasadisameva.
28.Imaṃyeva anuttaraṃ upekkhāsatipārisuddhinti imaṃ paṭhamādijjhānehi asadisaṃ uttamaṃ catutthajjhānikaṃ upekkhāsatipārisuddhiṃ. Paṭhamābhinibbhidāti paṭhamo ñāṇabhedo. Dutiyādīsupi eseva nayo. Kukkuṭacchāpako pana ekavāraṃ mātukucchito ekavāraṃ aṇḍakosatoti dve vāre jāyati. Ariyasāvako tīhi vijjāhi tāyo vāre jāyati. Pubbenivāsacchādakaṃ tamaṃ vinodetvā pubbenivāsañāṇena paṭhamaṃ jāyati, sattānaṃ cutipaṭisandhicchādakaṃ tamaṃ vinodetvā dibbacakkhuñāṇena dutiyaṃ jāyati, catusaccapaṭicchādakaṃ tamaṃ vinodetvā āsavakkhayañāṇena tatiyaṃ jāyati.
29.Idampissa hoti caraṇasminti idampi sīlaṃ assa bhikkhuno caraṇaṃ nāma hotīti attho. Caraṇaṃ nāma bahu anekavidhaṃ, sīlādayo pannarasadhammā, tattha idampi ekaṃ caraṇanti attho. Padattho pana carati tena agatapubbaṃ disaṃ gacchatīti caraṇaṃ. Esa nayo sabbattha.
Idampissa hoti vijjāyāti idaṃ pubbenivāsañāṇaṃ tassa vijjā nāma hotīti attho. Vijjā nāma bahu anekavidhā, vipassanañāṇādīni aṭṭha ñāṇāni, tattha idampi ñāṇaṃ ekā vijjātipi attho. Padattho pana vinivijjhitvā etāya jānātīti vijjā. Esa nayo sabbattha. Vijjāsampanno itipīti tīhi vijjāhi vijjāsampanno itipi. Caraṇasampanno itipīti pañcadasahi dhammehi caraṇasampanno itipi. Tadubhayena pana vijjācaraṇasampanno itipīti.
30.Sanaṅkumārenāti porāṇakakumārena, cirakālato paṭṭhāya kumāroti paññātena. So kira manussapathe pañcacūḷakakumārakakāle jhānaṃ nibbattetvā aparihīnajjhāno brahmaloke nibbatti, tassa so attabhāvo piyo ahosi manāpo, tasmā tādiseneva attabhāvena carati, tena naṃ sanaṅkumāroti sañjānanti. Janetasminti janitasmiṃ, pajāyāti attho. Ye gottapaṭisārinoti ye janetasmiṃ gottaṃ paṭisaranti 『『ahaṃ gotamo, ahaṃ kassapo』』ti, tesu loke gottapaṭisārīsu khattiyo seṭṭho. Anumatā bhagavatāti mama pañhabyākaraṇena saddhiṃ saṃsanditvā desitāti ambaṭṭhasutte buddhena bhagavatā 『『ahampi, ambaṭṭha, evaṃ vadāmi –
『Khattiyo seṭṭho janetasmiṃ, ye gottapaṭisārino;
Vijjācaraṇasampanno, so seṭṭho devamānuse』ti』』. (dī. ni. 1.277) –
Evaṃ bhāsantena anuññātā anumoditā. Sādhu sādhu ānandāti, bhagavā kira ādito paṭṭhāya niddaṃ anokkamantova imaṃ suttaṃ sutvā ānandena sekhapaṭipadāya kūṭaṃ gahitanti ñatvā uṭṭhāya pallaṅkaṃ ābhujitvā nisinno sādhukāraṃ adāsi. Ettāvatā ca pana idaṃ suttaṃ jinabhāsitaṃ nāma jātaṃ. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Sekhasuttavaṇṇanā niṭṭhitā.
- Potaliyasuttavaṇṇanā
31.Evaṃme sutanti potaliyasuttaṃ. Tattha aṅguttarāpesūti aṅgāyeva so janapado, mahiyā panassa uttarena yā āpo, tāsaṃ avidūrattā uttarāpotipi vuccati. Kataramahiyā uttarena yā āpoti, mahāmahiyā. Tatthāyaṃ āvibhāvakathā – ayaṃ kira jambudīpo dasasahassayojanaparimāṇo. Tattha ca catusahassayojanappamāṇo padeso udakena ajjhotthaṭo samuddoti saṅkhaṃ gato . Tisahassayojanappamāṇe manussā vasanti. Tisahassayojanappamāṇe himavā patiṭṭhito ubbedhena pañcayojanasatiko caturāsītikūṭasahassapaṭimaṇḍito samantato sandamānapañcasatanadīvicitto, yattha āyāmavitthārena ceva gambhīratāya ca paṇṇāsapaṇṇāsayojanā diyaḍḍhayojanasataparimaṇḍalā anotattadaho kaṇṇamuṇḍadaho rathakāradaho chaddantadaho kuṇāladaho mandākinīdaho sīhapapātadahoti satta mahāsarā patiṭṭhitā. Tesu anotattadaho sudassanakūṭaṃ citrakūṭaṃ kāḷakūṭaṃ gandhamādanakūṭaṃ kelāsakūṭanti imehi pañcahi pabbatehi parikkhitto.
Tattha sudassanakūṭaṃ sovaṇṇamayaṃ dviyojanasatubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ tameva saraṃ paṭicchādetvā ṭhitaṃ. Citrakūṭaṃ sabbaratanamayaṃ. Kāḷakūṭaṃ añjanamayaṃ. Gandhamādanakūṭaṃ sānumayaṃ abbhantare muggavaṇṇaṃ, mūlagandho sāragandho pheggugandho tacagandho papaṭikagandho rasagandho pattagandho pupphagandho phalagandho gandhagandhoti imehi dasahi gandhehi ussannaṃ nānappakāraosadhasañchannaṃ, kāḷapakkhauposathadivase ādittamiva aṅgāraṃ jalantaṃ tiṭṭhati. Kelāsakūṭaṃ rajatamayaṃ. Sabbāni sudassanena samānubbedhasaṇṭhānāni, tameva saraṃ paṭicchādetvā ṭhitāni. Tāni sabbāni devānubhāvena nāgānubhāvena ca vassanti, nadiyo ca tesu sandanti. Taṃ sabbampi udakaṃ anotattameva pavisati. Candimasūriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena tattha obhāsaṃ karonti, ujuṃ gacchantā na karonti, tenevassa anotattanti saṅkhā udapādi.
Tattha manoharasilātalāni nimmacchakacchapāni phalikasadisanimmaludakāni nhānatitthāni supaṭiyattāni honti, yesu buddhapaccekabuddhakhīṇāsavā ca iddhimanto ca isayo nhāyanti, devayakkhādayo uyyānakīḷakaṃ kīḷanti.
Tassa catūsu passesu sīhamukhaṃ hatthimukhaṃ assamukhaṃ usabhamukhanti cattāri mukhāni honti, yehi catasso nadiyo sandanti. Sīhamukhena nikkhantanadītīre sīhā bahutarā honti. Hatthimukhādīhi hatthiassausabhā. Puratthimadisato nikkhantanadī anotattaṃ tikkhattuṃ padakkhiṇaṃ katvā itarā tisso nadiyo anupagamma pācīnahimavanteneva amanussapathaṃ gantvā mahāsamuddaṃ pavisati. Pacchimadisato ca uttaradisato ca nikkhantanadiyopi tatheva padakkhiṇaṃ katvā pacchimahimavanteneva uttarahimavanteneva ca amanussapathaṃ gantvā mahāsamuddaṃ pavisanti. Dakkhiṇadisato nikkhantanadī pana taṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇena ujukaṃ pāsāṇapiṭṭheneva saṭṭhiyojanāni gantvā pabbataṃ paharitvā vuṭṭhāya parikkhepena tigāvutappamāṇā udakadhārā ca hutvā ākāsena saṭṭhiyojanāni gantvā tiyaggaḷe nāma pāsāṇe patitā, pāsāṇo udakadhārāvegena bhinno. Tattha paññāsayojanappamāṇā tiyaggaḷā nāma pokkharaṇī jātā, pokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gatā. Tato ghanapathaviṃ bhinditvā umaṅgena saṭṭhiyojanāni gantvā viñjhuṃ nāma tiracchānapabbataṃ paharitvā hatthatale pañcaṅgulisadisā pañcadhārā hutvā pavattanti. Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gataṭṭhāne āvaṭṭagaṅgāti vuccati. Ujukaṃ pāsāṇapiṭṭhena saṭṭhiyojanāni gataṭṭhāne kaṇhagaṅgāti, ākāsena saṭṭhiyojanāni gataṭṭhāne ākāsagaṅgāti, tiyaggaḷapāsāṇe paññāsayojanokāse ṭhitā tiyaggaḷapokkharaṇīti, kūlaṃ bhinditvā pāsāṇaṃ pavisitvā saṭṭhiyojanāni gataṭṭhāne bahalagaṅgāti, umaṅgena saṭṭhiyojanāni gataṭṭhāne umaṅgagaṅgāti vuccati. Viñjhuṃ nāma tiracchānapabbataṃ paharitvā pañcadhārā hutvā pavattaṭṭhāne pana gaṅgā yamunā aciravatī sarabhū mahīti pañcadhā saṅkhaṃ gatā. Evametā pañca mahānadiyo himavantato pabhavanti. Tāsu yā ayaṃ pañcamī mahī nāma, sā idha mahāmahīti adhippetā. Tassā uttarena yā āpo, tāsaṃ avidūrattā so janapado aṅguttarāpoti veditabbo. Tasmiṃ aṅguttarāpesu janapade.
Āpaṇaṃnāmāti tasmiṃ kira nigame vīsati āpaṇamukhasahassāni vibhattāni ahesuṃ. Iti so āpaṇānaṃ ussannattā āpaṇantveva saṅkhaṃ gato. Tassa ca nigamassa avidūre nadītīre ghanacchāyo ramaṇīyo bhūmibhāgo mahāvanasaṇḍo, tasmiṃ bhagavā viharati. Tenevettha vasanaṭṭhānaṃ na niyāmitanti veditabbaṃ. Yenaññataro vanasaṇḍo tenupasaṅkamīti bhikkhusaṅghaṃ vasanaṭṭhānaṃ pesetvā ekakova upasaṅkami potaliyaṃ gahapatiṃ sandhāya. Potaliyopi kho gahapatīti potaliyoti evaṃnāmako gahapati. Sampannanivāsanapāvuraṇoti paripuṇṇanivāsanapāvuraṇo , ekaṃ dīghadasaṃ sāṭakaṃ nivattho ekaṃ pārutoti attho. Chattupāhanāhīti chattaṃ gahetvā upāhanā āruyhāti attho. Āsanānīti pallaṅkapīṭhapalālapīṭhakādīni. Antamaso sākhābhaṅgampi hi āsananteva vuccati. Gahapativādenāti gahapatīti iminā vacanena. Samudācaratīti voharati.
Bhagavantaṃ etadavocāti tatiyaṃ gahapatīti vacanaṃ adhivāsetuṃ asakkonto bhagavantametaṃ 『『tayidaṃ, bho, gotamā』』tiādivacanaṃ avoca. Tattha nacchannanti na anucchavikaṃ. Nappatirūpanti na sāruppaṃ. Ākārātiādīni sabbāneva kāraṇavevacanāni. Dīghadasavatthadhāraṇa-kesamassunakhaṭhapanādīni hi sabbāneva gihibyañjanāni tassa gihibhāvaṃ pākaṭaṃ karontīti ākārā, gihisaṇṭhānena saṇṭhitattā liṅgā, gihibhāvassa sañjānananimittatāya nimittāti vuttā. Yathā taṃ gahapatissāti yathā gahapatissa ākāraliṅganimittā bhaveyyuṃ, tatheva tuyhaṃ. Tena tāhaṃ evaṃ samudācarāmīti dasseti. Atha so yena kāraṇena gahapativādaṃ nādhivāseti, taṃ pakāsento 『『tathā hi pana me』』tiādimāha.
Niyyātanti niyyātitaṃ. Anovādī anupavādīti 『『tātā, kasatha, vapatha, vaṇippathaṃ payojethā』』tiādinā hi nayena ovadanto ovādī nāma hoti. 『『Tumhe na kasatha, na vapatha, na vaṇippathaṃ payojetha, kathaṃ jīvissatha, puttadāraṃ vā bharissathā』』tiādinā nayena pana upavadanto upavādī nāma hoti. Ahaṃ pana ubhayampi taṃ na karomi. Tenāhaṃ tattha anovādī anupavādīti dasseti. Ghāsacchādanaparamoviharāmīti ghāsamattañceva acchādanamattañca paramaṃ katvā viharāmi, tato paraṃ natthi, na ca patthemīti dīpeti.
32.Giddhilobhopahātabboti gedhabhūto lobho pahātabbo. Anindārosanti anindābhūtaṃ aghaṭṭanaṃ. Nindārosoti nindāghaṭṭanā. Vohārasamucchedāyāti ettha vohāroti byavahāravohāropi paṇṇattipi vacanampi cetanāpi. Tattha –
『『Yo hi koci manussesu, vohāraṃ upajīvati;
Evaṃ vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo』』ti. (ma. ni. 2.457) –
Ayaṃ byavahāravohāro nāma. 『『Saṅkhā samaññā paññatti vohāro』』ti (dha. sa. 1313-1315) ayaṃ paṇṇattivohāro nāma. 『『Tathā tathā voharati aparāmasa』』nti (ma. ni. 3.332) ayaṃ vacanavohāro nāma. 『『Aṭṭha ariyavohārā aṭṭha anariyavoharā』』ti (a. ni. 8.67) ayaṃ cetanāvohāro nāma, ayamidhādhippeto. Yasmā vā pabbajitakālato paṭṭhāya gihīti cetanā natthi, samaṇoti cetanā hoti. Gihīti vacanaṃ natthi, samaṇoti vacanaṃ hoti. Gihīti paṇṇatti natthi, samaṇoti paṇṇatti hoti. Gihīti byavahāro natthi, samaṇoti vā pabbajitoti vā byavahāro hoti. Tasmā sabbepete labbhanti.
33.Yesaṃ kho ahaṃ saṃyojanānaṃ hetu pāṇātipātīti ettha pāṇātipātova saṃyojanaṃ. Pāṇātipātasseva hi hetu pāṇātipātapaccayā pāṇātipātī nāma hoti. Pāṇātipātānaṃ pana bahutāya 『『yesaṃ kho aha』』nti vuttaṃ. Tesāhaṃsaṃyojanānanti tesaṃ ahaṃ pāṇātipātabandhanānaṃ. Pahānāya samucchedāya paṭipannoti iminā apāṇātipātasaṅkhātena kāyikasīlasaṃvarena pahānatthāya samucchedanatthāya paṭipanno. Attāpi maṃ upavadeyyāti kunthakipillikampi nāma jīvitā avoropanakasāsane pabbajitvā pāṇātipātamattatopi oramituṃ na sakkomi, kiṃ mayhaṃ pabbajjāyāti evaṃ attāpi maṃ upavadeyya. Anuviccāpi maṃ viññū garaheyyunti evarūpe nāma sāsane pabbajitvā pāṇātipātamattatopi oramituṃ na sakkoti, kiṃ etassa pabbajjāyāti evaṃ anuvicca tulayitvā pariyogāhetvā aññepi viññū paṇḍitā garaheyyuṃ. Etadeva kho pana saṃyojanametaṃ nīvaraṇanti dasasu saṃyojanesu pañcasu ca nīvaraṇesu apariyāpannampi 『『aṭṭha nīvaraṇā』』ti desanāvasenetaṃ vuttaṃ. Vaṭṭabandhanaṭṭhena hi hitapaṭicchādanaṭṭhena ca saṃyojanantipi nīvaraṇantipi vuttaṃ. Āsavāti pāṇātipātakāraṇā eko avijjāsavo uppajjati. Vighātapariḷāhāti vighātā ca pariḷāhā ca. Tattha vighātaggahaṇena kilesadukkhañca vipākadukkhañca gahitaṃ, pariḷāhaggahaṇenapi kilesapariḷāho ca vipākapariḷāho ca gahito. Iminā upāyena sabbattha attho veditabbo.
34-40. Ayaṃ pana viseso – tesāhaṃ saṃyojanānaṃ pahānāyāti imasmiṃ pade iminā dinnādānasaṅkhātena kāyikasīlasaṃvarena, saccavācāsaṅkhātena vācasikasīlasaṃvarena, apisuṇāvācāsaṅkhātena vācasikasīlasaṃvarena, agiddhilobhasaṅkhātena mānasikasīlasaṃvarena, anindārosasaṅkhātena kāyikavācasikasīlasaṃvarena , akodhupāyāsasaṅkhātena mānasikasīlasaṃvarena, anatimānasaṅkhātena mānasikasīlasaṃvarena pahānatthāya samucchedanatthāya paṭipannoti evaṃ sabbavāresu yojanā kātabbā.
Attāpi maṃ upavadeyya anuviccāpi maṃ viññū garaheyyunti imesu pana padesu tiṇasalākampi nāma upādāya adinnaṃ aggahaṇasāsane pabbajitvā adinnādānamattatopi viramituṃ na sakkomi, kiṃ mayhaṃ pabbajjāyāti evaṃ attāpi maṃ upavadeyya. Evarūpe nāma sāsane pabbajitvā adinnādānamattatopi oramituṃ na sakkoti, kiṃ imassa pabbajjāyāti evaṃ anuviccāpi maṃ viññū garaheyyuṃ? Hasāpekkhatāyapi nāma davakamyatāya vā musāvādaṃ akaraṇasāsane pabbajitvā. Sabbākārena pisuṇaṃ akaraṇasāsane nāma pabbajitvā. Appamattakampi giddhilobhaṃ akaraṇasāsane nāma pabbajitvāpi. Kakacena aṅgesu okkantiyamānesupi nāma paresaṃ nindārosaṃ akaraṇasāsane pabbajitvā. Chinnakhāṇukaṇṭakādīsupi nāma kodhupāyāsaṃ akaraṇasāsane pabbajitvā. Adhimānamattampi nāma mānaṃ akaraṇasāsane pabbajitvā atimānamattampi pajahituṃ na sakkomi, kiṃ mayhaṃ pabbajjāyāti evaṃ attāpi maṃ upavadeyya. Evarūpe nāma sāsane pabbajitvā atimānamattampi pajahituṃ na sakkoti, kiṃ imassa pabbajjāyāti evaṃ anuviccāpi maṃ viññū garaheyyunti evaṃ sabbavāresu yojanā kātabbā.
Āsavāti imasmiṃ pana pade adinnādānakāraṇā kāmāsavo diṭṭhāsavo avijjāsavoti tayo āsavā uppajjanti, tathā musāvādakāraṇā pisuṇāvācākāraṇā ca, giddhilobhakāraṇā diṭṭhāsavo avijjāsavo ca, nindārosakāraṇā avijjāsavova, tathā kodhupāyāsakāraṇā, atimānakāraṇā bhavāsavo avijjāsavo cāti dveva āsavā uppajjantīti evaṃ āsavuppatti veditabbā.
Imesu pana aṭṭhasupi vāresu asammohatthaṃ puna ayaṃ saṅkhepavinicchayo – purimesu tāva catūsu viramituṃ na sakkomīti vattabbaṃ, pacchimesu pajahituṃ na sakkomīti. Pāṇātipātanindārosakodhupāyāsesu ca eko avijjāsavova hoti, adinnādānamusāvādapisuṇāvācāsu kāmāsavo diṭṭhāsavo avijjāsavo, giddhilobhe diṭṭhāsavo avijjāsavo, atimāne bhavāsavo avijjāsavo, apāṇātipātaṃ dinnādānaṃ kāyikaṃ sīlaṃ, amusā apisuṇaṃ vācasikasīlaṃ, ṭhapetvā anindārosaṃ sesāni tīṇi mānasikasīlāni. Yasmā pana kāyenapi ghaṭṭeti roseti vācāyapi, tasmā anindāroso dve ṭhānāni yāti, kāyikasīlampi hoti vācasikasīlampi. Ettāvatā kiṃ kathitaṃ? Pātimokkhasaṃvarasīlaṃ. Pātimokkhasaṃvarasīle ṭhitassa ca bhikkhuno paṭisaṅkhāpahānavasena gihivohārasamucchedo kathitoti veditabbo.
Kāmādīnavakathāvaṇṇanā
- Vitthāradesanāyaṃ tamenaṃ dakkhoti padassa upasumbheyyāti iminā saddhiṃ sambandho veditabbo. Idaṃ vuttaṃ hoti, tamenaṃ kukkuraṃ upasumbheyya, tassa samīpe khipeyyāti attho. Aṭṭhikaṅkalanti uraṭṭhiṃ vā piṭṭhikaṇṭakaṃ vā sīsaṭṭhiṃ vā. Tañhi nimmaṃsattā kaṅkalanti vuccati. Sunikkantaṃnikkantanti yathā sunikkantaṃ hoti, evaṃ nikkantaṃ nillikhitaṃ, yadettha allīnamaṃsaṃ atthi, taṃ sabbaṃ nillikhitvā aṭṭhimattameva katanti attho. Tenevāha 『『nimmaṃsa』』nti. Lohitaṃ pana makkhitvā tiṭṭhati, tena vuttaṃ 『『lohitamakkhita』』nti.
Bahudukkhā bahupāyāsāti diṭṭhadhammikasamparāyikehi dukkhehi bahudukkhā, upāyāsasaṃkilesehi bahupāyāsā. Yāyaṃ upekkhā nānattā nānattasitāti yā ayaṃ pañcakāmaguṇārammaṇavasena nānāsabhāvā, tāneva ca ārammaṇāni nissitattā 『『nānattasitā』』ti vuccati pañcakāmaguṇūpekkhā, taṃ abhinivajjetvā. Ekattā ekattasitāti catutthajjhānupekkhā, sā hi divasampi ekasmiṃ ārammaṇe uppajjanato ekasabhāvā, tadeva ekaṃ ārammaṇaṃ nissitattā ekattasitā nāma. Yattha sabbaso lokāmisūpādānā aparisesā nirujjhantīti yattha catutthajjhānupekkhāyaṃ yaṃ upekkhaṃ āgamma yaṃ paṭicca sabbena sabbaṃ aparisesā lokāmisasaṅkhātā pañcakāmaguṇāmisā nirujjhanti. Pañcakāmaguṇāmisāti ca kāmaguṇārammaṇachandarāgā, gahaṇaṭṭhena teyeva ca upādānātipi vuttā. Tamevūpekkhaṃ bhāvetīti taṃ lokāmisūpādānānaṃ paṭipakkhabhūtaṃ catutthajjhānupekkhameva vaḍḍheti.
43.Uḍḍīyeyyāti uppatitvā gaccheyya. Anupatitvāti anubandhitvā. Vitaccheyyunti mukhatuṇḍakena ḍaṃsantā taccheyyuṃ. Vissajjeyyunti maṃsapesiṃ nakhehi kaḍḍhitvā pāteyyuṃ.
47.Yānaṃ vā poriseyyanti purisānucchavikaṃ yānaṃ. Pavaramaṇikuṇḍalanti nānappakāraṃ uttamamaṇiñca kuṇḍalañca. Sāni harantīti attano bhaṇḍakāni gaṇhanti.
48.Sampannaphalanti madhuraphalaṃ. Upapannaphalanti phalūpapannaṃ bahuphalaṃ.
49.Anuttaranti uttamaṃ pabhassaraṃ nirupakkilesaṃ.
50.Ārakā ahaṃ, bhanteti pathavito nabhaṃ viya samuddassa orimatīrato paratīraṃ viya ca suvidūravidūre ahaṃ. Anājānīyeti gihivohārasamucchedanassa kāraṇaṃ ajānanake. Ājānīyabhojananti kāraṇaṃ jānantehi bhuñjitabbaṃ bhojanaṃ. Anājānīyabhojananti kāraṇaṃ ajānantehi bhuñjitabbaṃ bhojanaṃ. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Potaliyasuttavaṇṇanā niṭṭhitā.
- Jīvakasuttavaṇṇanā
51.Evaṃme sutanti jīvakasuttaṃ. Tattha jīvakassa komārabhaccassa ambavaneti ettha jīvatīti jīvako. Kumārena bhatoti komārabhacco. Yathāha 『『kiṃ etaṃ bhaṇe kākehi samparikiṇṇanti? Dārako devāti. Jīvati bhaṇeti? Jīvati devāti. Tena hi bhaṇe taṃ dārakaṃ amhākaṃ antepuraṃ netvā dhātīnaṃ detha posetunti. Tassa jīvatīti jīvakoti nāmaṃ akaṃsu, kumārena posāpitoti komārabhaccoti nāmaṃ akaṃsū』』ti (mahāva. 328). Ayamettha saṅkhepo. Vitthārena pana jīvakavatthu khandhake āgatameva. Vinicchayakathāpissa samantapāsādikāya vinayaṭṭhakathāya vuttā.
Ayaṃ pana jīvako ekasmiṃ samaye bhagavato dosābhisannaṃ kāyaṃ virecetvā sīveyyakaṃ dussayugaṃ datvā vatthānumodanapariyosāne sotāpattiphale patiṭṭhāya cintesi – 『『mayā divasassa dvattikkhattuṃ buddhupaṭṭhānaṃ gantabbaṃ, idañca veḷuvanaṃ atidūre, mayhaṃ uyyānaṃ ambavanaṃ āsannataraṃ, yaṃnūnāhamettha bhagavato vihāraṃ kāreyya』』nti. So tasmiṃ ambavane rattiṭṭhānadivāṭṭhānaleṇakuṭimaṇḍapādīni sampādetvā bhagavato anucchavikaṃ gandhakuṭiṃ kāretvā ambavanaṃ aṭṭhārasahatthubbedhena tambapaṭṭavaṇṇena pākārena parikkhipāpetvā buddhappamukhaṃ bhikkhusaṅghaṃ cīvarabhattena santappetvā dakkhiṇodakaṃ pātetvā vihāraṃ niyyātesi. Taṃ sandhāya vuttaṃ – 『『jīvakassa komārabhaccassa ambavane』』ti.
Ārabhantīti ghātenti. Uddissakatanti uddisitvā kataṃ. Paṭiccakammanti attānaṃ paṭicca kataṃ. Atha vā paṭiccakammanti nimittakammassetaṃ adhivacanaṃ, taṃ paṭicca kammamettha atthīti maṃsaṃ 『『paṭiccakamma』』nti vuttaṃ hoti yo evarūpaṃ maṃsaṃ paribhuñjati, sopi tassa kammassa dāyādo hoti, vadhakassa viya tassāpi pāṇaghātakammaṃ hotīti tesaṃ laddhi. Dhammassa cānudhammaṃ byākarontīti bhagavatā vuttakāraṇassa anukāraṇaṃ kathenti. Ettha ca kāraṇaṃ nāma tikoṭiparisuddhamacchamaṃsaparibhogo, anukāraṇaṃ nāma mahājanassa tathā byākaraṇaṃ. Yasmā pana bhagavā uddissakataṃ na paribhuñjati, tasmā neva taṃ kāraṇaṃ hoti, na titthiyānaṃ tathā byākaraṇaṃ anukāraṇaṃ. Sahadhammiko vādānuvādoti parehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo vā anuvādo vā viññūhi garahitabbakāraṇaṃ koci appamattakopi kiṃ na āgacchati . Idaṃ vuttaṃ hoti – 『『kiṃ sabbākārenapi tumhākaṃ vāde gārayhaṃ kāraṇaṃ natthī』』ti. Abbhācikkhantīti abhibhavitvā ācikkhanti.
52.Ṭhānehīti kāraṇehi. Diṭṭhādīsu diṭṭhaṃ nāma bhikkhūnaṃ atthāya migamacche vadhitvā gayhamānaṃ diṭṭhaṃ. Sutaṃ nāma bhikkhūnaṃ atthāya migamacche vadhitvā gahitanti sutaṃ. Parisaṅkitaṃ nāma diṭṭhaparisaṅkitaṃ sutaparisaṅkitaṃ tadubhayavimuttaparisaṅkitanti tividhaṃ hoti.
Tatrāyaṃ sabbasaṅgāhakavinicchayo – idha bhikkhū passanti manusse jālavāgurādihatthe gāmato vā nikkhamante araññe vā vicarante. Dutiyadivase ca nesaṃ taṃ gāmaṃ piṇḍāya paviṭṭhānaṃ samacchamaṃsaṃ piṇḍapātaṃ abhiharanti. Te tena diṭṭhena parisaṅkanti 『『bhikkhūnaṃ nu kho atthāya kata』』nti, idaṃ diṭṭhaparisaṅkitaṃ nāma, etaṃ gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ, taṃ vaṭṭati. Sace pana te manussā 『『kasmā, bhante, na gaṇhathā』』ti pucchitvā tamatthaṃ sutvā 『『nayidaṃ, bhante, bhikkhūnaṃ atthāya kataṃ, amhehi attano atthāya vā rājayuttādīnaṃ atthāya vā kata』』nti vadanti, kappati.
Na heva kho bhikkhū passanti, apica suṇanti 『『manussā kira jālavāgurādihatthā gāmato vā nikkhamanti araññe vā vicarantī』』ti. Dutiyadivase ca nesaṃ taṃ gāmaṃ piṇḍāya paviṭṭhānaṃ samacchamaṃsaṃ piṇḍapātaṃ abhiharanti. Te tena sutena parisaṅkanti 『『bhikkhūnaṃ nu kho atthāya kata』』nti, idaṃ sutaparisaṅkitaṃ nāma, etaṃ gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ, taṃ vaṭṭati. Sace pana te manussā 『『kasmā, bhante, na gaṇhathā』』ti pucchitvā tamatthaṃ sutvā 『『nayidaṃ, bhante, bhikkhūnaṃ atthāya kataṃ, amhehi attano atthāya vā rājayuttādīnaṃ atthāya vā kata』』nti vadanti, kappati.
Na heva kho pana passanti na suṇanti, apica tesaṃ gāmaṃ piṇḍāya paviṭṭhānaṃ pattaṃ gahetvā samacchamaṃsaṃ piṇḍapātaṃ abhisaṅkharitvā abhiharanti. Te parisaṅkanti 『『bhikkhūnaṃ nu kho atthāya kata』』nti, idaṃ tadubhayavimuttaparisaṅkitaṃ nāma. Etampi gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ, taṃ vaṭṭati . Sace pana te manussā 『『kasmā, bhante, na gaṇhathā』』ti pucchitvā tamatthaṃ sutvā 『『nayidaṃ, bhante, bhikkhūnaṃ atthāya kataṃ, amhehi attano atthāya vā rājayuttādīnaṃ atthāya vā kataṃ, pavattamaṃsaṃ vā kataṃ, kappiyameva labhitvā bhikkhūnaṃ atthāya sampādita』』nti vadanti, kappati.
Matānaṃ petakiccatthāya maṅgalādīnaṃ vā atthāya katepi eseva nayo. Yaṃ yañhi bhikkhūnaṃyeva atthāya akataṃ, yattha ca nibbematikā honti, taṃ sabbaṃ kappati. Sace pana ekasmiṃ vihāre bhikkhū uddissa kataṃ hoti, te ca attano atthāya katabhāvaṃ na jānanti, aññe jānanti. Ye jānanti, tesaṃ na vaṭṭati, itaresaṃ vaṭṭati. Aññe na jānanti, teyeva jānanti, tesaṃyeva na vaṭṭati, aññesaṃ vaṭṭati. Tepi 『『amhākaṃ atthāya kataṃ』』ti jānanti aññepi 『『etesaṃ atthāya kata』』nti jānanti, sabbesampi taṃ na vaṭṭati. Sabbe na jānanti, sabbesaṃ vaṭṭati. Pañcasu hi sahadhammikesu yassa kassaci vā atthāya uddissa kataṃ sabbesaṃ na kappati.
Sace pana koci ekaṃ bhikkhuṃ uddissa pāṇaṃ vadhitvā tassa pattaṃ pūretvā deti, so ce attano atthāya katabhāvaṃ jānaṃyeva gahetvā aññassa bhikkhuno deti, so tassa saddhāya paribhuñjati. Kassāpattīti? Dvinnampi anāpatti. Yañhi uddissa kataṃ, tassa abhuttatāya anāpatti, itarassa ajānanatāya. Kappiyamaṃsassa hi paṭiggahaṇe āpatti natthi. Uddissakatañca ajānitvā bhuttassa pacchā ñatvā āpattidesanākiccaṃ nāma natthi. Akappiyamaṃsaṃ pana ajānitvā bhuttena pacchā ñatvāpi āpatti desetabbā. Uddissakatañhi ñatvā bhuñjatova āpatti, akappiyamaṃsaṃ ajānitvā bhuttassāpi āpattiyeva. Tasmā āpattibhīrukena rūpaṃ sallakkhentenāpi pucchitvāva maṃsaṃ paṭiggahetabbaṃ, paribhogakāle pucchitvā paribhuñjissāmīti vā gahetvā pucchitvāva paribhuñjitabbaṃ. Kasmā? Duviññeyyattā. Acchamaṃsañhi sūkaramaṃsasadisaṃ hoti, dīpimaṃsādīni ca migamaṃsasadisāni, tasmā pucchitvā gahaṇameva vaṭṭatīti vadanti.
Adiṭṭhanti bhikkhūnaṃ atthāya vadhitvā gayhamānaṃ adiṭṭhaṃ. Asutanti bhikkhūnaṃ atthāya vadhitvā gahitanti asutaṃ. Aparisaṅkitanti diṭṭhaparisaṅkitādivasena aparisaṅkitaṃ. Paribhoganti vadāmīti imehi tīhi kāraṇehi parisuddhaṃ tikoṭiparisuddhaṃ nāma hoti, tassa paribhogo araññe jātasūpeyyasākaparibhogasadiso hoti, tathārūpaṃ paribhuñjantassa mettāvihārissa bhikkhuno doso vā vajjaṃ vā natthi, tasmā taṃ paribhuñjitabbanti vadāmīti attho.
-
Idāni tādisassa paribhoge mettāvihārinopi anavajjataṃ dassetuṃ idha, jīvaka, bhikkhūtiādimāha. Tattha kiñcāpi aniyametvā bhikkhūti vuttaṃ, atha kho attānameva sandhāya etaṃ vuttanti veditabbaṃ. Bhagavatā hi mahāvacchagottasutte, caṅkīsutte, imasmiṃ sutteti tīsu ṭhānesu attānaṃyeva sandhāya desanā katā. Paṇītenapiṇḍapātenāti heṭṭhā anaṅgaṇasutte yo koci mahaggho piṇḍapāto paṇītapiṇḍapātoti adhippeto, idha pana maṃsūpasecanova adhippeto. Agathitoti taṇhāya agathito. Amucchitoti taṇhāmucchanāya amucchito. Anajjhopannoti na adhiopanno, sabbaṃ ālumpitvā ekappahāreneva gilitukāmo kāko viya na hotīti attho. Ādīnavadassāvīti ekarattivāsena udarapaṭalaṃ pavisitvā navahi vaṇamukhehi nikkhamissatītiādinā nayena ādīnavaṃ passanto. Nissaraṇapañño paribhuñjatīti idamatthamāhāraparibhogoti paññāya paricchinditvā paribhuñjati. Attabyābādhāya vā cetetīti attadukkhāya vā citeti. Sutametanti sutaṃ mayā etaṃ pubbe, etaṃ mayhaṃ savanamattamevāti dasseti. Sace kho te, jīvaka, idaṃ sandhāya bhāsitanti, jīvaka, mahābrahmunā vikkhambhanappahānena byāpādādayo pahīnā, tena so mettāvihārī mayhaṃ samucchedappahānena, sace te idaṃ sandhāya bhāsitaṃ, evaṃ sante tava idaṃ vacanaṃ anujānāmīti attho. So sampaṭicchi.
-
Athassa bhagavā sesabrahmavihāravasenāpi uttari desanaṃ vaḍḍhento 『『idha, jīvaka, bhikkhū』』tiādimāha. Taṃ uttānatthameva.
55.Yokho jīvakāti ayaṃ pāṭiekko anusandhi. Imasmiñhi ṭhāne bhagavā dvāraṃ thaketi, sattānuddayaṃ dasseti. Sace hi kassaci evamassa 『『ekaṃ rasapiṇḍapātaṃ datvā kappasatasahassaṃ saggasampattiṃ paṭilabhanti, yaṃkiñci katvā paraṃ māretvāpi rasapiṇḍapātova dātabbo』』ti, taṃ paṭisedhento 『『yo kho, jīvaka, tathāgataṃ vā』』tiādimāha.
Tattha iminā paṭhamena ṭhānenāti iminā āṇattimatteneva tāva paṭhamena kāraṇena. Galappavedhakenāti yottena gale bandhitvā kaḍḍhito galena pavedhentena. Ārabhiyamānoti māriyamāno. Akappiyena āsādetīti acchamaṃsaṃ sūkaramaṃsanti, dīpimaṃsaṃ vā migamaṃsanti khādāpetvā – 『『tvaṃ kiṃ samaṇo nāma, akappiyamaṃsaṃ te khādita』』nti ghaṭṭeti. Ye pana dubbhikkhādīsu vā byādhiniggahaṇatthaṃ vā 『『acchamaṃsaṃ nāma sūkaramaṃsasadisaṃ, dīpimaṃsaṃ migamaṃsasadisa』』nti jānantā 『『sūkaramaṃsaṃ idaṃ, migamaṃsaṃ ida』』nti vatvā hitajjhāsayena khādāpenti, na te sandhāyetaṃ vuttaṃ. Tesañhi bahupuññameva hoti. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañcāti ayaṃ āgataphalo viññātasāsano diṭṭhasacco ariyasāvako. Imaṃ pana dhammadesanaṃ ogāhanto pasādaṃ uppādetvā dhammakathāya thutiṃ karonto evamāha. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Jīvakasuttavaṇṇanā niṭṭhitā.
- Upālisuttavaṇṇanā
56.Evaṃme sutanti upālisuttaṃ. Tattha nāḷandāyanti nālandāti evaṃnāmake nagare taṃ nagaraṃ gocaragāmaṃ katvā. Pāvārikambavaneti dussapāvārikaseṭṭhino ambavane. Taṃ kira tassa uyyānaṃ ahosi, so bhagavato dhammadesanaṃ sutvā bhagavati pasanno tasmiṃ uyyāne kuṭileṇamaṇḍapādipaṭimaṇḍitaṃ bhagavato vihāraṃ katvā niyyādesi, so vihāro jīvakambavanaṃ viya pāvārikambavananteva saṅkhaṃ gato. Tasmiṃ pāvārikambavane viharatīti attho. Dīghatapassīti dīghattā evaṃladdhanāmo. Piṇḍapātapaṭikkantoti piṇḍapātato paṭikkanto. Sāsane viya kiṃ pana bāhirāyatane piṇḍapātoti vohāro atthīti, natthi.
Paññapetīti dasseti ṭhapeti. Daṇḍāni paññapetīti idaṃ nigaṇṭhasamayena pucchanto āha. Kāyadaṇḍaṃ vacīdaṇḍaṃ manodaṇḍanti ettha purimadaṇḍadvayaṃ te acittakaṃ payyapenti. Yathā kira vāte vāyante sākhā calati, udakaṃ calati, na ca tattha cittaṃ atthi, evaṃ kāyadaṇḍopi acittakova hoti. Yathā ca vāte vāyante tālapaṇṇādīni saddaṃ karonti, udakāni saddaṃ karonti , na ca tattha cittaṃ atthi, evaṃ vacīdaṇḍopi acittakova hotīti imaṃ daṇḍadvayaṃ acittakaṃ paññapenti. Cittaṃ pana manodaṇḍanti paññapenti. Athassa bhagavā vacanaṃ patiṭṭhapetukāmo 『『kiṃ pana tapassī』』tiādimāha.
Tattha kathāvatthusminti ettha kathāyeva kathāvatthu. Kathāyaṃ patiṭṭhapesīti attho. Kasmā pana bhagavā evamakāsi? Passati hi bhagavā 『『ayaṃ imaṃ kathaṃ ādāya gantvā attano satthu mahānigaṇṭhassa ārocessati, tāsañca parisati, upāli gahapati nisinno, so imaṃ kathaṃ sutvā mama vādaṃ āropetuṃ āgamissati, tassāhaṃ dhammaṃ desessāmi, so tikkhattuṃ saraṇaṃ gamissati, athassa cattāri saccāni pakāsessāmi, so saccapakāsanāvasāne sotāpattiphale patiṭṭhahissati, paresaṃ saṅgahatthameva hi mayā pāramiyo pūritā』』ti. Imamatthaṃ passanto evamakāsi.
57.Kammānipaññapesīti idaṃ nigaṇṭho buddhasamayena pucchanto āha. Kāyakammaṃ vacīkammaṃ manokammanti ettha kāyadvāre ādānagahaṇamuñcanacopanapattā aṭṭhakāmāvacarakusalacetanā dvādasākusalacetanāti vīsaticetanā kāyakammaṃ nāma. Kāyadvāre ādānādīni apatvā vacīdvāre vacanabhedaṃ pāpayamānā uppannā tāyeva vīsaticetanā vacīkammaṃ nāma. Ubhayadvāre copanaṃ appatvā manodvāre uppannā ekūnatiṃsakusalākusalacetanā manokammaṃ nāma. Apica saṅkhepato tividhaṃ kāyaduccaritaṃ kāyakammaṃ nāma, catubbidhaṃ vacīduccaritaṃ vacīkammaṃ nāma, tividhaṃ manoduccaritaṃ manokammaṃ nāma. Imasmiñca sutte kammaṃ dhuraṃ, anantarasutte 『『cattārimāni puṇṇa kammāni mayā sayaṃ abhiññā sacchikatvā paveditānī』』ti (ma. ni. 2.81) evamāgatepi cetanā dhuraṃ. Yattha katthaci pavattā cetanā 『『kaṇhaṃ kaṇhavipāka』』ntiādibhedaṃ labhati. Niddesavāre cassa 『『sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharotī』』tiādinā nayena sā vuttāva. Kāyadvāre pavattā pana idha kāyakammanti adhippetaṃ, vacīdvāre pavattā vacīkammaṃ, manodvāre pavattā manokammaṃ. Tena vuttaṃ – 『『imasmiṃ sutte kammaṃ dhuraṃ, anantarasutte cetanā』』ti. Kammampi hi bhagavā kammanti paññapeti yathā imasmiṃyeva sutte. Cetanampi, yathāha – 『『cetanāhaṃ, bhikkhave, kammaṃ vadāmi, cetayitvā kammaṃ karotī』』ti (a. ni. 6.63). Kasmā pana cetanā kammanti vuttā? Cetanāmūlakattā kammassa.
Ettha ca akusalaṃ patvā kāyakammaṃ vacīkammaṃ mahantanti vadanto na kilamati, kusalaṃ patvā manokammaṃ. Tathā hi mātughātādīni cattāri kammāni kāyeneva upakkamitvā kāyeneva karoti, niraye kappaṭṭhikasaṅghabhedakammaṃ vacīdvārena karoti. Evaṃ akusalaṃ patvā kāyakammaṃ vacīkammaṃ mahantanti vadanto na kilamati nāma. Ekā pana jhānacetanā caturāsītikappasahassāni saggasampattiṃ āvahati, ekā maggacetanā sabbākusalaṃ samugghātetvā arahattaṃ gaṇhāpeti. Evaṃ kusalaṃ patvā manokammaṃ mahantanti vadanto na kilamati nāma. Imasmiṃ pana ṭhāne bhagavā akusalaṃ patvā manokammaṃ mahāsāvajjaṃ vadamāno niyatamicchādiṭṭhiṃ sandhāya vadati. Tenevāha – 『『nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahāsāvajjaṃ, yathayidaṃ, bhikkhave, micchādiṭṭhi. Micchādiṭṭhiparamāni, bhikkhave, mahāsāvajjānī』』ti (a. ni. 1.310).
Idāni nigaṇṭhopi tathāgatena gatamaggaṃ paṭipajjanto kiñci atthanipphattiṃ apassantopi 『『kiṃ panāvuso, gotamā』』tiādimāha.
58.Bālakiniyāti upālissa kira bālakaloṇakāragāmo nāma atthi, tato āyaṃ gahetvā manussā āgatā, so 『『etha bhaṇe, amhākaṃ satthāraṃ mahānigaṇṭhaṃ passissāmā』』ti tāya parisāya parivuto tattha agamāsi. Taṃ sandhāya vuttaṃ 『『bālakiniyā parisāyā』』ti, bālakagāmavāsiniyāti attho. Upālipamukhāyāti upālijeṭṭhakāya. Apica bālakiniyāti bālavatiyā bālussannāyātipi attho. Upālipamukhāyāti upāligahapatiyeva tattha thokaṃ sappañño, so tassā pamukho jeṭṭhako. Tenāpi vuttaṃ 『『upālipamukhāyā』』ti. Handāti vacasāyatthe nipāto. Chavoti lāmako. Oḷārikassāti mahantassa . Upanidhāyāti upanikkhipitvā. Idaṃ vuttaṃ hoti, kāyadaṇḍassa santike nikkhipitvā 『『ayaṃ nu kho mahanto, ayaṃ mahanto』』ti evaṃ olokiyamāno chavo manodaṇḍo kiṃ sobhati, kuto sobhissati, na sobhati, upanikkhepamattampi nappahotīti dīpeti. Sādhu sādhu, bhante, tapassīti dīghatapassissa sādhukāraṃ dento, bhanteti nāṭaputtamālapati.
60.Nakho metaṃ, bhante, ruccatīti, bhante, etaṃ mayhaṃ na ruccati. Māyāvīti māyākāro. Āvaṭṭanimāyanti āvaṭṭetvā gahaṇamāyaṃ. Āvaṭṭetīti āvaṭṭetvā parikkhipitvā gaṇhāti. Gaccha tvaṃ gahapatīti kasmā mahānigaṇṭho gahapatiṃ yāvatatiyaṃ pahiṇatiyeva? Dīghatapassī pana paṭibāhateva? Mahānigaṇṭhena hi bhagavatā saddhiṃ ekaṃ nagaraṃ upanissāya viharantenapi na bhagavā diṭṭhapubbo. Yo hi satthuvādapaṭiñño hoti, so taṃ paṭiññaṃ appahāya buddhadassane abhabbo. Tasmā esa buddhadassanassa aladdhapubbattā dasabalassa dassanasampattiñca niyyānikakathābhāvañca ajānanto yāvatatiyaṃ pahiṇateva. Dīghatapassī pana kālena kālaṃ bhagavantaṃ upasaṅkamitvā tiṭṭhatipi nisīdatipi pañhampi pucchati, so tathāgatassa dassanasampattimpi niyyānikakathābhāvampi jānāti. Athassa etadahosi – 『『ayaṃ gahapati paṇḍito, samaṇassa gotamassa santike gantvā dassanepi pasīdeyya, niyyānikakathaṃ sutvāpi pasīdeyya. Tato na puna amhākaṃ santikaṃ āgaccheyyā』』ti. Tasmā yāvatatiyaṃ paṭibāhateva.
Abhivādetvāti vanditvā. Tathāgatañhi disvā pasannāpi appasannāpi yebhuyyena vandantiyeva, appakā na vandanti. Kasmā? Atiucce hi kule jāto agāraṃ ajjhāvasantopi vanditabboyevāti. Ayaṃ pana gahapati pasannattāva vandi, dassaneyeva kira pasanno. Āgamā nu khvidhāti āgamā nu kho idha.
61.Sādhu sādhu, bhante, tapassīti dīghatapassissa sādhukāraṃ dento, bhanteti, bhagavantaṃ ālapati. Sacce patiṭṭhāyāti thusarāsimhi ākoṭitakhāṇuko viya acalanto vacīsacce patiṭṭhahitvā. Siyānoti bhaveyya amhākaṃ.
62.Idhāti imasmiṃ loke. Assāti bhaveyya. Sītodakapaṭikkhittoti nigaṇṭhā sattasaññāya sītodakaṃ paṭikkhipanti. Taṃ sandhāyetaṃ vuttaṃ. Manosattā nāma devāti manamhi sattā laggā lagitā. Manopaṭibaddhoti yasmā manamhi paṭibaddho hutvā kālaṅkaroti, tasmā manosattesu devesu upapajjatīti dasseti. Tassa hi pittajararogo bhavissati. Tenassa uṇhodakaṃ pivituṃ vā hatthapādādidhovanatthāya vā gattaparisiñcanatthāya vā upanetuṃ na vaṭṭati, rogo balavataro hoti. Sītodakaṃ vaṭṭati, rogaṃ vūpasameti. Ayaṃ pana uṇhodakameva paṭisevati, taṃ alabhamāno odanakañjikaṃ paṭisevati. Cittena pana sītodakaṃ pātukāmo ca paribhuñjitukāmo ca hoti. Tenassa manodaṇḍo tattheva bhijjati. So kāyadaṇḍaṃ vacīdaṇḍaṃ rakkhāmīti sītodakaṃ pātukāmo vā paribhuñjitukāmo vā sītodakameva dethāti vattuṃ na visahati. Tassa evaṃ rakkhitāpi kāyadaṇḍavacīdaṇḍā cutiṃ vā paṭisandhiṃ vā ākaḍḍhituṃ na sakkonti. Manodaṇḍo pana bhinnopi cutimpi paṭisandhimpi ākaḍḍhatiyeva. Iti naṃ bhagavā dubbalakāyadaṇḍavacīdaṇḍā chavā lāmakā, manodaṇḍova balavā mahantoti vadāpesi.
Tassapi upāsakassa etadahosi. 『『Mucchāvasena asaññibhūtānañhi sattāhampi assāsapassāsā nappavattanti, cittasantatipavattimatteneva pana te matāti na vuccanti. Yadā nesaṃ cittaṃ nappavattati, tadā 『matā ete nīharitvā te jhāpethā』ti vattabbataṃ āpajjanti. Kāyadaṇḍo nirīho abyāpāro, tathā vacīdaṇḍo. Citteneva pana tesaṃ cutipi paṭisandhipi hoti . Itipi manodaṇḍova mahanto. Bhijjitvāpi cutipaṭisandhiākaḍḍhanato eseva mahanto. Amhākaṃ pana mahānigaṇṭhassa kathā aniyyānikā』』ti sallakkhesi. Bhagavato pana vicittāni pañhapaṭibhānāni sotukāmo na tāva anujānāti.
Na kho te sandhiyatīti na kho te ghaṭiyati. Purimena vā pacchimanti 『『kāyadaṇḍo mahanto』』ti iminā purimena vacanena idāni 『『manodaṇḍo mahanto』』ti idaṃ vacanaṃ. Pacchimena vā purimanti tena vā pacchimena aduṃ purimavacanaṃ na ghaṭiyati.
- Idānissa bhagavā aññānipi kāraṇāni āharanto 『『taṃ kiṃ maññasī』』tiādimāha. Tattha cātuyāmasaṃvarasaṃvutoti na pāṇamatipāteti, na pāṇamatipātayati, na pāṇamatipātayato samanuñño hoti. Na adinnaṃ ādiyati, na adinnaṃ ādiyāpeti, na adinnaṃ ādiyato samanuñño hoti. Na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti. Na bhāvitamāsīsati, na bhāvitamāsīsāpeti, na bhāvitamāsīsato samanuñño hotīti iminā catukoṭṭhāsena saṃvarena saṃvuto. Ettha ca bhāvitanti pañcakāmaguṇā.
Sabbavārivāritoti vāritasabbaudako, paṭikkhittasabbasītodakoti attho. So hi sītodake sattasaññī hoti, tasmā na taṃ valañjeti. Atha vā sabbavārivāritoti sabbena pāpavāraṇena vāritapāpo. Sabbavāriyuttoti sabbena pāpavāraṇena yutto. Sabbavāridhutoti sabbena pāpavāraṇena dhutapāpo. Sabbavāriphuṭoti sabbena pāpavāraṇena phuṭo. Khuddake pāṇe saṅghātaṃ āpādetīti khuddake pāṇe vadhaṃ āpādeti. So kira ekindriyaṃ pāṇaṃ duvindriyaṃ pāṇanti paññapeti. Sukkhadaṇḍaka-purāṇapaṇṇasakkhara-kathalānipi pāṇoteva paññapeti. Tattha khuddakaṃ udakabindu khuddako pāṇo, mahantaṃ mahantoti saññī hoti. Taṃ sandhāyetaṃ vuttaṃ. Kismiṃ paññapetīti kattha katarasmiṃ koṭṭhāse paññapeti. Manodaṇḍasminti manodaṇḍakoṭṭhāse, bhanteti. Ayaṃ pana upāsako bhaṇantova sayampi sallakkhesi – 『『amhākaṃ mahānigaṇṭho 『asañcetanikaṃ kammaṃ appasāvajjaṃ, sañcetanikaṃ mahāsāvajja』nti paññapetvā cetanaṃ manodaṇḍoti paññapeti, aniyyānikā etassa kathā, bhagavatova niyyānikā』』ti.
64.Iddhāti samiddhā. Phītāti atisamiddhā sabbapāliphullā viya. Ākiṇṇamanussāti janasamākulā. Pāṇāti hatthiassādayo tiracchānagatā ceva itthipurisadārakādayo manussajātikā ca. Ekaṃ maṃsakhalanti ekaṃ maṃsarāsiṃ. Puñjanti tasseva vevacanaṃ. Iddhimāti ānubhāvasampanno. Cetovasippattoti citte vasībhāvappatto. Bhasmaṃkarissāmīti chārikaṃ karissāmi. Kiñhi sobhati ekā chavā nāḷandāti idampi bhaṇanto so gahapati – 『『kāyapayogena paññāsampi manussā ekaṃ nāḷandaṃ ekaṃ maṃsakhalaṃ kātuṃ na sakkonti, iddhimā pana eko ekeneva manopadosena bhasmaṃ kātuṃ samattho. Amhākaṃ mahānigaṇṭhassa kathā aniyyānikā, bhagavatova kathā niyyānikā』』ti sallakkhesi.
65.Araññaṃ araññabhūtanti agāmakaṃ araññameva hutvā araññaṃ jātaṃ. Isīnaṃ manopadosenāti isīnaṃ atthāya katena manopadosena taṃ manopadosaṃ asahamānāhi devatāhi tāni raṭṭhāni vināsitāni. Lokikā pana isayo manaṃ padosetvā vināsayiṃsūti maññanti. Tasmā imasmiṃ lokavāde ṭhatvāva idaṃ vādāropanaṃ katanti veditabbaṃ.
Tattha daṇḍakīraññādīnaṃ evaṃ araññabhūtabhāvo jānitabbo – sarabhaṅgabodhisattassa tāva parisāya ativepullataṃ gatāya kisavaccho nāma tāpaso mahāsattassa antevāsī vivekavāsaṃ patthayamāno gaṇaṃ pahāya godhāvarītīrato kaliṅgaraṭṭhe daṇḍakīrañño kumbhapuraṃ nāma nagaraṃ upanissāya rājuyyāne vivekamanubrūhayamāno viharati. Tassa senāpati upaṭṭhāko hoti.
Tadā ca ekā gaṇikā rathaṃ abhiruhitvā pañcamātugāmasataparivārā nagaraṃ upasobhayamānā vicarati. Mahājano tameva olokayamāno parivāretvā vicarati, nagaravīthiyo nappahonti. Rājā vātapānaṃ vivaritvā ṭhito taṃ disvā kā esāti pucchi. Tumhākaṃ nagarasobhinī devāti. So ussūyamāno 『『kiṃ etāya sobhati, nagaraṃ sayaṃ sobhissatī』』ti taṃ ṭhānantaraṃ acchindāpesi.
Sā tato paṭṭhāya kenaci saddhiṃ santhavaṃ katvā ṭhānantaraṃ pariyesamānā ekadivasaṃ rājuyyānaṃ pavisitvā caṅkamanakoṭiyaṃ ālambanaphalakaṃ nissāya pāsāṇaphalake nisinnaṃ tāpasaṃ disvā cintesi – 『『kiliṭṭho vatāyaṃ tāpaso anañjitamaṇḍito, dāṭhikāhi paruḷhāhi mukhaṃ pihitaṃ, massunā uraṃ pihitaṃ, ubho kacchā paruḷhā』』ti. Athassā domanassaṃ uppajji – 『『ahaṃ ekena kiccena vicarāmi, ayañca me kāḷakaṇṇī diṭṭho, udakaṃ āharatha, akkhīni dhovissāmī』』ti udakadantakaṭṭhaṃ āharāpetvā dantakaṭṭhaṃ khāditvā tāpasassa sarīre piṇḍaṃ piṇḍaṃ kheḷaṃ pātetvā dantakaṭṭhaṃ jaṭāmatthake khipitvā mukhaṃ vikkhāletvā udakaṃ tāpasassa matthakasmiṃyeva siñcitvā – 『『yehi me akkhīhi kāḷakaṇṇī diṭṭho, tāni dhotāni kalipavāhito』』ti nikkhantā.
Taṃdivasañca rājā satiṃ paṭilabhitvā – 『『bho kuhiṃ nagarasobhinī』』ti pucchi. Imasmiṃyeva nagare devāti. Pakatiṭṭhānantaraṃ tassā dethāti ṭhānantaraṃ dāpesi. Sā pubbe sukatakammaṃ nissāya laddhaṃ ṭhānantaraṃ tāpasassa sarīre kheḷapātanena laddhanti saññamakāsi.
Tato katipāhassaccayena rājā purohitassa ṭhānantaraṃ gaṇhi. So nagarasobhiniyā santikaṃ gantvā 『『bhagini kinti katvā ṭhānantaraṃ paṭilabhī』』ti pucchi. 『『Kiṃ brāhmaṇa aññaṃ kātabbaṃ atthi, rājuyyāne anañjitakāḷakaṇṇī kūṭajaṭilo eko atthi, tassa sarīre kheḷaṃ pātehi, evaṃ ṭhānantaraṃ labhissasī』』ti āha. So 『『evaṃ karissāmi bhaginī』』ti tattha gantvā tāya kathitasadisameva sabbaṃ katvā nikkhami. Rājāpi taṃdivasameva satiṃ paṭilabhitvā – 『『kuhiṃ, bho, brāhmaṇo』』ti pucchi. Imasmiṃyeva nagare devāti. 『『Amhehi anupadhāretvā kataṃ, tadevassa ṭhānantaraṃ dethā』』ti dāpesi. Sopi puññabalena labhitvā 『『tāpasassa sarīre kheḷapātanena laddhaṃ me』』ti saññamakāsi.
Tato katipāhassaccayena rañño paccanto kupito. Rājā paccantaṃ vūpasamessāmīti caturaṅginiyā senāya nikkhami. Purohito gantvā rañño purato ṭhatvā 『『jayatu mahārājā』』ti vatvā – 『『tumhe, mahārāja, jayatthāya gacchathā』』ti pucchi. Āma brāhmaṇāti. Evaṃ sante rājuyyāne anañjitakāḷakaṇṇī eko kūṭajaṭilo vasati, tassa sarīre kheḷaṃ pātethāti. Rājā tassa vacanaṃ gahetvā yathā gaṇikāya ca tena ca kataṃ, tatheva sabbaṃ katvā orodhepi āṇāpesi – 『『etassa kūṭajaṭilassa sarīre kheḷaṃ pātethā』』ti. Tato orodhāpi orodhapālakāpi tatheva akaṃsu. Atha rājā uyyānadvāre rakkhaṃ ṭhapāpetvā 『『raññā saddhiṃ nikkhamantā sabbe tāpasassa sarīre kheḷaṃ apātetvā nikkhamituṃ na labhantī』』ti āṇāpesi. Atha sabbo balakāyo ca seniyo ca teneva niyāmena tāpasassa upari kheḷañca dantakaṭṭhāni ca mukhavikkhālita udakañca pāpayiṃsu, kheḷo ca dantakaṭṭhāni ca sakalasarīraṃ avatthariṃsu.
Senāpati sabbapacchā suṇitvā 『『mayhaṃ kira satthāraṃ bhavantaṃ puññakkhettaṃ saggasopānaṃ evaṃ ghaṭṭayiṃsū』』ti usumajātahadayo mukhena assasanto vegena rājuyyānaṃ āgantvā tathā byasanapattaṃ isiṃ disvā kacchaṃ bandhitvā dvīhi hatthehi dantakaṭṭhāni apaviyūhitvā ukkhipitvā nisīdāpetvā udakaṃ āharāpetvā nhāpetvā sabbaosadhehi ceva catujjātigandhehi ca sarīraṃ ubbaṭṭetvā sukhumasāṭakena puñchitvā purato añjaliṃ katvā ṭhito evamāha 『『ayuttaṃ, bhante, manussehi kataṃ, etesaṃ kiṃ bhavissatī』』ti. Devatā senāpati tidhā bhinnā, ekaccā 『『rājānameva nāsessāmā』』ti vadanti, ekaccā 『『saddhiṃ parisāya rājāna』』nti, ekaccā 『『rañño vijitaṃ sabbaṃ nāsessāmā』』ti. Idaṃ vatvā pana tāpaso appamattakampi kopaṃ akatvā lokassa santiupāyameva ācikkhanto āha 『『aparādho nāma hoti, accayaṃ pana desetuṃ jānantassa pākatikameva hotī』』ti.
Senāpati nayaṃ labhitvā rañño santikaṃ gantvā rājānaṃ vanditvā āha – 『『tumhehi, mahārāja, nirāparādhe mahiddhike tāpase aparajjhantehi bhāriyaṃ kammaṃ kataṃ, devatā kira tidhā bhinnā evaṃ vadantī』』ti sabbaṃ ārocetvā – 『『khamāpite kira, mahārāja, pākatikaṃ hoti, raṭṭhaṃ mā nāsetha, tāpasaṃ khamāpethā』』ti āha. Rājā attani dosaṃ kataṃ disvāpi evaṃ vadati 『『na taṃ khamāpessāmī』』ti. Senāpati yāvatatiyaṃ yācitvā anicchantamāha – 『『ahaṃ, mahārāja, tāpasassa balaṃ jānāmi, na so abhūtavādī, nāpi kupito, sattānuddayena pana evamāha khamāpetha naṃ mahārājā』』ti. Na khamāpemīti. Tena hi senāpatiṭṭhānaṃ aññassa detha, ahaṃ tumhākaṃ āṇāpavattiṭṭhāne na vasissāmīti. Tvaṃ yenakāmaṃ gaccha, ahaṃ mayhaṃ senāpatiṃ labhissāmīti. Tato senāpati tāpasassa santikaṃ āgantvā vanditvā 『『kathaṃ paṭipajjāmi, bhante』』ti āha. Senāpati ye te vacanaṃ suṇanti, sabbe saparikkhāre sadhane sadvipadacatuppade gahetvā sattadivasabbhantare bahi rajjasīmaṃ gaccha, devatā ativiya kupitā dhuvaṃ raṭṭhampi araṭṭhaṃ karissantīti. Senāpati tathā akāsi.
Rājā gatamattoyeva amittamathanaṃ katvā janapadaṃ vūpasametvā āgamma jayakhandhāvāraṭṭhāne nisīditvā nagaraṃ paṭijaggāpetvā antonagaraṃ pāvisi. Devatā paṭhamaṃyeva udakavuṭṭhiṃ pātayiṃsu. Mahājano attamano ahosi 『『kūṭajaṭilaṃ aparaddhakālato paṭṭhāya amhākaṃ rañño vaḍḍhiyeva, amitte nimmathesi, āgatadivaseyeva devo vuṭṭho』』ti. Devatā puna sumanapupphavuṭṭhiṃ pātayiṃsu, mahājano attamanataro ahosi. Devatā puna māsakavuṭṭhiṃ pātayiṃsu. Tato kahāpaṇavuṭṭhiṃ, tato kahāpaṇatthaṃ na nikkhameyyunti maññamānā hatthūpagapādūpagādikatabhaṇḍavuṭṭhiṃ pātesuṃ. Mahājano sattabhūmikapāsāde ṭhitopi otaritvā ābharaṇāni piḷandhanto attamano ahosi. 『『Arahati vata kūṭajaṭilake kheḷapātanaṃ, tassa upari kheḷapātitakālato paṭṭhāya amhākaṃ rañño vaḍḍhi jātā, amittamathanaṃ kataṃ, āgatadivaseyeva devo vassi, tato sumanavuṭṭhi māsakavuṭṭhi kahāpaṇavuṭṭhi katabhaṇḍavuṭṭhīti catasso vuṭṭhiyo jātā』』ti attamanavācaṃ nicchāretvā rañño katapāpe samanuñño jāto.
Tasmiṃ samaye devatā ekatodhāraubhatodhārādīni nānappakārāni āvudhāni mahājanassa upari phalake maṃsaṃ koṭṭayamānā viya pātayiṃsu. Tadanantaraṃ vītaccike vītadhūme kiṃsukapupphavaṇṇe aṅgāre, tadanantaraṃ kūṭāgārappamāṇe pāsāṇe, tadanantaraṃ antomuṭṭhiyaṃ asaṇṭhahanikaṃ sukhumavālikaṃ vassāpayamānā asītihatthubbedhaṃ thalaṃ akaṃsu. Rañño vijitaṭṭhāne kisavacchatāpaso senāpati mātuposakarāmoti tayova manussabhūtā arogā ahesuṃ. Sesānaṃ tasmiṃ kamme asamaṅgībhūtānaṃ tiracchānānaṃ pānīyaṭṭhāne pānīyaṃ nāhosi, tiṇaṭṭhāne tiṇaṃ. Te yena pānīyaṃ yena tiṇanti gacchantā appatteyeva sattame divase bahirajjasīmaṃ pāpuṇiṃsu. Tenāha sarabhaṅgabodhisatto –
『『Kisañhi vacchaṃ avakiriya daṇḍakī,
Ucchinnamūlo sajano saraṭṭho;
Kukkuḷanāme nirayamhi paccati,
Tassa phuliṅgāni patanti kāye』』ti. (jā. 2.17.70);
Evaṃ tāva daṇḍakīraññassa araññabhūtabhāvo veditabbo.
Kaliṅgaraṭṭhe pana nāḷikiraraññe rajjaṃ kārayamāne himavati pañcasatatāpasā anitthigandhā ajinajaṭavākacīradharā vanamūlaphalabhakkhā hutvā ciraṃ vītināmetvā loṇambilasevanatthaṃ manussapathaṃ otaritvā anupubbena kaliṅgaraṭṭhe nāḷikirarañño nagaraṃ sampattā. Te jaṭājinavākacīrāni saṇṭhapetvā pabbajitānurūpaṃ upasamasiriṃ dassayamānā nagaraṃ bhikkhāya pavisiṃsu. Manussā anuppanne buddhuppāde tāpasapabbajite disvā pasannā nisajjaṭṭhānaṃ saṃvidhāya hatthato bhikkhābhājanaṃ gahetvā nisīdāpetvā bhikkhaṃ sampādetvā adaṃsu. Tāpasā katabhattakiccā anumodanaṃ akaṃsu. Manussā sutvā pasannacittā 『『kuhiṃ bhadantā gacchantī』』ti pucchiṃsu. Yathāphāsukaṭṭhānaṃ, āvusoti. Bhante, alaṃ aññattha gamanena, rājuyyāne vasatha, mayaṃ bhuttapātarāsā āgantvā dhammakathaṃ sossāmāti. Tāpasā adhivāsetvā uyyānaṃ agamaṃsu. Nāgarā bhuttapātarāsā suddhavatthanivatthā 『『dhammakathaṃ sossāmā』』ti saṅghā gaṇā gaṇībhūtā uyyānābhimukhā agamaṃsu. Rājā uparipāsāde ṭhito te tathā gacchamāne disvā upaṭṭhākaṃ pucchi 『『kiṃ ete bhaṇe nāgarā suddhavatthā suddhuttarāsaṅgā hutvā uyyānābhimukhā gacchanti, kimettha samajjaṃ vā nāṭakaṃ vā atthī』』ti? Natthi deva, ete tāpasānaṃ santike dhammaṃ sotukāmā gacchantīti. Tena hi bhaṇe ahampi gacchissāmi, mayā saddhiṃ gacchantūti. So gantvā tesaṃ ārocesi – 『『rājāpi gantukāmo, rājānaṃ parivāretvāva gacchathā』』ti. Nāgarā pakatiyāpi attamanā taṃ sutvā – 『『amhākaṃ rājā assaddho appasanno dussīlo, tāpasā dhammikā, te āgamma rājāpi dhammiko bhavissatī』』ti attamanatarā ahesuṃ.
Rājā nikkhamitvā tehi parivārito uyyānaṃ gantvā tāpasehi saddhiṃ paṭisanthāraṃ katvā ekamantaṃ nisīdi. Tāpasā rājānaṃ disvā parikathāya kusalassekassa tāpasassa 『『rañño dhammaṃ kathehī』』ti saññamadaṃsu, so tāpaso parisaṃ oloketvā pañcasu veresu ādīnavaṃ pañcasu ca sīlesu ānisaṃsaṃ kathento –
『『Pāṇo na hantabbo, adinnaṃ nādātabbaṃ, kāmesumicchācāro na caritabbo, musā na bhāsitabbā, majjaṃ na pātabbaṃ, pāṇātipāto nāma nirayasaṃvattaniko hoti tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, tathā adinnādānādīni. Pāṇātipāto niraye paccitvā manussalokaṃ āgatassa vipākāvasesena appāyukasaṃvattaniko hoti, adinnādānaṃ appabhogasaṃvattanikaṃ, micchācāro bahusapattasaṃvattaniko, musāvādo abhūtabbhakkhānasaṃvattaniko, majjapānaṃ ummattakabhāvasaṃvattanika』』nti –
Pañcasu veresu imaṃ ādīnavaṃ kathesi.
Rājā pakatiyāpi assaddho appasanno dussīlo, dussīlassa ca sīlakathā nāma dukkathā, kaṇṇe sūlappavesanaṃ viya hoti. Tasmā so cintesi – 『『ahaṃ 『ete paggaṇhissāmī』ti āgato, ime pana mayhaṃ āgatakālato paṭṭhāya maṃyeva ghaṭṭentā vijjhantā parisamajjhe kathenti, karissāmi nesaṃ kāttabba』』nti. So dhammakathāpariyosāne 『『ācariyā sve mayhaṃ gehe bhikkhaṃ gaṇhathā』』ti nimantetvā agamāsi. So dutiyadivase mahante mahante koḷumbe āharāpetvā gūthassa pūrāpetvā kadalipattehi nesaṃ mukhāni bandhāpetvā tattha tattha ṭhapāpesi, puna bahalamadhukatelanāgabalapicchillādīnaṃ kūṭe pūretvā nisseṇimatthake ṭhapāpesi, tattheva ca mahāmalle baddhakacche hatthehi muggare gāhāpetvā ṭhapetvā āha 『『kūṭatāpasā ativiya maṃ viheṭhayiṃsu, tesaṃ pāsādato otaraṇakāle kūṭehi picchillaṃ sopānamatthake vissajjetvā sīse muggarehi pothetvā gale gahetvā sopāne khipathā』』ti. Sopānapādamūle pana caṇḍe kukkure bandhāpesi.
Tāpasāpi 『『sve rājagehe bhuñjissāmā』』ti aññamaññaṃ ovadiṃsu – 『『mārisā rājagehaṃ nāma sāsaṅkaṃ sappaṭibhayaṃ, pabbajitehi nāma chadvārārammaṇe saññatehi bhavitabbaṃ, diṭṭhadiṭṭhe ārammaṇe nimittaṃ na gahetabbaṃ, cakkhudvāre saṃvaro paccupaṭṭhapetabbo』』ti.
Punadivase bhikkhācāravelaṃ sallakkhetvā vākacīraṃ nivāsetvā ajinacammaṃ ekaṃsagataṃ katvā jaṭākalāpaṃ saṇṭhapetvā bhikkhābhājanaṃ gahetvā paṭipāṭiyā rājanivesanaṃ abhiruḷhā. Rājā āruḷhabhāvaṃ ñatvā gūthakoḷumbamukhato kadalipattaṃ nīharāpesi. Duggandho tāpasānaṃ nāsapuṭaṃ paharitvā matthaluṅgapātanākārapatto ahosi. Mahātāpaso rājānaṃ olokesi. Rājā – 『『ettha bhonto yāvadatthaṃ bhuñjantu ceva harantu ca, tumhākametaṃ anucchavikaṃ, hiyyo ahaṃ tumhe paggaṇhissāmīti āgato, tumhe pana maṃyeva ghaṭṭento vijjhantā parisamajjhe kathayittha , tumhākamidaṃ anucchavikaṃ, bhuñjathā』』ti mahātāpasassa uluṅkena gūthaṃ upanāmesi. Mahātāpaso dhī dhīti vadanto paṭinivatti. 『『Ettakeneva gacchissatha tumhe』』ti sopāne kūṭehi picchillaṃ vissajjāpetvā mallānaṃ saññamadāsi. Mallā muggarehi sīsāni pothetvā gīvāya gahetvā sopāne khipiṃsu, ekopi sopāne patiṭṭhātuṃ nāsakkhi , pavaṭṭamānā sopānapādamūlaṃyeva pāpuṇiṃsu. Sampatte sampatte caṇḍakukkurā paṭapaṭāti luñcamānā khādiṃsu. Yopi nesaṃ uṭṭhahitvā palāyati, sopi āvāṭe patati, tatrāpi naṃ kukkurā anubandhitvā khādantiyeva. Iti nesaṃ kukkurā aṭṭhisaṅkhalikameva avasesayiṃsu. Evaṃ so rājā tapasampanne pañcasate tāpase ekadivaseneva jīvitā voropesi.
Athassa raṭṭhe devatā purimanayeneva puna navavuṭṭhiyo pātesuṃ. Tassa rajjaṃ saṭṭhiyojanubbedhena vālikathalena avacchādiyittha. Tenāha sarabhaṅgo bodhisatto –
『『Yo saññate pabbajite avañcayi,
Dhammaṃ bhaṇante samaṇe adūsake;
Taṃ nāḷikeraṃ sunakhā parattha,
Saṅgamma khādanti viphandamāna』』nti. (jā. 2.17.71);
Evaṃ kāliṅgāraññassa araññabhūtabhāvo veditabbo.
Atīte pana bārāṇasinagare diṭṭhamaṅgalikā nāma cattālīsakoṭivibhavassa seṭṭhino ekā dhītā ahosi dassanīyā pāsādikā. Sā rūpabhogakulasampattisampannatāya bahūnaṃ patthanīyā ahosi. Yo panassā vāreyyatthāya pahiṇāti, taṃ taṃ disvānassa jātiyaṃ vā hatthapādādīsu vā yattha katthaci dosaṃ āropetvā 『『ko esa dujjāto dussaṇṭhito』』tiādīni vatvā – 『『nīharatha na』』nti nīharāpetvā 『『evarūpampi nāma addasaṃ, udakaṃ āharatha, akkhīni dhovissāmī』』ti akkhīni dhovati. Tassā diṭṭhaṃ diṭṭhaṃ vippakāraṃ pāpetvā nīharāpetīti diṭṭhamaṅgalikā tveva saṅkhā udapādi, mūlanāmaṃ antaradhāyi.
Sā ekadivasaṃ gaṅgāya udakakīḷaṃ kīḷissāmīti titthaṃ sajjāpetvā pahūtaṃ khādanīyabhojanīyaṃ sakaṭesu pūrāpetvā bahūni gandhamālādīni ādāya paṭicchannayānaṃ āruyha ñātigaṇaparivutā gehamhā nikkhami. Tena ca samayena mahāpuriso caṇḍālayoniyaṃ nibbatto bahinagare cammagehe vasati, mātaṅgotvevassa nāmaṃ ahosi. So soḷasavassuddesiko hutvā kenacideva karaṇīyena antonagaraṃ pavisitukāmo ekaṃ nīlapilotikaṃ nivāsetvā ekaṃ hatthe bandhitvā ekena hatthena pacchiṃ, ekena ghaṇḍaṃ gahetvā 『『ussaratha ayyā, caṇḍāloha』』nti jānāpanatthaṃ taṃ vādento nīcacittaṃ paccupaṭṭhapetvā diṭṭhadiṭṭhe manusse namassamāno nagaraṃ pavisitvā mahāpathaṃ paṭipajji.
Diṭṭhamaṅgalikā ghaṇḍasaddaṃ sutvā sāṇiantarena olokentī dūratova taṃ āgacchantaṃ disvā 『『kimeta』』nti pucchi. Mātaṅgo ayyeti. 『『Kiṃ vata, bho, akusalaṃ akaramha, kassāyaṃ nissando, vināso nu kho me paccupaṭṭhito, maṅgalakiccena nāma gacchamānā caṇḍālaṃ addasa』』nti sarīraṃ kampetvā jigucchamānā kheḷaṃ pātetvā dhātiyo āha – 『『vegena udakaṃ āharatha, caṇḍālo diṭṭho, akkhīni ceva nāma gahitamukhañca dhovissāmī』』ti dhovitvā rathaṃ nivattāpetvā sabbapaṭiyādānaṃ gehaṃ pesetvā pāsādaṃ abhiruhi. Surāsoṇḍādayo ceva tassā upaṭṭhākamanussā ca 『『kuhiṃ, bho diṭṭhamaṅgalikā, imāyapi velāya nāgacchatī』』ti pucchantā taṃ pavattiṃ sutvā – 『『mahantaṃ vata, bho, surāmaṃsagandhamālādisakkāraṃ caṇḍālaṃ nissāya anubhavituṃ na labhimha, gaṇhatha caṇḍāla』』nti gataṭṭhānaṃ gavesitvā nirāparādhaṃ mātaṅgapaṇḍitaṃ tajjitvā – 『『are mātaṅga taṃ nissāya idañcidañca sakkāraṃ anubhavituṃ na labhimhā』』ti kesesu gahetvā bhūmiyaṃ pātetvā jāṇukapparapāsāṇādīhi koṭṭetvā matoti saññāya pāde gahetvā kaḍḍhantā saṅkārakūṭe chaḍḍesuṃ.
Mahāpuriso saññaṃ paṭilabhitvā hatthapāde parāmasitvā – 『『idaṃ dukkhaṃ kaṃ nissāya uppanna』』nti cintento – 『『na aññaṃ kañci, diṭṭhamaṅgalikaṃ nissāya uppanna』』nti ñatvā 『『sacāhaṃ puriso, pādesu naṃ nipātessāmī』』ti cintetvā vedhamāno diṭṭhamaṅgalikāya kuladvāraṃ gantvā – 『『diṭṭhamaṅgalikaṃ labhanto vuṭṭhahissāmi, alabhantassa ettheva maraṇa』』nti gehaṅgaṇe nipajji. Tena ca samayena jambudīpe ayaṃ dhammatā hoti – yassa caṇḍālo kujjhitvā gabbhadvāre nipanno marati, ye ca tasmiṃ gabbhe vasanti, sabbe caṇḍālā honti. Gehamajjhamhi mate sabbe gehavāsino, dvāramhi mate ubhato anantaragehavāsikā, aṅgaṇamhi mate ito satta ito sattāti cuddasagehavāsino sabbe caṇḍālā hontīti. Bodhisatto pana aṅgaṇe nipajji.
Seṭṭhissa ārocesuṃ – 『『mātaṅgo te sāmi gehaṅgaṇe patito』』ti gacchatha bhaṇe, kiṃ kāraṇāti vatvā ekamāsakaṃ datvā uṭṭhāpethāti. Te gantvā 『『imaṃ kira māsakaṃ gahetvā uṭṭhahā』』ti vadiṃsu. So – 『『nāhaṃ māsakatthāya nipanno, diṭṭhamaṅgalikāya svāhaṃ nipanno』』ti āha. Diṭṭhamaṅgalikāya ko dosoti? Kiṃ tassā dosaṃ na passatha, niraparādho ahaṃ tassā manussehi byasanaṃ pāpito, taṃ labhantova vuṭṭhahissāmi, alabhanto na vuṭṭhahissāmīti.
Te gantvā seṭṭhissa ārocesuṃ. Seṭṭhi dhītu dosaṃ ñatvā 『『gacchatha, ekaṃ kahāpaṇaṃ dethā』』ti peseti. So 『『na icchāmi kahāpaṇaṃ, tameva icchāmī』』ti āha. Taṃ sutvā seṭṭhi ca seṭṭhibhariyā ca – 『『ekāyeva no piyadhītā, paveṇiyā ghaṭako añño dārakopi natthī』』ti saṃvegappattā – 『『gacchatha tātā, koci amhākaṃ asahanako etaṃ jīvitāpi voropeyya, etasmiñhi mate sabbe mayaṃ naṭṭhā homa, ārakkhamassa gaṇhathā』』ti parivāretvā ārakkhaṃ saṃvidhāya yāguṃ pesayiṃsu, bhattaṃ dhanaṃ pesayiṃsu, evaṃ so sabbaṃ paṭikkhipi. Evaṃ eko divaso gato; dve, tayo, cattāro, pañca divasā gatā.
Tato sattasattagehavāsikā uṭṭhāya – 『『na sakkoma mayaṃ tumhe nissāya caṇḍālā bhavituṃ, amhe mā nāsetha, tumhākaṃ dārikaṃ datvā etaṃ uṭṭhāpethā』』ti āhaṃsu. Te satampi sahassampi satasahassampi pahiṇiṃsu, so paṭikkhipateva. Evaṃ cha divasā gatā. Sattame divase ubhato cuddasagehavāsikā sannipatitvā – 『『na mayaṃ caṇḍālā bhavituṃ sakkoma, tumhākaṃ akāmakānampi mayaṃ etassa dārikaṃ dassāmā』』ti āhaṃsu.
Mātāpitaro sokasallasamappitā visaññī hutvā sayane nipatiṃsu. Ubhato cuddasagehavāsino pāsādaṃ āruyha supupphitakiṃsukasākhaṃ ucchindantā viya tassā sabbābharaṇāni omuñcitvā nakhehi sīmantaṃ katvā kese bandhitvā nīlasāṭakaṃ nivāsāpetvā hatthe nīlapilotikakhaṇḍaṃ veṭhetvā kaṇṇesu tipupaṭṭake piḷandhāpetvā tālapaṇṇapacchiṃ datvā pāsādato otārāpetvā dvīsu bāhāsu gahetvā – 『『tava sāmikaṃ gahetvā yāhī』』ti mahāpurisassa adaṃsu.
Nīluppalampi atibhāroti anukkhittapubbā sukhumāladārikā 『『uṭṭhāhi sāmi, gacchāmā』』ti āha. Bodhisatto nipannakova āha 『『nāhaṃ uṭṭhahāmī』』ti. Atha kinti vadāmīti. 『『Uṭṭhehi ayya mātaṅgā』』ti evaṃ maṃ vadāhīti. Sā tathā avoca. Na tuyhaṃ manussā uṭṭhānasamatthaṃ maṃ akaṃsu, bāhāya maṃ gahetvā uṭṭhāpehīti. Sā tathā akāsi. Bodhisatto uṭṭhahanto viya parivaṭṭetvā bhūmiyaṃ patitvā – 『『nāsitaṃ, bho, diṭṭhamaṅgalikāya paṭhamaṃ manussehi koṭṭāpetvā, idāni sayaṃ koṭṭetī』』ti viravittha. Sā kiṃ karomi ayyāti? Dvīhi hatthehi gahetvā uṭṭhāpehīti. Sā tathā uṭṭhāpetvā nisīdāpetvā gacchāma sāmīti. Gacchā nāma araññe honti, mayaṃ manussā, atikoṭṭitomhi tuyhaṃ manussehi, na sakkomi padasā gantuṃ, piṭṭhiyā maṃ nehīti. Sā onamitvā piṭṭhiṃ adāsi. Bodhisatto abhiruhi. Kuhiṃ nemi sāmīti? Bahinagaraṃ nehīti. Sā pācīnadvāraṃ gantvā – 『『idha te sāmi vasanaṭṭhāna』』nti pucchi. Kataraṭṭhānaṃ etanti? Pācīnadvāraṃ sāmīti. Pācīnadvāre caṇḍālaputtā vasituṃ na labhantīti attano vasanaṭṭhānaṃ anācikkhitvāva sabbadvārāni āhiṇḍāpesi. Kasmā? Bhavaggapattamassā mānaṃ pātessāmīti. Mahājano ukkuṭṭhimakāsi – 『『ṭhapetvā tumhādisaṃ añño etissā mānaṃ bhedako natthī』』ti.
Sā pacchimadvāraṃ patvā 『『idha te sāmi vasanaṭṭhāna』』nti pucchi. Kataraṭṭhānaṃ etanti? Pacchimadvāraṃ sāmīti. Iminā dvārena nikkhamitvā cammagehaṃ olokentī gacchāti. Sā tattha gantvā āha 『『idaṃ cammagehaṃ tumhākaṃ vasanaṭṭhānaṃ sāmī』』ti? Āmāti piṭṭhito otaritvā cammagehaṃ pāvisi.
Tattha sattaṭṭhadivase vasanto sabbaññutagavesanadhīro ettakesu divasesu na ca jātisambhedamakāsi. 『『Mahākulassa dhītā sace maṃ nissāya mahantaṃ yasaṃ na pāpuṇāti, na camhāhaṃ catuvīsatiyā buddhānaṃ antevāsiko. Etissā pādadhovanaudakena sakalajambudīpe rājūnaṃ abhisekakiccaṃ karissāmī』』ti cintetvā puna cintesi – 『『agāramajjhevasanto na sakkhissāmi, pabbajitvā pana sakkhissāmī』』ti. Cintetvā taṃ āmantesi – 『『diṭṭhamaṅgalike mayaṃ pubbe ekacarā kammaṃ katvāpi akatvāpi sakkā jīvituṃ, idāni pana dārabharaṇaṃ paṭipannamha, kammaṃ akatvā na sakkā jīvituṃ, tvaṃ yāvāhaṃ āgacchāmi, tāva mā ukkaṇṭhitthā』』ti araññaṃ pavisitvā susānādīsu nantakāni saṅkaḍḍhitvā nivāsanapārupanaṃ katvā samaṇapabbajjaṃ pabbajitvā ekacaro laddhakāyaviveko kasiṇaparikammaṃ katvā aṭṭha samāpattiyo pañca abhiññāyo ca nibbattetvā 『『idāni sakkā diṭṭhamaṅgalikāya avassayena mayā bhavitu』』nti bārāṇasiabhimukho gantvā cīvaraṃ pārupitvā bhikkhaṃ caramāno diṭṭhamaṅgalikāya gehābhimukho agamāsi.
Sā taṃ dvāre ṭhitaṃ disvā asañjānantī – 『『aticchatha, bhante, caṇḍālānaṃ vasanaṭṭhānameta』』nti āha. Bodhisatto tattheva aṭṭhāsi. Sā punappunaṃ olokentī sañjānitvā hatthehi uraṃ paharitvā viravamānā pādamūle patitvā āha – 『『yadi te sāmi edisaṃ cittaṃ atthi, kasmā maṃ mahatā yasā parihāpetvā anāthaṃ akāsī』』ti. Nānappakāraṃ paridevaṃ paridevitvā akkhīni puñchamānā uṭṭhāya bhikkhābhājanaṃ gahetvā antogehe nisīdāpetvā bhikkhaṃ adāsi. Mahāpuriso bhattakiccaṃ katvā āha – 『『diṭṭhamaṅgalike mā soci mā paridevi, ahaṃ tuyhaṃ pādadhovanaudakena sakalajambudīpe rājūnaṃ abhisekakiccaṃ kāretuṃ samattho, tvaṃ pana ekaṃ mama vacanaṃ karohi, nagaraṃ pavisitvā 『na mayhaṃ sāmiko caṇḍālo, mahābrahmā mayhaṃ sāmiko』ti ugghosayamānā sakalanagaraṃ carāhī』』ti.
Evaṃ vutte diṭṭhamaṅgalikā – 『『pakatiyāpi ahaṃ sāmi mukhadoseneva byasanaṃ pattā, na sakkhissāmevaṃ vattu』』nti āha. Bodhisatto – 『『kiṃ pana tayā mayhaṃ agāre vasantassa alikavacanaṃ sutapubbaṃ, ahaṃ tadāpi alikaṃ na bhaṇāmi, idāni pabbajito kiṃ vakkhāmi, saccavādī puriso nāmāha』』nti vatvā – 『『ajja pakkhassa aṭṭhamī, tvaṃ 『ito sattāhassaccayena uposathadivase mayhaṃ sāmiko mahābrahmā candamaṇḍalaṃ bhinditvā mama santikaṃ āgamissatī』ti sakalanagare ugghosehī』』ti vatvā pakkāmi.
Sā saddahitvā haṭṭhatuṭṭhā sūrā hutvā sāyaṃpātaṃ nagaraṃ pavisitvā tathā ugghosesi. Manussā pāṇinā pāṇiṃ paharantā – 『『passatha, amhākaṃ diṭṭhamaṅgalikā caṇḍālaputtaṃ mahābrahmānaṃ karotī』』ti hasantā keḷiṃ karonti. Sā punadivasepi tatheva sāyaṃpātaṃ pavisitvā – 『『idāni chāhaccayena, pañcāha-catūha-tīha-dvīha-ekāhaccayena mayhaṃ sāmiko mahābrahmā candamaṇḍalaṃ bhinditvā mama santikaṃ āgamissatī』』ti ugghosesi.
Brāhmaṇā cintayiṃsu – 『『ayaṃ diṭṭhamaṅgalikā atisūrā hutvā katheti, kadāci evaṃ siyā, etha mayaṃ diṭṭhamaṅgalikāya vasanaṭṭhānaṃ paṭijaggāmā』』ti cammagehassa bāhirabhāgaṃ samantā tacchāpetvā vālikaṃ okiriṃsu. Sāpi uposathadivase pātova nagaraṃ pavisitvā 『『ajja mayhaṃ sāmiko āgamissatī』』ti ugghosesi. Brāhmaṇā cintayiṃsu – 『『ayaṃ bho na dūraṃ apadissati, ajja kira mahābrahmā āgamissati, vasanaṭṭhānaṃ saṃvidahāmā』』ti cammagehaṃ samajjāpetvā haritūpalittaṃ ahatavatthehi parikkhipitvā mahārahaṃ pallaṅkaṃ attharitvā upari celavitānaṃ bandhitvā gandhamāladāmāni osārayiṃsu. Tesaṃ paṭijaggantānaṃyeva sūriyo atthaṃ gato.
Mahāpuriso cande uggatamatte abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya kāmāvacaracittena parikammaṃ katvā iddhicittena dvādasayojanikaṃ brahmattabhāvaṃ māpetvā vehāsaṃ abbhuggantvā candavimānassa anto pavisitvā vanantato abbhussakkamānaṃ candaṃ bhinditvā candavimānaṃ ohāya purato hutvā 『『mahājano maṃ passatū』』ti adhiṭṭhāsi. Mahājano disvā – 『『saccaṃ, bho, diṭṭhamaṅgalikāya vacanaṃ, āgacchantaṃ mahābrahmānaṃ pūjessāmā』』ti gandhamālaṃ ādāya diṭṭhamaṅgalikāya gharaṃ parivāretvā aṭṭhāsi. Mahāpuriso matthakamatthakena sattavāre bārāṇasiṃ anuparigantvā mahājanena diṭṭhabhāvaṃ ñatvā dvādasayojanikaṃ attabhāvaṃ vijahitvā manussappamāṇameva māpetvā mahājanassa passantasseva cammagehaṃ pāvisi. Mahājano disvā – 『『otiṇṇo no mahābrahmā, sāṇiṃ āharathā』』ti nivesanaṃ mahāsāṇiyā parikkhipitvā parivāretvā ṭhito.
Mahāpurisopi sirisayanamajjhe nisīdi. Diṭṭhamaṅgalikā samīpe aṭṭhāsi. Atha naṃ pucchi 『『utusamayo te diṭṭhamaṅgalike』』ti. Āma ayyāti. Mayā dinnaṃ puttaṃ gaṇhāhīti aṅguṭṭhakena nābhimaṇḍalaṃ phusi. Tassā parāmasaneneva gabbho patiṭṭhāsi. Mahāpuriso – 『『ettāvatā te diṭṭhamaṅgalike pādadhovanaudakaṃ sakalajambudīpe rājūnaṃ abhisekodakaṃ bhavissati, tvaṃ tiṭṭhā』』ti vatvā brahmattabhāvaṃ māpetvā passantasseva mahājanassa nikkhamitvā vehāsaṃ abbhuggantvā caṇḍamaṇḍalameva paviṭṭho. Sā tato paṭṭhāya brahmapajāpatī nāma jātā. Pādadhovanaudakaṃ labhanto nāma natthi.
Brāhmaṇā – 『『brahmapajāpatiṃ antonagare vasāpessāmā』』ti suvaṇṇasivikāya āropetvā yāva sattamakoṭiyā aparisuddhajātikassa sivikaṃ gahetuṃ na adaṃsu. Soḷasa jātimantabrāhmaṇā gaṇhiṃsu. Sesā gandhapupphādīhi pūjetvā nagaraṃ pavisitvā – 『『na sakkā, bho, ucchiṭṭhagehe brahmapajāpatiyā vasituṃ, vatthuṃ gahetvā gehaṃ karissāma, yāva pana taṃ karīyati, tāva maṇḍapeva vasatū』』ti maṇḍape vasāpesuṃ. Tato paṭṭhāya cakkhupathe ṭhatvā vanditukāmā kahāpaṇaṃ datvā vandituṃ labhanti, savanūpacāre vanditukāmā sataṃ datvā labhanti, āsanne pakatikathaṃ savanaṭṭhāne vanditukāmā pañcasatāni datvā labhanti, pādapiṭṭhiyaṃ sīsaṃ ṭhapetvā vanditukāmā sahassaṃ datvā labhanti, pādadhovanaudakaṃ patthayamānā dasasahassāni datvā labhanti. Bahinagarato antonagare yāva maṇḍapā āgacchantiyā laddhadhanaṃyeva koṭisatamattaṃ ahosi.
Sakalajambudīpo saṅkhubhi, tato sabbarājāno 『『brahmapajāpatiyā pādadhovanena abhisekaṃ karissāmā』』ti satasahassaṃ pesetvā labhiṃsu. Maṇḍape vasantiyā eva gabbhavuṭṭhānaṃ ahosi. Mahāpurisaṃ paṭicca laddhakumāro pāsādiko ahosi lakkhaṇasampanno. Mahābrahmuno putto jātoti sakala jambudīpo ekakolāhalo ahosi. Kumārassa khīramaṇimūlaṃ hotūti tato tato āgatadhanaṃ koṭisahassaṃ ahosi. Ettāvatā nivesanampi niṭṭhitaṃ. Kumārassa nāmakaraṇaṃ karissāmāti nivesanaṃ sajjetvā kumāraṃ gandhodakena nhāpetvā alaṅkaritvā maṇḍape jātattā maṇḍabyotveva nāmaṃ akaṃsu.
Kumāro sukhena saṃvaḍḍhamāno sippuggahaṇavayapattoti sakalajambudīpe sippajānanakā tassa santike āgantvā sippaṃ sikkhāpenti. Kumāro medhāvī paññavā sutaṃ sutaṃ mutaṃ āvuṇanto viya gaṇhāti, gahitagahitaṃ suvaṇṇaghaṭe pakkhittatelaṃ viya tiṭṭhati. Yāvatā vācuggatā pariyatti atthi, tena anuggahitā nāma nāhosi. Brāhmaṇā taṃ parivāretvā caranti, sopi brāhmaṇabhatto ahosi. Gehe asītibrāhmaṇasahassāni niccabhattaṃ bhuñjanti. Gehampissa sattadvārakoṭṭhakaṃ mahantaṃ ahosi. Gehe maṅgaladivase jambudīpavāsīhi pesitadhanaṃ koṭisahassamattaṃ ahosi.
Bodhisatto āvajjesi – 『『pamatto nu kho kumāro appamatto』』ti. Athassa taṃ pavattiṃ ñatvā – 『『brāhmaṇabhatto jāto, yattha dinnaṃ mahapphalaṃ hoti, taṃ na jānāti, gacchāmi naṃ damemī』』ti cīvaraṃ pārupitvā bhikkhābhājanaṃ gahetvā – 『『dvārakoṭṭhakā atisambādhā, na sakkā koṭṭhakena pavisitu』』nti ākāsenāgantvā asītibrāhmaṇasahassānaṃ bhuñjanaṭṭhāne ākāsaṅgaṇe otari. Maṇḍabyakumāropi suvaṇṇakaṭacchuṃ gāhāpetvā – 『『idha sūpaṃ detha idha odana』』nti parivisāpento bodhisattaṃ disvā daṇḍakena ghaṭṭitaāsiviso viya kupitvā imaṃ gāthamāha –
『『Kuto nu āgacchasi dummavāsī,
Otallako paṃsupisācakova;
Saṅkāracoḷaṃ paṭimuñca kaṇṭhe,
Ko re tuvaṃ hosi adakkhiṇeyyo』』ti. (jā. 1.15.1);
Atha naṃ mahāsatto akujjhitvāva ovadanto āha –
『『Annaṃ tavedaṃ pakataṃ yasassi,
Taṃ khajjare bhuñjare piyyare ca;
Jānāsi maṃ tvaṃ paradattūpajīviṃ,
Uttiṭṭha piṇḍaṃ labhataṃ sapāko』』ti. (jā. 1.15.2);
So nayidaṃ tumhādisānaṃ paṭiyattanti dassento āha –
『『Annaṃ mamedaṃ pakataṃ brāhmaṇānaṃ,
Atthatthitaṃ saddahato mamedaṃ;
Apehi etto kimidhaṭṭhitosi,
Na mādisā tuyhaṃ dadanti jammā』』ti. (jā. 1.15.3);
Atha bodhisatto 『『dānaṃ nāma saguṇassapi nigguṇassapi yassa kassaci dātabbaṃ, yathā hi ninnepi thalepi patiṭṭhāpitaṃ bījaṃ pathavīrasaṃ āporasañca āgamma sampajjati, evaṃ nipphalaṃ nāma natthi, sukhette vapitabījaṃ viya guṇavante mahapphalaṃ hotī』』ti dassetuṃ imaṃ gāthamāha –
『『Thale ca ninne ca vapanti bījaṃ,
Anūpakhette phalamāsamānā;
Etāya saddhāya dadāhi dānaṃ,
Appeva ārādhaye dakkhiṇeyye』』ti. (jā. 1.15.4);
Atha kumāro kodhābhibhūto – 『『kenimassa muṇḍakassa paveso dinno』』ti dvārarakkhādayo tajjetvā –
『『Khettāni mayhaṃ viditāni loke,
Yesāhaṃ bījāni patiṭṭhapemi;
Ye brāhmaṇā jātimantūpapannā,
Tānīdha khettāni supesalānī』』ti. (jā. 1.15.5) –
Gāthaṃ vatvā 『『imaṃ jammaṃ veṇupadarena pothetvā gīvāyaṃ gahetvā sattapi dvārakoṭṭhake atikkamitvā bahi nīharathā』』ti āha. Atha naṃ mahāpuriso āha –
『『Giriṃ nakhena khaṇasi, ayo dantebhi khādasi;
Jātavedaṃ padahasi, yo isiṃ paribhāsasī』』ti. (jā. 1.15.9);
Evañca pana vatvā – 『『sace myāyaṃ hatthe vā pāde vā gaṇhāpetvā dukkhaṃ uppādeyya, bahuṃ apuññaṃ pasaveyyā』』ti sattānuddayatāya vehāsaṃ abbhuggantvā antaravīthiyaṃ otari. Bhagavā sabbaññutaṃ patto tamatthaṃ pakāsento imaṃ gāthamāha –
『『Idaṃ vatvāna mātaṅgo, isi saccaparakkamo;
Antalikkhasmiṃ pakkāmi, brāhmaṇānaṃ udikkhata』』nti. (jā. 1.15.10);
Tāvadeva nagararakkhikadevatānaṃ jeṭṭhakadevarājā maṇḍabyassa gīvaṃ parivattesi. Tassa mukhaṃ parivattetitvā pacchāmukhaṃ jātaṃ, akkhīni parivattāni, mukhena kheḷaṃ vamati, sarīraṃ thaddhaṃ sūle āropitaṃ viya ahosi. Asītisahassā paricārakayakkhā asītibrāhmaṇasahassāni tatheva akaṃsu. Vegena gantvā brahmapajāpatiyā ārocayiṃsu. Sā taramānarūpā āgantvā taṃ vippakāraṃ disvā gāthamāha –
『『Āvedhitaṃ piṭṭhito uttamaṅgaṃ,
Bāhuṃ pasāreti akammaneyyaṃ;
Setāni akkhīni yathā matassa,
Ko me imaṃ puttamakāsi eva』』nti. (jā. 1.15.11);
Athassā ārocesuṃ –
『『Idhāgamā samaṇo dummavāsī,
Otallako paṃsupisācakova,
Saṅkāracoḷaṃ paṭimuñca kaṇṭhe,
So te imaṃ puttamakāsi eva』』nti. (jā. 1.15.12);
Sā sutvāva aññāsi – 『『mayhaṃ yasadāyako ayyo anukampāya puttassa pamattabhāvaṃ ñatvā āgato bhavissatī』』ti. Tato upaṭṭhāke pucchi –
『『Katamaṃ disaṃ agamā bhūripañño,
Akkhātha me māṇavā etamatthaṃ;
Gantvāna taṃ paṭikaremu accayaṃ,
Appeva naṃ putta labhemu jīvita』』nti. (jā. 1.15.13);
Te āhaṃsu –
『『Vehāyasaṃ agamā bhūripañño,
Pathaddhuno pannaraseva cando;
Apicāpi so purimadisaṃ agacchi,
Saccappaṭiñño isi sādhurūpo』』ti. (jā. 1.15.14);
Mahāpurisopi antaravīthiyaṃ otiṇṇaṭṭhānato paṭṭhāya – 『『mayhaṃ padavaḷañjaṃ hatthiassādīnaṃ vasena mā antaradhāyittha, diṭṭhamaṅgalikāyeva naṃ passatu, mā aññe』』ti adhiṭṭhahitvā piṇḍāya caritvā yāpanamattaṃ missakodanaṃ gahetvā paṭikkamanasālāyaṃ nisinno bhuñjitvā thokaṃ bhuttāvasesaṃ bhikkhābhājaneyeva ṭhapesi. Diṭṭhamaṅgalikāpi pāsādā oruyha antaravīthiṃ paṭipajjamānā padavaḷañjaṃ disvā – 『『idaṃ mayhaṃ yasadāyakassa ayyassa pada』』nti padānusārenāgantvā vanditvā āha – 『『tumhākaṃ, bhante, dāsena katāparādhaṃ mayhaṃ khamatha, na hi tumhe kodhavasikā nāma, detha me puttassa jīvita』』nti.
Evañca pana vatvā –
『『Āvedhitaṃ piṭṭhito uttamaṅgaṃ,
Bāhuṃ pasāreti akammaneyyaṃ;
Setāni akkhīni yathā matassa,
Ko me imaṃ puttamakāsi eva』』nti. (jā. 1.15.15) –
Gāthaṃ abhāsi. Mahāpuriso āha – 『『na mayaṃ evarūpaṃ karoma, pabbajitaṃ pana hiṃsante disvā pabbajitesu sagāravāhi bhūtayakkhadevatāhi kataṃ bhavissatī』』ti.
Kevalaṃ, bhante, tumhākaṃ manopadoso mā hotu, devatāhi kataṃ hotu, sukhamāpayā , bhante, devatā, apicāhaṃ, bhante, kathaṃ paṭipajjāmīti. Tena hi osadhaṃ te kathessāmi, mama bhikkhābhājane bhuttāvasesaṃ bhattamatthi, tattha thokaṃ udakaṃ āsiñcitvā thokaṃ gahetvā tava puttassa mukhe pakkhipa, avasesaṃ udakacāṭiyaṃ āloḷetvā asītiyā brāhmaṇasahassānaṃ mukhe pakkhipāti. Sā evaṃ karissāmīti bhattaṃ gahetvā mahāpurisaṃ vanditvā gantvā tathā akāsi.
Mukhe pakkhittamatte jeṭṭhakadevarājā – 『『sāmimhi sayaṃ bhesajjaṃ karonte amhehi na sakkā kiñci kātu』』nti kumāraṃ vissajjesi. Sopi khipitvā kiñci dukkhaṃ appattapubbo viya pakativaṇṇo ahosi. Atha naṃ mātā avoca – 『『passa tāta tava kulupakānaṃ hirottapparahitānaṃ vippakāraṃ, samaṇā pana na evarūpā honti, samaṇe tāta bhojeyyāsī』』ti. Tato sesakaṃ udakacāṭiyaṃ āluḷāpetvā brāhmaṇānaṃ mukhe pakkhipāpesi. Yakkhā tāvadeva vissajjetvā palāyiṃsu. Brāhmaṇā khipitvā khipitvā uṭṭhahitvā kiṃ amhākaṃ mukhe pakkhittanti pucchiṃsu. Mātaṅgaisissa ucchiṭṭhabhattanti. Te 『『caṇḍālassa ucchiṭṭhakaṃ khādāpitamhā, abrāhmaṇā dānimhā jātā, idāni no brāhmaṇā 『asuddhabrāhmaṇā ime』ti sambhogaṃ na dassantī』』ti tato palāyitvā majjharaṭṭhaṃ gantvā majjharājassa nagare aggāsanikā brāhmaṇā nāma mayanti rājagehe bhuñjanti.
Tasmiṃ samaye bodhisatto pāpaniggahaṃ karonto mānajātike nimmadayanto vicarati. Atheko 『『jātimantatāpaso nāma mayā sadiso natthī』』ti aññesu saññampi na karoti. Bodhisatto taṃ gaṅgātīre vasamānaṃ disvā 『『mānaniggahamassa karissāmī』』ti tattha agamāsi . Taṃ jātimantatāpaso pucchi – 『『kiṃ jacco bhava』』nti? Caṇḍālo ahaṃ ācariyāti. Apehi caṇḍāla apehi caṇḍāla, heṭṭhāgaṅgāya vasa, mā uparigaṅgāya udakaṃ ucchiṭṭhamakāsīti.
Bodhisatto – 『『sādhu ācariya, tumhehi vuttaṭṭhāne vasissāmī』』ti heṭṭhāgaṅgāya vasanto 『『gaṅgāya udakaṃ paṭisotaṃ sandatū』』ti adhiṭṭhāsi. Jātimantatāpaso pātova gaṅgaṃ oruyha udakaṃ ācamati, jaṭā dhovati. Bodhisatto dantakaṭṭhaṃ khādanto piṇḍaṃ piṇḍaṃ kheḷaṃ udake pāteti. Dantakaṭṭhakucchiṭṭhakampi tattheva pavāheti. Yathā ce taṃ aññattha alaggitvā tāpasasseva jaṭāsu laggati, tathā adhiṭṭhāsi. Kheḷampi dantakaṭṭhampi tāpasassa jaṭāsuyeva patiṭṭhāti.
Tāpaso caṇḍālassidaṃ kammaṃ bhavissatīti vippaṭisārī hutvā gantvā pucchi – 『『idaṃ, bho caṇḍāla, gaṅgāya udakaṃ tayā paṭisotagāmikata』』nti? Āma ācariya. Tena hi tvaṃ heṭṭhāgaṅgāya mā vasa, uparigaṅgāya vasāti. Sādhu ācariya, tumhehi vuttaṭṭhāne vasissāmīti tattha vasanto iddhiṃ paṭippassambhesi, udakaṃ yathāgatikameva jātaṃ. Puna tāpaso tadeva byasanaṃ pāpuṇi. So puna gantvā bodhisattaṃ pucchi, – 『『bho caṇḍāla, tvamidaṃ gaṅgāya udakaṃ kālena paṭisotagāmiṃ kālena anusotagāmiṃ karosī』』ti? Āma ācariya. Caṇḍāla, 『『tvaṃ sukhavihārīnaṃ pabbajitānaṃ sukhena vasituṃ na desi, sattame te divase sattadhā muddhā phalatū』』ti. Sādhu acariya, ahaṃ pana sūriyassa uggantuṃ na dassāmīti.
Atha mahāsatto cintesi – 『『etassa abhisāpo etasseva upari patissati, rakkhāmi na』』nti sattānuddayatāya punadivase iddhiyā sūriyassa uggantuṃ na adāsi. Iddhimato iddhivisayo nāma acinteyyo, tato paṭṭhāya aruṇuggaṃ na paññāyati, rattindivaparicchedo natthi, kasivaṇijjādīni kammāni payojento nāma natthi.
Manussā – 『『yakkhāvaṭṭo nu kho ayaṃ bhūtadevaṭṭonāgasupaṇṇāvaṭṭo』』ti upaddavappattā 『『kiṃ nu kho kātabba』』nti cintetvā 『『rājakulaṃ nāma mahāpaññaṃ, lokassa hitaṃ cintetuṃ sakkoti, tattha gacchāmā』』ti rājakulaṃ gantvā tamatthaṃ ārocesuṃ. Rājā sutvā bhītopi abhītākāraṃ katvā – 『『mā tātā bhāyatha, imaṃ kāraṇaṃ gaṅgātīravāsī jātimantatāpaso jānissati, taṃ pucchitvā nikkaṅkhā bhavissāmā』』ti katipayeheva atthacarakehi manussehi saddhiṃ tāpasaṃ upasaṅkamitvā katapaṭisanthāro tamatthaṃ pucchi. Tāpaso āha – 『『āma mahārāja, eko caṇḍālo atthi, so imaṃ gaṅgāya udakaṃ kālena anusotagāmiṃ kālena patisotagāmiṃ karoti, mayā tadatthaṃ kiñci kathitaṃ atthi, taṃ pucchatha, so jānissatī』』ti.
Rājā mātaṅgaisissa santikaṃ gantvā – 『『tumhe, bhante, aruṇassa uggantuṃ na dethā』』ti pucchi. Āma, mahārājāti. Kiṃ kāraṇā bhanteti? Jātimantatāpasakāraṇā, mahārāja, jātimantatāpasena āgantvā maṃ vanditvā khamāpitakāle dassāmi mahārājāti. Rājā gantvā 『『etha ācariya, tāpasaṃ khamāpethā』』ti āha. Nāhaṃ, mahārāja, caṇḍālaṃ vandāmīti. Mā ācariya, evaṃ karotha, janapadassa mukhaṃ passathāti. So puna paṭikkhipiyeva. Rājā bodhisattaṃ upasaṅkamitvā 『『ācariyo khamāpetuṃ na icchitī』』ti āha. Akhamāpite ahaṃ sūriyaṃ na muñcāmīti. Rājā 『『ayaṃ khamāpetuṃ na icchati, ayaṃ akhamāpite sūriyaṃ na muñcati, kiṃ amhākaṃ tena tāpasena, lokaṃ olokessāmā』』ti 『『gacchatha, bho, tāpasasantikaṃ, taṃ hatthesu ca pādesu ca gahetvā mātaṅgaisissa pādamūle netvā nipajjāpetvā khamāpetha etassa janapadānuddayataṃ paṭiccā』』ti āha. Te rājapurisā gantvā taṃ tathā katvā ānetvā mātaṅgaisissa pādamūle nipajjāpetvā khamāpesuṃ.
Ahaṃ nāma khamitabbaṃ khamāmi, apica kho pana etassa kathā etasseva upari patissati. Mayā sūriye vissajjite sūriyarasmi etassa matthake patissati, athassa sattadhā muddhā phalissati. Tañca kho panesa byasanaṃ mā pāpuṇātu, etha tumhe etaṃ galappamāṇe udake otāretvā mahantaṃ mattikāpiṇḍamassa sīse ṭhapetha. Athāhaṃ sūriyaṃ vissajjissāmi. Sūriyarasmi mattikāpiṇḍe patitvā taṃ sattadhā bhindissati. Athesa mattikāpiṇḍaṃ chaḍḍetvā nimujjitvā aññena titthena uttaratu, iti naṃ vadatha, evamassa sotthi bhavissatīti. Te manussā 『『evaṃ karissāmā』』ti tathā kāresuṃ. Tassāpi tatheva sotthi jātā. So tato paṭṭhāya – 『『jāti nāma akāraṇaṃ, pabbajitānaṃ abbhantare guṇova kāraṇa』』nti jātigottamānaṃ pahāya nimmado ahosi.
Iti jātimantatāpase damite mahājano bodhisattassa thāmaṃ aññāsi, mahākolāhalaṃ jātaṃ. Rājā attano nagaraṃ gamanatthāya bodhisattaṃ yāci. Mahāsatto paṭiññaṃ datvā tāni ca asītibrāhmaṇasahassāni damessāmi, paṭiññañca mocessāmīti majjharājassa nagaraṃ agamāsi. Brāhmaṇā bodhisattaṃ disvāva – bho, 『『ayaṃ so, bho mahācoro, āgato, idāneva sabbe ete mayhaṃ ucchiṭṭhakaṃ khāditvā abrāhmaṇā jātāti amhe pākaṭe karissati, evaṃ no idhāpi āvāso na bhavissati, paṭikacceva māressāmā』』ti rājānaṃ puna upasaṅkamitvā āhaṃsu – 『『tumhe, mahārāja, etaṃ caṇḍālapabbajitaṃ mā sādhurūpoti maññittha, esa garukamantaṃ jānāti, pathaviṃ gahetvā ākāsaṃ karoti, ākāsaṃ pathaviṃ, dūraṃ gahetvā santikaṃ karoti, santikaṃ dūraṃ, gaṅgaṃ nivattetvā uddhagāminiṃ karoti, icchanto pathaviṃ ukkhipitvā pātetuṃ maññe sakkoti. Parassa vā cittaṃ nāma sabbakālaṃ na sakkā gahetuṃ, ayaṃ idha patiṭṭhaṃ labhanto tumhākaṃ rajjampi nāseyya, jīvitantarāyampi vaṃsupacchedampi kareyya, amhākaṃ vacanaṃ karotha, mahārāja, ajjeva imaṃ māretuṃ vaṭṭatī』』ti.
Rājāno nāma parapattiyā honti, iti so bahūnaṃ kathāvasena niṭṭhaṃ gato. Bodhisatto pana nagare piṇḍāya caritvā udakaphāsukaṭṭhāne missakodanaṃ bhuñjitvā rājuyyānaṃ gantvā nirāparādhatāya nirāsaṅko maṅgalasilāpaṭṭe nisīdi. Atīte cattālīsa, anāgate cattālīsāti asītikappe anussarituṃ samatthañāṇassa anāvajjanatāya muhuttamattake kāle sati nappahoti, rājā aññaṃ ajānāpetvā sayameva gantvā nirāvajjanatāya pamādena nisinnaṃ mahāpurisaṃ asinā paharitvā dve bhāge akāsi. Imassa rañño vijite aṭṭhamaṃ lohakūṭavassaṃ, navamaṃ kalalavassaṃ vassi. Iti imassāpi raṭṭhe nava vuṭṭhiyo patitā. So ca rājā sapariso mahāniraye nibbatto. Tenāha saṃkiccapaṇḍito –
『『Upahacca manaṃ majjho, mātaṅgasmiṃ yasassine;
Sapārisajjo ucchinno, majjhāraññaṃ tadā ahūti』』. (jā. 2.19.96) –
Evaṃ majjhāraññassa araññabhūtabhāvo veditabbo. Mātaṅgassa pana isino vasena tadeva mātaṅgāraññanti vuttaṃ.
66.Pañhapaṭibhānānīti pañhabyākaraṇāni. Paccanīkaṃ katabbanti paccanīkaṃ kātabbaṃ. Amaññissanti vilomabhāgaṃ gaṇhanto viya ahosinti attho.
67.Anuviccakāranti anuvicāretvā cintetvā tulayitvā kātabbaṃ karohīti vuttaṃ hoti. Sādhu hotīti sundaro hoti. Tumhādisasmiñhi maṃ disvā maṃ saraṇaṃ gacchante nigaṇṭhaṃ disvā nigaṇṭhaṃ saraṇaṃ gacchante – 『『kiṃ ayaṃ upāli diṭṭhadiṭṭhameva saraṇaṃ gacchatī』』ti? Garahā uppajjissati, tasmā anuviccakāro tumhādisānaṃ sādhūti dasseti. Paṭākaṃ parihareyyunti te kira evarūpaṃ sāvakaṃ labhitvā – 『『asuko nāma rājā vā rājamahāmatto vā seṭṭhi vā amhākaṃ saraṇaṃ gato sāvako jāto』』ti paṭākaṃ ukkhipitvā nagare ghosentā āhiṇḍanti. Kasmā? Evaṃ no mahantabhāvo āvi bhavissatīti ca, sace tassa 『『kimahaṃ etesaṃ saraṇaṃ gato』』ti vippaṭisāro uppajjeyya, tampi so 『『etesaṃ me saraṇagatabhāvaṃ bahū jānanti, dukkhaṃ idāni paṭinivattitu』』nti vinodetvā na paṭikkamissatīti ca. 『『Tenāha paṭākaṃ parihareyyu』』nti.
68.Opānabhūtanti paṭiyattaudapāno viya ṭhitaṃ. Kulanti tava nivesanaṃ. Dātabbaṃ maññeyyāsīti pubbe dasapi vīsatipi saṭṭhipi jane āgate disvā natthīti avatvā deti. Idāni maṃ saraṇaṃ gatakāraṇamattenava mā imesaṃ deyyadhammaṃ, upacchindittha, sampattānañhi dātabbamevāti ovadati. Sutametaṃ, bhanteti kuto sutaṃ? Nigaṇṭhānaṃ santikā, te kira kulagharesu evaṃ pakāsenti – 『『mayaṃ 『yassa kassaci sampattassa dātabba』nti vadāma, samaṇo pana gotamo 『mayhameva dānaṃ dātabbaṃ…pe… na aññesaṃ sāvakānaṃ dinnaṃ mahapphala』nti vadatī』』ti. Taṃ sandhāya ayaṃ gahapati 『『sutameta』』nti āha.
69.Anupubbiṃkathanti dānānantaraṃ sīlaṃ, sīlānantaraṃ saggaṃ, saggānantaraṃ magganti evaṃ anupaṭipāṭikathaṃ. Tattha dānakathanti idaṃ dānaṃ nāma sukhānaṃ nidānaṃ, sampattīnaṃ mūlaṃ, bhogānaṃ patiṭṭhā, visamagatassa tāṇaṃ leṇaṃ gatiparāyaṇaṃ, idhalokaparalokesu dānasadiso avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi. Idañhi avassayaṭṭhena ratanamayasīhāsanasadisaṃ, patiṭṭhānaṭṭhena mahāpathavisadisaṃ, ālambanaṭṭhena ālambanarajjusadisaṃ. Idañhi dukkhanittharaṇaṭṭhena nāvā, samassāsanaṭṭhena saṅgāmasūro, bhayaparittāṇaṭṭhena susaṅkhatanagaraṃ, maccheramalādīhi anupalittaṭṭhena padumaṃ, tesaṃ nidahanaṭṭhena aggi, durāsadaṭṭhena āsīviso. Asantāsanaṭṭhena sīho, balavantaṭṭhena hatthī, abhimaṅgalasammataṭṭhena setavasabho, khemantabhūmisampāpanaṭṭhena valāhako assarājā. Dānaṃ nāmebhaṃ mayhaṃ gatamaggo, mayheveso vaṃso, mayā dasa pāramiyo pūrentena velāmamahāyañño, mahāgovindamahāyañño mahāsudassanamahāyañño, vessantaramahāyaññoti anekamahāyaññā pavattitā, sasabhūtena jalite aggikkhandhe attānaṃ niyyādentena sampattayācakānaṃ cittaṃ gahitaṃ. Dānañhi loke sakkasampattiṃ deti, mārasampattiṃ deti, brahmasampattiṃ deti, cakkavattisampattiṃ deti, sāvakapāramīñāṇaṃ, paccekabodhiñāṇaṃ, abhisambodhiñāṇaṃ detīti evamādiṃ dānaguṇapaṭisaṃyuttaṃ kathaṃ.
Yasmā pana dānaṃ dadanto sīlaṃ samādātuṃ sakkoti, tasmā tadanataraṃ sīlakathaṃ kathesi. Sīlakathanti sīlaṃ nāmetaṃ avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ, sīlaṃ nāmetaṃ mama vaṃso, ahaṃ saṅkhapālanāgarājakāle, bhūridattanāgarājakāle, campeyyanāgarājakāle, sīlavanāgarājakāle, mātuposakahatthirājakāle, chaddantahatthirājakāleti anantesu attabhāvesu sīlaṃ paripūresiṃ. Idhalokaparalokasampattīnañhi sīlasadiso avassayo, sīlasadisā patiṭṭhā, ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi, sīlālaṅkārasadiso alaṅkāro natthi, sīlapupphasadisaṃ pupphaṃ natthi, sīlagandhasadiso gandho natthi. Sīlālaṅkārena hi alaṅkataṃ sīlakusumapiḷandhanaṃ sīlagandhānulittaṃ sadevakopi loko olokento tittiṃ na gacchatīti evamādiṃ sīlaguṇapaṭisaṃyuttaṃ kathaṃ.
Idaṃ pana sīlaṃ nissāya ayaṃ saggo labbhatīti dassetuṃ sīlānantaraṃ saggakathaṃ kathesi. Saggakathanti ayaṃ saggo nāma iṭṭho kanto manāpo, niccamettha kīḷā, niccaṃ sampattiyo labbhanti, cātumahārājikā devā navutivassasatasahassāni dibbasukhaṃ dibbasampattiṃ anubhavanti, tāvatiṃsā tisso ca vassakoṭiyo saṭṭhi ca vassasatasahassānīti evamādiṃ saggaguṇapaṭisaṃyuttaṃ kathaṃ. Saggasampattiṃ kathayantānañhi buddhānaṃ mukhaṃ nappahoti. Vuttampi cetaṃ 『『anekapariyāyena kho ahaṃ, bhikkhave, saggakathaṃ katheyya』』ntiādi (ma. ni. 3.255).
Evaṃ saggakathāya palobhetvā puna hatthiṃ alaṅkaritvā tassa soṇḍaṃ chindanto viya – 『『ayampi saggo anicco addhuvo, na ettha chandarāgo kātabbo』』ti dassanatthaṃ – 『『appassādā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo』』tiādinā (pāci. 417; ma. ni. 1.235) nayena kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ kathesi. Tattha ādīnavoti doso. Okāroti avakāro lāmakabhāvo. Saṃkilesoti tehi sattānaṃ saṃsāre saṃkilissanaṃ. Yathāha 『『kilissanti vata, bho, sattā』』ti (ma. ni. 2.351).
Evaṃ kāmādīnavena tajjitvā nekkhamme ānisaṃsaṃ pakāsesi. Kallacittanti arogacittaṃ. Sāmukkaṃsikāti sāmaṃ ukkaṃsikā attanāyeva gahetvā uddharitvā gahitā, sayambhūñāṇena diṭṭhā, asādhāraṇā aññesanti attho. Kā panesāti, ariyasaccadesanā? Tenevāha – 『『dukkhaṃ samudayaṃ nirodhaṃ magga』』nti.
Virajaṃ vītamalanti rāgarajādīnaṃ abhāvā virajaṃ, rāgamalādīnaṃ vigatattā vītamalaṃ. Dhammacakkhunti upari brahmāyusutte tiṇṇaṃ maggānaṃ, cūḷarāhulovāde āsavakkhayassetaṃ nāmaṃ. Idha pana sotāpattimaggo adhippeto. Tassa uppattiākāradassanatthaṃ 『『yaṃkiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma』』nti āha. Tañhi nirodhaṃ ārammaṇaṃ katvā kiccavasena evaṃ sabbasaṅkhataṃ paṭivijjhantaṃ uppajjati.
Diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo. Esa nayo sesapadesupi. Tiṇṇā vicikicchā anenāti tiṇṇavicikiccho. Vigatā kathaṃkathā assāti vigatakathaṃkatho. Vesārajjappattoti vesārajjaṃ patto. Kattha? Satthu sāsane. Nāssa paro paccayo, na parassa saddhāya ettha vattatīti aparappaccayo.
- Cittena sampaṭicchamāno abhinanditvā, vācāya pasaṃsamāno anumoditvā. Āvarāmīti thakemi pidahāmi. Anāvaṭanti na āvaritaṃ vivaṭaṃ ugghāṭitaṃ.
71.Assosi kho dīghatapassīti so kira tassa gatakālato paṭṭhāya – 『『paṇḍito gahapati , samaṇo ca gotamo dassanasampanno niyyānikakatho, dassanepi tassa pasīdissati, dhammakathāyapi pasīdissati, pasīditvā saraṇaṃ gamissati, gato nu kho saraṇaṃ gahapati na tāva gato』』ti ohitasotova hutvā vicarati. Tasmā paṭhamaṃyeva assosi.
72.Tena hi sammāti balavasokena abhibhūto 『『ettheva tiṭṭhā』』ti vacanaṃ sutvāpi atthaṃ asallakkhento dovārikena saddhiṃ sallapatiyeva.
Majjhimāya dvārasālāyānti yassa gharassa satta dvārakoṭṭhakā, tassa sabbaabbhantarato vā sabbabāhirato vā paṭṭhāya catutthadvārakoṭṭhako, yassa pañca, tassa tatiyo, yassa tayo, tassa dutiyo dvārakoṭṭhako majjhimadvārasālā nāma. Ekadvārakoṭṭhakassa pana gharassa majjhaṭṭhāne maṅgalatthambhaṃ nissāya majjhimadvārasālā. Tassa pana gehassa satta dvārakoṭṭhakā, pañcātipi vuttaṃ.
73.Aggantiādīni sabbāni aññamaññavevacanāni. Yaṃ sudanti ettha yanti yaṃ nāṭaputtaṃ. Sudanti nipātamattaṃ. Pariggahetvāti teneva uttarāsaṅgena udare parikkhipanto gahetvā. Nisīdāpetīti saṇikaṃ ācariya, saṇikaṃ ācariyāti mahantaṃ telaghaṭaṃ ṭhapento viya nisīdāpeti. Dattosīti kiṃ jaḷosi jātoti attho. Paṭimukkoti sīse parikkhipitvā gahito. Aṇḍahārakotiādiṃ duṭṭhullavacanampi samānaṃ upaṭṭhākassa aññathābhāvena uppannabalavasokatāya idaṃ nāma bhaṇāmīti asallakkhetvāva bhaṇati.
74.Bhaddikā, bhante, āvaṭṭanīti nigaṇṭho māyameva sandhāya vadati, upāsako attanā paṭividdhaṃ sotāpattimaggaṃ. Tena hīti nipātamattametaṃ, bhante, upamaṃ te karissāmicceva attho. Kāraṇavacanaṃ vā, yena kāraṇena tumhākaṃ sāsanaṃ aniyyānikaṃ, mama satthu niyyānikaṃ, tena kāraṇena upamaṃ te karissāmīti vuttaṃ hoti.
75.Upavijaññāti vijāyanakālaṃ upagatā. Makkaṭacchāpakanti makkaṭapotakaṃ. Kiṇitvā ānehīti mūlaṃ datvāva āhara. Āpaṇesu hi saviññāṇakampi aviññāṇakampi makkaṭādikīḷanabhaṇḍakaṃ vikkiṇanti. Taṃ sandhāyetaṃ āha. Rajitanti bahalabahalaṃ pītāvalepanaraṅgajātaṃ gahetvā rajitvā dinnaṃ imaṃ icchāmīti attho. Ākoṭitapaccākoṭitanti ākoṭitañceva parivattetvā punappunaṃ ākoṭitañca. Ubhatobhāgavimaṭṭhanti maṇipāsāṇena ubhosu passesu suṭṭhu vimaṭṭhaṃ ghaṭṭetvā uppāditacchaviṃ.
Raṅgakkhamo hi khoti saviññāṇakampi aviññāṇakampi raṅgaṃ pivati. Tasmā evamāha. No ākoṭṭanakkhamoti saviññāṇakassa tāva ākoṭṭanaphalake ṭhapetvā kucchiyaṃ ākoṭitassa kucchi bhijjati, karīsaṃ nikkhamati. Sesī ākoṭitassa sīsaṃ bhijjati, mattaluṅgaṃ nikkhamati. Aviññāṇako khaṇḍakhaṇḍitaṃ gacchati. Tasmā evamāha. No vimajjanakkhamoti saviññāṇako maṇipāsāṇena vimaddiyamāno nillomataṃ nicchavitañca āpajjati, aviññāṇakopi vacuṇṇakabhāvaṃ āpajjati. Tasmā evamāha. Raṅgakkhamo hi kho bālānanti bālānaṃ mandabuddhīnaṃ raṅgakkhamo, rāgamattaṃ janeti, piyo hoti. Paṇḍitānaṃ pana nigaṇṭhavādo vā añño vā bhāratarāmasītāharaṇādi niratthakakathāmaggo appiyova hoti. No anuyogakkhamo, no vimajjanakkhamoti anuyogaṃ vā vīmaṃsaṃ vā na khamati, thuse koṭṭetvā taṇḍulapariyesanaṃ viya kadaliyaṃ sāragavesanaṃ viya ca rittako tucchakova hoti. Raṅgakkhamo ceva paṇḍitānanti catusaccakathā hi paṇḍitānaṃ piyā hoti, vassasatampi suṇanto tittiṃ na gacchati. Tasmā evamāha. Buddhavacanaṃ pana yathā yathāpi ogāhissati mahāsamuddo viya gambhīrameva hotīti 『『anuyogakkhamo ca vimajjanakkhamo cā』』ti āha. Suṇohiyassāhaṃ sāvakoti tassa guṇe suṇāhīti bhagavato vaṇṇe vattuṃ āraddho.
76.Dhīrassāti dhīraṃ vuccati paṇḍiccaṃ, yā paññā pajānanā…pe… sammādiṭṭhi, tena samannāgatassa dhātuāyatanapaṭiccasamuppādaṭṭhānāṭṭhānakusalassa paṇḍitassāhaṃ sāvako, so mayhaṃ satthāti evaṃ sabbapadesu sambandho veditabbo. Pabhinnakhīlassāti bhinnapañcacetokhilassa. Sabbaputhujjane vijiniṃsu vijinanti vijinissanti vāti vijayā. Ke te, maccumārakilesamāradevaputtamārāti? Te vijitā vijayā etenāti vijitavijayo. Bhagavā, tassa vijitavijayassa. Anīghassāti kilesadukkhenapi vipākadukkhenapi niddukkhassa. Susamacittassāti devadattadhanapālakaaṅgulimālarāhulatherādīsupi devamanussesu suṭṭhu samacittassa. Vuddhasīlassāti vaḍḍhitācārassa. Sādhupaññassāti sundarapaññassa. Vesamantarassāti rāgādivisamaṃ taritvā vitaritvā ṭhitassa. Vimalassāti vigatarāgādimalassa.
Tusitassāti tuṭṭhacittassa. Vantalokāmisassāti vantakāmaguṇassa. Muditassāti muditāvihāravasena muditassa, punaruttameva vā etaṃ. Pasādavasena hi ekampi guṇaṃ punappunaṃ vadatiyeva. Katasamaṇassāti katasāmaññassa, samaṇadhammassa matthakaṃ pattassāti attho. Manujassāti lokavohāravasena ekassa sattassa. Narassāti punaruttaṃ. Aññathā vuccamāne ekekagāthāya dasa guṇā nappahonti.
Venayikassāti sattānaṃ vināyakassa. Ruciradhammassāti sucidhammassa. Pabhāsakassāti obhāsakassa. Vīrassāti vīriyasampannassa. Nisabhassāti usabhavasabhanisabhesu sabbattha appaṭisamaṭṭhena nisabhassa. Gambhīrassāti gambhīraguṇassa, guṇehi vā gambhīrassa. Monapattassāti ñāṇapattassa. Vedassāti vedo vuccati ñāṇaṃ, tena samannāgatassa. Dhammaṭṭhassāti dhamme ṭhitassa. Saṃvutattassāti pihitattassa.
Nāgassāti catūhi kāraṇehi nāgassa. Pantasenassāti pantasenāsanassa. Paṭimantakassāti paṭimantanapaññāya samannāgatassa. Monassāti monaṃ vuccati ñāṇaṃ, tena samannāgatassa, dhutakilesassa vā. Dantassāti nibbisevanassa.
Isisattamassāti vipassiādayo cha isayo upādāya sattamassa. Brahmapattassāti seṭṭhapattassa. Nhātakassāti nhātakilesassa. Padakassāti akkharādīni samodhānetvā gāthāpadakaraṇakusalassa. Viditavedassāti viditañāṇassa. Purindadassāti sabbapaṭhamaṃ dhammadānadāyakassa. Sakkassāti samatthassa. Pattipattassāti ye pattabbā guṇā, te pattassa. Veyyākaraṇassāti vitthāretvā atthadīpakassa. Bhagavatā hi abyākataṃ nāma tanti padaṃ natthi sabbesaṃyeva attho kathito.
Vipassissāti vipassanakassa. Anabhinatassāti anatassa. No apanatassāti aduṭṭhassa.
Ananugatantarassāti kilese ananugatacittassa. Asitassāti abaddhassa.
Bhūripaññassāti bhūri vuccati pathavī, tāya pathavīsamāya paññāya vipulāya mahantāya vitthatāya samannāgatassāti attho. Mahāpaññassāti mahāpaññāya samannāgatassa.
Anupalittassāti taṇhādiṭṭhikilesehi alittassa. Āhuneyyassāti āhutiṃ paṭiggahetuṃ yuttassa. Yakkhassāti ānubhāvadassanaṭṭhena ādissamānakaṭṭhena vā bhagavā yakkho nāma. Tenāha 『『yakkhassā』』ti. Mahatoti mahantassa. Tassa sāvakohamasmīti tassa evaṃvividhaguṇassa satthussa ahaṃ sāvakoti. Upāsakassa sobhāpattimaggeneva paṭisambhidā āgatā. Iti paṭisambhidāvisaye ṭhatvā padasatena dasabalassa kilesappahānavaṇṇaṃ kathento 『『kassa taṃ gahapati sāvakaṃ dhāremā』』ti pañhassa atthaṃ vissajjesi.
77.Kadāsaññūḷhāti kadā sampiṇḍitā. Evaṃ kirassa ahosi – 『『ayaṃ idāneva samaṇassa gotamassa santikaṃ gantvā āgato, kadānena ete vaṇṇā sampiṇḍitā』』ti. Tasmā evamāha. Vicittaṃ mālaṃ gantheyyāti sayampi dakkhatāya pupphānampi nānāvaṇṇatāya ekatovaṇṭikādibhedaṃ vicitramālaṃ gantheyya. Evameva kho, bhanteti ettha nānāpupphānaṃ mahāpuppharāsi viya nānāvidhānaṃ vaṇṇānaṃ bhagavato sinerumatto vaṇṇarāsi daṭṭhabbo. Chekamālākāro viya upāli gahapati. Mālākārassa vicitramālāganthanaṃ viya gahapatino tathāgatassa vicitravaṇṇaganthanaṃ.
Uṇhaṃ lohitaṃ mukhato uggañchīti tassa hi bhagavato sakkāraṃ asahamānassa etadahosi – 『『anatthiko dāni ayaṃ gahapati amhehi, sve paṭṭhāya paṇṇāsa saṭṭhi jane gahetvā etassa gharaṃ pavisitvā bhuñjituṃ na labhissāmi, bhinnā me bhattakumbhī』』ti. Athassa upaṭṭhākavipariṇāmena balavasoko uppajji. Ime hi sattā attano attanova cintayanti. Tassa tasmiṃ soke uppanne abbhantaraṃ uṇhaṃ ahosi, lohitaṃ vilīyittha, taṃ mahāvātena samuddharitaṃ kuṭe pakkhittarajanaṃ viya pattamattaṃ mukhato uggañchi. Nidhānagatalohitaṃ vamitvā pana appakā sattā jīvituṃ sakkonti. Nigaṇṭho tattheva jāṇunā patito, atha naṃ pāṭaṅkiyā bahinagaraṃ nīharitvā mañcakasivikāya gahetvā pāvaṃ agamaṃsu, so na cirasseva pāvāyaṃ kālamakāsi. Imasmiṃ pana sutte ugghāṭitaññūpuggalassa vasena dhammadesanā pariniṭṭhitāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Upālisuttavaṇṇanā niṭṭhitā.
- Kukkuravatikasuttavaṇṇanā
78.Evaṃme sutanti kukkuravatikasuttaṃ. Tattha koliyesūti evaṃnāmake janapade. So hi ekopi kolanagare patiṭṭhitānaṃ koliyānaṃ rājakumārānaṃ nivāsaṭṭhānattā evaṃ vuccati. Tasmiṃ koliyesu janapade. Haliddavasananti tassa kira nigamassa māpitakāle pītakavatthanivatthā manussā nakkhattaṃ kīḷiṃsu. Te nakkhattakīḷāvasāne nigamassa nāmaṃ āropentā haliddavasananti nāmaṃ akaṃsu. Taṃ gocaragāmaṃ katvā viharatīti attho. Vihāro panettha kiñcāpi na niyāmito, tathāpi buddhānaṃ anucchavike senāsaneyeva vihāsīti veditabbo. Govatikoti samādinnagovato, sīse siṅgāni ṭhapetvā naṅguṭṭhaṃ bandhitvā gāvīhi saddhiṃ tiṇāni khādanto viya carati. Aceloti naggo niccelo. Seniyoti tassa nāmaṃ.
Kukkuravatikoti samādinnakukkuravato, sabbaṃ sunakhakiriyaṃ karoti. Ubhopete sahapaṃsukīḷikā sahāyakā. Kukkurova palikujjitvāti sunakho nāma sāmikassa santike nisīdanto dvīhi pādehi bhūmiyaṃ vilekhitvā kukkurakūjitaṃ kūjanto nisīdati, ayampi 『『kukkurakiriyaṃ karissāmī』』ti bhagavatā saddhiṃ sammoditvā dvīhi hatthehi bhūmiyaṃ vilekhitvā sīsaṃ vidhunanto 『bhū bhū』ti katvā hatthapāde samiñjitvā sunakho viya nisīdi. Chamānikkhittanti bhūmiyaṃ ṭhapitaṃ. Samattaṃ samādinnanti paripuṇṇaṃ katvā gahitaṃ. Kā gatīti kā nipphatti. Ko abhisamparāyoti abhisamparāyamhi kattha nibbatti. Alanti tassa appiyaṃ bhavissatīti yāvatatiyaṃ paṭibāhati. Kukkuravatanti kukkuravatasamādānaṃ.
79.Bhāvetīti vaḍḍheti. Paripuṇṇanti anūnaṃ. Abbokiṇṇanti nirantaraṃ. Kukkurasīlanti kukkurācāraṃ. Kukkuracittanti 『『ajja paṭṭhāya kukkurehi kātabbaṃ karissāmī』』ti evaṃ uppannacittaṃ. Kukkurākappanti kukkurānaṃ gamanākāro atthi, tiṭṭhanākāro atthi, nisīdanākāro atthi, sayanākāro atthi, uccārapassāvakaraṇākāro atthi, aññe kukkure disvā dante vivaritvā gamanākāro atthi, ayaṃ kukkurākappo nāma, taṃ bhāvetīti attho . Imināhaṃ sīlenātiādīsu ahaṃ iminā ācārena vā vatasamādānena vā dukkaratapacaraṇena vā methunaviratibrahmacariyena vāti attho. Devoti sakkasuyāmādīsu aññataro. Devaññataroti tesaṃ dutiyatatiyaṭṭhānādīsu aññataradevo. Micchādiṭṭhīti adevalokagāmimaggameva devalokagāmimaggoti gahetvā uppannatāya sā assa micchādiṭṭhi nāma hoti. Aññataraṃ gatiṃ vadāmīti tassa hi nirayato vā tiracchānayonito vā aññā gati natthi, tasmā evamāha. Sampajjamānanti diṭṭhiyā asammissaṃ hutvā nipajjamānaṃ.
Nāhaṃ, bhante, etaṃ rodāmi, yaṃ maṃ bhagavā evamāhāti yaṃ maṃ, bhante, bhagavā evamāha, ahametaṃ bhagavato byākaraṇaṃ na rodāmi na paridevāmi, na anutthunāmīti attho. Evaṃ sakammakavasenettha attho veditabbo, na assumuñcanamattena.
『『Mataṃ vā amma rodanti, yo vā jīvaṃ na dissati;
Jīvantaṃ amma passantī, kasmā maṃ amma rodasī』』ti. (saṃ. ni. 1.239) –
Ayañcettha payogo. Apica me idaṃ, bhanteti apica kho me idaṃ, bhante, kukkuravataṃ dīgharattaṃ samādinnaṃ, tasmiṃ sampajjantepi vuddhi natthi, vipajjantepi. Iti 『『ettakaṃ kālaṃ mayā katakammaṃ moghaṃ jāta』』nti attano vipattiṃ paccavekkhamāno rodāmi, bhanteti.
80.Govatantiādīni kukkuravatādīsu vuttanayeneva veditabbāni. Gavākappanti goākappaṃ. Sesaṃ kukkurākappe vuttasadisameva. Yathā pana tattha aññe kukkure disvā dante vivaritvā gamanākāro, evamidha aññe gāvo disvā kaṇṇe ukkhipitvā gamanākāro veditabbo. Sesaṃ tādisameva.
81.Cattārimānipuṇṇa kammānīti kasmā imaṃ desanaṃ ārabhi? Ayañhi desanā ekaccakammakiriyavasena āgatā, imasmiñca kammacatukke kathite imesaṃ kiriyā pākaṭā bhavissatīti imaṃ desanaṃ ārabhi. Apica imaṃ kammacatukkameva desiyamānaṃ ime sañjānissanti , tato eko saraṇaṃ gamissati, eko pabbajitvā arahattaṃ pāpuṇissatīti ayameva etesaṃ sappāyāti ñatvāpi imaṃ desanaṃ ārabhi.
Tattha kaṇhanti kāḷakaṃ dasaakusalakammapathakammaṃ. Kaṇhavipākanti apāye nibbattanato kāḷakavipākaṃ. Sukkanti paṇḍaraṃ dasakusalakammapathakammaṃ. Sukkavipākanti sagge nibbattanato paṇḍaravipākaṃ. Kaṇhasukkanti vomissakakammaṃ. Kaṇhasukkavipākanti sukhadukkhavipākaṃ. Missakakammañhi katvā akusalena tiracchānayoniyaṃ maṅgalahatthiṭṭhānādīsu uppanno kusalena pavatte sukhaṃ vediyati. Kusalena rājakulepi nibbatto akusalena pavatte dukkhaṃ vediyati. Akaṇhaṃ asukkanti kammakkhayakaraṃ catumaggacetanākammaṃ adhippetaṃ. Tañhi yadi kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya. Yadi sukkaṃ bhaveyya, sukkavipākaṃ dadeyya. Ubhayavipākassa pana adānato akaṇhāsukkavipākattā 『『akaṇhaṃ asukka』』nti vuttaṃ. Ayaṃ tāva uddese attho.
Niddese pana sabyābajjhanti sadukkhaṃ. Kāyasaṅkhārādīsu kāyadvāre gahaṇādivasena copanappattā dvādasa akusalacetanā sabyābajjhakāyasaṅkhāro nāma. Vacīdvāre hanusañcopanavasena vacībhedapavattikā tāyeva dvādasa vacīsaṅkhāro nāma. Ubhayacopanaṃ appattā raho cintayantassa manodvāre pavattā manosaṅkhāro nāma. Iti tīsupi dvāresu kāyaduccaritādibhedā akusalacetanāva saṅkhārāti veditabbā. Imasmiñhi sutte cetanā dhuraṃ, upālisutte kammaṃ. Abhisaṅkharitvāti saṅkaḍḍhitvā, piṇḍaṃ katvāti attho. Sabyābajjhaṃ lokanti sadukkhaṃ lokaṃ upapajjanti. Sabyābajjhā phassā phusantīti sadukkhā vipākaphassā phusanti. Ekantadukkhanti nirantaradukkhaṃ. Bhūtāti hetvatthe nissakkavacanaṃ, bhūtakammato bhūtassa sattassa uppatti hoti. Idaṃ vuttaṃ hoti – yathābhūtaṃ kammaṃ sattā karonti, tathābhūtena kammena kammasabhāgavasena tesaṃ upapatti hoti. Tenevāha 『『yaṃ karoti tena upapajjatī』』ti. Ettha ca tenāti kammena viya vuttā, upapatti ca nāma vipākena hoti. Yasmā pana vipākassa kammaṃ hetu, tasmā tena mūlahetubhūtena kammena nibbattatīti ayamettha attho. Phassā phusantīti yena kammavipākena nibbatto, taṃkammavipākaphassā phusanti. Kammadāyādāti kammadāyajjā kammameva nesaṃ dāyajjaṃ santakanti vadāmi.
Abyābajjhanti niddukkhaṃ . Imasmiṃ vāre kāyadvāre pavattā aṭṭha kāmāvacarakusalacetanā kāyasaṅkhāro nāma. Tāyeva vacīdvāre pavattā vacīsaṅkhāro nāma. Manodvāre pavattā tāyeva aṭṭha, tisso ca heṭṭhimajhānacetanā abyābajjhamanosaṅkhāro nāma. Jhānacetanā tāva hotu, kāmāvacarā kinti abyābajjhamanosaṅkhāro nāma jātāti. Kasiṇasajjanakāle ca kasiṇāsevanakāle ca labbhanti. Kāmāvacaracetanā paṭhamajjhānacetanāya ghaṭitā, catutthajjhānacetanā tatiyajjhānacetanāya ghaṭitā. Iti tīsupi dvāresu kāyasucaritādibhedā kusalacetanāva saṅkhārāti veditabbo. Tatiyavāro ubhayamissakavasena veditabbā.
Seyyathāpi manussātiādīsu manussānaṃ tāva kālena sukhaṃ kālena dukkhaṃ pākaṭameva, devesu pana bhummadevatānaṃ, vinipātikesu vemānikapetānaṃ kālena sukhaṃ kālena dukkhaṃ hotīti veditabbaṃ. Hatthiādīsu tiracchānesupi labbhatiyeva.
Tatrāti tesu tīsu kammesu. Tassa pahānāya yā cetanāti tassa pahānatthāya maggacetanā. Kammaṃ patvāva maggacetanāya añño paṇḍarataro dhammo nāma natthi. Idaṃ pana kammacatukkaṃ patvā dvādasa akusalacetanā kaṇhā nāma, tebhūmakakusalacetanā sukkā nāma, maggacetanā akaṇhā asukkāti āgatā.
82.『『Labheyyāhaṃ, bhante』』ti idaṃ so 『『ciraṃ vata me aniyyānikapakkhe yojetvā attā kilamito, 『sukkhanadītīre nhāyissāmī』ti samparivattentena viya thuse koṭṭentena viya ca na koci attho nipphādito, handāhaṃ attānaṃ yoge yojemī』』ti cintetvā āha. Atha bhagavā yonena khandhake titthiyaparivāso paññatto, yaṃ aññatitthiyapubbo sāmaṇerabhūmiyaṃ ṭhito – 『『ahaṃ, bhante, itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ, svāhaṃ, bhante, saṅghaṃ cattāro māse parivāsaṃ yācāmī』』tiādinā (mahāva. 86) nayena samādiyitvā parivasati, taṃ sandhāya 『『yo kho, seniya, aññatitthiyapubbo』』tiādimāha.
Tattha pabbajjanti vacanasiliṭṭhatāvaseneva vuttaṃ. Aparivasitvāyeva hi pabbajjaṃ labhati. Upasampadatthikena pana nātikālena gāmappavesanādīni aṭṭha vattāni pūrentena parivasitabbaṃ . Āraddhacittāti aṭṭhavattapūraṇena tuṭṭhacittā. Ayamettha saṅkhepo. Vitthārato panesa titthiyaparivāso samantapāsādikāya vinayaṭṭhakathāya pabbajjakhandhakavaṇṇanāyaṃ (mahāva. aṭṭha. 86) vuttanayeneva veditabbo . Apica metthāti apica me ettha. Puggalavemattatā viditāti puggalanānattaṃ viditaṃ. Ayaṃ puggalo parivāsāraho, ayaṃ na parivāsārahoti idaṃ mayhaṃ pākaṭanti dasseti.
Tato seniyo cintesi – 『『aho acchariyaṃ buddhasāsanaṃ, yattha evaṃ ghaṃsitvā koṭṭetvā yuttameva gaṇhanti, ayuttaṃ chaḍḍentī』』ti. Tato suṭṭhutaraṃ pabbajjāya sañjātussāho sace, bhantetiādimāha. Atha bhagavā tassa tibbacchandataṃ viditvā na seniyo parivāsaṃ arahatīti aññataraṃ bhikkhuṃ āmantesi – 『『gaccha tvaṃ, bhikkhu, seniyaṃ nhāpetvā pabbājetvā ānehī』』ti. So tathā katvā taṃ pabbājetvā bhagavato santikaṃ ānayi. Bhagavā gaṇe nisīditvā upasampādesi. Tena vuttaṃ – 『『alattha kho acelo seniyo bhagavato santike pabbajjaṃ alattha upasampada』』nti.
Acirūpasampannoti upasampanno hutvā nacirameva. Vūpakaṭṭhoti vatthukāmakilesakāmehi kāyena ca cittena ca vūpakaṭṭho. Appamattoti kammaṭṭhāne satiṃ avijahanto. Ātāpīti kāyikacetasikasaṅkhātena vīriyātāpena ātāpī. Pahitattoti kāye ca jīvite ca anapekkhatāya pesitatto vissaṭṭhaattabhāvo. Yassatthāyāti yassa atthāya. Kulaputtāti ācārakulaputtā. Sammadevāti hetunāva kāraṇeneva. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyapariyosānabhūtaṃ arahattaphalaṃ. Tassa hi atthāya kulaputtā pabbajanti. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparappaccayaṃ ñatvāti attho. Upasampajja vihāsīti pāpuṇitvā sampādetvā vihāsi. Evaṃ viharantova khīṇā jāti…pe… abbhaññāsi.
Evamassa paccavekkhaṇabhūmiṃ dassetvā arahattanikūṭeneva desanaṃ niṭṭhāpetuṃ 『『aññataro kho panāyasmā seniyo arahataṃ ahosī』』ti vuttaṃ. Tattha aññataroti eko. Arahatanti arahantānaṃ, bhagavato sāvakānaṃ arahantānaṃ abbhantaro ahosīti ayamevattha adhippāyo. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Kukkuravatikasuttavaṇṇanā niṭṭhitā.
- Abhayarājakumārasuttavaṇṇanā
83.Evaṃme sutanti abhayasuttaṃ. Tattha abhayoti tassa nāmaṃ. Rājakumāroti bimbisārassa orasaputto. Vādaṃ āropehīti dosaṃ āropehi. Nerayikoti niraye nibbattako. Kappaṭṭhoti kappaṭṭhitiko. Atekicchoti buddhasahassenāpi tikicchituṃ na sakkā. Uggilitunti dve ante mocetvā kathetuṃ asakkonto uggilituṃ bahi nīharituṃ na sakkhiti. Ogilitunti pucchāya dosaṃ datvā hāretuṃ asakkonto ogilituṃ anto pavesetuṃ na sakkhiti.
Evaṃ, bhanteti nigaṇṭho kira cintesi – 『『samaṇo gotamo mayhaṃ sāvake bhinditvā gaṇhāti, handāhaṃ ekaṃ pañhaṃ abhisaṅkharomi, yaṃ puṭṭho samaṇo gotamo ukkuṭiko hutvā nisinno uṭṭhātuṃ na sakkhissatī』』ti. So abhayassa gehā nīhaṭabhatto siniddhabhojanaṃ bhuñjanto bahū pañhe abhisaṅkharitvā – 『『ettha samaṇo gotamo imaṃ nāma dosaṃ dassessati, ettha imaṃ nāmā』』ti sabbe pahāya cātumāsamatthake imaṃ pañhaṃ addasa. Athassa etadahosi – 『『imassa pañhassa pucchāya vā vissajjane vā na sakkā doso dātuṃ, ovaṭṭikasāro ayaṃ, ko nu kho imaṃ gahetvā samaṇassa gotamassa vādaṃ āropessatī』』ti. Tato 『『abhayo rājakumāro paṇḍito, so sakkhissatīti taṃ uggaṇhāpemī』』ti niṭṭhaṃ gantvā uggaṇhāpesi. So vādajjhāsayatāya tassa vacanaṃ sampaṭicchanto 『『evaṃ, bhante,』』ti āha.
84.Akālokho ajjāti ayaṃ pañho catūhi māsehi abhisaṅkhato, tattha idaṃ gahetvā idaṃ vissajjiyamāne divasabhāgo nappahossatīti maññanto evaṃ cintesi. So dānīti sve dāni. Attacatutthoti kasmā bahūhi saddhiṃ na nimantesi? Evaṃ kirassa ahosi – 『『bahūsu nisinnesu thokaṃ datvā vadantassa aññaṃ suttaṃ aññaṃ kāraṇaṃ aññaṃ tathārūpaṃ vatthuṃ āharitvā dassessati, evaṃ sante kalaho vā kolāhalameva vā bhavissati. Athāpi ekakaṃyeva nimantessāmi, evampi me garahā uppajjissati 『yāvamaccharī vāyaṃ abhayo, bhagavantaṃ divase divase bhikkhūnaṃ satenapi sahassenapi saddhiṃ carantaṃ disvāpi ekakaṃyeva nimantesī』』』ti. 『『Evaṃ pana doso na bhavissatī』』ti aparehi tīhi saddhiṃ attacatutthaṃ nimantesi.
85.Na khvettha, rājakumāra, ekaṃsenāti na kho, rājakumāra, ettha pañhe ekaṃsena vissajjanaṃ hoti. Evarūpañhi vācaṃ tathāgato bhāseyyāpi na bhāseyyāpi. Bhāsitapaccayena atthaṃ passanto bhāseyya, apassanto na bhāseyyāti attho. Iti bhagavā mahānigaṇṭhena catūhi māsehi abhisaṅkhataṃ pañhaṃ asanipātena pabbatakūṭaṃ viya ekavacaneneva saṃcuṇṇesi. Anassuṃ nigaṇṭhāti naṭṭhā nigaṇṭhā.
86.Aṅke nisinno hotīti ūrūsu nisinno hoti. Lesavādino hi vādaṃ paṭṭhapentā kiñcideva phalaṃ vā pupphaṃ vā potthakaṃ vā gahetvā nisīdanti. Te attano jaye sati paraṃ ajjhottharanti, parassa jaye sati phalaṃ khādantā viya pupphaṃ ghāyantā viya potthakaṃ vācentā viya vikkhepaṃ dassenti. Ayaṃ pana cintesi – 『『sammāsambuddho esa osaṭasaṅgāmo paravādamaddano. Sace me jayo bhavissati, iccetaṃ kusalaṃ. No ce bhavissati, dārakaṃ vijjhitvā rodāpessāmi. Tato passatha, bho, ayaṃ dārako rodati, uṭṭhahatha tāva, pacchāpi jānissāmā』』ti tasmā dārakaṃ gahetvā nisīdi. Bhagavā pana rājakumārato sahassaguṇenapi satasahassaguṇenapi vādīvarataro, 『『imamevassa dārakaṃ upamaṃ katvā vādaṃ bhindissāmī』』ti cintetvā 『『taṃ kiṃ maññasi rājakumārā』』tiādimāha.
Tattha mukhe āhareyyāti mukhe ṭhapeyya. Āhareyyassāhanti apaneyyaṃ assa ahaṃ. Ādikenevāti paṭhamapayogeneva. Abhūtanti abhūtatthaṃ. Atacchanti na tacchaṃ. Anatthasaṃhitanti na atthasaṃhitaṃ na vaḍḍhinissitaṃ. Appiyā amanāpāti neva piyā na manāpā. Iminā nayeneva sabbattha attho daṭṭhabbo.
Tattha appiyapakkhe paṭhamavācā acoraṃyeva coroti, adāsaṃyeva dāsoti, aduppayuttaṃyeva duppayuttoti pavattā. Na taṃ tathāgato bhāsati. Dutiyavācā coraṃyeva coro ayantiādivasena pavattā. Tampi tathāgato na bhāsati. Tatiyavācā 『『idāni akatapuññatāya duggato dubbaṇṇo appesakkho , idha ṭhatvāpi puna puññaṃ na karosi, dutiyacittavāre kathaṃ catūhi apāyehi na muccissasī』』ti evaṃ mahājanassa atthapurekkhārena dhammapurekkhārena anusāsanīpurekkhārena ca vattabbavācā. Tatra kālaññū tathāgatoti tasmiṃ tatiyabyākaraṇe tassā vācāya byākaraṇatthāya tathāgato kālaññū hoti, mahājanassa ādānakālaṃ gahaṇakālaṃ jānitvāva byākarotīti attho.
Piyapakkhe paṭhamavācā aṭṭhāniyakathā nāma. Sā evaṃ veditabbā – evaṃ kira gāmavāsimahallakaṃ nagaraṃ āgantvā pānāgāre pivantaṃ vañcetukāmā sambahulā dhuttā pītaṭṭhāne ṭhatvā tena saddhiṃ suraṃ pivantā 『『imassa nivāsanapāvuraṇampi hatthe bhaṇḍakampi sabbaṃ gaṇhissāmā』』ti cintetvā katikaṃ akaṃsu – 『『ekekaṃ attapaccakkhakathaṃ kathema, yo 『abhūta』nti kathesi, kathitaṃ vā na saddahati, taṃ dāsaṃ katvā gaṇhissāmā』』ti. Tampi mahallakaṃ pucchiṃsu 『『tumhākampi tāta ruccatī』』ti. Evaṃ hotu tātāti.
Eko dhutto āha – mayhaṃ, bho mātu, mayi kucchigate kapiṭṭhaphaladohalo ahosi. Sā aññaṃ kapiṭṭhahārakaṃ alabbhamānā maṃyeva pesesi. Ahaṃ gantvā rukkhaṃ abhiruhituṃ asakkonto attanāva attānaṃ pāde gahetvā muggaraṃ viya rukkhassa upari khipiṃ; atha sākhato sākhaṃ vicaranto phalāni gahetvā otarituṃ asakkonto gharaṃ gantvā nisseṇiṃ āharitvā oruyha mātu santikaṃ gantvā phalāni mātuyā adāsiṃ; tāni pana mahantāni honti cāṭippamāṇāni. Tato me mātarā ekāsane nisinnāya samasaṭṭhiphalāni khāditāni. Mayā ekucchaṅgena ānītaphalesu sesakāni kulasantake gāme khuddakamahallakānaṃ ahesuṃ. Amhākaṃ gharaṃ soḷasahatthaṃ, sesaparikkhārabhaṇḍakaṃ apanetvā kapiṭṭhaphaleheva yāva chadanaṃ pūritaṃ. Tato atirekāni gahetvā gehadvāre rāsiṃ akaṃsu. So asītihatthubbedho pabbato viya ahosi. Kiṃ īdisaṃ, bho sakkā, saddahitunti?
Gāmikamahallako tuṇhī nisīditvā sabbesaṃ kathāpariyosāne pucchito āha – 『『evaṃ bhavissati tātā, mahantaṃ raṭṭhaṃ, raṭṭhamahantatāya sakkā saddahitu』』nti. Yathā ca tena, evaṃ sesehipi tathārūpāsu nikkāraṇakathāsu kathitāsu āha – mayhampi tātā suṇātha, na tumhākaṃyeva kulāni, amhākampi kulaṃ mahākulaṃ, amhākaṃ pana avasesakhettehi kappāsakhettaṃ mahantataraṃ . Tassa anekakarīsasatassa kappāsakhettassa majjhe eko kappāsarukkho mahā asītihatthubbedho ahosi. Tassa pañca sākhā, tāsu avasesasākhā phalaṃ na gaṇhiṃsu, pācīnasākhāya ekameva mahācāṭimattaṃ phalaṃ ahosi. Tassa cha aṃsiyo, chasu aṃsīsu cha kappāsapiṇḍiyo pupphitā. Ahaṃ massuṃ kāretvā nhātavilitto khettaṃ gantvā tā kappāsapiṇḍiyo pupphitā disvā ṭhitakova hatthaṃ pasāretvā gaṇhiṃ. Tā kappāsapiṇḍiyo thāmasampannā cha dāsā ahesuṃ. Te sabbe maṃ ekakaṃ ohāya palātā. Ettake addhāne te na passāmi, ajja diṭṭhā, tumhe te cha janā. Tvaṃ nando nāma, tvaṃ puṇṇo nāma, tvaṃ vaḍḍhamāno nāma, tvaṃ citto nāma tvaṃ maṅgalo nāma, tvaṃ poṭṭhiyo nāmāti vatvā uṭṭhāya nisinnakeyeva cūḷāsu gahetvā aṭṭhāsi. Te 『『na mayaṃ dāsā』』tipi vattuṃ nāsakkhiṃsu. Atha ne kaḍḍhanto vinicchayaṃ netvā lakkhaṇaṃ āropetvā yāvajīvaṃ dāse katvā paribhuñji. Evarūpiṃ kathaṃ tathāgato na bhāsati.
Dutiyavācā āmisahetucāṭukamyatādivasena nānappakārā paresaṃ thomanavācā ceva, corakathaṃ rājakathanti ādinayappavattā tiracchānakathā ca. Tampi tathāgato na bhāsati. Tatiyavācā ariyasaccasannissitakathā, yaṃ vassasatampi suṇantā paṇḍitā neva tittiṃ gacchanti. Iti tathāgato neva sabbampi appiyavācaṃ bhāsati na piyavācaṃ. Tatiyaṃ tatiyameva pana bhāsitabbakālaṃ anatikkamitvā bhāsati. Tattha tatiyaṃ appiyavācaṃ sandhāya heṭṭhā daharakumāraupamā āgatāti veditabbaṃ.
87.Udāhu ṭhānasovetanti udāhu ṭhānuppattikañāṇena taṅkhaṇaṃyeva taṃ tathāgatassa upaṭṭhātīti pucchati. Saññātoti ñāto paññāto pākaṭo. Dhammadhātūti dhammasabhāvo. Sabbaññutaññāṇassetaṃ adhivacanaṃ . Taṃ bhagavatā suppaṭividdhaṃ, hatthagataṃ bhagavato. Tasmā so yaṃ yaṃ icchati, taṃ taṃ sabbaṃ ṭhānasova paṭibhātīti. Sesaṃ sabbattha uttānameva. Ayaṃ pana dhammadesanā neyyapuggalavasena pariniṭṭhitāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Abhayarājakumārasuttavaṇṇanā niṭṭhitā.
- Bahuvedanīyasuttavaṇṇanā
88.Evaṃme sutanti bahuvedanīyasuttaṃ. Tattha pañcakaṅgo thapatīti pañcakaṅgoti tassa nāmaṃ. Vāsipharasunikhādanadaṇḍamuggarakāḷasuttanāḷisaṅkhātehi vā aṅgehi samannāgatattā so pañcaṅgoti paññāto. Thapatīti vaḍḍhakījeṭṭhako. Udāyīti paṇḍitaudāyitthero.
89.Pariyāyanti kāraṇaṃ. Dvepānandāti dvepi, ānanda. Pariyāyenāti kāraṇena. Ettha ca kāyikacetasikavasena dve veditabbā. Sukhādivasena tisso, indriyavasena sukhindriyādikā pañca, dvāravasena cakkhusamphassajādikā cha, upavicāravasena 『『cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicaratī』』tiādikā aṭṭhārasa, cha gehassitāni somanassāni, cha nekkhammasitāni somanassāni, cha gehassitāni domanassāni, cha nekkhammasitāni domanassāni, cha gehassitā upekkhā, cha nekkhammasitāti evaṃ chattiṃsa, tā atīte chattiṃsa, anāgate chattiṃsa, paccuppanne chattiṃsāti evaṃ aṭṭhavedanāsataṃ veditabbaṃ.
90.Pañca kho ime, ānanda, kāmaguṇāti ayaṃ pāṭiekko anusandhi. Na kevalampi dve ādiṃ katvā vedanā bhagavatā paññattā, pariyāyena ekāpi vedanā kathitā. Taṃ dassento pañcakaṅgassa thapatino vādaṃ upatthambhetuṃ imaṃ desanaṃ ārabhi.
Abhikkantataranti sundarataraṃ. Paṇītataranti atappakataraṃ. Ettha ca catutthajjhānato paṭṭhāya adukkhamasukhā vedanā, sāpi santaṭṭhena paṇītaṭṭhena ca sukhanti vuttā. Cha gehassitāni sukhanti vuttāni. Nirodho avedayitasukhavasena sukhaṃ nāma jāto. Pañcakāmaguṇavasena hi aṭṭhasamāpattivasena ca uppannaṃ vedayitasukhaṃ nāma. Nirodho avedayitasukhaṃ nāma. Iti vedayitasukhaṃ vā hotu avedayitasukhaṃ vā, taṃ niddukkhabhāvasaṅkhātena sukhaṭṭhena ekantasukhameva jātaṃ.
91.Yatthayatthāti yasmiṃ yasmiṃ ṭhāne. Sukhaṃ upalabbhatīti vedayitasukhaṃ vā avedayitasukhaṃ vā upalabbhati. Taṃ taṃ tathāgato sukhasmiṃ paññapetīti taṃ sabbaṃ tathāgato niddukkhabhāvaṃ sukhasmiṃyeva paññapetīti. Idha bhagavā nirodhasamāpattiṃ sīsaṃ katvā neyyapuggalavasena arahattanikūṭeneva desanaṃ niṭṭhāpesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Bahuvedanīyasuttavaṇṇanā niṭṭhitā.
- Apaṇṇakasuttavaṇṇanā
92.Evaṃme sutanti apaṇṇakasuttaṃ. Tattha cārikanti aturitacārikaṃ.
93.Atthi pana vo gahapatayoti kasmā āha? So kira gāmo aṭavidvāre niviṭṭho. Nānāvidhā samaṇabrāhmaṇā divasaṃ maggaṃ gantvā sāyaṃ taṃ gāmaṃ vāsatthāya upenti, tesaṃ te manussā mañcapīṭhāni pattharitvā pāde dhovitvā pāde makkhetvā kappiyapānakāni datvā punadivase nimantetvā dānaṃ denti. Te pasannacittā tehi saddhiṃ sammantayamānā evaṃ vadanti 『『atthi pana vo gahapatayo kiñci dassanaṃ gahita』』nti? Natthi, bhanteti. 『『Gahapatayo vinā dassanena loko na niyyāti, ekaṃ dassanaṃ ruccitvā khamāpetvā gahetuṃ vaṭṭati, 『sassato loko』ti dassanaṃ gaṇhathā』』ti vatvā pakkantā. Aparadivase aññe āgatā. Tepi tatheva pucchiṃsu. Te tesaṃ 『『āma, bhante, purimesu divasesu tumhādisā samaṇabrāhmaṇā āgantvā 『sassato loko』ti amhe idaṃ dassanaṃ gāhāpetvā gatā』』ti ārocesuṃ. 『『Te bālā kiṃ jānanti? 『Ucchijjati ayaṃ loko』ti ucchedadassanaṃ gaṇhathā』』ti evaṃ tepi ucchedadassanaṃ gaṇhāpetvā pakkantā. Etenupāyena aññe ekaccasassataṃ, aññe antānantaṃ , aññe amarāvikkhepanti evaṃ dvāsaṭṭhi diṭṭhiyo uggaṇhāpesuṃ. Te pana ekadiṭṭhiyampi patiṭṭhātuṃ nāsakkhiṃsu. Sabbapacchā bhagavā agamāsi. So tesaṃ hitatthāya pucchanto 『『atthi pana vo gahapatayo』』tiādimāha. Tattha ākāravatīti kāraṇavatī sahetukā. Apaṇṇakoti aviraddho advejjhagāmī ekaṃsagāhiko.
94.Natthi dinnantiādi dasavatthukā micchādiṭṭhi heṭṭhā sāleyyakasutte vitthāritā. Tathā tabbipaccanīkabhūtā sammādiṭṭhi.
95.Nekkhamme ānisaṃsanti yo nesaṃ akusalato nikkhantabhāve ānisaṃso, yo ca vodānapakkho visuddhipakkho, taṃ na passantīti attho. Asaddhammasaññattīti abhūtadhammasaññāpanā . Attānukkaṃsetīti ṭhapetvā maṃ ko añño attano dassanaṃ pare gaṇhāpetuṃ sakkotīti attānaṃ ukkhipati. Paraṃ vambhetīti ettakesu janesu ekopi attano dassanaṃ pare gaṇhāpetuṃ na sakkotīti evaṃ paraṃ heṭṭhā khipati. Pubbeva kho panāti pubbe micchādassanaṃ gaṇhantasseva susīlyaṃ pahīnaṃ hoti, dussīlabhāvo paccupaṭṭhito. Evamassimeti evaṃ assa ime micchādiṭṭhiādayo satta. Aparāparaṃ uppajjanavasena pana teyeva micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā uppajjanti nāma.
Tatrāti tāsu tesaṃ samaṇabrāhmaṇānaṃ laddhīsu. Kaliggahoti parājayaggāho. Dussamatto samādinnoti duggahito dupparāmaṭṭho. Ekaṃsaṃ pharitvā tiṭṭhatīti ekantaṃ ekakoṭṭhāsaṃ sakavādameva pharitvā adhimuccitvā tiṭṭhati, 『『sace kho natthi paro loko』』ti evaṃ santeyeva sotthibhāvāvaho hoti. Riñcatīti vajjeti.
96.Saddhammasaññattīti bhūtadhammasaññāpanā.
Kaṭaggahoti jayaggāho. Susamatto samādinnoti suggahito suparāmaṭṭho. Ubhayaṃsaṃpharitvā tiṭṭhatīti ubhayantaṃ ubhayakoṭṭhāsaṃ sakavādaṃ paravādañca pharitvā adhimuccitvā tiṭṭhati 『『sace kho atthi paro loko』』ti evaṃ santepi 『『sace kho natthi paro loko』』ti evaṃ santepi sotthibhāvāvaho hoti. Paratopi ekaṃsaubhayaṃsesu imināva nayena attho veditabbo.
97.Karototi sahatthā karontassa. Kārayatoti āṇattiyā kārentassa. Chindatoti paresaṃ hatthādīni chindantassa. Pacatoti daṇḍena pīḷentassa vā tajjentassa vā. Socayatoti parassa bhaṇḍaharaṇādīhi sokaṃ sayaṃ karontassapi parehi kārentassapi. Kilamatoti āhārūpaccheda-bandhanāgārappavesanādīhi sayaṃ kilamantassāpi parehi kilamāpentassāpi. Phandato phandāpayatoti paraṃ phandantaṃ phandanakāle sayampi phandato parampi phandāpayato. Pāṇamatipātayatoti pāṇaṃ hanantassapi hanāpentassapi. Evaṃ sabbattha karaṇakārāpanavaseneva attho veditabbo.
Sandhinti gharasandhiṃ. Nillopanti mahāvilopaṃ. Ekāgārikanti ekameva gharaṃ parivāretvā vilumpanaṃ. Paripanthetiṭṭhatoti āgatāgatānaṃ acchindanatthaṃ magge tiṭṭhato. Karoto na karīyati pāpanti yaṃkiñci pāpaṃ karomīti saññāya karotopi pāpaṃ na karīyati, natthi pāpaṃ. Sattā pana karomāti evaṃsaññino hontīti attho. Khurapariyantenāti khuraneminā, khuradhārasadisapariyantena vā. Ekaṃ maṃsakhalanti ekaṃ maṃsarāsiṃ. Puñjanti tasseva vevacanaṃ. Tatonidānanti ekamaṃsakhalakaraṇanidānaṃ. Dakkhiṇatīre manussā kakkhaḷā dāruṇā, te sandhāya hanantotiādi vuttaṃ. Uttaratīre saddhā honti pasannā buddhamāmakā dhammamāmakā saṅghamāmakā, te sandhāya dadantotiādi vuttaṃ.
Tattha yajantoti mahāyāgaṃ karonto. Damenāti indriyadamena uposathakammena. Saṃyamenāti sīlasaṃyamena. Saccavajjenāti saccavacanena. Āgamoti āgamanaṃ, pavattīti attho. Sabbathāpi pāpapuññānaṃ kiriyameva paṭikkhipanti. Sukkapakkhopi vuttanayeneva veditabbo. Sesamettha purimavāre vuttasadisameva.
100.Natthi hetu natthi paccayoti ettha paccayo hetuvevacanaṃ. Ubhayenāpi vijjamānakameva kāyaduccaritādisaṃkilesapaccayaṃ kāyasucaritādivisuddhipaccayaṃ paṭikkhipanti. Natthibalaṃ, natthi vīriyaṃ, natthi purisathāmo, natthi purisaparakkamoti sattānaṃ saṃkilesituṃ vā visujjhituṃ vā balaṃ vā vīriyaṃ vā purisena kātabbo nāma purisathāmo vā purisaparakkamo vā natthi.
Sabbe sattāti oṭṭhagoṇagadrabhādayo anavasese nidassenti. Sabbe pāṇāti ekindriyo pāṇo dvindriyo pāṇoti ādivasena vadanti. Sabbe bhūtāti aṇḍakosavatthikosesu bhūte sandhāya vadanti. Sabbe jīvāti sāliyavagodhumādayo sandhāya vadanti. Tesu hete viruhanabhāvena jīvasaññino. Avasā abalā avīriyāti tesaṃ attano vaso vā balaṃ vā vīriyaṃ vā natthi. Niyatisaṅgatibhāvapariṇatāti ettha niyatīti niyatatā. Saṅgatīti channaṃ abhijātīnaṃ tattha tattha gamanaṃ. Bhāvoti sabhāvoyeva. Evaṃ niyatiyā ca saṅgatiyā ca bhāvena ca pariṇatā nānappakārataṃ pattā. Yena hi yathā bhavitabbaṃ, so tatheva bhavati. Yena no bhavitabbaṃ, so na bhavatīti dassenti. Chasvevābhijātīsūti chasu eva abhijātīsu ṭhatvā sukhañca dukkhañca paṭisaṃvedenti, aññā sukhadukkhabhūmi natthīti dassenti.
Tattha cha abhijātiyo nāma kaṇhābhijāti nīlābhijāti lohitābhijāti haliddābhijāti sukkābhijāti paramasukkābhijātīti. Tattha sākuṇiko sūkariko luddo macchaghātako coro coraghātako, ye vā panaññepi keci kurūrakammantā, ayaṃ kaṇhābhijāti nāma. Bhikkhū nīlābhijātīti vadanti. Te kira catūsu paccayesu kaṇṭake pakkhipitvā khādanti. 『『Bhikkhū ca kaṇṭakavuttino』』ti ayañhi nesaṃ pāḷiyeva. Atha vā kaṇṭakavuttikā evaṃ nāma eke pabbajitāti vadanti. 『『Samaṇakaṇṭakavuttikā』』tipi hi nesaṃ pāḷi. Lohitābhijāti nāma nigaṇṭhā ekasāṭakāti vadanti. Ime kira purimehi dvīhi paṇḍaratarā. Gihī acelakasāvakā haliddābhijātīti vadanti. Iti attano paccayadāyake nigaṇṭhehipi jeṭṭhakatare karonti. Nando, vaccho, saṅkicco, ayaṃ sukkābhijātīti vadanti. Te kira purimehi catūhi paṇḍaratarā. Ājīvake pana paramasukkābhijātīti vadanti. Te kira sabbehi paṇḍaratarā.
Tattha sabbe sattā paṭhamaṃ sākuṇikādayova honti, tato visujjhamānā sakyasamaṇā honti, tato visujjhamānā nigaṇṭhā, tato ājīvakasāvakā, tato nandādayo, tato ājīvakāti ayametesaṃ laddhi. Sukkapakkho vuttapaccanīkena veditabbo. Sesamidhāpi purimavāre vuttasadisameva.
Imāsu pana tīsu diṭṭhīsu natthikadiṭṭhi vipākaṃ paṭibāhati, akiriyadiṭṭhi kammaṃ paṭibāhati, ahetukadiṭṭhi ubhayampi paṭibāhati. Tattha kammaṃ paṭibāhantenāpi vipāko paṭibāhito hoti, vipākaṃ paṭibāhantenāpi kammaṃ paṭibāhitaṃ. Iti sabbepete atthato ubhayapaṭibāhakā natthikavādā ceva ahetukavādā akiriyavādā ca honti. Ye pana tesaṃ laddhiṃ gahetvā rattiṭṭhāne divāṭṭhāne nisinnā sajjhāyanti vīmaṃsanti, tesaṃ – 『『natthi dinnaṃ natthi yiṭṭhaṃ, karoto na kariyati pāpaṃ, natthi hetu natthi paccayo』』ti tasmiṃ ārammaṇe micchāsati santiṭṭhati , cittaṃ ekaggaṃ hoti, javanāni javanti, paṭhamajavane satekicchā honti, tathā dutiyādīsu. Sattame buddhānampi atekicchā anivattino ariṭṭhakaṇṭakasadisā.
Tattha koci ekaṃ dassanaṃ okkamati, koci dve, koci tīṇipi, ekasmiṃ okkantepi dvīsu tīsu okkantesupi niyatamicchādiṭṭhikova hoti, patto saggamaggāvaraṇañceva mokkhamaggāvaraṇañca, abhabbo tassa attabhāvassa anantaraṃ saggampi gantuṃ, pageva mokkhaṃ. Vaṭṭakhāṇu nāmesa satto pathavīgopako. Kiṃ panesa ekasmiṃyeva attabhāve niyato hoti, udāhu aññasmimpīti? Ekasmiññeva niyato, āsevanavasena pana bhavantarepi taṃ taṃ diṭṭhiṃ rocetiyeva. Evarūpassa hi yebhuyyena bhavato vuṭṭhānaṃ nāma natthi.
Tasmā akalyāṇajanaṃ, āsīvisamivoragaṃ;
Ārakā parivajjeyya, bhūtikāmo vicakkhaṇoti.
103.Natthi sabbaso āruppāti arūpabrahmaloko nāma sabbākārena natthi. Manomayāti jhānacittamayā. Saññāmayāti arūpajjhānasaññāya saññāmayā. Rūpānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hotīti ayaṃ lābhī vā hoti takkī vā. Lābhī nāma rūpāvacarajjhānalābhī. Tassa rūpāvacare kaṅkhā natthi, arūpāvacaraloke atthi . So – 『『ahaṃ āruppā atthīti vadantānampi natthīti vadantānampi suṇāmi, atthi natthīti pana na jānāmi. Catutthajjhānaṃ padaṭṭhānaṃ katvā arūpāvacarajjhānaṃ nibbattessāmi. Sace āruppā atthi, tattha nibbattissāmi, sace natthi, rūpāvacarabrahmaloke nibbattissāmi. Evaṃ me apaṇṇako dhammo apaṇṇakova aviraddhova bhavissatī』』ti tathā paṭipajjati. Takkī pana appaṭiladdhajjhāno, tassāpi rūpajjhāne kaṅkhā natthi, arūpaloke pana atthi. So – 『『ahaṃ āruppā atthīti vadantānampi natthīti vadantānampi suṇāmi, atthi natthīti pana na jānāmi. Kasiṇaparikammaṃ katvā catutthajjhānaṃ nibbattetvā taṃ padaṭṭhānaṃ katvā arūpāvacarajjhānaṃ nibbattessāmi. Sace āruppā atthi, tattha nibbattissāmi. Sace natthi, rūpāvacarabrahmaloke nibbattissāmi. Evaṃ me apaṇṇako dhammo apaṇṇakova aviraddhova bhavissatī』』ti tathā paṭipajjati.
104.Bhavanirodhoti nibbānaṃ. Sārāgāya santiketi rāgavasena vaṭṭe rajjanassa santike. Saṃyogāyāti taṇhāvasena saṃyojanatthāya. Abhinandanāyāti taṇhādiṭṭhivasena abhinandanāya. Paṭipanno hotīti ayampi lābhī vā hoti takkī vā. Lābhī nāma aṭṭhasamāpattilābhī. Tassa āruppe kaṅkhā natthi, nibbāne atthi. So – 『『ahaṃ nirodho atthītipi natthītipi suṇāmi, sayaṃ na jānāmi. Samāpattiṃ pādakaṃ katvā vipassanaṃ vaḍḍhessāmi. Sace nirodho bhavissati, arahattaṃ patvā parinibbāyissāmi. No ce bhavissati, āruppe nibbattissāmī』』ti evaṃ paṭipajjati. Takkī pana ekasamāpattiyāpi na lābhī, āruppe panassa kaṅkhā natthi, bhavanirodhe atthi. So – 『『ahaṃ nirodho atthītipi natthītipi suṇāmi, sayaṃ na jānāmi, kasiṇaparikammaṃ katvā aṭṭhasamāpattiyo nibbattetvā samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhessāmi. Sace nirodho bhavissati, arahattaṃ patvā parinibbāyissāmi. No ce bhavissati, āruppe nibbattissāmī』』ti evaṃ paṭipajjati. Etthāha – 『『atthi dinnantiādīni tāva apaṇṇakāni bhavantu, natthi dinnantiādīni pana kathaṃ apaṇṇakānī』』ti. Gahaṇavasena. Tāni hi apaṇṇakaṃ apaṇṇakanti evaṃ gahitattā apaṇṇakāni nāma jātāni.
105.Cattārometi ayaṃ pāṭiekko anusandhi. Natthikavādo, ahetukavādo akiriyavādo, āruppā natthi nirodho natthīti evaṃvādino ca dveti ime pañca puggalā heṭṭhā tayo puggalāva honti. Atthikavādādayo pañca eko catutthapuggalova hoti. Etamatthaṃ dassetuṃ bhagavā imaṃ desanaṃ ārabhi. Tattha sabbaṃ atthato uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Apaṇṇakasuttavaṇṇanā niṭṭhitā.
Paṭhamavaggavaṇṇanā niṭṭhitā.
-
Bhikkhuvaggo
-
Ambalaṭṭhikarāhulovādasuttavaṇṇanā
107.Evaṃme sutanti ambalaṭṭhikarāhulovādasuttaṃ. Tattha ambalaṭṭhikāyaṃ viharatīti veḷuvanavihārassa paccante padhānagharasaṅkhepe vivekakāmānaṃ vasanatthāya kate ambalaṭṭhikāti evaṃnāmake pāsāde pavivekaṃ brūhayanto viharati. Kaṇṭako nāma jātakālato paṭṭhāya tikhiṇova hoti, evamevaṃ ayampi āyasmā sattavassikasāmaṇerakāleyeva pavivekaṃ brūhayamāno tattha vihāsi. Paṭisallānā vuṭṭhitoti phalasamāpattito vuṭṭhāya. Āsananti pakatipaññattamevettha āsanaṃ atthi, taṃ papphoṭetvā ṭhapesi. Udakādhāneti udakabhājane. 『『Udakaṭṭhāne』』tipi pāṭho.
Āyasmantaṃ rāhulaṃ āmantesīti ovādadānatthaṃ āmantesi. Bhagavatā hi rāhulattherassa sambahulā dhammadesanā katā. Sāmaṇerapañhaṃ therasseva vuttaṃ. Tathā rāhulasaṃyuttaṃ mahārāhulovādasuttaṃ cūḷarāhulovādasuttamidaṃ ambalaṭṭhikarāhulovādasuttanti.
Ayañhi āyasmā sattavassikakāle bhagavantaṃ cīvarakaṇṇe gahetvā 『『dāyajjaṃ me samaṇa dehī』』ti dāyajjaṃ yācamāno bhagavatā dhammasenāpatisāriputtattherassa niyyādetvā pabbājito. Atha bhagavā daharakumārā nāma yuttāyuttaṃ kathaṃ kathenti, ovādamassa demīti rāhulakumāraṃ āmantetvā 『『sāmaṇerena nāma, rāhula, tiracchānakathaṃ kathetuṃ na vaṭṭati, tvaṃ kathayamāno evarūpaṃ kathaṃ katheyyāsī』』ti sabbabuddhehi avijahitaṃ dasapucchaṃ pañcapaṇṇāsavissajjanaṃ – 『『eko pañho eko uddeso ekaṃ veyyākaraṇaṃ dve pañhā…pe… dasa pañhā dasa uddesā dasa veyyākaraṇāti. Ekaṃ nāma kiṃ? Sabbe sattā āhāraṭṭhitikā…pe… dasa nāma kiṃ? Dasahaṅgehi samannāgato arahāti vuccatī』』ti (khu. pā. 4.10) imaṃ sāmaṇerapañhaṃ kathesi. Puna cintesi 『『daharakumārā nāma piyamusāvādā honti, adiṭṭhameva diṭṭhaṃ amhehi, diṭṭhameva na diṭṭhaṃ amhehīti vadanti ovādamassa demī』』ti akkhīhi oloketvāpi sukhasañjānanatthaṃ paṭhamameva catasso udakādhānūpamāyo , tato dve hatthiupamāyo ekaṃ ādāsūpamañca dassetvā imaṃ suttaṃ kathesi. Catūsu pana paccayesu taṇhāvivaṭṭanaṃ pañcasu kāmaguṇesu chandarāgappahānaṃ kalyāṇamittupanissayassa mahantabhāvañca dassetvā rāhulasuttaṃ (su. ni. rāhulasutta) kathesi. Āgatāgataṭṭhāne bhavesu chandarāgo na kattabboti dassetuṃ rāhulasaṃyuttaṃ (saṃ. ni. 2.188 ādayo) kathesi. 『『Ahaṃ sobhāmi, mama vaṇṇāyatanaṃ pasanna』』nti attabhāvaṃ nissāya gehassitachandarāgo na kattabboti mahārāhulovādasuttaṃ kathesi.
Tattha rāhulasuttaṃ imasmiṃ nāma kāle vuttanti na vattabbaṃ. Tañhi abhiṇhovādavasena vuttaṃ. Rāhulasaṃyuttaṃ sattavassikakālato paṭṭhāya yāva avassikabhikkhukālā vuttaṃ. Mahārāhulovādasuttaṃ aṭṭhārasa vassasāmaṇerakāle vuttaṃ. Cūḷarāhulovādasuttaṃ avassikabhikkhukāle vuttaṃ. Kumārakapañhañca idañca ambalaṭṭhikarāhulovādasuttaṃ sattavassikasāmaṇerakāle vuttaṃ. Tesu rāhulasuttaṃ abhiṇhovādatthaṃ, rāhulasaṃyuttaṃ, therassa vipassanāgabbhagahaṇatthaṃ, mahārāhulovādaṃ gehassitachandarāgavinodanatthaṃ, cūḷarāhulovādaṃ therassa pañcadasa-vimuttiparipācanīya-dhammaparipākakāle arahattagāhāpanatthaṃ vuttaṃ. Idañca pana sandhāya rāhulatthero bhikkhusaṅghamajjhe tathāgatassa guṇaṃ kathento idamāha –
『『Kikīva bījaṃ rakkheyya, cāmarī vālamuttamaṃ;
Nipako sīlasampanno, mamaṃ rakkhi tathāgato』』ti. (apa. 1.2.83);
Sāmaṇerapañhaṃ ayuttavacanapahānatthaṃ, idaṃ ambalaṭṭhikarāhulovādasuttaṃ sampajānamusāvādassa akaraṇatthaṃ vuttaṃ.
Tattha passasi noti passasi nu. Parittanti thokaṃ. Sāmaññanti samaṇadhammo. Nikkujjitvāti adhomukhaṃ katvā. Ukkujjitvāti uttānaṃ katvā.
108.Seyyathāpi, rāhula, rañño nāgoti ayaṃ upamā sampajānamusāvāde saṃvararahitassa opammadassanatthaṃ vuttā. Tattha īsādantoti rathīsāsadisadanto . Uruḷhavāti abhivaḍḍhito ārohasampanno. Abhijātoti sujāto jātisampanno. Saṅgāmāvacaroti saṅgāmaṃ otiṇṇapubbo. Kammaṃ karotīti āgatāgate pavaṭṭento ghāteti. Puratthimakāyādīsu pana puratthimakāyena tāva paṭisenāya phalakakoṭṭhakamuṇḍapākārādayo pāteti, tathā pacchimakāyena. Sīsena kammaṃ nāma niyametvā etaṃ padesaṃ maddissāmīti nivattitvā oloketi, ettakena satampi sahassampi dvedhā bhijjati. Kaṇṇehi kammaṃ nāma āgatāgate sare kaṇṇehi paharitvā pātanaṃ. Dantehi kammaṃ nāma paṭihatthiassahatthārohaassārohapadādīnaṃ vijjhanaṃ. Naṅguṭṭhena kammaṃ nāma naṅguṭṭhe bandhāya dīghāsilaṭṭhiyā vā ayamusalena vā chedanabhedanaṃ. Rakkhateva soṇḍanti soṇḍaṃ pana mukhe pakkhipitvā rakkhati.
Tatthāti tasmiṃ tassa hatthino karaṇe. Apariccattanti anissaṭṭhaṃ, paresaṃ jayaṃ amhākañca parājayaṃ passīti maññati. Soṇḍāyapi kammaṃ karotīti ayamuggaraṃ vā khadiramusalaṃ vā gahetvā samantā aṭṭhārasahatthaṭṭhānaṃ maddati. Pariccattanti vissaṭṭhaṃ, idāni hatthiyodhādīsu na kutoci bhāyati, amhākaṃ jayaṃ paresañca parājayaṃ passīti maññati. Nāhaṃ tassa kiñci pāpanti tassa dukkaṭādiāpattivītikkame vā mātughātakādikammesu vā kiñci pāpaṃ akattabbaṃ nāma natthi. Tasmā tiha teti yasmā sampajānamusāvādino akattabbaṃ pāpaṃ nāma natthi, tasmā tayā hasāyapi davakamyatāyapi musā na bhaṇissāmīti sikkhitabbaṃ. Paccavekkhaṇatthoti olokanattho, yaṃ mukhe vajjaṃ hoti, tassa dassanatthoti vuttaṃ hoti. Paccavekkhitvā paccavekkhitvāti oloketvā oloketvā.
109.Sasakkaṃ na karaṇīyanti ekaṃseneva na kātabbaṃ. Paṭisaṃhareyyāsīti nivatteyyāsi mā kareyyāsi. Anupadajjeyyāsīti anupadeyyāsi upatthambheyyāsi punappunaṃ kareyyāsi. Ahorattānusikkhīti rattiñca divañca sikkhamāno.
111.Aṭṭīyitabbanti aṭṭena pīḷitena bhavitabbaṃ. Harāyitabbanti lajjitabbaṃ. Jigucchitabbanti gūthaṃ disvā viya jigucchā uppādetabbā. Manokammassa pana adesanāvatthukattā idha desetabbanti na vuttaṃ. Kittake pana ṭhāne kāyakammavacīkammāni sodhetabbāni, kittake manokammanti. Kāyakammavacīkammāni tāva ekasmiṃ purebhatteyeva sodhetabbāni. Bhattakiccaṃ katvā divāṭṭhāne nisinnena hi paccavekkhitabbaṃ 『『aruṇuggamanato paṭṭhāya yāva imasmiṃ ṭhāne nisajjā atthi nu kho me imasmiṃ antare paresaṃ appiyaṃ kāyakammaṃ vā vacīkammaṃ vā』』ti. Sace atthīti jānāti, desanāyuttaṃ desetabbaṃ, āvikaraṇayuttaṃ āvikātabbaṃ. Sace natthi, teneva pītipāmojjena vihātabbaṃ. Manokammaṃ pana etasmiṃ piṇḍapātapariyesanaṭṭhāne sodhetabbaṃ. Kathaṃ? 『『Atthi nu kho me ajja piṇḍapātapariyesanaṭṭhāne rūpādīsu chando vā rāgo vā paṭighaṃ vā』』ti? Sace atthi, 『『puna na evaṃ karissāmī』』ti citteneva adhiṭṭhātabbaṃ. Sace natthi, teneva pītipāmojjena vihātabbaṃ.
112.Samaṇā vā brāhmaṇā vāti buddhā vā paccekabuddhā vā tathāgatasāvakā vā. Tasmātihāti yasmā atītepi evaṃ parisodhesuṃ, anāgatepi parisodhessanti, etarahipi parisodhenti, tasmā tumhehipi tesaṃ anusikkhantehi evaṃ sikkhitabbanti attho. Sesaṃ sabbattha uttānameva. Imaṃ pana desanaṃ bhagavā yāva bhavaggā ussitassa ratanarāsino yojaniyamaṇikkhandhena kūṭaṃ gaṇhanto viya neyyapuggalavasena pariniṭṭhāpesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Ambalaṭṭhikarāhulovādasuttavaṇṇanā niṭṭhitā.
- Mahārāhulovādasuttavaṇṇanā
113.Evaṃme sutanti mahārāhulovādasuttaṃ. Tattha piṭṭhito piṭṭhito anubandhīti dassanaṃ avijahitvā gamanaṃ abbocchinnaṃ katvā pacchato pacchato iriyāpathānubandhanena anubandhi. Tadā hi bhagavā pade padaṃ nikkhipanto vilāsitagamanena purato purato gacchati, rāhulatthero dasabalassa padānupadiko hutvā pacchato pacchato.
Tattha bhagavā supupphitasālavanamajjhagato subhūmiotaraṇatthāya nikkhantamattavaravāraṇo viya virocittha, rāhulabhaddo ca varavāraṇassa pacchato nikkhantagajapotako viya. Bhagavā sāyanhasamaye maṇiguhato nikkhamitvā gocaraṃ paṭipanno kesarasīho viya, rāhulabhaddo ca sīhamigarājānaṃ anubandhanto nikkhantasīhapotako viya. Bhagavā maṇipabbatasassirikavanasaṇḍato dāṭhabalo mahābyaggho viya, rāhulabhaddo ca byaggharājānaṃ anubandhabyagghapotako viya. Bhagavā simbalidāyato nikkhantasupaṇṇarājā viya, rāhulabhaddo ca supaṇṇarājassa pacchato nikkhantasupaṇṇapotako viya. Bhagavā cittakūṭapabbatato gaganatalaṃ pakkhandasuvaṇṇahaṃsarājā viya, rāhulabhaddo ca haṃsādhipatiṃ anupakkhandahaṃsapotako viya. Bhagavā mahāsaraṃ ajjhogāḷhā suvaṇṇamahānāvā viya, rāhulabhaddo ca suvaṇṇanāvaṃ pacchā anubandhanāvāpotako viya. Bhagavā cakkaratanānubhāvena gaganatale sampayātacakkavattirājā viya, rāhulabhaddo ca rājānaṃ anusampayātapariṇāyakaratanaṃ viya. Bhagavā vigatavalāhakaṃ nabhaṃ paṭipannatārakarājā viya, rāhulabhaddo ca tārakādhipatino anumaggapaṭipannā parisuddhaosadhitārakā viya.
Bhagavāpi mahāsammatapaveṇiyaṃ okkākarājavaṃse jāto, rāhulabhaddopi. Bhagavāpi saṅkhe pakkhittakhīrasadiso suparisuddhajātikhattiyakule jāto, rāhulabhaddopi. Bhagavāpi rajjaṃ pahāya pabbajito, rāhulabhaddopi. Bhagavatopi sarīraṃ dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ devanagaresu samussitaratanatoraṇaṃ viya sabbapāliphullo pāricchattako viya ca atimanoharaṇaṃ, rāhulabhaddassāpi. Iti dvepi abhinīhārasampannā, dvepi rājapabbajitā, dvepi khattiyasukhumālā, dvepi suvaṇṇavaṇṇā, dvepi lakkhaṇasampannā ekamaggaṃ paṭipannā paṭipāṭiyā gacchantānaṃ dvinnaṃ candamaṇḍalānaṃ dvinnaṃ sūriyamaṇḍalānaṃ dvinnaṃ sakkasuyāmasantusitasunimmitavasavattimahābrahmādīnaṃ siriyā siriṃ abhibhavamānā viya virociṃsu.
Tatrāyasmā rāhulo bhagavato piṭṭhito piṭṭhito gacchantova pādatalato yāva upari kesantā tathāgataṃ ālokesi. So bhagavato buddhavesavilāsaṃ disvā 『『sobhati bhagavā dvattiṃsamahāpurisalakkhaṇavicittasarīro byāmappabhāparikkhittatāya vippakiṇṇasuvaṇṇacuṇṇamajjhagato viya, vijjulatāparikkhitto kanakapabbato viya, yantasuttasamākaḍḍhitaratanavicittaṃ suvaṇṇaagghikaṃ viya, rattapaṃsukūlacīvarapaṭicchannopi rattakambalaparikkhittakanakapabbato viya, pavāḷalatāpaṭimaṇḍitaṃ suvaṇṇaagghikaṃ viya , cīnapiṭṭhacuṇṇapūjitaṃ suvaṇṇacetiyaṃ viya, lākhārasānulitto kanakayūpo viya, rattavalāhakantarato taṅkhaṇabbhuggatapuṇṇacando viya, aho samatiṃsapāramitānubhāvasajjitassa attabhāvassa sirīsampattī』』ti cintesi. Tato attānampi oloketvā – 『『ahampi sobhāmi. Sace bhagavā catūsu mahādīpesu cakkavattirajjaṃ akarissā, mayhaṃ pariṇāyakaṭṭhānantaraṃ adassā. Evaṃ sante ativiya jambudīpatalaṃ asobhissā』』ti attabhāvaṃ nissāya gehassitaṃ chandarāgaṃ uppādesi.
Bhagavāpi purato gacchantova cintesi – 『『paripuṇṇacchavimaṃsalohito dāni rāhulassa attabhāvo. Rajanīyesu rūpārammaṇādīsu hi cittassa pakkhandanakālo jāto, kiṃ bahulatāya nu kho rāhulo vītināmetī』』ti. Atha sahāvajjaneneva pasannaudake macchaṃ viya, parisuddhe ādāsamaṇḍale mukhanimittaṃ viya ca tassa taṃ cittuppādaṃ addasa. Disvāva – 『『ayaṃ rāhulo mayhaṃ atrajo hutvā mama pacchato āgacchanto 『ahaṃ sobhāmi, mayhaṃ vaṇṇāyatanaṃ pasanna』nti attabhāvaṃ nissāya gehassitachandarāgaṃ uppādeti, atitthe pakkhando uppathaṃ paṭipanno agocare carati, disāmūḷhaaddhiko viya agantabbaṃ disaṃ gacchati. Ayaṃ kho panassa kileso abbhantare vaḍḍhanto attatthampi yathābhūtaṃ passituṃ na dassati, paratthampi, ubhayatthampi. Tato nirayepi paṭisandhiṃ gaṇhāpessati, tiracchānayoniyampi, pettivisayepi, asurakāyepi, sambādhepi mātukucchisminti anamatagge saṃsāravaṭṭe paripātessati. Ayañhi –
Anatthajanano lobho, lobho cittappakopano;
Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.
Luddho atthaṃ na jānāti, luddho dhammaṃ na passati;
Andhatamaṃ tadā hoti, yaṃ lobho sahate naraṃ. (itivu. 88) –
Yathā kho pana anekaratanapūrā mahānāvā bhinnaphalakantarena udakaṃ ādiyamānā muhuttampi na ajjhupekkhitabbā hoti, vegenassā vivaraṃ pidahituṃ vaṭṭati, evamevaṃ ayampi na ajjhupekkhitabbo. Yāvassa ayaṃ kileso abbhantare sīlaratanādīni na vināseti, tāvadeva naṃ niggaṇhissāmī』』ti ajjhāsayamakāsi. Evarūpesu pana ṭhānesu buddhānaṃ nāgavilokanaṃ nāma hoti. Tasmā yantena parivattitasuvaṇṇapaṭimā viya sakalakāyeneva parivattetvā ṭhito rāhulabhaddaṃ āmantesi. Taṃ sandhāya 『『atha kho bhagavā apaloketvā』』tiādi vuttaṃ.
Tattha yaṃkiñci rūpantiādīni sabbākārena visuddhimagge khandhaniddese vitthāritāni. Netaṃ mamātiādīni mahāhatthipadopame vuttāni. Rūpameva nu kho bhagavāti kasmā pucchati? Tassa kira – 『『sabbaṃ rūpaṃ netaṃ mama, nesohamasmi na meso attā』』ti sutvā – 『『bhagavā sabbaṃ rūpaṃ vipassanāpaññāya evaṃ daṭṭhabbanti vadati, vedanādīsu nu kho kathaṃ paṭipajjitabba』』nti nayo udapādi. Tasmā tasmiṃ naye ṭhito pucchati. Nayakusalo hesa āyasmā rāhulo, idaṃ na kattabbanti vutte idampi na kattabbaṃ idampi na kattabbamevāti nayasatenapi nayasahassenapi paṭivijjhati. Idaṃ kattabbanti vuttepi eseva nayo.
Sikkhākāmo hi ayaṃ āyasmā, pātova gandhakuṭipariveṇe patthamattaṃ vālikaṃ okirati – 『『ajja sammāsambuddhassa santikā mayhaṃ upajjhāyassa santikā ettakaṃ ovādaṃ ettakaṃ paribhāsaṃ labhāmī』』ti. Sammāsambuddhopi naṃ etadagge ṭhapento – 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ sikkhākāmānaṃ yadidaṃ rāhulo』』ti (a. ni. 1.209) sikkhāyameva aggaṃ katvā ṭhapesi. Sopi āyasmā bhikkhusaṅghamajjhe tameva sīhanādaṃ nadi –
『『Sabbametaṃ abhiññāya, dhammarājā pitā mama;
Sammukhā bhikkhusaṅghassa, etadagge ṭhapesi maṃ.
Sikkhākāmānahaṃ aggo, dhammarājena thomito;
Saddhāpabbajitānañca, sahāyo pavaro mama.
Dhammarājā pitā mayhaṃ, dhammārakkho ca pettiyo;
Sāriputto upajjhāyo, sabbaṃ me jinasāsana』』nti.
Athassa bhagavā yasmā na kevalaṃ rūpameva, vedanādayopi evaṃ daṭṭhabbā, tasmā rūpampi rāhulātiādimāha. Ko najjāti ko nu ajja. Therassa kira etadahosi 『『sammāsambuddho mayhaṃ attabhāvanissitaṃ chandarāgaṃ ñatvā 『samaṇena nāma evarūpo vitakko na vitakkitabbo』ti neva pariyāyena kathaṃ kathesi, gaccha bhikkhu rāhulaṃ vadehi 『mā puna evarūpaṃ vitakkaṃ vitakkesī』ti na dūtaṃ pesesi. Maṃ sammukkhe ṭhatvāyeva pana sabhaṇḍakaṃ coraṃ cūḷāya gaṇhanto viya sammukhā sugatovādaṃ adāsi. Sugatovādo ca nāma asaṅkheyyehipi kappehi dullabho. Evarūpassa buddhassa sammukhā ovādaṃ labhitvā ko nu viññū paṇḍitajātiko ajja gāmaṃ piṇḍāya pavisissatī』』ti. Athesa āyasmā āhārakiccaṃ pahāya yasmiṃ nisinnaṭṭhāne ṭhitena ovādo laddho, tatova paṭinivattetvā aññatarasmiṃ rukkhamūle nisīdi. Bhagavāpi taṃ āyasmantaṃ nivattamānaṃ disvā na evamāha – 『『mā nivatta tāva, rāhula, bhikkhācārakālo te』』ti. Kasmā? Evaṃ kirassa ahosi – 『『ajja tāva kāyagatāsatiamatabhojanaṃ bhuñjatū』』ti.
Addasā kho āyasmā sāriputtoti bhagavati gate pacchā gacchanto addasa. Etassa kirāyasmato ekakassa viharato aññaṃ vattaṃ, bhagavatā saddhiṃ viharato aññaṃ. Yadā hi dve aggasāvakā ekākino vasanti, tadā pātova senāsanaṃ sammajjitvā sarīrapaṭijagganaṃ katvā samāpattiṃ appetvā sannisinnā attano cittaruciyā bhikkhācāraṃ gacchanti. Bhagavatā saddhiṃ viharantā pana therā evaṃ na karonti. Tadā hi bhagavā bhikkhusaṅghaparivāro paṭhamaṃ bhikkhācāraṃ gacchati. Tasmiṃ gate thero attano senāsanā nikkhamitvā – 『『bahūnaṃ vasanaṭṭhāne nāma sabbeva pāsādikaṃ kātuṃ sakkonti vā, na vā sakkontī』』ti tattha tattha gantvā asammaṭṭhaṃ ṭhānaṃ sammajjati. Sace kacavaro achaḍḍito hoti, taṃ chaḍḍeti. Pānīyaṭṭhapetabbaṭṭhānamhi pānīyakūṭe asati pānīyaghaṭaṃ ṭhapeti. Gilānānaṃ santikaṃ gantvā, 『『āvuso, tumhākaṃ kiṃ āharāmi, kiṃ vo icchitabba』』nti? Pucchati. Avassikadaharānaṃ santikaṃ gantvā – 『『abhiramatha, āvuso, mā ukkaṇṭhittha, paṭipattisārakaṃ buddhasāsana』』nti ovadati. Evaṃ katvā sabbapacchā bhikkhācāraṃ gacchati. Yathā hi cakkavatti kuhiñci gantukāmo senāya parivārito paṭhamaṃ nikkhamati, pariṇāyakaratanaṃ senaṅgāni saṃvidhāya pacchā nikkhamati, evaṃ saddhammacakkavatti bhagavā bhikkhusaṅghaparivāro paṭhamaṃ nikkhamati, tassa bhagavato pariṇāyakaratanabhūto dhammasenāpati imaṃ kiccaṃ katvā sabbapacchā nikkhamati. So evaṃ nikkhanto tasmiṃ divase aññatarasmiṃ rukkhamūle nisinnaṃ rāhulabhaddaṃ addasa. Tena vuttaṃ 『『pacchā gacchanto addasā』』ti.
Atha kasmā ānāpānassatiyaṃ niyojesi? Nisajjānucchavikattā. Thero kira 『『etassa bhagavatā rūpakammaṭṭhānaṃ kathita』』nti anāvajjitvāva yenākārena ayaṃ acalo anobaddho hutvā nisinno, idamassa etissā nisajjāya kammaṭṭhānaṃ anucchavikanti cintetvā evamāha. Tattha ānāpānassatinti assāsapassāse pariggahetvā tattha catukkapañcakajjhānaṃ nibbattetvā vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhāhīti dasseti.
Mahapphalā hotīti kīvamahapphalā hoti? Idha bhikkhu ānāpānassatiṃ anuyutto ekāsane nisinnova sabbāsave khepetvā arahattaṃ pāpuṇāti, tathā asakkonto maraṇakāle samasīsī hoti, tathā asakkonto devaloke nibbattitvā dhammakathikadevaputtassa dhammaṃ sutvā arahattaṃ pāpuṇāti, tato viraddho anuppanne buddhuppāde paccekabodhiṃ sacchikaroti, taṃ asacchikaronto buddhānaṃ sammukhībhāve bāhiyattherādayo viya khippābhiñño hoti, evaṃ mahapphalā. Mahānisaṃsāti tasseva vevacanaṃ. Vuttampi cetaṃ –
『『Ānāpānassatī yassa, paripuṇṇā subhāvitā;
Anupubbaṃ paricitā, yathā buddhena desitā;
Somaṃ lokaṃ pabhāseti, abbhā muttova candimā』』ti. (theragā. 548; paṭi. ma. 1.1.60) –
Imaṃ mahapphalataṃ sampassamāno thero saddhivihārikaṃ tattha niyojeti.
Iti bhagavā rūpakammaṭṭhānaṃ, thero ānāpānassatinti ubhopi kammaṭṭhānaṃ ācikkhitvā gatā, rāhulabhaddo vihāreyeva ohīno. Bhagavā tassa ohīnabhāvaṃ jānantopi neva attanā khādanīyaṃ bhojanīyaṃ gahetvā agamāsi, na ānandattherassa hatthe pesesi, na pasenadimahārājaanāthapiṇḍikādīnaṃ saññaṃ adāsi. Saññāmattakañhi labhitvā te kājabhattaṃ abhihareyyuṃ. Yathā ca bhagavā, evaṃ sāriputtattheropi na kiñci akāsi. Rāhulatthero nirāhāro chinnabhatto ahosi. Tassa panāyasmato – 『『bhagavā maṃ vihāre ohīnaṃ jānantopi attanā laddhapiṇḍapātaṃ nāpi sayaṃ gahetvā āgato, na aññassa hatthe pahiṇi , na manussānaṃ saññaṃ adāsi, upajjhāyopi me ohīnabhāvaṃ jānanto tatheva na kiñci akāsī』』ti cittampi na uppannaṃ, kuto tappaccayā omānaṃ vā atimānaṃ vā janessati. Bhagavatā pana ācikkhitakammaṭṭhānameva purebhattampi pacchābhattampi – 『『itipi rūpaṃ aniccaṃ, itipi dukkhaṃ, itipi asubhaṃ, itipi anattā』』ti aggiṃ abhimatthento viya nirantaraṃ manasikatvā sāyanhasamaye cintesi – 『『ahaṃ upajjhāyena ānāpānassatiṃ bhāvehīti vutto , tassa vacanaṃ na karissāmi. Ācariyupajjhāyānañhi vacanaṃ akaronto dubbaco nāma hoti. 『Dubbaco rāhulo, upajjhāyassapi vacanaṃ na karotī』ti ca garahuppattito kakkhaḷatarā pīḷā nāma natthī』』ti bhāvanāvidhānaṃ pucchitukāmo bhagavato santikaṃ agamāsi. Taṃ dassetuṃ atha kho āyasmā rāhulotiādi vuttaṃ.
- Tattha paṭisallānāti ekībhāvato. Yaṃkiñci rāhulāti kasmā? Bhagavā ānāpānassatiṃ puṭṭho rūpakammaṭṭhānaṃ kathetīti. Rūpe chandarāgappahānatthaṃ. Evaṃ kirassa ahosi – 『『rāhulassa attabhāvaṃ nissāya chandarāgo uppanno, heṭṭhā cassa saṅkhepena rūpakammaṭṭhānaṃ kathitaṃ. Idānissāpi dvicattālīsāya ākārehi attabhāvaṃ virājetvā visaṅkharitvā taṃnissitaṃ chandarāgaṃ anuppattidhammataṃ āpādessāmī』』ti. Atha ākāsadhātuṃ kasmā vitthāresīti? Upādārūpadassanatthaṃ. Heṭṭhā hi cattāri mahābhūtāneva kathitāni, na upādārūpaṃ. Tasmā iminā mukhena taṃ dassetuṃ ākāsadhātuṃ vitthāresi. Apica ajjhattikena ākāsena paricchinnarūpampi pākaṭaṃ hoti.
Ākāsena paricchinnaṃ, rūpaṃ yāti vibhūtataṃ;
Tassevaṃ āvibhāvatthaṃ, taṃ pakāsesi nāyako.
Ettha pana purimāsu tāva catūsu dhātūsu yaṃ vattabbaṃ, taṃ mahāhatthipadopame vuttameva.
-
Ākāsadhātuyaṃ ākāsagatanti ākāsabhāvaṃ gataṃ. Upādinnantiādinnaṃ gahitaṃ parāmaṭṭhaṃ, sarīraṭṭhakanti attho. Kaṇṇacchiddanti maṃsalohitādīhi asamphuṭṭhakaṇṇavivaraṃ. Nāsacchiddādīsupi eseva nayo. Yenacāti yena chiddena. Ajjhoharatīti anto paveseti, jivhābandhanato hi yāva udarapaṭalā manussānaṃ vidatthicaturaṅgulaṃ chiddaṭṭhānaṃ hoti. Taṃ sandhāyetaṃ vuttaṃ. Yattha cāti yasmiṃ okāse. Santiṭṭhatīti patiṭṭhāti. Manussānañhi mahantaṃ paṭaparissāvanamattañca udarapaṭalaṃ nāma hoti. Taṃ sandhāyetaṃ vuttaṃ. Adhobhāgaṃ nikkhamatīti yena heṭṭhā nikkhamati. Dvattiṃsahatthamattaṃ ekavīsatiyā ṭhānesu vaṅkaṃ antaṃ nāma hoti. Taṃ sandhāyetaṃ vuttaṃ. Yaṃ vā panaññampīti iminā sukhumasukhumaṃ cammamaṃsādiantaragatañceva lomakūpabhāvena ca ṭhitaṃ ākāsaṃ dasseti. Sesametthāpi pathavīdhātuādīsu vuttanayeneva veditabbaṃ.
-
Idānissa tādibhāvalakkhaṇaṃ ācikkhanto pathavīsamantiādimāha. Iṭṭhāniṭṭhesu hi arajjanto adussanto tādī nāma hoti. Manāpāmanāpāti ettha aṭṭha lobhasahagatacittasampayuttā manāpā nāma, dve domanassacittasampayuttā amanāpā nāma. Cittaṃ na pariyādāya ṭhassantīti ete phassā uppajjitvā tava cittaṃ antomuṭṭhigataṃ karonto viya pariyādāya gahetvā ṭhātuṃ na sakkhissanti 『『ahaṃ sobhāmi, mayhaṃ vaṇṇāyatanaṃ pasanna』』nti puna attabhāvaṃ nissāya chandarāgo nuppajjissati. Gūthagatantiādīsu gūthameva gūthagataṃ. Evaṃ sabbattha.
Na katthaci patiṭṭhitoti pathavīpabbatarukkhādīsu ekasmimpi na patiṭṭhito, yadi hi pathaviyaṃ patiṭṭhito bhaveyya, pathaviyā bhijjamānāya saheva bhijjeyya, pabbate patamāne saheva pateyya, rukkhe chijjamāne saheva chijjeyya.
120.Mettaṃrāhulāti kasmā ārabhi? Tādibhāvassa kāraṇadassanatthaṃ. Heṭṭhā hi tādibhāvalakkhaṇaṃ dassitaṃ, na ca sakkā ahaṃ tādī homīti akāraṇā bhavituṃ, napi 『『ahaṃ uccākulappasuto bahussuto lābhī, maṃ rājarājamahāmattādayo bhajanti, ahaṃ tādī homī』』ti imehi kāraṇehi koci tādī nāma hoti, mettādibhāvanāya pana hotīti tādibhāvassa kāraṇadassanatthaṃ imaṃ desanaṃ ārabhi.
Tattha bhāvayatoti upacāraṃ vā appanaṃ vā pāpentassa. Yo byāpādoti yo satte kopo, so pahīyissati. Vihesāti pāṇiādīhi sattānaṃ vihiṃsanaṃ. Aratīti pantasenāsanesu ceva adhikusaladhammesu ca ukkaṇṭhitatā. Paṭighoti yattha katthaci sattesu saṅkhāresu ca paṭihaññanakileso. Asubhanti uddhumātakādīsu upacārappanaṃ. Uddhumātakādīsu asubhabhāvanā ca nāmesā vitthārato visuddhimagge kathitāva. Rāgoti pañcakāmaguṇikarāgo. Aniccasaññanti aniccānupassanāya sahajātasaññaṃ. Vipassanā eva vā esā asaññāpi saññāsīsena saññāti vuttā. Asmimānoti rūpādīsu asmīti māno.
- Idāni therena pucchitaṃ pañhaṃ vitthārento ānāpānassatintiādimāha. Tattha idaṃ kammaṭṭhānañca kammaṭṭhānabhāvanā ca pāḷiattho ca saddhiṃ ānisaṃsakathāya sabbo sabbākārena visuddhimagge anussatiniddese vitthāritoyeva. Imaṃ desanaṃ bhagavā neyyapuggalavaseneva pariniṭṭhāpesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Māhārāhulovādasuttavaṇṇanā niṭṭhitā.
- Cūḷamālukyasuttavaṇṇanā
122.Evaṃme sutanti mālukyasuttaṃ. Tattha mālukyaputtassāti evaṃnāmakassa therassa. Ṭhapitāni paṭikkhittānīti diṭṭhigatāni nāma na byākātabbānīti evaṃ ṭhapitāni ceva paṭikkhittāni ca. Tathāgatoti satto. Taṃ me na ruccatīti taṃ abyākaraṇaṃ mayhaṃ na ruccati. Sikkhaṃpaccakkhāyāti sikkhaṃ paṭikkhipitvā.
125.Ko santo kaṃ paccācikkhasīti yācako vā hi yācitakaṃ paccācikkheyya, yācitako vā yācakaṃ. Tvaṃ neva yācako na yācitako, so dāni tvaṃ ko santo kaṃ paccācikkhasīti attho.
126.Viddhoassāti parasenāya ṭhitena viddho bhaveyya. Gāḷhapalepanenāti bahalalepanena. Bhisakkanti vejjaṃ. Sallakattanti sallakantanaṃ sallakantiyasuttavācakaṃ. Akkassāti akkavāke gahetvā jiyaṃ karonti. Tena vuttaṃ 『『akkassā』』ti. Saṇhassāti veṇuvilīvassa. Maruvākhīrapaṇṇīnampi vākehiyeva karonti. Tena vuttaṃ yadi vā maruvāya yadi vā khīrapaṇṇinoti. Gacchanti pabbatagacchanadīgacchādīsu jātaṃ. Ropimanti ropetvā vaḍḍhitaṃ saravanato saraṃ gahetvā kataṃ. Sithilahanunoti evaṃnāmakassa pakkhino. Bheravassāti kāḷasīhassa. Semhārassāti makkaṭassa. Evaṃ noti etāya diṭṭhiyā sati na hotīti attho.
127.Attheva jātīti etāya diṭṭhiyā sati brahmacariyavāsova natthi, jāti pana atthiyeva. Tathā jarāmaraṇādīnīti dasseti. Yesāhanti yesaṃ ahaṃ. Nighātanti upaghātaṃ vināsaṃ. Mama sāvakā hi etesu nibbinnā idheva nibbānaṃ pāpuṇantīti adhippāyo.
128.Tasmātihāti yasmā abyākatametaṃ, catusaccameva mayā byākataṃ, tasmāti attho. Na hetaṃ mālukyaputta atthasaṃhitanti etaṃ diṭṭhigataṃ vā etaṃ byākaraṇaṃ vā kāraṇanissitaṃ na hoti. Na ādibrahmacariyakanti brahmacariyassa ādimattampi pubbabhāgasīlamattampi na hoti. Na nibbidāyātiādīsu vaṭṭe nibbindanatthāya vā virajjhanatthāya vā vaṭṭanirodhāya vā rāgādivūpasamanatthāya vā abhiññeyye dhamme abhijānanatthāya vā catumaggasaṅkhātasambodhatthāya vā asaṅkhatanibbānasacchikiriyatthāya vā na hoti. Etaṃ hīti etaṃ catusaccabyākaraṇaṃ. Ādibrahmacariyakanti brahmacariyassa ādibhūtaṃ pubbapadaṭṭhānaṃ. Sesaṃ vuttapaṭivipakkhanayena veditabbaṃ. Imampi desanaṃ bhagavā neyyapuggalavasena niṭṭhāpesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷamālukyasuttavaṇṇanā niṭṭhitā.
- Mahāmālukyasuttavaṇṇanā
129.Evaṃme sutanti mahāmālukyasuttaṃ. Tattha orambhāgiyānīti heṭṭhā koṭṭhāsikāni kāmabhave nibbattisaṃvattanikāni. Saṃyojanānīti bandhanāni. Kassakho nāmāti kassa devassa vā manussassa vā desitāni dhāresi, kiṃ tvameveko assosi, na añño kocīti? Anusetīti appahīnatāya anuseti. Anusayamāno saṃyojanaṃ nāma hoti.
Ettha ca bhagavatā saṃyojanaṃ pucchitaṃ, therenapi saṃyojanameva byākataṃ. Evaṃ santepi tassa vāde bhagavatā doso āropito. So kasmāti ce? Therassa tathāladdhikattā. Ayañhi tassa laddhi 『『samudācārakkhaṇeyeva kilesehi saṃyutto nāma hoti, itarasmiṃ khaṇe asaṃyutto』』ti. Tenassa bhagavatā doso āropito. Athāyasmā ānando cintesi – 『『bhagavatā bhikkhusaṅghassa dhammaṃ desessāmīti attano dhammatāyeva ayaṃ dhammadesanā āraddhā, sā iminā apaṇḍitena bhikkhunā visaṃvāditā. Handāhaṃ bhagavantaṃ yācitvā bhikkhūnaṃ dhammaṃ desessāmī』』ti. So evamakāsi. Taṃ dassetuṃ 『『evaṃ vutte āyasmā ānando』』tiādi vuttaṃ.
Tattha sakkāyadiṭṭhipariyuṭṭhitenāti sakkāyadiṭṭhiyā gahitena abhibhūtena. Sakkāyadiṭṭhiparetenāti sakkāyadiṭṭhiyā anugatena. Nissaraṇanti diṭṭhinissaraṇaṃ nāma nibbānaṃ, taṃ yathābhūtaṃ nappajānāti. Appaṭivinītāti avinoditā anīhaṭā. Orambhāgiyaṃ saṃyojananti heṭṭhābhāgiyasaṃyojanaṃ nāma hoti. Sesapadesupi eseva nayo. Sukkapakkho uttānatthoyeva. 『『Sānusayā pahīyatī』』ti vacanato panettha ekacce 『『aññaṃ saṃyojanaṃ añño anusayo』』ti vadanti. 『『Yathā hi sabyañjanaṃ bhatta』』nti vutte bhattato aññaṃ byañjanaṃ hoti, evaṃ 『『sānusayā』』ti vacanato pariyuṭṭhānasakkāyadiṭṭhito aññena anusayena bhavitabbanti tesaṃ laddhi. Te 『『sasīsaṃ pārupitvā』』tiādīhi paṭikkhipitabbā. Na hi sīsato añño puriso atthi. Athāpi siyā – 『『yadi tadeva saṃyojanaṃ so anusayo, evaṃ sante bhagavatā therassa taruṇūpamo upārambho duāropito hotī』』ti. Na duāropito, kasmā? Evaṃladdhikattāti vitthāritametaṃ. Tasmā soyeva kileso bandhanaṭṭhena saṃyojanaṃ, appahīnaṭṭhena anusayoti imamatthaṃ sandhāya bhagavatā 『『sānusayā pahīyatī』』ti evaṃ vuttanti veditabbaṃ.
132.Tacaṃ chetvātiādīsu idaṃ opammasaṃsandanaṃ – tacacchedo viya hi samāpatti daṭṭhabbā, pheggucchedo viya vipassanā, sāracchedo viya maggo. Paṭipadā pana lokiyalokuttaramissakāva vaṭṭati. Evamete daṭṭhabbāti evarūpā puggalā evaṃ daṭṭhabbā.
133.Upadhivivekāti upadhivivekena. Iminā pañcakāmaguṇaviveko kathito. Akusalānaṃ dhammānaṃ pahānāti iminā nīvaraṇappahānaṃ kathitaṃ. Kāyaduṭṭhullānaṃ paṭippassaddhiyāti iminā kāyālasiyapaṭippassaddhi kathitā. Vivicceva kāmehīti upadhivivekena kāmehi vinā hutvā. Vivicca akusalehīti akusalānaṃ dhammānaṃ pahānena kāyaduṭṭhullānaṃ paṭippassaddhiyā ca akusalehi vinā hutvā. Yadeva tattha hotīti yaṃ tattha antosamāpattikkhaṇeyeva samāpattisamuṭṭhitañca rūpādidhammajātaṃ hoti. Tedhammeti te rūpagatantiādinā nayena vutte rūpādayo dhamme. Aniccatoti na niccato. Dukkhatoti na sukhato. Rogatotiādīsu ābādhaṭṭhena rogato, antodosaṭṭhena gaṇḍato, anupaviddhaṭṭhena dukkhajananaṭṭhena ca sallato, dukkhaṭṭhena aghato, rogaṭṭhena ābādhato, asakaṭṭhena parato, palujjanaṭṭhena palokato, nissattaṭṭhena suññato, na attaṭṭhena anattato. Tattha aniccato, palokatoti dvīhi padehi aniccalakkhaṇaṃ kathitaṃ, dukkhatotiādīhi chahi dukkhalakkhaṇaṃ, parato suññato anattatoti tīhi anattalakkhaṇaṃ.
So tehi dhammehīti so tehi evaṃ tilakkhaṇaṃ āropetvā diṭṭhehi antosamāpattiyaṃ pañcakkhandhadhammehi. Cittaṃ paṭivāpetīti cittaṃ paṭisaṃharati moceti apaneti. Upasaṃharatīti vipassanācittaṃ tāva savanavasena thutivasena pariyattivasena paññattivasena ca etaṃ santaṃ nibbānanti evaṃ asaṅkhatāya amatāya dhātuyā upasaṃharati. Maggacittaṃ nibbānaṃ ārammaṇakaraṇavaseneva etaṃ santametaṃ paṇītanti na evaṃ vadati, iminā pana ākārena taṃ paṭivijjhanto tattha cittaṃ upasaṃharatīti attho. So tattha ṭhitoti tāya tilakkhaṇārammaṇāya vipassanāya ṭhito. Āsavānaṃ khayaṃ pāpuṇātīti anukkamena cattāro magge bhāvetvā pāpuṇāti . Teneva dhammarāgenāti samathavipassanādhamme chandarāgena. Samathavipassanāsu hi sabbaso chandarāgaṃ pariyādātuṃ sakkonto arahattaṃ pāpuṇāti, asakkonto anāgāmī hoti.
Yadevatattha hoti vedanāgatanti idha pana rūpaṃ na gahitaṃ. Kasmā? Samatikkantattā. Ayañhi heṭṭhā rūpāvacarajjhānaṃ samāpajjitvā rūpaṃ atikkamitvā arūpāvacarasamāpattiṃ samāpannoti samathavasenapinena rūpaṃ atikkantaṃ, heṭṭhā rūpaṃ sammadeva sammasitvā taṃ atikkamma idāni arūpaṃ sammasatīti vipassanāvasenapinena rūpaṃ atikkantaṃ. Arūpe pana sabbasopi rūpaṃ natthīti taṃ sandhāyapi idha rūpaṃ na gahitaṃ.
Atha kiñcarahīti kiṃ pucchāmīti pucchati? Samathavasena gacchato cittekaggatā dhuraṃ hoti, so cetovimutto nāma. Vipassanāvasena gacchato paññā dhuraṃ hoti, so paññāvimutto nāmāti ettha therassa kaṅkhā natthi. Ayaṃ sabhāvadhammoyeva, samathavaseneva pana gacchantesu eko cetovimutto nāma hoti, eko paññāvimutto. Vipassanāvasena gacchantesupi eko paññāvimutto nāma hoti, eko cetovimuttoti ettha kiṃ kāraṇanti pucchati.
Indriyavemattataṃ vadāmīti indriyanānattataṃ vadāmi. Idaṃ vuttaṃ hoti, na tvaṃ, ānanda, dasa pāramiyo pūretvā sabbaññutaṃ paṭivijjhi, tena te etaṃ apākaṭaṃ. Ahaṃ pana paṭivijjhiṃ, tena me etaṃ pākaṭaṃ. Ettha hi indriyanānattatā kāraṇaṃ. Samathavaseneva hi gacchantesu ekassa bhikkhuno cittekaggatā dhuraṃ hoti, so cetovimutto nāma hoti. Ekassa paññā dhuraṃ hoti, so paññāvimutto nāma hoti. Vipassanāvaseneva ca gacchantesu ekassa paññā dhuraṃ hoti, so paññāvimutto nāma hoti. Ekassa cittekaggatā dhuraṃ hoti, so cetovimutto nāma hoti. Dve aggasāvakā samathavipassanādhurena arahattaṃ pattā. Tesu dhammasenāpati paññāvimutto jāto, mahāmoggallānatthero cetovimutto. Iti indriyavemattamettha kāraṇanti veditabbaṃ. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāmālukyasuttavaṇṇanā niṭṭhitā.
- Bhaddālisuttavaṇṇanā
134.Evaṃme sutanti bhaddālisuttaṃ. Tattha ekāsanabhojananti ekasmiṃ purebhatte asanabhojanaṃ, bhuñjitabbabhattanti attho. Appābādhatantiādīni kakacopame vitthāritāni. Na ussahāmīti na sakkomi. Siyā kukkuccaṃ siyā vippaṭisāroti evaṃ bhuñjanto yāvajīvaṃ brahmacariyaṃ carituṃ sakkhissāmi nu kho, na nu khoti iti me vippaṭisārakukkuccaṃ bhaveyyāti attho. Ekadesaṃ bhuñjitvāti porāṇakattherā kira patte bhattaṃ pakkhipitvā sappimhi dinne sappinā uṇhameva thokaṃ bhuñjitvā hatthe dhovitvā avasesaṃ bahi nīharitvā chāyūdakaphāsuke ṭhāne nisīditvā bhuñjanti. Etaṃ sandhāya satthā āha. Bhaddāli, pana cintesi – 『『sace sakiṃ pattaṃ pūretvā dinnaṃ bhattaṃ bhuñjitvā puna pattaṃ dhovitvā odanassa pūretvā laddhaṃ bahi nīharitvā chāyūdakaphāsuke ṭhāne bhuñjeyya, iti evaṃ vaṭṭeyya, itarathā ko sakkotī』』ti. Tasmā evampi kho ahaṃ, bhante, na ussahāmīti āha. Ayaṃ kira atīte anantarāya jātiyā kākayoniyaṃ nibbatti. Kākā ca nāma mahāchātakā honti. Tasmā chātakatthero nāma ahosi. Tassa pana viravantasseva bhagavā taṃ madditvā ajjhottharitvā – 『『yo pana bhikkhu vikāle khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā pācittiya』』nti (pāci. 248) sikkhāpadaṃ paññapesi. Tena vuttaṃ atha kho āyasmā, bhaddāli,…pe… anussāhaṃ pavedesīti.
Yathātanti yathā aññopi sikkhāya na paripūrakārī ekavihārepi vasanto satthu sammukhībhāvaṃ na dadeyya, tatheva na adāsīti attho. Neva bhagavato upaṭṭhānaṃ agamāsi, na dhammadesanaṭṭhānaṃ na vitakkamāḷakaṃ, na ekaṃ bhikkhācāramaggaṃ paṭipajji. Yasmiṃ kule bhagavā nisīdati, tassa dvārepi na aṭṭhāsi. Sacassa vasanaṭṭhānaṃ bhagavā gacchati, so puretarameva ñatvā aññattha gacchati. Saddhāpabbajito kiresa kulaputto parisuddhasīlo. Tenassa na añño vitakko ahosi, – 『『mayā nāma udarakāraṇā bhagavato sikkhāpadapaññāpanaṃ paṭibāhitaṃ, ananucchavikaṃ me kata』』nti ayameva vitakko ahosi. Tasmā ekavihāre vasantopi lajjāya satthu sammukhībhāvaṃ nādāsi.
135.Cīvarakammaṃ karontīti manussā bhagavato cīvarasāṭakaṃ adaṃsu, taṃ gahetvā cīvaraṃ karonti. Etaṃ dosakanti etaṃ okāsametaṃ aparādhaṃ, satthu sikkhāpadaṃ paññapentassa paṭibāhitakāraṇaṃ sādhukaṃ manasi karohīti attho. Dukkarataranti vassañhi vasitvā disāpakkante bhikkhū kuhiṃ vasitthāti pucchanti, tehi jetavane vasimhāti vutte, 『『āvuso, bhagavā imasmiṃ antovasse kataraṃ jātakaṃ kathesi, kataraṃ suttantaṃ, kataraṃ sikkhāpadaṃ paññapesī』』ti pucchitāro honti. Tato 『『vikālabhojanasikkhāpadaṃ paññapesi, bhaddāli, nāma naṃ eko thero paṭibāhī』』ti vakkhanti. Taṃ sutvā bhikkhū – 『『bhagavatopi nāma sikkhāpadaṃ paññapentassa paṭibāhitaṃ ayuttaṃ akāraṇa』』nti vadanti. Evaṃ te ayaṃ doso mahājanantare pākaṭo hutvā duppaṭikārataṃ āpajjissatīti maññamānā evamāhaṃsu. Apica aññepi bhikkhū pavāretvā satthu santikaṃ āgamissanti. Atha tvaṃ 『『ethāvuso, mama satthāraṃ khamāpentassa sahāyā hothā』』ti saṅghaṃ sannipātessasi. Tattha āgantukā pucchissanti, 『『āvuso, kiṃ imināpi bhikkhunā kata』』nti. Tato etamatthaṃ sutvā 『『bhāriyaṃ kataṃ bhikkhunā, dasabalaṃ nāma paṭibāhissatīti ayuttameta』』nti vakkhanti. Evampi te ayaṃ aparādho mahājanantare pākaṭo hutvā duppaṭikārataṃ āpajjissatīti maññamānāpi evamāhaṃsu. Atha vā bhagavā pavāretvā cārikaṃ pakkamissati, atha tvaṃ gatagataṭṭhāne bhagavato khamāpanatthāya saṅghaṃ sannipātessasi. Tatra disāvāsino bhikkhū pucchissanti, 『『āvuso, kiṃ iminā bhikkhunā kata』』nti…pe… duppaṭikārataṃ āpajjissatīti maññamānāpi evamāhaṃsu.
Etadavocāti appatirūpaṃ mayā kataṃ, bhagavā pana mahantepi aguṇe alaggitvā mayhaṃ accayaṃ paṭiggaṇhissatīti maññamāno etaṃ 『『accayo maṃ, bhante,』』tiādivacanaṃ avoca. Tattha accayoti aparādho. Maṃ accagamāti maṃ atikkamma abhibhavitvā pavatto. Paṭiggaṇhātūti khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaraṇatthāya, puna evarūpassa aparādhassa dosassa khalitassa akaraṇatthāya. Tagghāti ekaṃsena. Samayopi kho te, bhaddālīti, bhaddāli, tayā paṭivijjhitabbayuttakaṃ ekaṃ kāraṇaṃ atthi, tampi te na paṭividdhaṃ na sallakkhitanti dasseti.
136.Ubhatobhāgavimuttotiādīsu dhammānusārī, saddhānusārīti dve ekacittakkhaṇikā maggasamaṅgipuggalā. Ete pana sattapi ariyapuggale bhagavatāpi evaṃ āṇāpetuṃ na yuttaṃ, bhagavatā āṇatte tesampi evaṃ kātuṃ na yuttaṃ. Aṭṭhānaparikappavasena pana ariyapuggalānaṃ suvacabhāvadassanatthaṃ bhaddālittherassa ca dubbacabhāvadassanatthametaṃ vuttaṃ.
Api nu tvaṃ tasmiṃ samaye ubhatobhāgavimuttoti desanaṃ kasmā ārabhi? Bhaddālissa niggahaṇatthaṃ. Ayañhettha adhippāyo – bhaddāli, ime satta ariyapuggalā loke dakkhiṇeyyā mama sāsane sāmino, mayi sikkhāpadaṃ paññapente paṭibāhitabbayutte kāraṇe sati etesaṃ paṭibāhituṃ yuttaṃ. Tvaṃ pana mama sāsanato bāhirako, mayi sikkhāpadaṃ paññapente tuyhaṃ paṭibāhituṃ na yuttanti.
Ritto tucchoti anto ariyaguṇānaṃ abhāvena rittako tucchako, issaravacane kiñci na hoti. Yathādhammaṃ paṭikarosīti yathā dhammo ṭhito, tatheva karosi, khamāpesīti vuttaṃ hoti. Taṃ te mayaṃ paṭiggaṇhāmāti taṃ tava aparādhaṃ mayaṃ khamāma. Vuḍḍhi hesā, bhaddāli, ariyassa vinayeti esā, bhaddāli, ariyassa vinaye buddhassa bhagavato sāsane vuḍḍhi nāma. Katamā? Accayaṃ accayato disvā yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā. Desanaṃ pana puggalādhiṭṭhānaṃ karonto 『『yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatī』』ti āha.
137.Satthāpiupavadatīti 『『asukavihāravāsī asukassa therassa saddhivihāriko asukassa antevāsiko itthannāmo nāma bhikkhu lokuttaradhammaṃ nibbattetuṃ araññaṃ paviṭṭho』』ti sutvā – 『『kiṃ tassa araññavāsena, yo mayhaṃ pana sāsane sikkhāya aparipūrakārī』』ti evaṃ upavadati, sesapadesupi eseva nayo, apicettha devatā na kevalaṃ upavadanti, bheravārammaṇaṃ dassetvā palāyanākārampi karonti. Attanāpi attānanti sīlaṃ āvajjantassa saṃkiliṭṭhaṭṭhānaṃ pākaṭaṃ hoti, cittaṃ vidhāvati, na kammaṭṭhānaṃ allīyati. So 『『kiṃ mādisassa araññavāsenā』』ti vippaṭisārī uṭṭhāya pakkamati. Attāpi attānaṃ upavaditoti attanāpi attā upavadito, ayameva vā pāṭho. Sukkapakkho vuttapaccanīkanayena veditabbo. Sovivicceva kāmehītiādi evaṃ sacchikarotīti dassanatthaṃ vuttaṃ.
140.Pasayha pasayha kāraṇaṃ karontīti appamattakepi dose niggahetvā punappunaṃ kārenti. No tathāti mahantepi aparādhe yathā itaraṃ, evaṃ pasayha na kārenti. So kira, 『『āvuso, bhaddāli, mā cintayittha, evarūpaṃ nāma hoti, ehi satthāraṃ khamāpehī』』ti bhikkhusaṅghatopi, kañci bhikkhuṃ pesetvā attano santikaṃ pakkosāpetvā, 『『bhaddāli, mā cintayittha, evarūpaṃ nāma hotī』』ti evaṃ satthusantikāpi anuggahaṃ paccāsīsati. Tato 『『bhikkhusaṅghenāpi na samassāsito, satthārāpī』』ti cintetvā evamāha.
Atha bhagavā bhikkhusaṅghopi satthāpi ovaditabbayuttameva ovadati, na itaranti dassetuṃ idha, bhaddāli, ekaccotiādimāha. Tattha aññenāññantiādīni anumānasutte vitthāritāni. Na sammā vattatīti sammā vattampi na vattati. Na lomaṃ pātetīti anulomavatte na vattati, vilomameva gaṇhāti. Na nitthāraṃ vattatīti nitthāraṇakavattamhi na vattati, āpattivuṭṭhānatthaṃ turitaturito chandajāto na hoti. Tatrāti tasmiṃ tassa dubbacakaraṇe. Abhiṇhāpattikoti nirantarāpattiko. Āpattibahuloti sāpattikakālovassa bahu, suddho nirāpattikakālo appoti attho. Na khippameva vūpasammatīti khippaṃ na vūpasammati, dīghasuttaṃ hoti. Vinayadharā pādadhovanakāle āgataṃ 『『gacchāvuso, vattavelā』』ti vadanti. Puna kālaṃ maññitvā āgataṃ 『『gacchāvuso, tuyhaṃ vihāravelā, gacchāvuso, sāmaṇerādīnaṃ uddesadānavelā, amhākaṃ nhānavelā, therūpaṭṭhānavelā, mukhadhovanavelā』』tiādīni vatvā divasabhāgepi rattibhāgepi āgataṃ uyyojentiyeva. 『『Kāya velāya, bhante, okāso bhavissatī』』ti vuttepi 『『gacchāvuso, tvaṃ imameva ṭhānaṃ jānāsi, asuko nāma vinayadharatthero sinehapānaṃ pivati, asuko virecanaṃ kāreti, kasmā turitosī』』tiādīni vatvā dīghasuttameva karonti.
141.Khippameva vūpasammatīti lahuṃ vūpasammati, na dīghasuttaṃ hoti. Ussukkāpannā bhikkhū – 『『āvuso, ayaṃ subbaco bhikkhu, janapadavāsino nāma gāmantasenāsane vasanaṭṭhānanisajjanādīni na phāsukāni honti, bhikkhācāropi dukkho hoti, sīghamassa adhikaraṇaṃ vūpasamemā』』ti sannipatitvā āpattito vuṭṭhāpetvā suddhante patiṭṭhāpenti.
142.Adhiccāpattikoti kadāci kadāci āpattiṃ āpajjati. So kiñcāpi lajjī hoti pakatatto, dubbacattā panassa bhikkhū tatheva paṭipajjanti.
144.Saddhāmattakena vahati pemamattakenāti ācariyupajjhāyesu appamattikāya gehassitasaddhāya appamattakena gehassitapemena yāpeti. Paṭisandhiggahaṇasadisā hi ayaṃ pabbajjā nāma, navapabbajito pabbajjāya guṇaṃ ajānanto ācariyupajjhāyesu pemamattena yāpeti, tasmā evarūpā saṅgaṇhitabbā. Appamattakampi hi saṅgahaṃ labhitvā pabbajjāya ṭhitā abhiññāpattā mahāsamaṇā bhavissanti. Ettakena kathāmaggena 『『ovaditabbayuttakaṃ ovadanti, na itara』』nti imameva bhagavatā dassitaṃ.
145.Aññāyasaṇṭhahiṃsūti arahatte patiṭṭhahiṃsu. Sattesu hāyamānesūti paṭipattiyā hāyamānāya sattā hāyanti nāma. Saddhamme antaradhāyamāneti paṭipattisaddhamme antaradhāyamāne. Paṭipattisaddhammopi hi paṭipattipūrakesu sattesu asati antaradhāyati nāma . Āsavaṭṭhānīyāti āsavā tiṭṭhanti etesūti āsavaṭṭhānīyā. Yesu diṭṭhadhammikasamparāyikā parūpavādavippaṭisāravadhabandhanādayo ceva apāyadukkhavisesabhūtā ca āsavā tiṭṭhantiyeva. Yasmā nesaṃ te kāraṇaṃ hontīti attho. Te āsavaṭṭhānīyā vītikkamadhammā yāva na saṅghe pātubhavanti, na tāva satthā sāvakānaṃ sikkhāpadaṃ paññapetīti ayamettha yojanā.
Evaṃ akālaṃ dassetvā puna kālaṃ dassetuṃ yato ca kho, bhaddālītiādimāha. Tattha yatoti yadā, yasmiṃ kāleti vuttaṃ hoti. Sesaṃ vuttānusāreneva veditabbaṃ. Ayaṃ vā ettha saṅkhepattho – yasmiṃ kāle āsavaṭṭhānīyā dhammāti saṅkhaṃ gatā vītikkamadosā saṅghe pātubhavanti, tadā satthā sāvakānaṃ sikkhāpadaṃ paññapeti. Kasmā? Tesaṃyeva āsavaṭṭhānīyadhammasaṅkhātānaṃ vītikkamadosānaṃ paṭighātāya.
Evaṃ āsavaṭṭhānīyānaṃ dhammānaṃ anuppattiṃ sikkhāpadapaññattiyā akālaṃ, uppattiñca kālanti vatvā idāni tesaṃ dhammānaṃ anuppattikālañca uppattikālañca dassetuṃ 『『na tāva, bhaddāli, idhekacce』』tiādimāha. Tattha mahattanti mahantabhāvaṃ. Saṅgho hi yāva na theranavamajjhimānaṃ vasena mahattaṃ patto hoti, tāva senāsanāni pahonti, sāsane ekacce āsavaṭṭhānīyā dhammā na uppajjanti. Mahattaṃ patte pana te uppajjanti, atha satthā sikkhāpadaṃ paññapeti. Tattha mahattaṃ patte saṅghe paññattasikkhāpadāni –
『『Yo pana bhikkhu anupasampannena uttaridvirattatirattaṃ sahaseyyaṃ kappeyya pācittiyaṃ (pāci. 51). Yā pana bhikkhunī anuvassaṃ vuṭṭhāpeyya pācittiyaṃ (pāci. 1171). Yā pana bhikkhunī ekavassaṃ dve vuṭṭhāpeyya pācittiya』』nti (pāci. 1175).
Iminā nayena veditabbāni.
Lābhagganti lābhassa aggaṃ. Saṅgho hi yāva na lābhaggapatto hoti, na tāva lābhaṃ paṭicca āsavaṭṭhānīyā dhammā uppajjanti. Patte pana uppajjanti, atha satthā sikkhāpadaṃ paññapeti –
『『Yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya pācittiya』』nti (pāci. 270).
Idañhi lābhaggapatte saṅghe sikkhāpadaṃ paññattaṃ.
Yasagganti yasassa aggaṃ. Saṅgho hi yāva na yasaggapatto hoti, na tāva yasaṃ paṭicca āsavaṭṭhānīyā dhammā uppajjanti. Patte pana uppajjanti, atha satthā sikkhāpadaṃ paññapeti 『『surāmerayapāne pācittiya』』nti (pāci. 327). Idañhi yasaggapatte saṅghe sikkhāpadaṃ paññattaṃ.
Bāhusaccanti bahussutabhāvaṃ. Saṅgho hi yāva na bāhusaccapatto hoti, na tāva āsavaṭṭhānīyā dhammā uppajjanti. Bāhusaccapatte pana yasmā ekaṃ nikāyaṃ dve nikāye pañcapi nikāye uggahetvā ayoniso ummujjamānā puggalā rasena rasaṃ saṃsandetvā uddhammaṃ ubbinayaṃ satthu sāsanaṃ dīpenti, atha satthā – 『『yo pana bhikkhu evaṃ vadeyya tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi (pāci. 418)…pe… samaṇuddesopi ce evaṃ vadeyyā』』tiādinā (pāci. 429) nayena sikkhāpadaṃ paññapeti.
Rattaññutaṃ pattoti ettha rattiyo jānantīti rattaññū. Attano pabbajitadivasato paṭṭhāya bahū rattiyo jānanti, cirapabbajitāti vuttaṃ hoti. Rattaññūnaṃ bhāvaṃ rattaññutaṃ. Tatra rattaññutaṃ patte saṅghe upasenaṃ vaṅgantaputtaṃ ārabbha sikkhāpadaṃ paññattanti veditabbaṃ. So hāyasmā ūnadasavasse bhikkhū upasampādente disvā ekavasso saddhivihārikaṃ upasampādesi. Atha bhagavā sikkhāpadaṃ paññapesi – 『『na, bhikkhave, ūnadasavassena upasampādetabbo, yo upasampādeyya āpatti dukkaṭassā』』ti (mahāva. 75). Evaṃ paññatte sikkhāpade puna bhikkhū 『『dasavassamhā dasavassamhā』』ti bālā abyattā upasampādenti. Atha bhagavā aparampi sikkhāpadaṃ paññapesi – 『『na, bhikkhave, bālena abyattena upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetu』』nti. Iti rattaññutaṃ pattakāle dve sikkhāpadāni paññattāni.
146.Ājānīyasusūpamaṃdhammapariyāyaṃ desesinti taruṇājānīyaupamaṃ katvā dhammaṃ desayiṃ. Tatrāti tasmiṃ asaraṇe. Na kho, bhaddāli, eseva hetūti na esa sikkhāya aparipūrakārībhāvoyeva eko hetu.
147.Mukhādhāne kāraṇaṃ kāretīti khalīnabandhādīhi mukhaṭṭhapane sādhukaṃ gīvaṃ paggaṇhāpetuṃ kāraṇaṃ kāreti. Visūkāyitānītiādīhi visevanācāraṃ kathesi. Sabbāneva hetāni aññamaññavevacanāni. Tasmiṃ ṭhāneti tasmiṃ visevanācāre. Parinibbāyatīti nibbisevano hoti, taṃ visevanaṃ jahatīti attho. Yugādhāneti yugaṭṭhapane yugassa sādhukaṃ gahaṇatthaṃ.
Anukkameti cattāropi pāde ekappahāreneva ukkhipane ca nikkhipane ca. Parasenāya hi āvāṭe ṭhatvā asiṃ gahetvā āgacchantassa assassa pāde chindanti. Tasmiṃ samaye esa ekappahāreneva cattāropi pāde ukkhipissatīti rajjubandhanavidhānena etaṃ kāraṇaṃ karonti. Maṇḍaleti yathā asse nisinnoyeva bhūmiyaṃ patitaṃ āvudhaṃ gahetuṃ sakkoti, evaṃ karaṇatthaṃ maṇḍale kāraṇaṃ kāreti. Khurakāseti aggaggakhurehi pathavīkamane. Rattiṃ okkantakaraṇasmiñhi yathā padasaddo na suyyati, tadatthaṃ ekasmiṃ ṭhāne saññaṃ datvā aggaggakhurehiyeva gamanaṃ sikkhāpenti. Taṃ sandhāyetaṃ vuttaṃ. Javeti sīghavāhane. 『『Dhāve』』tipi pāṭho. Attano parājaye sati palāyanatthaṃ, paraṃ palāyantaṃ anubandhitvā gahaṇatthañca etaṃ kāraṇaṃ kāreti. Davatteti davattāya, yuddhakālasmiñhi hatthīsu vā koñcanādaṃ karontesu assesu vā hasantesu rathesu vā nighosantesu yodhesu vā ukkuṭṭhiṃ karontesu tassa ravassa abhāyitvā parasenapavesanatthaṃ ayaṃ kāraṇā karīyati.
Rājaguṇeti raññā jānitabbaguṇe. Kūṭakaṇṇarañño kira guḷavaṇṇo nāma asso ahosi. Rājā pācīnadvārena nikkhamitvā cetiyapabbataṃ gamissāmīti kalambanadītīraṃ sampatto. Asso tīre ṭhatvā udakaṃ otarituṃ na icchati, rājā assācariyaṃ āmantetvā – 『『aho tayā asso sikkhāpito udakaṃ otarituṃ na icchatī』』ti āha. Ācariyo – 『『susikkhāpito deva asso, evamassa hi cittaṃ 『sacāhaṃ udakaṃ otarissāmi, vālaṃ temissati, vāle tinte rañño aṅge udakaṃ pāteyyā』ti evaṃ tumhākaṃ sarīre udakapātanabhayena na otarati, vālaṃ gaṇhāpethā』』ti āha. Rājā tathā kāresi. Asso vegena otaritvā pāraṃ gato. Etadatthaṃ ayaṃ kāraṇā karīyati. Rājavaṃseti assarājavaṃse. Vaṃso ceso assarājānaṃ, tathārūpena pahārena chinnabhinnasarīrāpi assārohaṃ parasenāya apātetvā bahi nīharantiyeva. Etadatthaṃ kāraṇaṃ kāretīti attho.
Uttame javeti javasampattiyaṃ, yathā uttamajavo hoti, evaṃ kāraṇaṃ kāretīti attho. Uttame hayeti uttamahayabhāve, yathā uttamahayo hoti, evaṃ kāraṇaṃ kāretīti attho. Tattha pakatiyā uttamahayova uttamahayakāraṇaṃ arahati, na añño. Uttamahayakāraṇāya eva ca hayo uttamajavaṃ paṭipajjati, na aññoti.
Tatridaṃ vatthu – eko kira rājā ekaṃ sindhavapotakaṃ labhitvā sindhavabhāvaṃ ajānitvāva imaṃ sikkhāpehīti ācariyassa adāsi. Ācariyopi tassa sindhavabhāvaṃ ajānanto taṃ māsakhādakaghoṭakānaṃ kāraṇāsu upaneti. So attano ananucchavikattā kāraṇaṃ na paṭipajjati. So taṃ dametuṃ asakkonto 『『kūṭasso ayaṃ mahārājā』』ti vissajjāpesi.
Athekadivasaṃ eko assācariyapubbako daharo upajjhāyassa bhaṇḍakaṃ gahetvā gacchanto taṃ parikhāpiṭṭhe carantaṃ disvā – 『『anaggho, bhante, sindhavapotako』』ti upajjhāyassa kathesi. Sace rājā jāneyya, maṅgalassaṃ naṃ kareyyāti. Thero āha – 『『micchādiṭṭhiko, tāta, rājā appeva nāma buddhasāsane pasīdeyya rañño kathehī』』ti. So gantvā, – 『『mahārāja, anaggho sindhavapotako atthī』』ti kathesi. Tayā diṭṭho , tātāti? Āma, mahārājāti. Kiṃ laddhuṃ vaṭṭatīti? Tumhākaṃ bhuñjanakasuvaṇṇathāle tumhākaṃ bhuñjanakabhattaṃ tumhākaṃ pivanakaraso tumhākaṃ gandhā tumhākaṃ mālāti. Rājā sabbaṃ dāpesi. Daharo gāhāpetvā agamāsi.
Asso gandhaṃ ghāyitvāva 『『mayhaṃ guṇajānanakaācariyo atthi maññe』』ti sīsaṃ ukkhipitvā olokento aṭṭhāsi. Daharo gantvā 『『bhattaṃ bhuñjā』』ti accharaṃ pahari. Asso āgantvā suvaṇṇathāle bhattaṃ bhuñji, rasaṃ pivi. Atha naṃ gandhehi vilimpitvā rājapiḷandhanaṃ piḷandhitvā 『『purato purato gacchā』』ti accharaṃ pahari. So daharassa purato purato gantvā maṅgalassaṭṭhāne aṭṭhāsi. Daharo – 『『ayaṃ te, mahārāja, anaggho sindhavapotako, imināva naṃ niyāmena katipāhaṃ paṭijaggāpehī』』ti vatvā nikkhami.
Atha katipāhassa accayena āgantvā assassa ānubhāvaṃ passissasi, mahārājāti. Sādhu ācariya kuhiṃ ṭhatvā passāmāti? Uyyānaṃ gaccha, mahārājāti. Rājā assaṃ gāhāpetvā agamāsi. Daharo accharaṃ paharitvā 『『etaṃ rukkhaṃ anupariyāhī』』ti assassa saññaṃ adāsi. Asso pakkhanditvā rukkhaṃ anuparigantvā āgato. Rājā neva gacchantaṃ na āgacchantaṃ addasa. Diṭṭho te, mahārājāti? Na diṭṭho, tātāti. Valañjakadaṇḍaṃ etaṃ rukkhaṃ nissāya ṭhapethāti vatvā accharaṃ pahari 『『valañjakadaṇḍaṃ gahetvā ehī』』ti. Asso pakkhanditvā mukhena gahetvā āgato. Diṭṭhaṃ, mahārājāti. Diṭṭhaṃ, tātāti.
Puna accharaṃ pahari 『『uyyānassa pākāramatthakena caritvā ehī』』ti. Asso tathā akāsi. Diṭṭho, mahārājāti. Na diṭṭho, tātāti. Rattakambalaṃ āharāpetvā assassa pāde bandhāpetvā tatheva saññaṃ adāsi. Asso ullaṅghitvā pākāramatthakena anupariyāyi. Balavatā purisena āviñchanaalātaggisikhā viya uyyānapākāramatthake paññāyittha. Asso gantvā samīpe ṭhito. Diṭṭhaṃ, mahārājāti. Diṭṭhaṃ, tātāti. Maṅgalapokkharaṇipākāramatthake anupariyāhīti saññaṃ adāsi.
Puna 『『pokkharaṇiṃ otaritvā padumapattesu cārikaṃ carāhī』』ti saññaṃ adāsi. Pokkharaṇiṃ otaritvā sabbapadumapatte caritvā agamāsi, ekaṃ pattampi anakkantaṃ vā phālitaṃ vā chinditaṃ vā khaṇḍitaṃ vā nāhosi. Diṭṭhaṃ, mahārājāti. Diṭṭhaṃ, tātāti. Accharaṃ paharitvā taṃ hatthatalaṃ upanāmesi. Dhātūpatthaddho laṅghitvā hatthatale aṭṭhāsi. Diṭṭhaṃ, mahārājāti? Diṭṭhaṃ, tātāti. Evaṃ uttamahayo eva uttamakāraṇāya uttamajavaṃ paṭipajjati.
Uttame sākhalyeti muduvācāya. Muduvācāya hi, 『『tāta, tvaṃ mā cintayi, rañño maṅgalasso bhavissasi, rājabhojanādīni labhissasī』』ti uttamahayakāraṇaṃ kāretabbo. Tena vuttaṃ 『『uttame sākhalye』』ti. Rājabhoggoti rañño upabhogo. Rañño aṅganteva saṅkhaṃ gacchatīti yattha katthaci gacchantena hatthaṃ viya pādaṃ viya anohāyeva gantabbaṃ hoti. Tasmā aṅganti saṅkhaṃ gacchati, catūsu vā senaṅgesu ekaṃ aṅgaṃ hoti.
Asekhāya sammādiṭṭhiyāti arahattaphalasammādiṭṭhiyā. Sammāsaṅkappādayopi taṃsampayuttāva. Sammāñāṇaṃ pubbe vuttasammādiṭṭhiyeva. Ṭhapetvā pana aṭṭha phalaṅgāni sesā dhammā vimuttīti veditabbā. Sesaṃ sabbattha uttānameva. Ayaṃ pana desanā ugghaṭitaññūpuggalassa vasena arahattanikūṭaṃ gahetvā niṭṭhāpitāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Bhaddālisuttavaṇṇanā niṭṭhitā.
- Laṭukikopamasuttavaṇṇanā
148.Evaṃme sutanti laṭukikopamasuttaṃ. Tattha yena so vanasaṇḍoti ayampi mahāudāyitthero bhagavatā saddhiṃyeva piṇḍāya pavisitvā saddhiṃ paṭikkami. Tasmā yena so bhagavatā upasaṅkamanto vanasaṇḍo tenupasaṅkamīti veditabbo. Apahattāti apahārako. Upahattāti upahārako. Paṭisallānā vuṭṭhitoti phalasamāpattito vuṭṭhito.
149.Yaṃbhagavāti yasmiṃ samaye bhagavā. Iṅghāti āṇattiyaṃ nipāto. Aññathattanti cittassa aññathattaṃ. Tañca kho na bhagavantaṃ paṭicca, evarūpaṃ pana paṇītabhojanaṃ alabhantā kathaṃ yāpessāmāti evaṃ paṇītabhojanaṃ paṭicca ahosīti veditabbaṃ. Bhūtapubbanti iminā rattibhojanassa paṇītabhāvaṃ dasseti. Sūpeyyanti sūpena upanetabbaṃ macchamaṃsakaḷīrādi. Samaggā bhuñjissāmāti ekato bhuñjissāma. Saṅkhatiyoti abhisaṅkhārikakhādanīyāni. Sabbā tā rattinti sabbā tā saṅkhatiyo rattiṃyeva honti, divā pana appā parittā thokikā hontīti. Manussā hi divā yāgukañjiyādīhi yāpetvāpi rattiṃ yathāsatti yathāpaṇītameva bhuñjanti.
Puna bhūtapubbanti iminā ratti vikālabhojane ādīnavaṃ dasseti. Tattha andhakāratimisāyanti bahalandhakāre. Māṇavehīti corehi. Katakammehīti katacorakammehi. Corā kira katakammā yaṃ nesaṃ devataṃ āyācitvā kammaṃ nipphannaṃ, tassa upahāratthāya manusse māretvā galalohitādīni gaṇhanti. Te aññesu manussesu māriyamānesu kolāhalā uppajjissanti, pabbajitaṃ pariyesanto nāma natthīti maññamānā bhikkhū gahetvā mārenti. Taṃ sandhāyetaṃ vuttaṃ. Akatakammehīti aṭavito gāmaṃ āgamanakāle kammanipphannatthaṃ puretaraṃ balikammaṃ kātukāmehi. Asaddhammena nimantetīti 『『ehi bhikkhu ajjekarattiṃ idheva bhuñjitvā idha vasitvā sampattiṃ anubhavitvā sve gamissasī』』ti methunadhammena nimanteti.
Puna bhūtapubbanti iminā attanā diṭṭhakāraṇaṃ katheti. Vijjantarikāyāti vijjuvijjotanakkhaṇe . Vissaramakāsīti mahāsaddamakāsi. Abhummeti bhū』ti vaḍḍhi, abhū』ti avaḍḍhi, vināso mayhanti attho. Pisāco vata manti pisāco maṃ khādituṃ āgato vata. Ātumārī mātumārīti ettha ātūti pitā, mātūti mātā. Idaṃ vuttaṃ hoti – yassa pitā vā mātā vā atthi, taṃ mātāpitaro amhākaṃ puttakoti yathā tathā vā uppādetvā yaṃkiñci khādanīyabhojanīyaṃ datvā ekasmiṃ ṭhāne sayāpenti. So evaṃ rattiṃ piṇḍāya na carati. Tuyhaṃ pana mātāpitaro matā maññe, tena evaṃ carasīti.
150.Evamevāti evameva kiñci ānisaṃsaṃ apassantā nikkāraṇeneva. Evamāhaṃsūti garahanto āha. Tattha āhaṃsūti vadanti. Kiṃ panimassāti imassa appamattakassa hetu kiṃ vattabbaṃ nāma, nanu apassantena viya asuṇantena viya bhavitabbanti. Oramattakassāti parittamattakassa. Adhisallikhatevāyanti ayaṃ samaṇo navanītaṃ pisanto viya padumanāḷasuttaṃ kakacena okkantanto viya atisallekhati, ativāyāmaṃ karoti. Sikkhākāmāti sāriputtamoggallānādayo viya sikkhākāmā, tesu ca appaccayaṃ upaṭṭhapenti. Tesañhi evaṃ hoti 『『sace ete 『appamattakametaṃ, haratha bhagavā』ti vadeyyuṃ, kiṃ satthā na hareyya. Evaṃ pana avatvā bhagavantaṃ parivāretvā nisinnā 『evaṃ bhagavā, sādhu bhagavā, paññapetha bhagavā』ti atirekataraṃ ussāhaṃ paṭilabhantī』』ti. Tasmā tesu appaccayaṃ upaṭṭhapenti.
Tesanti tesaṃ ekaccānaṃ moghapurisānaṃ. Tanti taṃ appamattakaṃ pahātabbaṃ. Thūlo kaliṅgaroti gale baddhaṃ mahākaṭṭhaṃ viya hoti. Laṭukikā sakuṇikāti cātakasakuṇikā. Sā kira ravasataṃ ravitvā naccasataṃ naccitvā sakiṃ gocaraṃ gaṇhāti. Ākāsato bhūmiyaṃ patiṭṭhitaṃ pana naṃ disvā vacchapālakādayo kīḷanatthaṃ pūtilatāya bandhanti. Taṃ sandhāyetaṃ vuttaṃ. Āgametīti upeti. Tañhi tassāti taṃ pūtilatābandhanaṃ tassā appasarīratāya ceva appathāmatāya ca balavabandhanaṃ nāma, mahantaṃ nāḷikerarajju viya ducchijjaṃ hoti. Tesanti tesaṃ moghapurisānaṃ saddhāmandatāya ca paññāmandatāya ca balavaṃ bandhanaṃ nāma, dukkaṭavatthumattakampi mahantaṃ pārājikavatthu viya duppajahaṃ hoti.
- Sukkapakkhe pahātabbassāti kiṃ imassa appamattakassa pahātabbassa hetu bhagavatā vattabbaṃ atthi, yassa no bhagavā pahānamāha. Nanu evaṃ bhagavato adhippāyaṃ ñatvāpi pahātabbamevāti attho. Appossukkāti anussukkā. Pannalomāti patitalomā, na tassa pahātabbabhayena uddhaggalomā. Paradattavuttāti parehi dinnavuttino, parato laddhena yāpentāti attho. Migabhūtena cetasā viharantīti apaccāsīsanapakkhe ṭhitā hutvā viharanti. Migo hi pahāraṃ labhitvā manussāvāsaṃ gantvā bhesajjaṃ vā vaṇatelaṃ vā labhissāmīti ajjhāsayaṃ akatvā pahāraṃ labhitvāva agāmakaṃ araññaṃ pavisitvā pahaṭaṭṭhānaṃ heṭṭhā katvā nipatitvā phāsubhūtakāle uṭṭhāya gacchati. Evaṃ migā apaccāsīsanapakkhe ṭhitā. Idaṃ sandhāya vuttaṃ 『『migabhūtena cetasā viharantī』』ti. Tañhi tassāti taṃ varattabandhanaṃ tassa hatthināgassa mahāsarīratāya ceva mahāthāmatāya ca dubbalabandhanaṃ nāma. Pūtilatā viya suchijjaṃ hoti. Tesaṃ tanti tesaṃ taṃ kulaputtānaṃ saddhāmahantatāya ca paññāmahantatāya ca mahantaṃ pārājikavatthupi dukkaṭavatthumattakaṃ viya suppajahaṃ hoti.
152.Daliddoti dāliddiyena samannāgato. Assakoti nissako. Anāḷhiyoti anaḍḍho. Agārakanti khuddakagehaṃ. Oluggavilugganti yassa gehayaṭṭhiyo piṭṭhivaṃsato muccitvā maṇḍale laggā, maṇḍalato muccitvā bhūmiyaṃ laggā. Kākātidāyinti yattha kiñcideva bhuñjissāmāti anto nisinnakāle visuṃ dvārakiccaṃ nāma natthi, tato tato kākā pavisitvā parivārenti. Sūrakākā hi palāyanakāle ca yathāsammukhaṭṭhāneneva nikkhamitvā palāyanti. Naparamarūpanti na puññavantānaṃ gehaṃ viya uttamarūpaṃ. Khaṭopikāti vilīvamañcako. Oluggaviluggāti oṇatuṇṇatā. Dhaññasamavāpakanti dhaññañca samavāpakañca. Tattha dhaññaṃ nāma kudrūsako. Samavāpakanti lābubījakumbhaṇḍabījakādi bījajātaṃ. Naparamarūpanti yathā puññavantānaṃ gandhasālibījādi parisuddhaṃ bījaṃ, na evarūpaṃ. Jāyikāti kapaṇajāyā. Naparamarūpāti pacchisīsā lambatthanī mahodarā pisācā viya bībhacchā. Sāmaññanti samaṇabhāvo. So vatassaṃ, yohanti so vatāhaṃ puriso nāma assaṃ, yo kesamassuṃ ohāretvā pabbajeyyanti.
So na sakkuṇeyyāti so evaṃ cintetvāpi gehaṃ gantvā – 『『pabbajjā nāma lābhagarukā dukkarā durāsadā, sattapi aṭṭhapi gāme piṇḍāya caritvā yathādhoteneva pattena āgantabbampi hoti , evaṃ yāpetuṃ asakkontassa me puna āgatassa vasanaṭṭhānaṃ icchitabbaṃ, tiṇavallidabbasambhārā nāma dussamodhāniyā, kinti karomī』』ti vīmaṃsati. Athassa taṃ agārakaṃ vejayantapāsādo viya upaṭṭhāti. Athassa khaṭopikaṃ oloketvā – 『『mayi gate imaṃ visaṅkharitvā uddhanālātaṃ karissanti, puna aṭṭanipādavilīvādīni laddhabbāni honti, kinti karissāmī』』ti cinteti. Athassa sā sirisayanaṃ viya upaṭṭhāti. Tato dhaññakumbhiṃ oloketvā – 『『mayi gate ayaṃ gharaṇī imaṃ dhaññaṃ tena tena saddhiṃ bhuñjissati. Puna āgatena jīvitavutti nāma laddhabbā hoti, kinti karissāmī』』ti cinteti. Athassa sā aḍḍhateḷasāni koṭṭhāgārasatāni viya upaṭṭhāti. Tato mātugāmaṃ oloketvā – 『『mayi gate imaṃ hatthigopako vā assagopako vā yo koci palobhessati, puna āgatena bhattapācikā nāma laddhabbā hoti, kinti karissāmī』』ti cinteti. Athassa sā rūpinī devī viya upaṭṭhāti. Idaṃ sandhāya 『『so na sakkuṇeyyā』』tiādi vuttaṃ.
153.Nikkhagaṇānanti suvaṇṇanikkhasatānaṃ. Cayoti santānato katasannicayo. Dhaññagaṇānanti dhaññasakaṭasatānaṃ.
154.Cattārome, udāyi, puggalāti idha kiṃ dasseti? Heṭṭhā 『『te tañceva pajahanti, te tañceva nappajahantī』』ti pajahanakā ca appajahanakā ca rāsivasena dassitā, na pāṭiyekkaṃ vibhattā. Idāni yathā nāma dabbasambhāratthaṃ gato puriso paṭipāṭiyā rukkhe chinditvā puna nivattitvā vaṅkañca pahāya kamme upanetabbayuttakameva gaṇhāti, evameva appajahanake chaḍḍetvā abbohārike katvā pajahanakapuggalā cattāro hontīti dassetuṃ imaṃ desanaṃ ārabhi.
Upadhipahānāyāti khandhupadhikilesupadhiabhisaṅkhārupadhikāmaguṇūpadhīti imesaṃ upadhīnaṃ pahānāya. Upadhipaṭisaṃyuttāti upadhianudhāvanakā. Sarasaṅkappāti ettha saranti dhāvantīti sarā. Saṅkappentīti saṅkappā. Padadvayenapi vitakkāyeva vuttā. Samudācarantīti abhibhavanti ajjhottharitvā vattanti. Saṃyuttoti kilesehi saṃyutto. Indriyavemattatāti indriyanānattatā . Kadāci karahacīti bahukālaṃ vītivattetvā. Satisammosāti satisammosena. Nipātoti ayokaṭāhamhi patanaṃ. Ettāvatā 『『nappajahati, pajahati, khippaṃ pajahatī』』ti tayo rāsayo dassitā. Tesu cattāro janā nappajahanti nāma, cattāro pajahanti nāma, cattāro khippaṃ pajahanti nāma.
Tattha puthujjano sotāpanno sakadāgāmī anāgāmīti ime cattāro janā nappajahanti nāma. Puthujjanādayo tāva mā pajahantu, anāgāmī kathaṃ na pajahatīti? Sopi hi yāvadevassa bhavalobho atthi, tāva ahosukhaṃ ahosukhanti abhinandati. Tasmā nappajahati nāma. Eteyeva pana cattāro janā pajahanti nāma. Sotāpannādayo tāva pajahantu, puthujjano kathaṃ pajahatīti? Āraddhavipassako hi satisammosena sahasā kilese uppanne 『『mādisassa nāma bhikkhuno kileso uppanno』』ti saṃvegaṃ katvā vīriyaṃ paggayha vipassanaṃ vaḍḍhetvā maggena kilese samugghāteti. Iti so pajahati nāma. Teyeva cattāro khippaṃ pajahanti nāma. Tattha imasmiṃ sutte, mahāhatthipadopame (ma. ni. 1.288 ādayo), indriyabhāvaneti (ma. ni. 3.453 ādayo) imesu suttesu kiñcāpi tatiyavāro gahito, pañho pana dutiyavāreneva kathitoti veditabbo.
Upadhidukkhassa mūlanti ettha pañca khandhā upadhi nāma. Taṃ dukkhassa mūlanti iti viditvā kilesupadhinā nirupadhi hoti, niggahaṇo nitaṇhoti attho. Upadhisaṅkhaye vimuttoti taṇhakkhaye nibbāne ārammaṇato vimutto.
- Evaṃ cattāro puggale vitthāretvā idāni ye pajahanti, te 『『ime nāma ettake kilese pajahanti』』. Ye nappajahanti, tepi 『『ime nāma ettake kilese nappajahantī』』ti dassetuṃ pañca kho ime udāyi kāmaguṇātiādimāha. Tattha miḷhasukhanti asucisukhaṃ. Anariyasukhanti anariyehi sevitasukhaṃ. Bhāyitabbanti etassa sukhassa paṭilābhatopi vipākatopi bhāyitabbaṃ. Nekkhammasukhanti kāmato nikkhantasukhaṃ. Pavivekasukhanti gaṇatopi kilesatopi pavivittasukhaṃ. Upasamasukhanti rāgādivūpasamatthāya sukhaṃ. Sambodhasukhanti maggasaṅkhātassa sambodhassa nibbattanatthāya sukhaṃ. Na bhāyitabbanti etassa sukhassa paṭilābhatopi vipākatopi na bhāyitabbaṃ, bhāvetabbamevetaṃ.
156.Iñjitasmiṃvadāmīti iñjanaṃ calanaṃ phandananti vadāmi. Kiñca tattha iñjitasminti kiñca tattha iñjitaṃ. Idaṃ tattha iñjitasminti ye ete aniruddhā vitakkavicārā, idaṃ tattha iñjitaṃ. Dutiyatatiyajjhānesupi eseva nayo. Aniñjitasmiṃ vadāmīti idaṃ catutthajjhānaṃ aniñjanaṃ acalanaṃ nipphandananti vadāmi.
Analanti vadāmīti akattabbaālayanti vadāmi, taṇhālayo ettha na uppādetabboti dasseti. Atha vā analaṃ apariyattaṃ, na ettāvatā alametanti sanniṭṭhānaṃ kātabbanti vadāmi. Nevasaññānāsaññāyatanassāpīti evarūpāyapi santāya samāpattiyā pahānameva vadāmi. Aṇuṃ vā thūlaṃ vāti khuddakaṃ vā mahantaṃ vā appasāvajjaṃ vā mahāsāvajjaṃ vā. Sesaṃ sabbattha uttānameva. Desanā pana neyyapuggalassa vasena arahattanikūṭeneva niṭṭhāpitāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Laṭukikopamasuttavaṇṇanā niṭṭhitā.
- Cātumasuttavaṇṇanā
157.Evaṃme sutanti cātumasuttaṃ. Tattha cātumāyanti evaṃnāmake gāme. Pañcamattāni bhikkhusatānīti adhunā pabbajitānaṃ bhikkhūnaṃ pañca satāni. Therā kira cintesuṃ – 『『ime kulaputtā dasabalaṃ adisvāva pabbajitā, etesaṃ bhagavantaṃ dassessāma, bhagavato santike dhammaṃ sutvā attano attano yathāupanissayena patiṭṭhahissantī』』ti. Tasmā te bhikkhū gahetvā āgatā. Paṭisammodamānāti 『『kaccāvuso, khamanīya』』ntiādiṃ paṭisanthārakathaṃ kurumānā. Senāsanāni paññāpayamānāti attano attano ācariyupajjhāyānaṃ vasanaṭṭhānāni pucchitvā dvāravātapānāni vivaritvā mañcapīṭhakaṭasārakādīni nīharitvā papphoṭetvā yathāṭṭhāne saṇṭhāpayamānā. Pattacīvarāni paṭisāmayamānāti, bhante, idaṃ me pattaṃ ṭhapetha, idaṃ cīvaraṃ, idaṃ thālakaṃ, idaṃ udakatumbaṃ, imaṃ kattarayaṭṭhinti evaṃ samaṇaparikkhāre saṅgopayamānā.
Uccāsaddā mahāsaddāti uddhaṃ uggatattā uccaṃ, patthaṭattā mahantaṃ avinibbhogasaddaṃ karontā. Kevaṭṭā maññe macchavilopeti kevaṭṭānaṃ macchapacchiṭhapitaṭṭhāne mahājano sannipatitvā – 『『idha aññaṃ ekaṃ macchaṃ dehi, ekaṃ macchaphālaṃ dehi, etassa te mahā dinno, mayhaṃ khuddako』』ti evaṃ uccāsaddaṃ mahāsaddaṃ karonti. Taṃ sandhāyetaṃ vuttaṃ. Macchagahaṇatthaṃ jāle pakkhittepi tasmiṃ ṭhāne kevaṭṭā ceva aññe ca 『『paviṭṭho na paviṭṭho, gahito na gahito』』ti mahāsaddaṃ karonti. Tampi sandhāyetaṃ vuttaṃ. Paṇāmemīti nīharāmi. Na vo mama santike vatthabbanti tumhe mādisassa buddhassa vasanaṭṭhānaṃ āgantvā evaṃ mahāsaddaṃ karotha, attano dhammatāya vasantā kiṃ nāma sāruppaṃ karissatha, tumhādisānaṃ mama santike vasanakiccaṃ natthīti dīpeti. Tesu ekabhikkhupi 『『bhagavā tumhe mahāsaddamattakena amhe paṇāmethā』』ti vā aññaṃ vā kiñci vattuṃ nāsakkhi, sabbe bhagavato vacanaṃ sampaṭicchantā 『『evaṃ, bhante,』』ti vatvā nikkhamiṃsu. Evaṃ pana tesaṃ ahosi 『『mayaṃ satthāraṃ passissāma, dhammakathaṃ sossāma, satthu santike vasissāmāti āgatā. Evarūpassa pana garuno satthu santikaṃ āgantvā mahāsaddaṃ karimhā, amhākameva dosoyaṃ, paṇāmitamhā, na no laddhaṃ bhagavato santike vatthuṃ, na suvaṇṇavaṇṇasarīraṃ oloketuṃ, na madhurassarena dhammaṃ sotu』』nti. Te balavadomanassajātā hutvā pakkamiṃsu.
158.Tenupasaṅkamiṃsūti te kira sakyā āgamanasamayepi te bhikkhū tattheva nisinnā passiṃsu. Atha nesaṃ etadahosi – 『『kiṃ nu kho ete bhikkhū pavisitvāva paṭinivattā, jānissāma taṃ kāraṇa』』nti cintetvā yena te bhikkhū tenupasaṅkamiṃsu. Handāti vavassaggatthe nipāto. Kahaṃ pana tumheti tumhe idāneva āgantvā kahaṃ gacchatha, kiṃ tumhākaṃ koci upaddavo, udāhu dasabalassāti? Tesaṃ pana bhikkhūnaṃ, – 『『āvuso, mayaṃ bhagavantaṃ dassanāya āgatā, diṭṭho no bhagavā, idāni attano vasanaṭṭhānaṃ gacchāmā』』ti kiñcāpi evaṃ vacanaparihāro atthi, evarūpaṃ pana lesakappaṃ akatvā yathābhūtameva ārocetvā bhagavatā kho, āvuso, bhikkhusaṅgho paṇāmitoti āhaṃsu. Te pana rājāno sāsane dhuravahā, tasmā cintesuṃ – 『『dvīhi aggasāvakehi saddhiṃ pañcasu bhikkhusatesu gacchantesu bhagavato pādamūlaṃ vigacchissati, imesaṃ nivattanākāraṃ karissāmā』』ti. Evaṃ cintetvā tena hāyasmantotiādimāhaṃsu. Tesupi bhikkhūsu 『『mayaṃ mahāsaddamattakena paṇāmitā, na mayaṃ jīvituṃ asakkontā pabbajitā』』ti ekabhikkhupi paṭippharito nāma nāhosi, sabbe pana samakaṃyeva, 『『evamāvuso,』』ti sampaṭicchiṃsu.
159.Abhinandatūti bhikkhusaṅghassa āgamanaṃ icchanto abhinandatu. Abhivadatūti etu bhikkhusaṅghoti evaṃ cittaṃ uppādento abhivadatu. Anuggahitoti āmisānuggahena ca dhammānuggahena ca anuggahito. Aññathattanti dasabalassa dassanaṃ na labhāmāti pasādaññathattaṃ bhaveyya. Vipariṇāmoti pasādaññathattena vibbhamantānaṃ vipariṇāmaññathattaṃ bhaveyya. Bījānaṃ taruṇānanti taruṇasassānaṃ. Siyā aññathattanti udakavārakāle udakaṃ alabhantānaṃ milātabhāvena aññathattaṃ bhaveyya, sussitvā milātabhāvaṃ āpajjanena vipariṇāmo bhaveyya. Vacchakassa pana khīrapipāsāya sussanaṃ aññathattaṃ nāma, sussitvā kālakiriyā vipariṇāmo nāma.
160.Pasādito bhagavāti thero kira tattha nisinnova dibbacakkhunā brahmānaṃ āgataṃ addasa , dibbāya sotadhātuyā ca āyācanasaddaṃ suṇi, cetopariyañāṇena bhagavato pasannabhāvaṃ aññāsi. Tasmā – 『『kañci bhikkhuṃ pesetvā pakkosiyamānānaṃ gamanaṃ nāma na phāsukaṃ, yāva satthā na peseti, tāvadeva gamissāmā』』ti maññamāno evamāha. Appossukkoti aññesu kiccesu anussukko hutvā. Diṭṭhadhammasukhavihāranti phalasamāpattivihāraṃ anuyutto maññe bhagavā viharitukāmo, so idāni yathāruciyā viharissatīti evaṃ me ahosīti vadati. Mayampidānīti mayaṃ paraṃ ovadamānā vihārato nikkaḍḍhitā, kiṃ amhākaṃ parovādena. Idāni mayampi diṭṭhadhammasukhavihāreneva viharissāmāti dīpeti. Thero imasmiṃ ṭhāne viraddho attano bhārabhāvaṃ na aññāsi. Ayañhi bhikkhusaṅgho dvinnampi mahātherānaṃ bhāro, tena naṃ paṭisedhento bhagavā āgamehītiādimāha. Mahāmoggallānatthero pana attano bhārabhāvaṃ aññāsi. Tenassa bhagavā sādhukāraṃ adāsi.
161.Cattārimāni, bhikkhaveti kasmā ārabhi? Imasmiṃ sāsane cattāri bhayāni. Yo tāni abhīto hoti, so imasmiṃ sāsane patiṭṭhātuṃ sakkoti. Itaro pana na sakkotīti dassetuṃ imaṃ desanaṃ ārabhi. Tattha udakorohanteti udakaṃ orohante puggale. Kumbhīlabhayanti suṃsumārabhayaṃ. Susukābhayanti caṇḍamacchabhayaṃ.
162.Kodhupāyāsassetaṃ adhivacananti yathā hi bāhiraṃ udakaṃ otiṇṇo ūmīsu osīditvā marati, evaṃ imasmiṃ sāsane kodhupāyāse osīditvā vibbhamati. Tasmā kodhupāyāso 『『ūmibhaya』』nti vutto.
163.Odarikattassetaṃ adhivacananti yathā hi bāhiraṃ udakaṃ otiṇṇo kumbhīlena khādito marati, evaṃ imasmiṃ sāsane odarikattena khādito vibbhamati. Tasmā odarikattaṃ 『『kumbhīlabhaya』』nti vuttaṃ.
164.Arakkhiteneva kāyenāti sīsappacālakādikaraṇena arakkhitakāyo hutvā. Arakkhitāya vācāyāti duṭṭhullabhāsanādivasena arakkhitavāco hutvā. Anupaṭṭhitāyasatiyāti kāyagatāsatiṃ anupaṭṭhāpetvā. Asaṃvutehīti apihitehi. Pañcannetaṃkāmaguṇānaṃ adhivacananti yathā hi bāhiraṃ udakaṃ otiṇṇo āvaṭṭe nimujjitvā marati, evaṃ imasmiṃ sāsane pabbajito pañcakāmaguṇāvaṭṭe nimujjitvā vibbhamati. Tasmā pañca kāmaguṇā 『『āvaṭṭabhaya』』nti vuttā.
165.Anuddhaṃsetīti kilameti milāpeti. Rāgānuddhaṃsenāti rāgānuddhaṃsitena. Mātugāmassetaṃ adhivacananti yathā hi bāhiraṃ udakaṃ otiṇṇo caṇḍamacchaṃ āgamma laddhappahāro marati, evaṃ imasmiṃ sāsane mātugāmaṃ āgamma uppannakāmarāgo vibbhamati. Tasmā mātugāmo 『『susukābhaya』』nti vutto.
Imāni pana cattāri bhayāni bhāyitvā yathā udakaṃ anorohantassa udakaṃ nissāya ānisaṃso natthi, udakapipāsāya pipāsito ca hoti rajojallena kiliṭṭhasarīro ca, evamevaṃ imāni cattāri bhayāni bhāyitvā sāsane apabbajantassāpi imaṃ sāsanaṃ nissāya ānisaṃso natthi, taṇhāpipāsāya pipāsito ca hoti kilesarajena saṃkiliṭṭhacitto ca. Yathā pana imāni cattāri bhayāni abhāyitvā udakaṃ orohantassa vuttappakāro ānisaṃso hoti, evaṃ imāni abhāyitvā sāsane pabbajitassāpi vuttappakāro ānisaṃso hoti. Thero panāha – 『『cattāri bhayāni bhāyitvā udakaṃ anotaranto sotaṃ chinditvā paratīraṃ pāpuṇituṃ na sakkoti, abhāyitvā otaranto sakkoti, evamevaṃ bhāyitvā sāsane apabbajantopi taṇhāsotaṃ chinditvā nibbānapāraṃ daṭṭhuṃ na sakkoti, abhāyitvā pabbajanto pana sakkotī』』ti. Sesaṃ sabbattha uttānameva. Ayaṃ pana desanā neyyapuggalassa vasena niṭṭhāpitāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cātumasuttavaṇṇanā niṭṭhitā.
- Naḷakapānasuttavaṇṇanā
166.Evaṃme sutanti naḷakapānasuttaṃ. Tattha naḷakapāneti evaṃnāmake gāme. Pubbe kira amhākaṃ bodhisatto vānarayoniyaṃ nibbatto, mahākāyo kapirājā anekavānarasahassaparivuto pabbatapāde vicarati. Paññavā kho pana hoti mahāpuñño. So parisaṃ evaṃ ovadati – 『『imasmiṃ pabbatapāde tātā, visaphalāni nāma honti, amanussapariggahitā pokkharaṇiyo nāma honti, tumhe pubbe khāditapubbāneva phalāni khādatha, pītapubbāneva pānīyāni ca pivatha, ettha vo maṃ paṭipucchitabbakiccaṃ natthi, akhāditapubbāni pana phalāni apītapubbāni ca pānīyāni maṃ apucchitvā mā khādittha mā pivitthā』』ti.
Te ekadivasaṃ caramānā aññaṃ pabbatapādaṃ gantvā gocaraṃ gahetvā pānīyaṃ olokentā ekaṃ amanussapariggahitaṃ pokkharaṇiṃ disvā sahasā apivitvā samantā parivāretvā mahāsattassa āgamanaṃ olokayamānā nisīdiṃsu. Mahāsatto āgantvā 『『kiṃ tātā pānīyaṃ na pivathā』』ti āha. Tumhākaṃ āgamanaṃ olokemāti. Sādhu tātāti samantā padaṃ pariyesamāno otiṇṇapadaṃyeva addasa, na uttiṇṇapadaṃ, disvā saparissayāti aññāsi. Tāvadeva ca tattha abhinibbattaamanusso udakaṃ dvedhā katvā uṭṭhāsi setamukho nīlakucchi rattahatthapādo mahādāṭhiko vaṅkadāṭho virūpo bībhaccho udakarakkhaso. So evamāha – 『『kasmā pānīyaṃ na pivatha, madhuraṃ udakaṃ pivatha, kiṃ tumhe etassa vacanaṃ suṇāthā』』ti? Mahāsatto āha – 『『tvaṃ idha adhivattho amanusso』』ti? Āmāhanti. Tvaṃ idha otiṇṇe labhasīti? Āma labhāmi, tumhe pana sabbe khādissāmīti. Na sakkhissasi, yakkhāti. Pānīyaṃ pana pivissathāti? Āma pivissāmāti. Evaṃ sante ekopi vo na muccissatīti. Pānīyañca pivissāma, na ca te vasaṃ gamissāmāti ekanaḷaṃ āharāpetvā koṭiyaṃ gahetvā dhami, sabbo ekacchiddo ahosi, tīre nisīditvāva pānīyaṃ pivi, sesavānarānaṃ pāṭiyekke naḷe āharāpetvā dhamitvā adāsi. Sabbe yakkhassa passantasseva pānīyaṃ piviṃsu. Vuttampi cetaṃ –
『『Disvā padamanuttiṇṇaṃ, disvāno』 taritaṃ padaṃ;
Naḷena vāriṃ pissāma, neva maṃ tvaṃ vadhissasī』』ti. (jā. 1.1.20);
Tato paṭṭhāya yāva ajjadivasā tasmiṃ ṭhāne naḷā ekacchiddāva honti. Iminā hi saddhiṃ imasmiṃ kappe cattāri kappaṭṭhiyapāṭihāriyāni nāma – cande sasabimbaṃ , vaṭṭakajātakamhi saccakiriyaṭṭhāne aggissa gamanupacchedo, ghaṭikārakumbhakārassa mātāpitūnaṃ vasanaṭṭhāne devassa avassanaṃ, tassā pokkharaṇiyā tīre naḷānaṃ ekacchiddabhāvoti. Iti sā pokkharaṇī naḷena pānīyassa pītattā naḷakapānāti nāmaṃ labhi. Aparabhāge taṃ pokkharaṇiṃ nissāya gāmo patiṭṭhāsi, tassāpi naḷakapānanteva nāmaṃ jātaṃ. Taṃ sandhāya vuttaṃ 『『naḷakapāne』』ti. Palāsavaneti kiṃsukavane.
167.Tagghamayaṃ, bhanteti ekaṃseneva mayaṃ, bhante, abhiratā. Aññepi ye tumhākaṃ sāsane abhiramanti, te amhehi sadisāva hutvā abhiramantīti dīpenti.
Neva rājābhinītātiādīsu eko rañño aparādhaṃ katvā palāyati. Rājā kuhiṃ, bho, asukoti? Palāto devāti. Palātaṭṭhānepi me na muccissati, sace pana pabbajeyya, mucceyyāti vadati. Tassa kocideva suhado gantvā taṃ pavattiṃ ārocetvā tvaṃ sace jīvitumicchasi, pabbajāhīti. So pabbajitvā jīvitaṃ rakkhamāno carati. Ayaṃ rājābhinīto nāma.
Eko pana corānaṃ mūlaṃ chindanto carati. Corā sutvā 『『purisānaṃ atthikabhāvaṃ na jānāti, jānāpessāma na』』nti vadanti. So taṃ pavattiṃ sutvā palāyati. Corā palātoti sutvā 『『palātaṭṭhānepi no na muccissati, sace pana pabbajeyya, mucceyyā』』ti vadanti. So taṃ pavattiṃ sutvā pabbajati. Ayaṃ corābhinīto nāma.
Eko pana bahuṃ iṇaṃ khāditvā tena iṇena aṭṭo pīḷito tamhā gāmā palāyati. Iṇasāmikā sutvā 『『palātaṭṭhānepi no na muccissati, sace pana pabbajeyya, mucceyyā』』ti vadanti. So taṃ pavattiṃ sutvā pabbajati. Ayaṃ iṇaṭṭo nāma.
Rājabhayādīnaṃ pana aññatarena bhayena bhīto aṭṭo āturo hutvā nikkhamma pabbajito bhayaṭṭo nāma. Dubbhikkhādīsu jīvituṃ asakkonto pabbajito ājīvikāpakato nāma, ājīvikāya pakato abhibhūtoti attho. Imesu pana ekopi imehi kāraṇehi pabbajito nāma natthi, tasmā 『『neva rājābhinīto』』tiādimāha.
Vivekanti vivicca vivitto hutvā. Idaṃ vuttaṃ hoti – yaṃ kāmehi ca akusaladhammehi ca vivittena paṭhamadutiyajjhānasaṅkhātaṃ pītisukhaṃ adhigantabbaṃ, sace taṃ vivicca kāmehi vivicca akusalehi dhammehi pītisukhaṃ nādhigacchati, aññaṃ vā upari dvinnaṃ jhānānaṃ catunnañca maggānaṃ vasena santataraṃ sukhaṃ nādhigacchati, tassa ime abhijjhādayo cittaṃ pariyādāya tiṭṭhantīti. Tattha aratīti adhikusalesu dhammesu ukkaṇṭhitatā. Tandīti ālasiyabhāvo. Evaṃ yo pabbajitvā pabbajitakiccaṃ kātuṃ na sakkoti, tassa ime satta pāpadhammā uppajjitvā cittaṃ pariyādiyantīti dassetvā idāni yassa te dhammā cittaṃ pariyādāya tiṭṭhanti, soyeva samaṇakiccampi kātuṃ na sakkotīti puna vivekaṃ anuruddhā…pe… aññaṃ vā tato santataranti āha.
Evaṃ kaṇhapakkhaṃ dassetvā idāni teneva nayena sukkapakkhaṃ dassetuṃ puna vivekantiādimāha. Tassattho vuttanayeneva veditabbo.
168.Saṅkhāyāti jānitvā. Ekanti ekaccaṃ. Paṭisevatīti sevitabbayuttakaṃ sevati. Sesapadesupi eseva nayo. Upapattīsu byākarotīti sappaṭisandhike tāva byākarotu, appaṭisandhike kathaṃ byākarotīti. Appaṭisandhikassa puna bhave paṭisandhi natthīti vadanto upapattīsu byākaroti nāma.
Janakuhanatthanti janavimhāpanatthaṃ. Janalapanatthanti mahājanassa upalāpanatthaṃ. Na iti maṃ jano jānātūti evaṃ maṃ mahājano jānissati, evaṃ me mahājanassa antare kittisaddo uggacchissatīti imināpi kāraṇena na byākarotīti attho. Uḷāravedāti mahantatuṭṭhino.
169.So kho panassa āyasmāti so parinibbuto āyasmā imassa ṭhitassa āyasmato. Evaṃsīlotiādīsu lokiyalokuttaramissakāva sīlādayo veditabbo. Evaṃdhammoti ettha pana samādhipakkhikā dhammā dhammāti adhippetā. Phāsuvihāro hotīti tena bhikkhunā pūritapaṭipattiṃ pūrentassa arahattaphalaṃ sacchikatvā phalasamāpattivihārena phāsuvihāro hoti, arahattaṃ pattumasakkontassa paṭipattiṃ pūrayamānassa caratopi phāsuvihāroyeva nāma hoti. Iminā nayena sabbavāresu attho veditabboti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Naḷakapānasuttavaṇṇanā niṭṭhitā.
- Goliyānisuttavaṇṇanā
173.Evaṃme sutanti goliyānisuttaṃ. Tattha padasamācāroti dubbalasamācāro oḷārikācāro, paccayesu sāpekkho mahārakkhitatthero viya. Taṃ kira upaṭṭhākakule nisinnaṃ upaṭṭhāko āha 『『asukattherassa me, bhante, cīvaraṃ dinna』』nti. Sādhu te kataṃ taṃyeva takketvā viharantassa cīvaraṃ dentenāti. Tumhākampi, bhante, dassāmīti. Sādhu karissasi taṃyeva takkentassāti āha. Ayampi evarūpo oḷārikācāro ahosi. Sappatissenāti sajeṭṭhakena, na attānaṃ jeṭṭhakaṃ katvā viharitabbaṃ. Serivihārenāti sacchandavihārena niraṅkusavihārena.
Nānūpakhajjāti na anupakhajja na anupavisitvā. Tattha yo dvīsu mahātheresu ubhato nisinnesu te anāpucchitvāva cīvarena vā jāṇunā vā ghaṭṭento nisīdati, ayaṃ anupakhajja nisīdati nāma. Evaṃ akatvā pana attano pattaāsanasantike ṭhatvā nisīdāvusoti vutte nisīditabbaṃ. Sace na vadanti, nisīdāmi, bhanteti āpucchitvā nisīditabbaṃ āpucchitakālato paṭṭhāya nisīdāti vuttepi avuttepi nisīdituṃ vaṭṭatiyeva. Na paṭibāhissāmīti ettha yo attano pattāsanaṃ atikkamitvā navakānaṃ pāpuṇanaṭṭhāne nisīdati, ayaṃ nave bhikkhū āsanena paṭibāhati nāma. Tasmiñhi tathā nisinne navā bhikkhū 『『amhākaṃ nisīdituṃ na detī』』ti ujjhāyantā tiṭṭhanti vā āsanaṃ vā pariyesantā āhiṇḍanti. Tasmā attano pattāsaneyeva nisīditabbaṃ. Evaṃ na paṭibāhati nāma.
Ābhisamācārikampi dhammanti abhisamācārikaṃ vattapaṭipattimattampi. Nātikālenāti na atipāto pavisitabbaṃ, na atidivā paṭikkamitabbaṃ, bhikkhusaṅghena saddhiṃyeva pavisitabbañca nikkhamitabbañca. Atipāto pavisitvā atidivā nikkhamantassa hi cetiyaṅgaṇabodhiyaṅgaṇavattādīni parihāyanti. Kālasseva mukhaṃ dhovitvā makkaṭakasuttāni chindantena ussāvabindū nipātentena gāmaṃ pavisitvā yāguṃ pariyesitvā yāva bhikkhākālā antogāmeyeva nānappakāraṃ tiracchānakathaṃ kathentena nisīditvā bhattakiccaṃ katvā divā nikkhamma bhikkhūnaṃ pādadhovanavelāya vihāraṃ paccāgantabbaṃ hoti. Na purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbanti 『『yo pana bhikkhu nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya, aññatra samayā pācittiya』』nti (pāci. 299) imaṃ sikkhāpadaṃ rakkhantena tassa vibhaṅge vuttaṃ purebhattañca pacchābhattañca cārittaṃ na āpajjitabbaṃ. Uddhato hoti capaloti uddhaccapakatiko ceva hoti cīvaramaṇḍana-pattamaṇḍana-senāsanamaṇḍanā imassa vā pūtikāyassa kelāyanā maṇḍanāti evaṃ vuttena ca taruṇadārakāvacāpalyena samannāgato.
Paññavatābhavitabbanti cīvarakammādīsu itikattabbesu upāyapaññāya samannāgatena bhavitabbaṃ. Abhidhamme abhivinayeti abhidhammapiṭake ceva vinayapiṭake ca pāḷivasena ceva aṭṭhakathāvasena ca yogo karaṇīyo. Sabbantimena hi paricchedena abhidhamme dukatikamātikāhi saddhiṃ dhammahadayavibhaṅgaṃ vinā na vaṭṭati. Vinaye pana kammākammavinicchayena saddhiṃ suvinicchitāni dve pātimokkhāni vinā na vaṭṭati.
Āruppāti ettāvatā aṭṭhapi samāpattiyo vuttā honti. Tā pana sabbena sabbaṃ asakkontena sattasupi yogo karaṇīyo, chasupi…pe… pañcasupi. Sabbantimena paricchedena ekaṃ kasiṇe parikammakammaṭṭhānaṃ paguṇaṃ katvā ādāya vicaritabbaṃ, ettakaṃ vinā na vaṭṭati. Uttarimanussadhammeti iminā sabbepi lokuttaradhamme dasseti. Tasmā arahantena hutvā vihātabbaṃ, arahattaṃ anabhisambhuṇantena anāgāmiphale sakadāgāmiphale sotāpattiphale vā patiṭṭhātabbaṃ. Sabbantimena pariyāyena ekaṃ vipassanāmukhaṃ yāva arahattā paguṇaṃ katvā ādāya vicaritabbaṃ. Sesaṃ sabbattha uttānameva. Imaṃ pana desanaṃ āyasmā sāriputto neyyapuggalassa vasena ābhisamācārikavattato paṭṭhāya anupubbena arahattaṃ pāpetvā niṭṭhāpesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Goliyānisuttavaṇṇanā niṭṭhitā.
- Kīṭāgirisuttavaṇṇanā
174.Evaṃme sutanti kīṭāgirisuttaṃ. Tattha kāsīsūti evaṃnāmake janapade. Etha tumhepi, bhikkhaveti etha tumhepi, bhikkhave, ime pañca ānisaṃse sampassamānā aññatreva rattibhojanā bhuñjatha. Iti bhagavā rattiṃ vikālabhojanaṃ, divā vikālabhojananti imāni dve bhojanāni ekappahārena ajahāpetvā ekasmiṃ samaye divā vikālabhojanameva jahāpesi, puna kālaṃ atināmetvā rattiṃ vikālabhojanaṃ jahāpento evamāha. Kasmā? Imāni hi dve bhojanāni vattamānāni vaṭṭe āciṇṇāni samāciṇṇāni nadiṃ otiṇṇaudakaṃ viya anupakkhandāni, nivātesu ca gharesu subhojanāni bhuñjitvā vaḍḍhitā sukhumālā kulaputtā dve bhojanāni ekappahārena pajahantā kilamanti. Tasmā ekappahārena ajahāpetvā bhaddālisutte divā vikālabhojanaṃ jahāpesi, idha rattiṃ vikālabhojanaṃ. Jahāpento pana na tajjitvā vā niggaṇhitvā vā, tesaṃ pahānapaccayā pana appābādhatañca sañjānissathāti evaṃ ānisaṃsaṃ dassetvāva jahāpesi. Kīṭāgirīti tassa nigamassa nāmaṃ.
175.Assajipunabbasukāti assaji ca punabbasuko ca chasu chabbaggiyesu dve gaṇācariyā. Paṇḍuko lohitako mettiyo bhummajako assaji punabbasukoti ime cha janā chabbaggiyā nāma. Tesu paṇḍukalohitakā attano parisaṃ gahetvā sāvatthiyaṃ vasanti, mettiyabhummajakā rājagahe, ime dve janā kīṭāgirismiṃ āvāsikā honti. Āvāsikāti nibaddhavāsino, taṃnibandhā akataṃ senāsanaṃ karonti, jiṇṇaṃ paṭisaṅkharonti, kate issarā honti. Kālikanti anāgate kāle pattabbaṃ ānisaṃsaṃ.
178.Mayā cetaṃ, bhikkhaveti idha kiṃ dasseti? Bhikkhave, divasassa tayo vāre bhuñjitvā sukhavedanaṃyeva uppādento na imasmiṃ sāsane kiccakārī nāma hoti, ettakā pana vedanā sevitabbā, ettakā na sevitabbāti etamatthaṃ dassetuṃ imaṃ desanaṃ ārabhi. Evarūpaṃ sukhavedanaṃ pajahathāti idañca gehassitasomanassavasena vuttaṃ, upasampajja viharathāti idañca nekkhammasitasomanassavasena . Ito paresupi dvīsu vāresu gehassitanekkhammasitānaṃyeva domanassānañca upekkhānañca vasena attho veditabbo.
- Evaṃ sevitabbāsevitabbavedanaṃ dassetvā idāni yesaṃ appamādena kiccaṃ kattabbaṃ, yesañca na kattabbaṃ, te dassetuṃ nāhaṃ, bhikkhave, sabbesaṃyevātiādimāha. Tattha kataṃ tesaṃ appamādenāti tesaṃ yaṃ appamādena kattabbaṃ, taṃ kataṃ. Anulomikānīti paṭipattianulomāni kammaṭṭhānasappāyāni, yattha vasantena sakkā honti maggaphalāni pāpuṇituṃ. Indriyānisamannānayamānāti saddhādīni indriyāni samānaṃ kurumānā.
182.Sattime, bhikkhave, puggalāti idha kiṃ dasseti? Yesaṃ appamādena karaṇīyaṃ natthi, te dve honti. Yesaṃ atthi, te pañcāti evaṃ sabbepi ime satta puggalā hontīti imamatthaṃ dasseti.
Tattha ubhatobhāgavimuttoti dvīhi bhāgehi vimutto. Arūpasamāpattiyā rūpakāyato vimutto, maggena nāmakāyato. So catunnaṃ arūpasamāpattīnaṃ ekekato vuṭṭhāya saṅkhāre sammasitvā arahattaṃ pattānaṃ catunnaṃ, nirodhā vuṭṭhāya arahattaṃ pattaanāgāmino ca vasena pañcavidho hoti. Pāḷi panettha – 『『katamo ca puggalo ubhatobhāgavimutto, idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā hontī』』ti (pu. pa. 208) evaṃ abhidhamme aṭṭhavimokkhalābhino vasena āgatā.
Paññāvimuttoti paññāya vimutto. So sukkhavipassako, catūhi jhānehi vuṭṭhāya arahattaṃ pattā cattāro cāti imesaṃ vasena pañcavidhova hoti. Pāḷi panettha aṭṭhavimokkhapaṭikkhepavaseneva āgatā. Yathāha – 『『na heva kho aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo paññāvimutto』』ti.
Phuṭṭhantaṃ sacchikarotīti kāyasakkhī. Yo jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikaroti, so sotāpattiphalaṭṭhaṃ ādiṃ katvā yāva arahattamaggaṭṭhā chabbidho hontīti veditabbo. Tenevāha – 『『idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo kāyasakkhī』』ti.
Diṭṭhantaṃ pattoti diṭṭhippatto. Tatridaṃ saṅkhepalakkhaṇaṃ – dukkhā saṅkhārā, sukho nirodhoti ñātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ paññāyāti diṭṭhippatto. Vitthārato panesopi kāyasakkhi viya chabbidho hoti. Tenevāha – 『『idhekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti…pe… ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti, tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā…pe… ayaṃ vuccati puggalo diṭṭhippatto』』ti (pu. pa. 208).
Saddhāvimuttoti saddhāya vimutto. Sopi vuttanayeneva chabbidho hoti. Tenevāha – 『『idhekacco puggalo idaṃ dukkhanti – yathābhūtaṃ pajānāti…pe… ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti . Tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā…pe… no ca kho yathā diṭṭhippattassa. Ayaṃ vuccati puggalo saddhāvimutto』』ti (pu. pa. 208). Etesu hi saddhāvimuttassa pubbabhāgamaggakkhaṇe saddahantassa viya okappentassa viya adhimuccantassa viya ca kilesakkhayo hoti, diṭṭhippattassa pubbabhāgamaggakkhaṇe kilesacchedakañāṇaṃ adandhaṃ tikhiṇaṃ sūraṃ hutvā vahati. Tasmā yathā nāma nātitikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ na maṭṭhaṃ hoti, asi na sīghaṃ vahati, saddo suyyati, balavataro vāyāmo kātabbo hoti, evarūpā saddhāvimuttassa pubbabhāgamaggabhāvanā. Yathā pana nisitaasinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, asi sīghaṃ vahati, saddo na suyyati, balavavāyāmakiccaṃ na hoti, evarūpā paññāvimuttassa pubbabhāgamaggabhāvanā veditabbā.
Dhammaṃ anussaratīti dhammānusārī. Dhammoti paññā, paññāpubbaṅgamaṃ maggaṃ bhāvetīti attho. Saddhānusārimhi ca eseva nayo. Ubho panete sotāpattimaggaṭṭhāyeva. Vuttampi cetaṃ – 『『yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti, paññāvāhiṃ paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti . Ayaṃ vuccati puggalo dhammānusārī』』ti (pu. pa. 208). Tathā – 『『yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo saddhānusārī』』ti. Ayamettha saṅkhepo. Vitthārato panesā ubhatobhāgavimuttādikathā visuddhimagge paññābhāvanādhikāre vuttā. Tasmā tattha vuttanayeneva veditabbā. Yā panesā etesaṃ vibhāgadassanatthaṃ idha pāḷi āgatā, tattha yasmā rūpasamāpattiyā vinā arūpasamāpattiyo nāma natthi, tasmā āruppāti vuttepi aṭṭha vimokkhā vuttāva hontīti veditabbā.
Kāyena phusitvāti sahajātanāmakāyena phusitvā. Paññāya cassa disvāti paññāya ca etassa ariyasaccadhamme disvā. Ekacce āsavāti paṭhamamaggādīhi pahātabbā ekadesaāsavā. Tathāgatappaveditāti tathāgatena paveditā catusaccadhammā. Paññāya vodiṭṭhā hontīti imasmiṃ ṭhāne sīlaṃ kathitaṃ, imasmiṃ samādhi, imasmiṃ vipassanā, imasmiṃ maggo, imasmiṃ phalanti evaṃ atthena atthe kāraṇena kāraṇe ciṇṇacaritattā maggapaññāya sudiṭṭhā honti. Vocaritāti vicaritā. Saddhā niviṭṭhā hotīti okappanasaddhā patiṭṭhitā hoti. Mattaso nijjhānaṃ khamantīti mattāya olokanaṃ khamanti. Saddhāmattanti saddhāyeva, itaraṃ tasseva vevacanaṃ
Iti imesu appamādena karaṇīyesu puggalesu tayo paṭividdhamaggaphalā sekhā. Tesu anulomasenāsanaṃ sevamānā kalyāṇamitte bhajamānā indriyāni samannānayamānā anupubbena arahattaṃ gaṇhanti. Tasmā tesaṃ yathāṭhitova pāḷiattho. Avasāne pana dve sotāpattimaggasamaṅgino. Tehi tassa maggassa anulomasenāsanaṃ sevitaṃ, kalyāṇamittā bhajitā, indriyāni samannānītāni. Upari pana tiṇṇaṃ maggānaṃ atthāya sevamānā bhajamānā samannānayamānā anupubbena arahattaṃ pāpuṇissantīti ayamettha pāḷiattho.
Vitaṇḍavādī pana imameva pāḷiṃ gahetvā – 『『lokuttaramaggo na ekacittakkhaṇiko, bahucittakkhaṇiko』』ti vadati. So vattabbo – 『『yadi aññena cittena senāsanaṃ paṭisevati, aññena kalyāṇamitte bhajati, aññena indriyāni samannāneti, aññaṃ maggacittanti sandhāya tvaṃ 『na ekacittakkhaṇiko maggo, bahucittakkhaṇiko』ti vadasi, evaṃ sante senāsanaṃ sevamāno nīlobhāsaṃ pabbataṃ passati, vanaṃ passati, migapakkhīnaṃ saddaṃ suṇāti, pupphaphalānaṃ gandhaṃ ghāyati, pānīyaṃ pivanto rasaṃ sāyati, nisīdanto nipajjanto phassaṃ phusati. Evaṃ te pañcaviññāṇasamaṅgīpi lokuttaradhammasamaṅgīyeva bhavissati. Sace panetaṃ sampaṭicchasi, satthārā saddhiṃ paṭivirujjhasi. Satthārā hi pañcaviññāṇakāyā ekantaṃ abyākatāva vuttā, taṃsamaṅgissa kusalākusalaṃ paṭikkhittaṃ, lokuttaramaggo ca ekantakusalo. Tasmā pajahetaṃ vāda』』nti paññapetabbo. Sace paññattiṃ na upagacchati, 『『gaccha pātova vihāraṃ pavisitvā yāguṃ pivāhī』』ti uyyojetabbo.
183.Nāhaṃ, bhikkhave, ādikenevāti ahaṃ, bhikkhave, paṭhamameva maṇḍūkassa uppatitvā gamanaṃ viya aññārādhanaṃ arahatte patiṭṭhānaṃ na vadāmi. Anupubbasikkhāti karaṇatthe paccattavacanaṃ. Parato padadvayepi eseva nayo. Saddhājātoti okappaniyasaddhāya jātasaddho. Upasaṅkamatīti garūnaṃ samīpaṃ gacchati. Payirupāsatīti santike nisīdati. Dhāretīti sādhukaṃ katvā dhāreti. Chando jāyatīti kattukamyatākusalacchando jāyati. Ussahatīti vīriyaṃ karoti. Tuletīti aniccaṃ dukkhaṃ anattāti tulayati. Tulayitvā padahatīti evaṃ tīraṇavipassanāya tulayanto maggapadhānaṃ padahati. Pahitattoti pesitacitto. Kāyena ceva paramasaccanti nāmakāyena nibbānasaccaṃ sacchikaroti. Paññāya cāti nāmakāyasampayuttāya maggapaññāya paṭivijjhati passati.
Idāni yasmā te satthu āgamanaṃ sutvā paccuggamanamattampi na akaṃsu, tasmā tesaṃ cariyaṃ garahanto sāpi nāma, bhikkhave, saddhā nāhosītiādimāha. Tattha kīvadūrevimeti kittakaṃ dūre ṭhāne. Yojanasatampi yojanasahassampi apakkantāti vattuṃ vaṭṭati, na pana kiñci āha. Catuppadaṃ veyyākaraṇanti catusaccabyākaraṇaṃ sandhāya vuttaṃ.
184.Yassuddiṭṭhassāti yassa uddiṭṭhassa. Yopiso, bhikkhave, satthāti bāhirakasatthāraṃ dasseti. Evarūpīti evaṃjātikā. Paṇopaṇaviyāti paṇaviyā ca opaṇaviyā ca . Na upetīti na hoti. Kayavikkayakāle viya agghavaḍḍhanahāpanaṃ na hotīti attho. Ayaṃ goṇo kiṃ agghati, vīsati agghatīti bhaṇanto paṇati nāma. Na vīsati agghati, dasa agghatīti bhaṇanto opaṇati nāma. Idaṃ paṭisedhento āha 『『paṇopaṇaviyā na upetī』』ti. Idāni taṃ paṇopaṇaviyaṃ dassetuṃ evañca no assa, atha naṃ kareyyāma, na ca no evamassa, na naṃ kareyyāmāti āha.
Kiṃ pana, bhikkhaveti, bhikkhave, yaṃ tathāgato sabbaso āmisehi visaṃsaṭṭho viharati, evaṃ visaṃsaṭṭhassa satthuno evarūpā paṇopaṇaviyā kiṃ yujjissati? Pariyogāhiya vattatoti pariyogāhitvā ukkhipitvā gahetvā vattantassa. Ayamanudhammoti ayaṃ sabhāvo. Jānāti bhagavā, nāhaṃ jānāmīti bhagavā ekāsanabhojane ānisaṃsaṃ jānāti, ahaṃ na jānāmīti mayi saddhāya divasassa tayo vāre bhojanaṃ pahāya ekāsanabhojanaṃ bhuñjati. Ruḷahanīyanti rohanīyaṃ. Ojavantanti sinehavantaṃ. Kāmaṃ taco cāti iminā caturaṅgavīriyaṃ dasseti. Ettha hi taco ekaṃ aṅgaṃ, nhāru ekaṃ, aṭṭhi ekaṃ, maṃsalohitaṃ ekanti evaṃ caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhahitvā arahattaṃ appatvā na vuṭṭhahissāmīti evaṃ paṭipajjatīti dasseti. Sesaṃ sabbattha uttānameva. Desanaṃ pana bhagavā neyyapuggalassa vasena arahattanikūṭena niṭṭhāpesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Kīṭāgirisuttavaṇṇanā niṭṭhitā.
Dutiyavaggavaṇṇanā niṭṭhitā.
-
Paribbājakavaggo
-
Tevijjavacchasuttavaṇṇanā
185.Evaṃme sutanti tevijjavacchasuttaṃ. Tattha ekapuṇḍarīketi puṇḍarīko vuccati setambarukkho, so tasmiṃ ārāme eko puṇḍarīko atthīti ekapuṇḍarīko. Etadahosīti tattha pavisitukāmatāya ahosi. Cirassaṃ kho, bhanteti pakatiyā āgatapubbataṃ upādāya. Dhammassa cānudhammanti idha sabbaññutaññāṇaṃ dhammo nāma, mahājanassa byākaraṇaṃ anudhammo nāma. Sesaṃ jīvakasutte (ma. ni. 2.51 ādayo) vuttanayameva. Na me teti ananuññāya ṭhatvā anuññampi paṭikkhipati. 『『Sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānātī』』ti hi idaṃ anujānitabbaṃ siyā, – 『『carato ca me…pe… paccupaṭṭhita』』nti idaṃ pana nānujānitabbaṃ. Sabbaññutaññāṇena hi āvajjitvā pajānāti. Tasmā ananuññāya ṭhatvā anuññampi paṭikkhipanto evamāha.
186.Āsavānaṃ khayāti ettha sakiṃ khīṇānaṃ āsavānaṃ puna khepetabbābhāvā yāvadevāti na vuttaṃ. Pubbenivāsañāṇena cettha bhagavā atītajānanaguṇaṃ dasseti, dibbacakkhuñāṇena paccuppannajānanaguṇaṃ, āsavakkhayañāṇena lokuttaraguṇanti. Iti imāhi tīhi vijjāhi sakalabuddhaguṇe saṃkhipitvā kathesi.
Gihisaṃyojananti gihibandhanaṃ gihiparikkhāresu nikantiṃ. Natthi kho vacchāti gihisaṃyojanaṃ appahāya dukkhassantakaro nāma natthi. Yepi hi santatimahāmatto uggaseno seṭṭhiputto vītasokadārakoti gihiliṅge ṭhitāva arahattaṃ pattā, tepi maggena sabbasaṅkhāresu nikantiṃ sukkhāpetvā pattā. Taṃ patvā pana na tena liṅgena aṭṭhaṃsu, gihiliṅgaṃ nāmetaṃ hīnaṃ, uttamaguṇaṃ dhāretuṃ na sakkoti. Tasmā tattha ṭhito arahattaṃ patvā taṃdivasameva pabbajati vā parinibbāti vā. Bhūmadevatā pana tiṭṭhanti. Kasmā? Nilīyanokāsassa atthitāya. Sesakāmabhave manussesu sotāpannādayo tayo tiṭṭhanti, kāmāvacaradevesu sotāpannā sakadāgāmino ca, anāgāmikhīṇāsavā panettha na tiṭṭhanti. Kasmā? Tañhi ṭhānaṃ laḷitajanassa āvāso, natthi tattha tesaṃ pavivekārahaṃ paṭicchannaṭṭhānañca. Iti tattha khīṇāsavo parinibbāti, anāgāmī cavitvā suddhāvāse nibbattati. Kāmāvacaradevato upari pana cattāropi ariyā tiṭṭhanti.
Sopāsi kammavādīti sopi kammavādī ahosi, kiriyampi na paṭibāhittha. Tañhi ekanavutikappamatthake attānaṃyeva gahetvā katheti. Tadā kira mahāsatto pāsaṇḍapariggaṇhanatthaṃ pabbajito tassapi pāsaṇḍassa nipphalabhāvaṃ jānitvā vīriyaṃ na hāpesi, kiriyavādī hutvā sagge nibbattati. Tasmā evamāha. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Tevijjavacchasuttavaṇṇanā niṭṭhitā.
- Aggivacchasuttavaṇṇanā
187.Evaṃme sutanti aggivacchasuttaṃ. Tattha na kho ahanti paṭhamavāre nāhaṃ sassatadiṭṭhikoti vadati, dutiye nāhaṃ ucchedadiṭṭhikoti. Evaṃ antānantikādivasena sabbavāresu paṭikkhepo veditabbo. Hoti ca na ca hotīti ayaṃ panettha ekaccasassatavādo. Neva hoti na na hotīti ayaṃ amarāvikkhepoti veditabbo.
189.Sadukkhanti kilesadukkhena ceva vipākadukkhena ca sadukkhaṃ. Savighātanti tesaṃyeva dvinnaṃ vasena saupaghātakaṃ. Saupāyāsanti tesaṃyeva vasena saupāyāsaṃ. Sapariḷāhanti tesaṃyeva vasena sapariḷāhaṃ.
Kiñci diṭṭhigatanti kāci ekā diṭṭhipi ruccitvā khamāpetvā gahitā atthīti pucchati. Apanītanti nīhaṭaṃ apaviddhaṃ. Diṭṭhanti paññāya diṭṭhaṃ. Tasmāti yasmā pañcannaṃ khandhānaṃ udayavayaṃ addasa, tasmā. Sabbamaññitānanti sabbesaṃ tiṇṇampi taṇhādiṭṭhimānamaññitānaṃ. Mathitānanti tesaṃyeva vevacanaṃ. Idāni tāni vibhajitvā dassento sabbaahaṃkāra-mamaṃkāra-mānānusayānanti āha. Ettha hi ahaṃkāro diṭṭhi, mamaṃkāro taṇhā, mānānusayo māno. Anupādā vimuttoti catūhi upādānehi kañci dhammaṃ anupādiyitvā vimutto.
190.Na upetīti na yujjati. Ettha ca 『『na upapajjatī』』ti idaṃ anujānitabbaṃ siyā. Yasmā pana evaṃ vutte so paribbājako ucchedaṃ gaṇheyya, upapajjatīti pana sassatameva, upapajjati ca na ca upapajjatīti ekaccasassataṃ, neva upapajjati na na upapajjatīti amarāvikkhepaṃ, tasmā bhagavā – 『『ayaṃ appatiṭṭho anālambo hotu, sukhapavesanaṭṭhānaṃ mā labhatū』』ti ananuññāya ṭhatvā anuññampi paṭikkhipi. Alanti samatthaṃ pariyattaṃ . Dhammoti paccayākāradhammo. Aññatrayogenāti aññattha payogena. Aññatrācariyakenāti paccayākāraṃ ajānantānaṃ aññesaṃ ācariyānaṃ santike vasantena.
191.Tena hi vacchāti yasmā tvaṃ sammohamāpādinti vadasi, tasmā taṃyevettha paṭipucchissāmi. Anāhāronibbutoti appaccayo nibbuto.
192.Yena rūpenāti yena rūpena sattasaṅkhātaṃ tathāgataṃ rūpīti paññāpeyya. Gambhīroti guṇagambhīro. Appameyyoti pamāṇaṃ gaṇhituṃ na sakkuṇeyyo. Duppariyogāḷhoti duogāho dujjāno. Seyyathāpi mahāsamuddoti yathā mahāsamuddo gambhīro appameyyo dujjāno, evameva khīṇāsavopi. Taṃ ārabbha upapajjatītiādi sabbaṃ na yujjati. Kathaṃ? Yathā parinibbutaṃ aggiṃ ārabbha puratthimaṃ disaṃ gatotiādi sabbaṃ na yujjati, evaṃ.
Aniccatāti aniccatāya. Sāre patiṭṭhitanti lokuttaradhammasāre patiṭṭhitaṃ. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Aggivacchasuttavaṇṇanā niṭṭhitā.
- Mahāvacchasuttavaṇṇanā
193.Evaṃme sutanti mahāvacchasuttaṃ. Tattha sahakathīti saddhiṃvādo, bahuṃ mayā tumhehi saddhiṃ kathitapubbanti kathaṃ sāreti mettiṃ ghaṭeti. Purimāni hi dve suttāni etasseva kathitāni, saṃyuttake abyākatasaṃyuttaṃ (saṃ. ni. 4.416 ādayo) nāma etasseva kathitaṃ – 『『kiṃ nu kho, bho gotama, sassato loko idameva saccaṃ moghamaññanti abyākatameta』』nti evaṃ ekuttaranikāyepi iminā saddhiṃ kathitaṃ atthiyeva. Tasmā evamāha. Sammāsambuddhopi tassa āgatāgatassa saṅgahaṃ katvā okāsamakāsiyeva. Kasmā? Ayañhi sassatadiṭṭhiko, sassatadiṭṭhikā ca sīghaṃ laddhiṃ na vissajjenti, vasātelamakkhitapilotikā viya cirena sujjhanti. Passati ca bhagavā – 『『ayaṃ paribbājako kāle gacchante gacchante laddhiṃ vissajjetvā mama santike pabbajitvā cha abhiññāyo sacchikatvā abhiññātasāvako bhavissatī』』ti. Tasmā tassa āgatāgatassa saṅgahaṃ katvā okāsamakāsiyeva. Idaṃ panassa pacchimagamanaṃ. So hi imasmiṃ sutte taraṇaṃ vā hotu ataraṇaṃ vā, yaṭṭhiṃ otaritvā udake patamāno viya samaṇassa gotamassa santikaṃ gantvā pabbajissāmīti sanniṭṭhānaṃ katvā āgato. Tasmā dhammadesanaṃ yācanto sādhu me bhavaṃ gotamotiādimāha. Tassa bhagavā mūlavasena saṃkhittadesanaṃ, kammapathavasena vitthāradesanaṃ desesi. Mūlavasena cettha atisaṃkhittā desanā, kammapathavasena saṃkhittā vitthārasadisā. Buddhānaṃ pana nippariyāyena vitthāradesanā nāma natthi. Catuvīsatisamantapaṭṭhānampi hi sattapakaraṇe abhidhammapiṭake ca sabbaṃ saṃkhittameva. Tasmā mūlavasenāpi kammapathavasenāpi saṃkhittameva desesīti veditabbo.
- Tattha pāṇātipātā veramaṇī kusalantiādīsu paṭipāṭiyā sattadhammā kāmāvacarā, anabhijjhādayo tayo catubhūmikāpi vaṭṭanti.
Yatokho, vaccha, bhikkhunoti kiñcāpi aniyametvā vuttaṃ, yathā pana jīvakasutte ca caṅkīsutte ca, evaṃ imasmiṃ sutte ca attānameva sandhāyetaṃ bhagavatā vuttanti veditabbaṃ.
195.Atthipanāti kiṃ pucchāmīti pucchati? Ayaṃ kirassa laddhi – 『『tasmiṃ tasmiṃ sāsane satthāva arahā hoti, sāvako pana arahattaṃ pattuṃ samattho natthi. Samaṇo ca gotamo 『yato kho, vaccha, bhikkhuno』ti ekaṃ bhikkhuṃ kathento viya katheti, atthi nu kho samaṇassa gotamassa sāvako arahattappatto』』ti. Etamatthaṃ pucchissāmīti pucchati. Tattha tiṭṭhatūti bhavaṃ tāva gotamo tiṭṭhatu, bhavañhi loke pākaṭo arahāti attho. Tasmiṃ byākate uttari bhikkhunīādīnaṃ vasena pañhaṃ pucchi, bhagavāpissa byākāsi.
196.Ārādhakoti sampādako paripūrako.
197.Sekhāya vijjāya pattabbanti heṭṭhimaphalattayaṃ pattabbaṃ. Taṃ sabbaṃ mayā anuppattanti vadati. Vitaṇḍavādī panāha – 『『katame dhammā sekkhā? Cattāro maggā apariyāpannā heṭṭhimāni ca tīṇi sāmaññaphalānī』』ti (dha. sa. 1023) vacanato arahattamaggopi anena pattoyeva. Phalaṃ pana apattaṃ, tassa pattiyā uttari yogaṃ kathāpetīti. So evaṃ saññāpetabbo –
『『Yo ve kilesāni pahāya pañca,
Paripuṇṇasekho aparihānadhammo;
Cetovasippatto samāhitindriyo,
Sa ve ṭhitattoti naro pavuccatī』』ti. (a. ni. 4.5);
Anāgāmipuggalo hi ekantaparipuṇṇasekho. Taṃ sandhāya 『『sekhāya vijjāya pattabba』』nti āha. Maggassa pana ekacittakkhaṇikattā tattha ṭhitassa pucchā nāma natthi. Iminā suttena maggopi bahucittakkhaṇiko hotūti ce. Etaṃ na buddhavacanaṃ, vuttagāthāya ca attho virujjhati. Tasmā anāgāmiphale ṭhatvā arahattamaggassa vipassanaṃ kathāpetīti veditabbo. Yasmā panassa na kevalaṃ suddhaarahattasseva upanissayo, channampi abhiññānaṃ upanissayo atthi, tasmā bhagavā – 『『evamayaṃ samathe kammaṃ katvā pañca abhiññā nibbattessati , vipassanāya kammaṃ katvā arahattaṃ pāpuṇissati. Evaṃ chaḷabhiñño mahāsāvako bhavissatī』』ti vipassanāmattaṃ akathetvā samathavipassanā ācikkhi.
198.Satisatiāyataneti sati satikāraṇe. Kiñcettha kāraṇaṃ? Abhiññā vā abhiññāpādakajjhānaṃ vā avasāne pana arahattaṃ vā kāraṇaṃ arahattassa vipassanā vāti veditabbaṃ.
200.Pariciṇṇo me bhagavāti satta hi sekhā bhagavantaṃ paricaranti nāma, khīṇāsavena bhagavā pariciṇṇo hoti. Iti saṅkhepena arahattaṃ byākaronto thero evamāha. Te pana bhikkhū tamatthaṃ na jāniṃsu, ajānantāva tassa vacanaṃ sampaṭicchitvā. Bhagavato ārocesuṃ. Devatāti tesaṃ guṇānaṃ lābhī devatā. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāvacchasuttavaṇṇanā niṭṭhitā.
- Dīghanakhasuttavaṇṇanā
201.Evaṃme sutanti dīghanakhasuttaṃ. Tattha sūkarakhatāyanti sūkarakhatāti evaṃnāmake leṇe. Kassapabuddhakāle kira taṃ leṇaṃ ekasmiṃ buddhantare pathaviyā vaḍḍhamānāya antobhūmigataṃ jātaṃ. Athekadivasaṃ eko sūkaro tassa chadanapariyantasamīpe paṃsuṃ khaṇi. Deve vuṭṭe paṃsudhoto chadanapariyanto pākaṭo ahosi. Eko vanacarako disvā – 『『pubbe sīlavantehi paribhuttaleṇena bhavitabbaṃ, paṭijaggissāmi na』』nti samantato paṃsuṃ apanetvā leṇaṃ sodhetvā kuṭṭaparikkhepaṃ katvā dvāravātapānaṃ yojetvā supariniṭṭhita-sudhākammacittakammarajatapaṭṭasadisāya vālukāya santhatapariveṇaṃ leṇaṃ katvā mañcapīṭhaṃ paññāpetvā bhagavato vasanatthāya adāsi. Leṇaṃ gambhīraṃ ahosi otaritvā abhiruhitabbaṃ. Taṃ sandhāyetaṃ vuttaṃ.
Dīghanakhoti tassa paribbājakassa nāmaṃ. Upasaṅkamīti kasmā upasaṅkami? So kira there aḍḍhamāsapabbajite cintesi – 『『mayhaṃ mātulo aññaṃ pāsaṇḍaṃ gantvā na ciraṃ tiṭṭhati, idāni panassa samaṇassa gotamassa santikaṃ gatassa aḍḍhamāso jāto. Pavattimpissa na suṇāmi, ojavantaṃ nu kho sāsanaṃ, jānissāmi na』』nti gantukāmo jāto. Tasmā upasaṅkami. Ekamantaṃ ṭhitoti tasmiṃ kira samaye thero bhagavantaṃ bījayamāno ṭhito hoti, paribbājako mātule hirottappena ṭhitakova pañhaṃ pucchi. Tena vuttaṃ 『『ekamantaṃ ṭhito』』ti.
Sabbaṃ me nakkhamatīti sabbā me upapattiyo nakkhamanti, paṭisandhiyo nakkhamantīti adhippāyena vadati. Ettāvatānena 『『ucchedavādohamasmī』』ti dīpitaṃ hoti. Bhagavā panassa adhippāyaṃ muñcitvā akkhare tāva dosaṃ dassento yāpi kho tetiādimāha. Tattha esāpi te diṭṭhi nakkhamatīti esāpi te paṭhamaṃ ruccitvā khamāpetvā gahitadiṭṭhi nakkhamatīti. Esā ce me, bho gotama, diṭṭhi khameyyāti mayhañhi sabbaṃ nakkhamatīti diṭṭhi, tassa mayhaṃ yā esā sabbaṃ me nakkhamatīti diṭṭhi, esā me khameyya. Yaṃ taṃ 『『sabbaṃ me nakkhamatī』』ti vuttaṃ, tampissa tādisameva. Yathā sabbagahaṇena gahitāpi ayaṃ diṭṭhi khamati, evamevaṃ tampi khameyya . Evaṃ attano vāde āropitaṃ dosaṃ ñatvā taṃ pariharāmīti saññāya vadati, atthato panassa 『『esā diṭṭhi na me khamatī』』ti āpajjati. Yassa panesā na khamati na ruccati, tassāyaṃ tāya diṭṭhiyā sabbaṃ me na khamatīti diṭṭhi rucitaṃ. Tena hi diṭṭhiakkhamena arucitena bhavitabbanti sabbaṃ khamatīti ruccatīti āpajjati. Na panesa taṃ sampaṭicchati, kevalaṃ tassāpi ucchedadiṭṭhiyā ucchedameva gaṇhāti. Tenāha bhagavā ato kho te, aggivessana,…pe… aññañca diṭṭhiṃ upādiyantīti. Tattha atoti pajahanakesu nissakkaṃ, ye pajahanti, tehi ye nappajahantīti vucciyanti, teva bahutarāti attho. Bahū hi bahutarāti ettha hikāro nipātamattaṃ, bahū bahutarāti attho. Parato tanū hi tanutarāti padepi eseva nayo. Ye evamāhaṃsūti ye evaṃ vadanti. Tañceva diṭṭhiṃ nappajahanti, aññañca diṭṭhiṃ upādiyantīti mūladassanaṃ nappajahanti, aparadassanaṃ upādiyanti.
Ettha ca sassataṃ gahetvā tampi appahāya ucchedaṃ vā ekaccasassataṃ vā gahetuṃ na sakkā, ucchedampi gahetvā taṃ appahāya sassataṃ vā ekaccasassataṃ vā na sakkā gahetuṃ, ekaccasassatampi gahetvā taṃ appahāya sassataṃ vā ucchedaṃ vā na sakkā gahetuṃ. Mūlasassataṃ pana appahāya aññaṃ sassatameva sakkā gahetuṃ. Kathaṃ? Ekasmiñhi samaye 『『rūpaṃ sassata』』nti gahetvā aparasmiṃ samaye 『『na suddharūpameva sassataṃ, vedanāpi sassatā, viññāṇampi sassata』』nti gaṇhāti. Ucchedepi ekaccasassatepi eseva nayo. Yathā ca khandhesu, evaṃ āyatanesupi yojetabbaṃ. Idaṃ sandhāya vuttaṃ – 『『tañceva diṭṭhiṃ nappajahanti, aññañca diṭṭhiṃ upādiyantī』』ti.
Dutiyavāre atoti appajahanakesu nissakkaṃ, ye nappajahanti, tehi, ye pajahantīti vucciyanti, teva tanutarā appatarāti attho. Tañceva diṭṭhiṃ pajahanti, aññañca diṭṭhiṃ na upādiyantīti tañca mūladassanaṃ pajahanti, aññañca dassanaṃ na gaṇhanti. Kathaṃ? Ekasmiñhi samaye 『『rūpaṃ sassata』』nti gahetvā aparasmiṃ samaye tattha ādīnavaṃ disvā 『『oḷārikametaṃ mayhaṃ dassana』』nti pajahati 『『na kevalañca rūpaṃ sassatanti dassanameva oḷārikaṃ, vedanāpi sassatā…pe… viññāṇampi sassatanti dassanaṃ oḷārikamevā』』ti vissajjeti . Ucchedepi ekaccasassatepi eseva nayo. Yathā ca khandhesu, evaṃ āyatanesupi yojetabbaṃ. Evaṃ tañca mūladassanaṃ pajahanti, aññañca dassanaṃ na gaṇhanti.
Santaggivessanāti kasmā ārabhi? Ayaṃ ucchedaladdhiko attano laddhiṃ nigūhati, tassā pana laddhiyā vaṇṇe vuccamāne attano laddhiṃ pātukarissatīti tisso laddhiyo ekato dassetvā vibhajituṃ imaṃ desanaṃ ārabhi.
Sārāgāya santiketiādīsu rāgavasena vaṭṭe rajjanassa āsannā taṇhādiṭṭhisaṃyojanena vaṭṭasaṃyojanassa santike. Abhinandanāyāti taṇhādiṭṭhivaseneva gilitvā pariyādiyanassa gahaṇassa ca āsannāti attho. Asārāgāya santiketiādīsu vaṭṭe arajjanassa āsannātiādinā nayena attho veditabbo.
Ettha ca sassatadassanaṃ appasāvajjaṃ dandhavirāgaṃ, ucchedadassanaṃ mahāsāvajjaṃ khippavirāgaṃ. Kathaṃ? Sassatavādī hi idhalokaṃ paralokañca atthīti jānāti, sukatadukkaṭānaṃ phalaṃ atthīti jānāti, kusalaṃ karoti, akusalaṃ karonto bhāyati, vaṭṭaṃ assādeti, abhinandati. Buddhānaṃ vā buddhasāvakānaṃ vā sammukhībhūto sīghaṃ laddhiṃ jahituṃ na sakkoti. Tasmā taṃ sassatadassanaṃ appasāvajjaṃ dandhavirāganti vuccati. Ucchedavādī pana idhalokaparalokaṃ atthīti jānāti, sukatadukkaṭānaṃ phalaṃ atthīti jānāti, kusalaṃ na karoti, akusalaṃ karonto na bhāyati, vaṭṭaṃ na assādeti, nābhinandati, buddhānaṃ vā buddhasāvakānaṃ vā sammukhībhāve sīghaṃ dassanaṃ pajahati. Pāramiyo pūretuṃ sakkonto buddho hutvā, asakkonto abhinīhāraṃ katvā sāvako hutvā parinibbāyati. Tasmā ucchedadassanaṃ mahāsāvajjaṃ khippavirāganti vuccati.
- So pana paribbājako etamatthaṃ asallakkhetvā – 『『mayhaṃ dassanaṃ saṃvaṇṇeti pasaṃsati, addhā me sundaraṃ dassana』』nti sallakkhetvā ukkaṃseti me bhavantiādimāha.
Idāni yasmā ayaṃ paribbājako kañjiyeneva tittakālābu, ucchedadassaneneva pūrito, so yathā kañjiyaṃ appahāya na sakkā lābumhi telaphāṇitādīni pakkhipituṃ, pakkhittānipi na gaṇhāti, evamevaṃ taṃ laddhiṃ appahāya abhabbo maggaphalānaṃ lābhāya, tasmā laddhiṃ jahāpanatthaṃ tatraggivessanātiādi āraddhaṃ. Viggahoti kalaho. Evametāsaṃ diṭṭhīnaṃ pahānaṃ hotīti evaṃ viggahādiādīnavaṃ disvā tāsaṃ diṭṭhīnaṃ pahānaṃ hoti. So hi paribbājako 『『kiṃ me iminā viggahādinā』』ti taṃ ucchedadassanaṃ pajahati.
- Athassa bhagavā vamitakañjiye lābumhi sappiphāṇitādīni pakkhipanto viya hadaye amatosadhaṃ pūressāmīti vipassanaṃ ācikkhanto ayaṃ kho pana, aggivessana, kāyotiādimāha. Tassattho vammikasutte vutto. Aniccatotiādīnipi heṭṭhā vitthāritāneva. Yo kāyasmiṃ kāyachandoti yā kāyasmiṃ taṇhā. Snehoti taṇhāsnehova. Kāyanvayatāti kāyānugamanabhāvo, kāyaṃ anugacchanakakilesoti attho.
Evaṃ rūpakammaṭṭhānaṃ dassetvā idāni arūpakammaṭṭhānaṃ dassento tisso khotiādimāha. Puna tāsaṃyeva vedanānaṃ asammissabhāvaṃ dassento yasmiṃ, aggivessana, samayetiādimāha. Tatrāyaṃ saṅkhepattho – yasmiṃ samaye sukhādīsu ekaṃ vedanaṃ vedayati, tasmiṃ samaye aññā vedanā attano vāraṃ vā okāsaṃ vā olokayamānā nisinnā nāma natthi, atha kho anuppannāva honti bhinnaudakapupphuḷā viya ca antarahitā vā. Sukhāpi khotiādi tāsaṃ vedanānaṃ cuṇṇavicuṇṇabhāvadassanatthaṃ vuttaṃ.
Na kenaci saṃvadatīti tassataṃ gahetvā 『『sassatavādī aha』』nti ucchedavādināpi saddhiṃ na saṃvadati, tameva gahetvā 『『sassatavādī aha』』nti ekaccasassatavādinā saddhiṃ na vivadati. Evaṃ tayopi vādā parivattetvā yojetabbā. Yañca loke vuttanti yaṃ loke kathitaṃ voharitaṃ, tena voharati aparāmasanto kiñci dhammaṃ parāmāsaggāhena aggaṇhanto. Vuttampi cetaṃ –
『『Yo hoti bhikkhu arahaṃ katāvī,
Khīṇāsavo antimadehadhārī;
Ahaṃ vadāmītipi so vadeyya,
Mamaṃ vadantītipi so vadeyya;
Loke samaññaṃ kusalo viditvā,
Vohāramattena so vohareyyā』』ti. (saṃ. ni. 1.25);
Aparampi vuttaṃ – 『『imā kho citta lokasamaññā lokaniruttiyo lokavohārā lokapaññattiyo, yāhi tathāgato voharati aparāmasa』』nti (dī. ni. 1.440).
206.Abhiññāpahānamāhāti sassatādīsu tesaṃ tesaṃ dhammānaṃ sassataṃ abhiññāya jānitvā sassatassa pahānamāha, ucchedaṃ, ekaccasassataṃ abhiññāya ekaccasassatassa pahānaṃ vadati. Rūpaṃ abhiññāya rūpassa pahānaṃ vadatītiādinā nayenettha attho veditabbo.
Paṭisañcikkhatoti paccavekkhantassa. Anupādāya āsavehi cittaṃ vimuccīti anuppādanirodhena niruddhehi āsavehi aggahetvāva cittaṃ vimucci. Ettāvatā cesa parassa vaḍḍhitaṃ bhattaṃ bhuñjitvā khudaṃ vinodento viya parassa āraddhāya dhammadesanāya ñāṇaṃ pesetvā vipassanaṃ vaḍḍhetvā arahattañceva patto, sāvakapāramīñāṇassa ca matthakaṃ, soḷasa ca paññā paṭivijjhitvā ṭhito. Dīghanakho pana sotāpattiphalaṃ patvā saraṇesu patiṭṭhito.
Bhagavā pana imaṃ desanaṃ sūriye dharamāneyeva niṭṭhāpetvā gijjhakūṭā oruyha veḷuvanaṃ gantvā sāvakasannipātamakāsi, caturaṅgasamannāgato sannipāto ahosi. Tatrimāni aṅgāni – māghanakkhattena yutto puṇṇamauposathadivaso, kenaci anāmantitāni hutvā attanoyeva dhammatāya sannipatitāni aḍḍhatelasāni bhikkhusatāni, tesu ekopi puthujjano vā sotāpanna-sakadāgāmi-anāgāmi-sukkhavipassaka-arahantesu vā aññataro natthi, sabbe chaḷabhiññāva, ekopi cettha satthakena kese chinditvā pabbajito nāma natthi, sabbe ehibhikkhunoyevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Dīghanakhasuttavaṇṇanā niṭṭhitā.
- Māgaṇḍiyasuttavaṇṇanā
207.Evaṃme sutanti māgaṇḍiyasuttaṃ. Tattha agyāgāreti aggihomasālayaṃ. Tiṇasanthāraketi dve māgaṇḍiyā mātulo ca bhāgineyyo ca. Tesu mātulo pabbajitvā arahattaṃ patto, bhāgineyyopi saupanissayo nacirasseva pabbajitvā arahattaṃ pāpuṇissati. Athassa bhagavā upanissayaṃ disvā ramaṇīyaṃ devagabbhasadisaṃ gandhakuṭiṃ pahāya tattha chārikatiṇakacavarādīhi uklāpe agyāgāre tiṇasanthārakaṃ paññāpetvā parasaṅgahakaraṇatthaṃ katipāhaṃ vasittha. Taṃ sandhāyetaṃ vuttaṃ. Tenupasaṅkamīti na kevalaṃ taṃdivasameva, yasmā pana taṃ agyāgāraṃ gāmūpacāre dārakadārikāhi okiṇṇaṃ avivittaṃ, tasmā bhagavā niccakālampi divasabhāgaṃ tasmiṃ vanasaṇḍe vītināmetvā sāyaṃ vāsatthāya tattha upagacchati.
Addasākho…pe… tiṇasanthārakaṃ paññattanti bhagavā aññesu divasesu tiṇasanthārakaṃ saṅgharitvā saññāṇaṃ katvā gacchati, taṃdivasaṃ pana paññapetvāva agamāsi. Kasmā? Tadā hi paccūsasamaye lokaṃ oloketvāva addasa – 『『ajja māgaṇḍiyo idhāgantvā imaṃ tiṇasanthārakaṃ disvā bhāradvājena saddhiṃ tiṇasanthārakaṃ ārabbha kathāsallāpaṃ karissati, athāhaṃ āgantvā dhammaṃ desessāmi, so dhammaṃ sutvā mama santike pabbajitvā arahattaṃ pāpuṇissati. Paresaṃ saṅgahakaraṇatthameva hi mayā pāramiyo pūritā』』ti tiṇasanthārakaṃ paññapetvāva agamāsi.
Samaṇaseyyānurūpaṃ maññeti imaṃ tiṇasanthārakaṃ 『『samaṇassa anucchavikā seyyā』』ti maññāmi. Na ca asaññatasamaṇassa nivutthaṭṭhānametaṃ. Tathāhettha hatthena ākaḍḍhitaṭṭhānaṃ vā pādena ākaḍḍhitaṭṭhānaṃ vā sīsena pahaṭaṭṭhānaṃ vā na paññāyati, anākulo anākiṇṇo abhinno chekena cittakārena tūlikāya paricchinditvā paññatto viya. Saññatasamaṇassa vasitaṭṭhānaṃ, kassa bho vasitaṭṭhānanti pucchati. Bhūnahunoti hatavaḍḍhino mariyādakārakassa. Kasmā evamāha? Chasu dvāresu vaḍḍhipaññāpanaladdhikattā. Ayañhi tassa laddhi – cakkhu brūhetabbaṃ vaḍḍhetabbaṃ, adiṭṭhaṃ dakkhitabbaṃ, diṭṭhaṃ samatikkamitabbaṃ. Sotaṃ brūhetabbaṃ vaḍḍhetabbaṃ, asutaṃ sotabbaṃ, sutaṃ samatikkamitabbaṃ. Ghānaṃ brūhetabbaṃ vaḍḍhetabbaṃ, aghāyitaṃ ghāyitabbaṃ, ghāyitaṃ samatikkamitabbaṃ. Jivhā brūhetabbā vaḍḍhetabbā, assāyitaṃ sāyitabbaṃ, sāyitaṃ samatikkamitabbaṃ. Kāyo brūhetabbo vaḍḍhetabbo, aphuṭṭhaṃ phusitabbaṃ, phuṭṭhaṃ samatikkamitabbaṃ. Mano brūhetabbo vaḍḍhetabbo, aviññātaṃ vijānitabbaṃ, viññātaṃ samatikkamitabbaṃ. Evaṃ so chasu dvāresu vaḍḍhiṃ paññapeti. Bhagavā pana –
『『Cakkhunā saṃvaro sādhu, sādhu sotena saṃvaro;
Ghānena saṃvaro sādhu, sādhu jivhāya saṃvaro.
Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro;
Manasā saṃvaro sādhu, sādhu sabbattha saṃvaro;
Sabbattha saṃvuto bhikkhu, sabbadukkhā pamuccatī』』ti. (dha. pa. 360-361) –
Chasu dvāresu saṃvaraṃ paññapeti. Tasmā so 『『vaḍḍhihato samaṇo gotamo mariyādakārako』』ti maññamāno 『『bhūnahuno』』ti āha.
Ariye ñāye dhamme kusaleti parisuddhe kāraṇadhamme anavajje. Iminā kiṃ dasseti? Evarūpassa nāma uggatassa paññātassa yasassino upari vācaṃ bhāsamānena vīmaṃsitvā upadhāretvā mukhe ārakkhaṃ ṭhapetvā bhāsitabbo hoti. Tasmā mā sahasā abhāsi, mukhe ārakkhaṃ ṭhapehīti dasseti. Evañhi no sutte ocaratīti yasmā amhākaṃ sutte evaṃ āgacchati, na mayaṃ mukhāruḷhicchāmattaṃ vadāma, sutte ca nāma āgataṃ vadamānā kassa bhāyeyyāma, tasmā sammukhāpi naṃ vadeyyāmāti attho. Appossukkoti mama rakkhanatthāya anussukko avāvaṭo hutvāti attho. Vuttova naṃ vadeyyāti mayā vuttova hutvā apucchitova kathaṃ samuṭṭhāpetvā ambajambūādīni gahetvā viya apūrayamāno mayā kathitaniyāmena bhavaṃ bhāradvājo vadeyya, vadassūti attho.
208.Assosikhoti satthā ālokaṃ vaḍḍhetvā dibbacakkhunā māgaṇḍiyaṃ tattha āgataṃ addasa, dvinnaṃ janānaṃ bhāsamānānaṃ dibbasotena saddampi assosi. Paṭisallānā vuṭṭhitoti phalasamāpattiyā vuṭṭhito. Saṃviggoti pītisaṃvegena saṃviggo calito kampito. Tassa kira etadahosi – 『『neva māgaṇḍiyena samaṇassa gotamassa ārocitaṃ, na mayā. Amhe muñcitvā añño ettha tatiyopi natthi, suto bhavissati amhākaṃ saddo tikhiṇasotena purisenā』』ti. Athassa abbhantare pīti uppajjitvā navanavutilomakūpasahassāni uddhaggāni akāsi. Tena vuttaṃ 『『saṃviggo lomahaṭṭhajāto』』ti. Athakho māgaṇḍiyo paribbājakoti paribbājakassa pabhinnamukhaṃ viya bījaṃ paripākagataṃ ñāṇaṃ, tasmā sannisīdituṃ asakkonto āhiṇḍamāno puna satthu santikaṃ āgantvā ekamantaṃ nisīdi. Taṃ dassetuṃ 『『atha kho māgaṇḍiyo』』tiādi vuttaṃ.
- Satthā – 『『evaṃ kira tvaṃ, māgaṇḍiya, maṃ avacā』』ti avatvāva cakkhuṃ kho, māgaṇḍiyāti paribbājakassa dhammadesanaṃ ārabhi. Tattha vasanaṭṭhānaṭṭhena rūpaṃ cakkhussa ārāmoti cakkhu rūpārāmaṃ. Rūpe ratanti rūparataṃ. Rūpena cakkhu āmoditaṃ pamoditanti rūpasamuditaṃ. Dantanti nibbisevanaṃ. Guttanti gopitaṃ. Rakkhitanti ṭhapitarakkhaṃ. Saṃvutanti pihitaṃ. Saṃvarāyāti pidhānatthāya.
210.Paricāritapubboti abhiramitapubbo. Rūpapariḷāhanti rūpaṃ ārabbha uppajjanapariḷāhaṃ. Imassa pana te, māgaṇḍiya, kimassa vacanīyanti imassa rūpaṃ pariggaṇhitvā arahattappattassa khīṇāsavassa tayā kiṃ vacanaṃ vattabbaṃ assa, vuḍḍhihato mariyādakārakoti idaṃ vattabbaṃ, na vattabbanti pucchati. Na kiñci, bho gotamāti, bho gotama, kiñci vattabbaṃ natthi. Sesadvāresupi eseva nayo.
- Idāni yasmā tayā pañcakkhandhe pariggahetvā arahattappattassa khīṇāsavassa kiñci vattabbaṃ natthi, ahañca pañcakkhandhe pariggahetvā sabbaññutaṃ patto, tasmā ahampi te na kiñci vattabboti dassetuṃ ahaṃ kho panātiādimāha. Tassa mayhaṃ māgaṇḍiyāti gihikāle attano sampattiṃ dassento āha. Tattha vassikotiādīsu yattha sukhaṃ hoti vassakāle vasituṃ, ayaṃ vassiko. Itaresupi eseva nayo. Ayaṃ panettha vacanattho – vassaṃ vāso vassaṃ, vassaṃ arahatīti vassiko. Itaresupi eseva nayo.
Tattha vassiko pāsādo nātiucco hoti nātinīco, dvāravātapānānipissa nātitanūni nātibahūni, bhūmattharaṇapaccattharaṇakhajjabhojjānipettha missakāneva vaṭṭanti. Hemantike thambhāpi bhittiyopi nīcā honti, dvāravātapānāni tanukāni sukhumacchiddāni. Uṇhapavesanatthāya bhittiniyūhāni nīharīyanti. Bhūmattharaṇapaccattharaṇanivāsanapārupanāni panettha uṇhavīriyāni kambalādīni vaṭṭanti. Khajjabhojjaṃ siniddhaṃ kaṭukasannissitañca. Gimhike thambhāpi bhittiyopi uccā honti. Dvāravātapānāni panettha bahūni vipulajālāni bhavanti. Bhūmattharaṇādīni dukūlamayāni vaṭṭanti, khajjabhojjāni madhurarasasītavīriyāni. Vātapānasamīpesu cettha nava cāṭiyo ṭhapetvā udakassa pūretvā nīluppalādīhi sañchādenti. Tesu tesu padesesu udakayantāni karonti, yehi deve vassante viya udakadhārā nikkhamanti.
Bodhisattassa pana aṭṭhasatasuvaṇṇaghaṭe ca rajataghaṭe ca gandhodakassa pūretvā nīluppalagacchake katvā sayanaṃ parivāretvā ṭhapayiṃsu. Mahantesu lohakaṭāhesu gandhakalalaṃ pūretvā nīluppalapadumapuṇḍarīkāni ropetvā utuggahaṇatthāya tattha tattha ṭhapesuṃ. Sūriyarasmīhi pupphāni pupphanti. Nānāvidhā bhamaragaṇā pāsādaṃ pavisitvā pupphesu rasaṃ gaṇhantā vicaranti. Pāsādo atisugandho hoti. Yamakabhittiyā antare lohanāḷiṃ ṭhapetvā navabhūmikapāsādassa upari ākāsaṅgaṇe ratanamaṇḍapamatthake sukhumacchiddakaṃ jālaṃ baddhaṃ ahosi. Ekasmiṃ ṭhāne sukkhamahiṃsacammaṃ pasāreti. Bodhisattassa udakakīḷanavelāya mahiṃsacamme pāsāṇaguḷe khipanti, meghathanitasaddo viya hoti. Heṭṭhā yantaṃ parivattenti, udakaṃ abhiruhitvā jālamatthake patati, vassapatanasalilaṃ viya hoti. Tadā bodhisatto nīlapaṭaṃ nivāseti, nīlapaṭaṃ pārupati, nīlapasādhanaṃ pasādheti. Parivārāpissa cattālīsanāṭakasahassāni nīlavatthābharaṇāneva nīlavilepanāni hutvā mahāpurisaṃ parivāretvā ratanamaṇḍapaṃ gacchanti. Divasabhāgaṃ udakakīḷaṃ kīḷanto sītalaṃ utusukhaṃ anubhoti.
Pāsādassa catūsu disāsu cattāro sarā honti. Divākāle nānāvaṇṇasakuṇagaṇā pācīnasarato vuṭṭhāya viravamānā pāsādamatthakena pacchimasaraṃ gacchanti. Pacchimasarato vuṭṭhāya pācīnasaraṃ, uttarasarato dakkhiṇasaraṃ, dakkhiṇasarato uttarasaraṃ gacchanti, antaravassasamayo viya hoti. Hemantikapāsādo pana pañcabhūmiko ahosi, vassikapāsādo sattabhūmiko.
Nippurisehīti purisavirahitehi. Na kevalañcettha tūriyāneva nippurisāni, sabbaṭṭhānānipi nippurisāneva . Dovārikāpi itthiyova, nhāpanādiparikammakarāpi itthiyova. Rājā kira – 『『tathārūpaṃ issariyasukhasampattiṃ anubhavamānassa purisaṃ disvā parisaṅkā uppajjati, sā me puttassa mā ahosī』』ti sabbakiccesu itthiyova ṭhapesi. Tāya ratiyā ramamānoti idaṃ catutthajjhānikaphalasamāpattiratiṃ sandhāya vuttaṃ.
212.Gahapati vā gahapatiputto vāti ettha yasmā khattiyānaṃ setacchattasmiṃyeva patthanā hoti, mahā ca nesaṃ papañco, brāhmaṇā mantehi atittā mante gavesantā vicaranti, gahapatino pana muddāgaṇanamattaṃ uggahitakālato paṭṭhāya sampattiṃyeva anubhavanti, tasmā khattiyabrāhmaṇe aggahetvā 『『gahapati vā gahapatiputto vā』』ti āha. Āvaṭṭeyyāti mānusakakāmahetu āvaṭṭo bhaveyyāti attho. Abhikkantatarāti visiṭṭhatarā. Paṇītatarāti atappakatarā. Vuttampi cetaṃ –
『『Kusaggenudakamādāya, samudde udakaṃ mine;
Evaṃ mānusakā kāmā, dibbakāmāna santike』』ti. (jā. 2.21.389) –
Samadhigayha tiṭṭhatīti dibbasukhaṃ gaṇhitvā tato visiṭṭhatarā hutvā tiṭṭhati.
Opammasaṃsandanaṃ panettha evaṃ veditabbaṃ – gahapatissa pañcahi kāmaguṇehi samaṅgībhūtakālo viya bodhisattassa tīsu pāsādesu cattālīsasahassaitthimajjhe modanakālo, tassa sucaritaṃ pūretvā sagge nibbattakālo viya bodhisattassa abhinikkhamanaṃ katvā bodhipallaṅke sabbaññutaṃ paṭividdhakālo , tassa nandanavane sampattiṃ anubhavanakālo viya tathāgatassa catutthajjhānikaphalasamāpattiratiyā vītivattanakālo, tassa mānusakānaṃ pañcannaṃ kāmaguṇānaṃ apatthanakālo viya tathāgatassa catutthajjhānikaphalasamāpattiratiyā vītināmentassa hīnajanasukhassa apatthanakāloti.
213.Sukhīti paṭhamaṃ dukkhito pacchā sukhito assa. Serīti paṭhamaṃ vejjadutiyako pacchā serī ekako bhaveyya. Sayaṃvasīti paṭhamaṃ vejjassa vase vattamāno vejjena nisīdāti vutte nisīdi, nipajjāti vutte nipajji, bhuñjāti vutte bhuñji, pivāti vutte pivi, pacchā sayaṃvasī jāto. Yena kāmaṃgamoti paṭhamaṃ icchiticchitaṭṭhānaṃ gantuṃ nālattha, pacchā roge vūpasante vanadassana-giridassana-pabbatadassanādīsupi yenakāmaṃ gamo jāto, yattha yattheva gantuṃ icchati, tattha tattheva gaccheyya.
Etthāpi idaṃ opammasaṃsandanaṃ – purisassa kuṭṭhikālo viya hi bodhisattassa agāramajjhe vasanakālo, aṅgārakapallaṃ viya ekaṃ kāmavatthu, dve kapallāni viya dve vatthūni, sakkassa pana devarañño aḍḍhateyyakoṭiyāni aṅgārakapallāni viya aḍḍhatiyanāṭakakoṭiyo, nakhehi vaṇamukhāni tacchetvā aṅgārakapalle paritāpanaṃ viya vatthupaṭisevanaṃ, bhesajjaṃ āgamma arogakālo viya kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā nikkhamma buddhabhūtakāle catutthajjhānikaphalasamāpattiratiyā vītivattanakālo, aññaṃ kuṭṭhipurisaṃ disvā apatthanakālo viya tāya ratiyā vītināmentassa hīnajanaratiyā apatthanakāloti.
214.Upahatindriyoti kimirakuṭṭhena nāma upahatakāyappasādo. Upahatindriyāti upahatapaññindriyā. Te yathā so upahatakāyindriyo kuṭṭhī dukkhasamphassasmiṃyeva aggismiṃ sukhamiti viparītasaññaṃ paccalattha, evaṃ paññindriyassa upahatattā dukkhasamphassesveva kāmesu sukhamiti viparītasaññaṃ paccalatthuṃ.
215.Asucitarāni cevātiādīsu pakatiyāva tāni asucīni ca duggandhāni ca pūtīni ca, idāni pana asucitarāni ceva duggandhatarāni ca pūtitarāni ca honti. Kācīti tassa hi paritāpentassa ca kaṇḍūvantassa ca pāṇakā anto pavisanti, duṭṭhalohitaduṭṭhapubbā paggharanti. Evamassa kāci assādamattā hoti.
Ārogyaparamāti gāthāya ye keci dhanalābhā vā yasalābhā vā puttalābhā vā atthi, ārogyaṃ tesaṃ paramaṃ uttamaṃ, natthi tato uttaritaro lābhoti, ārogyaparamā lābhā. Yaṃkiñci jhānasukhaṃ vā maggasukhaṃ vā phalasukhaṃ vā atthi, nibbānaṃ tattha paramaṃ, natthi tato uttaritaraṃ sukhanti nibbānaṃ paramaṃ sukhaṃ. Aṭṭhaṅgiko maggānanti pubbabhāgamaggānaṃ pubbabhāgagamaneneva amatagāmīnaṃ aṭṭhaṅgiko khemo, natthi tato khemataro añño maggo. Atha vā khemaṃ amatagāminanti ettha khemantipi amatantipi nibbānasseva nāmaṃ. Yāvatā puthusamaṇabrāhmaṇā parappavādā khemagāmino ca amatagāmino cāti laddhivasena gahitā, sabbesaṃ tesaṃ khemaamatagāmīnaṃ maggānaṃ aṭṭhaṅgiko paramo uttamoti ayamettha attho.
216.Ācariyapācariyānanti ācariyānañceva ācariyācariyānañca. Sametīti ekanāḷiyā mitaṃ viya ekatulāya tulitaṃ viya sadisaṃ hoti ninnānākaraṇaṃ. Anomajjatīti pāṇiṃ heṭṭhā otārento majjati – 『『idaṃ taṃ, bho gotama, ārogyaṃ, idaṃ taṃ nibbāna』』nti kālena sīsaṃ kālena uraṃ parimajjanto evamāha.
217.Chekanti sampannaṃ. Sāhuḷicīrenāti kāḷakehi eḷakalomehi katathūlacīrena. Saṅkāracoḷakenātipi vadanti. Vācaṃ nicchāreyyāti kālena dasāya kālena ante kālena majjhe parimajjanto nicchāreyya, vadeyyāti attho. Pubbakehesāti pubbakehi esā. Vipassīpi hi bhagavā…pe… kassapopi bhagavā catuparisamajjhe nisinno imaṃ gāthaṃ abhāsi, 『『atthanissitagāthā』』ti mahājano uggaṇhi. Satthari parinibbute aparabhāge paribbājakānaṃ antaraṃ paviṭṭhā. Te potthakagataṃ katvā padadvayameva rakkhituṃ sakkhiṃsu. Tenāha – sā etarahi anupubbena puthujjanagāthāti.
- Rogova bhūtoti rogabhūto. Sesapadesupi eseva nayo. Ariyaṃ cakkhunti parisuddhaṃ vipassanāñāṇañceva maggañāṇañca. Pahotīti samattho. Bhesajjaṃ kareyyāti uddhaṃvirecanaṃ adhovirecanaṃ añjanañcāti bhesajjaṃ kareyya.
219.Na cakkhūni uppādeyyāti yassa hi antarā pittasemhādipaliveṭhena cakkhupasādo upahato hoti, so chekaṃ vejjaṃ āgamma sappāyabhesajjaṃ sevanto cakkhūni uppādeti nāma. Jaccandhassa pana mātukucchiyaṃyeva vinaṭṭhāni, tasmā so na labhati. Tena vuttaṃ 『『na cakkhūni uppādeyyā』』ti.
- Dutiyavāre jaccandhoti jātakālato paṭṭhāya pittādipaliveṭhena andho. Amusminti tasmiṃ pubbe vutte. Amittatopi daheyyāti amitto me ayanti evaṃ amittato ṭhapeyya. Dutiyapadepi eseva nayo. Iminā cittenāti vaṭṭe anugatacittena. Tassa me upādānapaccayāti ekasandhi dvisaṅkhepo paccayākāro kathito, vaṭṭaṃ vibhāvitaṃ.
221.Dhammānudhammanti dhammassa anudhammaṃ anucchavikaṃ paṭipadaṃ. Ime rogā gaṇḍā sallāti pañcakkhandhe dasseti. Upādānanirodhāti vivaṭṭaṃ dassento āha. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Māgaṇḍiyasuttavaṇṇanā niṭṭhitā.
- Sandakasuttavaṇṇanā
223.Evaṃme sutanti sandakasuttaṃ. Tattha pilakkhaguhāyanti tassā guhāya dvāre pilakkharukkho ahosi, tasmā pilakkhaguhātveva saṅkhaṃ gatā. Paṭisallānā vuṭṭhitoti vivekato vuṭṭhito. Devakatasobbhoti vassodakeneva tinnaṭṭhāne jāto mahāudakarahado. Guhādassanāyāti ettha guhāti paṃsuguhā. Sā unname udakamuttaṭṭhāne ahosi, ekato umaṅgaṃ katvā khāṇuke ca paṃsuñca nīharitvā anto thambhe ussāpetvā matthake padaracchannagehasaṅkhepena katā, tattha te paribbājakā vasanti. Sā vassāne udakapuṇṇā tiṭṭhati, nidāghe tattha vasanti. Taṃ sandhāya 『『guhādassanāyā』』ti āha. Vihāradassanatthañhi anamataggiyaṃ paccavekkhitvā samuddapabbatadassanatthaṃ vāpi gantuṃ vaṭṭatīti.
Unnādiniyāti uccaṃ nadamānāya. Evaṃ nadamānāya cassā uddhaṅgamanavasena ucco, disāsu patthaṭavasena mahāsaddoti uccāsaddamahāsaddo, tāya uccāsaddamahāsaddāya. Tesaṃ paribbājakānaṃ pātova uṭṭhāya kattabbaṃ nāma cetiyavattaṃ vā bodhivattaṃ vā ācariyupajjhāyavattaṃ vā yonisomanasikāro vā natthi. Tena te pātova uṭṭhāya bālātape nisinnā, sāyaṃ vā kathāya phāsukatthāya sannipatitā 『『imassa hattho sobhaṇo imassa pādo』』ti evaṃ aññamaññassa hatthapādādīni vā ārabbha itthipurisadārakadārikāvaṇṇe vā aññaṃ vā kāmassādabhavassādādivatthuṃ ārabbha kathaṃ paṭṭhapetvā anupubbena rājakathādianekavidhaṃ tiracchānakathaṃ kathenti. Sā hi aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtā kathāti tiracchānakathā. Tattha rājānaṃ ārabbha 『『mahāsammato mandhātā dhammāsoko evaṃmahānubhāvo』』tiādinā nayena pavattā kathā rājakathā. Esa nayo corakathādīsu.
Tesu 『『asuko rājā abhirūpo dassanīyo』』tiādinā nayena gehassitakathāva tiracchānakathā hoti. 『『Sopi nāma evaṃ mahānubhāvo khayaṃ gato』』ti evaṃ pavattā pana kammaṭṭhānabhāve tiṭṭhati. Coresupi 『『mūladevo evaṃmahānubhāvo, meghamālo evaṃmahānubhāvo』』ti tesaṃ kammaṃ paṭicca aho sūrāti gehassitakathāva tiracchānakathā. Yuddhepi bhāratayuddhādīsu 『『asukena asuko evaṃ mārito evaṃ viddho』』ti kāmassādavaseneva kathā tiracchānakathā. 『『Tepi nāma khayaṃ gatā』』ti evaṃ pavattā pana sabbattha kathā kammaṭṭhānameva hoti. Apica annādīsu 『『evaṃ vaṇṇavantaṃ gandhavantaṃ rasavantaṃ phassasampannaṃ khādimha bhuñjimha pivimha paribhuñjimhā』』ti kāmassādavasena kathetuṃ na vaṭṭati, sātthakaṃ pana katvā – 『『pubbe evaṃ vaṇṇādisampannaṃ annaṃ pānaṃ vatthaṃ sayanaṃ mālaṃ gandhaṃ sīlavantānaṃ adamha, cetiye pūjaṃ akarimhā』』ti kathetuṃ vaṭṭati.
Ñātikathādīsupi 『『amhākaṃ ñātakā sūrā samatthā』』ti vā 『『pubbe mayaṃ evaṃ vicitrehi yānehi carimhā』』ti vā assādavasena vattuṃ na vaṭṭati, sātthakaṃ pana katvā 『『tepi no ñātakā khayaṃ gatā』』ti vā 『『pubbe mayaṃ evarūpā upāhanā saṅghassa adamhā』』ti vā kathetabbā. Gāmakathāpi suniviṭṭhadunniviṭṭhasubhikkhadubbhikkhādivasena vā 『『asukagāmavāsino sūrā samatthā』』ti vā evaṃ assādavasena na vaṭṭati, sātthakaṃ pana katvā saddhā pasannāti vā khayavayaṃ gatāti vā vattuṃ vaṭṭati. Nigamanagarajanapadakathāsupi eseva nayo. Itthikathāpi vaṇṇasaṇṭhānādīni paṭicca assādavasena na vaṭṭati, saddhā pasannā khayaṃ gatāti evameva vaṭṭati. Sūrakathāpi nandimitto nāma yodho sūro ahosīti assādavaseneva na vaṭṭati, saddho pasanno ahosi khayaṃ gatoti evameva vaṭṭati. Visikhākathāpi asukā visikhā suniviṭṭhā dunniviṭṭhā sūrā samatthāti assādavaseneva na vaṭṭati, saddhā pasannā khayaṃ gatā iccevaṃ vaṭṭati.
Kumbhaṭṭhānakathāti kumbhaṭṭhānaudakatitthakathā vā vuccati kumbhadāsikathā vā. Sāpi 『『pāsādikā naccituṃ gāyituṃ chekā』』ti assādavasena na vaṭṭati, saddhā pasannātiādinā nayeneva vaṭṭati. Pubbapetakathāti atītañātikathā. Tattha vattamānañātikathāsadisova vinicchayo.
Nānattakathāti purimapacchimakathāvimuttā avasesā nānāsabhāvā niratthakakathā. Lokakkhāyikāti ayaṃ loko kena nimmito, asukena nāma nimmito, kākā setā aṭṭhīnaṃ setattā, bakā rattā lohitassa rattattāti evamādikā lokāyatavitaṇḍasallāpakathā.
Samuddakkhāyikā nāma kasmā samuddo sāgaro, sāgaradevena khaṇitattā sāgaro, khato meti hatthamuddāya niveditattā samuddoti evamādikā niratthakā samuddakkhāyikakathā. Iti bhavo, iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā pavattitakathā itibhavābhavakathā. Ettha ca bhavoti sassataṃ, abhavoti ucchedaṃ. Bhavoti vaḍḍhi, abhavoti hāni. Bhavoti kāmasukhaṃ, abhavoti attakilamatho. Iti imāya chabbidhāya itibhavābhavakathāya saddhiṃ bāttiṃsatiracchānakathā nāma hoti. Evarūpiṃ tiracchānakathaṃ kathentiyā nisinno hoti.
Tato sandako paribbājako te paribbājake oloketvā – 『『ime paribbājakā ativiya aññamaññaṃ agāravā appatissā, mayañca samaṇassa gotamassa pātubhāvato paṭṭhāya sūriyuggamane khajjopanakūpamā jātā, lābhasakkāropi no parihīno. Sace pana imaṃ ṭhānaṃ samaṇo gotamo gotamasāvako vā gihiupaṭṭhākopi vāssa āgaccheyya, ativiya lajjanīyaṃ bhavissati. Parisadoso kho pana parisajeṭṭhakasseva upari ārohatī』』ti ito cito ca vilokento theraṃ addasa. Tena vuttaṃ addasā kho sandako paribbājako…pe… tuṇhī ahesunti.
Tattha saṇṭhapesīti sikkhāpesi, vajjamassā paṭicchādesi. Yathā suṭṭhapitā hoti, tathā naṃ ṭhapesi. Yathā nāma parisamajjhaṃ pavisanto puriso vajjapaṭicchādanatthaṃ nivāsanaṃ saṇṭhapeti, pārupanaṃ saṇṭhapeti, rajokiṇṇaṭṭhānaṃ puñchati, evamassā vajjapaṭicchādanatthaṃ 『『appasaddā bhonto』』ti sikkhāpento yathā suṭṭhapitā hoti, tathā naṃ ṭhapesīti attho. Appasaddakāmāti appasaddaṃ icchanti, ekakā nisīdanti, ekakā tiṭṭhanti, na gaṇasaṅgaṇikāya yāpenti. Appasaddavinītāti appasaddena niravena buddhena vinītā. Appasaddassavaṇṇavādinoti yaṃ ṭhānaṃ appasaddaṃ nissaddaṃ. Tassa vaṇṇavādino. Upasaṅkamitabbaṃ maññeyyāti idhāgantabbaṃ maññeyya.
Kasmā panesa therassa upasaṅkamanaṃ paccāsīsatīti. Attano vuddhiṃ patthayamāno. Paribbājakā kira buddhesu vā buddhasāvakesu vā attano santikaṃ āgatesu – 『『ajja amhākaṃ santikaṃ samaṇo gotamo āgato, sāriputto āgato, na kho panete yassa vā tassa vā santikaṃ gacchanti, passatha amhākaṃ uttamabhāva』』nti attano upaṭṭhākānaṃ santike attānaṃ ukkhipanti ucce ṭhāne ṭhapenti. Bhagavatopi upaṭṭhāke gaṇhituṃ vāyamanti. Te kira bhagavato upaṭṭhāke disvā evaṃ vadanti – 『『tumhākaṃ satthā bhavaṃ gotamopi gotamassa sāvakāpi amhākaṃ santikaṃ āgacchanti, mayaṃ aññamaññaṃ samaggā. Tumhe pana amhe akkhīhi passituṃ na icchatha, sāmīcikammaṃ na karotha, kiṃ vo amhehi aparaddha』』nti. Appekacce manussā – 『『buddhāpi etesaṃ santikaṃ gacchanti, kiṃ amhāka』』nti tato paṭṭhāya te disvā nappamajjanti. Tuṇhī ahesunti sandakaṃ parivāretvā nissaddā nisīdiṃsu.
224.Svāgataṃ bhoto ānandassāti suāgamanaṃ bhoto ānandassa. Bhavante hi no āgate ānando hoti, gate sokoti dīpeti. Cirassaṃ khoti piyasamudācāravacanametaṃ. Thero pana kālena kālaṃ paribbājakārāmaṃ cārikatthāya gacchatīti purimagamanaṃ gahetvā evamāha. Evañca pana vatvā na mānatthaddho hutvā nisīdi, attano pana āsanā vuṭṭhāya taṃ āsanaṃ papphoṭetvā theraṃ āsanena nimantento nisīdatu bhavaṃ ānando, idamāsanaṃ paññattanti āha.
Antarākathāvippakatāti nisinnānaṃ vo ārambhato paṭṭhāya yāva mamāgamanaṃ etasmiṃ antare kā nāma kathā vippakatā, mamāgamanapaccayā katamā kathā pariyantaṃ na gatāti pucchati.
Atha paribbājako 『『niratthakakathāva esā nissārā vaṭṭasannissitā, na tumhākaṃ purato vattabbataṃ arahatī』』ti dīpento tiṭṭhatesā, bhotiādimāha. Nesā bhototi sace bhavaṃ sotukāmo bhavissati, pacchāpesā kathā na dullabhā bhavissati, amhākaṃ panimāya attho natthi. Bhoto pana āgamanaṃ labhitvā aññadeva sukāraṇaṃ kathaṃ sotukāmamhāti dīpeti. Tato dhammadesanaṃ yācanto sādhu vata bhavantaṃ ye vātiādimāha. Tattha ācariyaketi ācariyasamaye. Anassāsikānīti assāsavirahitāni. Sasakkanti ekaṃsatthe nipāto, viññū puriso ekaṃseneva na vaseyyāti attho. Vasanto ca nārādheyyāti na sampādeyya, na paripūreyyāti vuttaṃ hoti. Ñāyaṃ dhammaṃ kusalanti kāraṇabhūtaṃ anavajjaṭṭhena kusalaṃ dhammaṃ.
225.Idhāti imasmiṃ loke. Natthi dinnantiādīni sāleyyakasutte (ma. ni. 1.440) vuttāni. Cātumahābhūtikoti catumahābhūtamayo. Pathavī pathavīkāyanti ajjhattikā pathavīdhātu bāhirapathavīdhātuṃ. Anupetīti anuyāti. Anupagacchatīti tasseva vevacanaṃ, anugacchatītipi attho, ubhayenāpi upeti upagacchatīti dasseti. Āpādīsupi eseva nayo. Indriyānīti manacchaṭṭhāni indriyāni ākāsaṃ pakkhandanti. Āsandipañcamāti nipannamañcena pañcamā, mañco ceva, cattāro mañcapāde gahetvā ṭhitā cattāro purisā cāti attho. Yāvāḷāhanāti yāva susānā. Padānīti ayaṃ evaṃ sīlavā ahosi, evaṃ dussīlotiādinā nayena pavattāni guṇapadāni. Sarīrameva vā ettha padānīti adhippetaṃ. Kāpotakānīti kapotakavaṇṇāni, pārāvatapakkhavaṇṇānīti attho.
Bhassantāti bhasmantā, ayameva vā pāḷi. Āhutiyoti yaṃ paheṇakasakkārādibhedaṃ dinnadānaṃ, sabbaṃ taṃ chārikāvasānameva hoti, na tato paraṃ phaladāyakaṃ hutvā gacchatīti attho. Dattupaññattanti dattūhi bālamanussehi paññattaṃ. Idaṃ vuttaṃ hoti – bālehi abuddhīhi paññattamidaṃ dānaṃ, na paṇḍitehi. Bālā denti, paṇḍitā gaṇhantīti dasseti. Atthikavādanti atthi dinnaṃ dinnaphalanti imaṃ atthikavādaṃyeva vadanti tesaṃ tucchaṃ vacanaṃ musāvilāpo. Bāleca paṇḍite cāti bālā ca paṇḍitā ca.
Akatena me ettha katanti mayhaṃ akateneva samaṇakammena ettha etassa samaye kammaṃ kataṃ nāma hoti, avusiteneva brahmacariyena vusitaṃ nāma hoti. Etthāti etasmiṃ samaṇadhamme. Samasamāti ativiya samā, samena vā guṇena samā. Sāmaññaṃ pattāti samānabhāvaṃ pattā.
226.Karatotiādīni apaṇṇakasutte vuttāni. Tathā natthi hetūtiādīni.
- Catutthabrahmacariyavāse akaṭāti akatā. Akaṭavidhāti akatavidhānā, evaṃ karohīti kenaci kārāpitā na hontīti attho. Animmitāti iddhiyāpi na nimmitā. Animmātāti animmāpitā. Keci animmitabbāti padaṃ vadanti, taṃ neva pāḷiyaṃ, na aṭṭhakathāyaṃ sandissati. Vañjhāti vañjhapasuvañjhatālādayo viya aphalā, kassaci ajanakāti attho. Etena pathavīkāyādīnaṃ rūpādijanakabhāvaṃ paṭikkhipati. Pabbatakūṭā viya ṭhitāti kūṭaṭṭhā. Īsikaṭṭhāyiṭṭhitāti muñje īsikā viya ṭhitā. Tatrāyamadhippāyo – yamidaṃ jāyatīti vuccati, taṃ muñjato īsikā viya vijjamānameva nikkhamatīti. 『『Esikaṭṭhāyiṭṭhitā』』tipi pāṭho, sunikhāto esikatthambho niccalo tiṭṭhati, evaṃ ṭhitāti attho. Ubhayenapi tesaṃ vināsābhāvaṃ dīpeti. Na iñjantīti esikatthambho viya ṭhitattā na calanti. Na vipariṇāmentīti pakatiṃ na jahanti. Na aññamaññaṃ byābādhentīti aññamaññaṃ na upahananti. Nālanti na samatthā.
Pathavīkāyotiādīsu pathavīyeva pathavīkāyo, pathavīsamūho vā. Tatthāti tesu jīvasattamesu kāyesu. Natthi hantā vāti hantuṃ vā ghātetuṃ vā sotuṃ vā sāvetuṃ vā jānituṃ vā jānāpetuṃ vā samattho nāma natthīti dīpeti. Sattannaṃtveva kāyānanti yathā muggarāsiādīsu pahaṭaṃ satthaṃ muggarāsiādīnaṃ antarena pavisati, evaṃ sattannaṃ kāyānaṃ antarena chiddena vivarena satthaṃ pavisati. Tattha 『『ahaṃ imaṃ jīvitā voropemī』』ti kevalaṃ saññāmattameva hotīti dasseti. Yonipamukhasatasahassānīti pamukhayonīnaṃ uttamayonīnaṃ cuddasasatasahassāni aññāni ca saṭṭhisatāni aññāni ca chasatāni. Pañca ca kammuno satānīti pañca kammasatāni ca, kevalaṃ takkamattakena niratthakaṃ diṭṭhiṃ dīpeti. Pañca ca kammāni tīṇi ca kammānītiādīsupi eseva nayo. Keci panāhu pañca kammānīti pañcindriyavasena bhaṇati. Tīṇīti kāyakammādivasenāti. Kamme ca aḍḍhakamme cāti ettha panassa kāyakammañca vacīkammañca kammanti laddhi, manokammaṃ upaḍḍhakammanti. Dvaṭṭhipaṭipadāti dvāsaṭṭhi paṭipadāti vadati. Dvaṭṭhantarakappāti ekasmiṃ kappe catusaṭṭhi antarakappā nāma honti, ayaṃ pana aññe dve ajānanto evamāha. Chaḷābhijātiyo apaṇṇakasutte vitthāritā.
Aṭṭha purisabhūmiyoti mandabhūmi khiḍḍābhūmi vīmaṃsakabhūmi ujugatabhūmi sekkhabhūmi samaṇabhūmi jinabhūmi pannabhūmīti imā aṭṭha purisabhūmiyoti vadati. Tattha jātadivasato paṭṭhāya sattadivase sambādhaṭṭhānato nikkhantattā sattā mandā honti momūhā. Ayaṃ mandabhūmīti vadati. Ye pana duggatito āgatā honti, te abhiṇhaṃ rodanti ceva viravanti ca. Sugatito āgatā taṃ anussaritvā anussaritvā hasanti. Ayaṃ khiḍḍābhūmi nāma. Mātāpitūnaṃ hatthaṃ vā pādaṃ vā mañcaṃ vā pīṭhaṃ vā gahetvā bhūmiyaṃ padanikkhipanaṃ vīmaṃsakabhūmi nāma. Padasāva gantuṃ samatthakālo ujugatabhūmi nāma. Sippānaṃ sikkhanakālo sekkhabhūmi nāma. Gharā nikkhamma pabbajanakālo samaṇabhūmi nāma. Ācariyaṃ sevitvā jānanakālo jinabhūmi nāma. Bhikkhu ca pannako jino na kiñci āhāti evaṃ alābhiṃ samaṇaṃ pannabhūmīti vadati.
Ekūnapaññāsaājīvasateti ekūnapaññāsa ājīvavuttisatāni. Paribbājakasateti paribbājakapabbajjasatāni. Nāgāvāsasateti nāgamaṇḍalasatāni. Vīse indriyasateti vīsa indriyasatāni. Tiṃse nirayasateti tiṃsa nirayasatāni. Rajodhātuyoti rajaokiraṇaṭṭhānāni. Hatthapiṭṭhipādapiṭṭhādīni sandhāya vadati. Satta saññīgabbhāti oṭṭhagoṇagadrabhaajapasumigamahiṃse sandhāya vadati. Asaññīgabbhāti sāliyavagodhumamuggakaṅguvarakakudrūsake sandhāya vadati. Nigaṇṭhigabbhāti nigaṇṭhimhi jātagabbhā, ucchuveḷunaḷādayo sandhāya vadati. Satta devāti bahū devā, so pana sattāti vadati. Mānusāpi anantā, so sattāti vadati. Satta pisācāti pisācā mahantā, sattāti vadati.
Sarāti mahāsarā. Kaṇṇamuṇḍa-rathakāra-anotatta-sīhapapātakuḷira-mucalinda-kuṇāladahe gahetvā vadati. Pavuṭāti gaṇṭhikā. Papātāti mahāpapātā. Papātasatānīti khuddakapapātasatāni. Supināti mahāsupinā. Supinasatānīti khuddakasupinasatāni. Mahākappinoti mahākappānaṃ. Ettha ekamhā sarā vassasate vassasate kusaggena ekaṃ udakabinduṃ nīharitvā nīharitvā sattakkhattuṃ tamhi sare nirudake kate eko mahākappoti vadati. Evarūpānaṃ mahākappānaṃ caturāsītisatasahassāni khepetvā bālā ca paṇḍitā ca dukkhassantaṃ karontīti ayamassa laddhi. Paṇḍitopi kira antarā sujjhituṃ na sakkoti, bālopi tato uddhaṃ na gacchati.
Sīlenāti acelakasīlena vā aññena vā yena kenaci. Vatenāti tādisena vatena. Tapenāti tapokammena. Aparipakkaṃ paripāceti nāma yo 『『ahaṃ paṇḍito』』ti antarā visujjhati. Paripakkaṃ phussa phussa byantiṃ karoti nāma yo 『『ahaṃ bālo』』ti vuttaparimāṇaṃ kālaṃ atikkamitvā yāti. Hevaṃ natthīti evaṃ natthi. Tañhi ubhayampi na sakkā kātunti dīpeti. Doṇamiteti doṇena mitaṃ viya. Sukhadukkheti sukhadukkhaṃ. Pariyantakateti vuttaparimāṇena kālena katapariyanto. Natthi hāyanavaḍḍhaneti natthi hāyanavaḍḍhanāni. Na saṃsāro paṇḍitassa hāyati, na bālassa vaḍḍhatīti attho. Ukkaṃsāvakaṃseti ukkaṃsāvakaṃsā, hāpanavaḍḍhanānamevetaṃ vevacanaṃ. Idāni tamatthaṃ upamāya sādhento seyyathāpi nāmātiādimāha. Tattha suttaguḷeti veṭhetvā katasuttaguḷaṃ. Nibbeṭhiyamānameva paletīti pabbate vā rukkhagge vā ṭhatvā khittaṃ suttapamāṇena nibbeṭhiyamānaṃ gacchati, sutte khīṇe tattha tiṭṭhati na gacchati. Evamevaṃ vuttakālato uddhaṃ na gacchatīti dasseti.
229.Kimidanti kimidaṃ tava aññāṇaṃ, kiṃ sabbaññu nāma tvanti evaṃ puṭṭho samāno niyativāde pakkhipanto suññaṃ me agārantiādimāha.
230.Anussaviko hotīti anussavanissito hoti. Anussavasaccoti savanaṃ saccato gahetvā ṭhito. Piṭakasampadāyāti vaggapaṇṇāsakāya piṭakaganthasampattiyā.
232.Mandoti mandapañño. Momūhoti atimūḷho. Vācāvikkhepaṃ āpajjatīti vācāya vikkhepaṃ āpajjati. Kīdisaṃ? Amarāvikkhepaṃ, apariyantavikkhepanti attho. Atha vā amarā nāma macchajāti. Sā ummujjananimmujjanādivasena udake sandhāvamānā gahetuṃ na sakkāti evameva ayampi vādo ito cito ca sandhāvati, gāhaṃ na upagacchatīti amarāvikkhepoti vuccati. Taṃ amarāvikkhepaṃ.
Evantipi me notiādīsu idaṃ kusalanti puṭṭho 『『evantipi me no』』ti vadati, tato kiṃ akusalanti vutte 『『tathātipi me no』』ti vadati, kiṃ ubhayato aññathāti vutte 『『aññathātipi me no』』ti vadati, tato tividhenāpi na hotīti te laddhīti vutte 『『notipi me no』』ti vadati, tato kiṃ no noti te laddhīti vutte 『『no notipi me no』』ti vikkhepamāpajjati, ekasmimpi pakkhe na tiṭṭhati. Nibbijja pakkamatīti attanopi esa satthā avassayo bhavituṃ na sakkoti, mayhaṃ kiṃ sakkhissatīti nibbinditvā pakkamati. Purimesupi anassāsikesu eseva nayo.
234.Sannidhikārakaṃ kāme paribhuñjitunti yathā pubbe gihibhūto sannidhiṃ katvā vatthukāme paribhuñjati, evaṃ tilataṇḍulasappinavanītādīni sannidhiṃ katvā idāni paribhuñjituṃ abhabboti attho. Nanu ca khīṇāsavassa vasanaṭṭhāne tilataṇḍulādayo paññāyantīti. No na paññāyanti, na panesa te attano atthāya ṭhapeti, aphāsukapabbajitādīnaṃ atthāya ṭhapeti. Anāgāmissa kathanti. Tassāpi pañca kāmaguṇā sabbasova pahīnā, dhammena pana laddhaṃ vicāretvā paribhuñjati.
236.Puttamatāya puttāti so kira imaṃ dhammaṃ sutvā ājīvakā matā nāmāti saññī hutvā evamāha. Ayañhettha attho – ājīvakā matā nāma, tesaṃ mātā puttamatā hoti, iti ājīvakā puttamatāya puttā nāma honti. Samaṇe gotameti samaṇe gotame brahmacariyavāso atthi, aññattha natthīti dīpeti. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Sandakasuttavaṇṇanā niṭṭhitā.
- Mahāsakuludāyisuttavaṇṇanā
237.Evaṃme sutanti mahāsakuludāyisuttaṃ. Tattha moranivāpeti tasmiṃ ṭhāne morānaṃ abhayaṃ ghosetvā bhojanaṃ adaṃsu. Tasmā taṃ ṭhānaṃ moranivāpoti saṅkhaṃ gataṃ. Annabhāroti ekassa paribbājakassa nāmaṃ. Tathā varadharoti. Aññe cāti na kevalaṃ ime tayo, aññepi abhiññātā bahū paribbājakā. Appasaddassa vaṇṇavādīti idha appasaddavinītoti avatvāva idaṃ vuttaṃ. Kasmā? Na hi bhagavā aññena vinītoti.
238.Purimānīti hiyyodivasaṃ upādāya purimāni nāma honti, tato paraṃ purimatarāni. Kutūhalasālāyanti kutūhalasālā nāma paccekasālā natthi, yattha pana nānātitthiyā samaṇabrāhmaṇā nānāvidhaṃ kathaṃ pavattenti, sā bahūnaṃ – 『『ayaṃ kiṃ vadati , ayaṃ kiṃ vadatī』』ti kutūhaluppattiṭṭhānato 『『kutūhalasālā』』ti vuccati. 『『Kotūhalasālā』』tipi pāṭho. Lābhāti ye evarūpe samaṇabrāhmaṇe daṭṭhuṃ pañhaṃ pucchituṃ dhammakathaṃ vā nesaṃ sotuṃ labhanti, tesaṃ aṅgamagadhānaṃ ime lābhāti attho.
Saṅghinotiādīsu pabbajitasamūhasaṅkhāto saṅgho etesaṃ atthīti saṅghino. Sveva gaṇo etesaṃ atthīti gaṇino. Ācārasikkhāpanavasena tassa gaṇassa ācariyāti gaṇācariyā. Ñātāti paññātā pākaṭā. Yathābhuccaguṇehi ceva ayathābhūtaguṇehi ca samuggato yaso etesaṃ atthīti yasassino. Pūraṇādīnañhi 『『appiccho santuṭṭho, appicchatāya vatthampi na nivāsetī』』tiādinā nayena yaso samuggato, tathāgatassa 『『itipi so bhagavā』』tiādīhi yathābhūtaguṇehi. Titthakarāti laddhikarā. Sādhusammatāti ime sādhū sundarā sappurisāti evaṃ sammatā. Bahujanassāti assutavato ceva andhabālaputhujjanassa vibhāvino ca paṇḍitajanassa. Tattha titthiyā bālajanassa evaṃ sammatā, tathāgato paṇḍitajanassa. Iminā nayena pūraṇo kassapo saṅghītiādīsu attho veditabbo. Bhagavā pana yasmā aṭṭhatiṃsa ārammaṇāni vibhajanto bahūni nibbānaotaraṇatitthāni akāsi, tasmā 『『titthakaro』』ti vattuṃ vaṭṭati.
Kasmā panete sabbepi tattha osaṭāti? Upaṭṭhākarakkhaṇatthañceva lābhasakkāratthañca. Tesañhi evaṃ hoti – 『『amhākaṃ upaṭṭhākā samaṇaṃ gotamaṃ saraṇaṃ gaccheyyuṃ, te ca rakkhissāma. Samaṇassa ca gotamassa upaṭṭhāke sakkāraṃ karonte disvā amhākampi upaṭṭhākā amhākaṃ sakkāraṃ karissantī』』ti. Tasmā yattha yattha bhagavā osarati, tattha tattha sabbe osaranti.
239.Vādaṃ āropetvāti vāde dosaṃ āropetvā. Apakkantāti, apagatā, keci disaṃ pakkantā, keci gihibhāvaṃ pattā, keci imaṃ sāsanaṃ āgatā. Sahitaṃ meti mayhaṃ vacanaṃ sahitaṃ siliṭṭhaṃ, atthayuttaṃ kāraṇayuttanti attho. Asahitaṃ teti tuyhaṃ vacanaṃ asahitaṃ. Adhiciṇṇaṃ te viparāvattanti yaṃ tuyhaṃ dīgharattāciṇṇavasena suppaguṇaṃ, taṃ mayhaṃ ekavacaneneva viparāvattaṃ viparivattitvā ṭhitaṃ, na kiñci jātanti attho. Āropito te vādoti mayā tava vāde doso āropito. Cara vādappamokkhāyāti dosamocanatthaṃ cara vicara, tattha tattha gantvā sikkhāti attho. Nibbeṭhehi vā sace pahosīti atha sayaṃ pahosi, idāneva nibbeṭhehi. Dhammakkosenāti sabhāvakkosena.
240.Taṃ no sossāmāti taṃ amhākaṃ desitaṃ dhammaṃ suṇissāma. Khuddamadhunti khuddakamakkhikāhi kataṃ daṇḍakamadhuṃ. Anelakanti niddosaṃ apagatamacchikaṇḍakaṃ. Pīḷeyyāti dadeyya. Paccāsīsamānarūpoti pūretvā nu kho no bhojanaṃ dassatīti bhājanahattho paccāsīsamāno paccupaṭṭhito assa. Sampayojetvāti appamattakaṃ vivādaṃ katvā.
241.Itarītarenāti lāmakalāmakena. Pavivittoti idaṃ paribbājako kāyavivekamattaṃ sandhāya vadati, bhagavā pana tīhi vivekehi vivittova.
242.Kosakāhārāpīti dānapatīnaṃ ghare aggabhikkhāṭhapanatthaṃ khuddakasarāvā honti, dānapatino aggabhattaṃ vā tattha ṭhapetvā bhuñjanti, pabbajite sampatte taṃ bhattaṃ tassa denti. Taṃ sarāvakaṃ kosakoti vuccati. Tasmā ye ca ekeneva bhattakosakena yāpenti, te kosakāhārāti. Beluvāhārāti beluvamattabhattāhārā. Samatittikanti oṭṭhavaṭṭiyā heṭṭhimalekhāsamaṃ . Iminā dhammenāti iminā appāhāratādhammena. Ettha pana sabbākāreneva bhagavā anappāhāroti na vattabbo. Padhānabhūmiyaṃ chabbassāni appāhārova ahosi, verañjāyaṃ tayo māse patthodaneneva yāpesi pālileyyakavanasaṇḍe tayo māse bhisamuḷāleheva yāpesi. Idha pana etamatthaṃ dasseti – 『『ahaṃ ekasmiṃ kāle appāhāro ahosiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī』』ti. Tasmā yadi te iminā dhammena sakkareyyuṃ, mayā hi te visesatarā. Añño ceva pana dhammo atthi, yena maṃ te sakkarontīti dasseti. Iminā nayena sabbavāresu yojanā veditabbā.
Paṃsukūlikāti samādinnapaṃsukūlikaṅgā. Lūkhacīvaradharāti satthasuttalūkhāni cīvarāni dhārayamānā. Nantakānīti antavirahitāni vatthakhaṇḍāni, yadi hi nesaṃ anto bhaveyya, pilotikāti saṅkhaṃ gaccheyyuṃ. Uccinitvāti phāletvā dubbalaṭṭhānaṃ pahāya thiraṭṭhānameva gahetvā. Alābulomasānīti alābulomasadisasuttāni sukhumānīti dīpeti. Ettāvatā ca satthā cīvarasantosena asantuṭṭhoti na vattabbo. Atimuttakasusānato hissa puṇṇadāsiyā pārupitvā pātitasāṇapaṃsukūlaṃ gahaṇadivase udakapariyantaṃ katvā mahāpathavī akampi. Idha pana etamatthaṃ dasseti – 『『ahaṃ ekasmiṃyeva kāle paṃsukūlaṃ gaṇhiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī』』ti.
Piṇḍapātikāti atirekalābhaṃ paṭikkhipitvā samādinnapiṇḍapātikaṅgā. Sapadānacārinoti loluppacāraṃ paṭikkhipitvā samādinnasapadānacārā. Uñchāsake vate ratāti uñchācariyasaṅkhāte bhikkhūnaṃ pakativate ratā, uccanīcagharadvāraṭṭhāyino hutvā kabaramissakaṃ bhattaṃ saṃharitvā paribhuñjantīti attho. Antaragharanti brahmāyusutte ummārato paṭṭhāya antaragharaṃ, idha indakhīlato paṭṭhāya adhippetaṃ. Ettāvatā ca satthā piṇḍapātasantosena asantuṭṭhoti na vattabbo, appāhāratāya vuttaniyāmeneva pana sabbaṃ vitthāretabbaṃ. Idha pana etamatthaṃ dasseti – 『『ahaṃ ekasmiṃyeva kāle nimantanaṃ na sādayiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī』』ti.
Rukkhamūlikāti channaṃ paṭikkhipitvā samādinnarukkhamūlikaṅgā. Abbhokāsikāti channañca rukkhamūlañca paṭikkhipitvā samādinnaabbhokāsikaṅgā. Aṭṭhamāseti hemantagimhike māse. Antovasse pana cīvarānuggahatthaṃ channaṃ pavisanti. Ettāvatā ca satthā senāsanasantosena asantuṭṭhoti na vattabbo, senāsanasantoso panassa chabbassikamahāpadhānena ca pālileyyakavanasaṇḍena ca dīpetabbo. Idha pana etamatthaṃ dasseti – 『『ahaṃ ekasmiṃyeva kāle channaṃ na pāvisiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī』』ti.
Āraññikāti gāmantasenāsanaṃ paṭikkhipitvā samādinnaāraññikaṅgā. Saṅghamajjhe osarantīti abaddhasīmāya kathitaṃ, baddhasīmāyaṃ pana vasantā attano vasanaṭṭhāneyeva uposathaṃ karonti. Ettāvatā ca satthā no pavivittoti na vattabbo, 『『icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ paṭisalliyitu』』nti (pārā. 162; 565) evañhissa paviveko paññāyati. Idha pana etamatthaṃ dasseti 『『ahaṃ ekasmiṃyeva tathārūpe kāle paṭisalliyiṃ, mayhaṃ pana sāvakā dhutaṅgasamādānato paṭṭhāya yāvajīvaṃ dhutaṅgaṃ na bhindantī』』ti. Mamaṃ sāvakāti maṃ sāvakā.
244.Sanidānanti sappaccayaṃ. Kiṃ pana appaccayaṃ nibbānaṃ na desetīti. No na deseti, sahetukaṃ pana taṃ desanaṃ katvā deseti, no ahetukanti. Sappāṭihāriyanti purimassevetaṃ vevacanaṃ, sakāraṇanti attho. Taṃ vatāti ettha vatāti nipātamattaṃ.
245.Anāgataṃ vādapathanti ajja ṭhapetvā sve vā punadivase vā aḍḍhamāse vā māse vā saṃvacchare vā tassa tassa pañhassa upari āgamanavādapathaṃ. Nadakkhatīti yathā saccako nigaṇṭho attano niggahaṇatthaṃ āgatakāraṇaṃ visesetvā vadanto na addasa, evaṃ na dakkhatīti netaṃ ṭhānaṃ vijjati. Sahadhammenāti sakāraṇena. Antarantarā kathaṃ opāteyyunti mama kathāvāraṃ pacchinditvā antarantare attano kathaṃ paveseyyunti attho. Na kho panāhaṃ, udāyīti, udāyi, ahaṃ ambaṭṭhasoṇadaṇḍakūṭadantasaccakanigaṇṭhādīhi saddhiṃ mahāvāde vattamānepi – 『『aho vata me ekasāvakopi upamaṃ vā kāraṇaṃ vā āharitvā dadeyyā』』ti evaṃ sāvakesu anusāsaniṃ na paccāsīsāmi. Mamayevāti evarūpesu ṭhānesu sāvakā mamayeva anusāsaniṃ ovādaṃ paccāsīsanti.
246.Tesāhaṃcittaṃ ārādhemīti tesaṃ ahaṃ tassa pañhassa veyyākaraṇena cittaṃ gaṇhāmi sampādemi paripūremi, aññaṃ puṭṭho aññaṃ na byākaromi, ambaṃ puṭṭho labujaṃ viya labujaṃ vā puṭṭho ambaṃ viya. Ettha ca 『『adhisīle sambhāventī』』ti vuttaṭṭhāne buddhasīlaṃ nāma kathitaṃ, 『『abhikkante ñāṇadassane sambhāventī』』ti vuttaṭṭhāne sabbaññutaññāṇaṃ, 『『adhipaññāya sambhāventī』』ti vuttaṭṭhāne ṭhānuppattikapaññā, 『『yena dukkhenā』』ti vuttaṭṭhāne saccabyākaraṇapaññā. Tattha sabbaññutaññāṇañca saccabyākaraṇapaññañca ṭhapetvā avasesā paññā adhipaññaṃ bhajati.
- Idāni tesaṃ tesaṃ visesādhigamānaṃ paṭipadaṃ ācikkhanto puna caparaṃ udāyītiādimāha. Tattha abhiññāvosānapāramippattāti abhiññāvosānasaṅkhātañceva abhiññāpāramīsaṅkhātañca arahattaṃ pattā.
Sammappadhāneti upāyapadhāne. Chandaṃ janetīti kattukamyatākusalacchandaṃ janeti. Vāyamatīti vāyāmaṃ karoti. Vīriyaṃ ārabhatīti vīriyaṃ pavatteti. Cittaṃ paggaṇhātīti cittaṃ ukkhipati. Padahatīti upāyapadhānaṃ karoti. Bhāvanāya pāripūriyāti vaḍḍhiyā paripūraṇatthaṃ. Apicettha – 『『yā ṭhiti, so asammoso…pe… yaṃ vepullaṃ, sā bhāvanāpāripūrī』』ti (vibha. 406) evaṃ purimaṃ purimassa pacchimaṃ pacchimassa atthotipi veditabbaṃ.
Imehi pana sammappadhānehi kiṃ kathitaṃ? Kassapasaṃyuttapariyāyena sāvakassa pubbabhāgapaṭipadā kathitā. Vuttañhetaṃ tattha –
『『Cattārome , āvuso, sammappadhānā. Katame cattāro? Idhāvuso, bhikkhu, anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti. Uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyunti ātappaṃ karoti. Anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyunti ātappaṃ karoti. Uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyunti ātappaṃ karotī』』ti (saṃ. ni. 2.145).
Ettha ca pāpakā akusalāti lobhādayo veditabbā. Anuppannā kusalā dhammāti samathavipassanā ceva maggo ca, uppannā kusalā nāma samathavipassanāva. Maggo pana sakiṃ uppajjitvā nirujjhamāno anatthāya saṃvattanako nāma natthi. So hi phalassa paccayaṃ datvāva nirujjhati. Purimasmimpi vā samathavipassanāva gahetabbāti vuttaṃ, taṃ pana na yuttaṃ.
Tattha 『『uppannā samathavipassanā nirujjhamānā anatthāya saṃvattantī』』ti atthassa āvibhāvatthamidaṃ vatthu – eko kira khīṇāsavatthero 『『mahācetiyañca mahābodhiñca vandissāmī』』ti samāpattilābhinā bhaṇḍagāhakasāmaṇerena saddhiṃ janapadato mahāvihāraṃ āgantvā vihārapariveṇaṃ pāvisi. Sāyanhasamaye mahābhikkhusaṅghe cetiyaṃ vandamāne cetiyaṃ vandanatthāya na nikkhami. Kasmā? Khīṇāsavānañhi tīsu ratanesu mahantaṃ gāravaṃ hoti. Tasmā bhikkhusaṅghe vanditvā paṭikkamante manussānaṃ sāyamāsabhuttavelāyaṃ sāmaṇerampi ajānāpetvā 『『cetiyaṃ vandissāmī』』ti ekakova nikkhami. Sāmaṇero – 『『kiṃ nu kho thero avelāya ekakova gacchati, jānissāmī』』ti upajjhāyassa padānupadiko nikkhami. Thero anāvajjanena tassa āgamanaṃ ajānanto dakkhiṇadvārena cetiyaṅgaṇaṃ āruhi. Sāmaṇeropi anupadaṃyeva āruḷho.
Mahāthero mahācetiyaṃ ulloketvā buddhārammaṇaṃ pītiṃ gahetvā sabbaṃ cetaso samannāharitvā haṭṭhapahaṭṭho cetiyaṃ vandati. Sāmaṇero therassa vandanākāraṃ disvā 『『upajjhāyo me ativiya pasannacitto vandati, kiṃ nu kho pupphāni labhitvā pūjaṃ kareyyā』』ti cintesi. Thero vanditvā uṭṭhāya sirasi añjaliṃ ṭhapetvā mahācetiyaṃ ulloketvā ṭhito. Sāmaṇero ukkāsitvā attano āgatabhāvaṃ jānāpesi. Thero parivattetvā olokento 『『kadā āgatosī』』ti pucchi. Tumhākaṃ cetiyaṃ vandanakāle, bhante. Ativiya pasannā cetiyaṃ vandittha kiṃ nu kho pupphāni labhitvā pūjeyyāthāti? Āma sāmaṇera imasmiṃ cetiye viya aññatra ettakaṃ dhātūnaṃ nidhānaṃ nāma natthi, evarūpaṃ asadisaṃ mahāthūpaṃ pupphāni labhitvā ko na pūjeyyāti. Tena hi, bhante, adhivāsetha, āharissāmīti tāvadeva jhānaṃ samāpajjitvā iddhiyā himavantaṃ gantvā vaṇṇagandhasampannapupphāni parissāvanaṃ pūretvā mahāthere dakkhiṇamukhato pacchimaṃ mukhaṃ asampatteyeva āgantvā pupphaparissāvanaṃ hatthe ṭhapetvā 『『pūjetha, bhante,』』ti āha . Thero 『『atimandāni no sāmaṇera pupphānī』』ti āha. Gacchatha, bhante, bhagavato guṇe āvajjitvā pūjethāti.
Thero pacchimamukhanissitena sopāṇena āruyha kucchivedikābhūmiyaṃ pupphapūjaṃ kātuṃ āraddho. Vedikābhūmiyaṃ paripuṇṇāni pupphāni patitvā dutiyabhūmiyaṃ jaṇṇupamāṇena odhinā pūrayiṃsu. Tato otaritvā pādapiṭṭhikapantiṃ pūjesi. Sāpi paripūri. Paripuṇṇabhāvaṃ ñatvā heṭṭhimatale vikiranto agamāsi. Sabbaṃ cetiyaṅgaṇaṃ paripūri. Tasmiṃ paripuṇṇe 『『sāmaṇera pupphāni na khīyantī』』ti āha. Parissāvanaṃ, bhante, adhomukhaṃ karothāti. Adhomukhaṃ katvā cālesi, tadā pupphāni khīṇāni. Parissāvanaṃ sāmaṇerassa datvā saddhiṃ hatthipākārena cetiyaṃ tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā pariveṇaṃ gacchanto cintesi – 『『yāva mahiddhiko vatāyaṃ sāmaṇero, sakkhissati nu kho imaṃ iddhānubhāvaṃ rakkhitu』』nti. Tato 『『na sakkhissatī』』ti disvā sāmaṇeramāha – 『『sāmaṇera tvaṃ idāni mahiddhiko, evarūpaṃ pana iddhiṃ nāsetvā pacchimakāle kāṇapesakāriyā hatthena madditakañjiyaṃ pivissasī』』ti. Daharakabhāvassa nāmesa dosoyaṃ, so upajjhāyassa kathāyaṃ saṃvijjitvā – 『『kammaṭṭhānaṃ me, bhante, ācikkhathā』』ti na yāci, amhākaṃ upajjhāyo kiṃ vadatīti taṃ pana asuṇanto viya agamāsi.
Thero mahācetiyañca mahābodhiñca vanditvā sāmaṇeraṃ pattacīvaraṃ gāhāpetvā anupubbena kuṭeḷitissamahāvihāraṃ agamāsi. Sāmaṇero upajjhāyassa padānupadiko hutvā bhikkhācāraṃ na gacchati, 『『kataraṃ gāmaṃ pavisatha, bhante,』』ti pucchitvā pana 『『idāni me upajjhāyo gāmadvāraṃ patto bhavissatī』』ti ñatvā attano ca upajjhāyassa ca pattacīvaraṃ gahetvā ākāsena gantvā therassa pattacīvaraṃ datvā piṇḍāya pavisati. Thero sabbakālaṃ ovadati – 『『sāmaṇera mā evamakāsi, puthujjaniddhi nāma calā anibaddhā, asappāyaṃ rūpādiārammaṇaṃ labhitvā appamattakeneva bhijjati, santāya samāpattiyā parihīnāya brahmacariyavāso santhambhituṃ na sakkotī』』ti. Sāmaṇero 『『kiṃ katheti mayhaṃ upajjhāyo』』ti sotuṃ na icchati, tatheva karoti. Thero anupubbena cetiyavandanaṃ karonto kammubinduvihāraṃ nāma gato. Tattha vasantepi there sāmaṇero tatheva karoti.
Athekadivasaṃ ekā pesakāradhītā abhirūpā paṭhamavaye ṭhitā kammabindugāmato nikkhamitvā padumassaraṃ oruyha gāyamānā pupphāni bhañjati. Tasmiṃ samaye sāmaṇero padumassaramatthakena gacchati, gacchanto pana silesikāya kāṇamacchikā viya tassā gītasadde bajjhi. Tāvadevassa iddhi antarahitā, chinnapakkhakāko viya ahosi. Santasamāpattibalena pana tattheva udakapiṭṭhe apatitvā simbalitūlaṃ viya patamānaṃ anupubbena padumasaratīre aṭṭhāsi. So vegena gantvā upajjhāyassa pattacīvaraṃ datvā nivatti. Mahāthero 『『pagevetaṃ mayā diṭṭhaṃ, nivāriyamānopi na nivattissatī』』ti kiñci avatvā piṇḍāya pāvisi.
Sāmaṇero gantvā padumasaratīre aṭṭhāsi tassā paccuttaraṇaṃ āgamayamāno. Sāpi sāmaṇeraṃ ākāsena gacchantañca puna āgantvā ṭhitañca disvā 『『addhā esa maṃ nissāya ukkaṇṭhito』』ti ñatvā 『『paṭikkama sāmaṇerā』』ti āha. So paṭikkami. Itarā paccuttaritvā sāṭakaṃ nivāsetvā taṃ upasaṅkamitvā 『『kiṃ, bhante,』』ti pucchi. So tamatthaṃ ārocesi. Sā bahūhi kāraṇehi gharāvāse ādīnavaṃ brahmacariyavāse ānisaṃsañca dassetvā ovadamānāpi tassa ukkaṇṭhaṃ vinodetuṃ asakkontī – 『『ayaṃ mama kāraṇā evarūpāya iddhiyā parihīno, na dāni yuttaṃ pariccajitu』』nti idheva tiṭṭhāti vatvā gharaṃ gantvā mātāpitūnaṃ taṃ pavattiṃ ārocesi. Tepi āgantvā nānappakāraṃ ovadamānā vacanaṃ aggaṇhantaṃ āhaṃsu – 『『tvaṃ amhe uccakulāti sallakkhesi, mayaṃ pesakārā. Sakkhissasi pesakārakammaṃ kātu』』nti sāmaṇero āha – 『『upāsaka gihibhūto nāma pesakārakammaṃ vā kareyya naḷakārakammaṃ vā, kiṃ iminā sāṭakamattena lobhaṃ karothā』』ti. Pesakāro udare baddhasāṭakaṃ datvā gharaṃ netvā dhītaraṃ adāsi.
So pesakārakammaṃ uggaṇhitvā pesakārehi saddhiṃ sālāya kammaṃ karoti. Aññesaṃ itthiyo pātova bhattaṃ sampādetvā āhariṃsu, tassa bhariyā na tāva āgacchati. So itaresu kammaṃ vissajjetvā bhuñjamānesu tasaraṃ vaṭṭento nisīdi. Sā pacchā agamāsi. Atha naṃ so 『『aticirena āgatāsī』』ti tajjesi. Mātugāmo ca nāma api cakkavattirājānaṃ attani paṭibaddhacittaṃ ñatvā dāsaṃ viya sallakkheti. Tasmā sā evamāha – 『『aññesaṃ ghare dārupaṇṇaloṇādīni sannihitāni, bāhirato āharitvā dāyakā pesanatakārakāpi atthi, ahaṃ pana ekikāva, tvampi mayhaṃ ghare idaṃ atthi idaṃ natthīti na jānāsi. Sace icchasi, bhuñja, no ce icchasi, mā bhuñjā』』ti. So 『『na kevalañca ussūre bhattaṃ āharasi, vācāyapi maṃ ghaṭṭesī』』ti kujjhitvā aññaṃ paharaṇaṃ apassanto tameva tasaradaṇḍakaṃ tasarato luñcitvā khipi. Sā taṃ āgacchantaṃ disvā īsakaṃ parivatti. Tasaradaṇḍakassa ca koṭi nāma tikhiṇā hoti, sā tassā parivattamānāya akkhikoṭiyaṃ pavisitvā aṭṭhāsi. Sā ubhohi hatthehi vegena akkhiṃ aggahesi, bhinnaṭṭhānato lohitaṃ paggharati. So tasmiṃ kāle upajjhāyassa vacanaṃ anussari – 『『idaṃ sandhāya maṃ upajjhāyo 『anāgate kāle kāṇapesakāriyā hatthehi madditakañjiyaṃ pivissasī』ti āha, idaṃ therena diṭṭhaṃ bhavissati, aho dīghadassī ayyo』』ti mahāsaddena rodituṃ ārabhi. Tamenaṃ aññe – 『『alaṃ, āvuso, mā rodi, akkhi nāma bhinnaṃ na sakkā rodanena paṭipākatikaṃ kātu』』nti āhaṃsu. So 『『nāhametamatthaṃ rodāmi, apica kho imaṃ sandhāya rodāmī』』ti sabbaṃ paṭipāṭiyā kathesi. Evaṃ uppannā samathavipassanā nirujjhamānā anatthāya saṃvattanti.
Aparampi vatthu – tiṃsamattā bhikkhū kalyāṇimahācetiyaṃ vanditvā aṭavimaggena mahāmaggaṃ otaramānā antarāmagge jhāmakhette kammaṃ katvā āgacchantaṃ ekaṃ manussaṃ addasaṃsu. Tassa sarīraṃ masimakkhitaṃ viya ahosi. Masimakkhitaṃyeva ekaṃ kāsāvaṃ kacchaṃ pīḷetvā nivatthaṃ, olokiyamāno jhāmakhāṇuko viya khāyati. So divasabhāge kammaṃ katvā upaḍḍhajjhāyamānānaṃ dārūnaṃ kalāpaṃ ukkhipitvā piṭṭhiyaṃ vippakiṇṇehi kesehi kummaggena āgantvā bhikkhūnaṃ sammukhe aṭṭhāsi. Sāmaṇerā disvā aññamaññaṃ olokayamānā, – 『『āvuso, tuyhaṃ pitā tuyhaṃ mahāpitā tuyhaṃ mātulo』』ti hasamānā gantvā 『『konāmo tvaṃ upāsakā』』ti nāmaṃ pucchiṃsu. So nāmaṃ pucchito vippaṭisārī hutvā dārukalāpaṃ chaḍḍetvā vatthaṃ saṃvidhāya nivāsetvā mahāthere vanditvā 『『tiṭṭhatha tāva, bhante,』』ti āha. Mahātherā aṭṭhaṃsu.
Daharasāmaṇerā āgantvā mahātherānaṃ sammukhāpi parihāsaṃ karonti. Upāsako āha – 『『bhante, tumhe maṃ passitvā parihasatha, ettakeneva matthakaṃ pattamhāti mā sallakkhetha. Ahampi pubbe tumhādisova samaṇo ahosiṃ. Tumhākaṃ pana cittekaggatāmattakampi natthi, ahaṃ imasmiṃ sāsane mahiddhiko mahānubhāvo ahosiṃ, ākāsaṃ gahetvā pathaviṃ karomi, pathaviṃ ākāsaṃ. Dūraṃ gaṇhitvā santikaṃ karomi, santikaṃ dūraṃ. Cakkavāḷasatasahassaṃ khaṇena vinivijjhāmi. Hatthe me passatha, idāni makkaṭahatthasadisā, ahaṃ imeheva hatthehi idha nisinnova candimasūriye parāmasiṃ. Imesaṃyeva pādānaṃ candimasūriye pādakathalikaṃ katvā nisīdiṃ. Evarūpā me iddhi pamādena antarahitā, tumhe mā pamajjittha. Pamādena hi evarūpaṃ byasanaṃ pāpuṇanti. Appamattā viharantā jātijarāmaraṇassa antaṃ karonti. Tasmā tumhe maññeva ārammaṇaṃ karitvā appamattā hotha, bhante,』』ti tajjetvā ovādamadāsi. Te tassa kathentasseva saṃvegaṃ āpajjitvā vipassamānā tiṃsajanā tattheva arahattaṃ pāpuṇiṃsūti. Evampi uppannā samathavipassanā nirujjhamānā anatthāya saṃvattantīti veditabbā.
Anuppannānaṃ pāpakānanti cettha 『『anuppanno vā kāmāsavo na uppajjatī』』tiādīsu vuttanayena attho veditabbo. Uppannānaṃ pāpakānanti ettha pana catubbidhaṃ uppannaṃ vattamānuppannaṃ bhutvāvigatuppannaṃ, okāsakatuppannaṃ, bhūmiladdhuppannanti. Tattha ye kilesā vijjamānā uppādādisamaṅgino, idaṃ vattamānuppannaṃ nāma. Kamme pana javite ārammaṇarasaṃ anubhavitvā niruddhavipāko bhutvā vigataṃ nāma. Kammaṃ uppajjitvā niruddhaṃ bhavitvā vigataṃ nāma. Tadubhayampi bhutvāvigatuppannanti saṅkhaṃ gacchati. Kusalākusalaṃ kammaṃ aññassa kammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti, evaṃ kate okāse vipāko uppajjamāno okāsakaraṇato paṭṭhāya uppannoti saṅkhaṃ gacchati. Idaṃ okāsakatuppannaṃ nāma. Pañcakkhandhā pana vipassanāya bhūmi nāma. Te atītādibhedā honti. Tesu anusayitakilesā pana atītā vā anāgatā vā paccuppannā vāti na vattabbā. Atītakhandhesu anusayitāpi hi appahīnāva honti, anāgatakhandhesu, paccuppannakhandhesu anusayitāpi appahīnāva honti. Idaṃ bhūmiladdhuppannaṃ nāma. Tenāhu porāṇā – 『『tāsu tāsu bhūmīsu asamugghātitakilesā bhūmiladdhuppannāti saṅkhaṃ gacchantī』』ti.
Aparampi catubbidhaṃ uppannaṃ samudācāruppannaṃ, ārammaṇādhigahituppannaṃ, avikkhambhituppannaṃ asamugghātituppannanti. Tattha sampati vattamānaṃyeva samudācāruppannaṃ nāma. Sakiṃ cakkhūni ummīletvā ārammaṇe nimitte gahite anussaritānussaritakkhaṇe kilesā nuppajjissantīti na vattabbā. Kasmā? Ārammaṇassa adhigahitattā. Yathā kiṃ? Yathā khīrarukkhassa kuṭhāriyā āhatāhataṭṭhāne khīraṃ na nikkhamissatīti na vattabbaṃ, evaṃ. Idaṃ ārammaṇādhigahituppannaṃ nāma. Samāpattiyā avikkhambhitā kilesā pana imasmiṃ nāma ṭhāne nuppajjissantīti na vattabbā. Kasmā? Avikkhambhitattā. Yathā kiṃ? Yathā sace khīrarukkhe kuṭhāriyā āhaneyyuṃ, imasmiṃ nāma ṭhāne khīraṃ na nikkhameyyāti na vattabbaṃ, evaṃ. Idaṃ avikkhambhituppannaṃ nāma. Maggena asamugghātitakilesā pana bhavagge nibbattassāpi uppajjantīti purimanayeneva vitthāretabbaṃ. Idaṃ asamugghātituppannaṃ nāma.
Imesu uppannesu vattamānuppannaṃ bhutvāvigatuppannaṃ okāsakatuppannaṃ samudācāruppannanti catubbidhaṃ uppannaṃ na maggavajjhaṃ, bhūmiladdhuppannaṃ ārammaṇādhigahituppannaṃ avikkhambhituppannaṃ asamugghātituppannanti catubbidhaṃ maggavajjhaṃ. Maggo hi uppajjamāno ete kilese pajahati. So ye kilese pajahati, te atītā vā anāgatā vā paccuppannā vāti na vattabbā. Vuttampi cetaṃ –
『『Hañci atīte kilese pajahati, tena hi khīṇaṃ khepeti, niruddhaṃ nirodheti, vigataṃ vigameti atthaṅgataṃ atthaṅgameti. Atītaṃ yaṃ natthi, taṃ pajahati. Hañci anāgate kilese pajahati, tena hi ajātaṃ pajahati, anibbattaṃ, anuppannaṃ, apātubhūtaṃ pajahati. Anāgataṃ yaṃ natthi, taṃ pajahati, hañci paccuppanne kilese pajahati, tena hi ratto rāgaṃ pajahati , duṭṭho dosaṃ, mūḷho mohaṃ, vinibaddho mānaṃ, parāmaṭṭho diṭṭhiṃ, vikkhepagato uddhaccaṃ, aniṭṭhaṅgato vicikicchaṃ, thāmagato anusayaṃ pajahati. Kaṇhasukkadhammā yuganaddhā samameva vattanti. Saṃkilesikā maggabhāvanā hoti…pe… tena hi natthi maggabhāvanā, natthi phalasacchikiriyā, natthi kilesappahānaṃ, natthi dhammābhisamayoti. Atthi maggabhāvanā…pe… atthi dhammābhisamayoti. Yathā kathaṃ viya, seyyathāpi taruṇo rukkho ajātaphalo…pe… apātubhūtāyeva na pātubhavantī』』ti.
Iti pāḷiyaṃ ajātaphalarukkho āgato, jātaphalarukkhena pana dīpetabbaṃ. Yathā hi saphalo taruṇambarukkho, tassa phalāni manussā paribhuñjeyyuṃ, sesāni pātetvā pacchiyo pūreyyuṃ . Athañño puriso taṃ pharasunā chindeyya, tenassa neva atītāni phalāni nāsitāni honti, na anāgatapaccuppannāni nāsitāni. Atītāni hi manussehi paribhuttāni, anāgatāni anibbattāni, na sakkā nāsetuṃ. Yasmiṃ pana samaye so chinno, tadā phalāniyeva natthīti paccuppannānipi anāsitāni. Sace pana rukkho acchinno, athassa pathavīrasañca āporasañca āgamma yāni phalāni nibbatteyyuṃ, tāni nāsitāni honti. Tāni hi ajātāneva na jāyanti, anibbattāneva na nibbattanti, apātubhūtāneva na pātubhavanti, evameva maggo nāpi atītādibhede kilese pajahati, nāpi na pajahati. Yesañhi kilesānaṃ maggena khandhesu apariññātesu uppatti siyā, maggena uppajjitvā khandhānaṃ pariññātattā te kilesā ajātāva na jāyanti, anibbattāva na nibbattanti, apātubhūtāva na pātubhavanti, taruṇaputtāya itthiyā puna avijāyanatthaṃ, byādhitānaṃ rogavūpasamanatthaṃ pītabhesajjehi cāpi ayamattho vibhāvetabbo. Evaṃ maggo ye kilese pajahati, te atītā vā anāgatā vā paccuppannā vāti na vattabbā, na ca maggo kilese na pajahati. Ye pana maggo kilese pajahati, te sandhāya 『『uppannānaṃ pāpakāna』』ntiādi vuttaṃ.
Na kevalañca maggo kileseyeva pajahati, kilesānaṃ pana appahīnattā ye ca uppajjeyyuṃ upādinnakakkhandhā, tepi pajahatiyeva. Vuttampi cetaṃ – 『『sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhantī』』ti (cūḷani. 6) vitthāro. Iti maggo upādinnaanupādinnato vuṭṭhāti. Bhavavasena pana sotāpattimaggo apāyabhavato vuṭṭhāti, sakadāgāmimaggo sugatibhavekadesato, anāgāmimaggo sugatikāmabhavato, arahattamaggo rūpārūpabhavato vuṭṭhāti. Sabbabhavehi vuṭṭhātiyevātipi vadanti.
Atha maggakkhaṇe kathaṃ anuppannānaṃ uppādāya bhāvanā hoti, kathaṃ vā uppannānaṃ ṭhitiyāti. Maggappavattiyāyeva. Maggo hi pavattamāno pubbe anuppannapubbattā anuppanno nāma vuccati. Anāgatapubbañhi ṭhānaṃ āgantvā ananubhūtapubbaṃ vā ārammaṇaṃ anubhavitvā vattāro bhavanti 『『anāgataṭṭhānaṃ āgatamhā, ananubhūtaṃ ārammaṇaṃ anubhavāmā』』ti. Yā cassa pavatti, ayameva ṭhiti nāmāti ṭhitiyā bhāvetītipi vattuṃ vaṭṭati.
Iddhipādesu saṅkhepakathā cetokhilasutte (ma. ni. 1.185 ādayo) vuttā. Upasamamānaṃ gacchati, kilesūpasamatthaṃ vā gacchatīti upasamagāmī. Sambujjhamānā gacchati, maggasambodhatthāya vā gacchatīti sambodhagāmī.
Vivekanissitādīni sabbāsavasaṃvare vuttāni. Ayamettha saṅkhepo, vitthārato panāyaṃ bodhipakkhiyakathā visuddhimagge vuttā.
- Vimokkhakathāyaṃ vimokkheti kenaṭṭhena vimokkhā, adhimuccanaṭṭhena. Ko panāyaṃ adhimuccanaṭṭho nāma? Paccanīkadhammehi ca suṭṭhu muccanaṭṭho, ārammaṇe ca abhirativasena suṭṭhu muccanaṭṭho, pituaṅke vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Ayaṃ panattho pacchimavimokkhe natthi, purimesu sabbesu atthi. Rūpī rūpāni passatīti ettha ajjhattakesādīsu nīlakasiṇādivasena uppāditaṃ rūpajjhānaṃ rūpaṃ, tadassa atthīti rūpī. Bahiddhā rūpāni passatīti bahiddhāpi nīlakasiṇādīni rūpāni jhānacakkhunā passati. Iminā ajjhatta bahiddhāvatthukesu kasiṇesu uppāditajjhānassa puggalassa cattāripi rūpāvacarajjhānāni dassitāni.
Ajjhattaṃ arūpasaññīti ajjhattaṃ na rūpasaññī, attano kesādīsu anuppāditarūpāvacarajjhānoti attho. Iminā bahiddhā parikammaṃ katvā bahiddhāva uppāditajjhānassa rūpāvacarajjhānāni dassitāni. Subhanteva adhimutto hotīti iminā suvisuddhesu nīlādīsu vaṇṇakasiṇesu jhānāni dassitāni. Tattha kiñcāpi antoappanāyaṃ subhanti ābhogo natthi, yo pana suvisuddhaṃ subhakasiṇaṃ ārammaṇaṃ katvā viharati, so yasmā subhanti adhimutto hotīti vattabbataṃ āpajjati, tasmā evaṃ desanā katā. Paṭisambhidāmagge pana 『『kathaṃ subhanteva adhimutto hotīti vimokkho. Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati…pe… mettāya bhāvitattā sattā appaṭikūlā honti. Karuṇāsahagatena, muditāsahagatena, upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati…pe… upekkhāya bhāvitattā sattā appaṭikūlā honti. Evaṃ subhanteva adhimutto hotīti vimokkho』』ti (paṭi. ma. 1.212) vuttaṃ.
Sabbasorūpasaññānantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge vuttameva. Ayaṃ aṭṭhamo vimokkhoti ayaṃ catunnaṃ khandhānaṃ sabbaso vissaṭṭhattā vimuttattā aṭṭhamo uttamo vimokkho nāma.
- Abhibhāyatanakathāyaṃ abhibhāyatanānīti abhibhavanakāraṇāni. Kiṃ abhibhavanti? Paccanīkadhammepi ārammaṇānipi. Tāni hi paṭipakkhabhāvena paccanīkadhamme abhibhavanti, puggalassa ñāṇuttaritāya ārammaṇāni. Ajjhattaṃ rūpasaññītiādīsu pana ajjhattarūpe parikammavasena ajjhattaṃ rūpasaññī nāma hoti. Ajjhattañca nīlaparikammaṃ karonto kese vā pitte vā akkhitārakāya vā karoti, pītaparikammaṃ karonto mede vā chaviyā vā hatthatalapādatalesu vā akkhīnaṃ pītaṭṭhāne vā karoti, lohitaparikammaṃ karonto maṃse vā lohite vā jivhāya vā akkhīnaṃ rattaṭṭhāne vā karoti, odātaparikammaṃ karonto aṭṭhimhi vā dante vā nakhe vā akkhīnaṃ setaṭṭhāne vā karoti. Taṃ pana sunīlaṃ supītakaṃ sulohitakaṃ suodātaṃ na hoti, asuvisuddhameva hoti.
Eko bahiddhā rūpāni passatīti yassetaṃ parikammaṃ ajjhattaṃ uppannaṃ hoti, nimittaṃ pana bahiddhā, so evaṃ ajjhattaṃ parikammassa bahiddhā ca appanāya vasena – 『『ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passatī』』ti vuccati. Parittānīti avaḍḍhitāni. Suvaṇṇadubbaṇṇānīti suvaṇṇāni vā hontu dubbaṇṇāni vā, parittavaseneva idamabhibhāyatanaṃ vuttanti veditabbaṃ. Tāniabhibhuyyāti yathā nāma sampannagahaṇiko kaṭacchumattaṃ bhattaṃ labhitvā 『『kimettha bhuñjitabbaṃ atthī』』ti saṅkaḍḍhitvā ekakabaḷameva karoti, evamevaṃ ñāṇuttariko puggalo visadañāṇo – 『『kimettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro』』ti tāni rūpāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho. Jānāmi passāmīti iminā panassa ābhogo kathito, so ca kho samāpattito vuṭṭhitassa, na antosamāpattiyaṃ. Evaṃsaññī hotīti ābhogasaññāyapi jhānasaññāyapi evaṃsaññī hoti. Abhibhavasaññā hissa antosamāpattiyaṃ atthi, ābhogasaññā pana samāpattito vuṭṭhitasseva.
Appamāṇānīti vaḍḍhitappamāṇāni, mahantānīti attho. Abhibhuyyāti ettha pana yathā mahagghaso puriso ekaṃ bhattavaḍḍhitakaṃ labhitvā 『『aññāpi hotu, aññāpi hotu, kimesā mayhaṃ karissatī』』ti taṃ na mahantato passati, evameva ñāṇuttaro puggalo visadañāṇo 『『kimettha samāpajjitabbaṃ, nayidaṃ appamāṇaṃ, na mayhaṃ cittekaggatākaraṇe bhāro atthī』』ti tāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho.
Ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya vā ajjhattarūpe parikammasaññāvirahito. Ekobahiddhā rūpāni passatīti yassa parikammampi nimittampi bahiddhāva uppannaṃ, so evaṃ bahiddhā parikammassa ceva appanāya ca vasena – 『『ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passatī』』ti vuccati. Sesamettha catutthābhibhāyatane vuttanayameva. Imesu pana catūsu parittaṃ vitakkacaritavasena āgataṃ, appamāṇaṃ mohacaritavasena, suvaṇṇaṃ dosacaritavasena, dubbaṇṇaṃ rāgacaritavasena. Etesañhi etāni sappāyāni. Sā ca nesaṃ sappāyatā vitthārato visuddhimaggecariyaniddese vuttā.
Pañcamaabhibhāyatanādīsu nīlānīti sabbasaṅgāhikavasena vuttaṃ. Nīlavaṇṇānīti vaṇṇavasena. Nīlanidassanānīti nidassanavasena. Apaññāyamānavivarāni asambhinnavaṇṇāni ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānīti idaṃ pana obhāsavasena vuttaṃ, nīlobhāsāni nīlapabhāyuttānīti attho. Etena nesaṃ suvisuddhataṃ dasseti. Visuddhavaṇṇavaseneva hi imāni cattāri abhibhāyatanāni vuttāni. Umāpupphanti etañhi pupphaṃ siniddhaṃ muduṃ dissamānampi nīlameva hoti. Girikaṇṇikapupphādīni pana dissamānāni setadhātukāni honti. Tasmā idameva gahitaṃ, na tāni. Bārāṇaseyyakanti bārāṇasiyaṃ bhavaṃ. Tattha kira kappāsopi mudu, suttakantikāyopi tantavāyāpi chekā, udakampi suci siniddhaṃ, tasmā vatthaṃ ubhatobhāgavimaṭṭhaṃ hoti, dvīsu passesu maṭṭhaṃ mudu siniddhaṃ khāyati. Pītānītiādīsu imināva nayena attho veditabbo. 『『Nīlakasiṇaṃ uggaṇhanto nīlasmiṃ nimittaṃ gaṇhāti pupphasmiṃ vā vatthasmiṃ vā vaṇṇadhātuyā vā』』tiādikaṃ panettha kasiṇakaraṇañceva parikammañca appanāvidhānañca sabbaṃ visuddhimagge vitthārato vuttameva.
Abhiññāvosānapāramippattāti ito pubbesu satipaṭṭhānādīsu te dhamme bhāvetvā arahattappattāva abhiññāvosānapāramippattā nāma honti, imesu pana aṭṭhasu abhibhāyatanesu ciṇṇavasībhāvāyeva abhiññāvosānapāramippattā nāma.
-
Kasiṇakathāyaṃ sakalaṭṭhena kasiṇāni, tadārammaṇānaṃ dhammānaṃ khettaṭṭhena adhiṭṭhānaṭṭhena vā āyatanāni. Uddhanti upari gaganatalābhimukhaṃ. Adhoti heṭṭhā bhūmitalābhimukhaṃ. Tiriyanti khettamaṇḍalamiva samantā paricchinditvā. Ekacco hi uddhameva kasiṇaṃ vaḍḍheti, ekacco adho, ekacco samantato. Tena tena kāraṇena evaṃ pasāreti ālokamiva rūpadassanakāmo. Tena vuttaṃ – 『『pathavīkasiṇameko sañjānāti uddhaṃadhotiriya』』nti. Advayanti disāanudisāsu advayaṃ. Idaṃ pana ekassa aññabhāvānupagamanatthaṃ vuttaṃ. Yathā hi udakaṃ paviṭṭhassa sabbadisāsu udakameva hoti anaññaṃ, evamevaṃ pathavīkasiṇaṃ pathavīkasiṇameva hoti, natthi tassa añño kasiṇasambhedoti. Esa nayo sabbattha. Appamāṇanti idaṃ tassa tassa pharaṇaappamāṇavasena vuttaṃ. Tañhi cetasā pharanto sakalameva pharati, ayamassa ādi, idaṃ majjhanti pamāṇaṃ gaṇhātīti. Viññāṇakasiṇanti cettha kasiṇugghāṭimākāse pavattaṃ viññāṇaṃ. Tattha kasiṇavasena kasiṇugghāṭimākāse, kasiṇugghāṭimākāsavasena tattha pavattaviññāṇe uddhaṃadhotiriyatā veditabbā. Ayamettha saṅkhepo. Kammaṭṭhānabhāvanānayena panetāni pathavīkasiṇādīni vitthārato visuddhimagge vuttāneva. Idhāpi ciṇṇavasibhāveneva abhiññāvosānapāramippattā hontīti veditabbā. Tathā ito anantaresu catūsu jhānesu. Yaṃ panettha vattabbaṃ, taṃ mahāassapurasutte vuttameva.
-
Vipassanāñāṇe pana rūpītiādīnamattho vuttoyeva. Ettha sitamettha paṭibaddhanti ettha cātumahābhūtike kāye nissitañca paṭibaddhañca. Subhoti sundaro. Jātimāti suparisuddhaākarasamuṭṭhito. Suparikammakatoti suṭṭhu kataparikammo apanītapāsāṇasakkharo. Acchoti tanucchavi. Vippasannoti suṭṭhu vippasanno. Sabbākārasampannoti dhovana vedhanādīhi sabbehi ākārehi sampanno. Nīlantiādīhi vaṇṇasampattiṃ dasseti. Tādisañhi āvutaṃ pākaṭaṃ hoti.
Evameva khoti ettha evaṃ upamāsaṃsandanaṃ veditabbaṃ – maṇi viya hi karajakāyo. Āvutasuttaṃ viya vipassanāñāṇaṃ. Cakkhumā puriso viya vipassanālābhī bhikkhu. Hatthe karitvā paccavekkhato 『『ayaṃ kho maṇī』』ti maṇino āvibhūtakālo viya vipassanāñāṇaṃ abhinīharitvā nisinnassa bhikkhuno cātumahābhūtikakāyassa āvibhūtakālo. 『『Tatridaṃ suttaṃ āvuta』』nti suttassa āvibhūtakālo viya vipassanāñāṇaṃ abhinīharitvā nisinnassa bhikkhuno tadārammaṇānaṃ phassapañcamakānaṃ vā sabbacittacetasikānaṃ vā vipassanāñāṇasseva vā āvibhūtakāloti.
Kiṃ panetaṃ ñāṇassa āvibhūtaṃ, puggalassāti. Ñāṇassa, tassa pana āvibhāvattā puggalassa āvibhūtāva honti. Idañca vipassanāñāṇaṃ maggassa anantaraṃ, evaṃ santepi yasmā abhiññāvāre āraddhe etassa antarāvāro natthi, tasmā idheva dassitaṃ. Yasmā ca aniccādivasena akatasammasanassa dibbāya sotadhātuyā bheravasaddaṃ suṇanto pubbenivāsānussatiyā bherave khandhe anussarato dibbena cakkhunā bheravarūpaṃ passato bhayasantāso uppajjati, na aniccādivasena katasammasanassa, tasmā abhiññāpattassa bhayavinodakahetusampādanatthampi idaṃ idheva dassitaṃ. Idhāpi arahattavaseneva abhiññāvosānapāramippattatā veditabbā.
- Manomayiddhiyaṃ ciṇṇavasitāya. Tattha manomayanti manena nibbattaṃ. Sabbaṅgapaccaṅginti sabbehi aṅgehi ca paccaṅgehi ca samannāgataṃ. Ahīnindriyanti saṇṭhānavasena avikalindriyaṃ. Iddhimatā nimmitarūpañhi sace iddhimā odāto, tampi odātaṃ. Sace aviddhakaṇṇo, tampi aviddhakaṇṇanti evaṃ sabbākārehi tena sadisameva hoti. Muñjamhā īsikantiādi upamattayampi taṃ sadisabhāvadassanatthameva vuttaṃ. Muñjasadisā eva hi tassa anto īsikā hoti. Kosasadisoyeva asi, vaṭṭāya kosiyā vaṭṭaṃ asimeva pakkhipanti, patthaṭāya patthaṭaṃ.
Karaṇḍāti idampi ahikañcukassa nāmaṃ, na vilīvakaraṇḍakassa. Ahikañcuko hi ahinā sadisova hoti. Tattha kiñcāpi 『『puriso ahiṃ karaṇḍā uddhareyyā』』ti hatthena uddharamāno viya dassito, atha kho cittenevassa uddharaṇaṃ veditabbaṃ. Ayañhi ahi nāma sajātiyaṃ ṭhito, kaṭṭhantaraṃ vā rukkhantaraṃ vā nissāya, tacato sarīranikkaḍḍhanapayogasaṅkhātena thāmena, sarīraṃ khādamānaṃ viya purāṇatacaṃ jigucchantoti imehi catūhi kāraṇehi sayameva kañcukaṃ jahāti, na sakkā tato aññena uddharituṃ. Tasmā cittena uddharaṇaṃ sandhāya idaṃ vuttanti veditabbaṃ. Iti muñjādisadisaṃ imassa bhikkhuno sarīraṃ, īsikādisadisaṃ nimmitarūpanti idamettha opammasaṃsandanaṃ. Nimmānavidhānaṃ panettha parato ca iddhividhādipañcaabhiññākathā sabbākārena visuddhimagge vitthāritāti tattha vuttanayeneva veditabbā. Upamāmattameva hi idha adhikaṃ.
Tattha chekakumbhakārādayo viya iddhividhañāṇalābhī bhikkhu daṭṭhabbo. Suparikammakatamattikādayo viya iddhividhañāṇaṃ daṭṭhabbaṃ. Icchiticchitabhājanavikatiādikaraṇaṃ viya tassa bhikkhuno vikubbanaṃ daṭṭhabbaṃ. Idhāpi ciṇṇavasitāvaseneva abhiññāvosānapāramippattatā veditabbā. Tathā ito parāsu catūsu abhiññāsu.
-
Tattha dibbasotadhātuupamāyaṃ saṅkhadhamoti saṅkhadhamako. Appakasirenevāti niddukkheneva. Viññāpeyyāti jānāpeyya. Tattha evaṃ cātuddisā viññāpente saṅkhadhamake 『『saṅkhasaddo aya』』nti vavatthāpentānaṃ sattānaṃ tassa saṅkhasaddassa āvibhūtakālo viya yogino dūrasantikabhedānaṃ dibbānañceva mānusakānañca saddānaṃ āvibhūtakālo daṭṭhabbo.
-
Cetopariyañāṇa-upamāyaṃ daharoti taruṇo. Yuvāti yobbanena samannāgato. Maṇḍanakajātikoti yuvāpi samāno na alasiyo kiliṭṭhavatthasarīro, atha kho maṇḍanakapakatiko, divasassa dve tayo vāre nhāyitvā suddhavattha-paridahana-alaṅkārakaraṇasīloti attho. Sakaṇikanti kāḷatilakavaṅka-mukhadūsipīḷakādīnaṃ aññatarena sadosaṃ. Tattha yathā tassa mukhanimittaṃ paccavekkhato mukhadoso pākaṭo hoti, evaṃ cetopariyañāṇāya cittaṃ abhinīharitvā nisinnassa bhikkhuno paresaṃ soḷasavidhaṃ cittaṃ pākaṭaṃ hotīti veditabbaṃ. Pubbenivāsaupamādīsu yaṃ vattabbaṃ, taṃ sabbaṃ mahāassapure vuttameva.
259.Ayaṃ kho udāyi pañcamo dhammoti ekūnavīsati pabbāni paṭipadāvasena ekaṃ dhammaṃ katvā pañcamo dhammoti vutto. Yathā hi aṭṭhakanāgarasutte (ma. ni. 2.17 ādayo) ekādasa pabbāni pucchāvasena ekadhammo kato, evamidha ekūnavīsati pabbāni paṭipadāvasena eko dhammo katoti veditabbāni. Imesu ca pana ekūnavīsatiyā pabbesu paṭipāṭiyā aṭṭhasu koṭṭhāsesu vipassanāñāṇe ca āsavakkhayañāṇe ca arahattavasena abhiññāvosānapāramippattatā veditabbā, sesesu ciṇṇavasibhāvavasena. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāsakuludāyisuttavaṇṇanā niṭṭhitā.
- Samaṇamuṇḍikasuttavaṇṇanā
260.Evaṃme sutanti samaṇamuṇḍikasuttaṃ. Tattha uggāhamānoti tassa paribbājakassa nāmaṃ. Sumanoti pakatināmaṃ. Kiñci kiñci pana uggahituṃ uggāhetuṃ samatthatāya uggāhamānoti naṃ sañjānanti. Samayaṃ pavadanti etthāti samayappavādakaṃ. Tasmiṃ kira ṭhāne caṅkītārukkhapokkharasātippabhutayo brāhmaṇā nigaṇṭhācelakaparibbājakādayo ca pabbajitā sannipatitvā attano attano samayaṃ pavadanti kathenti dīpenti, tasmā so ārāmo samayappavādakoti vuccati. Sveva tindukācīrasaṅkhātāya timbarūsakarukkhapantiyā parikkhittattā tindukācīraṃ. Yasmā panettha paṭhamaṃ ekā sālā ahosi, pacchā mahāpuññaṃ poṭṭhapādaparibbājakaṃ nissāya bahū sālā katā, tasmā tameva ekaṃ sālaṃ upādāya laddhanāmavasena ekasālakoti vuccati. Mallikāya pana pasenadirañño deviyā uyyānabhūto so pupphaphalasañchanno ārāmoti katvā mallikāya ārāmoti saṅkhaṃ gato. Tasmiṃ samayappavādake tindukācīre ekasālake mallikāya ārāme. Paṭivasatīti vāsaphāsutāya vasati. Divā divassāti divasassa divā nāma majjhanhātikkamo, tasmiṃ divasassapi divābhūte atikkantamatte majjhanhike nikkhamīti attho. Paṭisallīnoti tato tato rūpādigocarato cittaṃ paṭisaṃharitvā līno, jhānaratisevanavasena ekībhāvaṃ gato. Manobhāvanīyānanti manavaḍḍhanakānaṃ, ye āvajjato manasikaroto cittaṃ vinīvaraṇaṃ hoti unnamati vaḍḍhati. Yāvatāti yattakā. Ayaṃ tesaṃ aññataroti ayaṃ tesaṃ abbhantaro eko sāvako. Appeva nāmāti tassa upasaṅkamanaṃ patthayamāno āha. Patthanākāraṇaṃ pana sandakasutte vuttameva.
261.Etadavocāti dandapañño ayaṃ gahapati, dhammakathāya naṃ saṅgaṇhitvā attano sāvakaṃ karissāmīti maññamāno etaṃ 『『catūhi kho』』tiādivacanaṃ avoca. Tattha paññapemīti dassemi ṭhapemi. Sampannakusalanti paripuṇṇakusalaṃ. Paramakusalanti uttamakusalaṃ. Ayojjhanti vādayuddhena yujjhitvā cāletuṃ asakkuṇeyyaṃ acalaṃ nikkampaṃ thiraṃ. Na karotīti akaraṇamattameva vadati, ettha pana saṃvarappahānaṃ vā paṭisevanappahānaṃ vā na vadati. Sesapadesupi eseva nayo.
Neva abhinandīti titthiyā nāma jānitvāpi ajānitvāpi yaṃ vā taṃ vā vadantīti maññamāno nābhinandi. Na paṭikkosīti sāsanassa anulomaṃ viya pasannākāraṃ viya vadatīti maññamāno na paṭisedheti.
262.Yathā uggāhamānassāti yathā tassa vacanaṃ, evaṃ sante uttānaseyyako kumāro ayojjhasamaṇo thirasamaṇo bhavissati, mayaṃ pana evaṃ na vadāmāti dīpeti. Kāyotipi na hotīti sakakāyo parakāyotipi visesañāṇaṃ na hoti. Aññatraphanditamattāti paccattharaṇe valisamphassena vā maṅguladaṭṭhena vā kāyaphandanamattaṃ nāma hoti. Taṃ ṭhapetvā aññaṃ kāyena karaṇakammaṃ nāma natthi. Tampi ca kilesasahagatacitteneva hoti. Vācātipi na hotīti micchāvācā sammāvācātipi nānattaṃ na hoti. Roditamattāti jighacchāpipāsāparetassa pana roditamattaṃ hoti. Tampi kilesasahagatacitteneva. Saṅkappoti micchāsaṅkappo sammāsaṅkappotipi nānattaṃ na hoti. Vikūjitamattāti vikūjitamattaṃ rodanahasitamattaṃ hoti. Daharakumārakānañhi cittaṃ atītārammaṇaṃ pavattati, nirayato āgatā nirayadukkhaṃ saritvā rodanti, devalokato āgatā hasanti, tampi kilesasahagatacitteneva hoti. Ājīvoti micchājīvo sammājīvotipi nānattaṃ na hoti. Aññatra mātuthaññāti thaññacoradārakā nāma honti, mātari khīraṃ pāyantiyā apivitvā aññavihitakāle piṭṭhipassena āgantvā thaññaṃ pivanti. Ettakaṃ muñcitvā añño micchājīvo natthi. Ayampi kilesasahagatacitteneva hotīti dasseti.
- Evaṃ paribbājakavādaṃ paṭikkhipitvā idāni sayaṃ sekkhabhūmiyaṃ mātikaṃ ṭhapento catūhi kho ahantiādimāha. Tattha samadhigayha tiṭṭhatīti visesetvā tiṭṭhati. Nakāyena pāpa kammantiādīsu na kevalaṃ akaraṇamattameva, bhagavā pana ettha saṃvarappahānapaṭisaṅkhā paññapeti. Taṃ sandhāyevamāha. Na ceva sampannakusalantiādi pana khīṇāsavaṃ sandhāya vuttaṃ.
Idāni asekkhabhūmiyaṃ mātikaṃ ṭhapento dasahi kho ahantiādimāha. Tattha tīṇi padāni nissāya dve paṭhamacatukkā ṭhapitā, ekaṃ padaṃ nissāya dve pacchimacatukkā. Ayaṃ sekkhabhūmiyaṃ mātikā.
- Idāni taṃ vibhajanto katame ca thapati akusalasīlātiādimāha. Tattha sarāganti aṭṭhavidhaṃ lobhasahagatacittaṃ. Sadosanti paṭighasampayuttacittadvayaṃ. Samohanti vicikicchuddhaccasahagatacittadvayampi vaṭṭati, sabbākusalacittānipi. Moho sabbākusale uppajjatīti hi vuttaṃ. Itosamuṭṭhānāti ito sarāgādicittato samuṭṭhānaṃ uppatti etesanti itosamuṭṭhānā.
Kuhinti kataraṃ ṭhānaṃ pāpuṇitvā aparisesā nirujjhanti. Ettheteti sotāpattiphale bhummaṃ. Pātimokkhasaṃvarasīlañhi sotāpattiphale paripuṇṇaṃ hoti, taṃ ṭhānaṃ patvā akusalasīlaṃ asesaṃ nirujjhati. Akusalasīlanti ca dussīlassetaṃ adhivacananti veditabbaṃ.
Akusalānaṃ sīlānaṃ nirodhāya paṭipannoti ettha yāva sotāpattimaggā nirodhāya paṭipanno nāma hoti, phalapatte pana te nirodhitā nāma honti.
265.Vītarāgantiādīhi aṭṭhavidhaṃ kāmāvacarakusalacittameva vuttaṃ. Etena hi kusalasīlaṃ samuṭṭhāti.
Sīlavā hotīti sīlasampanno hoti guṇasampanno ca. No ca sīlamayoti alamettāvatā, natthi ito kiñci uttari karaṇīyanti evaṃ sīlamayo na hoti. Yatthassa teti arahattaphale bhummaṃ. Arahattaphalañhi patvā akusalasīlaṃ asesaṃ nirujjhati.
Nirodhāya paṭipannoti ettha yāva arahattamaggā nirodhāya paṭipanno nāma hoti, phalapatte pana te nirodhitā nāma honti.
266.Kāmasaññādīsu kāmasaññā aṭṭhalobhasahagatacittasahajātā, itarā dve domanassasahagatacittadvayena sahajātā.
Paṭhamaṃjhānanti anāgāmiphalapaṭhamajjhānaṃ. Ettheteti anāgāmiphale bhummaṃ. Anāgāmiphalañhi patvā akusalasaṅkappā aparisesā nirujjhanti.
Nirodhāya paṭipannoti ettha yāva anāgāmimaggā nirodhāya paṭipanno nāma hoti, phalapatte pana te nirodhitā nāma honti. Nekkhammasaññādayo hi tissopi aṭṭhakāmāvacarakusalasahajātasaññāva.
267.Ettheteti arahattaphale bhummaṃ. Dutiyajjhānikaṃ arahattaphalañhi pāpuṇitvā kusalasaṅkappā aparisesā nirujjhanti. Nirodhāya paṭipannoti ettha yāva arahattamaggā nirodhāya paṭipanno nāma hoti, phalapatte pana te nirodhitā nāma honti. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Samaṇamuṇḍikasuttavaṇṇanā niṭṭhitā.
- Cūḷasakuludāyisuttavaṇṇanā
270.Evaṃme sutanti cūḷasakuludāyisuttaṃ. Tattha yadā pana, bhante, bhagavāti idaṃ paribbājako dhammakathaṃ sotukāmo bhagavato dhammadesanāya sālayabhāvaṃ dassento āha.
271.Taṃyevettha paṭibhātūti sace dhammaṃ sotukāmo, tuyhevettha eko pañho ekaṃ kāraṇaṃ upaṭṭhātu. Yathā maṃ paṭibhāseyyāti yena kāraṇena mama dhammadesanā upaṭṭhaheyya, etena hi kāraṇena kathāya samuṭṭhitāya sukhaṃ dhammaṃ desetunti dīpeti. Tassa mayhaṃ, bhanteti so kira taṃ disvā – 『『sace bhagavā idha abhavissā, ayametassa bhāsitassa atthoti dīpasahassaṃ viya ujjalāpetvā ajja me pākaṭaṃ akarissā』』ti dasabalaṃyeva anussari. Tasmā tassa mayhaṃ, bhantetiādimāha. Tattha aho nūnāti anussaraṇatthe nipātadvayaṃ. Tena tassa bhagavantaṃ anussarantassa etadahosi 『『aho nūna bhagavā aho nūna sugato』』ti. Yo imesanti yo imesaṃ dhammānaṃ. Sukusaloti suṭṭhu kusalo nipuṇo cheko. So bhagavā aho nūna katheyya, so sugato aho nūna katheyya, tassa hi bhagavato pubbenivāsañāṇassa anekāni kappakoṭisahassāni ekaṅgaṇāni pākaṭānīti, ayamettha adhippāyo.
Tassa vāhaṃ pubbantaṃ ārabbhāti yo hi lābhī hoti, so 『『pubbe tvaṃ khattiyo ahosi, brāhmaṇo ahosī』』ti vutte jānanto sakkaccaṃ sussūsati. Alābhī pana – 『『evaṃ bhavissati evaṃ bhavissatī』』ti sīsakampamettameva dasseti. Tasmā evamāha – 『『tassa vāhaṃ pubbantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyya』』nti.
So vā maṃ aparantanti dibbacakkhulābhino hi anāgataṃsañāṇaṃ ijjhati, tasmā evamāha. Itaraṃ pubbe vuttanayameva.
Dhammaṃte desessāmīti ayaṃ kira atīte desiyamānepi na bujjhissati, anāgate desiyamānepi na bujjhissati. Athassa bhagavā saṇhasukhumaṃ paccayākāraṃ desetukāmo evamāha. Kiṃ pana taṃ bujjhissatīti? Etaṃ pageva na bujjhissati, anāgate panassa vāsanāya paccayo bhavissatīti disvā bhagavā evamāha.
Paṃsupisācakanti asuciṭṭhāne nibbattapisācaṃ. So hi ekaṃ mūlaṃ gahetvā adissamānakāyo hoti. Tatridaṃ vatthu – ekā kira yakkhinī dve dārake thūpārāmadvāre nisīdāpetvā āhārapariyesanatthaṃ nagaraṃ gatā. Dārakā ekaṃ piṇḍapātikattheraṃ disvā āhaṃsu, – 『『bhante, amhākaṃ mātā anto nagaraṃ paviṭṭhā, tassā vadeyyātha 『yaṃ vā taṃ vā laddhakaṃ, gahetvā sīghaṃ gaccha, dārakā te jighacchitaṃ sandhāretuṃ na sakkontī』』』ti. Tamahaṃ kathaṃ passissāmīti? Idaṃ, bhante, gaṇhathāti ekaṃ mūlakhaṇḍaṃ adaṃsu. Therassa anekāni yakkhasahassāni paññāyiṃsu, so dārakehi dinnasaññāṇena taṃ yakkhiniṃ addasa virūpaṃ bībhacchaṃ kevalaṃ vīthiyaṃ gabbhamalaṃ paccāsīsamānaṃ. Disvā tamatthaṃ kathesi . Kathaṃ maṃ tvaṃ passasīti vutte mūlakhaṇḍaṃ dassesi, sā acchinditvā gaṇhi. Evaṃ paṃsupisācakā ekaṃ mūlaṃ gahetvā adissamānakāyā honti. Taṃ sandhāyesa 『『paṃsupisācakampi na passāmī』』ti āha. Na pakkhāyatīti na dissati na upaṭṭhāti.
272.Dīghāpi kho te esāti udāyi esā tava vācā dīghāpi bhaveyya, evaṃ vadantassa vassasatampi vassasahassampi pavatteyya, na ca atthaṃ dīpeyyāti adhippāyo. Appāṭihīrakatanti aniyyānikaṃ amūlakaṃ niratthakaṃ sampajjatīti attho.
Idāni taṃ vaṇṇaṃ dassento seyyathāpi, bhantetiādimāha. Tattha paṇḍukambale nikkhittoti visabhāgavaṇṇe rattakambale ṭhapito. Evaṃvaṇṇo attā hotīti idaṃ so subhakiṇhadevaloke nibbattakkhandhe sandhāya – 『『amhākaṃ matakāle attā subhakiṇhadevaloke khandhā viya jotetī』』ti vadati.
273.Ayaṃimesaṃ ubhinnanti so kira yasmā maṇissa bahi ābhā na niccharati, khajjopanakassa aṅguladvaṅgulacaturaṅgulamattaṃ niccharati, mahākhajjopanakassa pana khaḷamaṇḍalamattampi niccharatiyeva, tasmā evamāha.
Viddheti ubbiddhe, meghavigamena dūrībhūteti attho. Vigatavalāhaketi apagatameghe. Deveti ākāse. Osadhitārakāti sukkatārakā. Sā hi yasmā tassā udayato paṭṭhāya tena saññāṇena osadhāni gaṇhantipi pivantipi, tasmā 『『osadhitārakā』』ti vuccati. Abhido aḍḍharattasamayanti abhinne aḍḍharattasamaye. Iminā gaganamajjhe ṭhitacandaṃ dasseti. Abhido majjhanhikepi eseva nayo.
Ato khoti ye anubhonti, tehi bahutarā, bahū ceva bahutarā cāti attho. Ābhā nānubhontīti obhāsaṃ na vaḷañjanti, attano sarīrobhāseneva ālokaṃ pharitvā viharanti.
- Idāni yasmā so 『『ekantasukhaṃ lokaṃ pucchissāmī』』ti nisinno, pucchāmūḷho pana jāto, tasmā naṃ bhagavā taṃ pucchaṃ sarāpento kiṃ pana, udāyi, atthi ekantasukho lokotiādimāha. Tattha ākāravatīti kāraṇavatī. Aññataraṃ vā pana tapoguṇanti acelakapāḷiṃ sandhāyāha, surāpānaviratīti attho.
275.Katamā pana sā, bhante, ākāravatī paṭipadā ekantasukhassāti kasmā pucchati? Evaṃ kirassa ahosi – 『『mayaṃ sattānaṃ ekantasukhaṃ vadāma, paṭipadaṃ pana kālena sukhaṃ kālena dukkhaṃ vadāma. Ekantasukhassa kho pana attano paṭipadāyapi ekantasukhāya bhavitabbaṃ. Amhākaṃ kathā aniyyānikā, satthu kathāva niyyānikā』』ti. Idāni satthāraṃyeva pucchitvā jānissāmīti tasmā pucchati.
Etthamayaṃ anassāmāti etasmiṃ kāraṇe mayaṃ anassāma. Kasmā pana evamāhaṃsu? Te kira pubbe pañcasu dhammesu patiṭṭhāya kasiṇaparikammaṃ katvā tatiyajjhānaṃ nibbattetvā aparihīnajjhānā kālaṃ katvā subhakiṇhesu nibbattantīti jānanti, gacchante gacchante pana kāle kasiṇaparikammampi na jāniṃsu, tatiyajjhānampi nibbattetuṃ nāsakkhiṃsu. Pañca pubbabhāgadhamme pana 『『ākāravatī paṭipadā』』ti uggahetvā tatiyajjhānaṃ 『『ekantasukho loko』』ti uggaṇhiṃsu. Tasmā evamāhaṃsu. Uttaritaranti ito pañcahi dhammehi uttaritaraṃ paṭipadaṃ vā tatiyajjhānato uttaritaraṃ ekantasukhaṃ lokaṃ vā na jānāmāti vuttaṃ hoti. Appasadde katvāti ekappahāreneva mahāsaddaṃ kātuṃ āraddhe nissadde katvā.
276.Sacchikiriyāhetūti ettha dve sacchikiriyā paṭilābhasacchikiriyā ca paccakkhasacchikiriyā ca. Tattha tatiyajjhānaṃ nibbattetvā aparihīnajjhāno kālaṃ katvā subhakiṇhaloke tesaṃ devānaṃ samānāyuvaṇṇo hutvā nibbattati, ayaṃ paṭilābhasacchikiriyā nāma. Catutthajjhānaṃ nibbattetvā iddhivikubbanena subhakiṇhalokaṃ gantvā tehi devehi saddhiṃ santiṭṭhati sallapati sākacchaṃ āpajjati, ayaṃ paccakkhasacchikiriyā nāma. Tāsaṃ dvinnampi tatiyajjhānaṃ ākāravatī paṭipadā nāma. Tañhi anuppādetvā neva sakkā subhakiṇhaloke nibbattituṃ, na catutthajjhānaṃ uppādetuṃ. Iti duvidhampetaṃ sacchikiriyaṃ sandhāya – 『『etassa nūna, bhante, ekantasukhassa lokassa sacchikiriyāhetū』』ti āha.
277.Udañcanikoti udakavārako. Antarāyamakāsīti yathā pabbajjaṃ na labhati, evaṃ upaddutamakāsi yathā taṃ upanissayavipannaṃ. Ayaṃ kira kassapabuddhakāle pabbajitvā samaṇadhammamakāsi. Athassa eko sahāyako bhikkhu sāsane anabhirato, 『『āvuso, vibbhamissāmī』』ti ārocesi. So tassa pattacīvare lobhaṃ uppādetvā gihibhāvāya vaṇṇaṃ abhāsi. Itaro tassa pattacīvaraṃ datvā vibbhami. Tenassa kammunā idāni bhagavato sammukhā pabbajjāya antarāyo jāto. Bhagavatā panassa purimasuttaṃ atirekabhāṇavāramattaṃ, idaṃ bhāṇavāramattanti ettakāya tantiyā dhammo kathito, ekadesanāyapi maggaphalapaṭivedho na jāto, anāgate panassa paccayo bhavissatīti bhagavā dhammaṃ deseti. Anāgate paccayabhāvañcassa disvā bhagavā dharamāno ekaṃ bhikkhumpi mettāvihārimhi etadagge na ṭhapesi. Passati hi bhagavā – 『『anāgate ayaṃ mama sāsane pabbajitvā mettāvihārīnaṃ aggo bhavissatī』』ti.
So bhagavati parinibbute dhammāsokarājakāle pāṭaliputte nibbattitvā pabbajitvā arahattappatto assaguttatthero nāma hutvā mettāvihārīnaṃ aggo ahosi. Therassa mettānubhāvena tiracchānagatāpi mettacittaṃ paṭilabhiṃsu, thero sakalajambudīpe bhikkhusaṅghassa ovādācariyo hutvā vattanisenāsane āvasi, tiṃsayojanamattā aṭavī ekaṃ padhānagharaṃ ahosi. Thero ākāse cammakhaṇḍaṃ pattharitvā tattha nisinno kammaṭṭhānaṃ kathesi. Gacchante gacchante kāle bhikkhācārampi agantvā vihāre nisinno kammaṭṭhānaṃ kathesi, manussā vihārameva gantvā dānamadaṃsu. Dhammāsokarājā therassa guṇaṃ sutvā daṭṭhukāmo tikkhattuṃ pahiṇi. Thero bhikkhusaṅghassa ovādaṃ dammīti ekavārampi na gatoti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷasakuludāyisuttavaṇṇanā niṭṭhitā.
- Vekhanasasuttavaṇṇanā
278.Evaṃme sutanti vekhanasasuttaṃ. Tattha vekhanasoti ayaṃ kira sakuludāyissa ācariyo, so 『『sakuludāyī paribbājako paramavaṇṇapañhe parājito』』ti sutvā 『『mayā so sādhukaṃ uggahāpito, tenāpi sādhukaṃ uggahitaṃ, kathaṃ nu kho parājito, handāhaṃ sayaṃ gantvā samaṇaṃ gotamaṃ paramavaṇṇapañhaṃ pucchitvā jānissāmī』』ti rājagahato pañcacattālīsayojanaṃ sāvatthiṃ gantvā yena bhagavā, tenupasaṅkami, upasaṅkamitvā pana ṭhitakova bhagavato santike udānaṃ udānesi. Tattha purimasadisaṃ vuttanayeneva veditabbaṃ.
280.Pañca kho imeti kasmā ārabhi? Agāriyopi ekacco kāmagaruko kāmādhimutto hoti, ekacco nekkhammagaruko nekkhammādhimutto hoti. Pabbajitopi ca ekacco kāmagaruko kāmādhimutto hoti, ekacco nekkhammagaruko nekkhammādhimutto hoti. Ayaṃ pana kāmagaruko kāmādhimutto hoti. So imāya kathāya kathiyamānāya attano kāmādhimuttattaṃ sallakkhessati, evamassāyaṃ desanā sappāyā bhavissatīti imaṃ desanaṃ ārabhi. Kāmaggasukhanti nibbānaṃ adhippetaṃ.
281.Pāpitobhavissatīti ajānanabhāvaṃ pāpito bhavissati. Nāmakaṃyeva sampajjatīti niratthakavacanamattameva sampajjati. Tiṭṭhatu pubbanto tiṭṭhatu aparantoti yasmā tuyhaṃ atītakathāya anucchavikaṃ pubbenivāsañāṇaṃ natthi, anāgatakathāya anucchavikaṃ dibbacakkhuñāṇaṃ natthi, tasmā ubhayampetaṃ tiṭṭhatūti āha. Suttabandhanehīti suttamayabandhanehi. Tassa hi ārakkhatthāya hatthapādesu ceva gīvāya ca suttakāni bandhanti. Tāni sandhāyetaṃ vuttaṃ. Mahallakakāle panassa tāni sayaṃ vā pūtīni hutvā muñcanti, chinditvā vā haranti.
Evamevakhoti iminā idaṃ dasseti – daharassa kumārassa suttabandhanānaṃ ajānanakālo viya avijjāya purimāya koṭiyā ajānanaṃ, na hi sakkā avijjāya purimakoṭi ñātuṃ, mocanakāle jānanasadisaṃ pana arahattamaggena avijjābandhanassa pamokkho jātoti jānanaṃ. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Vekhanasasuttavaṇṇanā niṭṭhitā.
Tatiyavaggavaṇṇanā niṭṭhitā.
-
Rājavaggo
-
Ghaṭikārasuttavaṇṇanā
282.Evaṃme sutanti ghaṭikārasuttaṃ. Tattha sitaṃ pātvākāsīti mahāmaggena gacchanto aññataraṃ bhūmippadesaṃ oloketvā – 『『atthi nu kho mayā cariyaṃ caramānena imasmiṃ ṭhāne nivutthapubba』』nti āvajjanto addasa – 『『kassapabuddhakāle imasmiṃ ṭhāne vegaḷiṅgaṃ nāma gāmanigamo ahosi, ahaṃ tadā jotipālo nāma māṇavo ahosiṃ, mayhaṃ sahāyo ghaṭikāro nāma kumbhakāro ahosi, tena saddhiṃ mayā idha ekaṃ sukāraṇaṃ kataṃ, taṃ bhikkhusaṅghassa apākaṭaṃ paṭicchannaṃ, handa naṃ bhikkhusaṅghassa pākaṭaṃ karomī』』ti maggā okkamma aññatarasmiṃ padese ṭhitakova sitapātukammamakāsi, aggaggadante dassetvā mandahasitaṃ hasi. Yathā hi lokiyamanussā uraṃ paharantā – 『『kuhaṃ kuha』』nti hasanti, na evaṃ buddhā, buddhānaṃ pana hasitaṃ haṭṭhapahaṭṭhākāramattameva hoti.
Hasitañca nāmetaṃ terasahi somanassasahagatacittehi hoti. Tattha lokiyamahājano akusalato catūhi, kāmāvacarakusalato catūhīti aṭṭhahi cittehi hasati, sekkhā akusalato diṭṭhisampayuttāni dve apanetvā chahi cittehi hasanti, khīṇāsavā catūhi sahetukakiriyacittehi ekena ahetukakiriyacittenāti pañcahi cittehi hasanti. Tesupi balavārammaṇe āpāthagate dvīhi ñāṇasampayuttacittehi hasanti, dubbalārammaṇe duhetukacittadvayena ca ahetukacittena cāti tīhi cittehi hasanti. Imasmiṃ pana ṭhāne kiriyāhetukamanoviññāṇadhātusomanassasahagatacittaṃ bhagavato haṭṭhapahaṭṭhākāramattaṃ hasitaṃ uppādesi.
Taṃ panetaṃ hasitaṃ evaṃ appamattakampi therassa pākaṭaṃ ahosi. Kathaṃ? Tathārūpe hi kāle tathāgatassa catūhi dāṭhāhi catuddīpikamahāmeghamukhato sateratāvijjulatā viya virocamānā mahātālakkhandhapamāṇā rasmivaṭṭiyo uṭṭhahitvā tikkhattuṃ sīsavaraṃ padakkhiṇaṃ katvā dāṭhaggesuyeva antaradhāyanti. Tena saññāṇena āyasmā ānando bhagavato pacchato gacchamānopi sitapātubhāvaṃ jānāti.
Bhagavantaṃ etadavocāti – 『『ettha kira kassapo bhagavā bhikkhusaṅghaṃ ovadi, catusaccappakāsanaṃ akāsi, bhagavatopi ettha nisīdituṃ ruciṃ uppādessāmi, evamayaṃ bhūmibhāgo dvīhi buddhehi paribhutto bhavissati, mahājano gandhamālādīhi pūjetvā cetiyaṭṭhānaṃ katvā paricaranto saggamaggaparāyaṇo bhavissatī』』ti cintetvā etaṃ 『『tena hi, bhante,』』tiādivacanaṃ avoca.
283.Muṇḍakena samaṇakenāti muṇḍaṃ muṇḍoti, samaṇaṃ vā samaṇoti vattuṃ vaṭṭati, ayaṃ pana aparipakkañāṇattā brāhmaṇakule uggahitavohāravaseneva hīḷento evamāha. Sottisināninti sinānatthāya katasottiṃ. Sotti nāma kuruvindapāsāṇacuṇṇāni lākhāya bandhitvā kataguḷikakalāpakā vuccati, yaṃ sandhāya – 『『tena kho pana samayena chabbaggiyā bhikkhū kuruvindakasuttiyā nahāyantī』』ti (cūḷava. 243) vuttaṃ. Taṃ ubhosu antesu gahetvā sarīraṃ ghaṃsanti. Evaṃ sammāti yathā etarahipi manussā 『『cetiyavandanāya gacchāma, dhammassavanatthāya gacchāmā』』ti vuttā ussāhaṃ na karonti, 『『naṭasamajjādidassanatthāya gacchāmā』』ti vuttā pana ekavacaneneva sampaṭicchanti, tatheva sinhāyitunti vutte ekavacanena sampaṭicchanto evamāha.
284.Jotipālaṃ māṇavaṃ āmantesīti ekapasse ariyaparihārena paṭhamataraṃ nhāyitvā paccuttaritvā ṭhito tassa mahantena issariyaparihārena nhāyantassa nhānapariyosānaṃ āgametvā taṃ nivatthanivāsanaṃ kese vodake kurumānaṃ āmantesi. Ayanti āsannattā dassento āha. Ovaṭṭikaṃ vinivaṭṭhetvāti nāgabalo bodhisatto 『『apehi sammā』』ti īsakaṃ parivattamānova tena gahitagahaṇaṃ vissajjāpetvāti attho. Kesesu parāmasitvā etadavocāti so kira cintesi – 『『ayaṃ jotipālo paññavā, sakiṃ dassanaṃ labhamāno tathāgatassa dassanepi pasīdissati, dhammakathāyapi pasīdissati, pasanno ca pasannākāraṃ kātuṃ sakkhissati, mittā nāma etadatthaṃ honti, yaṃkiñci katvā mama sahāyaṃ gahetvā dasabalassa santikaṃ gamissāmī』』ti. Tasmā naṃ kesesu parāmasitvā etadavoca.
Ittarajaccoti aññajātiko, mayā saddhiṃ asamānajātiko, lāmakajātikoti attho. Na vatidanti idaṃ amhākaṃ gamanaṃ na vata orakaṃ bhavissati na khuddakaṃ, mahantaṃ bhavissati. Ayañhi na attano thāmena gaṇhi, satthu thāmena gaṇhīti gahaṇasmiṃyeva niṭṭhaṃ agamāsi. Yāvatādohipīti ettha dokārahikārapikārā nipātā, yāvatuparimanti attho. Idaṃ vuttaṃ hoti – 『『vācāya ālapanaṃ ovaṭṭikāya gahaṇañca atikkamitvā yāva kesaggahaṇampi tattha gamanatthaṃ payogo kattabbo』』ti.
285.Dhammiyākathāyāti idha satipaṭilābhatthāya pubbenivāsapaṭisaṃyuttā dhammī kathā veditabbā. Tassa hi bhagavā, – 『『jotipāla, tvaṃ na lāmakaṭṭhānaṃ otiṇṇasatto, mahābodhipallaṅke pana sabbaññutaññāṇaṃ patthetvā otiṇṇosi, tādisassa nāma pamādavihāro na yutto』』tiādinā nayena satipaṭilābhāya dhammaṃ kathesi. Parasamuddavāsītherā pana vadanti – 『『jotipāla, yathā ahaṃ dasapāramiyo pūretvā sabbaññutaññāṇaṃ paṭivijjhitvā vīsatisahassabhikkhuparivāro loke vicarāmi, evamevaṃ tvampi dasapāramiyo pūretvā sabbaññutaññāṇaṃ paṭivijjhitvā samaṇagaṇaparivāro loke vicarissasi. Evarūpena nāma tayā pamādaṃ āpajjituṃ na yutta』』nti yathāssa pabbajjāya cittaṃ namati, evaṃ kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ kathesīti.
286.Alattha kho, ānanda,…pe… pabbajjaṃ alattha upasampadanti pabbajitvā kimakāsi? Yaṃ bodhisattehi kattabbaṃ. Bodhisattā hi buddhānaṃ sammukhe pabbajanti. Pabbajitvā ca pana ittarasattā viya patitasiṅgā na honti, catupārisuddhisīle pana supatiṭṭhāya tepiṭakaṃ buddhavacanaṃ uggaṇhitvā terasa dhutaṅgāni samādāya araññaṃ pavisitvā gatapaccāgatavattaṃ pūrayamānā samaṇadhammaṃ karontā vipassanaṃ vaḍḍhetvā yāva anulomañāṇaṃ āhacca tiṭṭhanti, maggaphalatthaṃ vāyāmaṃ na karonti. Jotipālopi tatheva akāsi.
287.Aḍḍhamāsupasampanneti kuladārakañhi pabbājetvā aḍḍhamāsampi avasitvā gate mātāpitūnaṃ soko na vūpasammati, sopi pattacīvaraggahaṇaṃ na jānāti, daharabhikkhusāmaṇerehi saddhiṃ vissāso na uppajjati, therehi saddhiṃ sineho na patiṭṭhāti, gatagataṭṭhāne anabhirati uppajjati. Ettakaṃ pana kālaṃ nivāse sati mātāpitaro passituṃ labhanti. Tena tesaṃ soko tanubhāvaṃ gacchati, pattacīvaraggahaṇaṃ jānāti, sāmaṇeradaharabhikkhūhi saddhiṃ vissāso jāyati, therehi saddhiṃ sineho patiṭṭhāti, gatagataṭṭhāne abhiramati, na ukkaṇṭhati. Tasmā ettakaṃ vasituṃ vaṭṭatīti aḍḍhamāsaṃ vasitvā pakkāmi.
Paṇḍupuṭakassa sālinoti puṭake katvā sukkhāpitassa rattasālino. Tassa kira sālino vappakālato paṭṭhāya ayaṃ parihāro – kedārā suparikammakatā honti, tattha bījāni patiṭṭhāpetvā gandhodakena siñciṃsu, vappakāle vitānaṃ viya upari vatthakilañjaṃ bandhitvā paripakkakāle vīhisīsāni chinditvā muṭṭhimatte puṭake katvā yottabaddhe vehāsaṃyeva sukkhāpetvā gandhacuṇṇāni attharitvā koṭṭhakesu pūretvā tatiye vasse vivariṃsu. Evaṃ tivassaṃ parivutthassa sugandharattasālino apagatakāḷake suparisuddhe taṇḍule gahetvā khajjakavikatimpi bhattampi paṭiyādiyiṃsu. Taṃ sandhāya vuttaṃ paṇītaṃ khādanīyaṃ bhojanīyaṃ…pe… kālaṃ ārocāpesīti.
288.Adhivuṭṭho meti kiṃ sandhāya vadati? Vegaḷiṅgato nikkhamanakāle ghaṭikāro attano santike vassāvāsaṃ vasanatthāya paṭiññaṃ aggahesi, taṃ sandhāya vadati. Ahudeva aññathattaṃ ahu domanassanti temāsaṃ dānaṃ dātuṃ, dhammañca sotuṃ, iminā ca niyāmena vīsati bhikkhusahassāni paṭijaggituṃ nālatthanti alābhaṃ ārabbha cittaññathattaṃ cittadomanassaṃ ahosi, na tathāgataṃ ārabbha. Kasmā? Sotāpannattā. So kira pubbe brāhmaṇabhatto ahosi. Athekasmiṃ samaye paccante kupite vūpasamanatthaṃ gacchanto uracchadaṃ nāma dhītaramāha – 『『amma amhākaṃ deve mā pamajjī』』ti. Brāhmaṇā taṃ rājadhītaraṃ disvā visaññino ahesuṃ. Ke ime cāti vutte tumhākaṃ bhūmidevāti. Bhūmidevā nāma evarūpā hontīti niṭṭhubhitvā pāsādaṃ abhiruhi. Sā ekadivasaṃ vīthiṃ olokentī ṭhitā kassapassa bhagavato aggasāvakaṃ disvā pakkosāpetvā piṇḍapātaṃ datvā anumodanaṃ suṇamānāyeva sotāpannā hutvā 『『aññepi bhikkhū atthī』』ti pucchitvā 『『satthā vīsatiyā bhikkhusahassehi saddhiṃ isipatane vasatī』』ti ca sutvā nimantetvā dānaṃ adāsi.
Rājā paccantaṃ vūpasametvā āgato. Atha naṃ paṭhamatarameva brāhmaṇā āgantvā dhītu avaṇṇaṃ vatvā paribhindiṃsu. Rājā pana dhītu jātakāleyeva varaṃ adāsi. Tassā 『『satta divasāni rajjaṃ dātabba』』nti varaṃ gaṇhiṃsu. Athassā rājā satta divasāni rajjaṃ niyyātesi. Sā satthāraṃ bhojayamānā rājānaṃ pakkosāpetvā bahisāṇiyaṃ nisīdāpesi. Rājā satthu anumodanaṃ sutvāva sotāpanno jāto. Sotāpannassa ca nāma tathāgataṃ ārabbha āghāto natthi. Tena vuttaṃ – 『『na tathāgataṃ ārabbhā』』ti.
Yaṃ icchati taṃ haratūti so kira bhājanāni pacitvā kayavikkayaṃ na karoti, evaṃ pana vatvā dārutthāya vā mattikatthāya vā palālatthāya vā araññaṃ gacchati. Mahājanā 『『ghaṭikārena bhājanāni pakkānī』』ti sutvā parisuddhataṇḍulaloṇadadhitelaphāṇitādīni gahetvā āgacchanti. Sace bhājanaṃ mahagghaṃ hoti, mūlaṃ appaṃ, yaṃ vā taṃ vā datvā gaṇhāmāti taṃ na gaṇhanti. Dhammiko vāṇijo mātāpitaro paṭijaggati, sammāsambuddhaṃ upaṭṭhahati, bahu no akusalaṃ bhavissatīti puna gantvā mūlaṃ āharanti. Sace pana bhājanaṃ appagghaṃ hoti, ābhataṃ mūlaṃ bahu, dhammiko vāṇijo, amhākaṃ puññaṃ bhavissatīti yathābhataṃ gharasāmikā viya sādhukaṃ paṭisāmetvā gacchanti. Evaṃguṇo pana kasmā na pabbajatīti. Rañño vacanapathaṃ pacchindanto andhe jiṇṇe mātāpitaro posetīti āha.
289.Ko nu khoti kuhiṃ nu kho. Kumbhiyāti ukkhalito. Pariyogāti sūpabhājanato. Paribhuñjāti bhuñja. Kasmā panete evaṃ vadanti? Ghaṭikāro kira bhattaṃ pacitvā sūpaṃ sampādetvā mātāpitaro bhojetvā sayampi bhuñjitvā bhagavato vaḍḍhamānakaṃ bhattasūpaṃ paṭṭhapetvā āsanaṃ paññapetvā ādhārakaṃ upaṭṭhapetvā udakaṃ paccupaṭṭhapetvā mātāpitūnaṃ saññaṃ datvā araññaṃ gacchati. Tasmā evaṃ vadanti. Abhivissatthoti ativissattho. Pītisukhaṃna vijahatīti na nirantaraṃ vijahati, atha kho rattibhāge vā divasabhāge vā gāme vā araññe vā yasmiṃ yasmiṃ khaṇe – 『『sadevake nāma loke aggapuggalo mayhaṃ gehaṃ pavisitvā sahatthena āmisaṃ gahetvā paribhuñjati, lābhā vata me』』ti anussarati, tasmiṃ tasmiṃ khaṇe pañcavaṇṇā pīti uppajjati. Taṃ sandhāya evaṃ vuttaṃ.
290.Kaḷopiyāti pacchito. Kiṃ pana bhagavā evamakāsīti. Paccayo dhammiko, bhikkhūnaṃ patte bhattasadiso, tasmā evamakāsi. Sikkhāpadapaññattipi ca sāvakānaṃyeva hoti, buddhānaṃ sikkhāpadavelā nāma natthi. Yathā hi rañño uyyāne pupphaphalāni honti, aññesaṃ tāni gaṇhantānaṃ niggahaṃ karonti, rājā yathāruciyā paribhuñjati, evaṃsampadametaṃ. Parasamuddavāsītherā pana 『『devatā kira paṭiggahetvā adaṃsū』』ti vadanti.
291.Haratha, bhante, haratha bhadramukhāti amhākaṃ putto 『『kuhiṃ gatosī』』ti vutte – 『『dasabalassa santika』』nti vadati, kuhiṃ nu kho gacchati, satthu vasanaṭṭhānassa ovassakabhāvampi na jānātīti putte aparādhasaññino gahaṇe tuṭṭhacittā evamāhaṃsu.
Temāsaṃ ākāsacchadanaṃ aṭṭhāsīti bhagavā kira catunnaṃ vassikānaṃ māsānaṃ ekaṃ māsaṃ atikkamitvā tiṇaṃ āharāpesi, tasmā evamāha. Ayaṃ panettha padattho – ākāsaṃ chadanamassāti ākāsacchadanaṃ. Na devotivassīti kevalaṃ nātivassi, yathā panettha pakatiyā ca nibbakosassa udakapātaṭṭhānabbhantare ekampi udakabindu nātivassi, evaṃ ghanachadanagehabbhantare viya na vātātapāpi ābādhaṃ akaṃsu, pakatiyā utupharaṇameva ahosi. Aparabhāge tasmiṃ nigame chaḍḍitepi taṃ ṭhānaṃ anovassakameva ahosi. Manussā kammaṃ karontā deve vassante tattha sāṭake ṭhapetvā kammaṃ karonti. Yāva kappuṭṭhānā taṃ ṭhānaṃ tādisameva bhavissati. Tañca kho pana na tathāgatassa iddhānubhāvena, tesaṃyeva pana guṇasampattiyā. Tesañhi – 『『sammāsambuddho kattha na labheyya, amhākaṃ nāma dvinnaṃ andhakānaṃ nivesanaṃ uttiṇaṃ kāresī』』ti na tappaccayā domanassaṃ udapādi – 『『sadevake loke aggapuggalo amhākaṃ nivesanā tiṇaṃ āharāpetvā gandhakuṭiṃ chādāpesī』』ti pana tesaṃ anappakaṃ balavasomanassaṃ udapādi. Iti tesaṃyeva guṇasampattiyā idaṃ pāṭihāriyaṃ jātanti veditabbaṃ.
292.Taṇḍulavāhasatānīti ettha dve sakaṭāni eko vāhoti veditabbo. Tadupiyañca sūpeyyanti sūpatthāya tadanurūpaṃ telaphāṇitādiṃ. Vīsatibhikkhusahassassa temāsatthāya bhattaṃ bhavissatīti kira saññāya rājā ettakaṃ pesesi. Alaṃ me raññova hotūti kasmā paṭikkhipi? Adhigataappicchatāya. Evaṃ kirassa ahosi – 『『nāhaṃ raññā diṭṭhapubbo, kathaṃ nu kho pesesī』』ti. Tato cintesi – 『『satthā bārāṇasiṃ gato, addhā so rañño vassāvāsaṃ yāciyamāno mayhaṃ paṭiññātabhāvaṃ ārocetvā mama guṇakathaṃ kathesi, guṇakathāya laddhalābho pana naṭena naccitvā laddhaṃ viya gāyakena gāyitvā laddhaṃ viya ca hoti. Kiṃ mayhaṃ iminā, kammaṃ katvā uppannena mātāpitūnampi sammāsambuddhassapi upaṭṭhānaṃ sakkā kātu』』nti. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Ghaṭikārasuttavaṇṇanā niṭṭhitā.
- Raṭṭhapālasuttavaṇṇanā
293.Evaṃme sutanti raṭṭhapālasuttaṃ. Tattha thullakoṭṭhikanti thullakoṭṭhaṃ paripuṇṇakoṭṭhāgāraṃ. So kira janapado niccasasso sadā bījabhaṇḍaṃ nikkhamati, khalabhaṇḍaṃ pavisati. Tena tasmiṃ nigame koṭṭhā niccapūrāva honti. Tasmā so thullakoṭṭhikanteva saṅkhaṃ gato.
294.Raṭṭhapāloti kasmā raṭṭhapālo? Bhinnaṃ raṭṭhaṃ sandhāretuṃ pāletuṃ samatthoti raṭṭhapālo. Kadā panassetaṃ nāmaṃ uppannanti. Padumuttarasammāsambuddhakāle. Ito hi pubbe satasahassakappamatthake vassasatasahassāyukesu manussesu padumuttaro nāma satthā uppajjitvā bhikkhusatasahassaparivāro lokahitāya cārikaṃ cari, yaṃ sandhāya vuttaṃ –
『『Nagaraṃ haṃsavatī nāma, ānando nāma khattiyo;
Sujātā nāma janikā, padumuttarassa satthuno』』ti. (bu. vaṃ. 12.19);
Padumuttare pana anuppanne eva haṃsavatiyā dve kuṭumbikā saddhā pasannā kapaṇaddhikayācakādīnaṃ dānaṃ paṭṭhapayiṃsu. Tadā pabbatavāsino pañcasatā tāpasā haṃsavatiṃ anuppattā. Te dvepi janā tāpasagaṇaṃ majjhe bhinditvā upaṭṭhahiṃsu. Tāpasā kiñcikālaṃ vasitvā pabbatapādameva gatā. Dve saṅghattherā ohīyiṃsu. Tadā tesaṃ te yāvajīvaṃ upaṭṭhānaṃ akaṃsu. Tāpasesu bhuñjitvā anumodanaṃ karontesu eko sakkabhavanassa vaṇṇaṃ kathesi, eko bhūmindharanāgarājabhavanassa.
Kuṭumbikesu eko sakkabhavanaṃ patthanaṃ katvā sakko hutvā nibbatto, eko nāgabhavane pālitanāgarājā nāma. Taṃ sakko attano upaṭṭhānaṃ āgataṃ disvā nāgayoniyaṃ abhiramasīti pucchi. So nābhiramāmīti āha. Tena hi padumuttarassa bhagavato dānaṃ datvā imasmiṃ ṭhāne patthanaṃ karohi, ubho sukhaṃ vasissāmāti. Nāgarājā satthāraṃ nimantetvā bhikkhusatasahassaparivārassa bhagavato sattāhaṃ mahādānaṃ dadamāno padumuttarassa dasabalassa puttaṃ uparevataṃ nāma sāmaṇeraṃ disvā sattame divase buddhappamukhassa saṅghassa dibbavatthāni datvā sāmaṇerassa ṭhānantaraṃ patthesi. Bhagavā anāgataṃ oloketvā – 『『anāgate gotamassa nāma buddhassa putto rāhulakumāro bhavissatī』』ti disvā 『『samijjhissati te patthanā』』ti kathesi. Nāgarājā tamatthaṃ sakkassa kathesi. Sakko tassa vacanaṃ sutvā tatheva sattāhaṃ dānaṃ datvā bhinnaṃ raṭṭhaṃ sandhāretuṃ pāletuṃ samatthakule nibbattitvā saddhāpabbajitaṃ raṭṭhapālaṃ nāma kulaputtaṃ disvā – 『『ahampi anāgate lokasmiṃ tumhādise buddhe uppanne bhinnaṃ raṭṭhaṃ sandhāretuṃ pāletuṃ samatthakule nibbattitvā ayaṃ kulaputto viya saddhāpabbajito raṭṭhapālo nāma bhaveyya』』nti patthanamakāsi. Satthā samijjhanakabhāvaṃ ñatvā imaṃ gāthamāha –
『『Sarājikaṃ cātuvaṇṇaṃ, posetuṃ yaṃ pahossati;
Raṭṭhapālakulaṃ nāma, tattha jāyissate aya』』nti. –
Evaṃ padumuttarasammāsambuddhakāle tassetaṃ nāmaṃ uppannanti veditabbaṃ.
Etadahosīti kiṃ ahosi? Yathā yathā khotiādi. Tatrāyaṃ saṅkhepakathā – ahaṃ kho yena yena kāraṇena bhagavatā dhammaṃ desitaṃ ājānāmi, tena tena me upaparikkhato evaṃ hoti – 『『yadetaṃ sikkhattayabrahmacariyaṃ ekadivasampi akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ caritabbaṃ, ekadivasampi ca kilesamalena amalīnaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitaṃ vilikhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ katvā caritabbaṃ, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ…pe… carituṃ, yaṃnūnāhaṃ kesañca massuñca ohāretvā kāsāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyya』』nti.
Acirapakkantesu thullakoṭṭhikesu brāhmaṇagahapatikesu yena bhagavā tenupasaṅkamīti raṭṭhapālo anuṭṭhitesu tesu na bhagavantaṃ pabbajjaṃ yāci. Kasmā? Tatthassa bahū ñātisālohitā mittāmaccā santi, te – 『『tvaṃ mātāpitūnaṃ ekaputtako, na labbhā tayā pabbajitu』』nti bāhāyampi gahetvā ākaḍḍheyyuṃ, tato pabbajjāya antarāyo bhavissatīti saheva parisāya uṭṭhahitvā thokaṃ gantvā puna kenaci sarīrakiccalesena nivattitvā bhagavantaṃ upasaṅkamma pabbajjaṃ yāci. Tena vuttaṃ – 『『atha kho raṭṭhapālo kulaputto acirapakkantesu thullakoṭṭhikesu…pe… pabbājetu maṃ bhagavā』』ti. Bhagavā pana yasmā rāhulakumārassa pabbajitato pabhuti mātāpitūhi ananuññātaṃ puttaṃ na pabbājeti, tasmā naṃ pucchi anuññātosi pana tvaṃ, raṭṭhapāla, mātāpitūhi…pe… pabbajjāyāti.
295.Ammatātāti ettha ammāti mātaraṃ ālapati, tātāti pitaraṃ. Ekaputtakoti ekova puttako, añño koci jeṭṭho vā kaniṭṭho vā natthi. Ettha ca ekaputtoti vattabbe anukampāvasena ekaputtakoti vuttaṃ. Piyoti pītijanako. Manāpoti manavaḍḍhanako. Sukhedhitoti sukhena edhito, sukhasaṃvaḍḍhitoti attho. Sukhaparibhatoti sukhena paribhato, jātakālato pabhuti dhātīhi aṅkato aṅkaṃ āharitvā dhāriyamāno assakarathakādīhi bālakīḷanakehi kīḷayamāno sādurasabhojanaṃ bhojayamāno sukhena parihaṭo. Na tvaṃ, tāta raṭṭhapāla, kassaci dukkhassa jānāsīti tvaṃ , tāta raṭṭhapāla appamattakampi kalabhāgaṃ dukkhassa na jānāsi na sarasīti attho. Maraṇenapi te mayaṃ akāmakā vinā bhavissāmāti sacepi tava amhesu jīvamānesu maraṇaṃ bhaveyya, tena te maraṇenapi mayaṃ akāmakā anicchakā na attano ruciyā vinā bhavissāma, tayā viyogaṃ pāpuṇissāmāti attho. Kiṃ pana mayaṃ tanti evaṃ sante kiṃ pana kiṃ nāma taṃ kāraṇaṃ, yena mayaṃ taṃ jīvantaṃ anujānissāma. Atha vā kiṃ pana mayaṃ tanti kena pana kāraṇena mayaṃ taṃ jīvantaṃ anujānissāmāti evamettha attho daṭṭhabbo.
296.Tatthevāti yattha naṃ ṭhitaṃ mātāpitaro nānujāniṃsu, tattheva ṭhāne. Anantarahitāyāti kenaci attharaṇena anatthatāya. Paricārehīti gandhabbanaṭanāṭakādīni paccupaṭṭhapetvā tattha sahāyakehi saddhiṃ yathāsukhaṃ indriyāni cārehi sañcārehi, ito cito ca upanehīti vuttaṃ hoti. Atha vā paricārehīti gandhabbanaṭanāṭakādīni paccupaṭṭhapetvā sahāyakehi saddhiṃ laḷa upalaḷa rama, kīḷassūtipi vuttaṃ hoti. Kāme paribhuñjantoti attano puttadārehi saddhiṃ bhoge bhuñjanto. Puññāni karontoti buddhañca dhammañca saṅghañca ārabbha dānappadānādīni sugatimaggasaṃsodhakāni kusalakammāni karonto. Tuṇhī ahosīti kathānuppabandhavicchedanatthaṃ nirālāpasallāpo ahosi.
Athassa mātāpitaro tikkhattuṃ vatvā paṭivacanampi alabhamānā sahāyake pakkosāpetvā 『『esa vo sahāyako pabbajitukāmo, nivāretha na』』nti āhaṃsu. Tepi taṃ upasaṅkamitvā tikkhattuṃ avocuṃ, tesampi tuṇhī ahosi. Tena vuttaṃ – atha kho raṭṭhapālassa kulaputtassa sahāyakā…pe… tuṇhī ahosīti. Athassa sahāyakānaṃ tikkhattuṃ vatvā etadahosi – 『『sace ayaṃ pabbajjaṃ alabhamāno marissati, na koci guṇo labbhati. Pabbajitaṃ pana naṃ mātāpitaropi kālena kālaṃ passissanti, mayampi passissāma, pabbajjāpi ca nāmesā bhāriyā, divase divase mattikāpattaṃ gahetvā piṇḍāya caritabbaṃ, ekaseyyaṃ ekabhattaṃ brahmacariyaṃ atidukkaraṃ, ayañca sukhumālo nāgarikajātiyo, so taṃ carituṃ asakkonto puna idheva āgamissati, handassa mātāpitaro anujānāpessāmā』』ti. Te tathā akaṃsu. Mātāpitaropi naṃ 『『pabbajitena ca pana te mātāpitaro uddassetabbā』』ti imaṃ katikaṃ katvā anujāniṃsu. Tena vuttaṃ – 『『atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālassa kulaputtassa mātāpitaro…pe… anuññātosi mātāpitūhi…pe… uddassetabbā』』ti. Tattha uddassetabbāti uddhaṃ dassetabbā, yathā taṃ kālena kālaṃ passanti, evaṃ āgantvā attānaṃ dassetabbā.
299.Balaṃ gahetvāti sappāyabhojanāni bhuñjanto ucchādanādīhi ca kāyaṃ pariharanto kāyabalaṃ janetvā mātāpitaro vanditvā assumukhaṃ ñātiparivaṭṭaṃ pahāya yena bhagavā tenupasaṅkami…pe… pabbājetu maṃ, bhante, bhagavāti. Bhagavā samīpe ṭhitaṃ aññataraṃ bhikkhuṃ āmantesi – 『『tena hi bhikkhu raṭṭhapālaṃ pabbājehi ceva upasampādehi cā』』ti. Sādhu, bhanteti kho so bhikkhu bhagavato paṭissutvā raṭṭhapālaṃ kulaputtaṃ jinadattiyaṃ saddhivihārikaṃ laddhā pabbājesi ceva upasampādesi ca. Tena vuttaṃ – 『『alattha kho raṭṭhapālo kulaputto bhagavato santike pabbajjaṃ, alattha upasampada』』nti.
Pahitattoviharantoti dvādasa saṃvaccharāni evaṃ viharanto. Neyyapuggalo hi ayamāyasmā, tasmā puññavā abhinīhārasampannopi samāno 『『ajja ajjeva arahatta』』nti samaṇadhammaṃ karontopi dvādasame vasse arahattaṃ pāpuṇi.
Yena bhagavā tenupasaṅkamīti mayhaṃ mātāpitaro pabbajjaṃ anujānamānā – 『『tayā kālena kālaṃ āgantvā amhākaṃ dassanaṃ dātabba』』nti vatvā anujāniṃsu, dukkarakārikā kho pana mātāpitaro, ahañca yenajjhāsayena pabbajito, so me matthakaṃ patto, idāni bhagavantaṃ āpucchitvā attānaṃ mātāpitūnaṃ dassessāmīti cintetvā āpucchitukāmo upasaṅkami. Manasākāsīti 『『kiṃ nu kho raṭṭhapāle gate koci upaddavo bhavissatī』』ti manasi akāsi. Tato 『『bhavissatī』』ti ñatvā 『『sakkhissati nu kho raṭṭhapālo taṃ madditu』』nti olokento tassa arahattasampattiṃ disvā 『『sakkhissatī』』ti aññāsi. Tena vuttaṃ – yathā bhagavā aññāsi…pe… kālaṃ maññasīti.
Migacīreti evaṃnāmake uyyāne. Tañhi raññā – 『『akāle sampattapabbajitānaṃ dinnameva idaṃ, yathāsukhaṃ paribhuñjantū』』ti evamanuññātameva ahosi, tasmā thero – 『『mama āgatabhāvaṃ mātāpitūnaṃ ārocessāmi, te me pādadhovanauṇhodakapādamakkhanatelādīni pesissantī』』ti cittampi anuppādetvā uyyānameva pāvisi. Piṇḍāya pāvisīti dutiyadivase pāvisi.
Majjhimāyāti sattadvārakoṭṭhakassa gharassa majjhime dvārakoṭṭhake. Ullikhāpetīti kappakena kese paharāpeti. Etadavocāti – 『『ime samaṇakā amhākaṃ piyaputtakaṃ pabbājetvā corānaṃ hatthe nikkhipitvā viya ekadivasampi na dassāpenti, evaṃ pharusakārakā ete puna imaṃ ṭhānaṃ upasaṅkamitabbaṃ maññanti, ettova nikaḍḍhitabbā ete』』ti cintetvā etaṃ 『『imehi muṇḍakehī』』tiādivacanaṃ avoca. Ñātidāsīti ñātakānaṃ dāsī. Ābhidosikanti pārivāsikaṃ ekarattātikkantaṃ pūtibhūtaṃ. Tatthāyaṃ padattho – pūtibhāvadosena abhibhūtoti abhidoso, abhidosova ābhidosiko. Ekarattātikkantasseva nāmasaññā esā yadidaṃ ābhidosikoti, taṃ ābhidosikaṃ. Kummāsanti yavakummāsaṃ. Chaḍḍetukāmā hotīti yasmā antamaso dāsakammakārānaṃ gorūpānampi aparibhogāraho, tasmā naṃ kacavaraṃ viya bahi chaḍḍetukāmā hoti. Sacetanti sace etaṃ. Bhaginīti ariyavohārena attano dhātiṃ ñātidāsiṃ ālapati. Chaḍḍanīyadhammanti chaḍḍetabbasabhāvaṃ. Idaṃ vuttaṃ hoti – 『『bhagini etaṃ sace bahi chaḍḍanīyadhammaṃ nissaṭṭhapariggahaṃ, idha me patte ākirāhī』』ti. Kiṃ pana evaṃ vattuṃ labbhati , viññatti vā payuttavācā vā na hotīti. Na hoti. Kasmā? Nissaṭṭhapariggahattā. Yañhi chaḍḍanīyadhammaṃ nissaṭṭhapariggahaṃ, yattha sāmikā anālayā honti, taṃ sabbaṃ 『『detha āharatha ākirathā』』ti vattuṃ vaṭṭati. Teneva hi ayamāyasmā aggaariyavaṃsiko samānopi evamāha.
Hatthānanti bhikkhāgahaṇatthaṃ pattaṃ upanāmayato maṇibandhato pabhuti dvinnampi hatthānaṃ. Pādānanti nivāsanantato paṭṭhāya dvinnampi pādānaṃ. Sarassāti sace taṃ bhaginīti vācaṃ nicchārayato sarassa ca. Nimittaṃ aggahesīti hatthapiṭṭhiādīni olokayamānā – 『『puttassa me raṭṭhapālassa viya suvaṇṇakacchapapiṭṭhisadisā imā hatthapādapiṭṭhiyo, haritālavaṭṭiyo viya suvaṭṭitā aṅguliyo, madhuro saro』』ti gihikāle sallakkhitapubbaṃ ākāraṃ aggahesi sañjāni sallakkhesi. Tassa hāyasmato dvādasavassāni araññāvāsañceva piṇḍiyālopabhojanañca paribhuñjantassa aññādiso sarīravaṇṇo ahosi, tena naṃ sā ñātidāsī disvāva na sañjāni, nimittaṃ pana aggahesīti.
300.Raṭṭhapālassa mātaraṃ etadavocāti therassa aṅgapaccaṅgāni saṇṭhāpetvā thaññaṃ pāyetvā saṃvaḍḍhitadhātīpi samānā pabbajitvā mahākhīṇāsavabhāvappattena sāmiputtena saddhiṃ – 『『tvaṃ nu kho, me bhante, putto raṭṭhapālo』』tiādivacanaṃ vattuṃ avisahantī vegena gharaṃ pavisitvā raṭṭhapālassa mātaraṃ etadavoca. Yaggheti ārocanatthe nipāto. Saceje saccanti ettha jeti ālapane nipāto. Evañhi tasmiṃ dese dāsijanaṃ ālapanti, tasmā 『『tvañhi, bhoti dāsi, sace saccaṃ bhaṇasī』』ti evamettha attho daṭṭhabbo.
Upasaṅkamīti kasmā upasaṅkami? Mahākule itthiyo bahi nikkhamantā garahaṃ pāpuṇanti, idañca accāyikakiccaṃ, seṭṭhissa naṃ ārocessāmīti cinteti. Tasmā upasaṅkami. Aññataraṃ kuṭṭamūlanti tasmiṃ kira dese dānapatīnaṃ gharesu sālā honti, āsanāni cettha paññattāni honti, upaṭṭhāpitaṃ udakakañjiyaṃ. Tattha pabbajitā piṇḍāya caritvā nisīditvā bhuñjanti . Sace icchanti, dānapatīnampi santakaṃ gaṇhanti. Tasmā tampi aññatarassa kulassa īdisāya sālāya aññataraṃ kuṭṭamūlanti veditabbaṃ. Na hi pabbajitā kapaṇamanussā viya asāruppe ṭhāne nisīditvā bhuñjantīti.
Atthināma tātāti ettha atthīti vijjamānatthe, nāmāti pucchanatthe maññanatthe vā nipāto. Idañhi vuttaṃ hoti – atthi nu kho, tāta raṭṭhapāla, amhākaṃ dhanaṃ, nanu mayaṃ niddhanāti vattabbā, yesaṃ no tvaṃ īdise ṭhāne nisīditvā ābhidosikaṃ kummāsaṃ paribhuñjissasi. Tathā atthi nu kho, tāta raṭṭhapāla, amhākaṃ jīvitaṃ, nanu mayaṃ matāti vattabbā, yesaṃ no tvaṃ īdise ṭhāne nisīditvā ābhidosikaṃ kummāsaṃ paribhuñjissasi. Tathā atthi maññe, tāta raṭṭhapāla, tava abbhantare sāsanaṃ nissāya paṭiladdho samaṇaguṇo, yaṃ tvaṃ subhojanarasasaṃvaḍḍhitopi imaṃ jigucchaneyyaṃ ābhidosikaṃ kummāsaṃ amatamiva nibbikāro paribhuñjissasīti. So pana gahapati dukkhābhitunnatāya etamatthaṃ paripuṇṇaṃ katvā vattumasakkonto – 『『atthi nāma, tāta raṭṭhapāla, ābhidosikaṃ kummāsaṃ paribhuñjissasī』』ti ettakameva avaca. Akkharacintakā panettha idaṃ lakkhaṇaṃ vadanti – anokappanāmarisanatthavasenetaṃ atthisadde upapade 『『paribhuñjissasī』』ti anāgatavacanaṃ kataṃ. Tassāyamattho – 『『atthi nāma…pe… paribhuñjissasi, idaṃ paccakkhampi ahaṃ na saddahāmi na marisayāmī』』ti. Idaṃ ettakaṃ vacanaṃ gahapati therassa pattamukhavaṭṭiyaṃ gahetvā ṭhitakova kathesi. Theropi pitari pattamukhavaṭṭiyaṃ gahetvā ṭhiteyeva taṃ pūtikummāsaṃ paribhuñji sunakhavantasadisaṃ pūtikukkuṭaṇḍamiva bhinnaṭṭhāne pūtikaṃ vāyantaṃ. Puthujjanena kira tathārūpaṃ kummāsaṃ paribhuñjituṃ na sakkā. Thero pana ariyiddhiyaṃ ṭhatvā dibbojaṃ amatarasaṃ paribhuñjamāno viya paribhuñjitvā dhamakaraṇena udakaṃ gahetvā pattañca mukhañca hatthapāde ca dhovitvā kuto no gahapatītiādimāha.
Tattha kuto noti kuto nu. Neva dānanti deyyadhammavasena neva dānaṃ alatthamha. Na paccakkhānanti 『『kiṃ, tāta raṭṭhapāla, kacci te khamanīyaṃ, kaccisi appakilamathena āgato, na tāva tāta gehe bhattaṃ sampādiyatī』』ti evaṃ paṭisanthāravasena paccakkhānampi na alatthamha. Kasmā pana thero evamāha? Pitu anuggahena. Evaṃ kirassa ahosi – 『『yathā esa maṃ vadati , aññepi pabbajite evaṃ vadati maññe. Buddhasāsane ca pattantare padumaṃ viya bhasmāchanno aggi viya pheggupaṭicchanno candanasāro viya suttikāpaṭicchannaṃ muttaratanaṃ viya valāhakapaṭicchanno candimā viya mādisānaṃ paṭicchannaguṇānaṃ bhikkhūnaṃ anto natthi, tesupi na evarūpaṃ vacanaṃ pavattessati, saṃvare ṭhassatī』』ti anuggahena evamāha.
Ehi tātāti tāta tuyhaṃ gharaṃ mā hotu, ehi gharaṃ gamissāmāti vadati. Alanti thero ukkaṭṭhaekāsanikatāya paṭikkhipanto evamāha. Adhivāsesīti thero pana pakatiyā ukkaṭṭhasapadānacāriko svātanāyabhikkhaṃ nāma nādhivāseti, mātu anuggahena pana adhivāsesi. Mātu kirassa theraṃ anussaritvā mahāsoko uppajji, rodaneneva pakkakkhi viya jātā, tasmā thero 『『sacāhaṃ taṃ apassitvā gamissāmi, hadayampissā phāleyyā』』ti anuggahena adhivāsesi. Kārāpetvāti ekaṃ hiraññassa, ekaṃ suvaṇṇassāti dve puñje kārāpetvā. Kīvamahantā pana puñjā ahesunti. Yathā orato ṭhito puriso pārato ṭhitaṃ majjhimappamāṇaṃ purisaṃ na passati, evaṃmahantā.
301.Idaṃ te tātāti kahāpaṇapuñjañca suvaṇṇapuñjañca dassento āha. Mattikanti mātito āgataṃ, idaṃ te mātāmahiyā mātu imaṃ gehaṃ āgacchantiyā gandhamālādīnaṃ atthāya dinnaṃ dhananti attho. Aññaṃ pettikaṃ aññaṃ pitāmahanti yaṃ pana te pitu ca pitāmahānañca santakaṃ, taṃ aññaṃyeva, nihitañca payuttañca ativiya bahu. Ettha ca 『『pitāmaha』』nti taddhitalopaṃ katvā vuttanti veditabbaṃ. 『『Petāmaha』』nti vā pāṭho. Sakkātatonidānanti dhanahetu dhanapaccayā. Taṃ taṃ dhanaṃ rakkhantassa ca rājādīnaṃ vasena dhanaparikkhayaṃ pāpuṇantassa kassaci uppajjamānasokādayo sandhāya evamāha. Evaṃ vutte seṭṭhi gahapati – 『『ahaṃ imaṃ uppabbājessāmīti ānesiṃ, so dāni me dhammakathaṃ kātuṃ āraddho, ayaṃ na me vacanaṃ karissatī』』ti uṭṭhāya gantvā assa orodhānaṃ dvāraṃ vivarāpetvā – 『『ayaṃ vo sāmiko, gacchatha yaṃ kiñci katvā naṃ gaṇhituṃ vāyamathā』』ti uyyojesi. Suvaye ṭhitā nāṭakitthiyo nikkhamitvā theraṃ parivārayiṃsu , tāsu dve jeṭṭhakitthiyo sandhāya purāṇadutiyikātiādi vuttaṃ. Paccekaṃ pādesu gahetvāti ekekamhi pāde naṃ gahetvā.
Kīdisānāma tā ayyaputta accharāyoti kasmā evamāhaṃsu? Tadā kira sambahule khattiyakumārepi brāhmaṇakumārepi seṭṭhiputtepi mahāsampattiyo pahāya pabbajante disvā pabbajjāguṇaṃ ajānantā kathaṃ samuṭṭhāpenti 『『kasmā ete pabbajantī』』ti. Athaññe vadanti 『『devaccharādevanāṭakānaṃ kāraṇā』』ti. Sā kathā vitthārikā ahosi. Taṃ gahetvā sabbā evamāhaṃsu. Atha thero paṭikkhipanto na kho mayaṃ bhaginītiādimāha. Samudācaratīti voharati vadati. Tattheva mucchitā papatiṃsūti taṃ bhaginivādena samudācarantaṃ disvā 『『mayaṃ ajja āgamissati, ajja āgamissatī』』ti dvādasa vassāni bahi na nikkhantā, etaṃ nissāya no dārakā na laddhā, yesaṃ ānubhāvena jīveyyāma, ito camhā parihīnā aññato ca. Ayaṃ loko nāma attanova cintesi, tasmā tāpi 『『idāni mayaṃ anāthā jātā』』ti attanova cintayamānā – 『『anatthiko dāni amhehi ayaṃ, so amhe pajāpatiyo samānā attanā saddhiṃ ekamātukucchiyā sayitadārikā viya maññatī』』ti samuppannabalavasokā hutvā tasmiṃyeva padese mucchitā papatiṃsu, patitāti attho.
Mā no viheṭhethāti mā amhe dhanaṃ dassetvā mātugāme ca uyyojetvā viheṭhayittha, vihesā hesā pabbajitānanti. Kasmā evamāha? Mātāpitūnaṃ anuggahena. So kira seṭṭhi – 『『pabbajitaliṅgaṃ nāma kiliṭṭhaṃ, pabbajjāvesaṃ hāretvā nhāyitvā tayo janā ekato bhuñjissāmā』』ti maññamāno therassa bhikkhaṃ na deti. Thero – 『『mādisassa khīṇāsavassa āhārantarāyaṃ katvā ete bahuṃ apuññaṃ pasaveyyu』』nti tesaṃ anuggahena evamāha.
302.Gāthā abhāsīti gāthāyo abhāsi. Tattha passāti santike ṭhitajanaṃ sandhāya vadati. Cittanti cittavicittaṃ. Bimbanti attabhāvaṃ. Arukāyanti navannaṃ vaṇamukhānaṃ vasena vaṇakāyaṃ. Samussitanti tīṇi aṭṭhisatāni navahi nhārusatehi bandhitvā navahi maṃsapesisatehi limpitvā samantato ussitaṃ. Āturanti jarāturatāya rogāturatāya kilesāturatāya ca niccāturaṃ. Bahusaṅkappanti paresaṃ uppannapatthanāsaṅkappehi bahusaṅkappaṃ . Itthīnañhi kāye purisānaṃ saṅkappā uppajjanti, tesaṃ kāye itthīnaṃ. Susāne chaḍḍitakaḷevarabhūtampi cetaṃ kākakulalādayo patthayantiyevāti bahusaṅkappo nāma hoti. Yassa natthidhuvaṃ ṭhitīti yassa kāyassa māyāmarīcipheṇapiṇḍa udakapupphuḷādīnaṃ viya ekaṃseneva ṭhiti nāma natthi, bhijjanadhammatāva niyatā.
Tacena onaddhanti allamanussacammena onaddhaṃ. Saha vatthebhi sobhatīti gandhādīhi maṇikuṇḍalehi ca cittakatampi rūpaṃ vatthehi saheva sobhati, vinā vatthehi jegucchaṃ hoti anolokanakkhamaṃ.
Alattakakatāti alattakena rañjitā. Cuṇṇakamakkhitanti sāsapakakkena mukhapīḷakādīni nīharitvā loṇamattikāya duṭṭhalohitaṃ viliyāpetvā tilapiṭṭhena lohitaṃ pasādetvā haliddiyā vaṇṇaṃ sampādetvā cuṇṇakagaṇḍikāya mukhaṃ paharanti, tenesa ativiya virocati. Taṃ sandhāyetaṃ vuttaṃ.
Aṭṭhāpadakatāti rasodakena makkhitvā nalāṭapariyante āvattanaparivatte katvā aṭṭhapadakaracanāya racitā. Añjanīti añjananāḷikā.
Odahīti ṭhapesi. Pāsanti vākarājālaṃ. Nāsadāti na ghaṭṭayi. Nivāpanti nivāpasutte vuttanivāpatiṇasadisabhojanaṃ. Kandanteti viravamāne paridevamāne. Imāya hi gāthāya thero mātāpitaro migaluddake viya katvā dassesi, avasesañātake migaluddakaparisaṃ viya, hiraññasuvaṇṇaṃ vākarājālaṃ viya, attanā bhuttabhojanaṃ nivāpatiṇaṃ viya, attānaṃ mahāmigaṃ viya katvā dassesi. Yathā hi mahāmigo yāvadatthaṃ nivāpatiṇaṃ khāditvā pānīyaṃ pivitvā gīvaṃ ukkhipitvā disaṃ oloketvā 『『imaṃ nāma ṭhānaṃ gatassa sotthi bhavissatī』』ti migaluddakānaṃ paridevantānaṃyeva vākaraṃ aghaṭṭayamānova uppatitvā araññaṃ pavisitvā ghanacchāyassa chattassa viya gumbassa heṭṭhā mandamandena vātena bījayamāno āgatamaggaṃ olokento tiṭṭhati, evameva thero imā gāthā bhāsitvā ākāseneva gantvā migacīre paccupaṭṭhāsi.
Kasmā pana thero ākāsena gatoti. Pitā kirassa seṭṭhi sattasu dvārakoṭṭhakesu aggaḷaṃ dāpetvā malle āṇāpesi – 『『sace nikkhamitvā gacchati , hatthapādesu naṃ gahetvā kāsāyāni haritvā gihivesaṃ gaṇhāpethā』』ti. Tasmā thero – 『『ete mādisaṃ mahākhīṇāsavaṃ hatthe vā pāde vā gahetvā apuññaṃ pasaveyyuṃ, taṃ nesaṃ mā ahosī』』ti cintetvā ākāsena agamāsi. Parasamuddavāsittherānaṃ pana – 『『ṭhitakova imā gāthā bhāsitvā vehāsaṃ abbhuggantvā rañño korabyassa migacīre paccupaṭṭhāsī』』ti ayaṃ vācanāmaggoyeva.
303.Migavoti tassa uyyānapālassa nāmaṃ. Sodhentoti uyyānamaggaṃ samaṃ kāretvā antouyyāne tacchitabbayuttaṭṭhānāni tacchāpento sammajjitabbayuttāni ṭhānāni sammajjāpento vālukāokiraṇa-pupphavikiraṇa-puṇṇaghaṭaṭṭhapana-kadalikkhandhaṭhapanādīni ca karontoti attho. Yena rājā korabyo tenupasaṅkamīti amhākaṃ rājā sadā imassa kulaputtassa vaṇṇaṃ kathesi, passitukāmo etaṃ, āgatabhāvaṃ panassa na jānāti, mahā kho panāyaṃ paṇṇākāro, gantvā rañño ārocessāmīti cintetvā yena rājā korabyo tenupasaṅkami.
Kittayamāno ahosīti so kira rājā theraṃ anussaritvā balamajjhepi nāṭakamajjhepi – 『『dukkaraṃ kataṃ kulaputtena tāva mahantaṃ sampattiṃ pahāya pabbajitvā punanivattitvā anapalokentenā』』ti guṇaṃ kathesi, taṃ gahetvā ayaṃ evamāha. Vissajjethātivatvāti orodhamahāmattabalakāyādīsu yassa yaṃ anucchavikaṃ, tassa taṃ dāpetvāti attho. Ussaṭāya ussaṭāyāti ussitāya ussitāya, mahāmattamahāraṭṭhikādīnaṃ vasena uggatuggatameva parisaṃ gahetvā upasaṅkamīti attho. Idha bhavaṃ raṭṭhapālo hatthatthare nisīdatūti hatthattharo tanuko bahalapupphādiguṇaṃ katvā atthato abhilakkhito hoti, tādise anāpucchitvā nisīdituṃ na yuttanti maññamāno evamāha.
304.Pārijuññānīti pārijuññabhāvā parikkhayā. Jiṇṇoti jarājiṇṇo. Vuḍḍhoti vayovuḍḍho. Mahallakoti jātimahallako. Addhagatoti addhānaṃ atikkanto. Vayoanuppattoti pacchimavayaṃ anuppatto. Pabbajatīti dhuravihāraṃ gantvā bhikkhū vanditvā, – 『『bhante, mayā daharakāle bahuṃ kusalaṃ kataṃ, idāni mahallakomhi, mahallakassa cesā pabbajjā nāma, cetiyaṅgaṇaṃ sammajjitvā appaharitaṃ katvā jīvissāmi, pabbājetha maṃ, bhante,』』ti kāruññaṃ uppādento yācati, therā anukampāya pabbājenti. Taṃ sandhāyetaṃ vuttaṃ. Dutiyavārepi eseva nayo.
Appābādhoti arogo. Appātaṅkoti niddukkho. Samavepākiniyāti samavipācaniyā. Gahaṇiyāti kammajatejodhātuyā. Tattha yassa bhuttabhutto āhāro jīrati, yassa vā pana puṭabhattaṃ viya tatheva tiṭṭhati, ubhopete na samavepākiniyā gahaṇiyā samannāgatā. Yassa pana bhuttakāle bhattacchando uppajjateva, ayaṃ samavepākiniyā samannāgato. Nātisītāya naccuṇhāyāti teneva kāraṇena nātisītāya naccuṇhāya. Anupubbenāti rājāno vā harantītiādinā anukkamena. Dutiyavāre rājabhayacorabhayachātakabhayādinā anukkamena.
305.Dhammuddesā uddiṭṭhāti dhammaniddesā uddiṭṭhā. Upaniyyatīti jarāmaraṇasantikaṃ gacchati, āyukkhayena vā tattha niyyati. Addhuvoti dhuvaṭṭhānavirahito. Atāṇoti tāyituṃ samatthena virahito. Anabhissaroti asaraṇo abhisaritvā abhigantvā assāsetuṃ samatthena virahito. Assakoti nissako sakabhaṇḍavirahito. Sabbaṃ pahāya gamanīyanti sakabhaṇḍanti sallakkhitaṃ sabbaṃ pahāya lokena gantabbaṃ. Taṇhādāsoti taṇhāya dāso.
306.Hatthisminti hatthisippe. Katāvīti katakaraṇīyo, sikkhitasikkho paguṇasippoti attho. Esa nayo sabbattha. Ūrubalīti ūrubalasampanno. Yassa hi phalakañca āvudhañca gahetvā parasenaṃ pavisitvā abhinnaṃ bhindato bhinnaṃ sandhārayato parahatthagataṃ rajjaṃ āharituṃ ūrubalaṃ atthi, ayaṃ ūrubalī nāma. Bāhubalīti bāhubalasampanno. Sesaṃ purimasadisameva. Alamattoti samatthaattabhāvo.
Pariyodhāya vattissantīti uppannaṃ uppaddavaṃ odhāya avattharitvā vattissantīti sallakkhetvā gahitā.
Saṃvijjatikho, bho raṭṭhapāla, imasmiṃ rājakule pahūtaṃ hiraññasuvaṇṇanti idaṃ so rājā upari dhammuddesassa kāraṇaṃ āharanto āha.
Athāparaṃetadavocāti etaṃ 『『passāmi loke』』tiādinā nayena catunnaṃ dhammuddesānaṃ anugītiṃ avoca.
- Tattha bhiyyova kāme abhipatthayantīti ekaṃ labhitvā dve patthayanti, dve labhitvā cattāroti evaṃ uttaruttari vatthukāmakilesakāme patthayantiyeva.
Pasayhāti sapattagaṇaṃ abhibhavitvā. Sasāgarantanti saddhiṃ sāgarantena. Oraṃ samuddassāti yaṃ samuddassa orato sakaraṭṭhaṃ, tena atittarūpoti attho. Na hatthīti na hi atthi.
Aho vatā noti aho vata nu, ayameva vā pāṭho. Amarāticāhūti amaraṃ iti ca āhu. Idaṃ vuttaṃ hoti – yaṃ mataṃ ñātī parivāretvā kandanti, taṃ – 『『aho vata amhākaṃ bhātā mato, putto mato』』tiādīnipi vadanti.
Phusanti phassanti maraṇaphassaṃ phusanti. Tatheva phuṭṭhoti yathā bālo, dhīropi tatheva maraṇaphassena phuṭṭho, aphuṭṭho nāma natthi, ayaṃ pana viseso. Bālo ca bālyā vadhitova setīti bālo bālabhāvena maraṇaphassaṃ āgamma vadhitova seti abhihatova sayati. Akataṃ vata me kalyāṇantiādivippaṭisāravasena calati vedhati vipphandati. Dhīro ca na vedhatīti dhīro sugatinimittaṃ passanto na vedhati na calati.
Yāya vosānaṃ idhādhigacchatīti yāya paññāya imasmiṃ loke sabbakiccavosānaṃ arahattaṃ adhigacchati, sāva dhanato uttamatarā. Abyositattāti apariyositattā, arahattapattiyā, abhāvenāti attho. Bhavābhavesūti hīnappaṇītesu bhavesu.
Upeti gabbhañca parañca lokanti tesu pāpaṃ karontesu yo koci satto paramparāya saṃsāraṃ āpajjitvā gabbhañca parañca lokaṃ upeti. Tassappapaññoti tassa tādisassa appapaññassa añño appapañño abhisaddahanto.
Sakammunāhaññatīti attanā katakammavasena 『『kasāhipi tāletī』』tiādīhi kammakāraṇāhi haññati. Pecca paramhi loketi ito gantvā paramhi apāyaloke.
Virūparūpenāti vividharūpena, nānāsabhāvenāti attho. Kāmaguṇesūti diṭṭhadhammikasamparāyikesu sabbakāmaguṇesu ādīnavaṃ disvā. Daharāti antamaso kalalamattabhāvaṃ upādāya taruṇā. Vuḍḍhāti vassasatātikkantā. Apaṇṇakaṃ sāmaññameva seyyoti aviruddhaṃ advajjhagāmiṃ ekantaniyyānikaṃ sāmaññameva 『『seyyo, uttaritarañca paṇītatarañcā』』ti upadhāretvā pabbajitosmi mahārājāti. Tasmā yaṃ tvaṃ vadasi – 『『kiṃ disvā vā sutvā vā』』ti, idaṃ disvā ca sutvā ca pabbajitosmīti maṃ dhārehīti desanaṃ niṭṭhāpesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Raṭṭhapālasuttavaṇṇanā niṭṭhitā.
- Maghadevasuttavaṇṇanā
308.Evaṃme sutanti maghadevasuttaṃ. Tattha maghadevaambavaneti pubbe maghadevo nāma rājā taṃ ambavanaṃ ropesi. Tesu rukkhesu palujjamānesu aparabhāge aññepi rājāno ropesuṃyeva. Taṃ pana paṭhamavohāravasena maghadevambavananteva saṅkhaṃ gataṃ. Sitaṃ pātvākāsīti sāyanhasamaye vihāracārikaṃ caramāno ramaṇīyaṃ bhūmibhāgaṃ disvā – 『『vasitapubbaṃ nu kho me imasmiṃ okāse』』ti āvajjanto – 『『pubbe ahaṃ maghadevo nāma rājā hutvā imaṃ ambavanaṃ ropesiṃ, ettheva pabbajitvā cattāro brahmavihāre bhāvetvā brahmaloke nibbattiṃ. Taṃ kho panetaṃ kāraṇaṃ bhikkhusaṅghassa apākaṭaṃ, pākaṭaṃ karissāmī』』ti aggaggadante dassento sitaṃ pātu akāsi.
Dhammo assa atthīti dhammiko. Dhammena rājā jātoti dhammarājā. Dhamme ṭhitoti dasakusalakammapathadhamme ṭhito. Dhammaṃ caratīti samaṃ carati . Tatra brāhmaṇagahapatikesūti yopi so pubbarājūhi brāhmaṇānaṃ dinnaparihāro, taṃ ahāpetvā pakatiniyāmeneva adāsi, tathā gahapatikānaṃ. Taṃ sandhāyetaṃ vuttaṃ. Pakkhassāti iminā pāṭihārikapakkhopi saṅgahito. Aṭṭhamīuposathassa hi paccuggamanānuggamanavasena sattamiyañca navamiyañca, cātuddasapannarasānaṃ paccuggamanānuggamanavasena terasiyañca pāṭipade cāti ime divasā pāṭihārikapakkhāti veditabbā. Tesupi uposathaṃ upavasi.
309.Devadūtāti devoti maccu, tassa dūtāti devadūtā. Sirasmiñhi palitesu pātubhūtesu maccurājassa santike ṭhito viya hoti, tasmā palitāni maccudevassa dūtāti vuccanti. Devā viya dūtātipi devadūtā. Yathā hi alaṅkatapaṭiyattāya devatāya ākāse ṭhatvā 『『asukadivase marissatī』』ti vutte taṃ tatheva hoti, evaṃ sirasmiṃ palitesu pātubhūtesu devatābyākaraṇasadisameva hoti. Tasmā palitāni devasadisā dūtāti vuccanti. Visuddhidevānaṃ dūtātipi devadūtā. Sabbabodhisattā hi jiṇṇabyādhitamatapabbajite disvāva saṃvegamāpajjitvā nikkhamma pabbajanti. Yathāha –
『『Jiṇṇañca disvā dukhitañca byādhitaṃ,
Matañca disvā gatamāyusaṅkhayaṃ;
Kāsāyavatthaṃ pabbajitañca disvā,
Tasmā ahaṃ pabbajitomhi rājā』』ti.
Iminā pariyāyena palitāni visuddhidevānaṃ dūtattā devadūtāti vuccanti.
Kappakassa gāmavaraṃ datvāti satasahassuṭṭhānakaṃ jeṭṭhakagāmaṃ datvā. Kasmā adāsi? Saṃviggamānasattā. Tassa hi añjalismiṃ ṭhapitāni palitāni disvāva saṃvego uppajjati. Aññāni caturāsītivassasahassāni āyu atthi, evaṃ santepi maccurājassa santike ṭhitaṃ viya attānaṃ maññamāno saṃviggo pabbajjaṃ roceti. Tena vuttaṃ –
『『Sire disvāna palitaṃ, maghadevo disampati;
Saṃvegaṃ alabhī dhīro, pabbajjaṃ samarocayī』』ti.
Aparampi vuttaṃ –
『『Uttamaṅgaruhā mayhaṃ, ime jātā vayoharā;
Pātubhūtā devadūtā, pabbajjāsamayo mamā』』ti.
Purisayugeti vaṃsasambhave purise. Kesamassuṃ ohāretvāti tāpasapabbajjaṃ pabbajantāpi hi paṭhamaṃ kesamassuṃ ohāretvā pabbajanti, tato paṭṭhāya vaḍḍhite kese bandhitvā jaṭākalāpadharā hutvā vicaranti. Bodhisattopi tāpasapabbajjaṃ pabbaji. Pabbajito pana anesanaṃ ananuyuñjitvā rājagehato āhaṭabhikkhāya yāpento brahmavihāraṃ bhāvesi. Tasmā so mettāsahagatenātiādi vuttaṃ.
Kumārakīḷitaṃ kīḷīti aṅkena aṅkaṃ parihariyamāno kīḷi. Mālākalāpaṃ viya hi naṃ ukkhipitvāva vicariṃsu. Rañño maghadevassa putto…pe… pabbajīti imassa pabbajitadivase pañca maṅgalāni ahesuṃ. Maghadevarañño matakabhattaṃ, tassa rañño pabbajitamaṅgalaṃ, tassa puttassa chattussāpanamaṅgalaṃ, tassa puttassa uparajjamaṅgalaṃ, tassa puttassa nāmakaraṇamaṅgalanti ekasmiṃyeva samaye pañca maṅgalāni ahesuṃ, sakalajambudīpatale unnaṅgalamahosi.
311.Puttapaputtakāti puttā ca puttaputtā cāti evaṃ pavattā tassa paramparā. Pacchimako ahosīti pabbajjāpacchimako ahosi. Bodhisatto kira brahmaloke nibbatto – 『『pavattati nu kho taṃ mayā manussaloke nihataṃ kalyāṇavatta』』nti āvajjanto addasa – 『『ettakaṃ addhānaṃ pavattati, idāni na pavattissatī』』ti. Na kho panāhaṃ mayhaṃ paveṇiyā ucchijjituṃ dassāmīti attano vaṃse jātaraññoyeva aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā attano vaṃsassa nemiṃ ghaṭento viya nibbatto, tenevassa nimīti nāmaṃ ahosi. Iti so pabbajitarājūnaṃ sabbapacchimako hutvā pabbajitoti pabbajjāpacchimako ahosi. Guṇehi pana atirekataro. Tassa hi sabbarājūhi atirekatarā dve guṇā ahesuṃ . Catūsu dvāresu satasahassaṃ satasahassaṃ vissajjetvā devasikaṃ dānaṃ adāsi, anuposathikassa ca dassanaṃ nivāresi. Anuposathikesu hi rājānaṃ passissāmāti gatesu dovāriko pucchati 『『tumhe uposathikā no vā』』ti. Ye anuposathikā honti, te nivāreti 『『anuposathikānaṃ rājā dassanaṃ na detī』』ti. 『『Mayaṃ janapadavāsino kāle bhojanaṃ kuhiṃ labhissāmā』』tipi tattha vacanokāso natthi. Catūsu hi dvāresu rājaṅgaṇe ca anekāni bhattacāṭisahassāni paṭiyattāneva honti. Tasmā mahājano icchiticchitaṭṭhāne massuṃ kāretvā nhāyitvā vatthāni parivattetvā yathārucitaṃ bhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya rañño gehadvāraṃ gacchati. Dovārikena 『『uposathikā tumhe』』ti pucchitapucchitā 『『āma āmā』』ti vadanti. Tena hi āgacchathāti pavesetvā rañño dasseti. Iti imehi dvīhi guṇehi atirekataro ahosi.
312.Devānaṃ tāvatiṃsānanti tāvatiṃsabhavane nibbattadevānaṃ. Te kira devā videharaṭṭhe mithilanagaravāsino rañño ovāde ṭhatvā pañca sīlāni rakkhitvā uposathakammaṃ katvā tattha nibbattā rañño guṇakathaṃ kathenti. Te sandhāya vuttaṃ 『『devānaṃ tāvatiṃsāna』』nti.
Nisinnohotīti pāsādavarassa uparigato dānañca sīlañca upaparikkhamāno nisinno hoti. Evaṃ kirassa ahosi – 『『dānaṃ nu kho mahantaṃ udāhu sīlaṃ, yadi dānaṃ mahantaṃ, ajjhottharitvā dānameva dassāmi. Atha sīlaṃ, sīlameva pūrissāmī』』ti. Tassa 『『idaṃ mahantaṃ idaṃ mahanta』』nti nicchituṃ asakkontasseva sakko gantvā purato pāturahosi. Tena vuttaṃ atha kho, ānanda,…pe… sammukhe pāturahosīti. Evaṃ kirassa ahosi – 『『rañño kaṅkhā uppannā, tassa kaṅkhacchedanatthaṃ pañhañca kathessāmi, idhāgamanatthāya paṭiññañca gaṇhissāmī』』ti . Tasmā gantvā sammukhe pāturahosi. Rājā adiṭṭhapubbaṃ rūpaṃ disvā bhīto ahosi lomahaṭṭhajāto. Atha naṃ sakko – 『『mā bhāyi, mahārāja, vissattho pañhaṃ puccha, kaṅkhaṃ te paṭivinodessāmī』』ti āha.
Rājā –
『『Pucchāmi taṃ mahārāja, sabbabhūtānamissara;
Dānaṃ vā brahmacariyaṃ vā, katamaṃ su mahapphala』』nti. –
Pañhaṃ pucchi. Sakko – 『『dānaṃ nāma kiṃ, sīlameva guṇavisiṭṭhatāya mahantaṃ. Ahañhi pubbe, mahārāja, dasavassasahassāni dasannaṃ jaṭilasahassānaṃ dānaṃ datvā pettivisayato na mutto, sīlavantā pana mayhaṃ dānaṃ bhuñjitvā brahmaloke nibbattā』』ti vatvā imā gāthā avoca –
『『Hīnena brahmacariyena, khattiye upapajjati;
Majjhimena ca devattaṃ, uttamena visujjhati.
Na hete sulabhā kāyā, yācayogena kenaci;
Ye kāye upapajjanti, anāgārā tapassino』』ti. (jā. 2.22.429-430);
Evaṃ rañño kaṅkhaṃ vinodetvā devalokagamanāya paṭiññāgahaṇatthaṃ lābhā te mahārājātiādimāha. Tattha avikampamānoti abhāyamāno. Adhivāsesīti ahaṃ mahājanaṃ kusalaṃ samādapemi, puññavantānaṃ pana vasanaṭṭhānaṃ disvā āgatena manussapathe sukhaṃ kathetuṃ hotīti adhivāsesi.
313.Evaṃ bhaddantavāti evaṃ hotu bhaddakaṃ tava vacananti vatvā. Yojetvāti ekasmiṃyeva yuge sahassaassājānīye yojetvā. Tesaṃ pana pāṭiyekkaṃ yojanakiccaṃ natthi, manaṃ āgamma yuttāyeva honti. So pana dibbaratho diyaḍḍhayojanasatiko hoti, naddhito paṭṭhāya rathasīsaṃ paññāsayojanāni, akkhabandho paṇṇāsayojanāni, akkhabandhato paṭṭhāya pacchābhāgo paṇṇāsayojanāni, sabbo sattavaṇṇaratanamayo. Devaloko nāma uddhaṃ, manussaloko adho, tasmā heṭṭhāmukhaṃ rathaṃ pesesīti na sallakkhetabbaṃ. Yathā pana pakatimaggaṃ peseti, evameva manussānaṃ sāyamāsabhatte niṭṭhite candena saddhiṃ yuganaddhaṃ katvā pesesi, yamakacandā uṭṭhitā viya ahesuṃ. Mahājano disvā 『『yamakacandā uggatā』』ti āha. Āgacchante āgacchante na yamakacandā, ekaṃ vimānaṃ, na vimānaṃ, eko rathoti. Rathopi āgacchanto āgacchanto pakatirathappamāṇova, assāpi pakatiassappamāṇāva ahesuṃ. Evaṃ rathaṃ āharitvā rañño pāsādaṃ padakkhiṇaṃ katvā pācīnasīhapañjaraṭṭhāne rathaṃ nivattetvā āgatamaggābhimukhaṃ katvā sīhapañjare ṭhatvāva ārohanasajjaṃ ṭhapesi.
Abhiruha mahārājāti rājā – 『『dibbayānaṃ me laddha』』nti na tāvadeva abhiruhi, nāgarānaṃ pana ovādaṃ adāsi 『『passatha tātā, yaṃ me sakkena devaraññā dibbaratho pesito, so ca kho na jātigottaṃ vā kulappadesaṃ vā paṭicca pesito, mayhaṃ pana sīlācāraguṇe pasīditvā pesito. Sace tumhepi sīlaṃ rakkhissatha, tumhākampi pesessati, evaṃ rakkhituṃ yuttaṃ nāmetaṃ sīlaṃ. Nāhaṃ devalokaṃ gantvā cirāyissāmi, appamattā hothā』』ti mahājanaṃ ovaditvā pañcasu sīlesu patiṭṭhāpetvā rathaṃ abhiruhi. Tato mātali saṅgāhako 『『ahampi mahārājassa mamānucchavikaṃ karissāmī』』ti ākāsamhi dve magge dassetvā apica mahārājātiādimāha.
Tattha katamenāti, mahārāja, imesu maggesu eko nirayaṃ gacchati, eko devalokaṃ, tesu taṃ katamena nemi. Yenāti yena maggena gantvā yattha pāpakammantā pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvediyanti, taṃ ṭhānaṃ sakkā hoti passitunti attho. Dutiyapadepi eseva nayo. Jātakepi –
『『Kena taṃ nemi maggena, rājaseṭṭha disampati;
Yena vā pāpakammantā, puññakammā ca ye narā』』ti. (jā. 2.22.450) –
Gāthāya ayamevattho. Tenevāha –
『『Niraye tāva passāmi, āvāse pāpakamminaṃ;
Ṭhānāni luddakammānaṃ, dussīlānañca yā gatī』』ti. (jā. 2.22.451);
Ubhayeneva maṃ mātali nehīti mātali dvīhi maggehi maṃ nehi, ahaṃ nirayaṃ passitukāmo devalokampīti. Paṭhamaṃ katamena nemīti. Paṭhamaṃ nirayamaggena nehīti. Tato mātali attano ānubhāvena rājānaṃ pañcadasa mahāniraye dassesi. Vitthārakathā panettha –
『『Dassesi mātali rañño, duggaṃ vetaraṇiṃ nadiṃ;
Kuthitaṃ khārasaṃyuttaṃ, tattaṃ aggisikhūpama』』nti. (jā. 2.22.452) –
Jātake vuttanayena veditabbā. Nirayaṃ dassetvā rathaṃ nivattetvā devalokābhimukhaṃ gantvā bīraṇīdevadhītāya soṇadinnadevaputtassa gaṇadevaputtānañca vimānāni dassento devalokaṃ nesi. Tatrāpi vitthārakathā –
『『Yadi te sutā bīraṇī jīvaloke,
Āmāyadāsī ahu brāhmaṇassa;
Sā pattakāle atithiṃ viditvā,
Mātāva puttaṃ sakimābhinandī;
Saṃyamā saṃvibhāgā ca,
Sā vimānasmi modatī』』ti. (jā. 2.22.507) –
Jātake vuttanayeneva veditabbā.
Evaṃ gacchato pana tassa rathanemi vaṭṭiyā cittakūṭadvārakoṭṭhakassa ummāre pahatamatteva devanagare kolāhalaṃ ahosi. Sakkaṃ devarājānaṃ ekakaṃyeva ohāya devasaṅgho mahāsattaṃ paccuggamanamakāsi, taṃ devatānaṃ ādaraṃ disvā sakko cittaṃ sandhāretuṃ asakkonto – 『『abhirama, mahārāja, devesu devānubhāvenā』』ti āha. Evaṃ kirassa ahosi – 『『ayaṃ rājā ajja āgantvā ekadivaseneva devagaṇaṃ attano abhimukhamakāsi. Sace ekaṃ dve divase vasissati, na maṃ devā olokessantī』』ti. So usūyamāno, 『『mahārāja, tuyhaṃ imasmiṃ devaloke vasituṃ puññaṃ natthi, aññesaṃ puññena vasāhī』』ti iminā adhippāyena evamāha. Bodhisatto – 『『nāsakkhi jarasakko manaṃ sandhāretuṃ, paraṃ nissāya laddhaṃ kho pana yācitvā laddhabhaṇḍakaṃ viya hotī』』ti paṭikkhipanto alaṃ mārisātiādimāha. Jātakepi vuttaṃ –
『『Yathā yācitakaṃ yānaṃ, yathā yācitakaṃ dhanaṃ;
Evaṃsampadameve taṃ, yaṃ parato dānapaccayā;
Na cāhametamicchāmi, yaṃ parato dānapaccayā』』ti. (jā. 2.22.585-586) –
Sabbaṃ vattabbaṃ. Bodhisatto pana manussattabhāvena kativāre devalokaṃ gatoti. Cattāro – mandhāturājakāle sādhinarājakāle guttilavīṇāvādakakāle nimimahārājakāleti. So mandhātukāle devaloke asaṅkhyeyyaṃ kālaṃ vasi, tasmiñhi vasamāneyeva chattiṃsa sakkā caviṃsu. Sādhinarājakāle sattāhaṃ vasi, manussagaṇanāya satta vassasatāni honti. Guttilavīṇāvādakakāle ca nimirājakāle ca muhuttamattaṃ vasi, manussagaṇanāya satta divasāni honti.
314.Tatthevamithilaṃ paṭinesīti paṭinetvā pakatisirigabbheyeva patiṭṭhāpesi.
315.Kaḷārajanakoti tassa nāmaṃ. Kaḷāradantatāya pana kaḷārajanakoti vutto. Na so agārasmā anagāriyaṃ pabbajīti ettakamattameva na akāsi, sesaṃ sabbaṃ pākatikameva ahosi.
316.Samucchedo hotīti ettha kalyāṇavattaṃ ko samucchindati, kena samucchinnaṃ, ko pavatteti, kena pavattitaṃ nāma hotīti ayaṃ vibhāgo veditabbo. Tattha sīlavā bhikkhu 『『na sakkā mayā arahattaṃ laddhu』』nti vīriyaṃ akaronto samucchindati. Dussīlena samucchinnaṃ nāma hoti. Satta sekhā pavattenti. Khīṇāsavena pavattitaṃ nāma hoti. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Maghadevasuttavaṇṇanā niṭṭhitā.
- Madhurasuttavaṇṇanā
317.Evaṃme sutanti madhurasuttaṃ. Tattha mahākaccānoti gihikāle ujjenikarañño purohitaputto abhirūpo dassanīyo pāsādiko suvaṇṇavaṇṇo ca. Madhurāyanti evaṃnāmake nagare. Gundāvaneti kaṇhakagundāvane . Avantiputtoti avantiraṭṭhe rañño dhītāya putto. Vuddho ceva arahā cāti daharaṃ arahantampi na tathā sambhāventi yathā mahallakaṃ, thero pana vuddho ceva ahosi arahā ca. Brāhmaṇā, bho kaccānāti so kira rājā brāhmaṇaladdhiko, tasmā evamāha. Brāhmaṇova seṭṭho vaṇṇotiādīsu jātigottādīnaṃ paññāpanaṭṭhāne brāhmaṇāva seṭṭhāti dasseti. Hīno añño vaṇṇoti itare tayo vaṇṇā hīnā lāmakāti vadati. Sukkoti paṇḍaro. Kaṇhoti kāḷako. Sujjhantīti jātigottādipaññāpanaṭṭhānesu sujjhanti. Brahmuno puttāti mahābrahmuno puttā. Orasā mukhato jātāti ure vasitvā mukhato nikkhantā, ure katvā saṃvaddhitāti vā orasā. Brahmajāti brahmato nibbattā. Brahmanimmitāti brahmunā nimmitā. Brahmadāyādāti brahmuno dāyādā. Ghosoyeva kho esoti vohāramattamevetaṃ.
318.Ijjheyyāti samijjheyya, yattakāni dhanādīni pattheyya, tattakehissa manoratho pūreyyāti attho. Khattiyopissāssāti khattiyopi assa issariyasampattassa pubbuṭṭhāyī assa. Nesaṃ ettha kiñcīti na etesaṃ ettha kiñci.
322.Āsanena vā nimanteyyāmāti nisinnāsanaṃ papphoṭetvā idha nisīdāti vadeyyāma. Abhinimanteyyāmapi nanti abhiharitvā taṃ nimanteyyāma. Tattha duvidho abhihāro vācāya ceva kāyena ca. 『『Tumhākaṃ icchiticchitakkhaṇe mamaṃ cīvarādīhi vadeyyātha yenattho』』ti vadanto hi vācāya abhiharitvā nimanteti nāma. Cīvarādivekallaṃ sallakkhetvā 『『idaṃ gaṇhathā』』ti tāni dento pana kāyena abhiharitvā nimanteti nāma. Tadubhayampi sandhāya 『『abhinimanteyyāmapi na』』nti āha. Rakkhāvaraṇaguttinti rakkhāsaṅkhātañceva āvaraṇasaṅkhātañca guttiṃ. Yā panesā āvudhahatthe purise ṭhapentena rakkhā, sā dhammikā nāma saṃvihitā na hoti. Yathā pana avelāya kaṭṭhahārikāpaṇṇahārikādayo vihāraṃ na pavisanti, migaluddakādayo vihārasīmāya mige vā macche vā na gaṇhanti, evaṃ saṃvidahantena dhammikā nāma saṃvihitā hoti. Taṃ sandhāyāha 『『dhammika』』nti.
Evaṃsanteti evaṃ catunnampi vaṇṇānaṃ pabbajitānaṃ pabbajitasakkārena same samāne. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Madhurasuttavaṇṇanā niṭṭhitā.
- Bodhirājakumārasuttavaṇṇanā
324.Evaṃme sutanti bodhirājakumārasuttaṃ. Tattha kokanadoti kokanadaṃ vuccati padumaṃ. So ca maṅgalapāsādo olokanakapadumaṃ dassetvā kato, tasmā kokanadoti saṅkhaṃ labhi.
325.Yāva pacchimasopānakaḷevarāti ettha pacchimasopānakaḷevaranti paṭhamaṃ sopānaphalakaṃ vuttaṃ. Addasākhoti olokanatthaṃyeva dvārakoṭṭhake ṭhito addasa. Bhagavā tuṇhī ahosīti 『『kissa nu kho atthāya rājakumārena ayaṃ mahāsakkāro kato』』ti āvajjanto puttapatthanāya katabhāvaṃ aññāsi. So hi rājakumāro aputtako, sutañcānena ahosi – 『『buddhānaṃ kira adhikāraṃ katvā manasā icchitaṃ labhantī』』ti. So – 『『sacāhaṃ puttaṃ labhissāmi, sammāsambuddho mama celappaṭikaṃ akkamissati. No ce labhissāmi, na akkamissatī』』ti patthanaṃ katvā santharāpesi. Atha bhagavā 『『nibbattissati nu kho etassa putto』』ti āvajjetvā 『『na nibbattissatī』』ti addasa.
Pubbe kira so ekasmiṃ dīpe vasamāno samacchandena sakuṇapotake khādi. Sacassa mātugāmo aññova bhaveyya, puttaṃ labheyya. Ubhohi pana samānacchandehi hutvā pāpakammaṃ kataṃ, tenassa putto na nibbattissatīti aññāsi. Dusse pana akkante – 『『buddhānaṃ adhikāraṃ katvā patthitapatthitaṃ labhantīti loke anussavo, mayā ca mahāabhinīhāro kato, na ca puttaṃ labhāmi, tucchaṃ idaṃ vacana』』nti micchāgahaṇaṃ gaṇheyya. Titthiyāpi – 『『natthi samaṇānaṃ akattabbaṃ nāma, celappaṭikaṃ maddantā āhiṇḍantī』』ti ujjhāyeyyuṃ . Etarahi ca akkamantesu bahū bhikkhū paracittaviduno, te bhabbaṃ jānitvā akkamissanti, abhabbaṃ jānitvā na akkamissanti. Anāgate pana upanissayo mando bhavissati, anāgataṃ na jānissanti. Tesu akkamantesu sace patthitaṃ ijjhissati, iccetaṃ kusalaṃ . No ce ijjhissati, – 『『pubbe bhikkhusaṅghassa abhinīhāraṃ katvā icchiticchitaṃ labhanti, taṃ idāni na labhanti . Teyeva maññe bhikkhū paṭipattipūrakā ahesuṃ, ime paṭipattiṃ pūretuṃ na sakkontī』』ti manussā vippaṭisārino bhavissantīti imehi kāraṇehi bhagavā akkamituṃ anicchanto tuṇhī ahosi. Sikkhāpadaṃ paññapesi 『『na, bhikkhave, celappaṭikā akkamitabbā』』ti (cūḷava. 268). Maṅgalatthāya paññattaṃ anakkamantesu pana akkamanatthāya anupaññattiṃ ṭhapesi – 『『gihī, bhikkhave, maṅgalikā, anujānāmi, bhikkhave, gihīnaṃ maṅgalatthāyā』』ti (cūḷava. 268).
326.Pacchimaṃ janataṃ tathāgato anukampatīti idaṃ thero vuttesu kāraṇesu tatiyaṃ kāraṇaṃ sandhāyāha. Na kho sukhena sukhanti kasmā āha? Kāmasukhallikānuyogasaññī hutvā sammāsambuddho na akkami, tasmā ahampi satthārā samānacchando bhavissāmīti maññamāno evamāha.
327.So kho ahantiādi 『『yāva rattiyā pacchime yāme』』ti tāva mahāsaccake (ma. ni. 1.364 ādayo) vuttanayena veditabbaṃ. Tato paraṃ yāva pañcavaggiyānaṃ āsavakkhayā pāsarāsisutte (ma. ni. 1.272 ādayo) vuttanayena veditabbaṃ.
343.Aṅkusagayhe sippeti aṅkusagahaṇasippe. Kusalo ahanti cheko ahaṃ. Kassa panāyaṃ santike sippaṃ uggaṇhīti? Pitu santike, pitāpissa pitu santikeva uggaṇhi. Kosambiyaṃ kira parantaparājā nāma rajjaṃ kāresi. Rājamahesī garubhārā ākāsatale raññā saddhiṃ bālātapaṃ tappamānā rattakambalaṃ pārupitvā nisinnā hoti, eko hatthiliṅgasakuṇo 『『maṃsapesī』』ti maññamāno gahetvā ākāsaṃ pakkhandi. Sā 『『chaḍḍeyya ma』』nti bhayena nissaddā ahosi, so taṃ pabbatapāde rukkhaviṭape ṭhapesi. Sā pāṇissaraṃ karontī mahāsaddamakāsi. Sakuṇo palāyi, tassā tattheva gabbhavuṭṭhānaṃ ahosi. Tiyāmarattiṃ deve vassante kambalaṃ pārupitvā nisīdi. Tato ca avidūre tāpaso vasati. So tassā saddena aruṇe uggate rukkhamūlaṃ āgato jātiṃ pucchitvā nisseṇiṃ bandhitvā otāretvā attano vasanaṭṭhānaṃ netvā yāguṃ pāyesi. Dārakassa meghautuñca pabbatautuñca gahetvā jātattā udenoti nāmaṃ akāsi. Tāpaso phalāphalāni āharitvā dvepi jane posesi.
Sā ekadivasaṃ tāpasassa āgamanavelāya paccuggamanaṃ katvā itthikuttaṃ dassetvā tāpasaṃ sīlabhedaṃ āpādesi. Tesaṃ ekato vasantānaṃ kāle gacchante parantaparājā kālaṃ akāsi. Tāpaso rattibhāge nakkhattaṃ oloketvā rañño matabhāvaṃ ñatvā – 『『tuyhaṃ rājā mato, putto te kiṃ idha vasituṃ icchati, udāhu pettike rajje chattaṃ ussāpetu』』nti pucchi. Sā puttassa ādito paṭṭhāya sabbaṃ pavattiṃ ācikkhitvā chattaṃ ussāpetukāmatañcassa ñatvā tāpasassa ārocesi. Tāpaso ca hatthiganthasippaṃ jānāti, kutonena laddhaṃ? Sakkassa santikā. Pubbe kirassa sakko upaṭṭhānaṃ āgantvā 『『kena kilamathā』』ti pucchi. So 『『hatthiparissayo atthī』』ti ārocesi. Tassa sakko hatthiganthañceva vīṇakañca datvā 『『palāpetukāmatāya sati imaṃ tantiṃ vādetvā imaṃ silokaṃ vadeyyātha, pakkositukāmatāya sati imaṃ silokaṃ vadeyyāthā』』ti āha. Tāpaso taṃ sippaṃ kumārassa adāsi. So ekaṃ vaṭarukkhaṃ abhiruhitvā hatthīsu āgatesu tantiṃ vādetvā silokaṃ vadati, hatthī bhītā palāyiṃsu.
So sippassa ānubhāvaṃ ñatvā punadivase pakkosanasippaṃ payojesi. Jeṭṭhakahatthī āgantvā khandhaṃ upanāmesi. So tassa khandhagato yuddhasamatthe taruṇahatthī uccinitvā kambalañca muddikañca gahetvā mātāpitaro vanditvā nikkhanto anupubbena taṃ taṃ gāmaṃ pavisitvā – 『『ahaṃ rañño putto, sampattiṃ atthikā āgacchantū』』ti janasaṅgahaṃ katvā nagaraṃ parivāretvā – 『『ahaṃ rañño putto, mayhaṃ chattaṃ dethā』』ti asaddahantānaṃ kambalañca muddikañca dassetvā chattaṃ ussāpesi. So hatthivittako hutvā 『『asukaṭṭhāne sundaro hatthī atthī』』ti vutte gantvā gaṇhāti. Caṇḍapajjoto 『『tassa santike sippaṃ gaṇhissāmī』』ti kaṭṭhahatthiṃ payojetvā tassa anto yodhe nisīdāpetvā taṃ hatthiṃ gahaṇatthāya āgataṃ gaṇhitvā tassa santike sippaṃ gahaṇatthāya dhītaraṃ uyyojesi. So tāya saddhiṃ saṃvāsaṃ kappetvā taṃ gahetvā attano nagaraṃyeva agamāsi. Tassā kucchiyaṃ uppanno ayaṃ bodhirājakumāro attano pitu santike sippaṃ uggaṇhi.
344.Padhāniyaṅgānīti padhānaṃ vuccati padahanabhāvo, padhānamassa atthīti padhāniyo. Padhāniyassa bhikkhuno aṅgānīti padhāniyaṅgāni. Saddhoti saddhāya samannāgato. Sā panesā āgamanasaddhā adhigamasaddhā okappanasaddhā pasādasaddhāti catubbidhā. Tattha sabbaññubodhisattānaṃ saddhā abhinīhārato paṭṭhāya āgatattā āgamanasaddhā nāma. Ariyasāvakānaṃ paṭivedhena adhigatattā adhigamasaddhā nāma. Buddho dhammo saṅghoti vutte acalabhāvena okappanaṃ okappanasaddhā nāma. Pasāduppatti pasādasaddhā nāma, idha pana okappanasaddhā adhippetā. Bodhinti catumaggañāṇaṃ. Taṃ suppaṭividdhaṃ tathāgatenāti saddahati, desanāsīsameva cetaṃ, iminā pana aṅgena tīsupi ratanesu saddhā adhippetā. Yassa hi buddhādīsu pasādo balavā, tassa padhānaṃ vīriyaṃ ijjhati.
Appābādhoti arogo. Appātaṅkoti niddukkho. Samavepākiniyāti samavipācaniyā. Gahaṇiyāti kammajatejodhātuyā. Nātisītāya nāccuṇhāyāti atisītagahaṇiko hi sītabhīrū hoti, accuṇhagahaṇiko uṇhabhīrū, tesaṃ padhānaṃ na ijjhati. Majjhimagahaṇikassa ijjhati. Tenāha 『『majjhimāya padhānakkhamāyā』』ti. Yathābhūtaṃ attānaṃ āvikattāti yathābhūtaṃ attano aguṇaṃ pakāsetā. Udayatthagāminiyāti udayañca atthañca gantuṃ paricchindituṃ samatthāya, etena paññāsalakkhaṇapariggāhikaṃ udayabbayañāṇaṃ vuttaṃ. Ariyāyāti parisuddhāya. Nibbedhikāyāti anibbiddhapubbe lobhakkhandhādayo nibbijjhituṃ samatthāya. Sammādukkhakkhayagāminiyāti tadaṅgavasena kilesānaṃ pahīnattā yaṃ dukkhaṃ khīyati, tassa dukkhassa khayagāminiyā. Iti sabbehipi imehi padehi vipassanāpaññāva kathitā. Duppaññassa hi padhānaṃ na ijjhati. Imāni ca pañca padhāniyaṅgāni lokiyāneva veditabbāni.
345.Sāyamanusiṭṭhopāto visesaṃ adhigamissatīti atthaṅgate sūriye anusiṭṭho aruṇuggamane visesaṃ adhigamissati. Pātamanusiṭṭho sāyanti aruṇuggamane anusiṭṭho sūriyatthaṅgamanavelāyaṃ. Ayañca pana desanā neyyapuggalavasena vuttā. Dandhapañño hi neyyapuggalo sattahi divasehi arahattaṃ pāpuṇāti, tikkhapañño ekadivasena, sesadivase majjhimapaññāvasena veditabbaṃ. Aho buddho aho dhammo aho dhammassa svākkhātatāti yasmā buddhadhammānaṃ uḷāratāya dhammassa ca svākkhātatāya pāto kammaṭṭhānaṃ kathāpetvā sāyaṃ arahattaṃ pāpuṇāti, tasmā pasaṃsanto evamāha. Yatra hi nāmāti vimhayatthe nipāto.
346.Kucchimatīti āpannasattā. Yo me ayaṃ, bhante, kucchigatoti kiṃ panevaṃ saraṇaṃ gahitaṃ hotīti. Na hoti. Acittakasaraṇagamanaṃ nāma natthi, ārakkho panassa paccupaṭṭhitova hoti. Atha naṃ yadā mahallakakāle mātāpitaro, – 『『tāta, kucchigatameva taṃ saraṇaṃ gaṇhāpayimhā』』ti sārenti, so ca sallakkhetvā 『『ahaṃ saraṇaṃ gato upāsako』』ti satiṃ uppādeti, tadā saraṇaṃ gahitaṃ nāma hoti. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Bodhirājakumārasuttavaṇṇanā niṭṭhitā.
- Aṅgulimālasuttavaṇṇanā
347.Evaṃme sutanti aṅgulimālasuttaṃ. Tattha aṅgulīnaṃ mālaṃ dhāretīti kasmā dhāreti? Ācariyavacanena. Tatrāyaṃ anupubbikathā –
Ayaṃ kira kosalarañño purohitassa mantāṇiyā nāma brāhmaṇiyā kucchismiṃ paṭisandhiṃ aggahesi. Brāhmaṇiyā rattibhāge gabbhavuṭṭhānaṃ ahosi. Tassa mātukucchito nikkhamanakāle sakalanagare āvudhāni pajjaliṃsu, rañño maṅgalasakuntopi sirisayane ṭhapitā asilaṭṭhipi pajjali. Brāhmaṇo nikkhamitvā nakkhattaṃ olokento coranakkhattena jātoti rañño santikaṃ gantvā sukhaseyyabhāvaṃ pucchi.
Rājā 『『kuto, me ācariya, sukhaseyyā? Mayhaṃ maṅgalāvudhaṃ pajjali, rajjassa vā jīvitassa vā antarāyo bhavissati maññe』』ti. Mā bhāyi, mahārāja, mayhaṃ ghare kumāro jāto, tassānubhāvena na kevalaṃ tuyhaṃ nivesane, sakalanagarepi āvudhāni pajjalitānīti. Kiṃ bhavissati ācariyāti? Coro bhavissati mahārājāti. Kiṃ ekacorako, udāhu rajjadūsako coroti? Ekacorako devāti. Evaṃ vatvā ca pana rañño manaṃ gaṇhitukāmo āha – 『『māretha naṃ devā』』ti. Ekacorako samāno kiṃ karissati? Karīsasahassakhette ekasālisīsaṃ viya hoti, paṭijaggatha nanti. Tassa nāmaggahaṇaṃ gaṇhantā sayane ṭhapitamaṅgalaasilaṭṭhi, chadane ṭhapitā sarā, kappāsapicumhi ṭhapitaṃ tālavaṇṭakaraṇasatthakanti ete pajjalantā kiñci na hiṃsiṃsu, tasmā ahiṃsakoti nāmaṃ akaṃsu. Taṃ sippuggahaṇakāle takkasīlaṃ pesayiṃsu.
So dhammantevāsiko hutvā sippaṃ paṭṭhapesi. Vattasampanno kiṃkārapaṭissāvī manāpacārī piyavādī ahosi. Sesaantevāsikā bāhirakā ahesuṃ. Te – 『『ahiṃsakamāṇavakassa āgatakālato paṭṭhāya mayaṃ na paññāyāma, kathaṃ naṃ bhindeyyāmā』』ti? Nisīditvā mantayantā – 『『sabbehi atirekapaññattā duppaññoti. Na sakkā vattuṃ, vattasampannattā dubbattoti. Na sakkā vattuṃ, jātisampannattā dujjātoti na sakkā vattuṃ, kinti karissāmā』』ti? Tato ekaṃ kharamantaṃ mantayiṃsu 『『ācariyassa antaraṃ katvā naṃ bhindissāmā』』ti tayo rāsī hutvā paṭhamaṃ ekacce ācariyaṃ upasaṅkamitvā vanditvā aṭṭhaṃsu. Kiṃ tātāti? Imasmiṃ gehe ekā kathā suyyatīti. Kiṃ tātāti? Ahiṃsakamāṇavo tumhākaṃ antare dubbhatīti maññāmāti. Ācariyo santajjetvā – 『『gacchatha vasalā, mā me puttaṃ mayhaṃ antare paribhindathā』』ti niṭṭhubhi. Tato itare, atha itarehi tayopi koṭṭhāsā āgantvā tatheva vatvā – 『『amhākaṃ asaddahantā upaparikkhitvā jānāthā』』ti āhaṃsu.
Ācariyo sinehena vadante disvā 『『atthi maññe santhavo』』ti paribhijjitvā cintesi 『『ghātemi na』』nti. Tato cintesi – 『『sace ghātessāmi 『disāpāmokkho ācariyo attano santikaṃ sippuggahaṇatthaṃ āgate māṇavake dosaṃ uppādetvā jīvitā voropetī』ti. Puna koci sippuggahaṇatthaṃ na āgamissati, evaṃ me lābho parihāyissati, atha naṃ sippassa pariyosānupacāroti vatvā jaṅghasahassaṃ ghātehīti vakkhāmi. Avassaṃ ettha eko uṭṭhāya taṃ ghātessatī』』ti.
Atha naṃ āha – 『『ehi tāta jaṅghasahassaṃ ghātehi, evaṃ te sippassa upacāro kato bhavissatī』』ti. Mayaṃ ahiṃsakakule jātā, na sakkā ācariyāti. Aladdhupacāraṃ sippaṃ phalaṃ na deti tātāti. So pañcāvudhaṃ gahetvā ācariyaṃ vanditvā aṭaviṃ paviṭṭho. Aṭaviṃ pavisanaṭṭhānepi aṭavimajjhepi aṭavito nikkhamanaṭṭhānepi ṭhatvā manusse ghāteti. Vatthaṃ vā veṭhanaṃ vā na gaṇhāti. Eko dveti gaṇitamattameva karonto gacchati, gaṇanampi na uggaṇhāti. Pakatiyāpi paññavā esa, pāṇātipātino pana cittaṃ na patiṭṭhāti, tasmā anukkamena gaṇanampi na sallakkhesi, ekekaṃ aṅguliṃ chinditvā ṭhapeti. Ṭhapitaṭṭhāne aṅguliyo vinassanti, tato vijjhitvā aṅgulīnaṃ mālaṃ katvā dhāresi, teneva cassa aṅgulimāloti saṅkhā udapādi. So sabbaṃ araññaṃ nissañcāramakāsi, dāruādīnaṃ atthāya araññaṃ gantuṃ samattho nāma natthi.
Rattibhāge antogāmampi āgantvā pādena paharitvā dvāraṃ ugghāteti. Tato sayiteyeva māretvā eko ekoti gahetvā gacchati. Gāmo osaritvā nigame aṭṭhāsi, nigamo nagare. Manussā tiyojanato paṭṭhāya gharāni pahāya dārake hatthesu gahetvā āgamma sāvatthiṃ parivāretvā khandhāvāraṃ bandhitvā rājaṅgaṇe sannipatitvā – 『『coro, te deva, vijite aṅgulimālo nāmā』』tiādīni vadantā kandanti. Bhaggavo 『『mayhaṃ putto bhavissatī』』ti ñatvā brāhmaṇiṃ āha – bhoti aṅgulimālo nāma coro uppanno, so na añño, tava putto ahiṃsakakumāro. Idāni rājā taṃ gaṇhituṃ nikkhamissati, kiṃ kattabbanti? Gaccha sāmi, puttaṃ me gahetvā ehīti. Nāhaṃ bhadde ussahāmi, catūsu hi janesu vissāso nāma natthi, coro me purāṇasahāyoti avissāsanīyo, sākhā me purāṇasanthatāti avissāsanīyā, rājā maṃ pūjetīti avissāsanīyo, itthī me vasaṃ gatāti avissāsanīyāti. Mātu hadayaṃ pana mudukaṃ hoti. Tasmā ahaṃ pana gantvā mayhaṃ puttaṃ ānessāmīti nikkhantā.
Taṃdivasañca bhagavā paccūsasamaye lokaṃ volokento aṅgulimālaṃ disvā – 『『mayi gate etassa sotthi bhavissati. Agāmake araññe ṭhito catuppadikaṃ gāthaṃ sutvā mama santike pabbajitvā cha abhiññā sacchikarissati. Sace na gamissāmi, mātari aparajjhitvā anuddharaṇīyo bhavissati, karissāmissa saṅgaha』』nti pubbaṇhasamayaṃ nivāsetvā piṇḍāya pavisitvā katabhattakicco taṃ saṅgaṇhitukāmo vihārā nikkhami. Etamatthaṃ dassetuṃ 『『atha kho bhagavā』』tiādi vuttaṃ.
348.Saṅkaritvā saṅkaritvāti saṅketaṃ katvā vaggavaggā hutvā. Hatthatthaṃ gacchantīti hatthe atthaṃ vināsaṃ gacchanti. Kiṃ pana te bhagavantaṃ sañjānitvā evaṃ vadanti asañjānitvāti? Asañjānitvā. Aññātakavesena hi bhagavā ekakova agamāsi. Coropi tasmiṃ samaye dīgharattaṃ dubbhojanena ca dukkhaseyyāya ca ukkaṇṭhito hoti. Kittakā panānena manussā māritāti? Ekenūnasahassaṃ. So pana idāni ekaṃ labhitvā sahassaṃ pūressatīti saññī hutvā yameva paṭhamaṃ passāmi, taṃ ghātetvā gaṇanaṃ pūretvā sippassa upacāraṃ katvā kesamassuṃ ohāretvā nhāyitvā vatthāni parivattetvā mātāpitaro passissāmīti aṭavimajjhato aṭavimukhaṃ āgantvā ekamantaṃ ṭhitova bhagavantaṃ addasa. Etamatthaṃ dassetuṃ 『『addasā kho』』tiādi vuttaṃ.
Iddhābhisaṅkhāraṃ abhisaṅkhāsīti mahāpathaviṃ ummiyo uṭṭhapento viya saṃharitvā aparabhāge akkamati, orabhāge valiyo nikkhamanti, aṅgulimālo sarakkhepamattaṃ muñcitvā gacchati. Bhagavā purato mahantaṃ aṅgaṇaṃ dassetvā sayaṃ majjhe hoti, coro ante. So 『『idāni naṃ pāpuṇitvā gaṇhissāmī』』ti sabbathāmena dhāvati. Bhagavā aṅgaṇassa pārimante hoti, coro majjhe. So 『『ettha naṃ pāpuṇitvā gaṇhissāmī』』ti vegena dhāvati. Bhagavā tassa purato mātikaṃ vā thalaṃ vā dasseti, etenupāyena tīṇi yojanāni gahetvā agamāsi. Coro kilami, mukhe kheḷo sussi, kacchehi sedā mucciṃsu. Athassa 『『acchariyaṃ vata bho』』ti etadahosi. Migampīti migaṃ kasmā gaṇhāti? Chātasamaye āhāratthaṃ. So kira ekaṃ gumbaṃ ghaṭṭetvā mige uṭṭhāpeti. Tato cittaruciyaṃ migaṃ anubandhanto gaṇhitvā pacitvā khādati. Puccheyyanti yena kāraṇenāyaṃ gacchantova ṭhito nāma , ahañca ṭhitova aṭṭhito nāma, yaṃnūnāhaṃ imaṃ samaṇaṃ taṃ kāraṇaṃ puccheyyanti attho.
349.Nidhāyāti yo vihiṃsanatthaṃ bhūtesu daṇḍo pavattayitabbo siyā, taṃ nidhāya apanetvā mettāya khantiyā paṭisaṅkhāya avihiṃsāya sāraṇīyadhammesu ca ṭhito ahanti attho. Tuvamaṭṭhitosīti pāṇesu asaññatattā ettakāni pāṇasahassāni ghātentassa tava mettā vā khanti vā paṭisaṅkhā vā avihiṃsā vā sāraṇīyadhammo vā natthi, tasmā tuvaṃ aṭṭhitosi, idāni iriyāpathena ṭhitopi niraye dhāvissasi, tiracchānayoniyaṃ pettivisaye asurakāye vā dhāvissasīti vuttaṃ hoti.
Tato coro – 『『mahā ayaṃ sīhanādo, mahantaṃ gajjitaṃ, na idaṃ aññassa bhavissati, mahāmāyāya puttassa siddhatthassa samaṇarañño etaṃ gajjitaṃ, diṭṭho vatamhi maññe tikhiṇacakkhunā sammāsambuddhena, saṅgahakaraṇatthaṃ me bhagavā āgato』』ti cintetvā cirassaṃ vata metiādimāha. Tattha mahitoti devamanussādīhi catupaccayapūjāya pūjito. Paccupādīti cirassaṃ kālassa accayena mayhaṃ saṅgahatthāya imaṃ mahāvanaṃ paṭipajji. Pahāya pāpanti pajahitvā pāpaṃ.
Itvevāti evaṃ vatvāyeva. Āvudhanti pañcāvudhaṃ. Sobbheti samantato chinne. Papāteti ekato chinne. Naraketi phalitaṭṭhāne. Idha pana tīhipi imehi padehi araññameva vuttaṃ. Akirīti khipi chaḍḍesi.
Tamehibhikkhūti tadā avocāti bhagavato imaṃ pabbājento kuhiṃ satthakaṃ labhissāmi, kuhiṃ pattacīvaranti pariyesanakiccaṃ natthi, kammaṃ pana olokesi. Athassa pubbe sīlavantānaṃ aṭṭhaparikkhārabhaṇḍakassa dinnabhāvaṃ ñatvā dakkhiṇahatthaṃ pasāretvā – 『『ehi bhikkhu svākkhāto dhammo, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā』』ti āha. So saha vacaneneva iddhimayapattacīvaraṃ paṭilabhi. Tāvadevassa gihiliṅgaṃ antaradhāyi, samaṇaliṅgaṃ pāturahosi.
『『Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;
Parissāvanena aṭṭhete, yuttayogassa bhikkhuno』』ti. –
Evaṃ vuttā aṭṭha parikkhārā sarīrapaṭibaddhāva hutvā nibbattiṃsu. Eseva tassa ahu bhikkhubhāvoti esa ehibhikkhubhāvo tassa upasampannabhikkhubhāvo ahosi, na hi ehibhikkhūnaṃ visuṃ upasampadā nāma atthi.
350.Pacchāsamaṇenāti bhaṇḍaggāhakena pacchāsamaṇena, teneva attano pattacīvaraṃ gāhāpetvā taṃ pacchāsamaṇaṃ katvā gatoti attho. Mātāpissa aṭṭhausabhamattena ṭhānena antaritā, – 『『tāta, ahiṃsaka kattha ṭhitosi, kattha nisinnosi, kuhiṃ gatosi? Mayā saddhiṃ na kathesi tātā』』ti vadantī āhiṇḍitvā apassamānā ettova gatā.
Pañcamattehiassasatehīti sace corassa parājayo bhavissati, anubandhitvā naṃ gaṇhissāmi. Sace mayhaṃ parājayo bhavissati, vegena palāyissāmīti sallahukena balena nikkhami . Yena ārāmoti kasmā ārāmaṃ agamāsi? So kira corassa bhāyati, cittena gantukāmo na gacchati, garahābhayena nikkhami. Tenassa etadahosi – 『『sammāsambuddhaṃ vanditvā nisīdissāmi, so pucchissati 『kasmā balaṃ gahetvā nikkhantosī』ti. Athāhaṃ ārocessāmi, bhagavā hi maṃ na kevalaṃ samparāyikeneva atthena saṅgaṇhāti, diṭṭhadhammikenapi saṅgaṇhātiyeva. So sace mayhaṃ jayo bhavissati, adhivāsessati. Sace parājayo bhavissati 『kiṃ te, mahārāja, ekaṃ coraṃ ārabbha gamanenā』ti vakkhati. Tato maṃ jano evaṃ sañjānissati – 『rājā coraṃ gahetuṃ nikkhanto, sammāsambuddhena pana nivattito』ti』』 garahamokkhaṃ sampassamāno agamāsi.
Kuto panassāti kasmā āha? Api nāma bhagavā tassa upanissayaṃ oloketvā taṃ ānetvā pabbājeyyāti bhagavato parigaṇhanatthaṃ āha. Raññoti na kevalaṃ raññoyeva bhayaṃ ahosi, avasesopi mahājano bhīto phalakāvudhāni chaḍḍetvā sammukhasammukhaṭṭhāneva palāyitvā nagaraṃ pavisitvā dvāraṃ pidhāya aṭṭālake āruyha olokento aṭṭhāsi. Evañca avoca – 『『aṅgulimālo 『rājā mayhaṃ santikaṃ āgacchatī』ti ñatvā paṭhamataraṃ āgantvā jetavane nisinno, rājā tena gahito, mayaṃ pana palāyitvā muttā』』ti. Natthi te ito bhayanti ayañhi idāni kunthakipillikaṃ jīvitā na voropeti, natthi te imassa santikā bhayanti attho.
Kathaṃ gottoti? Kasmā pucchati? Pabbajitaṃ dāruṇakammena uppannanāmaṃ gahetvā voharituṃ na yuttaṃ, mātāpitūnaṃ gottavasena naṃ samudācarissāmīti maññamāno pucchi. Parikkhārānanti etesaṃ atthāya ahaṃ ussukkaṃ karissāmīti attho. Kathentoyeva ca udare baddhasāṭakaṃ muñcitvā therassa pādamūle ṭhapesi.
351.Āraññikotiādīni cattāri dhutaṅgāni pāḷiyaṃ āgatāni. Therena pana terasapi samādinnāneva ahesuṃ, tasmā alanti āha. Yañhi mayaṃ, bhanteti kiṃ sandhāya vadati? 『『Hatthimpi dhāvantaṃ anubandhitvā gaṇhāmī』』ti āgataṭṭhāne raññā pesitahatthādayo so evaṃ aggahesi. Rājāpi – 『『hatthīhiyeva naṃ parikkhipitvā gaṇhatha, asseheva, rathehevā』』ti evaṃ anekavāraṃ bahū hatthādayo pesesi. Evaṃ gatesu pana tesu – 『『ahaṃ are aṅgulimālo』』ti tasmiṃ uṭṭhāya saddaṃ karonte ekopi āvudhaṃ parivattetuṃ nāsakkhi, sabbeva koṭṭetvā māresi. Hatthī araññahatthī, assā araññaassā, rathāpi tattheva bhijjantīti idaṃ sandhāya rājā evaṃ vadati.
Piṇḍāya pāvisīti na idaṃ paṭhamaṃ pāvisi. Itthidassanadivasaṃ sandhāya panetaṃ vuttaṃ. Devasikampi panesa pavisateva, manussā ca naṃ disvā uttasantipi palāyantipi dvārampi thakenti, ekacce aṅgulimāloti sutvāva palāyitvā araññaṃ vā pavisanti, gharaṃ vā pavisitvā dvāraṃ thakenti. Palāyituṃ asakkontā piṭṭhiṃ datvā tiṭṭhanti . Thero uḷuṅgayāgumpi kaṭacchubhikkhampi na labhati, piṇḍapātena kilamati. Bahi alabhanto nagaraṃ sabbasādhāraṇanti nagaraṃ pavisati. Yena dvārena pavisati, tattha aṅgulimālo āgatoti kūṭasahassānaṃ bhijjanakāraṇaṃ hoti. Etadahosīti kāruññappattiyā ahosi. Ekena ūnamanussasahassaṃ ghātentassa ekadivasampi kāruññaṃ nāhosi, gabbhamūḷhāya itthiyā dassanamatteneva kathaṃ uppannanti? Pabbajjābalena, pabbajjābalañhi etaṃ.
Tena hīti yasmā te kāruññaṃ uppannaṃ, tasmāti attho. Ariyāya jātiyāti, aṅgulimāla, etaṃ tvaṃ mā gaṇhi, nesā tava jāti. Gihikālo esa, gihī nāma pāṇampi hananti, adinnādānādīnipi karonti. Idāni pana te ariyā nāma jāti. Tasmā tvaṃ 『『yato ahaṃ, bhagini, jāto』』ti sace evaṃ vattuṃ kukkuccāyasi, tena hi 『『ariyāya jātiyā』』ti evaṃ visesetvā vadāhīti uyyojesi.
Taṃ itthiṃ etadavocāti itthīnaṃ gabbhavuṭṭhānaṭṭhānaṃ nāma na sakkā purisena upasaṅkamituṃ. Thero kiṃ karosīti? Aṅgulimālatthero saccakiriyaṃ katvā sotthikaraṇatthāya āgatoti ārocāpesi. Tato te sāṇiyā parikkhipitvā therassa bahisāṇiyaṃ pīṭhakaṃ paññāpesuṃ. Thero tattha nisīditvā – 『『yato ahaṃ bhagini sabbaññubuddhassa ariyāya jātiyā jāto』』ti saccakiriyaṃ akāsi, saha saccavacaneneva dhamakaraṇato muttaudakaṃ viya dārako nikkhami. Mātāputtānaṃ sotthi ahosi. Imañca pana parittaṃ na kiñci parissayaṃ na maddati, mahāparittaṃ nāmetanti vuttaṃ. Therena nisīditvā saccakiriyakataṭṭhāne pīṭhakaṃ akaṃsu. Gabbhamūḷhaṃ tiracchānagatitthimpi ānetvā tattha nisajjāpenti, tāvadeva sukhena gabbhavuṭṭhānaṃ hoti. Yā dubbalā hoti na sakkā ānetuṃ, tassā pīṭhakadhovanaudakaṃ netvā sīse siñcanti, taṅkhaṇaṃyeva gabbhavuṭṭhānaṃ hoti, aññampi rogaṃ vūpasameti. Yāva kappā tiṭṭhanakapāṭihāriyaṃ kiretaṃ.
Kiṃ pana bhagavā theraṃ vejjakammaṃ kārāpesīti? Na kārāpesi. Therañhi disvā manussā bhītā palāyanti. Thero bhikkhāhārena kilamati, samaṇadhammaṃ kātuṃ na sakkoti. Tassa anuggahena saccakiriyaṃ kāresi. Evaṃ kirassa ahosi – 『『idāni kira aṅgulimālatthero mettacittaṃ paṭilabhitvā saccakiriyāya manussānaṃ sotthibhāvaṃ karotīti manussā theraṃ upasaṅkamitabbaṃ maññissanti, tato bhikkhāhārena akilamanto samaṇadhammaṃ kātuṃ sakkhissatī』』ti anuggahena saccakiriyaṃ kāresi. Na hi saccakiriyā vejjakammaṃ hoti. Therassāpi ca 『『samaṇadhammaṃ karissāmī』』ti mūlakammaṭṭhānaṃ gahetvā rattiṭṭhānadivāṭṭhāne nisinnassa cittaṃ kammaṭṭhānābhimukhaṃ na gacchati, aṭaviyaṃ ṭhatvā manussānaṃ ghātitaṭṭhānameva pākaṭaṃ hoti. 『『Duggatomhi, khuddakaputtomhi, jīvitaṃ me dehi sāmīti maraṇabhītānaṃ vacanākāro ca hatthapādavikāro ca āpāthaṃ āgacchati, so vippaṭisārī hutvā tatova uṭṭhāya gacchati, athassa bhagavā taṃ jātiṃ abbohārikaṃ katvāvāyaṃ vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhissatīti ariyāya jātiyā saccakiriyaṃ kāresi. Eko vūpakaṭṭhotiādi vatthasutte (ma. ni. 1.80) vitthāritaṃ.
352.Aññenapi leḍḍu khittoti kākasunakhasūkarādīnaṃ paṭikkamāpanatthāya samantā sarakkhepamatte ṭhāne yena kenaci disābhāgena khitto āgantvā therasseva kāye patati. Kittake ṭhāne evaṃ hoti? Gaṇṭhikaṃ paṭimuñcitvā piṇḍāya caritvā paṭinivattetvā yāva gaṇṭhikapaṭimukkaṭṭhānaṃ āgacchati, tāva hoti. Bhinnena sīsenāti mahācammaṃ chinditvā yāva aṭṭhimariyādā bhinnena.
Brāhmaṇāti khīṇāsavabhāvaṃ sandhāya āha. Yassa kho tvaṃ, brāhmaṇa, kammassa vipākenāti idaṃ sabhāgadiṭṭhadhammavedanīyakammaṃ sandhāya vuttaṃ. Kammañhi kariyamānameva tayo koṭṭhāse pūreti. Sattasu cittesu kusalā vā akusalā vā paṭhamajavanacetanā diṭṭhadhammavedanīyakammaṃ nāma hoti. Taṃ imasmiṃyeva attabhāve vipākaṃ deti. Tathā asakkontaṃ ahosikammaṃ, nāhosi kammavipāko, na bhavissati kammavipāko, natthi kammavipākoti imassa tikassa vasena ahosikammaṃ nāma hoti. Atthasādhikā sattamajavanacetanā upapajjavedanīyakammaṃ nāma. Taṃ anantare attabhāve vipākaṃ deti. Tathā asakkontaṃ vuttanayeneva taṃ ahosikammaṃ nāma hoti. Ubhinnamantare pañcajavanacetanā aparāpariyavedanīyakammaṃ nāma hoti. Taṃ anāgate yadā okāsaṃ labhati, tadā vipākaṃ deti. Sati saṃsārappavattiyā ahosikammaṃ nāma na hoti. Therassa pana upapajjavedanīyañca aparāpariyavedanīyañcāti imāni dve kammāni kammakkhayakarena arahattamaggena samugghāṭitāni, diṭṭhadhammavedanīyaṃ atthi . Taṃ arahattappattassāpi vipākaṃ detiyeva. Taṃ sandhāya bhagavā 『『yassa kho tva』』ntiādimāha. Tasmā yassa khoti ettha yādisassa kho tvaṃ, brāhmaṇa, kammassa vipākenāti evaṃ attho veditabbo.
Abbhā muttoti desanāsīsamattametaṃ, abbhā mahikā dhūmo rajo rāhūti imehi pana upakkilesehi mutto candimā idha adhippeto. Yathā hi evaṃ nirupakkileso candimā lokaṃ pabhāseti, evaṃ pamādakilesavimutto appamatto bhikkhu imaṃ attano khandhāyatanadhātulokaṃ pabhāseti, vihatakilesandhakāraṃ karoti.
Kusalena pidhīyatīti maggakusalena pidhīyati appaṭisandhikaṃ karīyati. Yuñjati buddhasāsaneti buddhasāsane kāyena vācāya manasā ca yuttappayutto viharati. Imā tisso therassa udānagāthā nāma.
Disā hi meti idaṃ kira thero attano parittāṇākāraṃ karonto āha. Tattha disā hi meti mama sapattā. Ye maṃ evaṃ upavadanti – 『『yathā mayaṃ aṅgulimālena māritānaṃ ñātakānaṃ vasena dukkhaṃ vediyāma, evaṃ aṅgulimālopi vediyatū』』ti, te mayhaṃ disā catusaccadhammakathaṃ suṇantūti attho. Yuñjantūti kāyavācāmanehi yuttappayuttā viharantu. Ye dhammamevādapayantisantoti ye santo sappurisā dhammaṃyeva ādapenti samādapenti gaṇhāpenti, te manujā mayhaṃ sapattā bhajantu sevantu payirupāsantūti attho.
Avirodhappasaṃsīnanti avirodho vuccati mettā, mettāpasaṃsakānanti attho. Suṇantu dhammaṃ kālenāti khaṇe khaṇe khantimettāpaṭisaṅkhāsāraṇīyadhammaṃ suṇantu. Tañca anuvidhīyantūti tañca dhammaṃ anukarontu pūrentu.
Na hi jātu so mamaṃ hiṃseti yo mayhaṃ diso, so maṃ ekaṃseneva na hiṃseyya. Aññaṃ vā pana kiñci nanti na kevalaṃ maṃ, aññampi pana kañci puggalaṃ mā hiṃsantu mā viheṭhentu. Pappuyya paramaṃ santinti paramaṃ santibhūtaṃ nibbānaṃ pāpuṇitvā. Rakkheyya tasathāvareti tasā vuccanti sataṇhā, thāvarā nittaṇhā. Idaṃ vuttaṃ hoti – yo nibbānaṃ pāpuṇāti, so sabbaṃ tasathāvaraṃ rakkhituṃ samattho hoti. Tasmā mayhampi disā nibbānaṃ pāpuṇantu, evaṃ maṃ ekaṃseneva na hiṃsissantīti. Imā tisso gāthā attano parittaṃ kātuṃ āha.
Idāni attanova paṭipattiṃ dīpento udakañhi nayantinettikāti āha. Tattha nettikāti ye mātikaṃ sodhetvā bandhitabbaṭṭhāne bandhitvā udakaṃ nayanti. Usukārāti usukārakā. Namayantīti telakañjikena makkhetvā kukkuḷe tāpetvā unnatunnataṭṭhāne namentā ujuṃ karonti. Tejananti kaṇḍaṃ. Tañhi issāso tejaṃ karoti, parañca tajjeti, tasmā tejananti vuccati. Attānaṃ damayantīti yathā nettikā ujumaggena udakaṃ nayanti, usukārā tejanaṃ, tacchakā ca dāruṃ ujuṃ karonti, evamevaṃ paṇḍitā attānaṃ damenti ujukaṃ karonti nibbisevanaṃ karonti.
Tādināti iṭṭhāniṭṭhādīsu nibbikārena – 『『pañcahākārehi bhagavā tādī, iṭṭhāniṭṭhe tādī, vantāvīti tādī, cattāvīti tādī, tiṇṇāvīti tādī, tanniddesāti tādī』』ti (mahāni. 38; 192) evaṃ tādilakkhaṇappattena satthārā. Bhavanettīti bhavarajju, taṇhāyetaṃ nāmaṃ. Tāya hi goṇā viya gīvāya rajjuyā, sattā hadaye baddhā taṃ taṃ bhavaṃ nīyanti, tasmā bhavanettīti vuccati. Phuṭṭhokammavipākenāti maggacetanāya phuṭṭho. Yasmā hi maggacetanāya kammaṃ paccati vipaccati ḍayhati, parikkhayaṃ gacchati, tasmā sā kammavipākoti vuttā. Tāya hi phuṭṭhattā esa aṇaṇo nikkileso jāto, na dukkhavedanāya aṇaṇo. Bhuñjāmīti cettha theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti cattāro paribhogā veditabbā. Tattha dussīlassa paribhogo theyyaparibhogo nāma. So hi cattāro paccaye thenetvā bhuñjati. Vuttampi cetaṃ 『『theyyāya vo, bhikkhave, raṭṭhapiṇḍo bhutto』』ti (pārā. 195). Sīlavato pana apaccavekkhaṇaparibhogo iṇaparibhogo nāma. Sattannaṃ sekkhānaṃ paribhogo dāyajjaparibhogo nāma. Khīṇāsavassa paribhogo sāmiparibhogo nāma. Idha kilesaiṇānaṃ abhāvaṃ sandhāya 『『aṇaṇo』』ti vuttaṃ. 『『Aniṇo』』tipi pāṭho. Sāmiparibhogaṃ sandhāya 『『bhuñjāmi bhojana』』nti vuttaṃ.
Kāmaratisanthavanti duvidhesupi kāmesu taṇhāratisanthavaṃ mā anuyuñjatha mā karittha. Nayidaṃ dummantitaṃ mamāti yaṃ mayā sammāsambuddhaṃ disvā pabbajissāmīti mantitaṃ, taṃ mama mantitaṃ na dummantitaṃ. Saṃvibhattesu dhammesūti ahaṃ satthāti evaṃ loke uppannehi ye dhammā saṃvibhattā, tesu dhammesu yaṃ seṭṭhaṃ nibbānaṃ, tadeva ahaṃ upagamaṃ upagato sampatto, tasmā mayhaṃ idaṃ āgamanaṃ svāgataṃ nāma gatanti. Tisso vijjāti pubbenivāsadibbacakkhuāsavakkhayapaññā. Kataṃbuddhassa sāsananti yaṃ buddhassa sāsane kattabbakiccaṃ atthi, taṃ sabbaṃ mayā kataṃ. Tīhi vijjāhi navahi ca lokuttaradhammehi desanaṃ matthakaṃ pāpesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Aṅgulimālasuttavaṇṇanā niṭṭhitā.
- Piyajātikasuttavaṇṇanā
353.Evaṃme sutanti piyajātikasuttaṃ. Tattha neva kammantā paṭibhantīti na sabbena sabbaṃ paṭibhanti, pakatiniyāmena pana na paṭibhanti. Dutiyapadepi eseva nayo. Ettha ca na paṭibhātīti na ruccati. Āḷāhananti susānaṃ. Aññathattanti vivaṇṇatāya aññathābhāvo. Indriyāni nāma manoviññeyyā dhammā, patiṭṭhitokāsaṃ pana sandhāya idaṃ vuttaṃ. Piyajātikāti piyato jāyanti. Piyappabhāvikāti piyato pabhavanti.
355.Sace taṃ, mahārājāti tassa atthaṃ asallakkhayamānāpi satthari saddhāya evaṃ vadati. Cara pireti apehi amhākaṃ pare, anajjhattikabhūteti attho. Atha vā cara pireti parato gaccha, mā idha tiṭṭhātipi attho.
356.Dvidhāchetvāti asinā dve koṭṭhāse karonto chinditvā. Attānaṃupphālesīti teneva asinā attano udaraṃ phālesi. Yadi hi tassa sā appiyā bhaveyya, idāni aññaṃ mātugāmaṃ gaṇhissāmīti attānaṃ na ghāteyya. Yasmā panassa sā piyā ahosi, tasmā paralokepi tāya saddhiṃ samaṅgibhāvaṃ patthayamāno evamakāsi.
357.Piyā te vajirīti evaṃ kirassā ahosi – 『『sacāhaṃ, 『bhūtapubbaṃ, mahārāja, imissāyeva sāvatthiyaṃ aññatarissā itthiyā』tiādikathaṃ katheyyaṃ, 『ko te evaṃ akāsi, apehi natthi eta』nti maṃ paṭisedheyya, vattamāneneva naṃ saññāpessāmī』』ti cintetvā evamāha. Vipariṇāmaññathābhāvāti ettha maraṇavasena vipariṇāmo, kenaci saddhiṃ palāyitvā gamanavasena aññathābhāvo veditabbo.
Vāsabhāyāti vāsabhā nāma rañño ekā devī, taṃ sandhāyāha.
Piyāte ahanti kasmā sabbapacchā āha? Evaṃ kirassā ahosi – 『『ayaṃ rājā mayhaṃ kupito, sacāhaṃ sabbapaṭhamaṃ 『piyā te aha』nti puccheyyaṃ, 『na me tvaṃ piyā, cara pire』ti vadeyya, evaṃ sante kathā patiṭṭhānaṃ na labhissatī』』ti kathāya patiṭṭhānatthaṃ sabbapacchā pucchi. Kāsikosalesu chaḍḍitabhāvena vipariṇāmo, paṭirājūnaṃ hatthagamanavasena aññathābhāvo veditabbo.
Ācamehīti ācamanodakaṃ dehi. Ācamitvā hatthapāde dhovitvā mukhaṃ vikkhāletvā satthāraṃ namassitukāmo evamāha. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Piyajātikasuttavaṇṇanā niṭṭhitā.
- Bāhitikasuttavaṇṇanā
358.Evaṃme sutanti bāhitikasuttaṃ. Tattha ekapuṇḍarīkaṃ nāganti evaṃnāmakaṃ hatthiṃ. Tassa kira phāsukānaṃ upari tālaphalamattaṃ paṇḍaraṭṭhānaṃ atthi , tenassa ekapuṇḍarīkoti nāmaṃ akaṃsu. Sirivaḍḍhaṃ mahāmattanti paccekahatthiṃ abhiruhitvā kathāphāsukatthaṃ saddhiṃ gacchantaṃ evaṃnāmakaṃ mahāmattaṃ. Āyasmānoti ettha noti pucchāya nipāto. Mahāmatto therassa saṅghāṭipattadhāraṇākāraṃ sallakkhetvā 『『evaṃ, mahārājā』』ti āha.
359.Opārambhoti upārambhaṃ dosaṃ āropanāraho. Kiṃ pucchāmīti rājā pucchati. Sundarivatthusmiṃ uppannamidaṃ suttaṃ, taṃ pucchāmīti pucchati. Yañhi mayaṃ, bhanteti, bhante, yaṃ mayaṃ viññūhīti idaṃ padaṃ gahetvā pañhena paripūretuṃ nāsakkhimhā, taṃ kāraṇaṃ āyasmatā evaṃ vadantena paripūritaṃ.
360.Akusaloti akosallasambhūto. Sāvajjoti sadoso. Sabyābajjhoti sadukkho. Dukkhavipākoti idha nissandavipāko kathito. Tassāti tassa evaṃ attabyābādhādīnaṃ atthāya pavattakāyasamācārassa.
Sabbākusaladhammapahīno kho, mahārāja, tathāgato kusaladhammasamannāgatoti ettha sabbesaṃyeva akusalānaṃ dhammānaṃ pahānaṃ vaṇṇetīti. Āma vaṇṇetīti vutte yathā pucchā, tathā attho vutto bhaveyya. Evaṃ byākaraṇaṃ pana na bhāriyaṃ. Appahīnaakusalopi hi pahānaṃ vaṇṇeyya, bhagavā pana pahīnākusalatāya yathākārī tathāvādīti dassetuṃ evaṃ byākāsi. Sukkapakkhepi eseva nayo.
362.Bāhitikāti bāhitiraṭṭhe uṭṭhitavatthassetaṃ nāmaṃ. Soḷasasamā āyāmenāti āyāmena samasoḷasahatthā. Aṭṭhasamā vitthārenāti vitthārena samaaṭṭhahatthā.
363.Bhagavatopādāsīti bhagavato niyyātesi. Datvā ca pana gandhakuṭiyaṃ vitānaṃ katvā bandhi. Tato paṭṭhāya gandhakuṭi bhiyyosomattāya sobhi. Sesaṃ sabbattha uttānameva. Neyyapuggalassa pana vasena ayaṃ desanā niṭṭhitāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Bāhitikasuttavaṇṇanā niṭṭhitā.
- Dhammacetiyasuttavaṇṇanā
364.Evaṃme sutanti dhammacetiyasuttaṃ. Tattha medāḷupanti nāmetaṃ tassa, tassa hi nigamassa medavaṇṇā pāsāṇā kirettha ussannā ahesuṃ, tasmā medāḷupanti saṅkhaṃ gataṃ. Senāsanaṃ panettha aniyataṃ, tasmā na taṃ vuttaṃ. Nagarakanti evaṃnāmakaṃ sakyānaṃ nigamaṃ. Kenacideva karaṇīyenāti na aññena karaṇīyena, ayaṃ pana bandhulasenāpatiṃ saddhiṃ dvattiṃsāya puttehi ekadivaseneva gaṇhathāti āṇāpesi, taṃdivasañcassa bhariyāya mallikāya pañcahi bhikkhusatehi saddhiṃ bhagavā nimantito, buddhappamukhe bhikkhusaṅghe gharaṃ āgantvā nisinnamatte 『『senāpati kālaṅkato』』ti sāsanaṃ āharitvā mallikāya adaṃsu. Sā paṇṇaṃ gahetvā mukhasāsanaṃ pucchi. 『『Raññā ayye senāpati saddhiṃ dvattiṃsāya puttehi ekappahāreneva gahāpito』』ti ārocesuṃ. Mahājanagataṃ mā karitthāti ovaṭṭikāya paṇṇaṃ katvā bhikkhusaṅghaṃ parivisi. Tasmiṃ samaye ekā sappicāṭi nīharitā, sā ummāre āhacca bhinnā, taṃ apanetvā aññaṃ āharāpetvā bhikkhusaṅghaṃ parivisi.
Satthā katabhattakicco kathāsamuṭṭhāpanatthaṃ – 『『sappicāṭiyā bhinnapaccayā na cintetabba』』nti āha. Tasmiṃ samaye mallikā paṇṇaṃ nīharitvā bhagavato purato ṭhapetvā – 『『bhagavā imaṃ dvattiṃsāya puttehi saddhiṃ senāpatino matasāsanaṃ, ahaṃ etampi na cintayāmi, sappicāṭipaccayā kiṃ cinteyyāmī』』ti āha. Bhagavā – 『『mallike, mā cintayi, anamatagge saṃsāre nāma vattamānānaṃ hoti eta』』nti aniccatādipaṭisaṃyuttaṃ dhammakathaṃ katvā agamāsi. Mallikā dvattiṃsasuṇisāyo pakkosāpetvā ovādaṃ adāsi. Rājā mallikaṃ pakkosāpetvā 『『senāpatino amhākaṃ antare bhinnadoso atthi natthī』』ti pucchi. Natthi sāmīti. So tassā vacanena tassa niddosabhāvaṃ ñatvā vippaṭisārī balavadomanassaṃ uppādesi. So – 『『evarūpaṃ nāma adosakārakaṃ maṃ sambhāvayitvā āgataṃ sahāyakaṃ vināsesi』』nti tato paṭṭhāya pāsāde vā nāṭakesu vā rajjasukhesu vā cittassādaṃ alabhamāno tattha tattha vicarituṃ āraddho. Etadeva kiccaṃ ahosi. Idaṃ sandhāya vuttaṃ 『『kenacideva karaṇīyenā』』ti.
Dīghaṃkārāyananti dīghakārāyano nāma bandhulasenāpatissa bhāgineyyo 『『etassa me mātulo adosakārako nikkāraṇena ghātito』』ti raññā senāpatiṭṭhāne ṭhapito. Taṃ sandhāyetaṃ vuttaṃ. Mahaccā rājānubhāvenāti mahatā rājānubhāvena , dharaṇitalaṃ bhindanto viya sāgaraṃ parivattento viya vicittavesasobhena mahatā balakāyenāti attho. Pāsādikānīti dassaneneva saha rañjanakāni. Pasādanīyānīti tasseva vevacanaṃ. Atha vā pāsādikānīti pasādajanakāni. Appasaddānīti nissaddāni. Appanigghosānīti avibhāvitatthena nigghosena rahitāni. Vijanavātānīti vigatajanavātāni. Manussarāhasseyyakānīti manussānaṃ rahassakammānucchavikāni, rahassamantaṃ mantentānaṃ anurūpānīti attho. Paṭisallānasāruppānīti nilīyanabhāvassa ekībhāvassa anucchavikāni. Yattha sudaṃ mayanti na tena tattha bhagavā payirupāsitapubbo, tādisesu pana payirupāsitapubbo, tasmā yādisesu sudaṃ mayanti ayamettha attho.
Atthi, mahārājāti paṇḍito senāpati 『『rājā bhagavantaṃ mamāyatī』』ti jānāti, so sace maṃ rājā 『『kahaṃ bhagavā』』ti vadeyya, adandhāyantena ācikkhituṃ yuttanti carapurise payojetvā bhagavato nivāsanaṭṭhānaṃ ñatvāva viharati. Tasmā evamāha. Ārāmaṃ pāvisīti bahinigame khandhāvāraṃ bandhāpetvā kārāyanena saddhiṃ pāvisi.
366.Vihāroti gandhakuṭiṃ sandhāyāhaṃsu. Āḷindanti pamukhaṃ. Ukkāsitvāti ukkāsitasaddaṃ katvā. Aggaḷanti kavāṭaṃ. Ākoṭehīti agganakhena īsakaṃ kuñcikacchiddasamīpe koṭehīti vuttaṃ hoti. Dvāraṃ kira atiupari amanussā, atiheṭṭhā dīghajātikā koṭenti. Tathā akoṭetvā majjhe chiddasamīpe koṭetabbaṃ, idaṃ dvārakoṭṭakavattanti dīpentā vadanti. Tatthevāti bhikkhūhi vuttaṭṭhāneyeva. Khaggañca uṇhīsañcāti desanāmattametaṃ,
Vālabījanimuṇhīsaṃ, khaggaṃ chattañcupāhanaṃ;
Oruyha rājā yānamhā, ṭhapayitvā paṭicchadanti. –
Āgatāni pana pañcapi rājakakudhabhaṇḍāni adāsi. Kasmā pana adāsīti. Atigaruno sammāsambuddhassa santikaṃ uddhatavesena gantuṃ na yuttanti ca, ekakova upasaṅkamitvā attano rucivasena sammodissāmi cāti. Pañcasu hi rājakakudhabhaṇḍesu nivattitesu tvaṃ nivattāti vattabbaṃ na hoti, sabbe sayameva nivattanti. Iti imehi dvīhi kāraṇehi adāsi. Rahāyatīti rahassaṃ karoti nigūhati. Ayaṃ kirassa adhippāyo 『『pubbepi ayaṃ rājā samaṇena gotamena saddhiṃ catukkaṇṇamantaṃ mantetvā mayhaṃ mātulaṃ saddhiṃ dvattiṃsāya puttehi gaṇhāpesi, idānipi catukkaṇṇamantaṃ mantetukāmo, kacci nu kho maṃ gaṇhāpessatī』』ti. Evaṃ kopavasenassa etadahosi.
Vivaribhagavā dvāranti na bhagavā uṭṭhāya dvāraṃ vivari, vivaratūti pana hatthaṃ pasāresi. Tato – 『『bhagavā tumhehi anekesu kappakoṭīsu dānaṃ dadamānehi na sahatthā dvāravivaraṇakammaṃ kata』』nti sayameva dvāraṃ vivaṭaṃ. Taṃ pana yasmā bhagavato manena vivaṭaṃ, tasmā 『『vivari bhagavā dvāra』』nti vattuṃ vaṭṭati. Vihāraṃ pavisitvāti gandhakuṭiṃ pavisitvā. Tasmiṃ pana paviṭṭhamatteyeva kārāyano pañca rājakakudhabhaṇḍāni gahetvā khandhāvāraṃ gantvā viṭaṭūbhaṃ āmantesi 『『chattaṃ samma ussāpehī』』ti. Mayhaṃ pitā kiṃ gatoti? Pitaraṃ mā puccha, sace tvaṃ na ussāpesi, taṃ gaṇhitvā ahaṃ ussāpemīti. 『『Ussāpemi sammā』』ti sampaṭicchi. Kārāyano rañño ekaṃ assañca asiñca ekameva ca paricārikaṃ itthiṃ ṭhapetvā – 『『sace rājā jīvitena atthiko, mā āgacchatū』』ti viṭaṭūbhassa chattaṃ ussāpetvā taṃ gahetvā sāvatthimeva gato.
367.Dhammanvayoti paccakkhañāṇasaṅkhātassa dhammassa anunayo anumānaṃ, anubuddhīti attho. Idāni yenassa dhammanvayena 『『sammāsambuddho bhagavā』』tiādi hoti, taṃ dassetuṃ idha panāhaṃ, bhantetiādimāha. Tattha āpāṇakoṭikanti pāṇoti jīvitaṃ, taṃ mariyādaṃ anto karitvā, maraṇasamayepi carantiyeva, taṃ na vītikkamantīti vuttaṃ hoti. 『『Apāṇakoṭika』』ntipi pāṭho, ājīvitapariyantanti attho. Yathā ekacce jīvitahetu atikkamantā pāṇakoṭikaṃ katvā caranti, na evanti attho. Ayampi kho me, bhanteti buddhasubuddhatāya dhammasvākkhātatāya saṅghasuppaṭipannatāya ca etaṃ evaṃ hoti, evañhi me, bhante, ayaṃ bhagavati dhammanvayo hotīti dīpeti. Eseva nayo sabbattha.
369.Naviya maññe cakkhuṃ bandhanteti cakkhuṃ abandhante viya. Apāsādikañhi disvā puna olokanakiccaṃ na hoti, tasmā so cakkhuṃ na bandhati nāma. Pāsādikaṃ disvā punappunaṃ olokanakiccaṃ hoti, tasmā so cakkhuṃ bandhati nāma. Ime ca apāsādikā, tasmā evamāha. Bandhukarogo noti kularogo. Amhākaṃ kule jātā evarūpā hontīti vadanti. Uḷāranti mahesakkhaṃ. Pubbenāparanti pubbato aparaṃ visesaṃ. Tattha kasiṇaparikammaṃ katvā samāpattiṃ nibbattento uḷāraṃ pubbe visesaṃ sañjānāti nāma, samāpattiṃ padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhanto uḷāraṃ pubbato aparaṃ visesaṃ sañjānāti nāma.
370.Ghātetāyaṃ vā ghātetunti ghātetabbayuttakaṃ ghātetuṃ. Jāpetāyaṃ vā jāpetunti dhanena vā jāpetabbayuttakaṃ jāpetuṃ jānituṃ adhanaṃ kātuṃ. Pabbājetāyaṃ vā pabbājetunti raṭṭhato vā pabbājetabbayuttakaṃ pabbājetuṃ.
373.Isidattapurāṇāti isidatto ca purāṇo ca. Tesu eko brahmacārī, eko sadārasantuṭṭho. Mamabhattāti mama santakaṃ bhattaṃ etesanti mamabhattā. Mamayānāti mama santakaṃ yānaṃ etesanti mamayānā. Jīvikāya dātāti jīvitavuttiṃ dātā. Vīmaṃsamānoti upaparikkhamāno. Tadā kira rājā niddaṃ anokkantova okkanto viya hutvā nipajji. Atha te thapatayo 『『katarasmiṃ disābhāge bhagavā』』ti pucchitvā 『『asukasmiṃ nāmā』』ti sutvā mantayiṃsu – 『『yena sammāsambuddho, tena sīse kate rājā pādato hoti. Yena rājā, tena sīse kate satthā pādato hoti, kiṃ karissāmā』』ti? Tato nesaṃ etadahosi – 『『rājā kuppamāno yaṃ amhākaṃ deti, taṃ acchindeyya. Na kho pana mayaṃ sakkoma jānamānā satthāraṃ pādato kātu』』nti rājānaṃ pādato katvā nipajjiṃsu. Taṃ sandhāya ayaṃ rājā evamāha.
374.Pakkāmīti gandhakuṭito nikkhamitvā kārāyanassa ṭhitaṭṭhānaṃ gato, taṃ tattha adisvā khandhāvāraṭṭhānaṃ gato, tatthāpi aññaṃ adisvā taṃ itthiṃ pucchi. Sā sabbaṃ pavattiṃ ācikkhi. Rājā – 『『na idāni mayā ekakena tattha gantabbaṃ, rājagahaṃ gantvā bhāgineyyena saddhiṃ āgantvā mayhaṃ rajjaṃ gaṇhissāmī』』ti rājagahaṃ gacchanto antarāmagge kaṇājakabhattañceva bhuñji, bahalaudakañca pivi. Tassa sukhumālapakatikassa āhāro na sammā pariṇāmi. So rājagahaṃ pāpuṇantopi vikāle dvāresu pihitesu pāpuṇi. 『『Ajja sālāyaṃ sayitvā sve mayhaṃ bhāgineyyaṃ passissāmī』』ti bahinagare sālāya nipajji. Tassa rattibhāge uṭṭhānāni pavattiṃsu, katipayavāre bahi nikkhami. Tato paṭṭhāya padasā gantuṃ asakkonto tassā itthiyā aṅke nipajjitvā balavapaccūse kālamakāsi. Sā tassa matabhāvaṃ ñatvā – 『『dvīsu rajjesu rajjaṃ kāretvā idāni parassa bahinagare anāthasālāya anāthakālakiriyaṃ katvā nipanno mayhaṃ sāmi kosalarājā』』tiādīni vadamānā uccāsaddena paridevituṃ ārabhi. Manussā sutvā rañño ārocesuṃ. Rājā āgantvā disvā sañjānitvā āgatakāraṇaṃ ñatvā mahāparihārena sarīrakiccaṃ karitvā 『『viṭaṭūbhaṃ gaṇhissāmī』』ti bheriṃ carāpetvā balakāyaṃ sannipātesi. Amaccā pādesu patitvā – 『『sace, deva, tumhākaṃ mātulo arogo assa, tumhākaṃ gantuṃ yuttaṃ bhaveyya, idāni pana viṭaṭūbhopi tumhe nissāya chattaṃ ussāpetuṃ arahatiyevā』』ti saññāpetvā nivāresuṃ.
Dhammacetiyānīti dhammassa cittīkāravacanāni. Tīsu hi ratanesu yattha katthaci cittīkāre kate sabbattha katoyeva hoti, tasmā bhagavati cittīkāre kate dhammopi katova hotīti bhagavā 『『dhammacetiyānī』』ti āha. Ādibrahmacariyakānīti maggabrahmacariyassa ādibhūtāni, pubbabhāgapaṭipattibhūtānīti attho. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Dhammacetiyasuttavaṇṇanā niṭṭhitā.
- Kaṇṇakatthalasuttavaṇṇanā
375.Evaṃme sutanti kaṇṇakatthalasuttaṃ. Tattha uruññāyanti uruññāti tassa raṭṭhassapi nagarassapi etadeva nāmaṃ, bhagavā uruññānagaraṃ upanissāya viharati. Kaṇṇakatthale migadāyeti tassa nagarassa avidūre kaṇṇakatthalaṃ nāma eko ramaṇīyo bhūmibhāgo atthi, so migānaṃ abhayatthāya dinnattā migadāyoti vuccati, tasmiṃ kaṇṇakatthale migadāye. Kenacideva karaṇīyenāti na aññena, anantarasutte vuttakaraṇīyeneva. Somā ca bhaginī sakulā ca bhaginīti imā dve bhaginiyo rañño pajāpatiyo. Bhattābhihāreti bhattaṃ abhiharaṇaṭṭhāne. Rañño bhuñjanaṭṭhānañhi sabbāpi orodhā kaṭacchuādīni gahetvā rājānaṃ upaṭṭhātuṃ gacchanti, tāpi tatheva agamaṃsu.
376.Kiṃ pana, mahārājāti kasmā evamāha? Rañño garahaparimocanatthaṃ. Evañhi parisā cinteyya – 『『ayaṃ rājā āgacchamānova mātugāmānaṃ sāsanaṃ āroceti, mayaṃ attano dhammatāya bhagavantaṃ daṭṭhuṃ āgatoti maññāma, ayaṃ pana mātugāmānaṃ sāsanaṃ gahetvā āgato, mātugāmadāso maññe, esa pubbepi imināva kāraṇena āgacchatī』』ti. Pucchito pana so attano āgamanakāraṇaṃ kathessati, evamassa ayaṃ garahā na uppajjissatīti garahamocanatthaṃ evamāha.
378.Abbhudāhāsīti kathesi. Sakidevasabbaṃ ussati sabbaṃ dakkhitīti yo ekāvajjanena ekacittena atītānāgatapaccuppannaṃ sabbaṃ ussati vā dakkhiti vā, so natthīti attho. Ekena hi cittena atītaṃ sabbaṃ jānissāmīti āvajjitvāpi atītaṃ sabbaṃ jānituṃ na sakkā, ekadesameva jānāti. Anāgatapaccuppannaṃ pana tena cittena sabbeneva sabbaṃ na jānātīti. Esa nayo itaresu. Evaṃ ekacittavasenāyaṃ pañho kathito. Heturūpanti hetusabhāvaṃ kāraṇajātikaṃ. Saheturūpanti sakāraṇajātikaṃ. Samparāyikāhaṃ, bhanteti samparāyaguṇaṃ ahaṃ, bhante, pucchāmi.
379.Pañcimānīti imasmiṃ sutte pañca padhāniyaṅgāni lokuttaramissakāni kathitāni. Kathinaṅgaṇavāsīcūḷasamuddatthero pana 『『tumhākaṃ, bhante, kiṃ ruccatī』』ti vutte 『『mayhaṃ lokuttarānevāti ruccatī』』ti āha. Padhānavemattatanti padhānanānattaṃ. Aññādisameva hi puthujjanassa padhānaṃ, aññādisaṃ sotāpannassa, aññādisaṃ sakadāgāmino, aññādisaṃ anāgāmino, aññādisaṃ arahato, aññādisaṃ asītimahāsāvakānaṃ, aññādisaṃ dvinnaṃ aggasāvakānaṃ, aññādisaṃ paccekabuddhānaṃ, aññādisaṃ sabbaññubuddhānaṃ. Puthujjanassa padhānaṃ sotāpannassa padhānaṃ na pāpuṇāti…pe… paccekabuddhassa padhānaṃ sabbaññubuddhassa padhānaṃ na pāpuṇāti. Imamatthaṃ sandhāya 『『padhānavemattataṃ vadāmī』』ti āha. Dantakāraṇaṃ gaccheyyunti yaṃ akūṭakaraṇaṃ, anavacchindanaṃ , dhurassa acchindananti dantesu kāraṇaṃ dissati, taṃ kāraṇaṃ upagaccheyyunti attho. Dantabhūminti dantehi gantabbabhūmiṃ. Assaddhotiādīsu puthujjanasotāpannasakadāgāmianāgāmino cattāropi assaddhā nāma. Puthujjano hi sotāpannassa saddhaṃ appattoti assaddho, sotāpanno sakadāgāmissa, sakadāgāmī anāgāmissa, anāgāmī arahato saddhaṃ appattoti assaddho, ābādho arahatopi uppajjatīti pañcapi bahvābādhā nāma honti. Ariyasāvakassa pana saṭho māyāvīti nāmaṃ natthi. Teneva thero – 『『pañca padhāniyaṅgāni lokuttarāni kathitānīti mayhaṃ ruccatī』』ti āha. Assakhaḷuṅkasuttante pana – 『『tayo ca, bhikkhave, assakhaḷuṅke tayo ca purisakhaḷuṅke desessāmī』』ti (a. ni. 3.141) ettha ariyasāvakassāpi sambodhināmaṃ āgataṃ , tassa vasena lokuttaramissakā kathitāti vuttaṃ. Puthujjano pana sotāpattimaggavīriyaṃ asampatto…pe… anāgāmī arahattamaggavīriyaṃ asampattoti kusītopi assaddho viya cattārova honti, tathā duppañño.
Evaṃ panettha opammasaṃsandanaṃ veditabbaṃ – adantahatthiādayo viya hi maggapadhānarahito puggalo. Dantahatthiādayo viya maggapadhānavā. Yathā adantā hatthiādayo kūṭākāraṃ akatvā avicchinditvā dhuraṃ apātetvā dantagamanaṃ vā gantuṃ dantabhūmiṃ vā pattuṃ na sakkonti, evamevaṃ maggapadhānarahito maggapadhānavatā pattabbaṃ pāpuṇituṃ nibbattetabbaṃ guṇaṃ nibbattetuṃ na sakkoti. Yathā pana dantahatthiādayo kūṭākāraṃ akatvā avicchinditvā dhuraṃ apātetvā dantagamanaṃ vā gantuṃ dantabhūmiṃ vā pattuṃ sakkonti , evamevaṃ maggapadhānavā maggapadhānavatā pattabbaṃ pāpuṇituṃ nibbattetabbaṃ guṇaṃ nibbattetuṃ sakkoti. Idaṃ vuttaṃ hoti – 『『sotāpattimaggapadhānavā sotāpattimaggapadhānavatā pattokāsaṃ pāpuṇituṃ nibbattetabbaṃ guṇaṃ nibbattetuṃ sakkoti…pe… arahattamaggapadhānavā arahattamaggapadhānavatā pattokāsaṃ pāpuṇituṃ nibbattetabbaṃ guṇaṃ nibbattetuṃ sakkotī』』ti.
380.Sammappadhānāti maggapadhānena sammappadhānā. Na kiñci nānākaraṇaṃ vadāmi yadidaṃ vimuttiyā vimuttinti yaṃ ekassa phalavimuttiyā itarassa phalavimuttiṃ ārabbha nānākaraṇaṃ vattabbaṃ siyā, taṃ na kiñci vadāmīti attho. Acciyā vā accinti acciyā vā accimhi. Sesapadadvayepi eseva nayo, bhummatthe hi etaṃ upayogavacanaṃ. Kiṃ pana tvaṃ, mahārājāti, mahārāja, kiṃ tvaṃ? 『『Santi devā cātumahārājikā, santi devā tāvatiṃsā…pe… santi devā paranimmitavasavattino, santi devā tatuttari』』nti evaṃ devānaṃ atthibhāvaṃ na jānāsi, yena evaṃ vadesīti. Tato atthibhāvaṃ jānāmi, manussalokaṃ pana āgacchanti nāgacchantīti idaṃ pucchanto yadi vā te, bhantetiādimāha. Sabyābajjhāti sadukkhā, samucchedappahānena appahīnacetasikadukkhā. Āgantāroti upapattivasena āgantāro. Abyābajjhāti samucchinnadukkhā. Anāgantāroti upapattivasena anāgantāro.
381.Pahotīti sakkoti. Rājā hi puññavantampi lābhasakkārasampannaṃ yathā na koci upasaṅkamati, evaṃ karonto tamhā ṭhānā cāvetuṃ sakkoti. Taṃ apuññavantampi sakalagāmaṃ piṇḍāya caritvā yāpanamattaṃ alabhantaṃ yathā lābhasakkārasampanno hoti, evaṃ karonto tamhā ṭhānā cāvetuṃ sakkoti. Brahmacariyavantampi itthīhi saddhiṃ sampayojetvā sīlavināsaṃ pāpento balakkārena vā uppabbājento tamhā ṭhānā cāvetuṃ sakkoti. Abrahmacariyavantampi sampannakāmaguṇaṃ amaccaṃ bandhanāgāraṃ pavesetvā itthīnaṃ mukhampi passituṃ adento tamhā ṭhānā cāveti nāma. Raṭṭhato pana yaṃ icchati, taṃ pabbājeti nāma.
Dassanāyapi nappahontīti kāmāvacare tāva abyābajjhe deve sabyābajjhā devā cakkhuviññāṇadassanāyapi nappahonti. Kasmā? Arahato tattha ṭhānābhāvato. Rūpāvacare pana ekavimānasmiṃyeva tiṭṭhanti ca nisīdanti cāti cakkhuviññāṇadassanāya pahonti, etehi diṭṭhaṃ pana sallakkhitaṃ paṭividdhaṃ lakkhaṇaṃ daṭṭhuṃ sallakkhituṃ paṭivijjhituṃ na sakkontīti ñāṇacakkhunā dassanāya nappahonti, uparideve ca cakkhuviññāṇadassanenāpīti.
382.Ko nāmo ayaṃ, bhanteti rājā theraṃ jānantopi ajānanto viya pucchati. Kasmā? Pasaṃsitukāmatāya. Ānandarūpoti ānandasabhāvo. Brahmapucchāpi vuttanayeneva veditabbā. Atha kho aññataro purisoti sā kira kathā viṭaṭūbheneva kathitā, te 『『tayā kathitā, tayā kathitā』』ti kupitā aññamaññaṃ imasmiṃyeva ṭhāne attano attano balakāyaṃ uṭṭhāpetvā kalahampi kareyyunti nivāraṇatthaṃ so rājapuriso etadavoca. Sesaṃ sabbattha uttānameva. Ayaṃ pana desanā neyyapuggalassa vasena niṭṭhitāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Kaṇṇakatthalasuttavaṇṇanā niṭṭhitā.
Catutthavaggavaṇṇanā niṭṭhitā.
-
Brāhmaṇavaggo
-
Brahmāyusuttavaṇṇanā
383.Evaṃme sutanti brahmāyusuttaṃ. Tattha mahatā bhikkhusaṅghena saddhinti mahatāti guṇamahattenapi mahatā, saṅkhyāmahattenapi. So hi bhikkhusaṅghe guṇehipi mahā ahosi appicchatādiguṇasamannāgatattā, saṅkhyāyapi mahā pañcasatasaṅkhyattā. Bhikkhūnaṃ saṅghena bhikkhusaṅghena, diṭṭhisīlasāmaññasaṅghātasaṅkhātena samaṇagaṇenāti attho. Saddhinti ekato. Pañcamattehi bhikkhusatehīti pañca mattā etesanti pañcamattāni. Mattāti pamāṇaṃ vuccati, tasmā yathā bhojane mattaññūti vutte bhojane mattaṃ jānāti pamāṇaṃ jānātīti attho hoti, evamidhāpi tesaṃ bhikkhusatānaṃ pañcamattā pañcapamāṇanti evamattho daṭṭhabbo. Bhikkhūnaṃ satāni bhikkhusatāni. Tehi pañcamattehi bhikkhusatehi.
Vīsavassasatikoti vīsādhikavassasatiko. Tiṇṇaṃ vedānanti iruvedayajuvedasāmavedānaṃ. Oṭṭhapahatakaraṇavasena pāraṃ gatoti pāragū. Saha nighaṇḍunā ca keṭubhena ca sanighaṇḍukeṭubhānaṃ, nighaṇḍūti nāmanighaṇṭurukkhādīnaṃ vevacanappakāsakaṃ satthaṃ. Keṭubhanti kiriyākappavikappo kavīnaṃ upakārāya satthaṃ. Saha akkharappabhedena sakkharappabhedānaṃ. Akkharappabhedoti sikkhā ca nirutti ca. Itihāsapañcamānanti āthabbaṇavedaṃ catutthaṃ katvā 『『itiha āsa itiha āsā』』ti īdisavacanappaṭisaṃyutto purāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā, tesaṃ itihāsapañcamānaṃ. Padañca tadavasesañca byākaraṇaṃ adhīyati pavedeti cāti padako veyyākaraṇo. Lokāyataṃ vuccati vitaṇḍavādasatthaṃ. Mahāpurisalakkhaṇanti mahāpurisānaṃ buddhādīnaṃ lakkhaṇadīpakaṃ dvādasasahassaganthappamāṇaṃ satthaṃ, yattha soḷasasahassagāthāparimāṇāya buddhamantā nāma ahesuṃ, yesaṃ vasena 『『iminā lakkhaṇena samannāgatā buddhā nāma honti, iminā paccekabuddhā nāma honti, iminā dve aggasāvakā, asītimahāsāvakā, buddhamātā, buddhapitā, aggupaṭṭhāko, aggupaṭṭhāyikā, rājā cakkavattī』』ti ayaṃ viseso ñāyati. Anavayoti imesu lokāyatamahāpurisalakkhaṇesu anūno paripūrakārī, avayo na hotīti vuttaṃ hoti. Avayo nāma yo tāni atthato ca ganthato ca sandhāretuṃ na sakkoti. Assosi khotiādīsu yaṃ vattabbaṃ siyā, taṃ sāleyyakasutte (ma. ni. 1.439 ādayo) vuttameva.
384.Ayaṃ tātāti ayaṃ mahallakatāya gantuṃ asakkonto māṇavaṃ āmantetvā evamāha. Apica esa brāhmaṇo cintesi 『『imasmiṃ loke 『ahaṃ buddho ahaṃ buddho』ti uggatassa nāmaṃ gahetvā bahū janā vicaranti, tasmā na me anussavamatteneva upasaṅkamituṃ yuttaṃ. Ekaccañhi upasaṅkamantassa apakkamanampi garu hoti, anatthopi uppajjati. Yaṃnūnāhaṃ mama antevāsikaṃ pesetvā 『buddho vā no vā』ti jānitvā upasaṅkameyya』』nti tasmā māṇavaṃ āmantetvā 『『ayaṃ tātā』』tiādimāha. Taṃ bhavantanti tassa bhavato. Tathā santaṃyevāti tathā satoyeva. Idañhi itthambhūtākhyānatthe upayogavacanaṃ. Yathākathaṃ panāhaṃ, bhoti ettha kathaṃ panāhaṃ, bho, taṃ bhavantaṃ gotamaṃ jānissāmi, yathā sakkā so ñātuṃ, tathā me ācikkhāti attho. Yathāti vā nipātamattamevetaṃ. Kathanti ayaṃ ākārapucchā, kenākārenāhaṃ bhavantaṃ gotamaṃ jānissāmīti attho.
Evaṃ vutte kira naṃ upajjhāyo – 『『kiṃ tvaṃ, tāta, pathaviyaṃ ṭhito pathaviṃ na passāmīti viya candimasūriyānaṃ obhāse ṭhito candimasūriye na passāmīti viya vadasī』』tiādīni vatvā jānanākāraṃ dassento āgatāni kho tātātiādimāha. Tattha mantesūti vedesu. Tathāgato kira uppajjissatīti paṭikacceva suddhāvāsā devā vedesu lakkhaṇāni pakkhipitvā 『『buddhamantā nāma ete』』ti brāhmaṇavesena vede vācenti 『『tadanusārena mahesakkhā sattā tathāgataṃ jānissantī』』ti. Tena pubbe vedesu mahāpurisalakkhaṇāni āgacchanti. Parinibbute pana tathāgate anukkamena antaradhāyanti, tena etarahi natthi. Mahāpurisassāti paṇidhisamādānañāṇakaruṇādiguṇamahato purisassa. Dveyeva gatiyoti dve eva niṭṭhā . Kāmañcāyaṃ gatisaddo – 『『pañca kho imā , sāriputta, gatiyo』』tiādīsu (ma. ni. 1.153) bhavabhede vattati, 『『gati migānaṃ pavana』』ntiādīsu (pari. 339) nivāsaṭṭhāne, 『『evaṃ adhimattagatimanto』』tiādīsu (ma. ni. 1.161) paññāya, 『『gatigata』』ntiādīsu visaṭabhāve, idha pana niṭṭhāyaṃ vattatīti veditabbo. Tattha kiñcāpi yehi samannāgato rājā hoti, na teheva buddho hoti, jātisāmaññato pana tāniyeva tānīti vuccanti. Tena vuttaṃ – 『『yehi samannāgatassā』』ti. Sace agāraṃ ajjhāvasatīti yadi agāre vasati, rājā hoti cakkavattī. Catūhi acchariyadhammehi saṅgahavatthūhi ca lokaṃ rañjanato rājā. Cakkaratanaṃ vatteti, catūhi sampatticakkehi vatteti, tehi ca paraṃ vatteti, parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavattī. Ettha ca rājāti sāmaññaṃ, cakkavattīti visesanaṃ. Dhammena caratīti dhammiko, ñāyena samena vattatīti attho. Dhammena rajjaṃ labhitvā rājā jātoti dhammarājā. Parahitadhammakaraṇena vā dhammiko, attahitadhammakaraṇena dhammarājā. Caturantāya issaroti cāturanto, catusamuddantāya catubbidhadīpabhūsitāya ca pathaviyā issaroti attho. Ajjhattaṃ kopādipaccatthike bahiddhā ca sabbarājāno vijesīti vijitāvī. Janapadatthāvariyappattoti janapade thāvarabhāvaṃ dhuvabhāvaṃ patto, na sakkā kenaci cāletuṃ, janapado vā tamhi thāvariyappatto anussukko sakammanirato acalo asampavedhīti janapadatthāvariyappatto. Seyyathidanti nipāto, tassa tāni katamānīti attho. Cakkaratanantiādīsu cakkañca taṃ ratijananatthena ratanañcāti cakkaratanaṃ. Eseva nayo sabbattha.
Imesu pana ratanesu ayaṃ cakkavattirājā cakkaratanena ajitaṃ jināti, hatthiassaratanehi vijite yathāsukhaṃ anuvicarati, pariṇāyakaratanena vijitamanurakkhati, sesehi upabhogasukhamanubhavati. Paṭhamena cassa ussāhasattiyogo, hatthiassagahapatiratanehi pabhusattiyogo, pacchimena mantasattiyogo suparipuṇṇo hoti, itthimaṇiratanehi tividhasattiyogaphalaṃ. So itthimaṇiratanehi bhogasukhamanubhavati, sesehi issariyasukhaṃ. Visesato cassa purimāni tīṇi adosakusalamūlajanitakammānubhāvena sampajjanti, majjhimāni alobhakusalamūlajanitakammānubhāvena, pacchimamekaṃ amohakusalamūlajanitakammānubhāvenāti veditabbaṃ. Ayamettha saṅkhepo, vitthāro pana bojjhaṅgasaṃyutte ratanasuttassa (saṃ. ni. 5.222-223) upadesato gahetabbo. Apica bālapaṇḍitasuttepi (ma. ni. 3.255) imesaṃ ratanānaṃ uppattikkamena saddhiṃ vaṇṇanā āgamissati.
Parosahassanti atirekasahassaṃ. Sūrāti abhīrukajātikā. Vīraṅgarūpāti devaputtasadisakāyā, evaṃ tāva eke vaṇṇayanti, ayaṃ panettha sabhāvo – vīrāti uttamasūrā vuccanti. Vīrānaṃ aṅgaṃ vīraṅgaṃ, vīrakāraṇaṃ vīriyanti vuttaṃ hoti. Vīraṅgaṃ rūpaṃ etesanti vīraṅgarūpā, vīriyamayasarīrā viyāti vuttaṃ hoti. Parasenappamaddanāti sace paṭimukhaṃ tiṭṭheyya parasenā, taṃ maddituṃ samatthāti adhippāyo. Dhammenāti 『『pāṇo na hantabbo』』tiādinā pañcasīladhammena.
Arahaṃ hoti sammāsambuddho loke vivaṭṭacchadoti ettha rāgadosamohamānadiṭṭhiavijjāduccaritachadanehi sattahi paṭicchanne kilesandhakāraloke taṃ chadanaṃ vivaṭṭetvā samantato sañjātāloko hutvā ṭhitoti vivaṭṭacchado. Tattha paṭhamena padena pūjārahatā, dutiyena tassā hetu yasmā sammāsambuddhoti, tatiyena buddhattahetubhūtā vivaṭṭacchadatā vuttāti veditabbā. Atha vā vivaṭṭo ca vicchado cāti vivaṭṭacchado, vaṭṭarahito chadanarahito cāti vuttaṃ hoti. Tena arahaṃ vaṭṭābhāvena, sammāsambuddho chadanābhāvenāti evaṃ purimapadadvayasseva hetudvayaṃ vuttaṃ hoti. Dutiyavesārajjena cettha purimasiddhi, paṭhamena dutiyasiddhi, tatiyacatutthehi tatiyasiddhi hoti. Purimañca dhammacakkhuṃ, dutiyaṃ buddhacakkhuṃ, tatiyaṃ samantacakkhuṃ sādhetītipi veditabbaṃ. Tvaṃ mantānaṃ paṭiggahetāti imināssa sūrabhāvaṃ janeti.
- Sopi tāya ācariyakathāya lakkhaṇesu vigatasammoho ekobhāsajāto viya buddhamante sampassamāno evaṃ, bhoti āha. Tassattho – yathā, bho, maṃ tvaṃ vadasi, evaṃ karissāmīti. Samannesīti gavesi, ekaṃ dveti vā gaṇayanto samānayi. Addasā khoti kathaṃ addasa? Buddhānañhi nisinnānaṃ vā nipannānaṃ vā koci lakkhaṇaṃ pariyesituṃ na sakkoti, ṭhitānaṃ pana caṅkamantānaṃ vā sakkoti. Tasmā lakkhaṇapariyesanatthaṃ āgataṃ disvā buddhā uṭṭhāyāsanā tiṭṭhanti vā caṅkamaṃ vā adhiṭṭhahanti. Iti lakkhaṇadassanānurūpe iriyāpathe vattamānassa addasa. Yebhuyyenāti pāyena, bahukāni addasa, appāni na addasāti attho. Tato yāni na addasa, tesaṃ dīpanatthaṃ vuttaṃ ṭhapetvā dveti. Kaṅkhatīti 『『aho vata passeyya』』nti patthanaṃ uppādeti. Vicikicchatīti tato tato tāni vicinanto kicchati na sakkoti daṭṭhuṃ. Nādhimuccatīti tāya vicikicchāya sanniṭṭhānaṃ na gacchati. Na sampasīdatīti tato 『『paripuṇṇalakkhaṇo aya』』nti bhagavati pasādaṃ nāpajjati. Kaṅkhāya vā dubbalā vimati vuttā, vicikicchāya majjhimā, anadhimuccanatāya balavatī, asampasādena tehi tīhi dhammehi cittassa kālussiyabhāvo. Kosohiteti vatthikosena paṭicchanne. Vatthaguyheti aṅgajāte. Bhagavato hi vāraṇasseva kosohitavatthaguyhaṃ suvaṇṇavaṇṇaṃ padumagabbhasamānaṃ, taṃ so vatthapaṭicchannattā, antomukhagatāya ca jivhāya pahūtabhāvaṃ asallakkhento tesu dvīsu lakkhaṇesu kaṅkhī ahosi vicikicchī.
Atha kho bhagavāti atha bhagavā cintesi – 『『sacāhaṃ imassa etāni dve lakkhaṇāni na dassessāmi, nikkaṅkho na bhavissati. Etassa kaṅkhāya sati ācariyopissa nikkaṅkho na bhavissati, atha maṃ dassanāya na āgamissati, anāgato dhammaṃ na sossati, dhammaṃ asuṇanto tīṇi sāmaññaphalāni na sacchikarissati. Etasmiṃ pana nikkaṅkhe ācariyopissa nikkaṅkho maṃ upasaṅkamitvā dhammaṃ sutvā tīṇi sāmaññaphalāni sacchikarissati. Etadatthaṃyeva ca mayā pāramiyo pūritā. Dassessāmissa tāni lakkhaṇānī』』ti.
Tathārūpaṃ iddhābhisaṅkhāramakāsi. Kathaṃrūpaṃ? Kimettha aññena vattabbaṃ? Vuttametaṃ nāgasenatthereneva milindaraññā puṭṭhena –
Āha ca dukkaraṃ, bhante nāgasena, bhagavatā katanti. Kiṃ mahārājāti? Mahājanena hirikaraṇokāsaṃ brahmāyubrāhmaṇassa ca antevāsiuttarassa ca bāvariyassa antevāsīnaṃ soḷasabrāhmaṇānañca selassa ca brāhmaṇassa antevāsīnaṃ tisatamāṇavānañca dassesi, bhanteti. Na, mahārāja, bhagavā guyhaṃ dasseti, chāyaṃ bhagavā dasseti, iddhiyā abhisaṅkharitvā nivāsananivatthaṃ kāyabandhanabaddhaṃ cīvarapārutaṃ chāyārūpakamattaṃ dassesi mahārājāti. Chāyaṃ diṭṭhe sati diṭṭhoyeva. Nanu, bhanteti? Tiṭṭhatetaṃ, mahārāja, hadayarūpaṃ disvā bujjhanakasatto bhaveyya, hadayamaṃsaṃ nīharitvā dasseyya sammāsambuddhoti. Kallosi, bhante nāgasenāti.
Ninnāmetvāti nīharitvā. Anumasīti kathinasūciṃ viya katvā anumajji. Tathā karaṇena cettha mudubhāvo, kaṇṇasotānumasanena dīghabhāvo, nāsikasotānumasanena tanubhāvo, nalāṭacchādanena puthulabhāvo pakāsitoti veditabbo. Ubhopi kaṇṇasotānītiādīsu cettha buddhānaṃ kaṇṇasotesu malaṃ vā jallikā vā natthi, dhovitvā ṭhapitarajatapanāḷikā viya honti, tathā nāsikasotesu, tānipi hi suparikammakatakañcanapanāḷikā viya ca maṇipanāḷikā viya ca honti. Tasmā jivhaṃ nīharitvā kathinasūciṃ viya katvā mukhapariyante upasaṃharanto dakkhiṇakaṇṇasotaṃ pavesetvā tato nīharitvā vāmakaṇṇasotaṃ pavesesi, tato nīharitvā dakkhiṇanāsikasotaṃ pavesetvā tato nīharitvā vāmanāsikasotaṃ pavesesi, tato nīharitvā puthulabhāvaṃ dassento rattavalāhakena aḍḍhacandaṃ viya ca suvaṇṇapattaṃ viya ca rattakambalapaṭalena vijjujotasadisāya jivhāya kevalakappaṃ nalāṭamaṇḍalaṃ paṭicchādesi.
Yaṃnūnāhanti kasmā cintesi? Ahañhi mahāpurisalakkhaṇāni samannesitvā gato 『『diṭṭhāni te, tāta, mahāpurisalakkhaṇānī』』ti ācariyena pucchito 『『āma, ācariyā』』ti vattuṃ sakkhissāmi. Sace pana maṃ 『『kiriyākaraṇamassa kīdisa』』nti pucchissati , taṃ vattuṃ na sakkhissāmi, na jānāmīti vutte pana ācariyo kujjhissati 『『nanu tvaṃ mayā sabbampetaṃ jānanatthāya pesito, kasmā ajānitvā āgatosī』』ti, tasmā yannūnāhanti cintetvā anubandhi. Bhagavā nhānaṭṭhānaṃ mukhadhovanaṭṭhānaṃ sarīrapaṭijagganaṭṭhānaṃ rājarājamahāmattādīnaṃ orodhehi saddhiṃ parivāretvā nisinnaṭṭhānanti imāni cattāri ṭhānāni ṭhapetvā sesaṭṭhānesu antamaso ekagandhakuṭiyampi okāsamakāsi.
Gacchante gacchante kāle – 『『ayaṃ kira brahmāyubrāhmaṇassa māṇavo uttaro nāma 『buddho vā no vā』ti tathāgatassa buddhabhāvaṃ vīmaṃsanto carati, buddhavīmaṃsako nāmāya』』nti pākaṭo jāto. Yamhi yamhi ṭhāne buddhā vasanti, pañca kiccāni katāneva honti, tāni heṭṭhā dassitāneva . Tattha pacchābhattaṃ alaṅkatadhammāsane nisīditvā dantakhacitaṃ cittabījaniṃ gahetvā mahājanassa dhammaṃ desente bhagavati uttaropi avidūre nisīdati. Dhammassavanapariyosāne saddhā manussā svātanāya bhagavantaṃ nimantetvā māṇavampi upasaṅkamitvā evaṃ vadanti – 『『tāta, amhehi bhagavā nimantito, tvampi bhagavatā saddhiṃ āgantvā amhākaṃ gehe bhattaṃ gaṇheyyāsī』』ti. Punadivase tathāgato bhikkhusaṅghaparivuto gāmaṃ pavisati, uttaropi padavāre padavāre pariggaṇhanto padānupadiko anubandhati. Kulagehaṃ paviṭṭhakāle dakkhiṇodakaggahaṇaṃ ādiṃ katvā sabbaṃ olokento nisīdati. Bhattakiccāvasāne tathāgatassa pattaṃ bhūmiyaṃ ṭhapetvā nisinnakāle māṇavakassa pātarāsabhattaṃ sajjenti. So ekamante nisinno bhuñjitvā puna āgantvā satthu santike ṭhatvā bhattānumodanaṃ sutvā bhagavatā saddhiṃyeva vihāraṃ gacchati.
Tattha bhagavā bhikkhūnaṃ bhattakiccapariyosānaṃ āgamento gandhamaṇḍalamāḷe nisīdati. Bhikkhūhi bhattakiccaṃ katvā pattacīvaraṃ paṭisāmetvā āgamma vanditvā kāle ārocite bhagavā gandhakuṭiṃ pavisati, māṇavopi bhagavatā saddhiṃyeva gacchati. Bhagavā parivāretvā āgataṃ bhikkhusaṅghaṃ gandhakuṭippamukhe ṭhito ovaditvā uyyojetvā gandhakuṭiṃ pavisati, māṇavopi pavisati. Bhagavā khuddakamañce appamattakaṃ kālaṃ nisīdati, māṇavopi avidūre olokento nisīdati. Bhagavā muhuttaṃ nisīditvā sīsokkamanaṃ dasseti, – 『『bhoto gotamassa vihāravelā bhavissatī』』ti māṇavo gandhakuṭidvāraṃ pidahanto nikkhamitvā ekamantaṃ nisīdati. Manussā purebhattaṃ dānaṃ datvā bhuttapātarāsā samādinnauposathaṅgā suddhuttarāsaṅgā mālāgandhādihatthā dhammaṃ suṇissāmāti vihāraṃ āgacchanti, cakkavattino khandhāvāraṭṭhānaṃ viya hoti.
Bhagavā muhuttaṃ sīhaseyyaṃ kappetvā vuṭṭhāya pubbabhāgena paricchinditvā samāpattiṃ samāpajjati. Samāpattito vuṭṭhāya mahājanassa āgatabhāvaṃ ñatvā gandhakuṭito nikkhamma mahājanaparivuto gandhamaṇḍalamāḷaṃ gantvā paññattavarabuddhāsanagato parisāya dhammaṃ deseti. Māṇavopi avidūre nisīditvā – 『『kiṃ nu kho samaṇo gotamo gehassitavasena parisaṃ ussādento vā apasādento vā dhammaṃ deseti, udāhu no』』ti akkharakkharaṃ padaṃ padaṃ pariggaṇhāti. Bhagavā tathāvidhaṃ kathaṃ akathetvāva kālaṃ ñatvā desanaṃ niṭṭhāpesi. Māṇavo iminā niyāmena pariggaṇhanto satta māse ekato vicaritvā bhagavato kāyadvārādīsu aṇumattampi avakkhalitaṃ na addasa. Anacchariyañcetaṃ, yaṃ buddhabhūtassa manussabhūto māṇavo na passeyya, yassa bodhisattabhūtassa chabbassāni padhānabhūmiyaṃ amanussabhūto māro devaputto gehassitavitakkamattampi adisvā buddhabhūtaṃ ekasaṃvaccharaṃ anubandhitvā kiñci apassanto –
『『Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;
Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato』』ti. (su. ni. 448) –
Ādigāthāyo vatvā pakkāmi. Tato māṇavo cintesi – 『『ahaṃ bhavantaṃ gotamaṃ satta māse anubandhamāno kiñci vajjaṃ na passāmi. Sace panāhaṃ aññepi satta māse satta vā vassāni vassasataṃ vā vassasahassaṃ vā anubandheyyaṃ, nevassa vajjaṃ passeyyaṃ. Ācariyo kho panassa me mahallako, yogakkhemaṃ nāma na sakkā jānituṃ. Samaṇassa gotamassa sabhāvaguṇeneva buddhabhāvaṃ vatvā mayhaṃ ācariyassa ārocessāmī』』ti bhagavantaṃ āpucchitvā bhikkhusaṅghaṃ vanditvā nikkhami.
Ācariyassa santikañca pana gantvā – 『『kacci, tāta uttara, taṃ bhavantaṃ gotamaṃ tathāsantaṃyeva saddo abbhuggato』』ti pucchito, 『『ācariya, kiṃ vadesi? Cakkavāḷaṃ atisambādhaṃ, bhavaggaṃ atinīcaṃ, tassa hi, bhoto gotamassa ākāsaṃ viya apariyanto guṇagaṇo. Tathāsantaṃyeva, bho, taṃ bhavantaṃ gotama』』ntiādīni vatvā yathādiṭṭhāni dvattiṃsamahāpurisalakkhaṇāni paṭipāṭiyā ācikkhitvā kiriyasamācāraṃ ācikkhi. Tena vuttaṃ – 『『atha kho uttaro māṇavo…pe… ediso ca ediso ca bhavaṃ gotamo tato ca bhiyyo』』ti.
- Tattha suppatiṭṭhitapādoti yathā hi aññesaṃ bhūmiyaṃ pādaṃ ṭhapentānaṃ aggatalaṃ vā paṇhi vā passaṃ vā paṭhamaṃ phusati, vemajjhaṃ vā pana chiddaṃ hoti, ukkhipantānampi aggatalādīsu ekakoṭṭhāsova paṭhamaṃ uṭṭhahati, na evaṃ tassa. Tassa pana suvaṇṇapādukatalaṃ viya ekappahāreneva sakalaṃ pādatalaṃ bhūmiṃ phusati, bhūmito uṭṭhahati. Tasmā 『『suppatiṭṭhitapādo kho pana so bhavaṃ gotamo』』ti vadati.
Tatridaṃ bhagavato suppatiṭṭhitapādatāya – sacepi hi bhagavā anekasataporisaṃ narakaṃ akkamissāmīti pādaṃ nīharati, tāvadeva ninnaṭṭhānaṃ vātapūritaṃ viya kammārabhastaṃ unnamitvā pathavīsamaṃ hoti, unnataṭṭhānampi anto pavisati. Dūre akkamissāmīti abhinīharantassa sineruppamāṇopi pabbato seditavettaṅkuro viya namitvā pādasamīpaṃ āgacchati. Tathā hissa yamakapāṭihāriyaṃ katvā yugandharapabbataṃ akkamissāmīti pāde abhinīharato pabbato namitvā pādasamīpaṃ āgato, so taṃ akkamitvā dutiyapādena tāvatiṃsabhavanaṃ akkami. Na hi cakkalakkhaṇena patiṭṭhātabbaṭṭhānaṃ visamaṃ bhavituṃ sakkoti. Khāṇu vā kaṇḍako vā sakkharakathalā vā uccārapassāvo vā kheḷasiṅghāṇikādīni vā purimatarāva apagacchanti, tattha tattheva ca pathaviṃ pavisanti. Tathāgatassa hi sīlatejena paññātejena dhammatejena dasannaṃ pāramīnaṃ ānubhāvena ayaṃ mahāpathavī samā mudu pupphābhikiṇṇā hoti. Tatra tathāgato samaṃ pādaṃ nikkhipati, samaṃ uddharati, sabbāvantehi pādatalehi bhūmiṃ phusati.
Cakkānīti dvīsu pādesu dve cakkāni. Tesaṃ arā ca nemi ca nābhi ca pāḷiyaṃ vuttāva. Sabbākāraparipūrānīti iminā pana ayaṃ viseso veditabbo – tesaṃ kira cakkānaṃ pādatalassa majjhe nābhi dissati, nābhiparicchinnā vaṭṭalekhā dissati, nābhimukhaparikkhepapaṭṭo dissati, panāḷimukhaṃ dissati, arā dissanti, aresu vaṭṭalekhā dissanti, nemī dissanti, nemimaṇikā dissanti. Idaṃ tāva pāḷiāgatameva.
Sambahulavāro pana anāgato, so evaṃ daṭṭhabbo – satti siri vaccho nandi sovattiko vaṭaṃsako vaḍḍhamānakaṃ macchayugalaṃ bhaddapīṭhaṃ aṅkusaṃ tomaro pāsādo toraṇaṃ setacchattaṃ khaggo tālavaṇṭaṃ morahatthako vāḷabījanī uṇhīsaṃ patto maṇi kusumadāmaṃ nīluppalaṃ rattuppalaṃ setuppalaṃ padumaṃ puṇḍarīkaṃ puṇṇaghaṭo puṇṇapāti samuddo cakkavāḷo himavā sineru candimasūriyā nakkhattāni cattāro mahādīpā dveparittadīpasahassāni, antamaso cakkavattirañño parisaṃ upādāya sabbo cakkalakkhaṇasseva parivāro.
Āyatapaṇhīti dīghapaṇhi, paripuṇṇapaṇhīti attho. Yathā hi aññesaṃ aggapādo dīgho hoti, paṇhimatthake jaṅghā patiṭṭhāti, paṇhi tacchetvā ṭhapitā viya hoti, na evaṃ tathāgatassa . Tathāgatassa pana catūsu koṭṭhāsesu dve koṭṭhāsā aggapādo hoti, tatiye koṭṭhāse jaṅghā patiṭṭhāti, catutthe koṭṭhāse āraggena vaṭṭetvā ṭhapitā viya rattakambale geṇḍukasadisā paṇhi hoti.
Dīghaṅgulīti yathā aññesaṃ kāci aṅguli dīghā hoti, kāci rassā, na evaṃ tathāgatassa. Tathāgatassa pana makkaṭasseva dīghahatthapādaṅguliyo mūle thūlā anupubbena gantvā agge tanukā niyyāsatelena madditvā vaṭṭitaharitālavaṭṭisadisā honti. Tena vuttaṃ 『『dīghaṅgulī』』ti.
Mudutalunahatthapādoti sappimaṇḍe osādetvā ṭhapitaṃ satavāravihatakappāsapaṭalaṃ viya mudū, jātamattakumārassa viya ca niccakālaṃ talunā ca hatthapādā assāti mudutalunahatthapādo.
Jālahatthapādoti na cammena paṭibaddhaaṅgulantaro. Ediso hi phaṇahatthako purisadosena upahato pabbajjampi na labhati. Tathāgatassa pana catasso hatthaṅguliyo pañcapi pādaṅguliyo ekappamāṇā honti, tāsaṃ ekappamāṇattāya yavalakkhaṇaṃ aññamaññaṃ paṭivijjhitvā tiṭṭhati. Athassa hatthapādā kusalena vaḍḍhakinā yojitajālavātapānasadisā honti. Tena vuttaṃ 『『jālahatthapādo』』ti.
Uddhaṃ patiṭṭhitagopphakattā ussaṅkhā pādā assāti ussaṅkhapādo. Aññesañhi piṭṭhipāde gopphakā honti. Tena tesaṃ pādā āṇibaddhā viya thaddhā honti, na yathāsukhaṃ parivattanti, gacchantānaṃ pādatalāni na dissanti . Tathāgatassa pana abhiruhitvā upari gopphakā patiṭṭhahanti. Tenassa nābhito paṭṭhāya uparimakāyo nāvāya ṭhapitasuvaṇṇapaṭimā viya niccalo hoti, adhokāyova iñjati. Sukhena pādā parivattanti. Puratopi pacchatopi ubhayapassesupi ṭhatvā passantānaṃ pādatalāni paññāyanti, na hatthīnaṃ viya pacchatoyeva.
Eṇijaṅghoti eṇimigasadisajaṅgho maṃsussadena paripuṇṇajaṅgho, na ekato baddhapiṇḍikamaṃso , samantato samasaṇṭhitena maṃsena parikkhittāhi suvaṭṭitāhi sāligabbhasadisāhi jaṅghāhi samannāgatoti attho.
Anonamantoti anamanto. Etenassa akhujjaavāmanabhāvo dīpito. Avasesajanā hi khujjā vā honti vāmanā vā, khujjānaṃ uparimakāyo aparipuṇṇo hoti, vāmanānaṃ heṭṭhimakāyo. Te aparipuṇṇakāyattā na sakkonti anonamantā jaṇṇukāni parimajjituṃ. Tathāgato pana paripuṇṇaubhayakāyattā sakkoti.
Usabhavāraṇādīnaṃ viya suvaṇṇapadumakaṇṇikasadise kose ohitaṃ paṭicchannaṃ vatthaguyhaṃ assāti kosohitavatthaguyho. Vatthaguyhanti vatthena gūhitabbaṃ aṅgajātaṃ vuccati.
Suvaṇṇavaṇṇoti jātihiṅgulakena majjitvā dīpidāṭhāya ghaṃsitvā gerukaparikammaṃ katvā ṭhapitaghanasuvaṇṇarūpakasadisoti attho. Etenassa ghanasiniddhasaṇhasarīrataṃ dassetvā chavivaṇṇadassanatthaṃ kañcanasannibhattacoti vuttaṃ, purimassa vā vevacanameva etaṃ.
Rajojallanti rajo vā malaṃ vā. Na upalimpatīti na laggati, padumapalāsato udakabindu viya vivaṭṭati. Hatthadhovanapādadhovanādīni pana utuggahaṇatthāya ceva dāyakānaṃ puññaphalatthāya ca buddhā karonti, vattasīsenāpi ca karontiyeva. Senāsanaṃ pavisantena hi bhikkhunā pāde dhovitvā pavisitabbanti vuttametaṃ.
Uddhaggalomoti āvaṭṭapariyosāne uddhaggāni hutvā mukhasobhaṃ ullokayamānāni viya ṭhitāni lomāni assāti uddhaggalomo.
Brahmujugattoti brahmā viya ujugatto, ujumeva uggatadīghasarīro. Yebhuyyena hi sattā khandhe kaṭiyaṃ jāṇūsūti tīsu ṭhānesu namanti. Te kaṭiyaṃ namantā pacchato namanti, itaresu dvīsu ṭhānesu purato. Dīghasarīrā paneke passavaṅkā honti, eke mukhaṃ unnāmetvā nakkhattāni gaṇayantā viya caranti, eke appamaṃsalohitā sūlasadisā honti, pavedhamānā gacchanti. Tathāgato pana ujumeva uggantvā dīghappamāṇo devanagare ussitasuvaṇṇatoraṇaṃ viya hoti.
Sattussadoti dve hatthapiṭṭhiyo dve pādapiṭṭhiyo dve aṃsakūṭāni khandhoti imesu sattasu ṭhānesu paripuṇṇamaṃsussado assāti sattussado. Aññesaṃ pana hatthapādapiṭṭhīsu nhārujālā paññāyanti, aṃsakūṭakhandhesu aṭṭhikoṭiyo, te manussapetā viya khāyanti, na tathāgato. Tathāgato pana sattasu ṭhānesu paripuṇṇamaṃsussadattā nigūḷhanhārujālehi hatthapiṭṭhādīhi vaṭṭetvā ṭhapitasuvaṇṇavaṇṇāliṅgasadisena khandhena silārūpakaṃ viya cittakammarūpakaṃ viya ca khāyati.
Sīhassa pubbaddhaṃ viya kāyo assāti sīhapubbaddhakāyo. Sīhassa hi puratthimakāyova paripuṇṇo hoti, pacchimakāyo aparipuṇṇo. Tathāgatassa pana sīhassa pubbaddhakāyova sabbo kāyo paripuṇṇo. Sopi sīhasseva na tattha tattha vinatunnatādivasena dussaṇṭhitavisaṇṭhito, dīghayuttaṭhāne pana dīgho, rassakisathūlaanuvaṭṭitayuttaṭṭhānesu tathāvidhova hoti. Vuttañhetaṃ –
『『Manāpiye ca kho, bhikkhave, kammavipāke paccupaṭṭhite yehi aṅgehi dīghehi sobhati, tāni aṅgāni dīghāni saṇṭhahanti. Yehi aṅgehi rassehi sobhati, tāni aṅgāni rassāni saṇṭhahanti. Yehi aṅgehi thūlehi sobhati, tāni aṅgāni thūlāni saṇṭhahanti. Yehi aṅgehi kisehi sobhati, tāni aṅgāni kisāni saṇṭhahanti. Yehi aṅgehi vaṭṭehi sobhati, tāni aṅgāni vaṭṭāni saṇṭhahantī』』ti.
Iti nānācittena puññacittena cittito dasahi pāramīhi sajjito tathāgatassa attabhāvo, tassa loke sabbasippino vā iddhimanto vā paṭirūpakampi kātuṃ na sakkonti.
Citantaraṃsoti antaraṃsaṃ vuccati dvinnaṃ koṭṭānamantaraṃ, taṃ citaṃ paripuṇṇamassāti citantaraṃso. Aññesañhi taṃ ṭhānaṃ ninnaṃ hoti, dve piṭṭhikoṭṭā pāṭiyekkaṃ paññāyanti. Tathāgatassa pana kaṭito paṭṭhāya maṃsapaṭalaṃ yāva khandhā uggamma samussitasuvaṇṇaphalakaṃ viya piṭṭhiṃ chādetvā patiṭṭhitaṃ.
Nigrodhaparimaṇḍaloti nigrodho viya parimaṇḍalo. Yathā paṇṇāsahatthatāya vā satahatthatāya vā samakkhandhasākho nigrodho dīghatopi vitthāratopi ekappamāṇova hoti, evaṃ kāyatopi byāmatopi ekappamāṇo. Yathā aññesaṃ kāyo vā dīgho hoti byāmo vā, na evaṃ visamappamāṇoti attho. Teneva 『『yāvatakvassa kāyo』』tiādi vuttaṃ. Tattha yāvatako assāti yāvatakvassa.
Samavaṭṭakkhandhoti samavaṭṭitakkhandho. Yathā eke koñcā viya bakā viya varāhā viya ca dīghagalā vaṅkagalā puthulagalā ca honti, kathanakāle sirājālaṃ paññāyati, mando saro nikkhamati, na evaṃ tassa. Tathāgatassa pana suvaṭṭitasuvaṇṇāliṅgasadiso khandho hoti, kathanakāle sirājālaṃ na paññāyati, meghassa viya gajjato saro mahā hoti.
Rasaggasaggīti ettha rasaṃ gasantīti rasaggasā , rasaharaṇīnametaṃ adhivacanaṃ, tā aggā assāti rasaggasaggī. Tathāgatassa hi satta rasaharaṇisahassāni uddhaggāni hutvā gīvāyameva paṭimukkāni. Tilaphalamattopi āhāro jivhagge ṭhapito sabbaṃ kāyaṃ anupharati, teneva mahāpadhānaṃ padahantassa ekataṇḍulādīhipi kāḷāyayūsapasatenāpi kāyassa yāpanaṃ ahosi. Aññesaṃ pana tathā abhāvā na sakalakāyaṃ ojā pharati, tena te bahvābādhā honti. Idaṃ lakkhaṇaṃ appābādhatāsaṅkhātassa nissandaphalassa vasena pākaṭaṃ hoti.
Sīhasseva hanu assāti sīhahanu. Tattha sīhassa heṭṭhimahanumeva paripuṇṇaṃ hoti, na uparimaṃ. Tathāgatassa pana sīhassa heṭṭhimaṃ viya dvepi paripuṇṇāni dvādasiyaṃ pakkhassa candasadisāni honti.
Cattālīsadantotiādīsu uparimahanuke patiṭṭhitā vīsati, heṭṭhime vīsatīti cattālīsa dantā assāti cattālīsadanto. Aññesañhi paripuṇṇadantānampi dvattiṃsa dantā honti, tathāgatassa cattālīsaṃ.
Aññesañca keci dantā uccā keci nīcāti visamā honti, tathāgatassa pana ayapaṭṭachinnasaṅkhapaṭalaṃ viya samā.
Aññesaṃ kumbhīlānaṃ viya dantā viraḷā honti, macchamaṃsādīni khādantānaṃ dantantaraṃ pūrati. Tathāgatassa pana kanakalatāya samussāpitavajirapanti viya aviraḷā tulikāya dassitaparicchedā viya dantā honti.
Susukkadāṭhoti aññesañca pūtidantā uṭṭhahanti, tena kāci dāṭhā kāḷāpi vivaṇṇāpi honti. Tathāgato susukkadāṭho osadhitārakampi atikkamma virocamānāya pabhāya samannāgatadāṭho, tena vuttaṃ 『『susukkadāṭho』』ti.
Pahūtajivhoti aññesaṃ jivhā thūlāpi hoti kisāpi rassāpi thaddhāpi visamāpi, tathāgatassa pana mudu dīghā puthulā vaṇṇasampannā hoti. So taṃ lakkhaṇaṃ pariyesituṃ āgatānaṃ kaṅkhāvinodanatthaṃ mudukattā taṃ jivhaṃ kathinasūciṃ viya vaṭṭetvā ubho nāsikasotāni parāmasati, dīghattā ubho kaṇṇasotāni parāmasati, puthulattā kesantapariyosānaṃ kevalampi nalāṭaṃ paṭicchādeti. Evaṃ tassā mududīghaputhulabhāvaṃ pakāsento kaṅkhaṃ vinodeti. Evaṃ tilakkhaṇasampannaṃ jivhaṃ sandhāya 『『pahūtajivho』』ti vuttaṃ.
Brahmassaroti aññe chinnassarāpi bhinnassarāpi kākassarāpi honti, tathāgato pana mahābrahmuno sarasadisena sarena samannāgato. Mahābrahmuno hi pittasemhehi apalibuddhattā saro visuddho hoti. Tathāgatenāpi katakammaṃ vatthuṃ sodheti, vatthussa suddhattā nābhito paṭṭhāya samuṭṭhahanto saro visuddho aṭṭhaṅgasamannāgatova samuṭṭhāti. Karaviko viya bhaṇatīti karavikabhāṇī, mattakaravikarutamañjughosoti attho.
Tatridaṃ karavikarutassa mañjutāya – karavikasakuṇe kira madhurarasaṃ ambapakkaṃ mukhatuṇḍakena paharitvā paggharitaṃ rasaṃ sāyitvā pakkhena tālaṃ datvā vikūjamāne catuppadādīni mattāni viya laḷituṃ ārabhanti. Gocarappasutāpi catuppadā mukhagatānipi tiṇāni chaḍḍetvā taṃ saddaṃ suṇanti, vāḷamigā khuddakamige anubandhamānā ukkhittapādaṃ anukkhipitvāva tiṭṭhanti, anubaddhamigāpi maraṇabhayaṃ hitvāpi tiṭṭhanti, ākāse pakkhandapakkhinopi pakkhe pasāretvā tiṭṭhanti, udake macchāpi kaṇṇapaṭalaṃ apphoṭentā taṃ saddaṃ suṇamānāva tiṭṭhanti. Evaṃ mañjurutā karavikā.
Asandhimittāpi dhammāsokassa devī – 『『atthi nu kho, bhante, buddhasaddena sadiso kassaci saddo』』ti saṅghaṃ pucchi. Atthi karavikasakuṇassāti. Kuhiṃ, bhante, sakuṇāti? Himavanteti. Sā rājānaṃ āha, – 『『deva, karavikasakuṇaṃ daṭṭhukāmā』』ti. Rājā 『『imasmiṃ pañjare nisīditvā karaviko āgacchatū』』ti suvaṇṇapañjaraṃ vissajjesi. Pañjaro gantvā ekassa karavikassa purato aṭṭhāsi. So 『『rājāṇāya āgato pañjaro, na sakkā agantu』』nti tattha nisīdi. Pañjaro āgantvā rañño puratova aṭṭhāsi. Karavikaṃ saddaṃ kārāpetuṃ na sakkonti. Atha rājā 『『kathaṃ bhaṇe ime saddaṃ karontī』』ti āha? Ñātake disvā devāti. Atha naṃ rājā ādāsehi parikkhipāpesi. So attanova chāyaṃ disvā 『『ñātakā me āgatā』』ti maññamāno pakkhena tāḷaṃ datvā mañjussarena maṇivaṃsaṃ dhamamāno viya viravi. Sakalanagare manussā mattā viya laḷiṃsu. Asandhimittā cintesi – 『『imassa tāva tiracchānassa evaṃ madhuro saddo, kīdiso nu kho sabbaññutaññāṇasirippattassa bhagavato ahosī』』ti pītiṃ uppādetvā taṃ pītiṃ avijahitvā sattahi jaṅghasatehi saddhiṃ sotāpattiphale patiṭṭhāsi. Evaṃ madhuro karavikasaddo. Tato satabhāgena sahassabhāgena ca madhurataro tathāgatassa saddo, loke pana karavikato aññassa madhurarassa abhāvato 『『karavikabhāṇī』』ti vuttaṃ.
Abhinīlanettoti na sakalanīlanettova, nīlayuttaṭṭhāne panassa umāpupphasadisena ativisuddhena nīlavaṇṇena samannāgatāni akkhīni honti. Pītayuttaṭṭhāne kaṇikārapupphasadisena pītavaṇṇena, lohitayuttaṭṭhāne bandhujīvakapupphasadisena lohitavaṇṇena, setayuttaṭṭhāne osadhitārakasadisena setavaṇṇena, kāḷayuttaṭṭhāne addāriṭṭhakasadisena kāḷavaṇṇena samannāgatāni suvaṇṇavimāne ugghāṭitamaṇisīhapañjarasadisāni khāyanti.
Gopakhumoti ettha pakhumanti sakalaṃ cakkhubhaṇḍaṃ adhippetaṃ. Taṃ kāḷavacchakassa bahaladhātukaṃ hoti, rattavacchakassa vippasannaṃ, taṃmuhuttajātarattavacchasadisacakkhubhaṇḍoti attho. Aññesañhi akkhibhaṇḍā aparipuṇṇā honti, hatthimūsikakākādīnaṃ akkhisadisehi viniggatehi gambhīrehipi akkhīhi samannāgatā honti. Tathāgatassa pana dhovitvā majjitvā ṭhapitamaṇiguḷikā viya mudusiniddhanīlasukhumapakhumācitāni akkhīni.
Uṇṇāti uṇṇalomaṃ. Bhamukantareti dvinnaṃ bhamukānaṃ vemajjhe nāsikamatthakeyeva jātā. Uggantvā pana nalāṭamajjhajātā. Odātāti parisuddhā osadhitārakavaṇṇā. Mudūti sappimaṇḍe osādetvā ṭhapitasatavāravihatakappāsapaṭalasadisā. Tūlasannibhāti simbalitūlalatātūlasamānā, ayamassā odātatāya upamā. Sā panesā koṭiyaṃ gahetvā ākaḍḍhiyamānā upaḍḍhabāhuppamāṇā hoti, vissaṭṭhā dakkhiṇāvaṭṭavasena āvaṭṭitvā uddhaggā hutvā santiṭṭhati, suvaṇṇaphalakamajjhe ṭhapitarajatapupphuḷakā viya suvaṇṇaghaṭato nikkhamamānā khīradhārā viya aruṇappabhārañjite gamanatale osadhitārakā viya ca atimanoharāya siriyā virocati.
Uṇhīsasīsoti idaṃ paripuṇṇanalāṭatañceva paripuṇṇasīsatañcāti dve atthavase paṭicca vuttaṃ. Tathāgatassa hi dakkhiṇakaṇṇacūḷikato paṭṭhāya maṃsapaṭalaṃ uṭṭhahitvā sakalaṃ nalāṭaṃ chādayamānaṃ pūrayamānaṃ gantvā vāmakaṇṇacūḷikāya patiṭṭhitaṃ, rañño baddhauṇhīsapaṭṭo viya virocati. Pacchimabhavikabodhisattānaṃ kira imaṃ lakkhaṇaṃ viditvā rājūnaṃ uṇhīsapaṭṭaṃ akaṃsu, ayaṃ tāva eko attho. Aññe pana janā aparipuṇṇasīsā honti, keci kappasīsā, keci phalasīsā, keci aṭṭhisīsā, keci tumbasīsā, keci pabbhārasīsā. Tathāgatassa pana āraggena vaṭṭetvā ṭhapitaṃ viya suparipuṇṇaṃ udakapupphuḷasadisaṃ sīsaṃ hoti. Tattha purimanayena uṇhīsaveṭhitasīso viyāti uṇhīsasīso. Dutiyanayena uṇhīsaṃ viya sabbattha parimaṇḍalasīsoti uṇhīsasīso.
Imāni pana mahāpurisalakkhaṇāni kammaṃ kammasarikkhakaṃ lakkhaṇaṃ lakkhaṇānisaṃsanti ime cattāro koṭṭhāse ekekasmiṃ lakkhaṇe dassetvā kathitāni sukathitāni honti. Tasmā bhagavatā lakkhaṇasutte (dī. ni. 3.200-202) vuttāni imāni kammādīni dassetvā kathetabbāni . Suttavasena vinicchituṃ asakkontena sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya tasseva suttassa vaṇṇanāya vuttanayena gahetabbāni.
Imehi kho, bho, so bhavaṃ gotamoti, bho ācariya, imehi dvattiṃsamahāpurisalakkhaṇehi so bhavaṃ gotamo samannāgato devanagare samussitaratanavicittaṃ suvaṇṇatoraṇaṃ viya yojanasatubbedho sabbapāliphullo pāricchattako viya selantaramhi supupphitasālarukkho viya tārāgaṇapaṭimaṇḍitagaganatalamiva ca attano sirivibhavena lokaṃ ālokaṃ kurumāno viya caratīti imatthampi dīpetvā kiriyācāraṃ ācikkhituṃ gacchanto kho panātiādimāha.
387.Dakkhiṇenāti buddhānañhi ṭhatvā vā nisīditvā vā nipajjitvā vā gamanaṃ abhinīharantānaṃ dakkhiṇapādova purato hoti. Satatapāṭihāriyaṃ kiretaṃ. Nātidūrepādaṃ uddharatīti taṃ dakkhiṇapādaṃ na atidūre ṭhapessāmīti uddharati. Atidūrañhi abhihariyamāne dakkhiṇapādena vāmapādo ākaḍḍhiyamāno gaccheyya, dakkhiṇapādopi dūraṃ gantuṃ na sakkuṇeyya, āsanneyeva patiṭṭhaheyya, evaṃ sati padavicchedo nāma hoti. Dakkhiṇapāde pana pamāṇeneva uddhate vāmapādopi pamāṇeneva uddhariyati, pamāṇena uddhato patiṭṭhahantopi pamāṇeyeva patiṭṭhāti. Evamanena tathāgatassa dakkhiṇapādakiccaṃ vāmapādena niyamitaṃ, vāmapādakiccaṃ dakkhiṇapādena niyamitanti veditabbaṃ.
Nātisīghanti divā vihārabhattatthāya gacchanto bhikkhu viya na atisīghaṃ gacchati. Nātisaṇikanti yathā pacchato āgacchanto okāsaṃ na labhati, evaṃ na atisaṇikaṃ gacchati. Adduvena adduvanti jaṇṇukena jaṇṇukaṃ, nasatthiṃ unnāmetīti gambhīre udake gacchanto viya na ūruṃ unnāmeti. Na onāmetīti rukkhasākhāchedanadaṇḍaṅkusapādo viya na pacchato osakkāpeti. Na sannāmetīti obaddhānābaddhaṭṭhānehi pādaṃ koṭṭento viya na thaddhaṃ karoti. Navināmetīti yantarūpakaṃ kīḷāpento viya na ito cito ca cāleti. Adharakāyovāti heṭṭhimakāyova iñjati, uparimakāyo nāvāya ṭhapitasuvaṇṇapaṭimā viya niccalo hoti. Dūre ṭhatvā olokento hi buddhānaṃ ṭhitabhāvaṃ vā gamanabhāvaṃ vā na jānāti . Kāyabalenāti bāhā khipanto sarīrato sedehi muccantehi na kāyabalena gacchati. Sabbakāyenevāti gīvaṃ aparivattetvā rāhulovāde vuttanāgāpalokitavaseneva apaloketi.
Na uddhantiādīsu nakkhattāni gaṇento viya na uddhaṃ ulloketi, naṭṭhaṃ kākaṇikaṃ vā māsakaṃ vā pariyesanto viya na adho oloketi, na hatthiassādayo passanto viya ito cito ca vipekkhamāno gacchati. Yugamattanti navavidatthimatte cakkhūni ṭhapetvā gacchanto yugamattaṃ pekkhati nāma, bhagavāpi yuge yutto sudantaājānīyo viya ettakaṃ passanto gacchati. Tato cassa uttarīti yugamattato paraṃ na passatīti na vattabbo. Na hi kuṭṭaṃ vā kavāṭaṃ vā gaccho vā latā vā āvarituṃ sakkoti, atha khvassa anāvaraṇañāṇassa anekāni cakkavāḷasahassāni ekaṅgaṇāneva honti. Antaragharanti heṭṭhā mahāsakuludāyisutte indakhīlato paṭṭhāya antaragharaṃ, idha gharaummārato paṭṭhāya veditabbaṃ. Nakāyantiādi pakatiiriyapatheneva pavisatīti dassanatthaṃ vuttaṃ. Daliddamanussānaṃ nīcagharakaṃ pavisantepi hi tathāgate chadanaṃ vā uggacchati, pathavī vā ogacchati, bhagavā pana pakatigamaneneva gacchati. Nātidūreti atidūre parivattantena hi ekaṃ dve padavāre piṭṭhibhāgena gantvā nisīditabbaṃ hoti. Nāccāsanneti accāsanne parivattantena ekaṃ dve padavāre purato gantvā nisīditabbaṃ hoti. Tasmā yasmiṃ padavāre ṭhitena purato vā pacchato vā agantvā nisīditabbaṃ hoti, tattha parivattati.
Pāṇināti kaṭivātābādhiko viya na āsanaṃ hatthehi gahetvā nisīdati. Pakkhipatīti yo kiñci kammaṃ katvā kīḷanto ṭhitakova patati, yopi orimaṃ aṅgaṃ nissāya nisinno ghaṃsanto yāva pārimaṅgā gacchati, pārimaṅgaṃ vā nissāya nisinno tatheva yāva orimaṅgā āgacchati, sabbo so āsane kāyaṃ pakkhipati nāma. Bhagavā pana evaṃ akatvā āsanassa majjhe olambakaṃ dhārento viya tūlapicuṃ ṭhapento viya saṇikaṃ nisīdati. Hatthakukkuccanti pattamukhavaṭṭiyaṃ udakabinduṭhapanaṃ makkhikabījaniyā paṇṇacchedanaphālanādi hatthena asaṃyatakaraṇaṃ. Pādakukkuccanti pādena bhūmighaṃsanādi asaṃyatakaraṇaṃ.
Na chambhatīti na bhāyati. Na kampatīti na osīdati. Na vedhatīti na calati. Naparitassatīti bhayaparitassanāyapi taṇhāparitassanāyapi na paritassati. Ekacco hi dhammakathādīnaṃ atthāya āgantvā manussesu vanditvā ṭhitesu 『『sakkhissāmi nu kho tesaṃ cittaṃ gaṇhanto dhammaṃ vā kathetuṃ, pañhaṃ vā pucchito vissajjetuṃ, bhattānumodanaṃ vā kātu』』nti bhayaparitassanāya paritassati. Ekacco 『『manāpā nu kho me yāgu āgacchissati, manāpaṃ antarakhajjaka』』nti vā taṇhāparitassanāya paritassati. Tadubhayampi tassa natthīti na paritassati. Vivekāvaṭṭoti viveke nibbāne āvaṭṭamānaso hutvā. Vivekavattotipi pāṭho, vivekavattayutto hutvāti attho. Vivekavattaṃ nāma katabhattakiccassa bhikkhuno divāvihāre samathavipassanāvasena mūlakammaṭṭhānaṃ gahetvā pallaṅkaṃ ābhujitvā nisīdanaṃ. Evaṃ nisinnassa hi iriyāpatho upasanto hoti.
Na pattaṃ unnāmetītiādīsu ekacco pattamukhavaṭṭiyā udakadānaṃ āharanto viya pattaṃ unnāmeti, eko pādapiṭṭhiyaṃ ṭhapento viya onāmeti, eko baddhaṃ katvā gaṇhāti, eko ito cito ca phandāpeti, evaṃ akatvā ubhohi hatthehi gahetvā īsakaṃ nāmetvā udakaṃ paṭiggaṇhātīti attho. Na samparivattakanti parivattetvā paṭhamameva pattapiṭṭhiṃ na dhovati. Nātidūreti yathā nisinnāsanato dūre patati, na evaṃ chaḍḍeti. Nāccāsanneti pādamūleyeva na chaḍḍeti. Vicchaḍḍayamānoti vikiranto, yathā paṭiggāhako temati, na evaṃ chaḍḍeti.
Nātithokanti yathā ekacco pāpiccho appicchataṃ dassento muṭṭhimattameva gaṇhāti, na evaṃ. Atibahunti yāpanamattato atirekaṃ. Byañjanamattāyāti byañjanassa mattā nāma odanato catuttho bhāgo. Ekacco hi bhatte manāpe bhattaṃ bahuṃ gaṇhāti, byañjane manāpe byañjanaṃ bahuṃ. Satthā pana tathā na gaṇhāti. Na ca byañjanenāti amanāpañhi byañjanaṃ ṭhapetvā bhattameva bhuñjanto, bhattaṃ vā ṭhapetvā byañjanameva khādanto byañjanena ālopaṃ atināmeti nāma. Satthā ekantarikaṃ byañjanaṃ gaṇhāti, bhattampi byañjanampi ekatova niṭṭhanti. Dvattikkhattunti tathāgatassa hi puthujivhāya dantānaṃ upanītabhojanaṃ dvattikkhattuṃ dantehi phuṭṭhamattameva saṇhakaraṇīyapiṭṭhavilepanaṃ viya hoti, tasmā evamāha. Na mukhe avasiṭṭhāti pokkharapatte patitaudakabindu viya vinivattitvā paragalameva yāti, tasmā avasiṭṭhā na hoti. Rasapaṭisaṃvedīti madhuratittakadukādirasaṃ jānāti. Buddhānañhi antamaso pānīyepi dibbojā pakkhittāva hoti, tena nesaṃ sabbattheva raso pākaṭo hoti, rasagedho pana natthi.
Aṭṭhaṅgasamannāgatanti 『『neva davāyā』』ti vuttehi aṭṭhahi aṅgehi samannāgataṃ. Visuddhimagge panassa vinicchayo āgatoti sabbāsavasutte vuttametaṃ. Hatthesu dhotesūti satthā kiṃ karoti? Paṭhamaṃ pattassa gahaṇaṭṭhānaṃ dhovati. Tattha pattaṃ gahetvā sukhumajālahatthaṃ pesetvā dve vāre sañcāreti. Ettāvatā pokkharapatte patitaudakaṃ viya vinivattitvā gacchati. Na ca anatthikoti yathā ekacco pattaṃ ādhārake ṭhapetvā patte udakaṃ na puñchati, raje patante ajjhupekkhati, na evaṃ karoti. Na ca ativelānurakkhīti yathā ekacco pamāṇātikkantaṃ ārakkhaṃ ṭhapeti, bhuñjitvā vā patte udakaṃ puñchitvā cīvarabhogantaraṃ pavesetvā pattaṃ udarena akkamitvā gaṇhāti, na evaṃ karoti.
Na ca anumodanassāti yo hi bhuttamattova dārakesu bhattatthāya rodantesu chātajjhattesu manussesu bhuñjitvā anāgatesveva anumodanaṃ ārabhati, tato sabbakammāni chaḍḍetvā ekacce āgacchanti, ekacce anāgatāva honti, ayaṃ kālaṃ atināmeti. Yopi manussesu āgantvā anumodanatthāya vanditvā nisinnesu anumodanaṃ akatvāva 『『kathaṃ tissa, kathaṃ phussa, kathaṃ sumana, kathaṃ tisse, kathaṃ phusse, kathaṃ sumane, kaccittha arogā, sassaṃ sampanna』』ntiādiṃ pāṭiyekkaṃ kathaṃ samuṭṭhāpeti, ayaṃ anumodanassa kālaṃ atināmeti, manussānaṃ pana okāsaṃ ñatvā āyācitakāle karonto nātināmeti nāma, satthā tathā karoti.
Na taṃ bhattanti kiṃ bhattaṃ nāmetaṃ uttaṇḍulaṃ atikilinnantiādīni vatvā na garahati. Naaññaṃ bhattanti svātanāya vā punadivasāya vā bhattaṃ uppādessāmīti hi anumodanaṃ karonto aññaṃ bhattaṃ paṭikaṅkhati. Yo vā – 『『yāva mātugāmānaṃ bhattaṃ paccati, tāva anumodanaṃ karissāmi, atha me anumodanāvasāne attano pakkabhattatopi thokaṃ dassantī』』ti anumodanaṃ vaḍḍheti, ayampi paṭikaṅkhati nāma. Satthā na evaṃ karoti. Na ca muccitukāmoti ekacco hi paṭisaṃmuñcitvā gacchati, vegena anubandhitabbo hoti. Satthā pana na evaṃ gacchati, parisāya majjhe ṭhitova gacchati. Accukkaṭṭhanti yo hi yāva hanukaṭṭhito ukkhipitvā pārupati, tassa accukkaṭṭhaṃ nāma hoti. Yo yāva gopphakā otāretvāva pārupati, tassa accukkaṭṭhaṃ hoti. Yopi ubhato ukkhipitvā udaraṃ vivaritvā yāti, tassapi accukkaṭṭhaṃ hoti. Yo ekaṃsaṃ katvā thanaṃ vivaritvā yāti, tassapi accukkaṭṭhaṃ. Satthā taṃ sabbaṃ na karoti.
Allīnanti yathā aññesaṃ sedena tintaṃ allīyati, na evaṃ satthu. Apakaṭṭhanti khalisāṭako viya kāyato muccitvāpi na tiṭṭhati. Vātoti verambhavātopi uṭṭhahitvā cāletuṃ na sakkoti. Pādamaṇḍanānuyoganti iṭṭhakāya ghaṃsanādīhi pādasobhānuyogaṃ. Pakkhāletvāti pādeneva pādaṃ dhovitvā. So neva attabyābādhāyātiādīni na pubbenivāsacetopariyañāṇānaṃ atthitāya vadati, iriyāpathasantataṃ pana disvā anumānena vadati. Dhammanti pariyattidhammaṃ. Na ussādetīti kiṃ mahāraṭṭhika, kiṃ mahākuṭumbikātiādīni vatvā gehassitavasena na ussādeti. Na apasādetīti 『『kiṃ, upāsaka, kathaṃ te vihāramaggo ñāto? Kiṃ bhayena nāgacchasi? Na hi bhikkhū kiñci acchinditvā gaṇhanti, mā bhāyī』』ti vā 『『kiṃ tuyhaṃ evaṃ macchariyajīvitaṃ nāmā』』ti vā ādīni vatvā gehassitapemena na apasādeti.
Vissaṭṭhoti siniddho apalibuddho. Viññeyyoti viññāpanīyo pākaṭo, vissaṭṭhattāyeva cesa viññeyyo hoti. Mañjūti madhuro. Savanīyoti sotasukho, madhurattāyeva cesa savanīyo hoti. Bindūti sampiṇḍito. Avisārīti avisaṭo, binduttāyeva cesa avisārī hoti. Gambhīroti gambhīrasamuṭṭhito. Ninnādīti ninnādavā, gambhīrattāyeva cesa ninnādī hoti. Yathāparisanti cakkavāḷapariyantampi ekābaddhaparisaṃ viññāpeti. Bahiddhāti aṅgulimattampi parisato bahiddhā na gacchati. Tasmā? So evarūpo madhurassaro akāraṇā mā nassīti. Iti bhagavato ghoso parisāya matthakeneva carati.
Avalokayamānāti sirasmiṃ añjaliṃ ṭhapetvā bhagavantaṃ olokentāva paccosakkitvā dassanavijahanaṭṭhāne vanditvā gacchanti. Avijahitattāti yo hi kathaṃ sutvā vuṭṭhito aññaṃ diṭṭhasutādikaṃ kathaṃ kathento gacchati, esa sabhāvena vijahati nāma. Yo pana sutadhammakathāya vaṇṇaṃ kathentova gacchati, ayaṃ na vijahati nāma, evaṃ avijahantabhāvena pakkamanti. Gacchantanti rajjuyantavasena ratanasattubbedhaṃ suvaṇṇagghikaṃ viya gacchantaṃ. Addasāma ṭhitanti samussitakañcanapabbataṃ viya ṭhitaṃ addasāma. Tato ca bhiyyoti vitthāretvā guṇe kathetuṃ asakkonto avasese guṇe saṃkhipitvā kalāpaṃ viya suttakabaddhaṃ viya ca katvā vissajjento evamāha. Ayamettha adhippāyo – mayā kathitaguṇehi akathitāva bahutarā. Mahāpathavimahāsamuddādayo viya hi tassa bhoto anantā appameyyā guṇā ākāsamiva vitthāritāti.
390.Appaṭisaṃviditoti aviññātaāgamano. Pabbajite upasaṅkamantena hi cīvaraparikammādisamaye vā ekaṃ nivāsetvā sarīrabhañjanasamaye vā upasaṅkamitvā tatova paṭinivattitabbaṃ hoti, paṭisanthāramattampi na jāyati. Puretaraṃ pana okāse kārite divāṭṭhānaṃ sammajjitvā cīvaraṃ pārupitvā bhikkhu vivitte ṭhāne nisīdati, taṃ āgantvā passantā dassanenapi pasīdanti, paṭisanthāro jāyati, pañhabyākaraṇaṃ vā dhammakathā vā labbhati. Tasmā paṇḍitā okāsaṃ kārenti. So ca nesaṃ aññataro, tenassa etadahosi. Jiṇṇo vuḍḍhoti attano uggatabhāvaṃ akathetvā kasmā evamāha? Buddhā nāma anuddayasampannā honti, mahallakabhāvaṃ ñatvā sīghaṃ okāsaṃ karissatīti evamāha.
391.Oramiya okāsamakāsīti vegena uṭṭhāya dvidhā bhijjitvā okāsamakāsi.
Ye meti ye mayā. Nārīsamānasavhayāti nārīsamānanāmaṃ itthiliṅgaṃ, tena avhātabbāti nārīsamānasavhayā, itthiliṅgena vattabbāti vohārakusalatāya evaṃ vadati. Pahūtajivhoti puthulajivho. Ninnāmayetanti nīhara etaṃ.
393.Kevalīti sakalaguṇasampanno.
394.Paccabhāsīti ekappahārena pucchite aṭṭha pañhe byākaronto patiabhāsi. Yo vedīti yo vidati jānāti, yassa pubbenivāso pākaṭo. Saggāpāyañca passatīti dibbacakkhuñāṇaṃ kathitaṃ. Jātikkhayaṃpattoti arahattaṃ patto. Abhiññā vositoti taṃ arahattaṃ abhijānitvā vosito vosānappatto. Munīti arahattañāṇamoneyyena samannāgato.
Visuddhanti paṇḍaraṃ. Muttaṃ rāgehīti kilesarāgehi muttaṃ. Pahīnajātimaraṇoti jātikkhayappattattā pahīnajātiko, jātipahāneneva pahīnamaraṇo. Brahmacariyassa kevalīti yaṃ brahmacariyassa kevalī sakalabhāvo, tena samannāgato, sakalacatumaggabrahmacariyavāsoti attho. Pāragū sabbadhammānanti sabbesaṃ lokiyalokuttaradhammānaṃ abhiññāya pāraṃ gato, sabbadhamme abhijānitvā ṭhitoti attho. Pāragūti vā ettāvatā pariññāpāragū pañcannaṃ khandhānaṃ, pahānapāragū sabbakilesānaṃ , bhāvanāpāragū catunnaṃ maggānaṃ, sacchikiriyāpāragū nirodhassa, samāpattipāragū sabbasamāpattīnanti ayamattho vutto. Puna sabbadhammānanti iminā abhiññāpāragū vuttoti. Buddho tādī pavuccatīti tādiso chahi ākārehi pāraṃ gato sabbākārena catunnaṃ saccānaṃ buddhattā buddhoti pavuccatīti.
Kiṃ pana ettāvatā sabbe pañhā vissajjitā hontīti? Āma vissajjitā, cittaṃ visuddhaṃ jānāti, muttaṃ rāgehīti iminā tāva bāhitapāpattā brāhmaṇoti paṭhamapañho vissajjito hoti. Pāragūti iminā vedehi gatattā vedagūti dutiyapañho vissajjito hoti. Pubbenivāsantiādīhi imāsaṃ tissannaṃ vijjānaṃ atthitāya tevijjoti tatiyapañho vissajjito hoti. Muttaṃ rāgehi sabbasoti imināva nissaṭattā pāpadhammānaṃ sottiyoti catutthapañho vissajjito hoti. Jātikkhayaṃ pattoti iminā pana arahattasseva vuttattā pañcamapañho vissajjito hoti. Vositoti ca brahmacariyassa kevalīti ca imehi chaṭṭhapañho vissajjito hoti. Abhiññā vosito munīti iminā sattamapañho vissajjito hoti. Pāragū sabbadhammānaṃ, buddho tādī pavuccatīti iminā aṭṭhamapañho vissajjito hoti.
395.Dānakathantiādīni heṭṭhā sutte vitthāritāneva. Paccapādīti paṭipajji. Dhammassānudhammanti imasmiṃ sutte dhammo nāma arahattamaggo, anudhammo nāma heṭṭhimā tayo maggā tīṇi ca sāmaññaphalāni, tāni paṭipāṭiyā paṭilabhīti attho. Na ca maṃ dhammādhikaraṇaṃ vihesesīti mañca dhammakāraṇā na kilamesi, na punappunaṃ kathāpesīti vuttaṃ hoti. Sesaṃ sabbattha uttānameva. Tattha parinibbāyīti pana padena desanāya arahatteneva kūṭaṃ gahitanti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Brahmāyusuttavaṇṇanā niṭṭhitā.
- Selasuttavaṇṇanā
396.Evaṃme sutanti selasuttaṃ. Tattha aṅguttarāpesūtiādi potaliyasutte vitthāritameva. Aḍḍhateḷasehīti aḍḍhena teḷasehi, dvādasahi satehi paññāsāya ca bhikkhūhi saddhinti vuttaṃ hoti. Te pana sāvakasannipāte sannipatitā bhikkhūyeva sabbe ehibhikkhupabbajjāya pabbajitā khīṇāsavā. Keṇiyoti tassa nāmaṃ, jaṭiloti tāpaso. So kira brāhmaṇamahāsālo, dhanarakkhaṇatthāya pana tāpasapabbajjaṃ samādāya rañño paṇṇākāraṃ datvā bhūmibhāgaṃ gahetvā tattha assamaṃ kāretvā vasati pañcahi sakaṭasatehi vaṇijjaṃ payojetvā kulasahassassa nissayo hutvā, assamepi cassa eko tālarukkho divase divase ekaṃ sovaṇṇamayaṃ tālaphalaṃ muñcatīti vadanti. So divā kāsāyāni dhāreti, jaṭā ca bandhati, rattiṃ kāmasampattiṃ anubhavati. Dhammiyā kathāyāti pānakānisaṃsapaṭisaṃyuttāya dhammiyā kathāya. Ayañhi keṇiyo tucchahattho bhagavato dassanāya gantuṃ lajjāyamāno – 『『vikālabhojanā viratānampi pānakaṃ kappatī』』ti cintetvā susaṅkhatabadarapānaṃ pañcahi kājasatehi gāhāpetvā agamāsi. Evaṃ gatabhāvo cassa – 『『atha kho keṇiyassa jaṭilassa etadahosi kiṃ nu kho ahaṃ samaṇassa gotamassa harāpeyya』』nti bhesajjakkhandhake (mahāva. 300) pāḷiāruḷhoyeva.
Dutiyampi kho bhagavāti kasmā punappunaṃ paṭikkhipi? Titthiyānaṃ paṭikkhepapasannatāya, akāraṇametaṃ, natthi buddhānaṃ paccayahetu evarūpaṃ kohaññaṃ. Ayaṃ pana aḍḍhateḷasāni bhikkhusatāni disvā ettakānaṃyeva bhikkhaṃ paṭiyādessati, sveva selo tīhi purisasatehi saddhiṃ pabbajissati. Ayuttaṃ kho pana navake aññato pesetvā imeheva saddhiṃ gantuṃ, ime vā aññato pesetvā navakehi saddhiṃ gantuṃ. Athāpi sabbe gahetvā gamissāmi, bhikkhāhāro nappahossati. Tato bhikkhūsu piṇḍāya carantesu manussā ujjhāyissanti – 『『cirassāpi keṇiyo samaṇaṃ gotamaṃ nimantetvā yāpanamattaṃ dātuṃ nāsakkhī』』ti, sayampi vippaṭisārī bhavissati. Paṭikkhepe pana kate 『『samaṇo gotamo punappunaṃ 『tvañca brāhmaṇesu abhippasanno』ti brāhmaṇānaṃ nāmaṃ gaṇhātī』』ti cintetvā brāhmaṇepi nimantetukāmo bhavissati, tato brāhmaṇe pāṭiyekkaṃ nimantessati , te tena nimantitā bhikkhū hutvā bhuñjissanti. Evamassa saddhā anurakkhitā bhavissatīti punappunaṃ paṭikkhipi. Kiñcāpi kho, bhoti iminā idaṃ dīpeti, – 『『bho gotama, kiṃ jātaṃ yadi ahaṃ brāhmaṇesu abhippasanno, adhivāsetu bhavaṃ gotamo, ahaṃ brāhmaṇānampi dātuṃ sakkomi tumhākampī』』ti.
Kāyaveyyāvaṭikanti kāyaveyyāvaccaṃ. Maṇḍalamāḷanti dussamaṇḍapaṃ.
397.Āvāhoti kaññāgahaṇaṃ. Vivāhoti kaññādānaṃ. So me nimantitoti so mayā nimantito. Atha brāhmaṇo paripakkopanissayattā buddhasaddaṃ sutvāva amatenevābhisitto pasādaṃ āvikaronto buddhoti, bho keṇiya, vadesīti āha. Keṇiyo yathābhūtaṃ ācikkhanto buddhoti, bho sela, vadāmīti āha. Tato naṃ punapi daḷhīkaraṇatthaṃ pucchi, itaropi tatheva ārocesi.
- Athassa kappasatasahassehipi buddhasaddasseva dullabhabhāvaṃ sampassato. Etadahosīti. Etaṃ 『『ghosopi kho』』tiādi ahosi. Nīlavanarājīti nīlavaṇṇarukkhapanti. Pade padanti padappamāṇe padaṃ. Accāsanne hi atidūre vā pāde nikkhipamāne saddo uṭṭhāti, taṃ paṭisedhento evamāha. Sīhāva ekacarāti gaṇavāsī sīho sīhapotakādīhi saddhiṃ pamādaṃ āpajjati, ekacaro appamatto hoti. Iti appamādavihāraṃ dassento ekacarasīhena opammaṃ karoti. Mā me bhontoti ācāraṃ sikkhāpento āha. Ayañhettha adhippāyo – sace tumhe kathāvāraṃ alabhitvā mama kathāya antare kathaṃ pavesessatha, 『『antevāsike sikkhāpetuṃ nāsakkhī』』ti mayhaṃ garahā uppajjissati, tasmā okāsaṃ passitvā manteyyāthāti. No ca kho naṃ jānāmīti vipassīpi bodhisatto caturāsītisahassattherapabbajitaparivāro satta māsāni bodhisattacārikaṃ cari, buddhuppādakālo viya ahosi. Amhākampi bodhisatto chabbassāni bodhisattacārikaṃ cari. Evaṃ paripuṇṇasarīralakkhaṇehi samannāgatāpi buddhā na honti. Tasmā brāhmaṇo 『『no ca kho naṃ jānāmī』』ti āha.
399.Paripuṇṇakāyoti lakkhaṇehi paripuṇṇatāya ahīnaṅgatāya ca paripuṇṇasarīro. Surucīti sundarasarīrappabho. Sujātoti ārohapariṇāhasampattiyā saṇṭhānasampattiyā ca sunibbatto. Cārudassanoti sucirampi passantānaṃ atittijanako manoharadassano. Suvaṇṇavaṇṇoti suvaṇṇasadisavaṇṇo. Susukkadāṭhoti suṭṭhu sukkadāṭho. Mahāpurisalakkhaṇāti paṭhamaṃ vuttabyañjanāneva vacanantarena nigamento āha.
Idāni tesu lakkhaṇesu attano cittarucitāni gahetvā thomento pasannanettotiādimāha. Bhagavā hi pañcavaṇṇapasādasampattiyā pasannanetto, puṇṇacandasadisamukhatāya sumukho, ārohapariṇāhasampattiyā brahā, brahmujugattatāya uju, jutimantatāya patāpavā. Yampi cettha pubbe vuttaṃ, taṃ 『『majjhe samaṇasaṅghassā』』ti iminā pariyāyena thomayatā puna vuttaṃ. Ediso hi evaṃ virocati. Uttaragāthāyapi eseva nayo. Uttamavaṇṇīnoti uttamavaṇṇasampannassa. Rathesabhoti uttamasārathi. Jambusaṇḍassāti jambudīpassa. Pākaṭena issariyaṃ issaro hoti.
Khattiyāti jātikhattiyā. Bhogīti bhogiyā. Rājānoti ye keci rajjaṃ kārentā. Rājābhirājāti rājūnaṃ pūjanīyo, adhirājā hutvā, cakkavattīti adhippāyo. Manujindoti manussādhipati paramissaro hutvā.
Evaṃ vutte bhagavā – 『『ye te bhavanti arahanto sammāsambuddhā, te sakavaṇṇe bhaññamāne attānaṃ pātukarontī』』ti imaṃ selassa manorathaṃ pūrento rājāhamasmītiādimāha. Tatrāyamadhippāyo – yaṃ maṃ tvaṃ sela 『『rājā arahasi bhavitu』』nti yācasi, ettha appossukko hoti rājāhamasmi. Sati ca rājatte yathā añño rājā yojanasataṃ vā anusāsati yojanasahassaṃ vā, cakkavattī hutvāpi catudīpapariyantamattaṃ vā, nāhamevaṃ paricchinnavisayo, ahañhi dhammarājā anuttaro bhavaggato avīcipariyantaṃ katvā tiriyaṃ appamāṇalokadhātuyo anusāsāmi. Yāvatā hi apadadvipadādibhedā sattā, ahaṃ tesaṃ aggo. Na hi me koci sīlena vā…pe… vimuttiñāṇadassanena vā paṭibhāgo atthi, svāhaṃ evaṃ dhammarājā anuttaro anuttareneva catusatipaṭṭhānādibhedena dhammena cakkaṃ vattemi. Idaṃ pajahatha, idaṃ upasampajja viharathāti āṇācakkaṃ, idaṃ kho pana, bhikkhave, dukkhaṃ ariyasaccantiādinā pariyattidhammena dhammacakkameva vā. Cakkaṃ appaṭivattiyanti yaṃ cakkaṃ appaṭivattiyaṃ hoti samaṇena vā…pe… kenaci vā lokasminti.
Evaṃ attānaṃ āvikarontaṃ bhagavantaṃ disvā pītisomanassajāto selo puna daḷhīkaraṇatthaṃ sambuddho paṭijānāsīti gāthādvayamāha. Tattha ko nu senāpatīti rañño bhoto dhammena pavattitassa cakkassa anupavattako senāpati ko nūti pucchi.
Tena ca samayena bhagavato dakkhiṇapasse āyasmā sāriputto nisinno hoti suvaṇṇapuñjo viya siriyā sobhamāno, taṃ dassento bhagavā mayā pavattitanti gāthamāha. Tattha anujāto tathāgatanti tathāgataṃ hetuṃ anujāto, tathāgatena hetunā jātoti attho. Apica avajāto anujāto atijātoti tayo vuttā. Tesu avajāto dussīlo, so tathāgatassa putto nāma na hoti. Atijāto nāma pitarā uttaritaro, tādisopi tathāgatassa putto natthi. Tathāgatassa pana eko anujātova putto hoti, taṃ dassento evamāha.
Evaṃ 『『ko nu senāpatī』』ti pañhaṃ byākaritvā yaṃ selo āha 『『sambuddho paṭijānāsī』』ti, tatra naṃ nikkaṅkhaṃ kātukāmo 『『nāhaṃ paṭiññāmatteneva paṭijānāmi, apicāhaṃ iminā kāraṇena buddho』』ti ñāpetuṃ abhiññeyyanti gāthamāha. Tatra abhiññeyyanti vijjā ca vimutti ca. Bhāvetabbaṃ maggasaccaṃ. Pahātabbaṃ samudayasaccaṃ. Hetuvacanena pana phalasiddhito tesaṃ phalāni nirodhasaccadukkhasaccānipi vuttāneva honti. Evaṃ sacchikātabbaṃ sacchikataṃ pariññātabbaṃ pariññātanti idampettha saṅgahitanti catusaccabhāvanāphalañca vimuttiñca dassento 『『bujjhitabbaṃ bujjhitvā buddho jātosmī』』ti yuttahetunā buddhabhāvaṃ sādheti.
Evaṃ nippariyāyena attānaṃ āvikatvā attani kaṅkhāvitaraṇatthaṃ brāhmaṇaṃ aticāriyamāno vinayassūti gāthattayamāha. Tattha sallakattoti rāgādisallakantano. Anuttaroti yathā bāhiravejjena vūpasamitarogo imasmiññevattabhāve kuppati, na evaṃ. Mayā vūpasamitassa pana rogassa bhavantarepi uppatti natthi, tasmā ahaṃ anuttaroti attho. Brahmabhūtoti seṭṭhabhūto. Atituloti tulaṃ atīto, nirupamoti attho. Mārasenappamaddanoti kāmā te paṭhamā senāti evaṃ āgatāya mārasenāya pamaddano. Sabbāmitteti khandhakilesābhisaṅkhāramaccudevaputtamārasaṅkhāte sabbapaccatthike. Vasīkatvāti attano vase vattetvā. Akutobhayoti kutoci abhayo.
Evaṃ vutte selo brāhmaṇo tāvadeva bhagavati sañjātapasādo pabbajjāpekkho hutvā imaṃ bhontoti gāthattayamāha. Tattha kaṇhābhijātikoti caṇḍālādinīcakule jāto. Tato tepi māṇavakā pabbajjāpekkhā hutvā evañce ruccati, bhototi gāthamāhaṃsu. Atha selo tesu māṇavakesu tuṭṭhacitto te ca dassento pabbajjaṃ yācanto 『『brāhmaṇā』』ti gāthamāha.
Tato bhagavā yasmā selo atīte padumuttarassa bhagavato sāsane tesaṃyeva tiṇṇaṃ purisasatānaṃ gaṇaseṭṭho hutvā tehi saddhiṃ pariveṇaṃ kāretvā dānādīni puññāni katvā tena kammena devamanussasampattiṃ anubhavamāno pacchime bhave tesaṃyeva ācariyo hutvā nibbatto, tañca tesaṃ kammaṃ vimuttiparipākāya paripakkaṃ ehibhikkhubhāvassa ca upanissayabhūtaṃ, tasmā te sabbeva ehibhikkhupabbajjaṃ pabbājento svākkhātanti gāthamāha. Tattha sandiṭṭhikanti sayameva daṭṭhabbaṃ paccakkhaṃ. Akālikanti maggānantaraphaluppattiyā na kālantaraṃ pattabbaphalaṃ. Yattha amoghāti yasmiṃ maggabrahmacariye appamattassa sikkhattayapūraṇena sikkhato pabbajjā amoghā hoti, saphalāti attho. Evañca vatvā 『『etha bhikkhavo』』ti bhagavā avoca. Te sabbe pattacīvaradharā hutvā ākāsenāgantvā vassasatikattherā viya suvinītā bhagavantaṃ abhivādayiṃsu. Evamimaṃ tesaṃ ehibhikkhubhāvaṃ sandhāya 『『alattha kho selo』』tiādi vuttaṃ.
400.Imāhīti imāhi keṇiyassa cittānukūlāhi gāthāhi. Tattha aggiparicariyaṃ vinā brāhmaṇānaṃ yaññābhāvato 『『aggihuttamukhā yaññā』』ti vuttaṃ. Aggihuttaseṭṭhā aggijuhanappadhānāti attho. Vede sajjhāyantehi paṭhamaṃ sajjhāyitabbato, sāvittī, 『『chandaso mukha』』nti vutto. Manussānaṃ seṭṭhato rājā 『『mukha』』nti vutto. Nadīnaṃ ādhārato paṭisaraṇato ca sāgaro 『『mukha』』nti vutto. Candayogavasena 『『ajja kattikā ajja rohiṇī』』ti saññāṇato ālokakaraṇato sommabhāvato ca 『『nakkhattānaṃ mukhaṃ cando』』ti vuttaṃ. Tapantānaṃ aggattā ādicco 『『tapataṃ mukha』』nti vutto. Dakkhiṇeyyānaṃ pana aggattā visesena tasmiṃ samaye buddhappamukhaṃ saṅghaṃ sandhāya 『『puññaṃ ākaṅkhamānānaṃ, saṅgho eva yajataṃ mukha』』nti vuttaṃ. Tena saṅgho puññassa āyamukhanti dasseti.
Yaṃ taṃ saraṇanti aññaṃ byākaraṇagāthamāha. Tassattho – pañcahi cakkhūhi cakkhumā bhagavā yasmā mayaṃ ito aṭṭhame divase taṃ saraṇaṃ āgatamhā, tasmā attanā tava sāsane anuttarena damathena dantāmhā, aho te saraṇassa ānubhāvoti.
Tato paraṃ bhagavantaṃ dvīhi gāthāhi thometvā tatiyāya vandanaṃ yācanto bhikkhavo tisatā imetiādimāhāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Selasuttavaṇṇanā niṭṭhitā.
- Assalāyanasuttavaṇṇanā
401.Evaṃme sutanti assalāyanasuttaṃ. Tattha nānāverajjakānanti aṅgamagadhādīhi nānappakārehi verajjehi āgatānaṃ, tesu vā raṭṭhesu jātasaṃvaḍḍhānantipi attho. Kenacidevāti yaññupāsanādinā aniyamitakiccena. Cātuvaṇṇinti catuvaṇṇasādhāraṇaṃ. Mayaṃ pana nhānasuddhiyā bhāvanāsuddhiyāpi brāhmaṇāva sujjhantīti vadāma, ayuttampi samaṇo gotamo karotīti maññamānā evaṃ cintayiṃsu. Vuttasiroti vāpitasiro.
Dhammavādīti sabhāvavādī. Duppaṭimantiyāti amhādisehi adhammavādīhi dukkhena paṭimantitabbā honti. Dhammavādino nāma parājayo na sakkā kātunti dasseti. Paribbājakanti pabbajjāvidhānaṃ, tayo vede uggahetvā sabbapacchā pabbajantā yehi mantehi pabbajanti, pabbajitā ca ye mante pariharanti, yaṃ vā ācāraṃ ācaranti, taṃ sabbaṃ bhotā caritaṃ sikkhitaṃ. Tasmā tuyhaṃ parājayo natthi, jayova bhavissatīti maññantā evamāhaṃsu.
402.Dissanti kho panātiādi tesaṃ laddhibhindanatthaṃ vuttaṃ. Tattha brāhmaṇiyoti brāhmaṇānaṃ puttapaṭilābhatthāya āvāhavivāhavasena kulā ānītā brāhmaṇiyo dissanti . Tā kho panetā aparena samayena utuniyopi honti, sañjātapupphāti attho. Gabbhiniyoti sañjātagabbhā. Vijāyamānāti puttadhītaro janayamānā. Pāyamānāti dārake thaññaṃ pāyantiyo. Yonijāva samānāti brāhmaṇīnaṃ passāvamaggena jātā samānā. Evamāhaṃsūti evaṃ vadanti. Kathaṃ? Brāhmaṇova seṭṭho vaṇṇo…pe… brahmadāyādāti. Yadi pana nesaṃ saccavacanaṃ siyā, brāhmaṇīnaṃ kucchi mahābrahmuno uro bhaveyya, brāhmaṇīnaṃ passāvamaggo mahābrahmuno mukhaṃ bhaveyya, ettāvatā 『『mayaṃ mahābrahmuno ure vasitvā mukhato nikkhantā』』ti vattuṃ mā labhantūti ayaṃ mukhato jātacchedakavādo vutto.
403.Ayyo hutvā dāso hoti, dāso hutvā ayyo hotīti brāhmaṇo sabhariyo vaṇijjaṃ payojento yonakaraṭṭhaṃ vā kambojaraṭṭhaṃ vā gantvā kālaṃ karoti, tassa gehe vayappatte putte asati brāhmaṇī dāsena vā kammakarena vā saddhiṃ saṃvāsaṃ kappeti. Ekasmiṃ dārake jāte so puriso dāsova hoti, tassa jātadārako pana dāyajjasāmiko hoti. Mātito suddho pitito asuddho so vaṇijjaṃ payojento majjhimapadesaṃ gantvā brāhmaṇadārikaṃ gahetvā tassā kucchismiṃ puttaṃ paṭilabhati, sopi mātitova suddho hoti pitito asuddho. Evaṃ brāhmaṇasamayasmiññeva jātisambhedo hotīti dassanatthametaṃ vuttaṃ. Kiṃbalaṃ, ko assāsoti yattha tumhe dāsā hontā sabbeva dāsā hotha, ayyā hontā sabbeva ayyā hotha, ettha vo ko thāmo, ko avassayo, yaṃ brāhmaṇova seṭṭho vaṇṇoti vadathāti dīpeti.
404.Khattiyova nu khotiādayo suttacchedakavādā nāma honti.
-
Idāni cātuvaṇṇisuddhiṃ dassento idha rājātiādimāha. Sāpānadoṇiyāti sunakhānaṃ pivanadoṇiyā. Aggikaraṇīyanti sītavinodanaandhakāravidhamanabhattapacanādi aggikiccaṃ. Ettha assalāyanāti ettha sabbasmiṃ aggikiccaṃ karonte.
-
Idāni yadetaṃ brāhmaṇā cātuvaṇṇisuddhīti vadanti, ettha cātuvaṇṇāti niyamo natthi. Pañcamo hi pādasikavaṇṇopi atthīti saṃkhittena tesaṃ vāde dosadassanatthaṃ idha khattiyakumārotiādimāha. Tatra amutra ca panesānanti amusmiñca pana purimanaye etesaṃ māṇavakānaṃ kiñci nānākaraṇaṃ na passāmīti vadati. Nānākaraṇaṃ pana tesampi atthiyeva. Khattiyakumārassa hi brāhmaṇakaññāya uppanno khattiyapādasiko nāma, itaro brāhmaṇapādasiko nāma, ete hīnajātimāṇavakā.
Evaṃ pañcamassa vaṇṇassa atthitāya cātuvaṇṇisuddhīti etesaṃ vāde dosaṃ dassetvā idāni puna cātuvaṇṇisuddhiyaṃ ovadanto taṃ kiṃ maññasītiādimāha. Tattha saddheti matakabhatte. Thālipāketi paṇṇākārabhatte. Yaññeti yaññabhatte. Pāhuneti āgantukānaṃ katabhatte. Kiṃ hīti kiṃ mahapphalaṃ bhavissati, no bhavissatīti dīpeti.
410.Bhūtapubbanti assalāyana pubbe mayi jātiyā hīnatare tumhe seṭṭhatarā samānāpi mayā jātivāde pañhaṃ puṭṭhā sampādetuṃ na sakkhittha, idāni tumhe hīnatarā hutvā mayā seṭṭhatarena buddhānaṃ sake jātivādapañhaṃ puṭṭhā kiṃ sampādessatha? Na ettha cintā kātabbāti māṇavaṃ upatthambhento imaṃ desanaṃ ārabhi. Tattha asitoti kāḷako. Devaloti tassa nāmaṃ, ayameva bhagavā tena samayena. Paṭaliyoti gaṇaṅgaṇupāhanā. Patthaṇḍileti paṇṇasālapariveṇe. Ko nu khoti kahaṃ nu kho. Gāmaṇḍalarūpo viyāti gāmadārakarūpo viya. So khvāhaṃ, bho, homīti so ahaṃ, bho, asitadevalo homīti vadati. Tadā kira mahāsatto koṇḍadamako hutvā vicarati. Abhivādetuṃ upakkamiṃsūti vandituṃ upakkamaṃ akaṃsu. Tato paṭṭhāya ca vassasatikatāpasopi tadahujātaṃ brāhmaṇakumāraṃ avandanto koṇḍito hoti.
411.Janikā mātāti yāya tumhe janitā, sā vo janikā mātā. Janikāmātūti janikāya mātu. Yo janakoti yo janako pitā. 『『Yo janiko pitāteva』』 vā pāṭho.
Asitenāti pañcābhiññena asitena devalena isinā imaṃ gandhabbapañhaṃ puṭṭhā na sampāyissanti. Yesanti yesaṃ sattannaṃ isīnaṃ. Na puṇṇo dabbigāhoti tesaṃ sattannaṃ isīnaṃ dabbiṃ gahetvā paṇṇaṃ pacitvā dāyako puṇṇo nāma eko ahosi, so dabbigahaṇasippaṃ jānāti. Tvaṃ sācariyako tesaṃ puṇṇopi na hoti, tena ñātaṃ dabbigahaṇasippamattampi na jānāsīti. Sesaṃ sabbattha uttānamevāti.
Ayaṃ pana assalāyano saddho ahosi pasanno, attano antonivesaneyeva cetiyaṃ kāresi. Yāvajjadivasā assalāyanavaṃse jātā nivesanaṃ kāretvā antonivesane cetiyaṃ karontevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Assalāyanasuttavaṇṇanā niṭṭhitā.
- Ghoṭamukhasuttavaṇṇanā
412.Evaṃme sutanti ghoṭamukhasuttaṃ. Tattha khemiyambavaneti evaṃnāmake ambavane. Dhammiko paribbajoti dhammikā pabbajjā. Adassanāti tumhādisānaṃ vā paṇḍitānaṃ adassanena. Yo vā panettha dhammoti yo vā pana ettha dhammo sabhāvo, tasseva vā adassanena. Iminā 『『amhākaṃ kathā appamāṇaṃ, dhammova pamāṇa』』nti dasseti. Tato thero 『『navauposathāgāre viya bahunā kammena idha bhavitabba』』nti cintetvā caṅkamā oruyha paṇṇasālaṃ pavisitvā nisīdi. Taṃ dassetuṃ evaṃ vuttetiādi vuttaṃ.
413.Cattārome brāhmaṇāti therassa kira etadahosi – 『『ayaṃ brāhmaṇo 『dhammikaṃ pabbajjaṃ upagato samaṇo vā brāhmaṇo vā natthī』ti vadati. Imassa cattāro puggale dve ca parisā dassetvā 『catutthaṃ puggalaṃ katarāya parisāya bahulaṃ passasī』ti pucchissāmi, jānamāno 『anāgāriyaparisāya』nti vakkhati. Evametaṃ sakamukheneva 『dhammiko paribbajo atthī』ti vadāpessāmī』』ti imaṃ desanaṃ ārabhi.
- Tattha sārattarattāti suṭṭhu rattarattā. Sānuggahā vācā bhāsitā sakāraṇā vācā bhāsitā. Vuttañhetaṃ mayā 『『amhākaṃ kathā appamāṇaṃ, dhammova pamāṇa』』nti.
421.Kiṃ pana teti gihi nāma kappiyampi akappiyampi vadeyyāti vivecanatthaṃ pucchi. Kārāpesīti māpesi. Kārāpetvā ca pana kālaṃ katvā sagge nibbatto. Etassa kira jānanasippe mātarampi pitarampi ghātetvā attāva ghātetabboti āgacchati. Etaṃ sippaṃ jānanto ṭhapetvā etaṃ añño sagge nibbatto nāma natthi, esa pana theraṃ upanissāya puññaṃ katvā tattha nibbattitvā ca pana 『『kenāhaṃ kammena idha nibbatto』』ti āvajjetvā yathābhūtaṃ ñatvā ekadivasaṃ jiṇṇāya bhojanasālāya paṭisaṅkharaṇatthaṃ saṅghe sannipatite manussavesena āgantvā pucchi – 『『kimatthaṃ, bhante, saṅgho sannipatito』』ti? Bhojanasālāya paṭisaṅkharaṇatthanti. Kenesā kāritāti? Ghoṭamukhenāti. Idāni so kuhinti? Kālaṅkatoti. Atthi panassa koci ñātakoti? Atthi ekā bhaginīti. Pakkosāpetha nanti. Bhikkhū pakkosāpesuṃ. So taṃ upasaṅkamitvā – 『『ahaṃ, tava bhātā, ghoṭamukho nāma imaṃ sālaṃ kāretvā sagge nibbatto, asuke ca asuke ca ṭhāne mayā ṭhapitaṃ dhanaṃ atthi, taṃ gahetvā imañca bhojanasālaṃ kārehi, dārake ca posehī』』ti vatvā bhikkhusaṅghaṃ vanditvā vehāsaṃ uppatitvā devalokameva agamāsi. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Ghoṭamukhasuttavaṇṇanā niṭṭhitā.
- Caṅkīsuttavaṇṇanā
422.Evaṃme sutanti caṅkīsuttaṃ. Tattha devavane sālavaneti tasmiṃ kira devatānaṃ balikammaṃ karīyati, tena taṃ devavanantipi sālavanantipi vuccati. Opāsādaṃ ajjhāvasatīti opāsādanāmake brāhmaṇagāme vasati, abhibhavitvā vā āvasati, tassa sāmī hutvā yāya mariyādāya tattha vasitabbaṃ, tāya mariyādāya vasati. Upasaggavasena panettha bhummatthe upayogavacanaṃ veditabbaṃ, tathassa anuppayogattāva sesapadesu. Tattha lakkhaṇaṃ saddasatthato pariyesitabbaṃ. Sattussadanti sattehi ussadaṃ ussannaṃ, bahujanaṃ ākiṇṇamanussaṃ posāvaniyahatthiassamoramigādianekasattasamākiṇṇañcāti attho. Yasmā pana so gāmo bahi āvijjhitvā jātena hatthiassādīnaṃ ghāsatiṇena ceva gehacchadanatiṇena ca sampanno, tathā dārukaṭṭhehi ceva gehasambhārakaṭṭhehi ca, yasmā cassa abbhantare vaṭṭacaturassādisaṇṭhānā bahū pokkharaṇiyo, jalajakusumavicittāni ca bahi anekāni taḷākāni vā udakassa niccabharitāneva honti, tasmā satiṇakaṭṭhodakanti vuttaṃ.
Saha dhaññena sadhaññaṃ, pubbaṇṇāparaṇṇādibhedaṃ bahudhaññasannicayanti attho. Ettāvatā yasmiṃ gāme brāhmaṇo setacchattaṃ ussāpetvā rājalīlāya vasati. Tassa samiddhisampatti dīpitā hoti. Rājato laddhaṃ bhoggaṃ rājabhoggaṃ. Kena dinnanti ce, raññā pasenadinā kosalena dinnaṃ. Rājadāyanti rañño dāyabhūtaṃ, dāyajjanti attho. Brahmadeyyanti seṭṭhadeyyaṃ, chattaṃ ussāpetvā rājasaṅkhepena bhuñjitabbanti attho. Atha vā rājabhogganti sabbaṃ chejjabhejjaṃ anusāsantena titthapabbatādīsu suṅkaṃ gaṇhantena setacchattaṃ ussāpetvā raññā hutvā bhuñjitabbaṃ. Tattha raññā pasenadinā kosalena dinnaṃ rājadāyanti. Ettha raññā dinnattā rājadāyaṃ, dāyakarājadīpanatthaṃ panassa 『『raññā pasenadinā kosalena dinna』』nti idaṃ vuttaṃ. Brahmadeyyanti seṭṭhadeyyaṃ, yathā dinnaṃ na puna gahetabbaṃ hoti nissaṭṭhapariccattaṃ, evaṃ dinnanti attho.
- Bahū bahū hutvā saṃhatāti saṅghā. Ekekissā disāya saṅgho tesaṃ atthīti saṅghī. Pubbe gāmassa anto agaṇā bahi nikkhamitvā gaṇā sampannāti gaṇībhūtā. Uttarenamukhāti uttaradisābhimukhā. Khattaṃ āmantesīti khattā vuccati pucchitapañhabyākaraṇasamattho mahāmatto, taṃ āmantesi. Āgamentūti muhuttaṃ paṭimānentu, acchantūti vuttaṃ hoti.
424.Nānāverajjakānanti nānāvidhesu rajjesu aññesu kāsikosalādīsu jātā vā nivasanti vā, tato vā āgatāti nānāverajjakā, tesaṃ nānāverajjakānaṃ. Kenacidevāti aniyamitena yaññupāsanādinā kenaci kiccena. Te tassa gamanaṃ sutvā cintesuṃ – 『『ayaṃ, caṅkī, uggatabrāhmaṇo, yebhuyyena ca aññe brāhmaṇā samaṇaṃ gotamaṃ saraṇaṃ gatā, ayameva na gato. Svāyaṃ sace tattha gamissati, addhā samaṇassa gotamassa āvaṭṭaniyā māyāya āvaṭṭito saraṇaṃ gamissati. Tato etassāpi gehadvāre brāhmaṇānaṃ asannipāto bhavissati. Handassa gamanantarāyaṃ karomā』』ti sammantayitvā tattha agamaṃsu. Taṃ sandhāya 『『atha kho te brāhmaṇā』』tiādi vuttaṃ.
Tattha ubhatoti dvīhi pakkhehi. Mātitoca pitito cāti, bhoto mātā brāhmaṇī, mātumātā brāhmaṇī, tassāpi mātā brāhmaṇī. Pitā brāhmaṇo, pitupitā brāhmaṇo, tassapi pitā brāhmaṇoti. Evaṃ bhavaṃ ubhato sujāto, mātito ca pitito ca. Saṃsuddhagahaṇikoti saṃsuddhā te mātu gahaṇī, saṃsuddhā te mātu kucchīti attho. Yāva sattamā pitāmahayugāti ettha pitu pitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. Yuganti āyuppamāṇaṃ vuccati. Abhilāpamattameva cetaṃ, atthato pana pitāmahova pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā. Evaṃ yāva sattamo puriso, tāva saṃsuddhagahaṇiko. Atha vā akkhitto anupakuṭṭho jātivādenāti dasseti. Akkhittoti apanetha etaṃ, kiṃ imināti evaṃ akkhitto anavakkhitto. Anupakkuṭṭhoti na upakuṭṭho, na akkosaṃ vā nindaṃ vā pattapubbo. Kena kāraṇenāti. Jātivādena, itipi hīnajātiko esoti evarūpena vacanenāti attho. Imināpaṅgenāti imināpi kāraṇena.
Aḍḍhoti issaro. Mahaddhanoti mahatā dhanena samannāgato. Bhoto hi gehe pathaviyaṃ paṃsuvālikā viya bahu dhanaṃ, samaṇo pana gotamo adhano bhikkhāya udaraṃ pūretvā yāpetīti dassenti . Mahābhogoti pañcakāmaguṇavasena mahāupabhogo. Evaṃ yaṃ yaṃ guṇaṃ vadanti, tassa tassa paṭipakkhavasena bhagavato aguṇaṃyeva dassemāti maññamānā vadanti.
Abhirūpoti aññehi manussehi adhikarūpo. Dassanīyoti divasampi passantānaṃ atittikaraṇato dassanayoggo, dassaneneva cittapasādajananato pāsādiko. Pokkharatā vuccati sundarabhāvo, vaṇṇassa pokkharatā vaṇṇapokkharatā, tāya vaṇṇapokkharatāya, vaṇṇasampattiyāti attho. Porāṇā pana pokkharanti sarīraṃ vadanti, vaṇṇaṃ vaṇṇameva. Tesaṃ matena vaṇṇo ca pokkharañca vaṇṇapokkharāni, tesaṃ bhāvo vaṇṇapokkharatā. Iti paramāya vaṇṇapokkharatāyāti uttamaparisuddhena vaṇṇena ceva sarīrasaṇṭhānasampattiyā cāti attho. Brahmavaṇṇīti seṭṭhavaṇṇī, parisuddhavaṇṇesupi seṭṭhena suvaṇṇavaṇṇeneva samannāgatoti attho. Brahmavacchasīti mahābrahmuno sarīrasadisena sarīrena samannāgato. Akhuddāvakāso dassanāyāti bhoto sarīre dassanassa okāso na khuddako mahā. Sabbāneva te aṅgapaccaṅgāni dassanīyāneva, tāni cāpi mahantānevāti dīpeti.
Sīlamassa atthīti sīlavā. Vuddhaṃ vaḍḍhitaṃ sīlamassāti vuddhasīlī. Vuddhasīlenāti vuddhena vaḍḍhitena sīlena. Samannāgatoti yutto, idaṃ vuddhasīlīpadasseva vevacanaṃ. Sabbametaṃ pañcasīlamattameva sandhāya vadanti.
Kālyāṇavācotiādīsu kalyāṇā sundarā parimaṇḍalapadabyañjanā vācā assāti kalyāṇavāco. Kalyāṇaṃ madhuraṃ vākkaraṇaṃ assāti kalyāṇavākkaraṇo. Vākkaraṇanti udāharaṇaghoso. Guṇaparipuṇṇabhāvena pure bhavāti porī. Pure vā bhavattā porī. Nāgarikitthiyā sukhumālattanena sadisātipi porī. Tāya poriyā. Vissaṭṭhāyāti apalibuddhāya, sandiṭṭhavilambitādidosarahitāya. Anelagalāyāti elagalena virahitāya. Ekaccassa hi kathentassa elaṃ galati, lālā vā paggharati, kheḷaphusitāni vā nikkhamanti, tassa vācā elagalā nāma hoti. Tabbiparitāyāti attho. Atthassa viññāpaniyātiādimajjhapariyosānaṃ pākaṭaṃ katvā bhāsitatthassa viññāpanasamatthāya. Sesamettha brāhmaṇavaṇṇe uttānameva.
425.Evaṃvutteti evaṃ tehi brāhmaṇehi vutte, caṅkī, 『『ime brāhmaṇā attano vaṇṇe vuccamāne atussanakasatto nāma natthi, vaṇṇamassa bhaṇitvā nivāressāmāti jātiādīhi mama vaṇṇaṃ vadanti, na kho pana me yuttaṃ attano vaṇṇe rajjituṃ. Handāhaṃ etesaṃ vādaṃ bhinditvā samaṇassa gotamassa mahantabhāvaṃ ñāpetvā etesaṃ tattha gamanaṃ karomī』』ti cintetvā tena hi, bho, mamāpi suṇāthātiādimāha. Tattha yepi 『『ubhato sujāto』』tiādayo attano guṇehi sadisā guṇā, tepi 『『ko cāhaṃ, ke ca samaṇassa gotamassa jātisampattiādayo guṇā』』ti attano guṇehi uttaritareyeva maññamāno, itare pana ekanteneva bhagavato mahantabhāvadīpanatthaṃ pakāseti. Mayameva arahāmāti evaṃ niyamento cettha idaṃ dīpeti – yadi guṇamahantatāya upasaṅkamitabbo nāma hoti, yathā sineruṃ upanidhāya sāsapo, mahāsamuddaṃ upanidhāya gopadakaṃ, sattasu mahāsaresu udakaṃ upanidhāya ussāvabindu paritto lāmako, evamevaṃ samaṇassa gotamassa jātisampattiādayo guṇe upanidhāya amhākaṃ guṇā parittā lāmakā, tasmā mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamitunti.
Bhūmigatañca vehāsaṭṭhañcāti ettha rājaṅgaṇe ceva uyyāne ca sudhāmaṭṭhā pokkharaṇiyo sattaratanapūriṃ katvā bhūmiyaṃ ṭhapitaṃ dhanaṃ bhūmigataṃ nāma, pāsādaniyūhādayo pana pūretvā ṭhapitaṃ vehāsaṭṭhaṃ nāma. Evaṃ tāva kulapariyāyena āgataṃ. Tathāgatassa pana jātadivaseyeva saṅkho elo uppalo puṇḍarīkoti cattāro nidhayo upagatā. Tesu saṅkho gāvutiko, elo aḍḍhayojaniko, uppalo tigāvutiko puṇḍarīko yojanikoti. Tesupi gahitagahitaṭṭhānaṃ pūratiyeva. Iti bhagavā pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajitoti veditabbo. Daharo vātiādīni heṭṭhā vitthāritāneva.
Akhuddāvakāsoti ettha bhagavati aparimāṇoyeva dassanāvakāsoti veditabbo. Tatridaṃ vatthuṃ – rājagahe kira aññataro brāhmaṇo 『『samaṇassa kira gotamassa pamāṇaṃ gahetuṃ na sakkā』』ti sutvā bhagavato piṇḍāya pavisanakāle saṭṭhihatthaṃ veḷuṃ gahetvā nagaradvārassa bahi ṭhatvā sampatte bhagavati veḷuṃ gahetvā samīpe aṭṭhāsi, veḷu bhagavato jāṇumattaṃ pāpuṇi. Punadivase dve veḷū ghaṭetvā samīpe aṭṭhāsi , bhagavā dvinnaṃ veḷūnaṃ upari dviveṇumattameva paññāyamāno, 『『brāhmaṇa, kiṃ karosī』』ti āha? Tumhākaṃ pamāṇaṃ gaṇhāmīti. 『『Brāhmaṇa, sacepi tvaṃ sakalacakkavāḷagabbhaṃ pūretvā ṭhitaveḷuṃ ghaṭetvā āgamissasi, neva me pamāṇaṃ gahetuṃ sakkhissasi. Na hi mayā cattāri asaṅkhyeyyāni kappasatasahassañca tathā pāramiyo pūritā, yathā me paro pamāṇaṃ gaṇheyya, atulo brāhmaṇa, tathāgato appameyyo』』ti vatvā dhammapade gāthamāha. Gāthāpariyosāne caturāsītipāṇasahassāni amataṃ piviṃsu.
Aparampi vatthu – rāhu kira asurindo cattāri yojanasahassāni aṭṭha ca yojanasatāni ucco, bāhantaramassa dvādasayojanasatāni, hatthatalapādatalānaṃ puthulatā tīṇi yojanasatāni, aṅgulipabbāni paṇṇāsayojanāni , bhamukantaraṃ paṇṇāsayojanaṃ, nalāṭaṃ tiyojanasataṃ, sīsaṃ navayojanasataṃ. So – 『『ahaṃ uccosmi, satthāraṃ onamitvā oloketuṃ na sakkhissāmī』』ti na gacchati. So ekadivasaṃ bhagavato vaṇṇaṃ sutvā 『『yathā kathañca olokessāmī』』ti āgato. Bhagavā tassa ajjhāsayaṃ viditvā 『『catūsu iriyāpathesu katarena dassemī』』ti cintetvā 『『ṭhitako nāma nīcopi ucco viya paññāyati, nipannovassa attānaṃ dassessāmī』』ti, 『『ānanda, gandhakuṭipariveṇe mañcakaṃ paññāpehī』』ti vatvā tattha sīhaseyyaṃ kappesi. Rāhu āgantvā nipannaṃ bhagavantaṃ gīvaṃ unnāmetvā nabhamajjhe puṇṇacandaṃ viya ulloketi. Kimidaṃ asurindāti ca vutte, bhagavā onamitvā oloketuṃ na sakkhissāmīti na gacchinti. Na mayā asurinda adhomukhena pāramiyo pūritā, uddhaggaṃ me katvā dānaṃ dinnanti. Taṃdivasaṃ rāhu saraṇaṃ agamāsi. Evaṃ bhagavā akhuddāvakāso dassanāya.
Catupārisuddhisīlena sīlavā. Taṃ pana sīlaṃ ariyaṃ uttamaṃ parisuddhaṃ, tenāha ariyasīlīti. Tadeva anavajjaṭṭhena kusalaṃ, tenāha kusalasīlīti. Kusalena sīlenāti idamassa vevacanaṃ. Bahūnaṃ ācariyapācariyoti bhagavato ekekāya dhammadesanāya caturāsītipāṇasahassāni aparimāṇāpi devamanussā maggaphalāmataṃ pivanti. Tasmā bahūnaṃ ācariyo, sāvakavineyyānaṃ pācariyoti.
Khīṇakāmarāgoti ettha kāmaṃ bhagavato sabbepi kilesā khīṇā, brāhmaṇo pana te na jānāti, attano jānanaṭṭhāneyeva guṇaṃ katheti. Vigatacāpalloti 『『pattamaṇḍanā cīvaramaṇḍanā senāsanamaṇḍanā imassa vā pūtikāyassa…pe… kelanā paṭikelanā』』ti evaṃ vuttacāpalyavirahito.
Apāpapurekkhāroti apāpe navalokuttaradhamme purato katvā vicarati. Brahmaññāya pajāyāti sāriputtamoggallānamahākassapādibhedāya brāhmaṇapajāya. (Aviruddho hi so) etissāya pajāya purekkhāro. Ayañhi pajā samaṇaṃ gotamaṃ purato katvā caratīti attho. Apica apāpapurekkhāroti na pāpupurekkhāro, na pāpaṃ purato katvā carati, pāpaṃ na icchatīti attho. Kassa? Brahmaññāya pajāya attanā saddhiṃ paṭiviruddhāyapi brāhmaṇapajāya aviruddho hitasukhatthikoyevāti vuttaṃ hoti.
Tiroraṭṭhāti pararaṭṭhato. Tirojanapadāti parajanapadato. Saṃpucchituṃ āgacchantīti khattiyapaṇḍitādayo ceva brāhmaṇagandhabbādayo ca pañhe abhisaṅkharitvā pucchissāmāti āgacchanti. Tattha keci pucchāya vā dosaṃ vissajjanasampaṭicchane vā asamatthataṃ sallakkhetvā apucchitvāva tuṇhī nisīdanti, keci pucchanti, kesañci bhagavā pucchāya ussāhaṃ janetvā vissajjeti. Evaṃ sabbesampi tesaṃ vimatiyo tīraṃ patvā mahāsamuddassa ūmiyo viya bhagavantaṃ patvāva bhijjanti. Sesamettha tathāgatassa vaṇṇe uttānameva.
Atithī no te hontīti te amhākaṃ āgantukā navakā pāhunakā hontīti attho. Pariyāpuṇāmīti jānāmi. Aparimāṇavaṇṇoti tathārūpeneva sabbaññunāpi appameyyavaṇṇo, pageva mādisenāti dasseti. Vuttampi cetaṃ –
『『Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,
Kappampi ce aññamabhāsamāno;
Khīyetha kappo ciradīghamantare,
Vaṇṇo na khīyetha tathāgatassā』』ti.
Imaṃ pana guṇakathaṃ sutvā te brāhmaṇā cintayiṃsu 『『yathā, caṅkī, samaṇassa gotamassa vaṇṇaṃ bhāsati, anomaguṇo so bhavaṃ gotamo, evaṃ tassa guṇe jānamānena kho pana iminā aticiraṃ adhivāsitaṃ, handa naṃ anuvattāmā』』ti anuvattamānā 『『tena hi, bho』』tiādimāhaṃsu.
426.Opātetīti paveseti. Saṃpurekkharontīti puttamattanattamattampi samānaṃ purato katvā vicaranti.
427.Mantapadanti mantāyeva mantapadaṃ, vedoti attho. Itihitiha paramparāyāti evaṃ kira evaṃ kirāti paramparabhāvena āgatanti dīpeti. Piṭakasampadāyāti pāvacanasaṅkhātasampattiyā. Sāvittiādīhi chandabandhehi ca vaggabandhehi ca sampādetvā āgatanti dasseti. Tattha cāti tasmiṃ mantapade. Pavattāroti pavattayitāro. Yesanti yesaṃ santakaṃ. Mantapadanti vedasaṅkhātaṃ mantameva. Gītanti aṭṭhakādīhi dasahi porāṇakabrāhmaṇehi padasampattivasena sajjhāyitaṃ. Pavuttanti aññesaṃ vuttaṃ, vācitanti attho. Samihitanti samupabyūḷhaṃ rāsikataṃ, piṇḍaṃ katvā ṭhapitanti attho. Tadanugāyantīti etarahi brāhmaṇā taṃ tehi pubbe gītaṃ anugāyanti anusajjhāyanti vādenti. Tadanubhāsantīti taṃ anubhāsanti, idaṃ purimasseva vevacanaṃ. Bhāsitamanubhāsantīti tehi bhāsitaṃ sajjhāyitaṃ anusajjhāyanti. Vācitamanuvācentīti tehi aññesaṃ vācitaṃ anuvācenti. Seyyathidanti te katameti attho. Aṭṭhakotiādīni tesaṃ nāmāni, te kira dibbena cakkhunā oloketvā parūpaghātaṃ akatvā kassapasammāsambuddhassa bhagavato pāvacanena saha saṃsandetvā mante ganthesuṃ, aparāpare pana brāhmaṇā pāṇātipātādīni pakkhipitvā tayo vede bhinditvā buddhavacanena saddhiṃ viruddhe akaṃsu.
428.Andhaveṇīti andhapaveṇī. Ekena hi cakkhumatā gahitayaṭṭhiyā koṭiṃ eko andho gaṇhāti, taṃ andhaṃ añño, taṃ aññoti evaṃ paṇṇāsa saṭṭhi andhā paṭipāṭiyā ghaṭitā andhaveṇīti vuccati. Paramparāsaṃsattāti aññamaññaṃ laggā, yaṭṭhiggāhakenapi cakkhumatā virahitāti attho. Eko kira dhutto andhagaṇaṃ disvā 『『asukasmiṃ nāma gāme khajjabhojjaṃ sulabha』』nti ussāhetvā tehi 『『tattha no sāmi nehi, idaṃ nāma te demā』』ti vutte lañjaṃ gahetvā antarāmagge maggā okkamma mahantaṃ gacchaṃ anuparigantvā purimassa hatthena pacchimassa kacchaṃ gaṇhāpetvā 『『kiñci kammaṃ atthi, gacchatha tāva tumhe』』ti vatvā palāyi. Te divasampi gantvā maggaṃ avindamānā 『『kahaṃ, bho, cakkhumā kahaṃ maggo』』ti paridevitvā maggaṃ avindamānā tattheva mariṃsu. Te sandhāya vuttaṃ 『『paramparāsaṃsattā』』ti. Purimopīti purimesu dasasu brāhmaṇesu ekopi. Majjhimopīti majjhe ācariyapācariyesu ekopi. Pacchimopīti idāni brāhmaṇesu ekopi.
Pañcakhoti pāḷiāgatesu dvīsu aññepi evarūpe tayo pakkhipitvā vadati. Dvedhāvipākāti bhūtavipākā vā abhūtavipākā vā. Nālametthāti, bhāradvāja, saccaṃ anurakkhissāmīti paṭipannena viññunā 『『yaṃ mayā gahitaṃ, idameva saccaṃ moghamañña』』nti ettha ekaṃseneva niṭṭhaṃ gantuṃ nālaṃ na yuttanti upari pucchāya maggaṃ vivaritvā ṭhapesi.
430.Idha, bhāradvāja, bhikkhūti jīvakasutte (ma. ni. 2.51 ādayo) viya mahāvacchasutte (ma. ni. 2.193 ādayo) viya ca attānaññeva sandhāya vadati. Lobhanīyesu dhammesūti lobhadhammesu. Sesapadadvayepi eseva nayo.
432.Saddhaṃ nivesetīti okappaniyasaddhaṃ niveseti. Upasaṅkamatīti upagacchati. Payirupāsatīti santike nisīdati. Sotanti pasādasotaṃ odahati. Dhammanti desanādhammaṃ suṇāti. Dhāretīti paguṇaṃ katvā dhāreti. Upaparikkhatīti atthato ca kāraṇato ca vīmaṃsati. Nijjhānaṃ khamantīti olokanaṃ khamanti, idha sīlaṃ kathitaṃ, idha samādhīti evaṃ upaṭṭhahantīti attho. Chandoti kattukamyatā chando. Ussahatīti vāyamati. Tuletīti aniccādivasena tīreti. Padahatīti maggapadhānaṃ padahati. Kāyena ceva paramasaccanti sahajātanāmakāyena ca nibbānaṃ sacchikaroti, paññāya ca kilese nibbijjhitvā tadeva vibhūtaṃ pākaṭaṃ karonto passati.
433.Saccānubodhoti maggānubodho. Saccānuppattīti phalasacchikiriyā. Tesaṃyevāti heṭṭhā vuttānaṃ dvādasannaṃ, evaṃ dīghaṃ maggavādaṃ anulometi, tasmā nāyamattho. Ayaṃ panettha attho – tesaṃyevāti tesaṃ maggasampayuttadhammānaṃ. Padhānanti maggapadhānaṃ. Tañhi phalasacchikiriyasaṅkhātāya saccānuppattiyā bahukāraṃ, magge asati phalābhāvatoti. Iminā nayena sabbapadesu attho veditabbo. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Caṅkīsuttavaṇṇanā niṭṭhitā.
- Esukārīsuttavaṇṇanā
437.Evaṃme sutanti esukārīsuttaṃ. Tattha bilaṃ olaggeyyunti koṭṭhāsaṃ laggāpeyyuṃ, iminā satthadhammaṃ nāma dasseti. Satthavāho kira mahākantārapaṭipanno antarāmagge goṇe mate maṃsaṃ gahetvā sabbesaṃ satthikānaṃ 『『idaṃ khāditvā ettakaṃ mūlaṃ dātabba』』nti koṭṭhāsaṃ olaggeti, goṇamaṃsaṃ nāma khādantāpi atthi akhādantāpi, mūlaṃ dātuṃ sakkontāpi asakkontāpi. Satthavāho yena mūlena goṇo gahito, tassa nikkhamanatthaṃ sabbesaṃ balakkārena koṭṭhāsaṃ datvā mūlaṃ gaṇhāti, ayaṃ satthadhammo. Evamevaṃ brāhmaṇāpi lokassa paṭiññaṃ aggahetvā attanova dhammatāya catasso pāricariyā paññapentīti dassetuṃ evameva khotiādimāha. Pāpiyo assāti pāpaṃ assa. Seyyo assāti hitaṃ assa. Atha vā pāpiyoti pāpako lāmako attabhāvo assa. Seyyoti seṭṭho uttamo. Seyyaṃsoti seyyo. Uccākulīnatāti uccākulīnattena seyyo. Pāpiyaṃsoti pāpiyo. Uccākulīnatā ca dvīsu kulesu vaḍḍheti khattiyakule brāhmaṇakule ca, uḷāravaṇṇatā tīsu. Vessopi hi uḷāravaṇṇo hoti. Uḷārabhogatā catūsupi. Suddopi hi antamaso caṇḍālopi uḷārabhogo hotiyeva.
440.Bhikkhācariyanti koṭidhanenapi hi brāhmaṇena bhikkhā caritabbāva, porāṇakabrāhmaṇā asītikoṭidhanāpi ekavelaṃ bhikkhaṃ caranti. Kasmā? Duggatakāle carantānaṃ idāni bhikkhaṃ carituṃ āraddhāti garahā na bhavissatīti. Atimaññamānoti yo bhikkhācariyavaṃsaṃ haritvā sattajīvakasikammavaṇijjādīhi jīvikaṃ kappeti, ayaṃ atimaññati nāma. Gopo vāti yathā gopako attanā rakkhitabbaṃ bhaṇḍaṃ thenento akiccakārī hoti, evanti attho. Iminā nayena sabbavāresu attho veditabbo. Asitabyābhaṅginti tiṇalāyanaasitañceva kājañca. Anussaratoti yattha jāto, tasmiṃ porāṇe mātāpettike kulavaṃse anussariyamāneti attho. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Esukārīsuttavaṇṇanā niṭṭhitā.
- Dhanañjānisuttavaṇṇanā
445.Evaṃme sutanti dhanañjānisuttaṃ. Tattha dakkhiṇāgirisminti girīti pabbato, rājagahaṃ parikkhipitvā ṭhitapabbatassa dakkhiṇadisābhāge janapadassetaṃ nāmaṃ. Taṇḍulapālidvārāyāti rājagahassa kira dvattiṃsamahādvārāni catusaṭṭhikhuddakadvārāni, tesu ekaṃ taṇḍulapālidvāraṃ nāma, taṃ sandhāyevamāha. Rājānaṃ nissāyāti 『『gaccha manusse apīḷetvā sassabhāgaṃ gaṇhāhī』』ti raññā pesito gantvā sabbameva sassaṃ gaṇhāti, 『『mā no, bhante, nāsehī』』ti ca vutte – 『『rājakule vuttaṃ mandaṃ, ahaṃ raññā āgamanakāleyeva evaṃ āṇatto, mā kanditthā』』ti evaṃ rājānaṃ nissāya brāhmaṇagahapatike vilumpati. Dhaññaṃ yebhuyyena attano gharaṃ pavesetvā appakaṃ rājakule paveseti. Kiṃ brāhmaṇagahapatikānaṃ na pīḷaṃ akāsīti ca vutto – 『『āma, mahārāja, imasmiṃ vāre khettāni mandasassāni ahesuṃ, tasmā apīḷentassa me gaṇhato na bahuṃ jāta』』nti evaṃ brāhmaṇagahapatike nissāya rājānaṃ vilumpati.
446.Payo pīyatanti taruṇakhīraṃ pivatu. Tāva bhattassāti yāva khīraṃ pivitvā nisīdissatha, tāvadeva bhattassa kālo bhavissati. Idheva hi no pātarāsabhattaṃ āharissantīti dasseti. Mātāpitarotiādīsu mahallakā mātāpitaro mudukāni attharaṇapāvuraṇāni sukhumāni vatthāni madhurabhojanaṃ sugandhagandhamālādīni ca pariyesitvā posetabbā. Puttadhītānaṃ nāmakaraṇamaṅgalādīni sabbakiccāni karontena puttadāro posetabbo. Evañhi akariyamāne garahā uppajjatīti iminā nayena attho veditabbo.
447.Adhammacārīti pañca dussīlyakammāni vā dasa dussīlyakammāni vā idha adhammo nāma. Upakaḍḍheyyunti pañcavidhabandhanādikammakaraṇatthaṃ taṃ taṃ nirayaṃ kaḍḍheyyuṃ.
448.Dhammacārīti dhammikasivavijjādikammakārī. Paṭikkamantīti osaranti parihāyanti. Abhikkamantīti abhisaranti vaḍḍhanti. Seyyoti varataraṃ. Hīneti nihīne lāmake. Kālaṅkato ca sāriputtāti idaṃ bhagavā 『『tatrassa gantvā desehī』』ti adhippāyena theramāha. Theropi taṃkhaṇaṃyeva gantvā mahābrahmuno dhammaṃ desesi, tato paṭṭhāya cātuppadikaṃ gāthaṃ kathentopi catusaccavimuttaṃ nāma na kathesīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Dhanañjānisuttavaṇṇanā niṭṭhitā.
- Vāseṭṭhasuttavaṇṇanā
454.Evaṃme sutanti vāseṭṭhasuttaṃ. Tattha icchānaṅgalavanasaṇḍeti icchānaṅgalagāmassa avidūre vanasaṇḍe. Caṅkīti ādayo pañcapi janā rañño pasenadissa kosalassa purohitā eva. Aññe ca abhiññātāti aññe ca bahū abhiññātā brāhmaṇā. Te kira chaṭṭhe chaṭṭhe māse dvīsu ṭhānesu sannipatanti. Yadā jātiṃ sodhetukāmā honti, tadā pokkharasātissa santike jātisodhanatthaṃ ukkaṭṭhāya sannipatanti. Yadā mante sodhetukāmā honti, tadā icchānaṅgale sannipatanti. Imasmiṃ kāle mantasodhanatthaṃ sannipatiṃsu. Ayamantarā kathāti yaṃ attano sahāyakabhāvānurūpaṃ kathaṃ kathentā anuvicariṃsu, tassā kathāya antarā ayamaññā kathā udapādi. Sīlavāti guṇavā. Vattasampannoti ācārasampanno.
455.Anuññātapaṭiññātāti sikkhitā tumheti evaṃ ācariyehi anuññātā, āma ācariya sikkhitamhāti evaṃ sayañca paṭiññātā. Asmāti bhavāma. Ahaṃ pokkharasātissa, tārukkhassāyaṃ māṇavoti ahaṃ pokkharasātissa jeṭṭhantevāsī aggasisso, ayaṃ tārukkhassāti dīpeti.
Tevijjānanti tivedānaṃ brāhmaṇānaṃ. Yadakkhātanti yaṃ atthato ca byañjanato ca ekaṃ padampi akkhātaṃ. Tatra kevalinosmaseti taṃ sakalaṃ jānanato tattha niṭṭhāgatamhāti attho. Idāni taṃ kevalibhāvaṃ āvikaronto padakasmātiādimāha. Tattha jappe ācariyasādisāti kathanaṭṭhāne mayaṃ ācariyasadisāyeva.
Kammunāti dasakusalakammapathakammunā. Ayañhi pubbe sattavidhaṃ kāyavacīkammaṃ sandhāya 『『yato kho, bho, sīlavā hotī』』ti āha, tividhaṃ manokammaṃ sandhāya 『『vattasampanno』』ti. Tena samannāgato hi ācārasampanno hoti. Cakkhumāti pañcahi cakkhūhi cakkhumantabhāvena bhagavantaṃ ālapati.
Khayātītanti ūnabhāvaṃ atītaṃ, paripuṇṇanti attho. Peccāti upagantvā. Namassantīti namo karonti.
Cakkhuṃ loke samuppannanti avijjandhakāre loke taṃ andhakāraṃ vidhamitvā lokassa diṭṭhadhammikādiatthadassanena cakkhu hutvā samuppannaṃ.
- Evaṃ vāseṭṭhena thometvā yācito bhagavā dvepi jane saṅgaṇhanto tesaṃ vo ahaṃ byakkhissantiādimāha. Tattha byakkhissanti byākarissāmi. Anupubbanti tiṭṭhatu tāva brāhmaṇacintā, tiṇarukkhakīṭapaṭaṅgato paṭṭhāya anupaṭipāṭiyā ācikkhissāmīti attho. Jātivibhaṅganti jātivitthāraṃ. Aññamaññā hi jātiyoti tesaṃ tesañhi pāṇānaṃ jātiyo aññamaññā nānappakārāti attho.
Tiṇarukkheti anupādinnakajātiṃ katvā pacchā upādinnakajātiṃ kathessāmi, evaṃ tassa jātibhedo pākaṭo bhavissatīti imaṃ desanaṃ ārabhi. Mahāsīvatthero pana 『『kiṃ, bhante, anupādinnakaṃ bījanānatāya nānaṃ, upādinnaṃ kammanānatāyāti? Evaṃ vattuṃ na vaṭṭatī』』ti pucchito āma na vaṭṭati. Kammañhi yoniyaṃ khipati. Yonisiddhā ime sattā nānāvaṇṇā hontīti. Tiṇarukkheti ettha antopheggū bahisārā antamaso tālanāḷikerādayopi tiṇāneva, antosārā pana bahipheggū sabbe rukkhā nāma. Na cāpi paṭijānareti mayaṃ tiṇā mayaṃ rukkhāti vā, ahaṃ tiṇaṃ, ahaṃ rukkhoti vā evaṃ na jānanti. Liṅgaṃ jātimayanti ajānantānampi ca tesaṃ jātimayameva saṇṭhānaṃ attano mūlabhūtatiṇādisadisameva hoti. Kiṃ kāraṇā? Aññamaññā hi jātiyo. Yasmā aññā tiṇajāti, aññā rukkhajāti. Tiṇesupi aññā tālajāti, aññā nāḷikerajāti, evaṃ vitthāretabbaṃ. Iminā idaṃ dasseti – yaṃ jātivasena nānā hoti, taṃ attano paṭiññaṃ paresaṃ vā upadesaṃ vināpi aññajātito visesena gayhati. Yadi ca jātiyā brāhmaṇo bhaveyya, sopi attano paṭiññaṃ paresaṃ vā upadesaṃ vinā khattiyato vessato suddato vā visesena gayheyya, na ca gayhati. Tasmā na jātiyā brāhmaṇoti. Parato pana 『『yathā etāsu jātīsū』』ti gāthāya etamatthaṃ vacībhedeneva āvikarissati.
Evaṃ anupādinnakesu jātiṃ dassetvā upādinnakesu dassento tato kīṭetiādimāha. Yāva kunthakipilliketi kunthakipillikaṃ pariyantaṃ katvāti attho. Ettha ca ye uppatitvā gacchanti, te paṭaṅgā nāma. Aññamaññā hi jātiyoti tesampi nīlarattādivaṇṇavasena jātiyo nānappakārāva honti.
Khuddaketi kāḷakādayo. Mahallaketi sasabiḷārādayo.
Pādūdareti udarapāde, udaraṃyeva nesaṃ pādāti vuttaṃ hoti. Dīghapiṭṭhiketi sappānañhi sīsato yāva naṅguṭṭhā piṭṭhiyeva hoti, tena te 『『dīghapiṭṭhikā』』ti vuccanti.
Udaketi odake, udakamhi jāte.
Pakkhīti sakuṇe. Te hi pattehi yantīti pattayānā, vehāsaṃ gacchantīti vihaṅgamā.
Evaṃ thalajalākāsagocarānaṃ pāṇānaṃ jātibhedaṃ dassetvā idāni yenādhippāyena taṃ dasseti, taṃ āvikaronto yathā etāsūti gāthamāha. Tassattho saṅkhepena vuttova. Vitthārato panettha yaṃ vattabbaṃ, taṃ sayameva dassento na kesehītiādimāha. Tatrāyaṃ yojanā – yaṃ vuttaṃ 『『natthi manussesu liṅgajātimayaṃ puthū』』ti, taṃ evaṃ natthīti veditabbaṃ. Seyyathidaṃ? Na kesehīti. Na hi – 『『brāhmaṇānaṃ edisā kesā honti, khattiyānaṃ edisā』』ti niyamo atthi yathā hatthiassamigādīnanti iminā nayena sabbaṃ yojetabbaṃ.
Liṅgaṃ jātimayaṃ neva, yathā aññāsu jātisūti idaṃ pana vuttassevatthassa nigamananti veditabbaṃ. Tassāyaṃ yojanā – evaṃ yasmā imehi kesādīhi natthi manussesu liṅgaṃ jātimayaṃ puthu, tasmā veditabbametaṃ 『『brāhmaṇādibhedesu manussesu liṅgaṃ jātimayaṃ neva, yathā aññāsu jātisū』』ti.
- Idāni evaṃ jātibhede asatipi 『『brāhmaṇo khattiyo』』ti idaṃ nānattaṃ yathā jātaṃ , taṃ dassetuṃ paccattanti gāthamāha. Tattha vokāranti nānattaṃ. Ayaṃ panettha saṅkhepattho – yathā hi tiracchānānaṃ yonisiddhameva kesādisaṇṭhānena nānattaṃ, tathā brāhmaṇādīnaṃ attano attano sarīre taṃ natthi. Evaṃ santepi yadetaṃ 『『brāhmaṇo khattiyo』』ti vokāraṃ, taṃ vokārañca manussesu samaññāya pavuccati, vohāramatteneva pavuccatīti.
Ettāvatā bhagavā bhāradvājassa vādaṃ niggaṇhitvā idāni yadi jātiyā brāhmaṇo bhaveyya, ājīvasīlācāravipannopi brāhmaṇo bhaveyya. Yasmā pana porāṇā brāhmaṇā tassa brāhmaṇabhāvaṃ na icchanti, loke ca aññepi paṇḍitamanussā, tasmā vāseṭṭhassa vādaṃ paggaṇhanto yo hi koci manussesūti aṭṭha gāthā āha. Tattha gorakkhanti khettarakkhaṃ, kasikammanti vuttaṃ hoti. Goti hi pathaviyā nāmaṃ, tasmā evamāha. Puthusippenāti tantavāyakammādinānāsippena. Vohāranti vaṇijjaṃ. Parapessenāti paresaṃ veyyāvaccakammena. Issatthanti āvudhajīvikaṃ, usuñca sattiṃ cāti vuttaṃ hoti. Porohiccenāti purohitakammena.
Evaṃ brāhmaṇasamayena ca lokavohārena ca ājīvasīlācāravipannassa abrāhmaṇabhāvaṃ sādhetvā evaṃ sante na jātiyā brāhmaṇo, guṇehi pana brāhmaṇo hoti. Tasmā yattha katthaci kule jāto yo guṇavā, so brāhmaṇo, ayamettha ñāyoti evametaṃ ñāyaṃ atthato āpādetvā idāni naṃ vacībhedena pakāsento na cāhaṃ brāhmaṇantiādimāha. Tassattho – ahañhi yvāyaṃ catunnaṃ yonīnaṃ yattha katthaci jāto, tatrāpi visesena yo brāhmaṇassa saṃvaṇṇitāya mātari sambhūto, taṃ yonijaṃ mattisambhavaṃ, yā cāyaṃ ubhato sujātotiādinā nayena brāhmaṇehi brāhmaṇassa parisuddhauppattimaggasaṅkhātā yoni vuttā, saṃsuddhagahaṇikoti iminā ca mātisampatti, tatopi jātasambhūtattā yonijo mattisambhavoti vuccati, taṃ yonijaṃ mattisambhavaṃ iminā ca yonijamattisambhavamattena na brāhmaṇaṃ brūmi. Kasmā? Yasmā, bho bhoti, vacanamattena aññehi sakiñcanehi visiṭṭhattā bhovādi nāma so hoti, sace hoti sakiñcano sapalibodho. Yo panāyaṃ yattha katthaci jātopi rāgādikiñcanābhāvena akiñcano, sabbagahaṇapaṭinissaggena anādāno, akiñcanaṃ anādānaṃ, tamahaṃ brūmibrāhmaṇaṃ. Kasmā? Yasmā bāhitapāpoti.
- Kiñcabhiyyo sabbasaṃyojanaṃ chetvātiādi sattavīsati gāthā. Tattha sabbasaṃyojananti dasavidhasaṃyojanaṃ. Na paritassatīti taṇhāparitassanāya na paritassati. Saṅgātiganti rāgasaṅgādayo atikkantaṃ. Visaṃyuttanti catūhi yonīhi sabbakilesehi vā visaṃyuttaṃ.
Naddhinti upanāhaṃ. Varattanti taṇhaṃ. Sandānanti yuttapāsaṃ, diṭṭhipariyuṭṭhānassetaṃ adhivacanaṃ. Sahanukkamanti anukkamo vuccati pāse pavesanagaṇṭhi, diṭṭhānusayassetaṃ nāmaṃ. Ukkhittapalighanti ettha palighoti avijjā. Buddhanti catusaccabuddhaṃ. Titikkhatīti khamati.
Khantibalanti adhivāsanakhantibalaṃ. Sā pana sakiṃ uppannā balānīkaṃ nāma na hoti, punappunaṃ uppannā pana hoti. Tassā atthitāya balānīkaṃ.
Vatavantanti dhutaṅgavantaṃ. Sīlavantanti guṇavantaṃ. Anussadanti rāgādiussadavirahitaṃ. 『『Anussuta』』ntipi pāṭho, anavassutanti attho. Dantanti nibbisevanaṃ.
Na limpatīti na allīyati. Kāmesūti kilesakāmavatthukāmesu.
Dukkhassapajānāti, idheva khayanti ettha arahattaphalaṃ dukkhakkhayoti adhippetaṃ. Pajānātīti adhigamavasena jānāti. Pannabhāranti ohitabhāraṃ, khandhakilesaabhisaṅkhārakāmaguṇabhāre otāretvā ṭhitaṃ. Visaṃyuttapadaṃ vuttatthameva.
Gambhīrapaññanti gambhīresu ārammaṇesu pavattapaññaṃ. Medhāvinti pakatipaññāya paññavantaṃ.
Anāgārehicūbhayanti anāgārehi ca visaṃsaṭṭhaṃ ubhayañca, dvīhipi cetehi visaṃsaṭṭhamevāti attho. Anokasārinti okaṃ vuccati pañcakāmaguṇālayo, taṃ anallīyamānanti attho. Appicchanti anicchaṃ.
Tasesūti sataṇhesu. Thāvaresūti nittaṇhesu.
Attadaṇḍesūti gahitadaṇḍesu. Nibbutanti kilesanibbānena nibbutaṃ. Sādānesūti saupādānesu.
Ohitoti patito.
459.Akakkasanti niddosaṃ. Sadoso hi rukkhopi sakakkasoti vuccati. Viññāpaninti atthaviññāpanikaṃ. Saccanti avisaṃvādikaṃ. Udīrayeti bhaṇati. Yāyanābhisajjeti yāya girāya parassa sajjanaṃ vā lagganaṃ vā na karoti, tādisaṃ apharusaṃ giraṃ bhāsatīti attho.
Dīghanti suttāruḷhabhaṇḍaṃ. Rassanti vippakiṇṇabhaṇḍaṃ. Aṇunti khuddakaṃ. Thūlanti mahantaṃ. Subhāsubhanti sundarāsundaraṃ. Dīghabhaṇḍañhi appagghampi hoti mahagghampi. Rassādīsupi eseva nayo. Iti ettāvatā na sabbaṃ pariyādiṇṇaṃ, 『『subhāsubha』』nti iminā pana pariyādiṇṇaṃ hoti.
Nirāsayanti nittaṇhaṃ.
Ālayāti taṇhālayā. Aññāyāti jānitvā. Amatogadhanti amatabbhantaraṃ. Anuppattanti anupaviṭṭhaṃ.
Ubho saṅganti ubhayampetaṃ saṅgaṃ. Puññañhi sagge laggāpeti, apuññaṃ apāye, tasmā ubhayampetaṃ saṅganti āha. Upaccagāti atīto.
Anāvilanti āvilakaraṇakilesavirahitaṃ. Nandībhavaparikkhīṇanti parikkhīṇanandiṃ parikkhīṇabhavaṃ.
『『Yo ima』』nti gāthāya avijjāyeva visaṃvādakaṭṭhena palipatho, mahāviduggatāya duggaṃ, saṃsaraṇaṭṭhena saṃsāro, mohanaṭṭhena mohoti vutto. Tiṇṇoti caturoghatiṇṇo. Pāraṅgatoti nibbānaṃ gato. Jhāyīti ārammaṇalakkhaṇūpanijjhānavasena jhāyī. Anejoti nittaṇho. Anupādāyanibbutoti kiñci gahaṇaṃ aggahetvā sabbakilesanibbānena nibbuto.
Kāmeti duvidhepi kāme. Anāgāroti anāgāro hutvā. Paribbajeti paribbajati. Kāmabhavaparikkhīṇanti khīṇakāmaṃ khīṇabhavaṃ.
Mānusakaṃ yoganti mānusakaṃ pañcakāmaguṇayogaṃ. Dibbaṃ yoganti dibbaṃ pañcakāmaguṇayogaṃ. Sabbayogavisaṃyuttanti sabbakilesayogavisaṃyuttaṃ.
Ratinti pañcakāmaguṇaratiṃ. Aratinti kusalabhāvanāya ukkaṇṭhitaṃ. Vīranti vīriyavantaṃ.
Sugatanti sundaraṃ ṭhānaṃ gataṃ, sundarāya vā paṭipattiyā gataṃ.
Gatinti nibbattiṃ. Pureti atīte. Pacchāti anāgate. Majjheti paccuppanne. Kiñcananti kiñcanakārako kileso.
Mahesinti mahante guṇe pariyesanaṭṭhena mahesiṃ. Vijitāvinanti vijitavijayaṃ.
- Evaṃ bhagavā guṇato khīṇāsavaṃyeva brāhmaṇaṃ dassetvā ye jātito brāhmaṇoti abhinivesaṃ karonti, te idaṃ ajānantā, sāva nesaṃ diṭṭhi duddiṭṭhīti dassento samaññā hesāti gāthādvayamāha. Tassattho – yadidaṃ brāhmaṇo khattiyo bhāradvājo vāseṭṭhoti nāmagottaṃ pakappitaṃ kataṃ abhisaṅkhataṃ, samaññā hesā lokasmiṃ, vohāramattanti attho. Kasmā? Yasmā samuccā samudāgataṃ samaññāya āgataṃ. Etañhi tattha tattha jātakāleyevassa ñātisālohitehi pakappitaṃ kataṃ. No ce naṃ evaṃ pakappeyyuṃ, na koci kiñci disvā ayaṃ brāhmaṇoti vā bhāradvājoti vā jāneyya. Evaṃ pakappitaṃ petaṃ dīgharattānusayitaṃ, diṭṭhigatamajānataṃ, taṃ pakappitaṃ nāmagottaṃ 『『nāmagottamattametaṃ, vohāratthaṃ pakappita』』nti, ajānantānaṃ sattānaṃ hadaye dīgharattaṃ diṭṭhigatamanusayitaṃ. Tassa anusayitattā taṃ nāmagottaṃ ajānantā no pabrunti, 『『jātiyā hoti brāhmaṇo』』ti ajānantāva evaṃ vadantīti vuttaṃ hoti.
Evaṃ 『『ye 『jātito brāhmaṇo』ti abhinivesaṃ karonti, te idaṃ vohāramattaṃ ajānantā, sāva nesaṃ diṭṭhi duddiṭṭhī』』ti dassetvā idāni nippariyāyameva jātivādaṃ paṭikkhipanto kammavādañca patiṭṭhapento na jaccātiādimāha. Tattha 『『kammunā』』ti upaḍḍhagāthāya vitthāraṇatthaṃ kassako kammunātiādi vuttaṃ. Tattha kammunāti paccuppannena kasikammādinibbattakacetanākammunā.
Paṭiccasamuppādadassāti iminā paccayena evaṃ hotīti evaṃ paṭiccasamuppādadassāvino. Kammavipākakovidāti sammānāvamānārahakule kammavasena uppatti hoti, aññāpi hīnapaṇītatā hīnapaṇīte kamme vipaccamāne hotīti. Evaṃ kammavipākakusalā.
Kammunā vattatīti gāthāya pana lokoti vā pajāti vā sattoti vā ekoyevattho, vacanamattabhedo. Purimapadena cettha 『『atthi brahmā mahābrahmā seṭṭho sajitā』』ti diṭṭhiyā paṭisedho veditabbo. Kammunā hi tāsu tāsu gatīsu vattati loko, tassa ko sajitāti. Dutiyapadena 『『evaṃ kammunā nibbattopi ca pavattepi atītapaccuppannabhedena kammunā vattati, sukhadukkhāni paccanubhonto hīnapaṇītādibhedañca āpajjanto pavattatī』』ti dasseti. Tatiyena tamevatthaṃ nigameti 『『evaṃ sabbathāpi kammanibandhanā sattā kammeneva baddhā hutvā pavattanti, na aññathā』』ti. Catutthena tametthaṃ upamāya vibhāveti. Yathā hi rathassa yāyato āṇi nibandhanaṃ hoti, na tāya anibaddho yāti, evaṃ lokassa nibbattato ca pavattato ca kammaṃ nibandhanaṃ, na tena anibaddho nibbattati na pavattati.
Idāni yasmā evaṃ kammanibandhano loko, tasmā seṭṭhena kammunā seṭṭhabhāvaṃ dassento tapenāti gāthādvayamāha. Tattha tapenāti dhutaṅgatapena. Brahmacariyenāti methunaviratiyā. Saṃyamenāti sīlena . Damenāti indriyadamena. Etenāti etena seṭṭhena parisuddhena brahmabhūtena kammunā brāhmaṇo hoti. Kasmā? Yasmā etaṃ brāhmaṇamuttamaṃ, yasmā etaṃ kammaṃ uttamo brāhmaṇaguṇoti vuttaṃ hoti. 『『Brahmāna』』ntipi pāṭho. Ayaṃ panettha vacanattho – brahmaṃ ānetīti brahmānaṃ, brāhmaṇabhāvaṃ āvahatīti vuttaṃ hoti.
Dutiyagāthāya santoti santakileso. Brahmā sakkoti brahmā ca sakko ca, yo evarūpo, so na kevalaṃ brāhmaṇo, atha kho brahmā ca sakko ca so vijānataṃ paṇḍitānaṃ, evaṃ vāseṭṭha, jānāhīti vuttaṃ hoti. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Vāseṭṭhasuttavaṇṇanā niṭṭhitā.
- Subhasuttavaṇṇanā
462.Evaṃme sutanti subhasuttaṃ. Tattha todeyyaputtoti tudigāmavāsino todeyyabrāhmaṇassa putto. Ārādhako hotīti sampādako hoti paripūrako. Ñāyaṃ dhammanti kāraṇadhammaṃ. Kusalanti anavajjaṃ.
463.Micchāpaṭipattinti aniyyānikaṃ akusalapaṭipadaṃ. Sammāpaṭipattinti niyyānikaṃ kusalapaṭipadaṃ.
Mahaṭṭhantiādīsu mahantehi veyyāvaccakarehi vā upakaraṇehi vā bahūhi attho etthāti mahaṭṭhaṃ. Mahantāni nāmaggahaṇamaṅgalādīni kiccāni etthāti mahākiccaṃ. Idaṃ ajja kattabbaṃ, idaṃ sveti evaṃ mahantāni adhikārasaṅkhātāni adhikaraṇāni etthāti mahādhikaraṇaṃ. Bahūnaṃ kamme yuttappayuttatāvasena pīḷāsaṅkhāto mahāsamārambho etthāti mahāsamārambhaṃ. Gharāvāsakammaṭṭhānanti gharāvāsakammaṃ. Evaṃ sabbavāresu attho veditabbo. Kasikamme cettha naṅgalakoṭiṃ ādiṃ katvā upakaraṇānaṃ pariyesanavasena mahaṭṭhatā, vaṇijjāya yathāṭhitaṃyeva bhaṇḍaṃ gahetvā parivattanavasena appaṭṭhatā veditabbā. Vipajjamānanti avuṭṭhiativuṭṭhiādīhi kasikammaṃ, maṇisuvaṇṇādīsu acchekatādīhi ca vaṇijjakammaṃ appaphalaṃ hoti, mūlacchedampi pāpuṇāti. Vipariyāyena sampajjamānaṃ mahapphalaṃ cūḷantevāsikassa viya.
464.Evameva khoti yathā kasikammaṭṭhānaṃ vipajjamānaṃ appaphalaṃ hoti, evaṃ gharāvāsakammaṭṭhānampi. Akatakalyāṇo hi kālaṃ katvā niraye nibbattati. Mahādattasenāpati nāma kireko brāhmaṇabhatto ahosi, tassa maraṇasamaye nirayo upaṭṭhāsi. So brāhmaṇehi 『『kiṃ passasī』』ti vutto? Lohitagharanti āha. Brahmaloko bho esoti. Brahmaloko nāma bho kahanti? Uparīti. Mayhaṃ heṭṭhā upaṭṭhātīti. Kiñcāpi heṭṭhā upaṭṭhāti , tathāpi uparīti kālaṃ katvā niraye nibbatto. 『『Iminā amhākaṃ yaññe doso dinno』』ti sahassaṃ gahetvā nīharituṃ adaṃsu. Sampajjamānaṃ pana mahapphalaṃ hoti. Katakalyāṇo hi kālaṃ katvā sagge nibbattati. Sakalāya guttilavimānakathāya dīpetabbaṃ. Yathā pana taṃ vaṇijjakammaṭṭhānaṃ vipajjamānaṃ appaphalaṃ hoti, evaṃ sīlesu aparipūrakārino anesanāya yuttassa pabbajjākammaṭṭhānampi. Evarūpā hi neva jhānādisukhaṃ na saggamokkhaṃ labhati. Sampajjamānaṃ pana mahapphalaṃ hoti. Sīlāni hi pūretvā vipassanaṃ vaḍḍhento arahattampi pāpuṇāti.
Brāhmaṇā, bho gotamoti idha kiṃ pucchāmīti pucchati? Brāhmaṇā vadanti – 『『pabbajito ime pañca dhamme pūretuṃ samattho nāma natthi, gahaṭṭhova pūretī』』ti. Samaṇo pana gotamo – 『『gihissa vā ahaṃ māṇava pabbajitassa vā』』ti punappunaṃ vadati, neva pabbajitaṃ muñcati, mayhameva pucchaṃ maññe na sallakkhetīti cāgasīsena pañca dhamme pucchāmīti pucchati. Sace te agarūti sace tuyhaṃ yathā brāhmaṇā paññapenti, tathā idha bhāsituṃ bhāriyaṃ na hoti, yadi na koci aphāsukabhāvo hoti, bhāsassūti attho. Na kho me, bhoti kiṃ sandhāyāha? Paṇḍitapaṭirūpakānañhi santike kathetuṃ dukkhaṃ hoti, te pade pade akkhare akkhare dosameva vadanti. Ekantapaṇḍitā pana kathaṃ sutvā sukathitaṃ pasaṃsanti, dukkathite pāḷipadaatthabyañjanesu yaṃ yaṃ virujjhati, taṃ taṃ ujuṃ katvā denti. Bhagavatā ca sadiso ekantapaṇḍito nāma natthi, tenāha 『『na kho me, bho gotama, garu, yatthassu bhavanto vā nisinno bhavantarūpo vā』』ti. Saccanti vacīsaccaṃ. Tapanti tapacariyaṃ. Brahmacariyanti methunaviratiṃ. Ajjhenanti mantagahaṇaṃ. Cāganti āmisapariccāgaṃ.
466.Pāpito bhavissatīti. Ajānanabhāvaṃ pāpito bhavissati. Etadavocāti bhagavatā andhaveṇūpamāya niggahito taṃ paccāharituṃ asakkonto yathā nāma dubbalasunakho migaṃ uṭṭhapetvā sāmikassa abhimukhaṃ katvā sayaṃ apasakkati, evamevaṃ ācariyaṃ apadisanto evaṃ 『『brāhmaṇo』』tiādivacanaṃ avoca. Tattha pokkharasātīti idaṃ tassa nāmaṃ, 『『pokkharasāyī』』tipi vuccati. Tassa kira kāyo setapokkharasadiso devanagare ussāpitarajatatoraṇaṃ viya sobhati, sīsaṃ panassa kāḷavaṇṇaindanīlamayaṃ viya, massupi candamaṇḍale kāḷamegharāji viya khāyati, akkhīni nīluppalasadisāni, nāsā rajatapanāḷikā viya suvaṭṭitā suparisuddhā, hatthapādatalāni ceva mukhañca katalākhārasaparikammaṃ viya sobhati. Ativiya sobhaggappatto brāhmaṇassa attabhāvo. Arājake ṭhāne rājānaṃ kātuṃ yuttamimaṃ brāhmaṇaṃ, evamesa sassiriko, iti naṃ pokkharasadisattā 『『pokkharasātī』』ti sañjānanti, pokkhare pana so nibbatto, na mātukucchiyanti iti naṃ pokkhare sayitattā 『『pokkharasāyī』』tipi sañjānanti. Opamaññoti upamaññagotto. Subhagavanikoti ukkaṭṭhāya subhagavanassa issaro. Hassakaṃyevāti hasitabbakaññeva. Nāmakaṃyevāti lāmakaṃyeva. Tadeva taṃ atthābhāvena rittakaṃ. Rittakattā ca tucchakaṃ. Idāni naṃ bhagavā sācariyakaṃ niggaṇhituṃ kiṃ pana māṇavātiādimāha.
- Tattha katamā nesaṃ seyyoti katamā vācā tesaṃ seyyo, pāsaṃsataroti attho. Sammuccāti sammutiyā lokavohārena. Mantāti tulayitvā pariggaṇhitvā. Paṭisaṅkhāyāti jānitvā. Atthasaṃhitanti kāraṇanissitaṃ. Evaṃ santeti lokavohāraṃ amuñcitvā tulayitvā jānitvā kāraṇanissitaṃ katvā kathitāya seyyabhāve sati. Āvutoti āvarito. Nivutoti nivārito. Ophuṭoti onaddho. Pariyonaddhoti paliveṭhito.
468.Gadhitotiādīni vuttatthāneva. Sace taṃ, bho gotama, ṭhānanti sace etaṃ kāraṇamatthi. Svāssāti dhūmachārikādīnaṃ abhāvena so assa aggi accimā ca vaṇṇimā ca pabhassaro cāti. Tathūpamāhaṃ māṇavāti tappaṭibhāgaṃ ahaṃ. Idaṃ vuttaṃ hoti – yatheva hi tiṇakaṭṭhupādānaṃ paṭicca jalamāno aggi dhūmachārikaṅgārānaṃ atthitāya sadoso hoti , evamevaṃ pañca kāmaguṇe paṭicca uppannā pīti jātijarābyādhimaraṇasokādīnaṃ atthitāya sadosā. Yathā pana pariccattatiṇakaṭṭhupādāno dhūmādīnaṃ abhāvena parisuddho, evamevaṃ lokuttarajjhānadvayasampayuttā pīti jātiādīnaṃ abhāvena parisuddhāti attho.
- Idāni ye te brāhmaṇehi cāgasīsena pañca dhammā paññattā, tepi yasmā pañceva hutvā na niccalā tiṭṭhanti, anukampājātikena saddhiṃ cha āpajjanti. Tasmā taṃ dosaṃ dassetuṃ ye te māṇavātiādimāha. Tattha anukampājātikanti anukampāsabhāvaṃ.
Kattha bahulaṃ samanupassasīti idaṃ bhagavā yasmā – 『『esa ime pañca dhamme pabbajito paripūretuṃ samattho nāma natthi, gahaṭṭho paripūretī』』ti āha, tasmā – 『『pabbajitova ime pūreti, gahaṭṭho pūretuṃ samattho nāma natthī』』ti teneva mukhena bhaṇāpetuṃ pucchati.
Na satataṃ samitaṃ saccavādītiādīsu gahaṭṭho aññasmiṃ asati vaḷañjanakamusāvādampi karotiyeva, pabbajitā asinā sīse chijjantepi dve kathā na kathenti. Gahaṭṭho ca antotemāsamattampi sikkhāpadaṃ rakkhituṃ na sakkoti, pabbajito niccameva tapassī sīlavā tapanissitako hoti. Gahaṭṭho māsassa aṭṭhadivasamattampi uposathakammaṃ kātuṃ na sakkoti, pabbajitā yāvajīvaṃ brahmacārino honti. Gahaṭṭho ratanasuttamaṅgalasuttamattampi potthake likhitvā ṭhapeti, pabbajitā niccaṃ sajjhāyanti. Gahaṭṭho salākabhattampi akhaṇḍaṃ katvā dātuṃ na sakkoti, pabbajitā aññasmiṃ asati kākasunakhādīnampi piṇḍaṃ denti, bhaṇḍaggāhakadaharassapi patte pakkhipantevāti evamattho daṭṭhabbo. Cittassāhametenti ahaṃ ete pañca dhamme mettacittassa parivāre vadāmīti attho.
470.Jātavaddhoti jāto ca vaḍḍhito ca. Yo hi kevalaṃ tattha jātova hoti, aññattha vaḍḍhito, tassa samantā gāmamaggā na sabbaso paccakkhā honti, tasmā jātavaddhoti āha. Jātavaddhopi hi yo ciraṃ nikkhanto, tassa na sabbaso paccakkhā honti, tasmā tāvadeva avasaṭanti āha, taṃkhaṇameva nikkhantanti attho. Dandhāyitattanti 『『ayaṃ nu kho maggo ayaṃ na nu kho』』ti kaṅkhāvasena cirāyitattaṃ. Vitthāyitattanti yathā sukhumaṃ atthajātaṃ sahasā pucchitassa kassaci sarīraṃ thaddhabhāvaṃ gaṇhāti, evaṃ thaddhabhāvagahaṇaṃ. Natvevāti iminā sabbaññutaññāṇassa appaṭihatabhāvaṃ dasseti. Tassa hi purisassa mārāvaṭṭanādīnaṃ vasena siyā ñāṇassa paṭighāto, tena so dandhāyeyya vā vitthāyeyya vā, sabbaññutaññāṇaṃ pana appaṭihataṃ, na sakkā tassa kenaci antarāyo kātunti dīpeti.
Seyyathāpi māṇava balavā saṅkhadhamoti ettha balavāti balasampanno. Saṅkhadhamoti saṅkhadhamako. Appakasirenāti akicchena adukkhena. Dubbalo hi saṅkhadhamako saṅkhaṃ dhamantopi na sakkoti catasso disā sarena viññāpetuṃ, nāssa saṅkhasaddo sabbaso phari. Balavato pana vipphāriko hoti, tasmā balavāti āha. Mettāya cetovimuttiyāti ettha mettāyāti vutte upacāropi appanāpi vaṭṭati, cetovimuttiyāti vutte pana appanāva vaṭṭati. Yaṃ pamāṇakataṃ kammanti pamāṇakataṃ kammaṃ nāma kāmāvacaraṃ vuccati, appamāṇakataṃ kammaṃ nāma rūpārūpāvacaraṃ. Tesupi idha brahmavihārakammaññeva adhippetaṃ. Tañhi pamāṇaṃ atikkamitvā odhisakaanodhisaka disāpharaṇavasena vaḍḍhetvā katattā appamāṇakatanti vuccati. Na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhatīti taṃ kāmāvacarakammaṃ tasmiṃ rūpārūpāvacarakamme na ohīyati na tiṭṭhati. Kiṃ vuttaṃ hoti? Kāmāvacarakammaṃ tassa rūpārūpāvacarakammassa antarā laggituṃ vā ṭhātuṃ vā rūpārūpāvacarakammaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā patiṭṭhātuṃ vā na sakkoti, atha kho rūpārūpāvacarakammameva kāmāvacaraṃ mahogho viya parittaudakaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā tiṭṭhati, tassa vipākaṃ paṭibāhitvā sayameva brahmasahabyataṃ upanetīti. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Subhasuttavaṇṇanā niṭṭhitā.
- Saṅgāravasuttavaṇṇanā
473.Evaṃme sutanti saṅgāravasuttaṃ. Tattha cañcalikappeti evaṃnāmake gāme. Abhippasannāti aveccappasādavasena pasannā. Sā kira sotāpannā ariyasāvikā bhāradvājagottassa brāhmaṇassa bhariyā. So brāhmaṇo pubbe kālena kālaṃ brāhmaṇe nimantetvā tesaṃ sakkāraṃ karoti. Imaṃ pana brāhmaṇiṃ gharaṃ ānetvā abhirūpāya mahākulāya brāhmaṇiyā cittaṃ kopetuṃ asakkonto brāhmaṇānaṃ sakkāraṃ kātuṃ nāsakkhi. Atha naṃ brāhmaṇā diṭṭhadiṭṭhaṭṭhāne – 『『nayidāni tvaṃ brāhmaṇaladdhiko, ekāhampi brāhmaṇānaṃ sakkāraṃ na karosī』』ti nippīḷenti. So gharaṃ āgantvā brāhmaṇiyā tamatthaṃ ārocetvā – 『『sace, bhoti ekadivasaṃ mukhaṃ rakkhituṃ sakkuṇeyyāsi, brāhmaṇānaṃ ekadivasaṃ bhikkhaṃ dadeyya』』nti āha. Tuyhaṃ deyyadhammaṃ ruccanakaṭṭhāne dehi, kiṃ mayhaṃ etthāti. So brāhmaṇe nimantetvā appodakaṃ pāyāsaṃ pacāpetvā gharañca sujjhāpetvā āsanāni paññāpetvā brāhmaṇe nisīdāpesi. Brāhmaṇī mahāsāṭakaṃ nivāsetvā kaṭacchuṃ gahetvā parivisantī dussakaṇṇake pakkhalitvā 『『brāhmaṇe parivisāmī』』ti saññampi akatvā āsevanavasena sahasā satthārameva anussaritvā udānaṃ udānesi.
Brāhmaṇā udānaṃ sutvā 『『ubhatopakkhiko esa samaṇassa gotamassa sahāyo, nāssa deyyadhammaṃ gaṇhissāmā』』ti kupitā bhojanāni chaḍḍetvā nikkhamiṃsu. Brāhmaṇo – 『『nanu paṭhamaṃyeva taṃ avacaṃ 『ajjekadivasaṃ mukhaṃ rakkheyyāsī』ti, ettakaṃ te khīrañca taṇḍulādīni ca nāsitānī』』ti ativiya kopavasaṃ upagato – 『『evameva panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇassa vaṇṇaṃ bhāsati, idāni tyāhaṃ vasali tassa satthuno vādaṃ āropessāmī』』ti āha. Atha naṃ brāhmaṇī 『『gaccha tvaṃ, brāhmaṇa, gantvā vijānissasī』』ti vatvā 『『na khvāhaṃ taṃ, brāhmaṇa, passāmi sadevake loke…pe… vādaṃ āropeyyā』』tiādimāha. So satthāraṃ upasaṅkamitvā –
『『Kiṃsu chetvā sukhaṃ seti, kiṃsu chetvā na socati;
Kissassu ekadhammassa, vadhaṃ rocesi gotamā』』ti. (saṃ. ni. 1.187) –
Pañhaṃ pucchi. Satthā āha –
『『Kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati;
Kodhassa visamūlassa, madhuraggassa brāhmaṇa;
Vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī』』ti. (saṃ. ni. 1.187) –
Pañhaṃ kathesi. So pabbajitvā arahattaṃ patto. Tasseva kaniṭṭhabhātā akkosakabhāradvājo nāma 『『bhātā me pabbajito』』ti sutvā bhagavantaṃ upasaṅkamitvā akkositvā bhagavatā vinīto pabbajitvā arahattaṃ patto. Aparo tassa kaniṭṭho sundarikabhāradvājo nāma. Sopi bhagavantaṃ upasaṅkamitvā pañhaṃ pucchitvā vissajjanaṃ sutvā pabbajitvā arahattaṃ patto. Aparo tassa kaniṭṭho piṅgalabhāradvājo nāma. So pañhaṃ pucchitvā pañhabyākaraṇapariyosāne pabbajitvā arahattaṃ patto. Saṅgāravomāṇavoti ayaṃ tesaṃ sabbakaniṭṭho tasmiṃ divase brāhmaṇehi saddhiṃ ekabhattagge nisinno. Avabhūtāvāti avaḍḍhibhūtā avamaṅgalabhūtāyeva. Parabhūtāvāti vināsaṃ pattāyeva. Vijjamānānanti vijjamānesu. Sīlapaññāṇanti sīlañca ñāṇañca na jānāsi.
474.Diṭṭhadhammābhiññāvosānapāramippattāti diṭṭhadhamme abhiññāte imasmiññeva attabhāve abhijānitvā vositavosānā hutvā pāramīsaṅkhātaṃ sabbadhammānaṃ pārabhūtaṃ nibbānaṃ pattā mayanti vatvā ādibrahmacariyaṃ paṭijānantīti attho. Ādibrahmacariyanti brahmacariyassa ādibhūtā uppādakā janakāti evaṃ paṭijānantīti vuttaṃ hoti. Takkīti takkagāhī. Vīmaṃsīti vīmaṃsako, paññācāraṃ carāpetvā evaṃvādī. Tesāhamasmīti tesaṃ sammāsambuddhānaṃ ahamasmi aññataro.
485.Aṭṭhitavatanti aṭṭhitatapaṃ, assa padhānapadena saddhiṃ sambandho, tathā sappurisapadassa. Idañhi vuttaṃ hoti – bhoto gotamassa aṭṭhitapadhānavataṃ ahosi, sappurisapadhānavataṃ ahosīti. Atthidevātipuṭṭho samānoti idaṃ māṇavo 『『sammāsambuddho ajānantova pakāsesī』』ti saññāya āha. Evaṃ santeti tumhākaṃ ajānanabhāve sante. Tucchaṃ musā hotīti tumhākaṃ kathā aphalā nipphalā hoti. Evaṃ māṇavo bhagavantaṃ musāvādena niggaṇhāti nāma. Viññunā purisenāti paṇḍitena manussena. Tvaṃ pana aviññutāya mayā byākatampi na jānāsīti dīpeti. Uccena sammatanti uccena saddena sammataṃ pākaṭaṃ lokasmiṃ. Adhidevāti susudārakāpi hi devā nāma honti, deviyo nāma honti devā pana adhidevā nāma, loke devo devīti laddhanāmehi manussehi adhikāti attho. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Saṅgāravasuttavaṇṇanā niṭṭhitā.
Pañcamavaggavaṇṇanā niṭṭhitā.
Majjhimapaṇṇāsa-aṭṭhakathā niṭṭhitā.
Namo tassa bhagavato arahato sammāsambuddhassa
Majjhimanikāye
Uparipaṇṇāsa-aṭṭhakathā
-
Devadahavaggo
-
Devadahasuttavaṇṇanā
1.Evaṃme sutanti devadahasuttaṃ. Tattha devadahaṃ nāmāti devā vuccanti rājāno, tattha ca sakyarājūnaṃ maṅgalapokkharaṇī ahosi pāsādikā ārakkhasampannā, sā devānaṃ dahattā 『『devadaha』』nti paññāyittha. Tadupādāya sopi nigamo devadahantveva saṅkhaṃ gato. Bhagavā taṃ nigamaṃ nissāya lumbinivane viharati. Sabbaṃ taṃ pubbekatahetūti pubbe katakammapaccayā. Iminā kammavedanañca kiriyavedanañca paṭikkhipitvā ekaṃ vipākavedanameva sampaṭicchantīti dasseti. Evaṃ vādino, bhikkhave, nigaṇṭhāti iminā pubbe aniyametvā vuttaṃ niyametvā dasseti.
Ahuvamhevamayanti idaṃ bhagavā tesaṃ ajānanabhāvaṃ jānantova kevalaṃ kalisāsanaṃ āropetukāmo pucchati. Ye hi 『『mayaṃ ahuvamhā』』tipi na jānanti, te kathaṃ kammassa katabhāvaṃ vā akatabhāvaṃ vā jānissanti. Uttaripucchāyapi eseva nayo.
2.Evaṃ santeti cūḷadukkhakkhandhe (ma. ni. 1.179-180) mahānigaṇṭhassa vacane sacce santeti attho, idha pana ettakassa ṭhānassa tumhākaṃ ajānanabhāve santeti attho. Na kallanti na yuttaṃ.
3.Gāḷhūpalepanenāti bahalūpalepanena, punappunaṃ visarañjitena, na pana khaliyā littena viya. Esaniyāti esanisalākāya antamaso nantakavaṭṭiyāpi. Eseyyāti gambhīraṃ vā uttānaṃ vāti vīmaṃseyya. Agadaṅgāranti jhāmaharītakassa vā āmalakassa vā cuṇṇaṃ. Odaheyyāti pakkhipeyya. Arogotiādi māgaṇḍiyasutte (ma. ni. 2.213) vuttameva.
Evameva khoti ettha idaṃ opammasaṃsandanaṃ, sallena viddhassa hi viddhakāle vedanāya pākaṭakālo viya imesaṃ 『『mayaṃ pubbe ahuvamhā vā no vā, pāpakammaṃ akaramhā vā no vā, evarūpaṃ vā pāpaṃ karamhā』』ti jānanakālo siyā. Vaṇamukhassa parikantanādīsu catūsu kālesu vedanāya pākaṭakālo viya 『『ettakaṃ vā no dukkhaṃ nijjiṇṇaṃ, ettake vā nijjiṇṇe sabbameva dukkhaṃ nijjiṇṇaṃ bhavissati, suddhante patiṭṭhitā nāma bhavissāmā』』ti jānanakālo siyā. Aparabhāge phāsubhāvajānanakālo viya diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya jānanakālo siyā. Evamettha ekāya upamāya tayo atthā, catūhi upamāhi eko attho paridīpito.
-
Ime pana tato ekampi na jānanti, virajjhitvā gate salle aviddhova 『『viddhosi mayā』』ti paccatthikassa vacanappamāṇeneva 『『viddhosmī』』ti saññaṃ uppādetvā dukkhappattapuriso viya kevalaṃ mahānigaṇṭhassa vacanappamāṇena sabbametaṃ saddahantā evaṃ sallopamāya bhagavatā niggahitā paccāharituṃ asakkontā yathā nāma dubbalo sunakho migaṃ uṭṭhāpetvā sāmikassa abhimukhaṃ karitvā attanā osakkati, evaṃ mahānigaṇṭhassa matthake vādaṃ pakkhipantā nigaṇṭho, āvusotiādīmāhaṃsu.
-
Atha ne bhagavā sācariyake niggaṇhanto pañca kho imetiādimāha. Tatrāyasmantānanti tesu pañcasu dhammesu āyasmantānaṃ. Kā atītaṃse satthari saddhāti atītaṃsavādimhi satthari kā saddhā. Yā atītavādaṃ saddahantānaṃ tumhākaṃ mahānigaṇṭhassa saddhā, sā katamā? Kiṃ bhūtatthā abhūtatthā, bhūtavipākā abhūtavipākāti pucchati. Sesapadesupi eseva nayo. Sahadhammikanti sahetukaṃ sakāraṇaṃ. Vādapaṭihāranti paccāgamanakavādaṃ. Ettāvatā tesaṃ 『『apanetha saddhaṃ, sabbadubbalā esā』』ti saddhāchedakavādaṃ nāma dasseti.
6.Avijjā aññāṇāti avijjāya aññāṇena. Sammohāti sammohena. Vipaccethāti viparītato saddahatha, vipallāsaggāhaṃ vā gaṇhathāti attho.
7.Diṭṭhadhammavedanīyanti imasmiṃyeva attabhāve vipākadāyakaṃ. Upakkamenāti payogena. Padhānenāti vīriyena. Samparāyavedanīyanti dutiye vā tatiye vā attabhāve vipākadāyakaṃ. Sukhavedanīyanti iṭṭhārammaṇavipākadāyakaṃ kusalakammaṃ. Viparītaṃ dukkhavedanīyaṃ. Paripakkavedanīyanti paripakke nipphanne attabhāve vedanīyaṃ, diṭṭhadhammavedanīyassevetaṃ adhivacanaṃ. Aparipakkavedanīyanti aparipakke attabhāve vedanīyaṃ, samparāyavedanīyassevetaṃ adhivacanaṃ. Evaṃ santepi ayamettha viseso – yaṃ paṭhamavaye kataṃ paṭhamavaye vā majjhimavaye vā pacchimavaye vā vipākaṃ deti, majjhimavaye kataṃ majjhimavaye vā pacchimavaye vā vipākaṃ deti, pacchimavaye kataṃ tattheva vipākaṃ deti, taṃ diṭṭhadhammavedanīyaṃ nāma. Yaṃ pana sattadivasabbhantare vipākaṃ deti, taṃ paripakkavedanīyaṃ nāma. Taṃ kusalampi hoti akusalampi.
Tatrimāni vatthūni – puṇṇo nāma kira duggatamanusso rājagahe sumanaseṭṭhiṃ nissāya vasati. Tamenaṃ ekadivasaṃ nagaramhi nakkhatte saṅghuṭṭhe seṭṭhi āha – 『『sace ajja kasissasi, dve ca goṇe naṅgalañca labhissasi. Kiṃ nakkhattaṃ kīḷissasi, kasissasī』』ti. Kiṃ me nakkhattena, kasissāmīti? Tena hi ye goṇe icchasi, te gahetvā kasāhīti. So kasituṃ gato. Taṃ divasaṃ sāriputtatthero nirodhā vuṭṭhāya 『『kassa saṅgahaṃ karomī』』ti? Āvajjanto puṇṇaṃ disvā pattacīvaraṃ ādāya tassa kasanaṭṭhānaṃ gato. Puṇṇo kasiṃ ṭhapetvā therassa dantakaṭṭhaṃ datvā mukhodakaṃ adāsi. Thero sarīraṃ paṭijaggitvā kammantassa avidūre nisīdi bhattābhihāraṃ olokento. Athassa bhariyaṃ bhattaṃ āharantiṃ disvā antarāmaggeyeva attānaṃ dassesi.
Sā sāmikassa āhaṭabhattaṃ therassa patte pakkhipitvā puna gantvā aññaṃ bhattaṃ sampādetvā divā agamāsi. Puṇṇo ekavāraṃ kasitvā nisīdi. Sāpi bhattaṃ gahetvā āgacchantī āha – 『『sāmi pātova te bhattaṃ āhariyittha, antarāmagge pana sāriputtattheraṃ disvā taṃ tassa datvā aññaṃ pacitvā āharantiyā me ussūro jāto, mā kujjhi sāmī』』ti. Bhaddakaṃ te bhadde kataṃ, mayā therassa pātova dantakaṭṭhañca mukhodakañca dinnaṃ, amhākaṃyevānena piṇḍapātopi paribhutto, ajja therena katasamaṇadhammassa mayaṃ bhāgino jātāti cittaṃ pasādesi. Ekavāraṃ kasitaṭṭhānaṃ suvaṇṇameva ahosi. So bhuñjitvā kasitaṭṭhānaṃ olokento vijjotamānaṃ disvā uṭṭhāya yaṭṭhiyā paharitvā rattasuvaṇṇabhāvaṃ jānitvā 『『rañño akathetvā paribhuñjituṃ na sakkā』』ti gantvā rañño ārocesi. Rājā taṃ sabbaṃ sakaṭehi āharāpetvā rājaṅgaṇe rāsiṃ kāretvā 『『kassimasmiṃ nagare ettakaṃ suvaṇṇaṃ atthī』』ti pucchi. Kassaci natthīti ca vutte seṭṭhiṭṭhānamassa adāsi. So puṇṇaseṭṭhi nāma jāto.
Aparampi vatthu – tasmiṃyeva rājagahe kāḷaveḷiyo nāma duggato atthi. Tassa bhariyā paṇṇambilayāguṃ paci. Mahākassapatthero nirodhā vuṭṭhāya 『『kassa saṅgahaṃ karomī』』ti āvajjanto taṃ disvā gantvā gehadvāre aṭṭhāsi. Sā pattaṃ gahetvā sabbaṃ tattha pakkhipitvā therassa adāsi, thero vihāraṃ gantvā satthu upanāmesi. Satthā attano yāpanamattaṃ gaṇhi, sesaṃ pañcannaṃ bhikkhusatānaṃ pahosi. Kāḷavaḷiyopi taṃ ṭhānaṃ patto cūḷakaṃ labhi. Mahākassapo satthāraṃ kāḷavaḷiyassa vipākaṃ pucchi. Satthā 『『ito sattame divase seṭṭhicchattaṃ labhissatī』』ti āha. Kāḷavaḷiyo taṃ kathaṃ sutvā gantvā bhariyāya ārocesi.
Tadā ca rājā nagaraṃ anusañcaranto bahinagare jīvasūle nisinnaṃ purisaṃ addasa. Puriso rājānaṃ disvā uccāsaddaṃ akāsi 『『tumhākaṃ me bhuñjanabhattaṃ pahiṇatha devā』』ti. Rājā 『『pesessāmī』』ti vatvā sāyamāsabhatte upanīte saritvā 『『imaṃ harituṃ samatthaṃ jānāthā』』ti āha, nagare sahassabhaṇḍikaṃ cāresuṃ. Tatiyavāre kāḷavaḷiyassa bhariyā aggahesi . Atha naṃ rañño dassesuṃ, sā purisavesaṃ gahetvā pañcāvudhasannaddhā bhattapātiṃ gahetvā nagarā nikkhami. Bahinagare tāle adhivattho dīghatālo nāma yakkho taṃ rukkhamūlena gacchantiṃ disvā 『『tiṭṭha tiṭṭha bhakkhosi me』』ti āha. Nāhaṃ tava bhakkho, rājadūto ahanti. Kattha gacchasīti. Jīvasūle nisinnassa purisassa santikanti. Mamapi ekaṃ sāsanaṃ harituṃ sakkhissasīti. Āma sakkhissāmīti. 『『Dīghatālassa bhariyā sumanadevarājadhītā kāḷī puttaṃ vijātā』』ti āroceyyāsi. Imasmiṃ tālamūle satta nidhikumbhiyo atthi, tā tvaṃ gaṇheyyāsīti. Sā 『『dīghatālassa bhariyā sumanadevarājadhītā kāḷī puttaṃ vijātā』』ti ugghosentī agamāsi.
Sumanadevo yakkhasamāgame nisinno sutvā 『『eko manusso amhākaṃ piyapavattiṃ āharati, pakkosatha na』』nti sāsanaṃ sutvā pasanno 『『imassa rukkhassa parimaṇḍalacchāyāya pharaṇaṭṭhāne nidhikumbhiyo tuyhaṃ dammī』』ti āha. Jīvasūle nisinnapuriso bhattaṃ bhuñjitvā mukhapuñchanakāle itthiphassoti ñatvā cūḷāya ḍaṃsi, sā asinā attano cūḷaṃ chinditvā rañño santikaṃyeva gatā. Rājā bhattabhojitabhāvo kathaṃ jānitabboti? Cūḷasaññāyāti vatvā rañño ācikkhitvā taṃ dhanaṃ āharāpesi. Rājā aññassa ettakaṃ dhanaṃ nāma atthīti. Natthi devāti. Rājā tassā patiṃ tasmiṃ nagare dhanaseṭṭhiṃ akāsi. Mallikāyapi deviyā vatthu kathetabbaṃ. Imāni tāva kusalakamme vatthūni.
Nandamāṇavako pana uppalavaṇṇāya theriyā vippaṭipajji, tassa mañcato uṭṭhāya nikkhamitvā gacchantassa mahāpathavī bhijjitvā okāsamadāsi, tattheva mahānarakaṃ paviṭṭho. Nandopi goghātako paṇṇāsa vassāni goghātakakammaṃ katvā ekadivasaṃ bhojanakāle maṃsaṃ alabhanto ekassa jīvamānakagoṇassa jivhaṃ chinditvā aṅgāresu pacāpetvā khādituṃ āraddho. Athassa jivhā mūle chijjitvā bhattapātiyaṃyeva patitā, so viravanto kālaṃ katvā niraye nibbatti. Nandopi yakkho aññena yakkhena saddhiṃ ākāsena gacchanto sāriputtattheraṃ navoropitehi kesehi rattibhāge abbhokāse nisinnaṃ disvā sīse paharitukāmo itarassa yakkhassa ārocetvā tena vāriyamānopi pahāraṃ datvā ḍayhāmi ḍayhāmīti viravanto tasmiṃyeva ṭhāne bhūmiṃ pavisitvā mahāniraye nibbattoti imāni akusalakamme vatthūni.
Yaṃ pana antamaso maraṇasantikepi kataṃ kammaṃ bhavantare vipākaṃ deti, taṃ sabbaṃ samparāyavedanīyaṃ nāma. Tattha yo aparihīnassa jhānassa vipāko nibbattissati, so idha nibbattitavipākoti vutto. Tassa mūlabhūtaṃ kammaṃ neva diṭṭhadhammavedanīyaṃ na samparāyavedanīyanti, na vicāritaṃ, kiñcāpi na vicāritaṃ, samparāyavedanīyameva panetanti veditabbaṃ. Yo paṭhamamaggādīnaṃ bhavantare phalasamāpattivipāko, so idha nibbattitaguṇotveva vutto. Kiñcāpi evaṃ vutto, maggakammaṃ pana paripakkavedanīyanti veditabbaṃ. Maggacetanāyeva hi sabbalahuṃ phaladāyikā anantaraphalattāti.
8.Bahuvedanīyanti saññābhavūpagaṃ. Appavedanīyanti asaññābhavūpagaṃ. Savedanīyanti savipākaṃ kammaṃ. Avedanīyanti avipākaṃ kammaṃ. Evaṃ santeti imesaṃ diṭṭhadhammavedanīyādīnaṃ kammānaṃ upakkamena samparāyavedanīyādi bhāvakāraṇassa alābhe sati. Aphaloti nipphalo niratthakoti. Ettāvatā aniyyānikasāsane payogassa aphalataṃ dassetvā padhānacchedakavādo nāma dassitoti veditabbo. Sahadhammikā vādānuvādāti parehi vuttakāraṇena sakāraṇā hutvā nigaṇṭhānaṃ vādā ca anuvādā ca. Gārayhaṃ ṭhānaṃ āgacchantīti viññūhi garahitabbaṃ kāraṇaṃ āgacchanti. 『『Vādānuppattā gārayhaṭṭhānā』』tipi pāṭho. Tassattho – parehi vuttena kāraṇena sakāraṇā nigaṇṭhānaṃ vādaṃ anuppattā taṃ vādaṃ sosentā milāpentā dukkaṭakammakārinotiādayo dasa gārayhaṭṭhānā āgacchanti.
9.Saṅgatibhāvahetūti niyatibhāvakāraṇā. Pāpasaṅgatikāti pāpaniyatino. Abhijātihetūti chaḷabhijātihetu.
- Evaṃ nigaṇṭhānaṃ upakkamassa aphalataṃ dassetvā idāni niyyānikasāsane upakkamassa vīriyassa ca saphalataṃ dassetuṃ kathañca, bhikkhavetiādimāha. Tattha anaddhabhūtanti anadhibhūtaṃ. Dukkhena anadhibhūto nāma manussattabhāvo vuccati, na taṃ addhabhāveti nābhibhavatīti attho. Tampi nānappakārāya dukkarakārikāya payojento dukkhena addhabhāveti nāma. Ye pana sāsane pabbajitvā āraññakā vā honti rukkhamūlikādayo vā, te dukkhena na addhabhāventi nāma. Niyyānikasāsanasmiñhi vīriyaṃ sammāvāyāmo nāma hoti.
Thero panāha – yo issarakule nibbatto sattavassiko hutvā alaṅkatappaṭiyatto pituaṅke nisinno ghare bhattakiccaṃ katvā nisinnena bhikkhusaṅghena anumodanāya kariyamānāya tisso sampattiyo dassetvā saccesu pakāsitesu arahattaṃ pāpuṇāti, mātāpitūhi vā 『『pabbajissasi tātā』』ti vutto 『『āma pabbajissāmī』』ti vatvā nhāpetvā alaṅkaritvā vihāraṃ nīto tacapañcakaṃ uggaṇhitvā nisinno kesesu ohāriyamānesu khuraggeyeva arahattaṃ pāpuṇāti, navapabbajito vā pana manosilātelamakkhitena sīsena punadivase mātāpitūhi pesitaṃ kājabhattaṃ bhuñjitvā vihāre nisinnova arahattaṃ pāpuṇāti, ayaṃ na dukkhena attānaṃ addhabhāveti nāma. Ayaṃ pana ukkaṭṭhasakkāro. Yo dāsikucchiyaṃ nibbatto antamaso rajatamuddikampi piḷandhitvā gorakapiyaṅgumattenāpi sarīraṃ vilimpetvā 『『pabbājetha na』』nti nīto khuragge vā punadivase vā arahattaṃ pāpuṇāti, ayampi na anaddhabhūtaṃ attānaṃ dukkhena addhabhāveti nāma.
Dhammikaṃ sukhaṃ nāma saṅghato vā gaṇato vā uppannaṃ catupaccayasukhaṃ. Anadhimucchitoti taṇhāmucchanāya amucchito. Dhammikañhi sukhaṃ na pariccajāmīti na tattha gedho kātabbo. Saṅghato hi uppannaṃ salākabhattaṃ vā vassāvāsikaṃ vā 『『idamatthaṃ eta』』nti paricchinditvā saṅghamajjhe bhikkhūnaṃ antare paribhuñjanto pattantare padumaṃ viya sīlasamādhivipassanāmaggaphalehi vaḍḍhati. Imassāti paccuppannānaṃ pañcannaṃ khandhānaṃ mūlabhūtassa. Dukkhanidānassāti taṇhāya. Sā hi pañcakkhandhadukkhassa nidānaṃ. Saṅkhāraṃ padahatoti sampayogavīriyaṃ karontassa. Virāgohotīti maggena virāgo hoti. Idaṃ vuttaṃ hoti 『『saṅkhārapadhānena me imassa dukkhanidānassa virāgo hotī』』ti evaṃ pajānātīti iminā sukhāpaṭipadā khippābhiññā kathitā. Dutiyavārena tassa sampayogavīriyassa majjhattatākāro kathito. So yassa hi khvāssāti ettha ayaṃ saṅkhepattho – so puggalo yassa dukkhanidānassa saṅkhārapadhānena virāgo hoti, saṅkhāraṃ tattha padahati, maggapadhānena padahati. Yassa pana dukkhanidānassa ajjhupekkhato upekkhaṃ bhāventassa virāgo hoti, upekkhaṃ tattha bhāveti, maggabhāvanāya bhāveti. Tassāti tassa puggalassa.
11.Paṭibaddhacittoti chandarāgena baddhacitto. Tibbacchandoti bahalacchando. Tibbāpekkhoti bahalapatthano. Santiṭṭhantinti ekato tiṭṭhantiṃ. Sañjagghantinti mahāhasitaṃ hasamānaṃ. Saṃhasantinti sitaṃ kurumānaṃ.
Evameva kho, bhikkhaveti ettha idaṃ opammavibhāvanaṃ – eko hi puriso ekissā itthiyā sāratto ghāsacchādanamālālaṅkārādīni datvā ghare vāseti. Sā taṃ aticaritvā aññaṃ sevati. So 『『nūna ahaṃ assā anurūpaṃ sakkāraṃ na karomī』』ti sakkāraṃ vaḍḍhesi. Sā bhiyyosomattāya aticaratiyeva. So – 『『ayaṃ sakkariyamānāpi aticarateva, ghare me vasamānā anatthampi kareyya, nīharāmi na』』nti parisamajjhe alaṃvacanīyaṃ katvā 『『mā puna gehaṃ pāvisī』』ti vissajjesi. Sā kenaci upāyena tena saddhiṃ santhavaṃ kātuṃ asakkontī naṭanaccakādīhi saddhiṃ vicarati. Tassa purisassa taṃ disvā neva uppajjati domanassaṃ, somanassaṃ pana uppajjati.
Tattha purisassa itthiyā sārattakālo viya imassa bhikkhuno attabhāve ālayo. Ghāsacchādanādīni datvā ghare vasāpanakālo viya attabhāvassa paṭijagganakālo. Tassā aticaraṇakālo viya jaggiyamānasseva attabhāvassa pittapakopādīnaṃ vasena sābādhatā. 『『Attano anurūpaṃ sakkāraṃ alabhantī aticaratī』』ti sallakkhetvā sakkāravaḍḍhanaṃ viya 『『bhesajjaṃ alabhanto evaṃ hotī』』ti sallakkhetvā bhesajjakaraṇakālo. Sakkāre vaḍḍhitepi puna aticaraṇaṃ viya pittādīsu ekassa bhesajje kariyamāne sesānaṃ pakopavasena puna sābādhatā. Parisamajjhe alaṃvacanīyaṃ katvā gehā nikkaḍḍhanaṃ viya 『『idāni te nāhaṃ dāso na kammakaro, anamatagge saṃsāre taṃyeva upaṭṭhahanto vicariṃ, ko me tayā attho, chijja vā bhijja vā』』ti tasmiṃ anapekkhataṃ āpajjitvā vīriyaṃ thiraṃ katvā maggena kilesasamugghātanaṃ. Naṭanaccakādīhi naccamānaṃ vicarantiṃ disvā yathā tassa purisassa domanassaṃ na uppajjati, somanassameva uppajjati, evameva imassa bhikkhuno arahattaṃ pattassa pittapakopādīnaṃ vasena ābādhikaṃ attabhāvaṃ disvā domanassaṃ na uppajjati, 『『muccissāmi vata khandhaparihāradukkhato』』ti somanassameva uppajjatīti. Ayaṃ pana upamā 『『paṭibaddhacittassa domanassaṃ uppajjati, appaṭibaddhacittassa natthetanti ñatvā itthiyā chandarāgaṃ pajahati, evamayaṃ bhikkhu saṅkhāraṃ vā padahantassa upekkhaṃ vā bhāventassa dukkhanidānaṃ pahīyati, no aññathāti ñatvā tadubhayaṃ sampādento dukkhanidānaṃ pajahatī』』ti etamatthaṃ vibhāvetuṃ āgatāti veditabbā.
12.Yathā sukhaṃ kho me viharatoti yena sukhena viharituṃ icchāmi tena, me viharato. Padahatoti pesentassa. Ettha ca yassa sukhā paṭipadā asappāyā, sukhumacīvarāni dhārentassa pāsādike senāsane vasantassa cittaṃ vikkhipati, dukkhā paṭipadā sappāyā, chinnabhinnāni thūlacīvarāni dhārentassa susānarukkhamūlādīsu vasantassa cittaṃ ekaggaṃ hoti, taṃ sandhāyetaṃ vuttaṃ.
Evameva khoti ettha idaṃ opammasaṃsandanaṃ, usukāro viya hi jātijarāmaraṇabhīto yogī daṭṭhabbo, vaṅkakuṭilajimhatejanaṃ viya vaṅkakuṭilajimhacittaṃ, dve alātā viya kāyikacetasikavīriyaṃ, tejanaṃ ujuṃ karontassa kañjikatelaṃ viya saddhā, namanadaṇḍako viya lokuttaramaggo, ussukārassa vaṅkakuṭilajimhatejanaṃ kañjikatelena sinehetvā alātesu tāpetvā namanadaṇḍakena ujukaraṇaṃ viya imassa bhikkhuno vaṅkakuṭilajimhacittaṃ saddhāya sinehetvā kāyikacetasikavīriyena tāpetvā lokuttaramaggena ujukaraṇaṃ, usukārasseva evaṃ ujukatena tejanena sapattaṃ vijjhitvā sampattianubhavanaṃ viya imassa yogino tathā ujukatena cittena kilesagaṇaṃ vijjhitvā pāsādike senāsane nirodhavaratalagatassa phalasamāpattisukhānubhavanaṃ daṭṭhabbaṃ. Idha tathāgato sukhāpaṭipadākhippābhiññabhikkhuno, dukkhāpaṭipadādandhābhiññabhikkhuno ca paṭipattiyo kathitā, itaresaṃ dvinnaṃ na kathitā, tā kathetuṃ imaṃ desanaṃ ārabhi. Imāsu vā dvīsu kathitāsu itarāpi kathitāva honti, āgamanīyapaṭipadā pana na kathitā, taṃ kathetuṃ imaṃ desanaṃ ārabhi. Sahāgamanīyāpi vā paṭipadā kathitāva, adassitaṃ pana ekaṃ buddhuppādaṃ dassetvā ekassa kulaputtassa nikkhamanadesanaṃ arahattena vinivaṭṭessāmīti dassetuṃ imaṃ desanaṃ ārabhi. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Devadahasuttavaṇṇanā niṭṭhitā.
- Pañcattayasuttavaṇṇanā
21.Evaṃme sutanti pañcattayasuttaṃ. Tattha eketi ekacce. Samaṇabrāhmaṇāti paribbajupagatabhāvena samaṇā jātiyā brāhmaṇā, lokena vā samaṇāti ca brāhmaṇāti ca evaṃ sammatā. Aparantaṃ kappetvā vikappetvā gaṇhantīti aparantakappikā. Aparantakappo vā etesaṃ atthītipi aparantakappikā. Ettha ca antoti 『『sakkāyo kho, āvuso, eko anto』』tiādīsu (a. ni. 6.61) viya idha koṭṭhāso adhippeto. Kappoti taṇhādiṭṭhiyo. Vuttampi cetaṃ 『『kappoti uddānato dve kappā taṇhākappo ca diṭṭhikappo cā』』ti. Tasmā taṇhādiṭṭhivasena anāgataṃ khandhakoṭṭhāsaṃ kappetvā ṭhitāti aparantakappikāti evamettha attho daṭṭhabbo. Tesaṃ evaṃ aparantaṃ kappetvā ṭhitānaṃ punappunaṃ uppajjanavasena aparantameva anugatā diṭṭhīti aparantānudiṭṭhino. Te evaṃdiṭṭhino taṃ aparantaṃ ārabbha āgamma paṭicca aññampi janaṃ diṭṭhigatikaṃ karontā anekavihitāni adhivuttipadāni abhivadanti. Anekavihitānīti anekavidhāni. Adhivuttipadānīti adhivacanapadāni. Atha vā bhūtamatthaṃ adhibhavitvā yathāsabhāvato aggahetvā vattanato adhivuttiyoti diṭṭhiyo vuccanti, adhivuttīnaṃ padāni adhivuttipadāni, diṭṭhidīpakāni vacanānīti attho.
Saññīti saññāsamaṅgī. Arogoti nicco. Ittheketi itthaṃ eke, evameketi attho. Iminā soḷasa saññīvādā kathitā, asaññīti iminā aṭṭha asaññīvādā, nevasaññīnāsaññīti iminā aṭṭha nevasaññīnāsaññīvādā, sato vā pana sattassāti iminā satta ucchedavādā. Tattha satoti vijjamānassa. Ucchedanti upacchedaṃ. Vināsanti adassanaṃ. Vibhavanti bhavavigamaṃ. Sabbānetāni aññamaññavevacanāneva. Diṭṭhadhammanibbānaṃvāti iminā pañca diṭṭhadhammanibbānavādā kathitā. Tattha diṭṭhadhammoti paccakkhadhammo vuccati, tattha tattha paṭiladdhaattabhāvassetaṃ adhivacanaṃ. Diṭṭhadhamme nibbānaṃ diṭṭhadhammanibbānaṃ, imasmiṃyeva attabhāve dukkhavūpasamanti attho. Santaṃ vāti saññītiādivasena tīhākārehi santaṃ. Tīṇi hontīti saññī attātiādīni santaattavasena ekaṃ, itarāni dveti evaṃ tīṇi.
22.Rūpiṃvāti karajarūpena vā kasiṇarūpena vā rūpiṃ. Tattha lābhī kasiṇarūpaṃ attāti gaṇhāti, takkī ubhopi rūpāni gaṇhātiyeva. Arūpinti arūpasamāpattinimittaṃ vā, ṭhapetvā saññākkhandhaṃ sesaarūpadhamme vā attāti paññapentā lābhinopi takkikāpi evaṃ paññapenti. Tatiyadiṭṭhi pana missakagāhavasena pavattā, catutthā takkagāheneva. Dutiyacatukke paṭhamadiṭṭhi samāpannakavārena kathitā, dutiyadiṭṭhi asamāpannakavārena, tatiyadiṭṭhi suppamattena vā sarāvamattena vā kasiṇaparikammavasena, catutthadiṭṭhi vipulakasiṇavasena kathitāti veditabbā.
Etaṃ vā panekesaṃ upātivattatanti saññītipadena saṅkhepato vuttaṃ saññāsattakaṃ atikkantānanti attho. Apare aṭṭhakanti vadanti. Tadubhayaṃ parato āvibhavissati. Ayaṃ panettha saṅkhepattho – keci hi etā satta vā aṭṭha vā saññā samatikkamituṃ sakkonti, keci pana na sakkonti. Tattha ye sakkonti, teva gahitā. Tesaṃ pana ekesaṃ upātivattataṃ atikkamituṃ sakkontānaṃ yathāpi nāma gaṅgaṃ uttiṇṇesu manussesu eko dīghavāpiṃ gantvā tiṭṭheyya, eko tato paraṃ mahāgāmaṃ; evameva eke viññāṇañcāyatanaṃ appamāṇaṃ āneñjanti vatvā tiṭṭhanti, eke ākiñcaññāyatanaṃ. Tattha viññāṇañcāyatanaṃ tāva dassetuṃ viññāṇakasiṇameketi vuttaṃ. Parato 『『ākiñcaññāyatanameke』』ti vakkhati. Tayidanti taṃ idaṃ diṭṭhigatañca diṭṭhipaccayañca diṭṭhārammaṇañca. Tathāgato abhijānātīti. Iminā paccayena idaṃ nāma dassanaṃ gahitanti abhivisiṭṭhena ñāṇena jānāti.
Idāni tadeva vitthārento ye kho te bhontotiādimāha. Yā vā pana etāsaṃ saññānanti yā vā pana etāsaṃ 『『yadi rūpasaññāna』』nti evaṃ vuttasaññānaṃ. Parisuddhāti nirupakkilesā. Paramāti uttamā. Aggāti seṭṭhā. Anuttariyā akkhāyatīti asadisā kathīyati. Yadi rūpasaññānanti iminā catasso rūpāvacarasaññā kathitā. Yadi arūpasaññānanti iminā ākāsānañcāyatanaviññāṇañcāyatanasaññā. Itarehi pana dvīhi padehi samāpannakavāro ca asamāpannakavāro ca kathitoti evametā koṭṭhāsato aṭṭha, atthato pana satta saññā honti. Samāpannakavāro hi purimāhi chahisaṅgahitoyeva. Tayidaṃ saṅkhatanti taṃ idaṃ sabbampi saññāgataṃ saddhiṃ diṭṭhigatena saṅkhataṃ paccayehi samāgantvā kataṃ. Oḷārikanti saṅkhatattāva oḷārikaṃ. Atthi kho pana saṅkhārānaṃ nirodhoti etesaṃ pana saṅkhatanti vuttānaṃ saṅkhārānaṃ nirodhasaṅkhātaṃ nibbānaṃ nāma atthi. Atthetanti iti viditvāti taṃ kho pana nibbānaṃ 『『atthi eta』』nti evaṃ jānitvā. Tassa nissaraṇadassāvīti tassa saṅkhatassa nissaraṇadassī nibbānadassī. Tathāgato tadupātivattoti taṃ saṅkhataṃ atikkanto samatikkantoti attho.
23.Tatrāti tesu aṭṭhasu asaññīvādesu. Rūpiṃ vātiādīni saññīvāde vuttanayeneva veditabbāni. Ayañca yasmā asaññīvādo, tasmā idha dutiyacatukkaṃ na vuttaṃ. Paṭikkosantīti paṭibāhanti paṭisedhenti. Saññārogotiādīsu ābādhaṭṭhena rogo, sadosaṭṭhena gaṇḍo, anupaviṭṭhaṭṭhena sallaṃ. Āgatiṃ vā gatiṃ vātiādīsu paṭisandhivasena āgatiṃ, cutivasena gatiṃ, cavanavasena cutiṃ, upapajjanavasena upapattiṃ, punappunaṃ uppajjitvā aparāparaṃ vaḍḍhanavasena vuḍḍhiṃ virūḷhiṃ vepullaṃ. Kāmañca catuvokārabhave rūpaṃ vināpi viññāṇassa pavatti atthi, sese pana tayo khandhe vinā natthi. Ayaṃ pana pañho pañcavokārabhavavasena kathito. Pañcavokāre hi ettake khandhe vinā viññāṇassa pavatti nāma natthi. Vitaṇḍavādī panettha 『『aññatra rūpātiādivacanato arūpabhavepi rūpaṃ, asaññābhave ca viññāṇaṃ atthi, tathā nirodhasamāpannassā』』ti vadati. So vattabbo – byañjanacchāyāya ce atthaṃ paṭibāhasi, āgatiṃ vātiādivacanato taṃ viññāṇaṃ pakkhidvipadacatuppadā viya uppatitvāpi gacchati, padasāpi gacchati, govisāṇavalliādīni viya ca vaḍḍhatīti āpajjati. Ye ca bhagavatā anekasatesu suttesu tayo bhavā vuttā, te arūpabhavassa abhāvā dveva āpajjanti. Tasmā mā evaṃ avaca, yathā vuttamatthaṃ dhārehīti.
24.Tatrāti aṭṭhasu nevasaññīnāsaññīvādesu bhummaṃ. Idhāpi rūpiṃ vātiādīni vuttanayeneva veditabbāni. Asaññā sammohoti nissaññabhāvo nāmesa sammohaṭṭhānaṃ. Yo hi kiñci na jānāti, taṃ asaññī esoti vadanti. Diṭṭhasutamutaviññātabbasaṅkhāramattenāti diṭṭhaviññātabbamattena sutaviññātabbamattena mutaviññātabbamattena. Ettha ca vijānātīti viññātabbaṃ, diṭṭhasutamutaviññātabbamattena pañcadvārikasaññāpavattimattenāti ayañhi ettha attho. Saṅkhāramattenāti oḷārikasaṅkhārapavattimattenāti attho. Etassaāyatanassāti etassa nevasaññānāsaññāyatanassa . Upasampadanti paṭilābhaṃ. Byasanaṃ hetanti vināso hesa, vuṭṭhānaṃ hetanti attho. Pañcadvārikasaññāpavattañhi oḷārikasaṅkhārapavattaṃ vā appavattaṃ katvā taṃ samāpajjitabbaṃ. Tassa pana pavattena tato vuṭṭhānaṃ hotīti dasseti. Saṅkhārasamāpattipattabbamakkhāyatīti oḷārikasaṅkhārapavattiyā pattabbanti na akkhāyati. Saṅkhārāvasesasamāpattipattabbanti saṅkhārānaṃyeva avasesā bhāvanāvasena sabbasukhumabhāvaṃ pattā saṅkhārā, tesaṃ pavattiyā etaṃ pattabbanti attho. Evarūpesu hi saṅkhāresu pavattesu etaṃ pattabbaṃ nāma hoti. Tayidanti taṃ idaṃ etaṃ sukhumampi samānaṃ saṅkhataṃ saṅkhatattā ca oḷārikaṃ.
25.Tatrāti sattasu ucchedavādesu bhummaṃ. Uddhaṃ saranti uddhaṃ vuccati anāgatasaṃsāravādo, anāgataṃ saṃsāravādaṃ sarantīti attho. Āsattiṃyeva abhivadanti lagganakaṃyeva vadanti. 『『Āsatta』』ntipi pāṭho, taṇhaṃyeva vadantīti attho. Iti pecca bhavissāmāti evaṃ pecca bhavissāma. Khattiyā bhavissāma, brāhmaṇā bhavissāmāti evamettha nayo netabbo. Vāṇijūpamāmaññeti vāṇijūpamā viya vāṇijapaṭibhāgā vāṇijasadisā mayhaṃ upaṭṭhahanti. Sakkāyabhayāti sakkāyassa bhayā. Te hi yatheva 『『cattāro kho, mahārāja, abhayassa bhāyanti. Katame cattāro? Gaṇḍuppādo kho, mahārāja, bhayā pathaviṃ na khādati 『mā pathavī khiyī』ti, konto kho, mahārāja, ekapādena tiṭṭhati 『mā pathavī osīdī』ti, kikī kho, mahārāja, uttānā seti 『mā ambhā undriyī』ti, brāhmaṇadhammiko kho, mahārāja, brahmacariyaṃ na carati 『mā loko ucchijjī』ti ime cattāro abhayassa bhāyanti, evaṃ sakkāyassa bhāyanti』』. Sakkāyaparijegucchāti tameva tebhūmakasaṅkhātaṃ sakkāyaṃ parijigucchamānā. Sā gaddulabaddhoti daṇḍake rajjuṃ pavesetvā baddhasunakho. Evamevimeti ettha daḷhatthambho viya khīlo viya ca tebhūmakadhammasaṅkhāto sakkāyo daṭṭhabbo, sā viya diṭṭhigatiko, daṇḍako viya diṭṭhi, rajju viya taṇhā, gaddulena bandhitvā thambhe vā khīle vā upanibaddhasunakhassa attano dhammatāya chinditvā gantuṃ asamatthassa anuparidhāvanaṃ viya diṭṭhigatikassa diṭṭhidaṇḍake pavesitāya taṇhārajjuyā bandhitvā sakkāye upanibaddhassa anuparidhāvanaṃ veditabbaṃ.
26.Imāneva pañcāyatanānīti imāneva pañca kāraṇāni. Iti mātikaṃ ṭhapentenapi pañceva ṭhapitāni, nigamentenapi pañceva nigamitāni, bhājentena pana cattāri bhājitāni. Diṭṭhadhammanibbānaṃ kuhiṃ paviṭṭhanti. Ekattanānattavasena dvīsu padesu paviṭṭhanti veditabbaṃ.
- Evañca catucattālīsa aparantakappike dassetvā idāni aṭṭhārasa pubbantakappike dassetuṃ santi, bhikkhavetiādimāha. Tattha atītakoṭṭhāsasaṅkhātaṃ pubbantaṃ kappetvā vikappetvā gaṇhantīti pubbantakappikā. Pubbantakappo vā etesaṃ atthīti pubbantakappikā. Evaṃ sesampi pubbe vuttappakāraṃ vuttanayeneva veditabbaṃ. Sassato attā ca loko cāti rūpādīsu aññataraṃ attāti ca lokoti ca gahetvā sassato amaro nicco dhuvoti abhivadanti. Yathāha 『『rūpaṃ attā ceva loko ca sassato cāti attānañca lokañca paññapentī』』ti vitthāro. Asassatādīsupi eseva nayo. Ettha ca paṭhamavādena cattāro sassatavādā vuttā, dutiyavādena satta ucchedavādā.
Nanu cete heṭṭhā āgatā, idha kasmā puna gahitāti. Heṭṭhā tattha tattha mato tattha tattheva ucchijjatīti dassanatthaṃ āgatā. Idha pana pubbenivāsalābhī diṭṭhigatiko atītaṃ passati, na anāgataṃ, tassa evaṃ hoti 『『pubbantato āgato attā idheva ucchijjati, ito paraṃ na gacchatī』』ti imassatthassa dassanatthaṃ gahitā. Tatiyavādena cattāro ekaccasassatavādā vuttā, catutthavādena cattāro amarāvikkhepikā vuttā. Antavāti sapariyanto paricchinno parivaṭumo. Avaḍḍhitakasiṇassa taṃ kasiṇaṃ attāti ca lokoti ca gahetvā evaṃ hoti. Dutiyavādo vaḍḍhitakasiṇassa vasena vutto, tatiyavādo tiriyaṃ vaḍḍhetvā uddhamadho avaḍḍhitakasiṇassa, catutthavādo takkivasena vutto. Anantaracatukkaṃ heṭṭhā vuttanayameva.
Ekantasukhīti nirantarasukhī. Ayaṃ diṭṭhi lābhījātissaratakkīnaṃ vasena uppajjati. Lābhino hi pubbenivāsañāṇena khattiyādikule ekantasukhameva attano jātiṃ anussarantassa evaṃ diṭṭhi uppajjati. Tathā jātissarassa paccuppannaṃ sukhamanubhavato atītāsu sattasu jātīsu tādisameva attabhāvaṃ anussarantassa. Takkissa pana idha sukhasamaṅgino 『『atītepāhaṃ evameva ahosi』』nti takkeneva uppajjati.
Ekantadukkhīti ayaṃ diṭṭhi lābhino nuppajjati. So hi ekanteneva idha jhānasukhena sukhī hoti. Idha dukkhena phuṭṭhassa pana jātissarassa takkisseva ca sā uppajjati. Tatiyā idha vokiṇṇasukhadukkhānaṃ sabbesampi tesaṃ uppajjati, tathā catutthā diṭṭhi. Lābhino hi idāni catutthajjhānavasena adukkhamasukhassa, pubbe catutthajjhānikameva brahmalokaṃ anussarantassa . Jātissarassāpi paccuppanne majjhattassa, anussarantassāpi majjhattabhūtaṭṭhānameva anussarantassa, takkinopi paccuppanne majjhattassa, atītepi evaṃ bhavissatīti takkeneva gaṇhantassa esā diṭṭhi uppajjati. Ettāvatā cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā , dve adhicca-samuppannikāti aṭṭhārasapi pubbantakappikā kathitā honti.
-
Idāni diṭṭhuddhāraṃ uddharanto tatra, bhikkhavetiādimāha. Tattha paccattaṃyeva ñāṇanti paccakkhañāṇaṃ. Parisuddhanti nirupakkilesaṃ. Pariyodātanti pabhassaraṃ. Sabbapadehi vipassanāñāṇaṃyeva kathitaṃ. Saddhādayo hi pañca dhammā bāhirasamayasmimpi honti, vipassanāñāṇaṃ sāsanasmiṃyeva. Tattha ñāṇabhāgamattameva pariyodapentīti mayamidaṃ jānāmāti evaṃ tattha ñāṇakoṭṭhāsaṃ otārentiyeva. Upādānamakkhāyatīti na taṃ ñāṇaṃ, micchādassanaṃ nāmetaṃ, tasmā tadapi tesaṃ bhavantānaṃ diṭṭhupādānaṃ akkhāyatīti attho. Athāpi taṃ jānanamattalakkhaṇattā ñāṇabhāgamattameva, tathāpi tassa dassanassa anupātivattanato upādānapaccayato ca upādānameva. Tadupātivattoti taṃ diṭṭhiṃ atikkanto. Ettāvatā cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādāti brahmajāle āgatā dvāsaṭṭhipi diṭṭhiyo kathitā honti. Brahmajāle pana kathite idaṃ suttaṃ akathitameva hoti. Kasmā? Idha tato atirekāya sakkāyadiṭṭhiyā āgatattā. Imasmiṃ pana kathite brahmajālaṃ kathitameva hoti.
-
Idāni imā dvāsaṭṭhi diṭṭhiyo uppajjamānā sakkāyadiṭṭhipamukheneva uppajjantīti dassetuṃ idha, bhikkhave, ekaccotiādimāha. Tattha paṭinissaggāti pariccāgena. Kāmasaṃyojanānaṃanadhiṭṭhānāti pañcakāmaguṇataṇhānaṃ nissaṭṭhattā. Pavivekaṃ pītinti sappītikajjhānadvayapītiṃ. Nirujjhatīti jhānanirodhena nirujjhati. Samāpattito pana vuṭṭhitassa niruddhā nāma hoti. Yatheva hi 『『adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ, nirāmisasukhassa nirodhā uppajjati adukkhamasukhā vedanā』』ti ettha na ayamattho hoti – catutthajjhānanirodhā tatiyajjhānaṃ upasampajja viharatīti. Ayaṃ panettha attho – catutthajjhānā vuṭṭhāya tatiyaṃ jhānaṃ samāpajjati, tatiyajjhānā vuṭṭhāya catutthaṃ jhānaṃ samāpajjatīti, evaṃsampadamidaṃ veditabbaṃ. Uppajjati domanassanti hīnajjhānapariyādānakadomanassaṃ. Samāpattito vuṭṭhitacittassa pana kammanīyabhāvo kathito.
Pavivekā pītīti sā eva jhānadvayapīti. Yaṃ chāyā jahatīti yaṃ ṭhānaṃ chāyā jahati. Kiṃ vuttaṃ hoti? Yasmiṃ ṭhāne chāyā atthi, tasmiṃ ātapo natthi. Yasmiṃ ātapo atthi, tasmiṃ chāyā natthīti.
31.Nirāmisaṃ sukhanti tatiyajjhānasukhaṃ.
32.Adukkhamasukhanti catutthajjhānavedanaṃ.
33.Anupādānohamasmīti niggahaṇo ahamasmi. Nibbānasappāyanti nibbānassa sappāyaṃ upakārabhūtaṃ . Nanu ca maggadassanaṃ nāma sabbattha nikantiyā sukkhāpitāya uppajjati, kathametaṃ nibbānassa upakārapaṭipadā nāma jātanti, sabbattha anupādiyanavasena aggaṇhanavasena upakārapaṭipadā nāma jātaṃ. Abhivadatīti abhimānena upavadati. Pubbantānudiṭṭhinti aṭṭhārasavidhampi pubbantānudiṭṭhiṃ. Aparantānudiṭṭhinti catucattārīsavidhampi aparantānudiṭṭhiṃ. Upādānamakkhāyatīti ahamasmīti gahaṇassa sakkāyadiṭṭhipariyāpannattā diṭṭhupādānaṃ akkhāyati.
Santivarapadanti vūpasantakilesattā santaṃ uttamapadaṃ. Channaṃ phassāyatanānanti bhagavatā 『『yattha cakkhu ca nirujjhati rūpasaññā ca nirujjhati so āyatano veditabbo』』ti ettha dvinnaṃ āyatanānaṃ paṭikkhepena nibbānaṃ dassitaṃ.
『『Yattha āpo ca pathavī, tejo vāyo na gādhati;
Ato sarā nivattanti, ettha vaṭṭaṃ na vattati;
Ettha nāmañca rūpañca, asesaṃ uparujjhatī』』ti. (saṃ. ni. 1.27) –
Ettha pana saṅkhārapaṭikkhepena nibbānaṃ dassitaṃ.
『『Kattha āpo ca pathavī, tejo vāyo na gādhati;
Kattha dīghañca rassañca, aṇuṃ thūlaṃ subhāsubhaṃ;
Kattha nāmañca rūpañca, asesaṃ uparujjhatī』』ti. (dī. ni. 1.498);
Tatra veyyākaraṇaṃ bhavati –
『『Viññāṇaṃ anidassanaṃ, anantaṃ sabbato pabha』』nti –
Ettha saṅkhārapaṭikkhepena nibbānaṃ dassitaṃ. Imasmiṃ pana sutte chaāyatanapaṭikkhepena dassitaṃ. Aññattha ca anupādāvimokkhoti nibbānameva dassitaṃ, idha pana arahattaphalasamāpatti. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Pañcattayasuttavaṇṇanā niṭṭhitā.
- Kintisuttavaṇṇanā
34.Evaṃme sutanti kintisuttaṃ. Tattha pisinārāyanti evaṃnāmake maṇḍalapadese. Baliharaṇeti tasmiṃ vanasaṇḍe bhūtānaṃ baliṃ āharanti, tasmā so baliharaṇanti vutto. Cīvarahetūti cīvarakāraṇā, cīvaraṃ paccāsīsamānoti attho. Itibhavābhavahetūti evaṃ imaṃ desanāmayaṃ puññakiriyavatthuṃ nissāya tasmiṃ tasmiṃ bhave sukhaṃ vedissāmīti dhammaṃ desetīti kiṃ tumhākaṃ evaṃ hotīti attho.
35.Cattāro satipaṭṭhānātiādayo sattatiṃsa bodhipakkhiyadhammā lokiyalokuttarāva kathitā. Tatthāti tesu sattatiṃsāya dhammesu. Siyaṃsūti bhaveyyuṃ. Abhidhammeti visiṭṭhe dhamme, imesu sattatiṃsabodhipakkhiyadhammesūti attho. Tatra ceti idampi bodhipakkhiyadhammesveva bhummaṃ. Atthato ceva nānaṃ byañjanato cāti ettha 『『kāyova satipaṭṭhānaṃ vedanāva satipaṭṭhāna』』nti vutte atthato nānaṃ hoti , 『『satipaṭṭhānā』』ti vutte pana byañjanato nānaṃ nāma hoti. Tadamināpīti taṃ tumhe imināpi kāraṇena jānāthāti atthañca byañjanañca samānetvā athassa ca aññathā gahitabhāvo byañjanassa ca micchā ropitabhāvo dassetabbo. Yo dhammo yo vinayoti ettha atthañca byañjanañca viññāpanakāraṇameva dhammo ca vinayo ca.
37.Atthato hi kho sametīti satiyeva satipaṭṭhānanti gahitā. Byañjanato nānanti kevalaṃ byañjanameva satipaṭṭhānoti vā satipaṭṭhānāti vā micchā ropetha. Appamattakaṃ khoti suttantaṃ patvā byañjanaṃ appamattakaṃ nāma hoti. Parittamattaṃ dhanitaṃ katvā ropitepi hi nibbutiṃ pattuṃ sakkā hoti.
Tatridaṃ vatthu – vijayārāmavihāravāsī kireko khīṇāsavatthero dvinnaṃ bhikkhūnaṃ suttaṃ āharitvā kammaṭṭhānaṃ kathento – 『『samuddho samuddhoti, bhikkhave, assutavā puthujjano bhāsatī』』ti dhanitaṃ katvā āha. Eko bhikkhu 『『samuddho nāma, bhante』』ti āha. Āvuso, samuddhoti vuttepi samuddoti vuttepi mayaṃ loṇasāgarameva jānāma, tumhe pana no atthagavesakā, byañjanagavesakā, gacchatha mahāvihāre paguṇabyañjanānaṃ bhikkhūnaṃ santike byañjanaṃ sodhāpethāti kammaṭṭhānaṃ akathetvāva uṭṭhāpesi. So aparabhāge mahāvihāre bheriṃ paharāpetvā bhikkhusaṅghassa catūsu maggesu pañhaṃ kathetvāva parinibbuto. Evaṃ suttantaṃ patvā byañjanaṃ appamattakaṃ nāma hoti.
Vinayaṃ pana patvā no appamattakaṃ. Sāmaṇerapabbajjāpi hi ubhatosuddhito vaṭṭati, upasampadādikammānipi sithilādīnaṃ dhanitādikaraṇamatteneva kuppanti. Idha pana suttantabyañjanaṃ sandhāyetaṃ vuttaṃ.
- Atha catutthavāre vivādo kasmā? Saññāya vivādo. 『『Ahaṃ satimeva satipaṭṭhānaṃ vadāmi, ayaṃ 『kāyo satipaṭṭhāna』nti vadatī』』ti hi nesaṃ saññā hoti. Byañjanepi eseva nayo.
39.Nacodanāya taritabbanti na codanatthāya vegāyitabbaṃ. Ekacco hi puggalo 『『nalāṭe te sāsapamattā piḷakā』』ti vutto 『『mayhaṃ nalāṭe sāsapamattaṃ piḷakaṃ passasi, attano nalāṭe tālapakkamattaṃ mahāgaṇḍaṃ na passasī』』ti vadati. Tasmā puggalo upaparikkhitabbo. Adaḷhadiṭṭhīti anādānadiṭṭhī suṃsumāraṃ hadaye pakkhipanto viya daḷhaṃ na gaṇhāti.
Upaghātoti caṇḍabhāvena vaṇaghaṭṭitassa viya dukkhuppatti. Suppaṭinissaggīti 『『kiṃ nāma ahaṃ āpanno, kadā āpanno』』ti vā 『『tvaṃ āpanno, tava upajjhāyo āpanno』』ti vā ekaṃ dve vāre vatvāpi 『『asukaṃ nāma asukadivase nāma, bhante, āpannattha, saṇikaṃ anussarathā』』ti saritvā tāvadeva vissajjeti. Vihesāti bahuṃ atthañca kāraṇañca āharantassa kāyacittakilamatho. Sakkomīti evarūpo hi puggalo okāsaṃ kāretvā 『『āpattiṃ āpannattha, bhante』』ti vutto 『『kadā kismiṃ vatthusmi』』nti vatvā 『『asukadivase asukasmiṃ vatthusmi』』nti vutte 『『na sarāmi, āvuso』』ti vadati, tato 『『saṇikaṃ, bhante, sarathā』』ti bahuṃ vatvā sārito saritvā vissajjeti. Tenāha 『『sakkomī』』ti. Iminā nayena sabbattha attho veditabbo.
Upekkhā nātimaññitabbāti upekkhā na atikkamitabbā, kattabbā janetabbāti attho. Yo hi evarūpaṃ puggalaṃ ṭhitakaṃyeva passāvaṃ karontaṃ disvāpi 『『nanu, āvuso, nisīditabba』』nti vadati, so upekkhaṃ atimaññati nāma.
40.Vacīsaṃhāroti vacanasañcāro. Imehi kathitaṃ amūsaṃ antaraṃ paveseyya, tumhe imehi idañcidañca vuttāti amūhi kathitaṃ imesaṃ antaraṃ paveseyyāti attho. Diṭṭhipaḷāsotiādīhi cittassa anārādhaniyabhāvo kathito. Taṃ jānamāno samāno garaheyyāti taṃ satthā jānamāno samāno nindeyya amheti. Etaṃpanāvuso, dhammanti etaṃ kalahabhaṇḍanadhammaṃ.
Tañceti taṃ saññattikārakaṃ bhikkhuṃ. Evaṃ byākareyyāti mayā ete suddhante patiṭṭhāpitāti avatvā yena kāraṇena saññatti katā, tadeva dassento evaṃ byākareyya. Tāhaṃ dhammaṃ sutvāti ettha dhammoti sāraṇīyadhammo adhippeto. Na ceva attānantiādīsu 『『brahmalokappamāṇo hesa aggi uṭṭhāsi, ko etamaññatra mayā nibbāpetuṃ samattho』』ti hi vadanto attānaṃ ukkaṃseti nāma. 『『Ettakā janā vicaranti, okāso laddhuṃ na sakkā, ekopi ettakamattaṃ nibbāpetuṃ samattho nāma natthī』』ti vadamāno paraṃ vambheti nāma. Tadubhayampesa na karoti. Dhammo panettha sammāsambuddhassa byākaraṇaṃ, tesaṃ bhikkhūnaṃ saññattikaraṇaṃ anudhammo, tadeva byākaroti nāma. Na ca koci sahadhammikoti añño cassa koci sahetuko parehi vutto vādo vā anuvādo vā garahitabbabhāvaṃ āgacchanto nāma natthi. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Kintisuttavaṇṇanā niṭṭhitā.
- Sāmagāmasuttavaṇṇanā
41.Evaṃme sutanti sāmagāmasuttaṃ. Tattha sāmagāmeti sāmākānaṃ ussannattā evaṃladdhanāme gāme. Adhunā kālaṅkatoti sampati kālaṃ kato. Dvedhikajātāti dvejjhajātā dvebhāgajātā. Bhaṇḍanādīsu bhaṇḍanaṃ pubbabhāgakalaho, taṃ daṇḍādānādivasena paṇṇattivītikkamavasena ca vaddhitaṃ kalaho, 『『na tvaṃ imaṃ dhammavinayaṃ ājānāsī』』tiādikaṃ viruddhavacanaṃ vivādo. Vitudantāti vitujjantā. Sahitaṃ meti mama vacanaṃ atthasaṃhitaṃ. Adhiciṇṇaṃ te viparāvattanti yaṃ tava adhiciṇṇaṃ cirakālasevanavasena paguṇaṃ, taṃ mama vādaṃ āgamma nivattaṃ. Āropito te vādoti tuyhaṃ upari mayā doso āropito. Cara vādappamokkhāyāti bhattapuṭaṃ ādāya taṃ taṃ upasaṅkamitvā vādappamokkhatthāya uttari pariyesamāno cara. Nibbeṭhehi vāti atha mayā āropitavādato attānaṃ mocehi. Sace pahosīti sace sakkosi. Vadhoyevāti maraṇameva.
Nāṭaputtiyesūti nāṭaputtassa antevāsikesu. Nibbinnarūpāti ukkaṇṭhitasabhāvā, abhivādanādīni na karonti. Virattarūpāti vigatapemā. Paṭivānarūpāti tesaṃ nipaccakiriyato nivattasabhāvā. Yathā tanti yathā ca durakkhātādisabhāve dhammavinaye nibbinnavirattapaṭivānarūpehi bhavitabbaṃ, tatheva jātāti attho. Durakkhāteti dukkathite. Duppavediteti duviññāpite. Anupasamasaṃvattaniketi rāgādīnaṃ upasamaṃ kātuṃ asamattho. Bhinnathūpeti bhinnapatiṭṭhe. Ettha hi nāṭaputtova nesaṃ patiṭṭhena thūpo, so pana bhinno mato. Tena vuttaṃ 『『bhinnathūpe』』ti. Appaṭisaraṇeti tasseva abhāvena paṭisaraṇavirahite.
Nanu cāyaṃ nāṭaputto nāḷandavāsiko, so kasmā pāvāyaṃ kālaṃkatoti. So kira upālinā gahapatinā paṭividdhasaccena dasahi gāthāhi bhāsite buddhaguṇe sutvā uṇhaṃ lohitaṃ chaḍḍesi. Atha naṃ aphāsukaṃ gahetvā pāvaṃ agamaṃsu, so tattha kālamakāsi. Kālaṃ kurumāno ca 『『mama laddhi aniyyānikā sārarahitā, mayaṃ tāva naṭṭhā, avasesajano mā apāyapūrako ahosi . Sace panāhaṃ 『mama sāsanaṃ aniyyānika』nti vakkhāmi, na saddahissanti. Yaṃnūnāhaṃ dvepi jane na ekanīhārena uggaṇhāpeyyaṃ, te mamaccayena aññamaññaṃ vivadissanti. Satthā taṃ vivādaṃ paṭicca ekaṃ dhammakathaṃ kathessati, tato te sāsanassa mahantabhāvaṃ jātissantī』』ti.
Atha naṃ eko antevāsiko upasaṅkamitvā āha 『『bhante, tumhe dubbalā, mayhaṃ imasmiṃ dhamme sāraṃ ācikkhatha ācariyappamāṇa』』nti. Āvuso, tvaṃ mamaccayena sassatanti gaṇheyyāsīti. Aparopi taṃ upasaṅkami, taṃ ucchedaṃ gaṇhāpesi. Evaṃ dvepi jane ekaladdhike akatvā bahū nānānīhārena uggaṇhāpetvā kālamakāsi. Te tassa sarīrakiccaṃ katvā sannipatitvā aññamaññaṃ pucchiṃsu 『『kassāvuso, ācariyo sāramācikkhī』』ti? Eko uṭṭhahitvā mayhanti āha. Kiṃ ācikkhīti? Sassatanti. Aparo taṃ paṭibāhitvā mayhaṃ sāraṃ ācikkhīti āha. Evaṃ sabbe 『『mayhaṃ sāraṃ ācikkhi, ahaṃ jeṭṭhako』』ti aññamaññaṃ vivādaṃ vaḍḍhetvā akkose ceva paribhāse ca hatthapādapahārādīni ca pavattetvā ekamaggena dve agacchantā nānādisāsu pakkamiṃsu, ekacce gihī ahesuṃ.
Bhagavato pana dharamānakālepi bhikkhusaṅghe vivādo na uppajji. Satthā hi tesaṃ vivādakāraṇe uppannamatteyeva sayaṃ vā gantvā te vā bhikkhū pakkosāpetvā khanti mettā paṭisaṅkhā avihiṃsā sāraṇīyadhammesu ekaṃ kāraṇaṃ kathetvā vivādaṃ vūpasameti. Evaṃ dharamānopi saṅghassa patiṭṭhāva ahosi. Parinibbāyamānopi avivādakāraṇaṃ katvāva parinibbāyi. Bhagavatā hi sutte desitā cattāro mahāpadesā (a. ni. 4.180; dī. ni. 2.187) yāvajjadivasā bhikkhūnaṃ patiṭṭhā ca avassayo ca. Tathā khandhake desitā cattāro mahāpadesā (mahāva. 305) sutte vuttāni cattāri pañhabyākaraṇāni (a. ni. 4.42) ca. Tenevāha – 『『yo vo mayā, ānanda, dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā』』ti (dī. ni. 2.216).
42.Athakho cundo samaṇuddesoti ayaṃ thero dhammasenāpatissa kaniṭṭhabhātiko. Taṃ bhikkhū anupasampannakāle cundo samaṇuddesoti samudācaritvā therakālepi tatheva samudācariṃsu. Tena vuttaṃ 『『cundo samaṇuddeso』』ti. Upasaṅkamīti kasmā upasaṅkami? Nāṭaputte kira kālaṃkate jambudīpe manussā tattha tattha kathaṃ pavattayiṃsu – 『『nigaṇṭho nāṭaputto eko satthāti paññāyittha, tassa kālakiriyāya sāvakānaṃ evarūpo vivādo jāto, samaṇo pana gotamo jambudīpe cando viya sūriyo viya ca pākaṭoyeva, kīdiso nu kho samaṇe gotame parinibbute sāvakānaṃ vivādo bhavissatī』』ti. Thero taṃ kathaṃ sutvā cintesi – 『『imaṃ kathaṃ gahetvā dasabalassa ārocessāmi, satthā ca etaṃ atthuppattiṃ katvā ekaṃ desanaṃ kathessatī』』ti. So nikkhamitvā yena sāmagāmo, yenāyasmā ānando tenupasaṅkami. Ujumeva bhagavato santikaṃ agantvā yenassa upajjhāyo āyasmā ānando tenupasaṅkamīti attho. Evaṃ kirassa ahosi – 『『upajjhāyo me mahāpañño, so imaṃ sāsanaṃ satthu ārocessati, atha satthā tadanurūpaṃ dhammaṃ desessatī』』ti. Kathāpābhatanti kathāmūlaṃ, mūlañhi pābhatanti vuccati. Yathāha –
『『Appakenapi medhāvī, pābhatena vicakkhaṇo;
Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama』』nti. (jā. 2.1.4);
Dassanāyāti dassanatthāya. Kiṃ paniminā bhagavā na diṭṭhapubboti? No na diṭṭhapubbo, ayañhi āyasmā divā nava vāre rattiṃ nava vāreti ekāhaṃ aṭṭhārasa vāre upaṭṭhānameva gacchati. Divasassa pana satakkhattuṃ vā sahassakkhattuṃ vā gantukāmo samānopi na akāraṇā gacchati, ekaṃ pañhuddhāraṃ gahetvāva gacchati. So taṃdivasaṃ tena gantukāmo evamāha.
Ahitāya dukkhāya devamanussānanti ekasmiṃ vihāre saṅghamajjhe uppanno vivādo kathaṃ devamanussānaṃ ahitāya dukkhāya saṃvattati? Kosambakakkhandhake (mahāva. 451) viya hi dvīsu bhikkhūsu vivādaṃ āpannesu tasmiṃ vihāre tesaṃ antevāsikā vivadanti, tesaṃ ovādaṃ gaṇhanto bhikkhunisaṅgho vivadati, tato tesaṃ upaṭṭhākā vivadanti, atha manussānaṃ ārakkhadevatā dve koṭṭhāsā honti. Tattha dhammavādīnaṃ ārakkhadevatā dhammavādiniyo honti, adhammavādīnaṃ adhammavādiniyo honti. Tato tāsaṃ ārakkhadevatānaṃ mittā bhummadevatā bhijjanti. Evaṃ paramparāya yāva brahmalokā ṭhapetvā ariyasāvake sabbe devamanussā dve koṭṭhāsā honti. Dhammavādīhi pana adhammavādinova bahutarā honti, tato yaṃ bahūhi gahitaṃ, taṃ gaṇhanti. Dhammaṃ vissajjetvā bahutarāva adhammaṃ gaṇhanti. Te adhammaṃ pūretvā viharantā apāye nibbattanti. Evaṃ ekasmiṃ vihāre saṅghamajjhe uppanno vivādo bahūnaṃ ahitāya dukkhāya hoti.
43.Abhiññā desitāti mahābodhimūle nisinnena paccakkhaṃ katvā paveditā. Patissayamānarūpā viharantīti upanissāya viharanti. Bhagavatoaccayenāti etarahi bhagavantaṃ jeṭṭhakaṃ katvā sagāravā viharanti, tumhākaṃ, bhante, uggatejatāya durāsadatāya vivādaṃ janetuṃ na sakkonti, bhagavato pana accayena vivādaṃ janeyyunti vadati. Yattha pana taṃ vivādaṃ janeyyuṃ, taṃ dassento ajjhājīve vā adhipātimokkhe vāti āha. Tattha ajjhājīveti ājīvahetu ājīvakāraṇā – 『『bhikkhu uttarimanussadhammaṃ ullapati āpatti pārājikassā』』tiādinā (pari. 287) nayena parivāre paññattāni cha sikkhāpadāni, tāni ṭhapetvā sesāni sabbasikkhāpadāni adhipātimokkhaṃ nāma. Appamattako so ānandāti ajjhājīvaṃ adhipātimokkhañca ārabbha uppannavivādo nāma yasmā parassa kathāyapi attano dhammatāyapi sallakkhetvā suppajaho hoti, tasmā 『『appamattako』』ti vutto.
Tatrāyaṃ nayo – idhekacco 『『na sakkā uttarimanussadhammaṃ anullapantena kiñci laddhu』』ntiādīni cintetvā ājīvahetu uttarimanussadhammaṃ vā ullapati sañcarittaṃ vā āpajjati, yo te vihāre vasati, so bhikkhu arahātiādinā nayena sāmantajappanaṃ vā karoti, agilāno vā attano atthāya paṇītabhojanāni viññāpetvā bhuñjati, bhikkhunī vā pana tāni viññāpetvā pāṭidesanīyaṃ āpajjati, yo koci dukkaṭavatthukaṃ yaṃkiñci sūpodanaviññattimeva vā karoti, aññataraṃ vā pana paṇṇattivītikkamaṃ karonto viharati, tamenaṃ sabrahmacārī evaṃ sañjānanti – 『『kiṃ imassa iminā lābhena laddhena, yo sāsane pabbajitvā micchājīvena jīvikaṃ kappeti, paṇṇattivītikkamaṃ karotī』』ti. Attano dhammatāyapissa evaṃ hoti – 『『kissa mayhaṃ iminā lābhena, yvāhaṃ evaṃ svākkhāte dhammavinaye pabbajitvā micchājīvena jīvikaṃ kappemi, paṇṇattivītikkamaṃ karomī』』ti sallakkhetvā tato oramati. Evaṃ parassa kathāyapi attano dhammatāyapi sallakkhetvā suppajaho hoti. Tena bhagavā 『『appamattako』』ti āha.
Magge vā hi, ānanda, paṭipadāya vāti lokuttaramaggaṃ patvā vivādo nāma sabbaso vūpasammati, natthi adhigatamaggānaṃ vivādo. Pubbabhāgamaggaṃ pana pubbabhāgapaṭipadañca sandhāyetaṃ vuttaṃ.
Tatrāyaṃ nayo – evaṃ bhikkhuṃ manussā lokuttaradhamme sambhāventi. So saddhivihārikādayo āgantvā vanditvā ṭhite pucchati 『『kiṃ āgatatthā』』ti. Manasikātabbakammaṭṭhānaṃ pucchituṃ, bhanteti. Nisīdatha, khaṇeneva arahattaṃ pāpetuṃ samatthakammaṭṭhānakathaṃ ācikkhissāmīti vatvā vadati – 『『idha bhikkhu attano vasanaṭṭhānaṃ pavisitvā nisinno mūlakammaṭṭhānaṃ manasi karoti, tassa taṃ manasikaroto obhāso uppajjati. Ayaṃ paṭhamamaggo nāma. So dutiyaṃ obhāsañāṇaṃ nibbatteti, dutiyamaggo adhigato hoti, evaṃ tatiyañca catutthañca. Ettāvatā maggappatto ceva phalappatto ca hotī』』ti. Atha te bhikkhū 『『akhīṇāsavo nāma evaṃ kammaṭṭhānaṃ kathetuṃ na sakkoti, addhāyaṃ khīṇāsavo』』ti niṭṭhaṃ gacchanti.
So aparena samayena kālaṃ karoti. Samantā bhikkhācāragāmehi manussā āgantvā pucchanti 『『kenaci, bhante, thero pañhaṃ pucchito』』ti. Upāsakā pubbeva therena pañho kathito amhākanti. Te pupphamaṇḍapaṃ pupphakūṭāgāraṃ sajjetvā suvaṇṇena akkhipidhānamukhapidhānādiṃ karitvā gandhamālādīhi pūjetvā sattāhaṃ sādhukīḷikaṃ kīḷetvā jhāpetvā aṭṭhīni ādāya cetiyaṃ karonti. Aññe āgantukā vihāraṃ āgantvā pāde dhovitvā 『『mahātheraṃ passissāma, kahaṃ, āvuso, mahāthero』』ti pucchanti. Parinibbuto, bhanteti. Dukkaraṃ, āvuso, therena kataṃ maggaphalāni nibbattentena, pañhaṃ pucchittha, āvusoti. Bhikkhūnaṃ kammaṭṭhānaṃ kathento iminā niyāmena kathesi, bhanteti. Na eso, āvuso, maggo, vipassanupakkileso nāmesa, na tumhe jānittha, puthujjano, āvuso, theroti. Te kalahaṃ karontā uṭṭhahitvā 『『sakalavihāre bhikkhū ca bhikkhācāragāmesu manussā ca na jānanti, tumheyeva jānātha. Kataramaggena tumhe āgatā, kiṃ vo vihāradvāre cetiyaṃ na diṭṭha』』nti. Evaṃvādīnaṃ pana bhikkhūnaṃ sataṃ vā, hotu sahassaṃ vā, yāva taṃ laddhiṃ nappajahanti, saggopi maggopi vāritoyeva.
Aparopi tādisova kammaṭṭhānaṃ kathento evaṃ katheti – citteneva tīsu uddhanesu tīṇi kapallāni āropetvā heṭṭhā aggiṃ katvā citteneva attano dvattiṃsākāraṃ uppāṭetvā kapallesu pakkhipitvā citteneva daṇḍakena parivattetvā parivattetvā bhajjitabbaṃ, yā jhāyamāne chārikā hoti, sā mukhavātena palāsetabbā. Ettakena dhūtapāpo nāmesa samaṇo hoti. Sesaṃ purimanayeneva vitthāretabbaṃ.
Aparo evaṃ katheti – citteneva mahācāṭiṃ ṭhapetvā matthuṃ yojetvā citteneva attano dvattiṃsākāraṃ uppāṭetvā tattha pakkhipitvā matthuṃ otāretvā manthitabbaṃ. Mathiyamānaṃ vilīyati, vilīne upari pheṇo uggacchati. So pheṇo paribhuñjitabbo. Ettāvatā vo amataṃ paribhuttaṃ nāma bhavissati . Ito paraṃ 『『atha te bhikkhū』』tiādi sabbaṃ purimanayeneva vitthāretabbaṃ.
- Idāni yo evaṃ vivādo uppajjeyya, tassa mūlaṃ dassento chayimānītiādimāha. Tattha agāravoti gāravavirahito. Appatissoti appatissayo anīcavutti. Ettha pana yo bhikkhu satthari dharamāne tīsu kālesu upaṭṭhānaṃ na yāti, satthari anupāhane caṅkamante saupāhano caṅkamati, nīce caṅkame caṅkamante ucce caṅkame caṅkamati, heṭṭhā vasante upari vasati, satthu dassanaṭṭhāne ubho aṃse pārupati, chattaṃ dhāreti, upāhanaṃ dhāreti, nhānatitthe uccāraṃ vā passāvaṃ vā karoti, parinibbute vā pana cetiyaṃ vandituṃ na gacchati, cetiyassa paññāyanaṭṭhāne satthudassanaṭṭhāne vuttaṃ sabbaṃ karoti, aññehi ca bhikkhūhi 『『kasmā evaṃ karosi, na idaṃ vaṭṭati, sammāsabuddhassa nāma lajjituṃ vaṭṭatī』』ti vutte 『『tūṇhī hoti, kiṃ buddho buddhoti vadasī』』ti bhaṇati, ayaṃ satthari agāravo nāma.
Yo pana dhammassavane saṅghuṭṭhe sakkaccaṃ na gacchati, sakkaccaṃ dhammaṃ na suṇāti, niddāyati vā sallapento vā nisīdati, sakkaccaṃ na gaṇhāti na dhāreti, 『『kiṃ dhamme agāravaṃ karosī』』ti vutte 『『tuṇhī hoti, dhammo dhammoti vadasi, kiṃ dhammo nāmā』』ti vadati, ayaṃ dhamme agāravo nāma.
Yo pana therena bhikkhunā anajjhiṭṭho dhammaṃ deseti, nisīdati pañhaṃ katheti, vuḍḍhe bhikkhū ghaṭṭento gacchati, tiṭṭhati nisīdati, dussapallatthikaṃ vā hatthapallatthikaṃ vā karoti, saṅghamajjhe ubho aṃse pārupati, chattupāhanaṃ dhāreti, 『『bhikkhusaṅghassa lajjituṃ vaṭṭatī』』ti vuttepi 『『tuṇhī hoti, saṅgho saṅghoti vadasi, kiṃ saṅgho, migasaṅgho ajasaṅgho』』tiādīni vadati, ayaṃ saṅghe agāravo nāma. Ekabhikkhusmimpi hi agārave kate saṅghe katoyeva hoti. Tisso sikkhā pana aparipūrayamānova sikkhāya na paripūrakārī nāma.
Ajjhattaṃ vāti attani vā attano parisāya vā. Bāhiddhāti parasmiṃ vā parassa parisāya vā.
- Idāni ayaṃ cha ṭhānāni nissāya uppannavivādo vaḍḍhanto yāni adhikaraṇāni pāpuṇāti, tāni dassetuṃ cattārimānītiādimāha. Tattha vūpasamanatthāya pavattamānehi samathehi adhikātabbānīti adhikaraṇāni. Vivādova adhikaraṇaṃ vivādādhikaraṇaṃ. Itaresupi eseva nayo.
Idāni imānipi cattāri adhikaraṇāni patvā upari vaḍḍhento so vivādo yehi samathehi vūpasammati, tesaṃ dassanatthaṃ satta kho panimetiādimāha. Tattha adhikaraṇāni samenti vūpasamentīti adhikaraṇasamathā. Uppannuppannānanti uppannānaṃ uppannānaṃ. Adhikaraṇānanti etesaṃ vivādādhikaraṇādīnaṃ catunnaṃ. Samathāya vūpasamāyāti samanatthañceva vūpasamanatthañca. Sammukhāvinayo dātabbo…pe… tiṇavatthārakoti ime satta samathā dātabbā.
Tatrāyaṃ vinicchayakathā – adhikaraṇesu tāva dhammoti vā adhammoti vāti aṭṭhārasahi vatthūhi vivadantānaṃ bhikkhūnaṃ yo vivādo, idaṃ vivādādhikaraṇaṃ nāma. Sīlavipattiyā vā ācāradiṭṭhiājīvavipattiyā vā anuvadantānaṃ yo anuvādo upavadanā ceva codanā ca, idaṃ anuvādādhikaraṇaṃ nāma. Mātikāyaṃ āgatā pañca vibhaṅge dveti satta āpattikkhandhā āpattādhikaraṇaṃ nāma. Yaṃ saṅghassa apalokanādīnaṃ catunnaṃ kammānaṃ karaṇaṃ, idaṃ kiccādhikaraṇaṃ nāma.
Tattha vivādādhikaraṇaṃ dvīhi samathehi sammati sammukhāvinayena ca yebhuyyasikāya ca. Sammukhāvinayeneva sammamānaṃ yasmiṃ vihāre uppannaṃ, tasmiṃyeva vā, aññattha vūpasametuṃ gacchantānaṃ antarāmagge vā, yattha gantvā saṅghassa niyyātitaṃ, tattha saṅghena vā gaṇena vā vūpasametuṃ asakkonte tattheva ubbāhikāya sammatapuggalehi vā vinicchitaṃ sammati. Evaṃ sammamāne pana tasmiṃ yā saṅghasammukhatā dhammasammukhatā, vinayasammukhatā, puggalasammukhatā, ayaṃ sammukhāvinayo nāma.
Tattha ca kārakasaṅghassa sāmaggivasena sammukhībhāvo saṅghasammukhatā. Sametabbassa vatthuno bhūtatā dhammasammukhatā. Yathā taṃ sametabbaṃ, tatheva samanaṃ vinayasammukhatā. Yo ca vivadati, yena ca vivadati, tesaṃ ubhinnaṃ attapaccatthikānaṃ sammukhībhāvo puggalasammukhatā. Ubbāhikāya vūpasame panettha saṅghasammukhatā parihāyati. Evaṃ tāva sammukhāvinayeneva sammati.
Sace panevampi na sammati, atha naṃ ubbāhikāya sammatā bhikkhū 『『na mayaṃ sakkoma vūpasametu』』nti saṅghasseva niyyātenti. Tato saṅgho pañcaṅgasamannāgataṃ bhikkhuṃ salākaggāhakaṃ sammannitvā tena guḷhakavivaṭakasakaṇṇajappakesu tīsu salākaggāhesu aññataravasena salākaṃ gāhetvā sannipatitaparisāya dhammavādīnaṃ yebhuyyatāya yathā te dhammavādino vadanti, evaṃ vūpasantaṃ adhikaraṇaṃ sammukhāvinayena ca yebhuyyasikāya ca vūpasantaṃ hoti. Tattha sammukhāvinayo vuttanayo eva. Yaṃ pana yebhuyyasikāya kammassa karaṇaṃ, ayaṃ yebhuyyasikā nāma. Evaṃ vivādādhikaraṇaṃ dvīhi samathehi sammati.
Anuvādādhikaraṇaṃ catūhi samathehi sammati sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyasikāya ca. Sammukhāvinayeneva sammamānaṃ yo ca anuvadati, yañca anuvadati, tesaṃ vacanaṃ sutvā, sace kāci āpatti natthi, ubho khamāpetvā, sace atthi, ayaṃ nāmettha āpattīti evaṃ vinicchitaṃ vūpasammati. Tattha sammukhāvinayalakkhaṇaṃ vuttanayameva.
Yadā pana khīṇāsavassa bhikkhuno amūlikāya sīlavipattiyā anuddhaṃsitassa sativinayaṃ yācamānassa saṅgho ñatticatutthena kammena sativinayaṃ deti, tadā sammukhāvinayena ca sativinayena ca vūpasantaṃ hoti. Dinne pana sativinaye puna tasmiṃ puggale kassaci anuvādo na ruhati.
Yadā ummattako bhikkhu ummādavasena kate assāmaṇake ajjhācāre 『『saratāyasmā evarūpiṃ āpatti』』nti bhikkhūhi vuccamāno – 『『ummattakena me, āvuso, etaṃ kataṃ, nāhaṃ taṃ sarāmī』』ti bhaṇantopi bhikkhūhi codiyamānova puna acodanatthāya amūḷhavinayaṃ yācati, saṅgho cassa ñatticatutthena kammena amūḷhavinayaṃ deti, tadā sammukhāvinayena ca amūḷhavinayena ca vūpasantaṃ hoti. Dinne pana amūḷhavinaye puna tasmiṃ puggale kassaci tappaccayā anuvādo na ruhati.
Yadā pana pārājikena vā pārājikasāmantena vā codiyamānassa aññenāññaṃ paṭicarato pāpussannatāya pāpiyassa puggalassa – 『『sacāyaṃ acchinnamūlo bhavissati, sammā vattitvā osāraṇaṃ labhissati, sace chinnamūlo, ayamevassa nāsanā bhavissatī』』ti maññamāno saṅgho ñatticatutthena kammena tassapāpiyasikaṃ karoti, tadā sammukhāvinayena ca tassa pāpiyasikāya ca vūpasantaṃ hoti. Evaṃ anuvādādhikaraṇaṃ catūhi samathehi sammati.
Āpattādhikaraṇaṃ tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca. Tassa sammukhāvinayeneva vūpasamo natthi. Yadā pana ekassa vā bhikkhuno santike saṅghagaṇamajjhesu vā bhikkhu lahukaṃ āpattiṃ deseti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca paṭiññātakaraṇena ca vūpasammati. Tattha sammukhāvinayo tāva yo ca deseti, yassa ca deseti, tesaṃ sammukhatā. Sesaṃ vuttanayameva. Puggalassa ca gaṇassa ca desanākāle saṅghasammukhatā parihāyati. Yaṃ panettha 『『ahaṃ, bhante, itthannāmaṃ āpattiṃ apanno』』ti ca, āma 『『passāmī』』ti ca paṭiññātāya 『『āyatiṃ saṃvareyyāsī』』ti karaṇaṃ, taṃ paṭiññātakaraṇaṃ nāma. Saṅghādisese parivāsādiyācanā paṭiññā, parivāsādīnaṃ dānaṃ paṭiññātakaraṇaṃ nāma.
Dvepakkhajātā pana bhaṇḍanakārakā bhikkhū bahuṃ assāmaṇakaṃ ajjhācāraṃ caritvā puna lajjidhamme uppanne 『『sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya saṃvatteyyā』』ti aññamaññaṃ āpattiyā kārāpane dosaṃ disvā yadā tiṇavatthārakakammaṃ karonti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca tiṇavatthārakena ca sammati. Tatra hi yattakā hatthapāsupagatā 『『na me taṃ khamatī』』ti evaṃ diṭṭhāvikammaṃ akatvā 『『dukkaṭaṃ kammaṃ puna kātabbaṃ kamma』』nti na ukkoṭenti, niddampi okkantā honti, sabbesampi ṭhapetvā thullavajjañca gihipaṭisaṃyuttañca sabbāpattiyo vuṭṭhahanti. Evaṃ āpattādhikaraṇaṃ tīhi samathehi sammati. Kiccādhikaraṇaṃ ekena samathena sammati sammukhāvinayeneva.
Imāni cattāri adhikaraṇāni yathānurūpaṃ imehi sattahi samathehi sammanti. Tena vuttaṃ 『『uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo…pe… tiṇavatthārako』』ti. Ayamettha vinicchayanayo, vitthāro pana samathakkhandhake (cūḷava. 185) āgatoyeva. Vinicchayopissa samantapāsādikāya vutto.
- Yo panāyaṃ imasmiṃ sutte 『『idhānanda, bhikkhū vivadantī』』tiādiko vitthāro vutto, so etena nayena saṅkhepatova vuttoti veditabbo. Tattha dhammotiādīsu suttantapariyāyena tāva dasa kusalakammapathā dhammo, akusalakammapathā adhammo. Tathā 『『cattāro satipaṭṭhānā』』ti heṭṭhā āgatā sattatiṃsa bodhipakkhiyadhammā, tayo satipaṭṭhānā tayo sammappadhānā tayo iddhipādā cha indriyāni cha balāni aṭṭha bojjhaṅgā navaṅgiko maggo cāti, cattāro upādānā pañca nīvaraṇānītiādayo saṅkaliṭṭhadhammā cāti ayaṃ adhammo.
Tattha yaṃkiñci ekaṃ adhammakoṭṭhāsaṃ gahetvā 『『imaṃ adhammaṃ dhammoti karissāma, evaṃ amhākaṃ ācariyakulaṃ niyyānikaṃ bhavissati, mayañca loke pākaṭā bhavissāmā』』ti taṃ adhammaṃ 『『dhammo aya』』nti kathentā dhammoti vivadanti. Tattheva dhammakoṭṭhāsesu ekaṃ gahetvā 『『adhammo aya』』nti kathentā adhammoti vivadanti.
Vinayapariyāyena pana bhūtena vatthunā codetvā sāretvā yathāpaṭiññāya kātabbakammaṃ dhammo nāma, abhūtena pana vatthunā acodetvā asāretvā apaṭiññāya katabbakammaṃ adhammo nāma. Tesupi adhammaṃ 『『dhammo aya』』nti kathentā dhammoti vivadanti, 『『adhammo aya』』nti kathentā adhammoti vivadanti.
Suttantapariyāyena pana rāgavinayo dosavinayo mohavinayo saṃvaro pahānaṃ paṭisaṅkhāti ayaṃ vinayo nāma, rāgādīnaṃ avinayo asaṃvaro appahānaṃ appaṭisaṅkhāti ayaṃ avinayo nāma. Vinayapariyāyena vatthusampatti ñattisampatti anusāvanasampatti sīmasampati parisasampattīti ayaṃ vinayo nāma, vatthuvipatti…pe… parisavipattīti ayaṃ avinayo nāma. Tesupi yaṃkiñci avinayaṃ 『『vinayo aya』』nti kathentā vinayoti vivadanti, vinayaṃ avinayoti kathentā avinayoti vivadanti.
Dhammanetti samanumajjitabbāti dhammarajju anumajjitabbā ñāṇena ghaṃsitabbā upaparikkhitabbā. Sā panesā dhammanetti 『『iti kho vaccha ime dasa dhammā akusalā dasa dhammā kusalā』』ti evaṃ mahāvacchagottasutte (ma. ni. 2.194) āgatāti vuttā. Sā eva vā hotu, yo vā idha dhammoti ca vinayo ca vutto. Yathā tattha sametīti yathā tāya dhammanettiyā sameti, 『『dhammo dhammova hoti, adhammo adhammova, vinayo vinayova hoti, avinayo avinayova』』. Tathā tanti evaṃ taṃ adhikaraṇaṃ vūpasametabbaṃ. Ekaccānaṃ adhikaraṇānanti idha vivādādhikaraṇameva dassitaṃ, sammukhāvinayo pana na kismiñci adhikaraṇe na labbhati.
-
Taṃ panetaṃ yasmā dvīhi samathehi sammati sammukhāvinayena ca yebhuyyasikāya ca, tasmā heṭṭhā mātikāya ṭhapitānukkamena idāni sativinayassa vāre pattepi taṃ avatvā vivādādhikaraṇayeva tāva dutiyasamathaṃ dassento kathañcānanda, yebhuyyasikātiādimāha. Tattha bahutarāti antamaso dvīhi tīhipi atirekatarā. Sesamettha heṭṭhā vuttanayeneva veditabbaṃ.
-
Idāni heṭṭhā avitthāritaṃ sativinayaṃ ādiṃ katvā vitthāritāvasesasamathe paṭipāṭiyā vitthāretuṃ kathañcānanda, sativinayotiādimāha. Tattha pārājikasāmantena vāti dve sāmantāni khandhasāmantañca āpattisāmantañca. Tattha pārājikāpattikkhandho saṅghādisesāpattikkhandho thullaccaya-pācittiya-pāṭidesanīya-dukkaṭa-dubbhāsitāpattikkhandhoti evaṃ purimassa pacchimakhandhaṃ khandhasāmantaṃ nāma hoti. Paṭhamapārājikassa pana pubbabhāge dukkaṭaṃ, sesānaṃ thullaccayanti idaṃ āpattisāmantaṃ nāma. Tattha khandhasāmante pārājikasāmantaṃ garukāpatti nāma hoti. Saratāyasmāti saratu āyasmā. Ekaccānaṃ adhikaraṇānanti idha anuvādādhikaraṇameva dassitaṃ.
50.Bhāsitaparikkantanti vācāya bhāsitaṃ kāyena ca parikkantaṃ, parakkamitvā katanti attho. Ekaccānanti idhāpi anuvādādhikaraṇameva adhippetaṃ. Paṭiññātakaraṇe 『『ekaccāna』』nti āpattādhikaraṇaṃ dassitaṃ.
52.Davāti sahasā. Ravāti aññaṃ bhaṇitukāmena aññaṃ vuttaṃ. Evaṃ kho, ānanda, tassapāpiyasikā hotīti tassapuggalassa pāpussannatā pāpiyasikā hoti. Iminā kammassa vatthu dassitaṃ. Evarūpassa hi puggalassa kammaṃ kāttabbaṃ. Kammena hi adhikaraṇassa vūpasamo hoti, na puggalassa pāpussannatāya. Idhāpi ca anuvādādhikaraṇameva adhikaraṇanti veditabbaṃ.
53.Kathañcānanda, tiṇavatthārakoti ettha idaṃ kammaṃ tiṇavatthārakasadisattā tiṇavatthārakoti vuttaṃ. Yathā hi gūthaṃ vā muttaṃ vā ghaṭṭiyamānaṃ duggandhatāya bādhati, tiṇehi avattharitvā suppaṭicchāditassa panassa so gandho na bādhati, evameva yaṃ adhikaraṇaṃ mūlānumūlaṃ gantvā vūpasamiyamānaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvattati, taṃ iminā kammena vūpasantaṃ gūthaṃ viya tiṇavatthārakena paṭicchannaṃ vūpasantaṃ hotīti idaṃ kammaṃ tiṇavatthārakasadisattā tiṇavatthārakoti vuttaṃ. Tassa idhānanda, bhikkhūnaṃ bhaṇḍanajātānantiādivacanena ākāramattameva dassitaṃ, khandhake āgatāyeva panettha kammavācā pamāṇaṃ. Ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti. Ettha pana thullavajjanti thūllavajjaṃ pārājikañceva saṅghādisesañca. Gihipaṭisaṃyuttanti gihīnaṃ hīnena khuṃsanavambhanadhammikapaṭissavesu āpannā āpatti. Adhikaraṇānanti idha āpattādhikaraṇameva veditabbaṃ. Kiccādhikaraṇassa pana vasena idha na kiñci vuttaṃ. Kiñcāpi na vuttaṃ, sammukhāvinayeneva panassa vūpasamo hotīti veditabbo.
54.Chayime, ānanda, dhammā sāraṇīyāti heṭṭhā kalahavasena suttaṃ āraddhaṃ, upari sāraṇīyadhammā āgatā. Iti yathānusandhināva desanā gatā hoti. Heṭṭhā kosambiyasutte (ma. ni. 1.498-500) pana sotāpattimaggasammādiṭṭhi kathitā, imasmiṃ sutte sotāpattiphalasammādiṭṭhi vuttāti veditabbā. Aṇunti appasāvajjaṃ. Thūlanti mahāsāvajjaṃ. Sesamettha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Sāmagāmasuttavaṇṇanā niṭṭhitā.
- Sunakkhattasuttavaṇṇanā
55.Evaṃme sutanti sunakkhattasuttaṃ. Tattha aññāti arahattaṃ. Byākatāti khīṇā jātītiādīhi catūhi padehi kathitā. Adhimānenāti appatte pattasaññino, anadhigate adhigatasaññino hutvā adhigataṃ amhehīti mānena byākariṃsu.
56.Evañcettha sunakkhatta tathāgatassa hotīti sunakkhatta ettha etesaṃ bhikkhūnaṃ pañhabyākaraṇe – 『『idaṃ ṭhānaṃ etesaṃ avibhūtaṃ andhakāraṃ, tenime anadhigate adhigatasaññino, handa nesaṃ visodhetvā pākaṭaṃ katvā dhammaṃ desemī』』ti, evañca tathāgatassa hoti. Atha ca panidhekacce…pe… tassapi hoti aññathattanti bhagavā paṭipannakānaṃ dhammaṃ deseti. Yattha pana icchācāre ṭhitā ekacce moghapurisā honti, tatra bhagavā passati – 『『ime imaṃ pañhaṃ uggahetvā ajānitvāva jānantā viya appatte pattasaññino hutvā gāmanigamādīsu visevamānā vicarissanti, taṃ nesaṃ bhavissati dīgharattaṃ ahitāya dukkhāyā』』ti evamassāyaṃ icchācāre ṭhitānaṃ kāraṇā paṭipannakānampi atthāya 『『dhammaṃ desissāmī』』ti uppannassa cittassa aññathābhāvo hoti. Taṃ sandhāyetaṃ vuttaṃ.
58.Lokāmisādhimuttoti vaṭṭāmisa-kāmāmisa-lokāmisabhūtesu pañcasu kāmaguṇesu adhimutto tanninno taggaruko tappabbhāro. Tappatirūpīti kāmaguṇasabhāgā. Āneñjapaṭisaṃyuttāyāti āneñjasamāpattipaṭisaṃyuttāya. Saṃseyyāti katheyya. Āneñjasaṃyojanena hi kho visaṃyuttoti āneñjasamāpattisaṃyojanena visaṃsaṭṭho. Lokāmisādhimuttoti evarūpo hi lūkhacīvaradharo mattikāpattaṃ ādāya attano sadisehi katipayehi saddhiṃ paccantajanapadaṃ gacchati, gāmaṃ piṇḍāya paviṭṭhakāle manussā disvā 『『mahāpaṃsukulikā āgatā』』ti yāgubhattādīni sampādetvā sakkaccaṃ dānaṃ denti, bhattakicce niṭṭhite anumodanaṃ sutvā – 『『svepi, bhante, idheva piṇḍāya pavisathā』』ti vadanti. Alaṃ upāsakā, ajjāpi vo bahūnaṃ dinnanti. Tena hi, bhante, antovassaṃ idha vaseyyāthāti adhivāsetvā vihāramaggaṃ pucchitvā vihāraṃ gacchanti. Tattha senāsanaṃ gahetvā pattacīvaraṃ paṭisāmenti. Sāyaṃ eko āvāsiko te bhikkhū pucchati 『『kattha piṇḍāya caritthā』』ti? Asukagāmeti. Bhikkhāsampannāti? Āma evarūpā nāma manussānaṃ saddhā hoti. 『『Ajjeva nu kho ete edisā, niccampi edisā』』ti? Saddhā te manussā niccampi edisā, te nissāyeva ayaṃ vihāro vaḍḍhatīti. Tato te paṃsukulikā punappunaṃ tesaṃ vaṇṇaṃ kathenti , divasāvasesaṃ kathetvā rattimpi kathenti. Ettāvatā icchācāre ṭhitassa sīsaṃ nikkhantaṃ hoti udaraṃ phālitaṃ. Evaṃ lokāmisādhimutto veditabbo.
-
Idāni āneñjasamāpattilābhiṃ adhimānikaṃ dassento ṭhānaṃ kho panetantiādimāha. Āneñjādhimuttassāti kilesasiñcanavirahitāsu heṭṭhimāsu chasu samāpattīsu adhimuttassa tanninnassa taggaruno tappabbhārassa. Se pavutteti taṃ pavuttaṃ. Cha samāpattilābhino hi adhimānikassa pañcakāmaguṇāmisabandhanā patitapaṇḍupalāso viya upaṭṭhāti. Tenetaṃ vuttaṃ.
-
Idāni ākiñcaññāyatanasamāpatti lābhino adhimānikassa nighaṃsaṃ dassetuṃ ṭhānaṃ kho panātiādimāha. Tattha dvedhā bhinnāti majjhe bhinnā. Appaṭisandhikāti khuddakā muṭṭhipāsāṇamattā jatunā vā silesena vā allīyāpetvā paṭisandhātuṃ sakkā. Mahantaṃ pana kuṭāgārappamāṇaṃ sandhāyetaṃ vuttaṃ. Se bhinneti taṃ bhinnaṃ. Upari samāpattilābhino hi heṭṭhāsamāpatti dvedhābhinnā selā viya hoti, taṃ samāpajjissāmīti cittaṃ na uppajjati. Tenetaṃ vuttaṃ.
-
Idāni nevasaññānāsaññāyatanalābhino adhimānikassa ca nighaṃsaṃ dassento ṭhānaṃ kho panātiādimāha. Tattha se vanteti taṃ vantaṃ. Aṭṭhasamāpattilābhino hi heṭṭhāsamāpattiyo vantasadisā hutvā upaṭṭhahanti, puna samāpajjissāmīti cittaṃ na uppajjati. Tenetaṃ vuttaṃ.
-
Idāni khīṇāsavassa nighaṃsaṃ dassento ṭhānaṃ kho panātiādimāha. Tattha se ucchinnamūleti so ucchinnamūlo. Upari samāpattilābhino hi heṭṭhāsamāpatti mūlacchinnatālo viya upaṭṭhāti, taṃ samāpajjissāmīti cittaṃ na uppajjati. Tenetaṃ vuttaṃ.
63.Ṭhānaṃkho panāti pāṭiyekko anusandhi. Heṭṭhā hi samāpattilābhino adhimānikassapi khīṇāsavassapi nighaṃso kathito, sukkhavipassakassa pana adhimānikassapi khīṇāsavassapi na kathito. Tesaṃ dvinnampi nighaṃsaṃ dassetuṃ imaṃ desanaṃ ārabhi. Taṃ pana paṭikkhittaṃ. Samāpattilābhino hi adhimānikassa nighaṃse kathite sukkhavipassakassapi adhimānikassa kathitova hoti, samāpattilābhino ca khīṇāsavassa kathite sukkhavipassakakhīṇāsavassa kathitova hoti. Etesaṃ pana dvinnaṃ bhikkhūnaṃ sappāyāsappāyaṃ kathetuṃ imaṃ desanaṃ ārabhi.
Tattha siyā – puthujjanassa tāva ārammaṇaṃ asappāyaṃ hotu, khīṇāsavassa kathaṃ asappāyanti. Yadaggena puthujjanassa asappāyaṃ, tadaggena khīṇāsavassāpi asappāyameva. Visaṃ nāma jānitvā khāditampi ajānitvā khāditampi visameva. Na hi khīṇāsavenapi 『『ahaṃ khīṇāsavo』』ti asaṃvutena bhavitabbaṃ. Khīṇāsavenapi yuttapayutteneva bhavituṃ vaṭṭati.
- Tattha samaṇenāti buddhasamaṇena. Chandarāgabyāpādenāti so avijjāsaṅkhāto visadoso chandarāgena ca byāpādena ca ruppati kuppati. Asappāyānīti avaḍḍhikarāni ārammaṇāni. Anuddhaṃseyyāti soseyya milāpeyya. Saupādisesanti sagahaṇasesaṃ, upāditabbaṃ gaṇhitabbaṃ idha upādīti vuttaṃ. Analañca te antarāyāyāti jīvitantarāyaṃ te kātuṃ asamatthaṃ. Rajosūkanti rajo ca vīhisukādi ca sūkaṃ. Asu ca visadosoti so ca visadoso. Tadubhayenāti yā sā asappāyakiriyā ca yo visadoso ca, tena ubhayena. Puthuttanti mahantabhāvaṃ.
Evameva khoti ettha saupādānasalluddhāro viya appahīno avijjāvisadoso daṭṭhabbo, asappāyakiriyāya ṭhitabhāvo viya chasu dvāresu asaṃvutakālo, tadubhayena vaṇe puthuttaṃ gate maraṇaṃ viya sikkhaṃ paccakkhāya hīnāyāvattanaṃ, maraṇamattaṃ dukkhaṃ viya aññatarāya garukāya saṃkiliṭṭhāya āpattiyā āpajjanaṃ daṭṭhabbaṃ. Sukkapakkhepi imināva nayena opammasaṃsandanaṃ veditabbaṃ.
65.Satiyāyetaṃadhivacananti ettha sati paññāgatikā. Lokikāya paññāya lokikā hoti, lokuttarāya lokuttarā. Ariyāyetaṃ paññāyāti parisuddhāya vipassanāpaññāya.
Idāni khīṇāsavassa balaṃ dassento so vatātiādimāha. Tattha saṃvutakārīti pihitakārī. Itividitvā nirupadhīti evaṃ jānitvā kilesupadhipahānā nirupadhi hoti, nirupādānoti attho. Upadhisaṅkhaye vimuttoti upadhīnaṃ saṅkhayabhūte nibbāne ārammaṇato vimutto. Upadhisminti kāmupadhismiṃ. Kāyaṃ upasaṃharissatīti kāyaṃ allīyāpessati. Idaṃ vuttaṃ hoti – taṇhakkhaye nibbāne ārammaṇato vimutto khīṇāsavo pañca kāmaguṇe sevituṃ, kāyaṃ vā upasaṃharissati cittaṃ vā uppādessatīti netaṃ ṭhānaṃ vijjati. Sesaṃ sabbattha uttānatthamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Sunakkhattasuttavaṇṇanā niṭṭhitā.
- Āneñjasappāyasuttavaṇṇanā
66.Evaṃme sutanti āneñjasappāyasuttaṃ. Tattha aniccāti hutvā abhāvaṭṭhena aniccā. Kāmāti vatthukāmāpi kilesakāmāpi. Tucchāti niccasāradhuvasāraattasāravirahitattā rittā, na pana natthīti gahetabbā. Na hi tucchamuṭṭhīti vutte muṭṭhi nāma natthīti vuttaṃ hoti. Yassa pana abbhantare kiñci natthi, so vuccati tuccho. Musāti nāsanakā. Mosadhammāti nassanasabhāvā, khettaṃ viya vatthu viya hiraññasuvaṇṇaṃ viya ca na paññāyittha, katipāheneva supinake diṭṭhā viya nassanti na paññāyanti. Tena vuttaṃ 『『mosadhammā』』ti, māyākatametanti yathā māyāya udakaṃ maṇīti katvā dassitaṃ, badaripaṇṇaṃ kahāpaṇoti katvā dassitaṃ, aññaṃ vā pana evarūpaṃ dassanūpacāre ṭhitasseva tathā paññāyati, upacārātikkamato paṭṭhāya pākatikameva paññāyati. Evaṃ kāmāpi ittarapaccupaṭṭhānaṭṭhena 『『māyākata』』nti vuttā. Yathā ca māyākāro udakādīni maṇiādīnaṃ vasena dassento vañceti, evaṃ kāmāpi aniccādīni niccādisabhāvaṃ dassentā vañcentīti vañcanakaṭṭhenapi 『『māyākata』』nti vuttā. Bālalāpananti mayhaṃ putto, mayhaṃ dhītā, mayhaṃ hiraññaṃ mayhaṃ suvaṇṇanti evaṃ bālānaṃ lāpanato bālalāpanaṃ. Diṭṭhadhammikā kāmāti mānusakā pañca kāmaguṇā. Samparāyikāti te ṭhapetvā avasesā. Diṭṭhadhammikā. Kāmasaññāti mānusake kāme ārabbha uppannasaññā. Ubhayametaṃ māradheyyanti ete kāmā ca kāmasaññā ca ubhayampi māradheyyaṃ. Yehi ubhayametaṃ gahitaṃ, tesañhi upari māro vasaṃ vatteti. Taṃ sandhāya 『『ubhayametaṃ māradheyya』』nti vuttaṃ.
Mārassesa visayotiādīsupi yathā coḷassa visayo coḷavisayo, paṇḍassa visayo paṇḍavisayo, saṃvarānaṃ visayo saṃvaravisayoti pavattanaṭṭhānaṃ visayoti vuccati, evaṃ yehi ete kāmā gahitā, tesaṃ upari māro vasaṃ vatteti. Taṃ sandhāya mārassesa visayoti vuttaṃ. Pañca pana kāmaguṇe nivāpabījaṃ viya vippakiranto māro gacchati. Yehi pana te gahitā, tesaṃ upari māro vasaṃ vatteti. Taṃ sandhāya mārassesa nivāpoti vuttaṃ. Yathā ca yattha hatthiādayo vasaṃ vattenti, so hatthigocaro assagocaro ajagocaroti vuccati, evaṃ yehi ete kāmā gahitā, tesu māro vasaṃ vatteti. Taṃ sandhāya mārassesa gocaroti vuttaṃ.
Etthāti etesu kāmesu. Mānasāti cittasambhūtā. Tattha siyā – duvidhe tāva kāme ārabbha abhijjhānalakkhaṇā abhijjhā, karaṇuttariyalakkhaṇo sārambho ca uppajjatu, byāpādo kathaṃ uppajjatīti? Mamāyite vatthusmiṃ acchinnepi socanti, acchijjantepi socanti, acchinnasaṅkinopi socanti, yo evarūpo cittassa āghātoti evaṃ uppajjati. Teva ariyasāvakassāti te ariyasāvakassa. Vakāro āgamasandhimattaṃ hoti. Idha manusikkhatoti imasmiṃ sāsane sikkhantassa te tayopi kilesā antarāyakarā honti. Abhibhuyya lokanti kāmalokaṃ abhibhavitvā. Adhiṭṭhāya manasāti jhānārammaṇacittena adhiṭṭhahitvā. Aparittanti kāmāvacaracittaṃ parittaṃ nāma, tassa paṭikkhepena mahaggataṃ aparittaṃ nāma. Pamāṇantipi kāmāvacarameva, rūpāvacaraṃ arūpāvacaraṃ appamāṇaṃ. Subhāvitanti pana etaṃ kāmāvacarādīnaṃ nāmaṃ na hoti, lokuttarassevetaṃ nāmaṃ. Tasmā etassa vasena aparittaṃ appamāṇaṃ subhāvitanti sabbaṃ lokuttarameva vaṭṭati.
Tabbahulavihārinoti kāmapaṭibāhanena tameva paṭipadaṃ bahulaṃ katvā viharantassa. Āyatane cittaṃ pasīdatīti kāraṇe cittaṃ pasīdati. Kiṃ panettha kāraṇaṃ? Arahattaṃ vā, arahattassa vipassanaṃ vā, catutthajjhānaṃ vā, catutthajjhānassa upacāraṃ vā. Sampasāde satīti ettha duvidho sampasādo adhimokkhasampasādo ca paṭilābhasampasādo ca. Arahattassa hi vipassanaṃ paṭṭhapetvā viharato mahābhūtādīsu upaṭṭhahantesu yenime nīhārena mahābhūtā upaṭṭhahanti, upādārūpā upaṭṭhahanti nāmarūpā upaṭṭhahanti, paccayā sabbathā upaṭṭhahanti, lakkhaṇārammaṇā vipassanā upaṭṭhahati, ajjeva arahattaṃ gaṇhissāmīti appaṭiladdheyeva āsā santiṭṭhati, adhimokkhaṃ paṭilabhati. Tatiyajjhānaṃ vā pādakaṃ katvā catutthajjhānatthāya kasiṇaparikammaṃ karontassa nīvaraṇavikkhambhanādīni samanupassato yenime nīhārena nīvaraṇā vikkhambhanti, kilesā sannisīdanti, sati santiṭṭhati, saṅkhāragataṃ vā vibhūtaṃ pākaṭaṃ hutvā dibbacakkhukassa paraloko viya upaṭṭhāti , cittuppādo lepapiṇḍe laggamāno viya upacārena samādhiyati, ajjeva catutthajjhānaṃ nibbattessāmīti apaṭiladdheyeva āsā santiṭṭhati, adhimokkhaṃ paṭilabhati . Ayaṃ adhimokkhasampasādo nāma. Tasmiṃ sampasāde sati. Yo pana arahattaṃ vā paṭilabhati catutthajjhānaṃ vā, tassa cittaṃ vippasannaṃ hotiyeva. Idha pana 『『āyatane cittaṃ pasīdatī』』ti vacanato arahattavipassanāya ceva catutthajjhānūpacārassa ca paṭilābho paṭilābhasampasādoti veditabbo. Vipassanā hi paññāya adhimuccanassa kāraṇaṃ, upacāraṃ āneñjasamāpattiyā.
Etarahi vā āneñjaṃ samāpajjati. Paññāya vā adhimuccatīti ettha etarahi vā paññāya adhimuccati, āneñjaṃ vā samāpajjatīti evaṃ padaparivattanaṃ katvā attho veditabbo. Idañhi vuttaṃ hoti – tasmiṃ sampasāde sati etarahi vā paññāya adhimuccati, arahattaṃ sacchikarotīti attho. Taṃ anabhisambhuṇanto āneñjaṃ vā samāpajjati, atha vā paññāya vā adhimuccatīti arahattamaggaṃ bhāveti, taṃ anabhisambhuṇanto āneñjaṃ vā samāpajjati. Arahattamaggaṃ bhāvetuṃ asakkonto etarahi catusaccaṃ vā sacchikaroti. Taṃ anabhisambhuṇanto āneñjaṃ vā samāpajjatīti.
Tatrāyaṃ nayo – idha bhikkhu tatiyajjhānaṃ pādakaṃ katvā catutthajjhānassa kasiṇaparikammaṃ karoti. Tassa nīvaraṇā vikkhambhanti, sati santiṭṭhati, upacārena cittaṃ samādhiyati. So rūpārūpaṃ parigaṇhāti, paccayaṃ pariggaṇhāti, lakkhaṇārammaṇikaṃ vipassanaṃ vavatthapeti, tassa evaṃ hoti – 『『upacārena me jhānaṃ visesabhāgiyaṃ bhaveyya, tiṭṭhatu visesabhāgiyatā, nibbedhabhāgiyaṃ naṃ karissāmī』』ti vipassanaṃ vaḍḍhetvā arahattaṃ sacchikaroti. Ettakenassa kiccaṃ kataṃ nāma hoti. Arahattaṃ sacchikātuṃ asakkonto pana tato osakkitamānaso antarā na tiṭṭhati, catutthajjhānaṃ samāpajjatiyeva. Yathā kiṃ? Yathā puriso 『『vanamahiṃsaṃ ghātessāmī』』ti sattiṃ gahetvā anubandhanto sace taṃ ghāteti, sakalagāmavāsino tosessati, asakkonto pana antarāmagge sasagodhādayo khuddakamige ghātetvā kājaṃ pūretvā etiyeva.
Tattha purisassa sattiṃ gahetvā vanamahiṃsānubandhanaṃ viya imassa bhikkhuno tatiyajjhānaṃ pādakaṃ katvā catutthajjhānassa parikammakaraṇaṃ, vanamahiṃsaghātanaṃ viya – 『『nīvaraṇavikkhambhanādīni samanupassato visesabhāgiyaṃ bhaveyya, tiṭṭhatu visesabhāgiyatā, nibbedhabhāgiyaṃ naṃ karissāmī』』ti vipassanaṃ vaḍḍhetvā arahattassa sacchikaraṇaṃ, mahiṃsaṃ ghātetuṃ asakkontassa antarāmagge sasagodhādayo khuddakamige ghātetvā kājaṃ pūretvā gamanaṃ viya arahattaṃ sacchikātuṃ asakkontassa, tato osakkitvā catutthajjhānasamāpajjanaṃ veditabbaṃ. Maggabhāvanā catusaccasacchikiriyāyojanāsupi eseva nayo.
Idāni arahattaṃ sacchikātuṃ asakkontassa nibbattaṭṭhānaṃ dassento kāyassa bhedātiādimāha. Tattha yanti yena kāraṇena taṃ saṃvattanikaṃ viññāṇaṃ assa āneñjūpagaṃ, taṃ kāraṇaṃ vijjatīti attho. Ettha ca taṃsaṃvattanikanti tassa bhikkhuno saṃvattanikaṃ. Yena vipākaviññāṇena so bhikkhu saṃvattati nibbattati, taṃ viññāṇaṃ. Āneñjūpaganti kusalāneñjasabhāvūpagataṃ assa, tādisameva bhaveyyāti attho. Keci kusalaviññāṇaṃ vadanti. Yaṃ tassa bhikkhuno saṃvattanikaṃ upapattihetubhūtaṃ kusalaviññāṇaṃ āneñjūpagataṃ assa, vipākakālepi tannāmakameva assāti attho. So panāyamattho – 『『puññaṃ ce saṅkhāraṃ abhisaṅkharoti, puññūpagaṃ hoti viññāṇaṃ. Apuññaṃ ce saṅkhāraṃ abhisaṅkhāroti, apuññupagaṃ hoti viññāṇaṃ. Āneñjaṃ ce saṅkhāraṃ abhisaṅkharoti, āneñjūpagaṃ hoti viññāṇa』』nti (saṃ. ni. 2.51) iminā nayena veditabbo. Āneñjasappāyāti āneñjassa catutthajjhānassa sappāyā. Na kevalañca sā āneñjasseva, upari arahattassāpi sappāyāva upakārabhūtāyevāti veditabbā. Iti imasmiṃ paṭhamakaāneñje samādhivasena osakkanā kathitā.
67.Iti paṭisañcikkhatīti catutthajjhānaṃ patvā evaṃ paṭisañcikkhati. Ayañhi bhikkhu heṭṭhimena bhikkhunā paññavantataro tassa ca bhikkhuno attano cāti dvinnampi kammaṭṭhānaṃ ekato katvā sammasati. Tabbahulavihārinoti rūpapaṭibāhanena tameva paṭipadaṃ bahulaṃ katvā viharantassa. Āneñjaṃ samāpajjatīti ākāsānañcāyatānāneñjaṃ samāpajjati. Sesaṃ purimasadisameva. Yathā ca idha, evaṃ sabbattha visesamattameva pana vakkhāma. Iti imasmiṃ dutiyaāneñje vipassanāvasena osakkanā kathitā, 『『yaṃkiñci rūpa』』nti evaṃ vipassanāmaggaṃ dassentena kathitāti attho.
Itipaṭisañcikkhatīti ākāsānañcāyatanaṃ patvā evaṃ paṭisañcikkhati. Ayañhi heṭṭhā dvīhi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti tiṇṇampi kammaṭṭhānaṃ ekato katvā sammasati. Ubhayametaṃ aniccanti ettha aṭṭha ekekakoṭṭhāsā diṭṭhadhammikasamparāyikavasena pana saṅkhipitvā ubhayanti vuttaṃ. Nālaṃ abhinanditunti taṇhādiṭṭhivasena abhinandituṃ na yuttaṃ. Sesapadadvayepi eseva nayo. Tabbahulavihārinoti kāmapaṭibāhanena ca rūpapaṭibāhanena ca tameva paṭipadaṃ bahulaṃ katvā viharantassa. Āneñjaṃ samāpajjatīti viññāṇañcāyatanāneñjaṃ samāpajjati. Imasmiṃ tatiyaāneñje vipassanāvasena osakkanā kathitā.
68.Iti paṭisañcikkhatīti viññāṇañcāyatanaṃ patvā evaṃ paṭisañcikkhati. Ayañhi heṭṭhā tīhi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti catunnampi kammaṭṭhānaṃ ekato katvā sammasati. Yatthetā aparisesā nirujjhantīti yaṃ ākiñcaññāyatanaṃ patvā etā heṭṭhā vuttā sabbasaññā nirujjhanti. Etaṃ santaṃ etaṃ paṇītanti etaṃ aṅgasantatāya ārammaṇasantatāya ca santaṃ, atappakaṭṭhena paṇītaṃ. Tabbahulavihārinoti tāsaṃ saññānaṃ paṭibāhanena tameva paṭipadaṃ bahulaṃ katvā viharantassa. Imasmiṃ paṭhamākiñcaññāyatane samādhivasena osakkanā kathitā.
Iti paṭisañcikkhatīti viññāṇañcāyatanameva patvā evaṃ paṭisañcikkhati. Ayañhi heṭṭhā catūhi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti pañcannampi kammaṭṭhānaṃ ekato katvā sammasati. Attena vā attaniyena vāti ahaṃ mamāti gahetabbena suññaṃ tucchaṃ rittaṃ. Evamettha dvikoṭikā suññatā dassitā. Tabbahulavihārinoti heṭṭhā vuttapaṭipadañca imañca suññatapaṭipadaṃ bahulaṃ katvā viharantassa. Imasmiṃ dutiyākiñcaññāyatane vipassanāvasena osakkanā kathitā.
70.Itipaṭisañcikkhatīti viññāṇañcāyatanameva patvā evaṃ paṭisañcikkhati. Ayañhi heṭṭhā pañcahi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti channampi kammaṭṭhānaṃ ekato katvā sammasati. Nāhaṃ kvacani kassaci kiñcanatasmiṃ, na ca mama kvacani kismiñcikiñcanaṃ natthīti ettha pana catukoṭikā suññatā kathitā. Kathaṃ? Ayañhi nāhaṃ kvacanīti kvaci attānaṃ na passati, kassaci kiñcanatasminti attano attānaṃ kassaci parassa kiñcanabhāve upanetabbaṃ na passati, attano bhātiṭṭhāne bhātaraṃ sahāyaṭṭhāne sahāyaṃ parikkhāraṭṭhāne vā parikkhāraṃ maññitvā upagantvā upanetabbaṃ na passatīti attho. Na ca mama kvacanīti ettha mama – saddaṃ tāva ṭhapetvā na ca kvacani parassa ca attānaṃ kvaci na passatīti ayamattho. Idāni mama – saddaṃ āharitvā mama kismiñci kiñcanaṃ natthīti so parassa attā mama kismiñci kiñcanabhāve atthīti na passati. Attano bhātiṭṭhāne bhātaraṃ sahāyaṭṭhāne sahāyaṃ parikkhāraṭṭhāne vā parikkhāranti kismiñci ṭhāne parassa attānaṃ iminā kiñcanabhāvena upanetabbaṃ na passatīti attho. Evamayaṃ yasmā neva katthaci attānaṃ passati, na taṃ parassa kiñcanabhāve upanetabbaṃ passati, na parassa attānaṃ passati, na parassa attānaṃ attano kiñcanabhāve upanetabbaṃ passati, tasmā ayaṃ suññatā catukoṭikāti veditabbā. Tabbahulavihārinoti heṭṭhā vuttappaṭipadaṃ imaṃ catukoṭisuññatañca bahulaṃ katvā viharantassa. Imasmiṃ tatiyākiñcaññāyatanepi vipassanāvaseneva osakkanā kathitā.
Iti paṭisañcikkhatīti ākiñcaññāyatanaṃ patvā evaṃ paṭisañcikkhati. Ayañhi heṭṭhā chahi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti sattannampi kammaṭṭhānaṃ ekato katvā sammasati. Yatthetā aparisesā nirujjhantīti yaṃ nevasaññānāsaññāyatanaṃ patvā ettha etā heṭṭhā vuttā sabbasaññā nirujjhanti. Tabbahulavihārinoti tāsaṃ saññānaṃ paṭibāhanena tameva paṭipadaṃ bahulaṃ katvā viharantassa. Imasmiṃ nevasaññānāsaññāyatane samādhivasena osakkanā kathitā.
71.No cassa no ca me siyāti sace mayhaṃ pubbe pañcavidhaṃ kammavaṭṭaṃ na āyūhitaṃ assa, yaṃ me idaṃ etarahi evaṃ pañcavidhaṃ vipākavaṭṭaṃ etaṃ me na siyā nappavatteyyāti attho. Na bhavissatīti sace etarahi pañcavidhaṃ kammavaṭṭaṃ āyūhitaṃ na bhavissati. Na me bhavissatīti tasmiṃ asati anāgate me pañcavidhaṃ vipākavaṭṭaṃ na bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti yaṃ atthi yaṃ bhūtaṃ etarahi khandhapañcakaṃ, taṃ pajahāmi. Evaṃupekkhaṃ paṭilabhatīti so bhikkhu evaṃ vipassanupekkhaṃ labhatīti attho.
Parinibbāyeyya nu kho so, bhante, bhikkhu na vā parinibbāyeyyāti kiṃ pucchāmīti pucchati, tatiyajjhānaṃ pādakaṃ katvā ṭhitassa arahattampi osakkanāpi paṭipadāpi paṭisandhipi kathitā, tathā catutthajjhānādīni pādakāni katvā ṭhitānaṃ, nevasaññānāsaññāyatanaṃ pādakaṃ katvā ṭhitassa na kiñci kathitaṃ, taṃ pucchāmīti pucchati. Apetthāti api ettha. So taṃ upekkhaṃ abhinandatīti so taṃ vipassanupekkhaṃ taṇhādiṭṭhiabhinandanāhi abhinandati. Sesapadadvayepi eseva nayo. Tannissitaṃ hoti viññāṇanti viññāṇaṃ vipassanānissitaṃ hoti. Tadupādānanti yaṃ nikantiviññāṇaṃ, taṃ tassa upādānaṃ nāma gahaṇaṃ nāma hoti. Saupādānoti sagahaṇo. Na parinibbāyatīti vipassanāya sālayo bhikkhu mama sāsane na parinibbāyati. Yo pana vihārapariveṇaupaṭṭhākādīsu sālayo, tasmiṃ vattabbameva natthīti dasseti. Kahaṃ panāti? Kattha pana? Upādiyamānoupādiyatīti paṭisandhiṃ gaṇhamāno gaṇhāti. Upādānaseṭṭhaṃ kira so, bhanteti, bhante, so kira bhikkhu gahetabbaṭṭhānaṃ seṭṭhaṃ uttamaṃ bhavaṃ upādiyati, seṭṭhabhave paṭisandhiṃ gaṇhātīti attho. Iminā tassa bhikkhuno paṭisandhi kathitā. Idānissa arahattaṃ kathetuṃ idhānandātiādimāha.
73.Nissāya nissāyāti taṃ taṃ samāpattiṃ nissāya. Oghassa nittharaṇā akkhātāti oghataraṇaṃ kathitaṃ, tatiyajjhānaṃ pādakaṃ katvā ṭhitabhikkhuno oghanittharaṇā kathitā…pe… nevasaññānāsaññāyatanaṃ pādakaṃ katvā ṭhitabhikkhuno oghanittharaṇā kathitāti vadati.
Katamo pana, bhante, ariyo vimokkhoti idha kiṃ pucchati? Samāpattiṃ tāva padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhanto bhikkhu nāvaṃ vā uḷumpādīni vā nissāya mahoghaṃ taritvā pāraṃ gacchanto viya na kilamati. Sukkhavipassako pana pakiṇṇakasaṅkhāre sammasitvā arahattaṃ gaṇhanto bāhubalena sotaṃ chinditvā pāraṃ gacchanto viya kilamati. Iti imassa sukkhavipassakassa arahattaṃ pucchāmīti pucchati. Ariyasāvakoti sukkhavipassako ariyasāvako. Ayañhi heṭṭhā aṭṭhahi bhikkhūhi paññavantataro tesañca bhikkhūnaṃ attano cāti navannampi kammaṭṭhānaṃ ekato katvā sammasati. Esa sakkāyo yāvatā sakkāyoti yattako tebhūmakavaṭṭasaṅkhāto sakkāyo nāma atthi, sabbopi so esa sakkāyo, na ito paraṃ sakkāyo atthīti paṭisañcikkhati.
Etaṃamataṃ yadidaṃ anupādā cittassa vimokkhoti yo panesa cittassa anupādāvimokkho nāma, etaṃ amataṃ etaṃ santaṃ etaṃ paṇītanti paṭisañcikkhati. Aññattha ca 『『anupādā cittassa vimokkho』』ti nibbānaṃ vuccati. Imasmiṃ pana sutte sukkhavipassakassa arahattaṃ kathitaṃ. Sesaṃ sabbattha uttānameva.
Kevalaṃ pana imasmiṃ sutte sattasu ṭhānesu osakkanā kathitā, aṭṭhasu ṭhānesu paṭisandhi, navasu ṭhānesu arahattaṃ kathitanti veditabbaṃ. Kathaṃ? Tatiyaṃ jhānaṃ tāva pādakaṃ katvā ṭhitassa bhikkhuno osakkanā kathitā, paṭisandhi kathitā, arahattaṃ kathitaṃ, tathā catutthajjhānaṃ, tathā ākāsānañcāyatanaṃ. Viññāṇañcāyatanaṃ pana padaṭṭhānaṃ katvā ṭhitānaṃ tiṇṇaṃ bhikkhūnaṃ osakkanā kathitā, paṭisandhi kathitā, arahattaṃ kathitaṃ. Tathā ākiñcaññāyatanaṃ pādakaṃ katvā ṭhitassa bhikkhuno. Nevasaññānāsaññāyatanaṃ pādakaṃ katvā ṭhitassa pana osakkanā natthi, paṭisandhi pana arahattañca kathitaṃ. Sukkhavipassakassa arahattameva kathitanti. Evaṃ sattasu ṭhānesu osakkanā kathitā, aṭṭhasu ṭhānesu paṭisandhi, navasu ṭhānesu arahattaṃ kathitanti veditabbaṃ. Imañca pana sattasu ṭhānesu osakkanaṃ aṭṭhasu paṭisandhiṃ navasu arahattaṃ samodhānetvā kathentena imaṃ āneñjasappāyasuttaṃ sukathitaṃ nāma hotīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Āneñjasappāyasuttavaṇṇanā niṭṭhitā.
- Gaṇakamoggallānasuttavaṇṇanā
74.Evaṃme sutanti gaṇakamoggallānasuttaṃ. Tattha yāva pacchimasopānakaḷevarāti yāva paṭhamasopānaphalakā ekadivaseneva sattabhūmiko pāsādo na sakkā kātuṃ, vatthuṃ sodhetvā thambhussāpanato paṭṭhāya pana yāva cittakammakaraṇā anupubbakiriyā cettha paññāyatīti dasseti. Yadidaṃ ajjheneti tayopi vedā na sakkā ekadivaseneva adhīyituṃ, etesaṃ ajjhenepi pana anupubbakiriyāva paññāyatīti dasseti. Issattheti āvudhavijjāyapi ekadivaseneva vālavedhi nāma na sakkā kātuṃ, ṭhānasampādanamuṭṭhikaraṇādīhi pana etthāpi anupubbakiriyā paññāyatīti dasseti. Saṅkhāneti gaṇanāya. Tattha anupubbakiriyaṃ attanāva dassento evaṃ gaṇāpemātiādimāha.
75.Seyyathāpi brāhmaṇāti idha bhagavā yasmā bāhirasamaye yathā yathā sippaṃ uggaṇhanti, tathā tathā kerāṭikā honti, tasmā attano sāsanaṃ bāhirasamayena anupametvā bhadraassājānīyena upamento seyyathāpītiādimāha. Bhadro hi assājānīyo yasmiṃ kāraṇe damito hoti, taṃ jīvitahetupi nātikkamati. Evameva sāsane sammāpaṭipanno kulaputto sīlavelaṃ nātikkamati. Mukhādhāneti mukhaṭṭhapane.
76.Satisampajaññāya cāti satisampajaññāhi samaṅgibhāvatthāya . Dve hi khīṇāsavā satatavihārī ca nosatatavihārī ca. Tattha satatavihārī yaṃkiñci kammaṃ katvāpi phalasamāpattiṃ samāpajjituṃ sakkoti, no satatavihārī pana appamattakepi kicce kiccappasuto hutvā phalasamāpattiṃ appetuṃ na sakkoti.
Tatridaṃ vatthu – eko kira khīṇāsavatthero khīṇāsavasāmaṇeraṃ gahetvā araññavāsaṃ gato, tattha mahātherassa senāsanaṃ pattaṃ, sāmaṇerassa na pāpuṇāti, taṃ vitakkento thero ekadivasampi phalasamāpattiṃ appetuṃ nāsakkhi. Sāmaṇero pana temāsaṃ phalasamāpattiratiyā vītināmetvā 『『sappāyo , bhante, araññavāso jāto』』ti theraṃ pucchi. Thero 『『na jāto, āvuso』』ti āha. Iti yo evarūpo khīṇāsavo, so ime dhamme ādito paṭṭhāya āvajjitvāva samāpajjituṃ sakkhissatīti dassento 『『satisampajaññāya cā』』ti āha.
78.Yeme, bho gotamāti tathāgate kira kathayanteva brāhmaṇassa 『『ime puggalā na ārādhenti, ime ārādhentī』』ti nayo udapādi, taṃ dassento evaṃ vattumāraddho.
Paramajjadhammesūti ajjadhammā nāma chasatthāradhammā, tesu gotamavādova, paramo uttamoti attho. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Gaṇakamoggallānasuttavaṇṇanā niṭṭhitā.
- Gopakamoggallānasuttavaṇṇanā
79.Evaṃme sutanti gopakamoggallānasuttaṃ. Tattha aciraparinibbute bhagavatīti bhagavati aciraparinibbute, dhātubhājanīyaṃ katvā dhammasaṅgītiṃ kātuṃ rājagahaṃ āgatakāle . Rañño pajjotassa āsaṅkamānoti caṇḍapajjoto nāmesa rājā bimbisāramahārājassa sahāyo ahosi, jīvakaṃ pesetvā bhesajjakāritakālato paṭṭhāya pana daḷhamittova jāto, so 『『ajātasattunā devadattassa vacanaṃ gahetvā pitā ghātito』』ti sutvā 『『mama piyamittaṃ ghātetvā esa rajjaṃ karissāmīti maññati, mayhaṃ sahāyassa sahāyānaṃ atthikabhāvaṃ jānāpessāmī』』ti parisati vācaṃ abhāsi. Taṃ sutvā tassa āsaṅkā uppannā. Tena vuttaṃ 『『rañño pajjotassa āsaṅkamāno』』ti. Kammantoti bahinagare nagarapaṭisaṅkhārāpanatthāya kammantaṭṭhānaṃ.
Upasaṅkamīti mayaṃ dhammavinayasaṅgītiṃ kāressāmāti vicarāma, ayañca mahesakkho rājavallabho saṅgahe kate veḷuvanassa ārakkhaṃ kareyyāti maññamāno upasaṅkami. Tehi dhammehīti tehi sabbaññutaññāṇadhammehi. Sabbena sabbanti sabbākārena sabbaṃ. Sabbathā sabbanti sabbakoṭṭhāsehi sabbaṃ. Kiṃ pucchāmīti pucchati? Cha hi satthāro paṭhamataraṃ appaññātakulehi nikkhamitvā pabbajitā, te tathāgate dharamāneyeva kālaṃkatā, sāvakāpi nesaṃ appaññātakuleheva pabbajitā. Te tesaṃ accayena mahāvivādaṃ akaṃsu. Samaṇo pana gotamo mahākulā pabbajito, tassa accayena sāvakānaṃ mahāvivādo bhavissatīti ayaṃ kathā sakalajambudīpaṃ pattharamānā udapādi. Sammāsambuddhe ca dharante bhikkhūnaṃ vivādo nāhosi. Yopi ahosi, sopi tattheva vūpasamito. Parinibbutakāle panassa – 『『aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ sineruṃ apavāhituṃ samatthassa vātassa purato purāṇapaṇṇaṃ kiṃ ṭhassati, dasa pāramiyo pūretvā sabbaññutaññāṇaṃ pattassa satthu alajjamāno maccurājā kassa lajjissatī』』ti mahāsaṃvegaṃ janetvā bhiyyosomattāya bhikkhū samaggā jātā ativiya upasantupasantā, kiṃ nu kho etanti idaṃ pucchāmīti pucchati. Anusaññāyamānoti anusañjāyamāno, katākataṃ janantoti attho. Anuvicaramāno vā.
80.Atthinu khoti ayampi heṭṭhimapucchameva pucchati. Appaṭisaraṇeti appaṭisaraṇe dhammavinaye. Ko hetu sāmaggiyāti tumhākaṃ samaggabhāvassa ko hetu ko paccayo. Dhammappaṭisaraṇāti dhammo amhākaṃ paṭisaraṇaṃ, dhammo avassayoti dīpeti.
81.Pavattatīti paguṇaṃ hutvā āgacchati. Āpatti hoti vītikkamoti ubhayametaṃ buddhassa āṇātikkamanameva. Yathādhammaṃ yathānusiṭṭhaṃ kāremāti yathā dhammo ca anusiṭṭhi ca ṭhitā, evaṃ kāremāti attho.
Na kira no bhavanto kārenti dhammo no kāretīti padadvayepi no kāro nipātamattaṃ. Evaṃ sante na kira bhavanto kārenti, dhammova kāretīti ayamettha attho.
83.Tagghāti ekaṃse nipāto. Kahaṃ pana bhavaṃ ānandoti kiṃ therassa veḷuvane vasanabhāvaṃ na jānātīti? Jānāti. Veḷuvanassa pana anena ārakkhā dinnā, tasmā attānaṃ ukkaṃsāpetukāmo pucchati. Kasmā pana tena tattha ārakkhā dinnā? So kira ekadivasaṃ mahākaccāyanattheraṃ gijjhakūṭā otarantaṃ disvā – 『『makkaṭo viya eso』』ti āha. Bhagavā taṃ kathaṃ sutvā – 『『sace khamāpeti, iccetaṃ kusalaṃ. No ce khamāpeti, imasmiṃ veḷuvane gonaṅgalamakkaṭo bhavissatī』』ti āha. So taṃ kathaṃ sutvā – 『『samaṇassa gotamassa kathāya dvedhābhāvo nāma natthi, pacchā me makkaṭabhūtakāle gocaraṭṭhānaṃ bhavissatī』』ti veḷuvane nānāvidhe rukkhe ropetvā ārakkhaṃ adāsi. Aparabhāge kālaṃ katvā makkaṭo hutvā nibbatti. 『『Vassakārā』』ti vutte āgantvā samīpe aṭṭhāsi. Tagghāti sabbavāresu ekaṃsavacaneyeva nipāto. Taggha, bho ānandāti evaṃ therena parisamajjhe attano ukkaṃsitabhāvaṃ ñatvā ahampi theraṃ ukkaṃsissāmīti evamāha.
84.Na ca kho, brāhmaṇāti thero kira cintesi 『『sammāsambuddhena vaṇṇitajjhānampi atthi, avaṇṇitajjhānampi atthi, ayaṃ pana brāhmaṇo sabbameva vaṇṇetīti pañhaṃ visaṃvādeti, na kho pana sakkā imassa mukhaṃ ulloketuṃ na piṇḍapātaṃ rakkhituṃ, pañhaṃ ujuṃ katvā kathessāmī』』ti idaṃ vattuṃ āraddhaṃ. Antaraṃ karitvāti abbhantaraṃ karitvā. Evarūpaṃ kho, brāhmaṇa, so bhagavā jhānaṃ vaṇṇesīti idha sabbasaṅgāhakajjhānaṃ nāma kathitaṃ.
Yaṃno mayanti ayaṃ kira brāhmaṇo vassakārabrāhmaṇaṃ usūyati, tena pucchitapañhassa akathanaṃ paccāsīsamāno kathitabhāvaṃ ñatvā 『『vassakārena pucchitaṃ pañhaṃ punappunaṃ tassa nāmaṃ gaṇhanto vitthāretvā kathesi, mayā pucchitapañhaṃ pana yaṭṭhikoṭiyā uppīḷento viya ekadesameva kathesī』』ti anattamano ahosi, tasmā evamāha. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Gopakamoggallānasuttavaṇṇanā niṭṭhitā.
- Mahāpuṇṇamasuttavaṇṇanā
85.Evaṃme sutanti mahāpuṇṇamasuttaṃ. Tattha tadahūti tasmiṃ ahu, tasmiṃ divaseti attho. Upavasanti etthāti uposatho. Upavasantīti sīlena vā anasanena vā upetā hutvā vasantīti attho. Ayaṃ panettha atthuddhāro – 『『āyāma, āvuso, kappina, uposathaṃ gamissāmā』』tiādīsu hi pātimokkhuddeso uposatho. 『『Aṭṭhaṅgasamannāgato kho visākhe uposatho upavuttho』』tiādīsu (a. ni. 8.53) sīlaṃ. 『『Suddhassa ve sadā phaggu, suddhassuposatho sadā』』tiādīsu (ma. ni. 1.79) upavāso. 『『Uposatho nāma nāgarājā』』tiādīsu (dī. ni. 2.246) paññatti. 『『Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā』』tiādīsu (mahāva. 181) upavasitabbadivaso. Idhāpi soyeva adhippeto . So panesa aṭṭhamīcātuddasīpannarasībhedena tividho. Tasmā sesadvayanivāraṇatthaṃ pannaraseti vuttaṃ. Tena vuttaṃ 『『upavasanti etthāti uposatho』』ti. Māsapuṇṇatāya puṇṇā saṃpuṇṇāti puṇṇā. Mā-iti cando vuccati, so ettha puṇṇoti puṇṇamā. Evaṃ puṇṇāya puṇṇamāyāti imasmiṃ padadvaye attho veditabbo.
Desanti kāraṇaṃ. Tena hi tvaṃ bhikkhu sake āsane nisīditvā pucchāti kasmā bhagavā ṭhitassa akathetvā nisīdāpesīti. Ayaṃ kira bhikkhu saṭṭhimattānaṃ padhāniyabhikkhūnaṃ saṅghatthero saṭṭhi bhikkhū gahetvā araññe vasati, te tassa santike kammaṭṭhānaṃ gahetvā ghaṭenti vāyamanti. Mahābhūtāni pariggaṇhanti upādārūpāni, nāmarūpapaccayalakkhaṇārammaṇikavipassanaṃ pariggaṇhanti. Atha ne ācariyupaṭṭhānaṃ āgantvā vanditvā nisinne thero mahābhūtapariggahādīni pucchati. Te sabbaṃ kathenti, maggaphalapañhaṃ pucchitā pana kathetuṃ na sakkonti. Atha thero cintesi – 『『mama santike etesaṃ ovādassa parihāni natthi, ime ca āraddhavīriyā viharanti. Kukkuṭassa pānīyapivanakālamattampi nesaṃ pamādakiriyā natthi. Evaṃ santepi maggaphalāni nibbattetuṃ na sakkonti. Ahaṃ imesaṃ ajjhāsayaṃ na jānāmi, buddhaveneyyā ete bhavissanti , gahetvā ne satthu santikaṃ gacchāmi, atha nesaṃ satthā cariyavasena dhammaṃ desessatī』』ti, te bhikkhū gahetvā satthu santikaṃ āgato.
Satthāpi sāyanhasamaye ānandattherena upanītaṃ udakaṃ ādāya sarīraṃ utuṃ gaṇhāpetvā migāramātupāsādapariveṇe paññattavarabuddhāsane nisīdi, bhikkhusaṅghopi naṃ parivāretvā nisīdi.
Tasmiṃ samaye sūriyo atthaṅgameti, cando uggacchati, majjhaṭṭhāne ca bhagavā nisinno. Candassa pabhā natthi, sūriyassa pabhā natthi, candimasūriyānaṃ pabhaṃ makkhetvā chabbaṇṇā yamakabuddharasmiyo vijjotamānā puñjā puñjā hutvā disāvidisāsu dhāvantīti sabbaṃ heṭṭhā vuttanayena vitthāretabbaṃ. Vaṇṇabhūmi nāmesā, dhammakathikassevettha thāmo pamāṇaṃ, yattakaṃ sakkoti, tattakaṃ kathetabbaṃ. Dukkathitanti na vattabbaṃ. Evaṃ sannisinnāya parisāya thero uṭṭhahitvā satthāraṃ pañhassa okāsaṃ kāresi. Tato bhagavā – 『『sace imasmiṃ ṭhitake pucchante 『ācariyo no uṭṭhito』ti sesabhikkhū uṭṭhahissanti, evaṃ tathāgate agāravo kato bhavissati. Atha nisinnāva pucchissanti, ācariye agāravo kato bhavissati, ekaggā hutvā dhammadesanaṃ paṭicchituṃ na sakkuṇissanti. Ācariye pana nisinne tepi nisīdissanti. Tato ekaggā dhammadesanaṃ paṭicchituṃ sakkuṇissantī』』ti iminā kāraṇena bhagavā ṭhitassa akathetvā nisīdāpetīti.
Ime nu kho, bhanteti vimatipucchā viya kathitā. Thero pana pañcakkhandhānaṃ udayabbayaṃ pariggaṇhitvā arahattaṃ patto mahākhīṇāsavo, natthi etassa vimati. Jānantenapi pana ajānantena viya hutvā pucchituṃ vaṭṭati. Sace hi jānanto viya pucchati, 『『jānāti aya』』nti tassa tassa vissajjento ekadesameva katheti. Ajānantena viya pucchite pana kathento ito ca etto ca kāraṇaṃ āharitvā pākaṭaṃ katvā katheti. Koci pana ajānantopi jānanto viya pucchati. Thero evarūpaṃ vacanaṃ kiṃ karissati, jānantoyeva pana ajānanto viya pucchatīti veditabbo.
Chandamūlakāti taṇhāmūlakā. Evaṃrūpo siyanti sace odāto hotukāmo, haritālavaṇṇo vā manosilāvaṇṇo vā siyanti pattheti . Sace kāḷo hotukāmo, nīluppalavaṇṇo vā añjanavaṇṇo vā atasīpupphavaṇṇo vā siyanti pattheti. Evaṃvedanoti kusalavedano vā sukhavedano vā siyanti pattheti. Saññādīsupi eseva nayo. Yasmā pana atīte patthanā nāma natthi, patthentenāpi ca na sakkā taṃ laddhuṃ, paccuppannepi na hoti, na hi odāto kāḷabhāvaṃ patthetvā paccuppanne kāḷo hoti, na kāḷo vā odāto, dīgho vā rasso, rasso vā dīgho, dānaṃ pana datvā sīlaṃ vā samādiyitvā 『『anāgate khattiyo vā homi brāhmaṇo vā』』ti patthentassa patthanā samijjhati. Tasmā anāgatameva gahitaṃ.
Khandhādhivacananti khandhānaṃ khandhapaṇṇatti kittakena hotīti pucchati.
Mahābhūtā hetūti 『『tayo kusalahetū』』tiādīsu (dha. sa. 1441) hi hetuhetu vutto. Avijjā puññābhisaṅkhārādīnaṃ sādhāraṇattā sādhāraṇahetu. Kusalākusalaṃ attano attano vipākadāne uttamahetu. Idha paccayahetu adhippeto. Tattha pathavīdhātu mahābhūtaṃ itaresaṃ tiṇṇaṃ bhūtānaṃ upādārūpassa ca paññāpanāya dassanatthāya hetu ceva paccayo ca. Evaṃ sesesupi yojanā veditabbā.
Phassoti 『『phuṭṭho, bhikkhave, vedeti, phuṭṭho sañjānāti, phuṭṭho cetetī』』ti (saṃ. ni. 4.93) vacanato phasso tiṇṇaṃ khandhānaṃ paññāpanāya hetu ceva paccayo ca. Viññāṇakkhandhassāti ettha paṭisandhiviññāṇena tāva saddhiṃ gabbhaseyyakānaṃ uparimaparicchedena samatiṃsa rūpāni sampayuttā ca tayo khandhā uppajjanti, taṃ nāmarūpaṃ paṭisandhiviññāṇassa paññāpanāya hetu ceva paccayo ca. Cakkhudvāre cakkhupasādo ceva rūpārammaṇañca rūpaṃ, sampayuttā tayo khandhā nāmaṃ. Taṃ nāmarūpaṃ cakkhuviññāṇassa paññāpanāya hetu ceva paccayo ca. Eseva nayo sesaviññāṇesu.
87.Kathaṃ pana, bhanteti idaṃ kittakena nu khoti vaṭṭaṃ pucchanto evamāha. Sakkāyadiṭṭhi na hotīti idaṃ vivaṭṭaṃ pucchanto evamāha.
88.Ayaṃrūpe assādoti iminā pariññāpaṭivedho ceva dukkhasaccañca kathitaṃ. Ayaṃ rūpe ādīnavoti iminā pahānapaṭivedho ceva samudayasaccañca. Idaṃ rūpe nissaraṇanti iminā sacchikiriyāpaṭivedho ceva nirodhasaccañca. Ye imesu tīsu ṭhānesu sammādiṭṭhiādayo dhammā, ayaṃ bhāvanāpaṭivedho maggasaccaṃ. Sesapadesupi eseva nayo.
89.Bahiddhāti parassa saviññāṇake kāye. Sabbanimittesūti iminā pana anindriyabaddhampi saṅgaṇhāti. 『『Saviññāṇake kāye』』ti vacanena vā attano ca parassa ca kāyo gahitova, bahiddhā ca sabbanimittaggahaṇena anindriyabaddhaṃ gaṇhāti.
90.Anattakatānīti anattani ṭhatvā katāni. Kamattānaṃ phusissantīti katarasmiṃ attani ṭhatvā vipākaṃ dassentīti sassatadassanaṃ okkamanto evamāha. Taṇhādhipateyyenāti taṇhājeṭṭhakena. Tatra tatrāti tesu tesu dhammesu. Saṭṭhimattānanti ime bhikkhū pakatikammaṭṭhānaṃ jahitvā aññaṃ navakammaṭṭhānaṃ sammasantā pallaṅkaṃ abhinditvā tasmiṃyeva āsane arahattaṃ pāpuṇiṃsu. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāpuṇṇamasuttavaṇṇanā niṭṭhitā.
- Cūḷapuṇṇamasuttavaṇṇanā
91.Evaṃme sutanti cūḷapuṇṇamasuttaṃ. Tattha tuṇhībhūtaṃ tuṇhībhūtanti yaṃ yaṃ disaṃ anuviloketi, tattha tattha tuṇhībhūtameva. Anuviloketvāti pañcapasādapaṭimaṇḍitāni akkhīni ummīletvā tato tato viloketvā antamaso hatthakukkuccapādakukkuccānampi abhāvaṃ disvā. Asappurisoti pāpapuriso. No hetaṃ, bhanteti yasmā andho andhaṃ viya so taṃ jānituṃ na sakkoti, tasmā evamāhaṃsu. Eteneva nayena ito paresupi vāresu attho veditabbo. Assaddhasamannāgatoti pāpadhammasamannāgato. Asappurisabhattīti asappurisasevano. Asappurisacintīti asappurisacintāya cintako. Asappurisamantīti asappurisamantanaṃ mantetā. Asappurisavācoti asappurisavācaṃ bhāsitā. Asappurisakammantoti asappurisakammānaṃ kattā. Asappurisadiṭṭhīti asappurisadiṭṭhiyā samannāgato. Asappurisadānanti asappurisehi dātabbaṃ dānaṃ. Tyāssa mittāti te assa mittā. Attabyābādhāyapi cetetīti pāṇaṃ hanissāmi, adinnaṃ ādiyissāmi, micchā carissāmi, dasa akusalakammapathe samādāya vattissāmīti evaṃ attano dukkhatthāya cinteti. Parabyābādhāyāti yathā asuko asukaṃ pāṇaṃ hanti, asukassa santakaṃ adinnaṃ ādiyati, dasa akusalakammapathe samādāya vattati, evaṃ naṃ āṇāpessāmīti evaṃ parassa dukkhatthāya cinteti. Ubhayabyābādhāyāti ahaṃ asukañca asukañca gahetvā dasa akusalakammapathe samādāya vattissāmīti evaṃ ubhayadukkhatthāya cintetīti.
Attabyābādhāyapi mantetītiādīsu ahaṃ dasa akusalakammapathe samādāya vattissāmīti mantento attabyābādhāya manteti nāma. Asukaṃ dasa akusalakammapathe samādapessāmīti mantento parabyābādhāya manteti nāma. Aññena saddhiṃ – 『『mayaṃ ubhopi ekato hutvā dasa akusalakammapathe samādāya vattissāmā』』ti mantento ubhayabyābādhāya manteti nāma.
Asakkaccaṃ dānaṃ detīti deyyadhammampi puggalampi na sakkaroti. Deyyadhammaṃ na sakkaroti nāma uttaṇḍulādidosasamannāgataṃ āhāraṃ deti, na pasannaṃ karoti. Puggalaṃ na sakkaroti nāma nisīdanaṭṭhānaṃ asammajjitvā yattha vā tattha vā nisīdāpetvā yaṃ vā taṃ vā ādhārakaṃ ṭhapetvā dānaṃ deti. Asahatthāti attano hatthena, na deti, dāsakammakārādīhi dāpeti. Acittikatvāti heṭṭhā vuttanayena deyyadhammepi puggalepi na cittīkāraṃ katvā deti. Apaviddhanti chaḍḍetukāmo hutvā vammike uragaṃ pakkhipanto viya deti. Anāgamanadiṭṭhikoti no phalapāṭikaṅkhī hutvā deti.
Tatthaupapajjatīti na dānaṃ datvā niraye upapajjati. Yaṃ pana tena pāpaladdhikāya micchādassanaṃ gahitaṃ, tāya micchādiṭṭhiyā niraye upapajjati. Sukkapakkho vuttapaṭipakkhanayena veditabbo. Devamahattatāti chakāmāvacaradevā. Manussamahattatāti tiṇṇaṃ kulānaṃ sampatti. Sesaṃ sabbattha uttānameva. Idaṃ pana suttaṃ suddhavaṭṭavaseneva kathitanti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷapuṇṇamasuttavaṇṇanā niṭṭhitā.
Paṭhamavaggavaṇṇanā niṭṭhitā.
-
Anupadavaggo
-
Anupadasuttavaṇṇanā
93.Evaṃme sutanti anupadasuttaṃ. Tattha etadavocāti etaṃ (paṭi. ma. 3.4) 『『paṇḍito』』tiādinā nayena dhammasenāpatisāriputtattherassa guṇakathaṃ avoca. Kasmā? Avasesattheresu hi mahāmoggallānattherassa iddhimāti guṇo pākaṭo, mahākassapassa dhutavādoti, anuruddhattherassa dibbacakkhukoti, upālittherassa vinayadharoti, revatattherassa jhāyī jhānābhiratoti, ānandattherassa bahussutoti. Evaṃ tesaṃ tesaṃ therānaṃ te te guṇā pākaṭā, sāriputtattherassa pana apākaṭā. Kasmā? Paññavato hi guṇā na sakkā akathitā jānituṃ. Iti bhagavā 『『sāriputtassa guṇe kathessāmī』』ti sabhāgaparisāya sannipātaṃ āgamesi. Visabhāgapuggalānañhi santike vaṇṇaṃ kathetuṃ na vaṭṭati, te vaṇṇe kathiyamāne avaṇṇameva kathenti. Imasmiṃ pana divase therassa sabhāgaparisā sannipati, tassā sannipatitabhāvaṃ disvā satthā vaṇṇaṃ kathento imaṃ desanaṃ ārabhi.
Tattha paṇḍitoti dhātukusalatā āyatanakusalatā paṭiccasamuppādakusalatā ṭhānāṭṭhānakusalatāti imehi catūhi kāraṇehi paṇḍito. Mahāpaññotiādīsu mahāpaññādīhi samannāgatoti attho.
Tatridaṃ mahāpaññādīnaṃ nānattaṃ – tattha katamā mahāpaññā? Mahante sīlakkhandhe pariggaṇhātīti mahāpaññā, mahante samādhikkhandhe, paññākkhandhe, vimuttikkhandhe, vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā, mahantāni ṭhānāṭṭhānāni, mahantā vihārasamāpattiyo , mahantāni ariyasaccāni, mahante satipaṭṭhāne, sammappadhāne, iddhipāde, mahantāni indriyāni, balāni, bojjhaṅgāni, mahante ariyamagge, mahantāni sāmaññaphalāni, mahantā abhiññāyo, mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā.
Katamā puthupaññā, puthu nānākhandhesu ñāṇaṃ pavattatīti puthupaññā. Puthu nānādhātūsu, puthu nānāāyatanesu, puthu nānāatthesu, puthu nānāpaṭiccasamuppādesu, puthu nānāsuññatamanupalabbhesu, puthu nānāatthesu, dhammesu, niruttīsu, paṭibhānesu, puthu nānāsīlakkhandhesu, puthu nānāsamādhi-paññā-vimutti-vimuttiñāṇadassanakkhandhesu, puthu nānāṭhānāṭṭhānesu, puthu nānāvihārasamāpattīsu, puthu nānāariyasaccesu, puthu nānāsatipaṭṭhānesu, sammappadhānesu, iddhipādesu, indriyesu, balesu, bojjhaṅgesu, puthu nānāariyamaggesu, sāmaññaphalesu, abhiññāsu, puthu nānājanasādhāraṇe dhamme samatikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā.
Katamā hāsapaññā, idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlaṃ paripūreti, indriyasaṃvaraṃ paripūreti, bhojane mattaññutaṃ, jāgariyānuyogaṃ, sīlakkhandhaṃ, samādhikkhandhaṃ, paññākkhandhaṃ, vimuttikkhandhaṃ, vimuttiñāṇadassanakkhandhaṃ paripūretīti hāsapaññā. Hāsabahulo pāmojjabahulo ṭhānāṭṭhānaṃ paṭivijjhati, hāsabahulo vihārasamāpattiyo paripūretīti hāsapaññā, hāsabahulo ariyasaccāni paṭivijjhati. Satipaṭṭhāne, sammappadhāne, iddhipāde, indriyāni, balāni, bojjhaṅgāni, ariyamaggaṃ bhāvetīti hāsapaññā, hāsabahulo sāmaññaphalāni sacchikaroti, abhiññāyo paṭivijjhatīti hāsapaññā, hāsabahulo vedatuṭṭhipāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā.
Katamā javanapaññā, yaṃkiñci rūpaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā. Dukkhato khippaṃ… anattato khippaṃ javatīti javanapaññā. Yā kāci vedanā…pe… yaṃkiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… sabbaṃ viññāṇaṃ aniccato dukkhato anattato khippaṃ javatīti javanapaññā. Cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato dukkhato anattato khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā. Vedanā, saññā, saṅkhārā, viññāṇaṃ , cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena…pe… vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ…pe… viññāṇaṃ. Cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.
Katamā tikkhapaññā, khippaṃ kilese chindatīti tikkhapaññā. Uppannaṃ kāmavitakkaṃ nādhivāseti, uppannaṃ byāpādavitakkaṃ, uppannaṃ vihiṃsāvitakkaṃ, uppannuppanne pāpake akusale dhamme, uppannaṃ rāgaṃ, dosaṃ, mohaṃ, kodhaṃ, upanāhaṃ, makkhaṃ, paḷāsaṃ, issaṃ, macchariyaṃ, māyaṃ, sāṭheyyaṃ, thambhaṃ, sārambhaṃ, mānaṃ, atimānaṃ, madaṃ, pamādaṃ, sabbe kilese, sabbe duccarite, sabbe abhisaṅkhāre, sabbe bhavagāmikamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā. Ekasmiṃ āsane cattāro ariyamaggā, cattāri sāmaññaphalāni, catasso paṭisambhidāyo, cha ca abhiññāyo adhigatā honti sacchikatā passitā paññāyāti tikkhapaññā.
Katamā nibbedhikapaññā, idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā. Anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ, mohakkhandhaṃ, kodhaṃ, upanāhaṃ…pe… sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññā.
Anupadadhammavipassananti samāpattivasena vā jhānaṅgavasena vā anupaṭipāṭiyā dhammavipassanaṃ vipassati, evaṃ vipassanto addhamāsena arahattaṃ patto. Mahāmoggallānatthero pana sattahi divasehi. Evaṃ santepi sāriputtatthero mahāpaññavantataro. Mahāmoggallānatthero hi sāvakānaṃ sammasanacāraṃ yaṭṭhikoṭiyā uppīḷento viya ekadesameva sammasanto satta divase vāyamitvā arahattaṃ patto. Sāriputtatthero ṭhapetvā buddhānaṃ paccekabuddhānañca sammasanacāraṃ sāvakānaṃ sammasanacāraṃ nippadesaṃ sammasi. Evaṃ sammasanto addhamāsaṃ vāyami. Arahattañca kira patvā aññāsi – 『『ṭhapetvā buddhe ca paccekabuddhe ca añño sāvako nāma paññāya mayā pattabbaṃ pattuṃ samattho nāma na bhavissatī』』ti. Yathā hi puriso veḷuyaṭṭhiṃ gaṇhissāmīti mahājaṭaṃ veḷuṃ disvā jaṭaṃ chindantassa papañco bhavissatīti antarena hatthaṃ pavesetvā sampattameva yaṭṭhiṃ mūle ca agge ca chinditvā ādāya pakkameyya, so kiñcāpi paṭhamataraṃ gacchati, yaṭṭhiṃ pana sāraṃ vā ujuṃ vā na labhati. Aparo ca tathārūpameva veṇuṃ disvā 『『sace sampattaṃ yaṭṭhiṃ gaṇhissāmi, sāraṃ vā ujuṃ vā na labhissāmī』』ti kacchaṃ bandhitvā mahantena satthena veṇujaṭaṃ chinditvā sārā ceva ujū ca yaṭṭhiyo uccinitvā ādāya pakkameyya. Ayaṃ kiñcāpi pacchā gacchati, yaṭṭhiyo pana sārā ceva ujū ca labhati. Evaṃsampadamidaṃ veditabbaṃ imesaṃ dvinnaṃ therānaṃ padhānaṃ.
Evaṃ pana addhamāsaṃ vāyamitvā dhammasenāpati sāriputtatthero sūkarakhataleṇadvāre bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasuttante desiyamāne dasabalaṃ bījayamāno ṭhito desanānusārena ñāṇaṃ pesetvā pabbajitadivasato pannarasame divase sāvakapāramiñāṇassa matthakaṃ patvā sattasaṭṭhi ñāṇāni paṭivijjhitvā soḷasavidhaṃ paññaṃ anuppatto.
Tatridaṃ, bhikkhave, sāriputtassa anupadadhammavipassanāyāti yā anupadadhammavipassanaṃ vipassatīti anupadadhammavipassanā vuttā, tatra anupadadhammavipassanāya sāriputtassa idaṃ hoti. Idāni vattabbaṃ taṃ taṃ vipassanākoṭṭhāsaṃ sandhāyetaṃ vuttaṃ.
94.Paṭhame jhāneti ye paṭhame jhāne antosamāpattiyaṃ dhammā. Tyāssāti te assa. Anupadavavatthitā hontīti anupaṭipāṭiyā vavatthitā paricchinnā ñātā viditā honti. Kathaṃ? Thero hi te dhamme olokento abhiniropanalakkhaṇo vitakko vattatīti jānāti. Tathā anumajjanalakkhaṇo vicāro, pharaṇalakkhaṇā pīti, sātalakkhaṇaṃ sukhaṃ, avikkhepalakkhaṇā cittekaggatā, phusanalakkhaṇo phasso vedayitalakkhaṇā vedanā, sañjānanalakkhaṇā saññā, cetayitalakkhaṇā cetanā, vijānanalakkhaṇaṃ viññāṇaṃ, kattukamyatālakkhaṇo chando, adhimokkhalakkhaṇo adhimokkho, paggāhalakkhaṇaṃ vīriyaṃ upaṭṭhānalakkhaṇā sati, majjhattalakkhaṇā upekkhā, anunayamanasikāralakkhaṇo manasikāro vattatīti jānāti. Evaṃ jānaṃ abhiniropanaṭṭhena vitakkaṃ sabhāvato vavatthapeti…pe… anunayamanasikāraṇaṭṭhena manasikāraṃ sabhāvabhāvato vavatthapeti. Tena vuttaṃ 『『tyāssa dhammā anupadavavatthitā hontī』』ti.
Viditā uppajjantīti uppajjamānā viditā pākaṭāva hutvā uppajjanti. Viditā upaṭṭhahantīti tiṭṭhamānāpi viditā pākaṭāva hutvā tiṭṭhanti. Viditā abbhatthaṃ gacchantīti nirujjhamānāpi viditā pākaṭāva hutvā nirujjhanti. Ettha pana taṃñāṇatā ceva ñāṇabahutā ca mocetabbā. Yathā hi teneva aṅgulaggena taṃ aṅgulaggaṃ na sakkā phusituṃ, evameva teneva cittena tassa cittassa uppādo vā ṭhiti vā bhaṅgo vā na sakkā jānitunti. Evaṃ tāva taṃñāṇatā mocetabbā. Yadi pana dve cittāni ekato uppajjeyyuṃ, ekena cittena ekassa uppādo vā ṭhiti vā bhaṅgo vā sakkā bhaveyya jānituṃ. Dve pana phassā vā vedanā vā saññā vā cetanā vā cittāni vā ekato uppajjanakāni nāma natthi, ekekameva uppajjati. Evaṃ ñāṇabahutā mocetabbā. Evaṃ sante kathaṃ? Mahātherassa antosamāpattiyaṃ soḷasa dhammā viditā pākaṭā hontīti. Vatthārammaṇānaṃ pariggahitatāya. Therena hi vatthu ceva ārammaṇañca pariggahitaṃ, tenassa tesaṃ dhammānaṃ uppādaṃ āvajjantassa uppādo pākaṭo hoti, ṭhānaṃ āvajjantassa ṭhānaṃ pākaṭaṃ hoti, bhedaṃ āvajjantassa bhedo pākaṭo hoti. Tena vuttaṃ 『『viditā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchantī』』ti. Ahutvā sambhontīti iminā udayaṃ passati. Hutvā paṭiventīti iminā vayaṃ passati.
Anupāyoti rāgavasena anupagamano hutvā. Anapāyoti paṭighavasena anapagato. Anissitoti taṇhādiṭṭhinissayehi anissito. Appaṭibaddhoti chandarāgena abaddho. Vippamuttoti kāmarāgato vippamutto. Visaṃyuttoti catūhi yogehi sabbakilesehi vā visaṃyutto. Vimariyādīkatenāti nimmariyādīkatena. Cetasāti evaṃvidhena cittena viharati.
Tattha dve mariyādā kilesamariyādā ca ārammaṇamariyādā ca. Sace hissa antosamāpattiyaṃ pavatte soḷasa dhamme ārabbha rāgādayo uppajjeyyuṃ, kilesamariyādā tena katā bhaveyya, tesu panassa ekopi na uppannoti kilesamariyādā natthi. Sace panassa antosamāpattiyaṃ pavatte soḷasa dhamme āvajjantassa ekacce āpāthaṃ nāgaccheyyuṃ. Evamassa ārammaṇamariyādā bhaveyyuṃ. Te panassa soḷasa dhamme āvajjantassa āpāthaṃ anāgatadhammo nāma natthīti ārammaṇamariyādāpi natthi.
Aparāpi dve mariyādā vikkhambhanamariyādā ca samucchedamariyādā ca. Tāsu samucchedamariyādā upari āgamissati, imasmiṃ pana ṭhāne vikkhambhanamariyādā adhippetā. Tassa vikkhambhitapaccanīkattā natthīti vimariyādikatena cetasā viharati.
Uttarinissaraṇanti ito uttari nissaraṇaṃ. Aññesu ca suttesu 『『uttari nissaraṇa』』nti nibbānaṃ vuttaṃ, idha pana anantaro viseso adhippetoti veditabbo. Tabbahulīkārāti tassa pajānanassa bahulīkaraṇena. Atthitvevassa hotīti tassa therassa atthītiyeva daḷhataraṃ hoti. Iminā nayena sesavāresupi attho veditabbo.
Dutiyavāre pana sampasādanaṭṭhena sampasādo. Sabhāvato vavatthapeti.
Catutthavāre upekkhāti sukhaṭṭhāne vedanupekkhāva. Passaddhattā cetaso anābhogoti yo so 『『yadeva tattha sukha』』nti cetaso ābhogo, etenetaṃ oḷārikamakkhāyatīti evaṃ passaddhattā cetaso anābhogo vutto, tassa abhāvāti attho. Satipārisuddhīti parisuddhāsatiyeva. Upekkhāpi pārisuddhiupekkhā.
95.Sato vuṭṭhahatīti satiyā samannāgato ñāṇena sampajāno hutvā vuṭṭhāti. Te dhamme samanupassatīti yasmā nevasaññānāsaññāyatane buddhānaṃyeva anupadadhammavipassanā hoti, na sāvakānaṃ, tasmā ettha kalāpavipassanaṃ dassento evamāha.
Paññāyacassa disvā āsavā parikkhīṇā hontīti maggapaññāya cattāri saccāni disvā cattāro āsavā khīṇā honti. Sāriputtattherassa samathavipassanaṃ yuganaddhaṃ āharitvā arahattaṃ pattavāropi atthi, nirodhasamāpattisamāpannavāropi. Arahattaṃ pattavāro idha gahito, nirodhaṃ pana ciṇṇavasitāya aparāparaṃ samāpajjissatīti vadanti.
Tatthassa yasmiṃ kāle nirodhasamāpatti sīsaṃ hoti, nirodhassa vāro āgacchati, phalasamāpatti gūḷhā hoti. Yasmiṃ kāle phalasamāpatti sīsaṃ hoti, phalasamāpattiyā vāro āgacchati, nirodhasamāpatti gūḷhā hoti. Jambudīpavāsino therā pana vadanti 『『sāriputtatthero samathavipassanaṃ yuganaddhaṃ āharitvā anāgāmiphalaṃ sacchikatvā nirodhaṃ samāpajji, nirodhā vuṭṭhāya arahattaṃ patto』』ti. Te dhammeti antosamāpattiyaṃ pavatte tisamuṭṭhānikarūpadhamme, heṭṭhā nevasaññānāsaññāyatanasamāpattiyaṃ pavattadhamme vā. Tepi hi imasmiṃ vāre vipassitabbadhammāva, tasmā te vā vipassatīti dassetuṃ idaṃ vuttanti veditabbaṃ.
97.Vasippatoti ciṇṇavasitaṃ patto. Pāramippattoti nipphattiṃ patto. Orasotiādīsu thero bhagavato ure nibbattasaddaṃ sutvā jātoti oraso, mukhena pabhāvitaṃ saddaṃ sutvā jātoti mukhato jāto, dhammena pana jātattā nimmitattā dhammajo dhammanimmito, dhammadāyassa ādiyanato dhammadāyādo, āmisadāyassa anādiyanato no āmisadāyādoti veditabbo. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Anupadasuttavaṇṇanā niṭṭhitā.
- Chabbisodhanasuttavaṇṇanā
98.Evaṃme sutanti chabbisodhanasuttaṃ. Tattha khīṇā jātītiādīsu ekenāpi padena aññā byākatāva hoti, dvīhipi. Idha pana catūhi padehi aññabyākaraṇaṃ āgataṃ. Diṭṭhe diṭṭhavāditātiādīsu yāya cetanāya diṭṭhe diṭṭhaṃ meti vadati, sā diṭṭhe diṭṭhavāditā nāma. Sesapadesupi eseva nayo. Ayamanudhammoti ayaṃ sabhāvo. Abhinanditabbanti na kevalaṃ abhinanditabbaṃ, parinibbutassa panassa sabbopi khīṇāsavassa sakkāro kātabbo. Uttariṃ pañhoti sace panassa veyyākaraṇena asantuṭṭhā hotha, uttarimpi ayaṃ pañho pucchitabboti dasseti. Ito paresupi tīsu vāresu ayameva nayo.
99.Abalanti dubbalaṃ. Virāgunanti vigacchanasabhāvaṃ. Anassāsikanti assāsavirahitaṃ. Upāyūpādānāti taṇhādiṭṭhīnametaṃ adhivacanaṃ. Taṇhādiṭṭhiyo hi tebhūmakadhamme upentīti upāyā, upādiyantīti upādānā. Cetaso adiṭṭhānābhinivesānusayātipi tāsaṃyeva nāmaṃ. Cittañhi taṇhādiṭṭhīhi sakkāyadhammesu tiṭṭhati adhitiṭṭhatīti taṇhādiṭṭhiyo cetaso adhiṭṭhānā, tāhi taṃ abhinivisatīti abhinivesā, tāhiyeva taṃ anusetīti anusayāti vuccanti. Khayāvirāgātiādīsu khayena virāgenāti attho. Sabbāni cetāni aññamaññavevacanāneva.
100.Pathavīdhātūti patiṭṭhānadhātu. Āpodhātūti ābandhanadhātu. Tejodhātūti paripācanadhātu. Vāyodhātūti vitthambhanadhātu. Ākāsadhātūti asamphuṭṭhadhātu. Viññāṇadhātūti vijānanadhātu. Na anattato upagacchinti ahaṃ attāti attakoṭṭhāsena na upagamiṃ. Na ca pathavīdhātunissitanti pathavīdhātunissitā sesadhātuyo ca upādārūpañca arūpakkhandhā ca. Tepi hi nissitavatthurūpānaṃ pathavīdhātunissitattā ekena pariyāyena pathavīdhātunissitāva. Tasmā 『『na ca pathavīdhātunissita』』nti vadanto sesarūpārūpadhammepi attato na upagacchinti vadati. Ākāsadhātunissitapade pana avinibbhogavasena sabbampi bhūtupādārūpaṃ ākāsadhātunissitaṃ nāma , tathā taṃnissitarūpavatthukā arūpakkhandhā. Evaṃ idhāpi rūpārūpaṃ gahitameva hoti. Viññāṇadhātunissitapade pana sahajātā tayo khandhā cittasamuṭṭhānarūpañca viññāṇadhātunissitanti rūpārūpaṃ gahitameva hoti.
101.Rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesūti ettha yaṃ atīte cakkhudvārassa āpāthaṃ āgantvā niruddhaṃ, yañca anāgate āpāthaṃ āgantvā nirujjhissati, yampi etarahi āgantvā niruddhaṃ, taṃ sabbaṃ rūpaṃ nāma. Yaṃ pana atītepi āpāthaṃ anāgantvā niruddhaṃ, anāgatepi anāgantvā nirujjhissati, etarahipi anāgantvā niruddhaṃ, taṃ cakkhuviññāṇaviññātabbadhammesu saṅgahitanti vutte tipiṭakacūḷābhayatthero āha – 『『imasmiṃ ṭhāne dvidhā karotha, upari chandovāre kinti karissatha, nayidaṃ labbhatī』』ti. Tasmā tīsu kālesu āpāthaṃ āgataṃ vā anāgataṃ vā sabbampi taṃ rūpameva, cakkhuviññāṇasampayuttā pana tayo khandhā cakkhuviññāṇaviññātabbadhammāti veditabbā. Ayañhettha attho 『『cakkhuviññāṇena saddhiṃ viññātabbesu dhammesū』』ti. Chandoti taṇhāchando. Rāgoti sveva rajjanavasena rāgo. Nandīti sveva abhinandanavasena nandī. Taṇhāti sveva taṇhāyanavasena taṇhā. Sesadvāresupi eseva nayo.
102.Ahaṅkāramamaṅkāramānānusayāti ettha ahaṅkāro māno, mamaṅkāro taṇhā, sveva mānānusayo. Āsavānaṃ khayañāṇāyāti idaṃ pubbenivāsaṃ dibbacakkhuñca avatvā kasmā vuttaṃ? Bhikkhū lokiyadhammaṃ na pucchanti, lokuttarameva pucchanti, tasmā pucchitapañhaṃyeva kathento evamāha. Ekavissajjitasuttaṃ nāmetaṃ, chabbisodhanantipissa nāmaṃ. Ettha hi cattāro vohārā pañca khandhā cha dhātuyo cha ajjhattikabāhirāni āyatanāni attano saviññāṇakakāyo paresaṃ saviññāṇakakāyoti ime cha koṭṭhāsā visuddhā, tasmā 『『chabbisodhaniya』』nti vuttaṃ. Parasamuddavāsittherā pana attano ca parassa ca viññāṇakakāyaṃ ekameva katvā catūhi āhārehi saddhinti cha koṭṭhāse vadanti.
Ime pana cha koṭṭhāsā 『『kiṃ te adhigataṃ, kinti te adhigataṃ, kadā te adhigataṃ, kattha te adhigataṃ, katame te kilesā pahīnā, katamesaṃ tvaṃ dhammānaṃ lābhī』』ti (pārā. 198) evaṃ vinayaniddesapariyāyena sodhetabbā.
Ettha hi kiṃ te adhigatanti adhigamapucchā, jhānavimokkhādīsu sotāpattimaggādīsu vā kiṃ tayā adhigataṃ. Kinti te adhigatanti upāyapucchā. Ayañhi etthādhippāyo – kiṃ tayā aniccalakkhaṇaṃ dhuraṃ katvā adhigataṃ, dukkhānattalakkhaṇesu aññataraṃ vā, kiṃ vā samādhivasena abhinivisitvā , udāhu vipassanāvasena, tathā kiṃ rūpe abhinivisitvā, udāhu arūpe, kiṃ vā ajjhattaṃ abhinivisitvā, udāhu bahiddhāti. Kadā te adhigatanti kālapucchā, pubbaṇhamajjhanhikādīsu katarasmiṃ kāleti vuttaṃ hoti.
Kattha te adhigatanti okāsapucchā, kismiṃ okāse, kiṃ rattiṭṭhāne divāṭṭhāne rukkhamūle maṇḍape katarasmiṃ vā vihāreti vuttaṃ hoti. Katame te kilesā pahīnāti pahīnakilese pucchati, kataramaggavajjhā tava kilesā pahīnāti vuttaṃ hoti.
Katamesaṃ tvaṃ dhammānaṃ lābhīti paṭiladdhadhammapucchā, paṭhamamaggādīsu katamesaṃ tvaṃ dhammānaṃ lābhīti vuttaṃ hoti.
Tasmā idāni cepi koci bhikkhu uttarimanussadhammādhigamaṃ byākareyya, na so ettāvatāva sakkātabbo. Imesu pana chasu ṭhānesu sodhanatthaṃ vattabbo 『『kiṃ te adhigataṃ, kiṃ jhānaṃ udāhu vimokkhādīsu aññatara』』nti? Yo hi yena adhigato dhammo, so tassa pākaṭo hoti. Sace 『『idaṃ nāma me adhigata』』nti vadati, tato 『『kinti te adhigata』』nti pucchitabbo. Aniccalakkhaṇādīsu kiṃ dhuraṃ katvā, aṭṭhatiṃsāya vā ārammaṇesu rūpārūpaajjhattabahiddhādibhedesu vā dhammesu kena mukhena abhinivisitvāti? Yo hi yassābhiniveso, so tassa pākaṭo hoti.
Sace pana 『『ayaṃ nāma me abhiniveso, evaṃ mayā adhigata』』nti vadati, tato 『『kadā te adhigata』』nti pucchitabbo, 『『kiṃ pubbaṇhe, udāhu majjhanhikādīsu aññatarasmiṃ kāle』』ti ? Sabbesañhi attanā adhigatakālo pākaṭo hoti. Sace 『『amukasmiṃ nāma me kāle adhigata』』nti vadati, tato 『『kattha te adhigata』』nti pucchitabbo, 『『kiṃ divāṭṭhāne, udāhu rattiṭṭhānādīsu aññatarasmiṃ okāse』』ti? Sabbesañhi attanā adhigatokāso pākaṭo hoti. Sace 『『amukasmiṃ nāma me okāse adhigata』』nti vadati, tato 『『katame te kilesā pahīnā』』ti pucchitabbo, 『『kiṃ paṭhamamaggavajjhā, udāhu dutiyādimaggavajjhā』』ti? Sabbesañhi attanā adhigatamaggena pahīnakilesā pākaṭā honti.
Sace 『『ime nāma me kilesā pahīnā』』ti vadati, tato 『『katamesaṃ tvaṃ dhammānaṃ lābhī』』ti pucchitabbo, 『『kiṃ sotāpattimaggassa, udāhu sakadāgāmimaggādīsu aññatarassā』』ti? Sabbesañhi attanā adhigatadhammo pākaṭo hoti. Sace 『『imesaṃ nāmāhaṃ dhammānaṃ lābhī』』ti vadati, ettāvatāpissa vacanaṃ na saddhātabbaṃ. Bahussutā hi uggahaparipucchākusalā bhikkhū imāni cha ṭhānāni sodhetuṃ sakkonti. Imassa bhikkhuno āgamanapaṭipadā sodhetabbā, yadi āgamanapaṭipadā na sujjhati, 『『imāya paṭipadāya lokuttaradhammā nāma na labbhantī』』ti apanetabbo.
Yadi panassa āgamanapaṭipadā sujjhati, 『『dīgharattaṃ tīsu sikkhāsu appamatto jāgariyamanuyutto catūsu paccayesu alaggo ākāse pāṇisamena cetasā viharatī』』ti paññāyati, tassa bhikkhuno byākaraṇaṃ paṭipadāya saddhiṃ saṃsandati sameti. 『『Seyyathāpi nāma gaṅgodakaṃ yamunodakena saddhiṃ saṃsandati sameti, evameva supaññattā tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati sameti nibbānañca paṭipadā cā』』ti (dī. ni. 2.296) vuttasadisaṃ hoti.
Apica kho ettakenāpi sakkāro na kātabbo. Kasmā? Ekaccassa hi puthujjanassāpi sato khīṇāsavapaṭipattisadisā paṭipadā hoti. Tasmā so bhikkhu tehi tehi upāyehi uttāsetabbo. Khīṇāsavassa nāma asaniyāpi matthake patamānāya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā na hoti, puthujjanassa appamattakenāpi hoti.
Tatrimāni vatthūni – dīghabhāṇakaabhayatthero kira ekaṃ piṇḍapātikaṃ pariggahetuṃ asakkonto daharassa saññaṃ adāsi. So taṃ nhāyamānaṃ kalyāṇīnadīmukhadvāre nimujjitvā pāde aggahesi. Piṇḍapātiko kumbhīloti saññāya mahāsaddamakāsi, tadā naṃ puthujjanoti sañjāniṃsu. Candamukhatissarājakāle pana mahāvihāre saṅghatthero khīṇāsavo dubbalacakkhuko vihāreyeva acchi. Rājā theraṃ pariggaṇhissāmīti bhikkhūsu bhikkhācāraṃ gatesu appasaddo upasaṅkamitvā sappo viya pāde aggahesi. Thero silāthambho viya niccalo hutvā ko etthāti āha ? Ahaṃ, bhante, tissoti. Sugandhaṃ vāyasi no tissāti? Evaṃ khīṇāsavassa bhayaṃ nāma natthīti.
Ekacco pana puthujjanopi atisūro hoti nibbhayo. So rañjanīyena ārammaṇena pariggaṇhitabbo. Vasabharājāpi hi ekaṃ theraṃ pariggaṇhamāno ghare nisīdāpetvā tassa santike badarasāḷavaṃ maddamāno nisīdi. Mahātherassa kheḷo cali, tato therassa puthujjanabhāvo āvibhūto. Khīṇāsavassa hi rasataṇhā nāma suppahīnā, dibbesupi rasesu nikanti nāma na hoti. Tasmā imehi upāyehi pariggahetvā sacassa bhayaṃ vā chambhitattaṃ vā lomahaṃso vā rasataṇhā vā uppajjati, na tvaṃ arahāti apanetabbo. Sace pana abhīrū acchambhī anutrāsī hutvā sīho viya nisīdati, dibbārammaṇepi nikantiṃ na janeti. Ayaṃ bhikkhu sampannaveyyākaraṇo samantā rājarājamahāmattādīhi pesitaṃ sakkāraṃ arahatīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Chabbisodhanasuttavaṇṇanā niṭṭhitā.
- Sappurisadhammasuttavaṇṇanā
105.Evaṃme sutanti sappurisadhammasuttaṃ. Tattha sappurisadhammanti sappurisānaṃ dhammaṃ. Asappurisadhammanti pāpapurisānaṃ dhammaṃ. Evaṃ mātikaṃ ṭhapetvāpi puna yathā nāma maggakusalo puriso vāmaṃ muñcitvā dakkhiṇaṃ gaṇhāti. Paṭhamaṃ muñcitabbaṃ katheti, evaṃ pahātabbaṃ dhammaṃ paṭhamaṃ desento katamo ca, bhikkhave, asappurisadhammotiādimāha. Tattha uccākulāti khattiyakulā vā brāhmaṇakulā vā. Etadeva hi kuladvayaṃ 『『uccākula』』nti vuccati. So tattha pujjoti so bhikkhu tesu bhikkhūsu pūjāraho. Antaraṃ karitvāti abbhantaraṃ katvā.
Mahākulāti khattiyakulā vā brāhmaṇakulā vā vessakulā vā. Idameva hi kulattayaṃ 『『mahākula』』nti vuccati. Mahābhogakulāti mahantehi bhogehi samannāgatā kulā. Uḷārabhogakulāti uḷārehi paṇītehi bhogehi sampannakulā. Imasmiṃ padadvaye cattāripi kulāni labbhanti. Yattha katthaci kule jāto hi puññabalehi mahābhogopi uḷārabhogopi hotiyeva.
106.Yasassīti parivārasampanno. Appaññātāti rattiṃ khittasarā viya saṅghamajjhādīsu na paññāyanti. Appesakkhāti appaparivārā.
107.Āraññikoti samādinnaāraññikadhutaṅgo. Sesadhutaṅgesupi eseva nayo. Imasmiñca sutte pāḷiyaṃ naveva dhutaṅgāni āgatāni, vitthārena panetāni terasa honti. Tesu yaṃ vattabbaṃ, taṃ sabbaṃ sabbākārena visuddhimagge dhutaṅganiddese vuttameva.
108.Atammayatāti tammayatā vuccati taṇhā, nittaṇhāti attho. Atammayataññeva antaraṃ karitvāti nittaṇhataṃyeva kāraṇaṃ katvā abbhantaraṃ vā katvā, citte uppādetvāti attho.
Nirodhavāre yasmā anāgāmikhīṇāsavāva taṃ samāpattiṃ samāpajjanti, puthujjanassa sā natthi, tasmā asappurisavāro parihīno. Na kañci maññatīti kañci puggalaṃ tīhi maññanāhi na maññati. Nakuhiñci maññatīti kismiñci okāse na maññati. Na kenaci maññatīti kenaci vatthunāpi taṃ puggalaṃ na maññati. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Sappurisadhammasuttavaṇṇanā niṭṭhitā.
- Sevitabbāsevitabbasuttavaṇṇanā
109.Evaṃme sutanti sevitabbāsevitabbasuttaṃ. Tattha tañca aññamaññaṃ kāyasamācāranti aññaṃ sevitabbaṃ kāyasamācāraṃ, aññaṃ asevitabbaṃ vadāmi, sevitabbameva kenaci pariyāyena asevitabbanti, asevitabbaṃ vā sevitabbanti ca na vadāmīti attho. Vacīsamācārādīsu eseva nayo. Iti bhagavā sattahi padehi mātikaṃ ṭhapetvā vitthārato avibhajitvāva desanaṃ niṭṭhāpesi. Kasmā? Sāriputtattherassa okāsakaraṇatthaṃ.
113.Manosamācāre micchādiṭṭhisammādiṭṭhiyo diṭṭhipaṭilābhavasena visuṃ aṅgaṃ hutvā ṭhitāti na gahitā.
114.Cittuppāde akammapathappattā abhijjhādayo veditabbā.
- Saññāpaṭilābhavāre abhijjhāsahagatāya saññāyātiādīni kāmasaññādīnaṃ dassanatthaṃ vuttāni.
117.Sabyābajjhanti sadukkhaṃ. Apariniṭṭhitabhāvāyāti bhavānaṃ apariniṭṭhitabhāvāya. Ettha ca sabyābajjhattabhāvā nāma cattāro honti. Puthujjanopi hi yo tenattabhāvena bhavaṃ pariniṭṭhāpetuṃ na sakkoti, tassa paṭisandhito paṭṭhāya akusalā dhammā vaḍḍhanti, kusalā dhammā ca parihāyanti, sadukkhameva attabhāvaṃ abhinibbatteti nāma. Tathā sotāpannasakadāgāmianāgāmino. Puthujjanādayo tāva hontu, anāgāmī kathaṃ sabyābajjhaṃ attabhāvaṃ abhinibbatteti, kathañcassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantīti. Anāgāmīpi hi suddhāvāse nibbatto uyyānavimānakapparukkhe oloketvā 『『aho sukhaṃ aho sukha』』nti udānaṃ udāneti, anāgāmino bhavalobho bhavataṇhā appahīnāva honti, tassa appahīnataṇhatāya akusalā vaḍḍhanti nāma, kusalā parihāyanti nāma, sadukkhameva attabhāvaṃ abhinibbatteti, apariniṭṭhitabhavoyeva hotīti veditabbo.
Abyābajjhanti adukkhaṃ. Ayampi catunnaṃ janānaṃ vasena veditabbo. Yo hi puthujjanopi tenattabhāvena bhavaṃ pariniṭṭhāpetuṃ sakkoti, puna paṭisandhiṃ na gaṇhāti, tassa paṭisandhiggahaṇato paṭṭhāya akusalā parihāyanti, kusalāyeva vaḍḍhanti, adukkhameva attabhāvaṃ nibbatteti, pariniṭṭhitabhavoyeva nāma hoti. Tathā sotāpannasakadāgāmianāgāmino. Sotāpannādayo tāva hontu, puthujjano kathaṃ abyābajjhaattabhāvaṃ nibbatteti, kathañcassa akusalaparihāniādīni hontīti. Puthujjanopi pacchimabhaviko tenattabhāvena bhavaṃ pariniṭṭhāpetuṃ samattho hoti. Tassa aṅgulimālassa viya ekenūnapāṇasahassaṃ ghātentassāpi attabhāvo abyābajjhoyeva nāma, bhavaṃ pariniṭṭhāpetiyeva nāma. Akusalameva hāyati, vipassanameva gabbhaṃ gaṇhāpeti nāma.
119.Cakkhuviññeyyantiādīsu yasmā ekaccassa tasmiṃyeva rūpe rāgādayo uppajjanti, abhinandati assādeti, abhinandanto assādento anayabyasanaṃ pāpuṇāti, ekaccassa nuppajjanti, nibbindati virajjati, nibbindanto virajjanto nibbutiṃ pāpuṇāti, tasmā 『『tañca aññamañña』』nti na vuttaṃ. Esa nayo sabbattha.
Evaṃ vitthārena atthaṃ ājāneyyunti ettha ke bhagavato imassa bhāsitassa atthaṃ ājānanti, ke na ājānantīti? Ye tāva imassa suttassa pāḷiñca aṭṭhakathañca uggaṇhitvā takkarā na honti, yathāvuttaṃ anulomapaṭipadaṃ na paṭipajjanti, te na ājānanti nāma. Ye pana takkarā honti, yathāvuttaṃ anulomapaṭipadaṃ paṭipajjanti, te ājānanti nāma. Evaṃ santepi sapaṭisandhikānaṃ tāva dīgharattaṃ hitāya sukhāya hotu, appaṭisandhikānaṃ kathaṃ hotīti. Appaṭisandhikā anupādānā viya jātavedā parinibbāyanti, kappasatasahassānampi accayena tesaṃ puna dukkhaṃ nāma natthi. Iti ekaṃsena tesaṃyeva dīgharattaṃ hitāya sukhāya hoti. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Sevitabbāsevitabbasuttavaṇṇanā niṭṭhitā.
- Bahudhātukasuttavaṇṇanā
124.Evaṃme sutanti bahudhātukasuttaṃ. Tattha bhayānītiādīsu bhayanti cittutrāso. Upaddavoti anekaggatākāro. Upasaggoti upasaṭṭhākāro tattha tattha lagganākāro. Tesaṃ evaṃ nānattaṃ veditabbaṃ – pabbatādivisamanissitā corā janapadavāsīnaṃ pesenti 『『mayaṃ asukadivase nāma tumhākaṃ gāmaṃ paharissāmā』』ti. Taṃ pavattiṃ sutakālato paṭṭhāya bhayaṃ santāsaṃ āpajjanti. Ayaṃ cittutrāso nāma. 『『Idha no corā kupitā anatthampi āvaheyyu』』nti hatthasāraṃ gahetvā dvipadacatuppadehi saddhiṃ araññaṃ pavisitvā tattha tattha bhūmiyaṃ nipajjanti, ḍaṃsamakasādīhi khajjamānā gumbantarāni pavisanti, khāṇukaṇṭake maddanti. Tesaṃ evaṃ vicarantānaṃ vikkhittabhāvo anekaggatākāro nāma. Tato coresu yathāvutte divase anāgacchantesu 『『tucchakasāsanaṃ taṃ bhavissati, gāmaṃ pavisissāmā』』ti saparikkhārā gāmaṃ pavisanti, atha tesaṃ paviṭṭhabhāvaṃ ñatvā gāmaṃ parivāretvā dvāre aggiṃ datvā manusse ghātetvā corā sabbaṃ vibhavaṃ vilumpetvā gacchanti. Tesu ghātitāvasesā aggiṃ nibbāpetvā koṭṭhacchāyabhitticchāyādīsu tattha tattha laggitvā nisīdanti naṭṭhaṃ anusocamānā. Ayaṃ upasaṭṭhākāro lagganākāro nāma.
Naḷāgārāti naḷehi paricchannā agārā, sesasambhārā panettha rukkhamayā honti. Tiṇāgārepi eseva nayo. Bālato uppajjantīti bālameva nissāya uppajjanti. Bālo hi apaṇḍitapuriso rajjaṃ vā uparajjaṃ vā aññaṃ vā pana mahantaṃ ṭhānaṃ patthento katipaye attanā sadise vidhavāputte mahādhutte gahetvā 『『etha ahaṃ tumhe issare karissāmī』』ti pabbatagahanādīni nissāya antante gāme paharanto dāmarikabhāvaṃ jānāpetvā anupubbena nigamepi janapadepi paharati, manussā gehāni chaḍḍetvā khemantaṭṭhānaṃ patthayamānā pakkamanti, te nissāya vasantā bhikkhūpi bhikkhuniyopi attano attano vasanaṭṭhānāni pahāya pakkamanti. Gatagataṭṭhāne bhikkhāpi senāsanampi dullabhaṃ hoti. Evaṃ catunnaṃ parisānaṃ bhayaṃ āgatameva hoti. Pabbajitesupi dve bālā bhikkhū aññamaññaṃ vivādaṃ paṭṭhapetvā codanaṃ ārabhanti . Iti kosambivāsikānaṃ viya mahākalaho uppajjati, catunnaṃ parisānaṃ bhayaṃ āgatameva hotīti evaṃ yāni kānici bhayāni uppajjanti, sabbāni tāni bālato uppajjantīti veditabbāni.
Etadavocāti bhagavatā dhammadesanā matthakaṃ apāpetvāva niṭṭhāpitā. Yaṃnūnāhaṃ dasabalaṃ pucchitvā sabbaññutaññāṇenevassa desanāya pāripūriṃ kareyyanti cintetvā etaṃ 『『kittāvatā nu kho, bhante』』tiādivacanaṃ avoca.
- Aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggaho, aḍḍhaṭṭhamakadhātuyo arūpapariggahoti rūpārūpapariggahova kathito. Sabbāpi khandhavasena pañcakkhandhā honti. Pañcapi khandhā dukkhasaccaṃ, tesaṃ samuṭṭhāpikā taṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, nirodhapajānanā paṭipadā maggasaccaṃ. Iti catusaccakammaṭṭhānaṃ ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti. Ayamettha saṅkhepo, vitthārato panetā dhātuyo visuddhimagge kathitāva. Jānāti passatīti saha vipassanāya maggo vutto.
Pathavīdhātuādayo saviññāṇakakāyaṃ suññato nissattato dassetuṃ vuttā. Tāpi purimāhi aṭṭhārasahi dhātūhi pūretabbā. Pūrentena viññāṇadhātuto nīharitvā pūretabbā. Viññāṇadhātu hesā cakkhuviññāṇādivasena chabbidhā hoti. Tattha cakkhuviññāṇadhātuyā pariggahitāya tassā vatthu cakkhudhātu, ārammaṇaṃ rūpadhātūti dve dhātuyo pariggahitāva honti. Esa nayo sabbattha. Manoviññāṇadhātuyā pana pariggahitāya tassā purimapacchimavasena manodhātu, ārammaṇavasena dhammadhātūti dve dhātuyo pariggahitāva honti. Iti imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggahoti purimanayeneva idampi ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti.
Sukhadhātūtiādīsu sukhañca taṃ nissattasuññataṭṭhena dhātu cāti sukhadhātu. Esa nayo sabbattha. Ettha ca purimā catasso dhātuyo sappaṭipakkhavasena gahitā, pacchimā dve sarikkhakavasena. Avibhūtabhāvena hi upekkhādhātu avijjādhātuyā sarikkhā. Ettha ca sukhadukkhadhātūsu pariggahitāsu kāyaviññāṇadhātu pariggahitāva hoti, sesāsu pariggahitāsu manoviññāṇadhātu pariggahitāva hoti. Imāpi cha dhātuyo heṭṭhā aṭṭhārasahiyeva pūretabbā. Pūrentena upekkhādhātuto nīharitvā pūretabbā. Iti imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggahoti purimanayeneva idampi ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti.
Kāmadhātuādīnaṃ dvedhāvitakke (ma. ni. 1.206) kāmavitakkādīsu vuttanayeneva attho veditabbo. Abhidhammepi 『『tattha katamā kāmadhātu, kāmapaṭisaṃyutto takko vitakko』』tiādinā (vibha. 182) nayeneva etāsaṃ vitthāro āgatoyeva. Imāpi cha dhātuyo heṭṭhā aṭṭhārasahiyeva pūretabbā. Pūrentena kāmadhātuto nīharitvā pūretabbā. Iti imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggahoti purimanayeneva idampi ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti.
Kāmadhātuādīsu pañca kāmāvacarakkhandhā kāmadhātu nāma, pañca rūpāvacarakkhandhā rūpadhātu nāma, cattāro arūpāvacarakkhandhā arūpadhātu nāma. Abhidhamme pana 『『tattha katamā kāmadhātu, heṭṭhato avīcinirayaṃ pariyantaṃ karitvā』』tiādinā (vibha. 182) nayena etāsaṃ vitthāro āgatoyeva. Imāpi tisso dhātuyo heṭṭhā aṭṭhārasahiyeva pūretabbā. Pūrentena kāmadhātuto nīharitvā pūretabbā. Iti imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggahoti purimanayeneva idampi ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti.
Saṅkhatāti paccayehi samāgantvā katā, pañcannaṃ khandhānametaṃ adhivacanaṃ. Na saṅkhatā asaṅkhatā. Nibbānassetaṃ adhivacanaṃ. Imāpi dve dhātuyo heṭṭhā aṭṭhārasahiyeva pūretabbā. Pūrentena saṅkhatadhātuto nīharitvā pūretabbā. Iti imāsu aṭṭhārasasu dhātūsu aḍḍhekādasadhātuyo rūpapariggahoti purimanayeneva idampi ekassa bhikkhuno niggamanaṃ matthakaṃ pāpetvā kathitaṃ hoti.
126.Ajjhattikabāhirānīti ajjhattikāni ca bāhirāni ca. Ettha hi cakkhuādīni ajjhattikāni cha, rūpādīni bāhirāni cha. Idhāpi jānāti passatīti saha vipassanāya maggo kathito.
Imasmiṃsati idantiādi mahātaṇhāsaṅkhaye vitthāritameva.
127.Aṭṭhānanti hetupaṭikkhepo. Anavakāsoti paccayapaṭikkhepo. Ubhayenāpi kāraṇameva paṭikkhipati. Kāraṇañhi tadāyattavuttitāya attano phalassa ṭhānanti ca avakāsoti ca vuccati. Yanti yena kāraṇena. Diṭṭhisampannoti maggadiṭṭhiyā sampanno sotāpanno ariyasāvako. Kañci saṅkhāranti catubhūmakesu saṅkhatasaṅkhāresu kañci ekasaṅkhārampi. Niccato upagaccheyyāti niccoti gaṇheyya. Netaṃ ṭhānaṃ vijjatīti etaṃ kāraṇaṃ natthi na upalabbhati. Yaṃ puthujjanoti yena kāraṇena puthujjano. Ṭhānametaṃ vijjatīti etaṃ kāraṇaṃ atthi. Sassatadiṭṭhiyā hi so tebhūmakesu saṅkhatasaṅkhāresu kañci saṅkhāraṃ niccato gaṇheyyāti attho. Catutthabhūmakasaṅkhārā pana tejussadattā divasaṃ santatto ayoguḷo viya makkhikānaṃ diṭṭhiyā vā aññesaṃ vā akusalānaṃ ārammaṇaṃ na honti. Iminā nayena kañci saṅkhāraṃ sukhatotiādīsupi attho veditabbo.
Sukhato upagaccheyyāti 『『ekantasukhī attā hoti arogo paraṃ maraṇā』』ti (ma. ni. 3.21, 22) evaṃ attadiṭṭhivasena sukhato gāhaṃ sandhāyetaṃ vuttaṃ. Diṭṭhivippayuttacittena pana ariyasāvako pariḷāhābhibhūto pariḷāhavūpasamatthaṃ mattahatthiṃ parittāsito viya, cokkhabrāhmaṇo viya ca gūthaṃ kañci saṅkhāraṃ sukhato upagacchati. Attavāre kasiṇādipaṇṇattisaṅgahatthaṃ saṅkhāranti avatvā kañci dhammanti vuttaṃ. Idhāpi ariyasāvakassa catubhūmakavasena veditabbo, puthujjanassa tebhūmakavasena. Sabbavāresu ariyasāvakassāpi tebhūmakavaseneva paricchedo vaṭṭati. Yaṃ yañhi puthujjano gaṇhāti, tato tato ariyasāvako gāhaṃ viniveṭheti. Puthujjano hi yaṃ yaṃ niccaṃ sukhaṃ attāti gaṇhāti, taṃ taṃ ariyasāvako aniccaṃ dukkhaṃ anattāti gaṇhanto taṃ gāhaṃ viniveṭheti.
128.Mātarantiādīsu janikāva mātā, janako pitā, manussabhūtova khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako aññaṃ jīvitā voropeyyāti? Etampi aṭṭhānaṃ. Sacepi hi bhavantaragataṃ ariyasāvakaṃ attano ariyabhāvaṃ ajānantampi koci evaṃ vadeyya 『『imaṃ kunthakipillikaṃ jīvitā voropetvā sakalacakkavāḷagabbhe cakkavattirajjaṃ paṭipajjāhī』』ti , neva so taṃ jīvitā voropeyya. Athāpi naṃ evaṃ vadeyya 『『sace imaṃ na ghātessasi, sīsaṃ te chindissāmā』』ti. Sīsamevassa chindeyya, na ca so taṃ ghāteyya. Puthujjanabhāvassa pana mahāsāvajjabhāvadassanatthaṃ ariyasāvakassa ca baladīpanatthametaṃ vuttaṃ. Ayañhettha adhippāyo – sāvajjo puthujjanabhāvo, yatra hi nāma puthujjano mātughātādīnipi ānantariyāni karissati. Mahābalo ca ariyasāvako, yo etāni kammāni na karotīti.
Duṭṭhacittoti vadhakacittena paduṭṭhacitto. Lohitaṃ uppādeyyāti jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya. Saṅghaṃ bhindeyyāti samānasaṃvāsakaṃ samānasīmāya ṭhitaṃ pañcahi kāraṇehi saṅghaṃ bhindeyya. Vuttañhetaṃ 『『pañcahupāli ākārehi saṅgho bhijjati. Kammena uddesena voharanto anussāvanena salākaggāhenā』』ti (pari. 458).
Tattha kammenāti apalokanādīsu catūsu kammesu aññatarena kammena. Uddesenāti pañcasu pātimokkhuddesesu aññatarena uddesena. Voharantoti kathayanto, tāhi tāhi uppattīhi adhammaṃ dhammotiādīni aṭṭhārasa bhedakaravatthūni dīpento. Anussāvanenāti nanu tumhe jānātha mayhaṃ uccākulā pabbajitabhāvaṃ bahussutabhāvañca, mādiso nāma uddhammaṃ ubbinayaṃ satthusāsanaṃ gāheyyāti cittampi uppādetuṃ tumhākaṃ yuttaṃ, kiṃ mayhaṃ avīci nīluppalavanaṃ viya sītalo, kiṃ ahaṃ apāyato na bhāyāmītiādinā nayena kaṇṇamūle vacībhedaṃ katvā anussāvanena. Salākaggāhenāti evaṃ anussāvetvā tesaṃ cittaṃ upatthambhetvā anivattidhamme katvā 『『gaṇhatha imaṃ salāka』』nti salākaggāhena.
Ettha ca kammameva uddeso vā pamāṇaṃ, vohārānussāvanasalākaggāhā pana pubbabhāgā. Aṭṭhārasavatthudīpanavasena hi voharantena tattha rucijananatthaṃ anussāvetvā salākāya gāhitāyapi abhinnova hoti saṅgho. Yadā pana evaṃ cattāro vā atirekā vā salākaṃ gāhetvā āveṇikaṃ kammaṃ vā uddesaṃ vā karonti, tadā saṅgho bhinno nāma hoti. Evaṃ diṭṭhisampanno puggalo saṅghaṃ bhindeyyāti netaṃ ṭhānaṃ vijjati. Ettāvatā mātughātādīni pañca ānantariyakammāni dassitāni honti, yāni puthujjano karoti, na ariyasāvako, tesaṃ āvibhāvatthaṃ –
Kammato dvārato ceva, kappaṭṭhitiyato tathā;
Pākasādhāraṇādīhi, viññātabbo vinicchayo.
Tattha kammato tāva – ettha hi manussabhūtasseva manussabhūtaṃ mātaraṃ vā pitaraṃ vā api parivattaliṅgaṃ jīvitā voropentassa kammaṃ ānantariyaṃ hoti, tassa vipākaṃ paṭibāhissāmīti sakalacakkavāḷaṃ mahācetiyappamāṇehi kañcanathūpehi pūretvāpi sakalacakkavāḷaṃ pūretvā nisinnabhikkhusaṅghassa mahādānaṃ datvāpi buddhassa bhagavato saṅghāṭikaṇṇaṃ amuñcanto vicaritvāpi kāyassa bhedā nirayameva upapajjati. Yo pana sayaṃ manussabhūto tiracchānabhūtaṃ mātaraṃ vā pitaraṃ vā, sayaṃ vā tiracchānabhūto manussabhūtaṃ, tiracchānoyeva vā tiracchānabhūtaṃ jīvitā voropeti, tassa kammaṃ ānantariyaṃ na hoti, bhāriyaṃ pana hoti, ānantariyaṃ āhacceva tiṭṭhati. Manussajātikānaṃ pana vasena ayaṃ pañho kathito.
Tattha eḷakacatukkaṃ saṅgāmacatukkaṃ coracatukkañca kathetabbaṃ. Eḷakaṃ māremīti abhisandhināpi hi eḷakaṭṭhāne ṭhitaṃ manusso manussabhūtaṃ mātaraṃ vā pitaraṃ vā mārento ānantariyaṃ phusati. Eḷakābhisandhinā pana mātāpitāabhisandhinā vā eḷakaṃ mārento ānantariyaṃ na phusati. Mātāpitāabhisandhinā mātāpitaro mārento phusateva. Eseva nayo itarasmimpi catukkadvaye. Yathā ca mātāpitūsu, evaṃ arahantepi etāni catukkāni veditabbāni.
Manussaarahantameva māretvā ānantariyaṃ phusati, na yakkhabhūtaṃ. Kammaṃ pana bhāriyaṃ, ānantariyasadisameva. Manussaarahantassa ca puthujjanakāleyeva satthappahāre vā vise vā dinnepi yadi so arahattaṃ patvā teneva marati, arahantaghāto hotiyeva. Yaṃ pana puthujjanakāle dinnaṃ dānaṃ arahattaṃ patvā paribhuñjati, puthujjanasseva dinnaṃ hoti. Sesaariyapuggale mārentassa ānantariyaṃ natthi. Kammaṃ pana bhāriyaṃ, ānantariyasadisameva.
Lohituppāde tathāgatassa abhejjakāyatāya parūpakkamena cammacchedaṃ katvā lohitapaggharaṇaṃ nāma natthi. Sarīrassa pana antoyeva ekasmiṃyeva ṭhāne lohitaṃ samosarati. Devadattena paviddhasilato bhijjitvā gatā sakalikāpi tathāgatassa pādantaṃ pahari, pharasunā pahaṭo viya pādo antolohitoyeva ahosi. Tathā karontassa ānantariyaṃ hoti. Jīvako pana tathāgatassa ruciyā satthakena cammaṃ chinditvā tamhā ṭhānā duṭṭhalohitaṃ nīharitvā phāsumakāsi, tathā karontassa puññakammameva hoti.
Atha ye ca parinibbute tathāgate cetiyaṃ bhindanti, bodhiṃ chindanti dhātumhi upakkamanti, tesaṃ kiṃ hotīti? Bhāriyaṃ kammaṃ hoti ānantariyasadisaṃ. Sadhātukaṃ pana thūpaṃ vā paṭimaṃ vā bādhamānaṃ bodhisākhaṃ chindituṃ vaṭṭati. Sacepi tattha nilīnā sakuṇā cetiye vaccaṃ pātenti, chindituṃ vaṭṭatiyeva. Paribhogacetiyato hi sarīracetiyaṃ mahantataraṃ. Cetiyavatthuṃ bhinditvā gacchantaṃ bodhimūlampi chinditvā harituṃ vaṭṭati. Yā pana bodhisākhā bodhigharaṃ bādhati, taṃ geharakkhaṇatthaṃ chindituṃ na labhati, bodhiatthañhi gehaṃ, na gehatthāya bodhi. Āsanagharepi eseva nayo. Yasmiṃ pana āsanaghare dhātu nihitā hoti, tassa rakkhaṇatthāya bodhisākhaṃ chindituṃ vaṭṭati. Bodhijagganatthaṃ ojoharaṇasākhaṃ vā pūtiṭṭhānaṃ vā chindituṃ vaṭṭatiyeva, bhagavato sarīrapaṭijaggane viya puññampi hoti.
Saṅghabhede sīmaṭṭhakasaṅghe asannipatite visuṃ parisaṃ gahetvā katavohārānussāvana-salākaggāhassa kammaṃ vā karontassa, uddesaṃ vā uddisantassa bhedo ca hoti ānantariyakammañca. Samaggasaññāya pana vaṭṭatīti kammaṃ karontassa bhedova hoti, na ānantariyakammaṃ, tathā navato ūnaparisāyaṃ. Sabbantimena paricchedena navannaṃ janānaṃ yo saṅghaṃ bhindati , tassa ānantariyakammaṃ hoti. Anuvattakānaṃ adhammavādīnaṃ mahāsāvajjakammaṃ. Dhammavādino pana anavajjā.
Tattha navannameva saṅghabhede idaṃ suttaṃ – 『『ekato upāli cattāro honti, ekato cattāro, navamo anussāveti, salākaṃ gāheti 『ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ, idaṃ gaṇhatha, imaṃ rocethā』ti, evaṃ kho, upāli, saṅgharāji ceva hoti saṅghabhedo ca. Navannaṃ vā, upāli, atirekanavannaṃ vā saṅgharāji ceva hoti saṅghabhedo cā』』ti (cūḷava. 351). Etesu pana pañcasu saṅghabhedo vacīkammaṃ, sesāni kāyakammānīti. Evaṃ kammato viññātabbo vinicchayo.
Dvāratoti sabbāneva cetāni kāyadvāratopi vacīdvāratopi samuṭṭhahanti. Purimāni panettha cattāri āṇattikavijjāmayapayogavasena vacīdvārato samuṭṭhahitvāpi kāyadvārameva pūrenti, saṅghabhedo hatthamuddāya bhedaṃ karontassa kāyadvārato samuṭṭhahitvāpi vacīdvārameva pūretīti. Evamettha dvāratopi viññātabbo vinicchayo.
Kappaṭṭhitiyatoti saṅghabhedoyeva cettha kappaṭṭhitiyo. Saṇṭhahante hi kappe kappavemajjhe vā saṅghabhedaṃ katvā kappavināseyeva muccati. Sacepi hi sveva kappo vinassissatīti ajja saṅghabhedaṃ karoti, sveva muccati, ekadivasameva niraye paccati. Evaṃ karaṇaṃ pana natthi. Sesāni cattāri kammāni ānantariyāneva honti, na kappaṭṭhitiyānīti evamettha kappaṭṭhitiyatopi viññātabbo vinicchayo.
Pākatoti yena ca pañcape』tāni kammāni katāni honti, tassa saṅghabhedoyeva paṭisandhivasena vipaccati, sesāni 『『ahosikammaṃ, nāhosi kammavipāko』』ti evamādīsu saṅkhyaṃ gacchanti. Saṅghassa bhedābhāve lohituppādo, tadabhāve arahantaghāto, tadabhāve ca sace pitā sīlavā hoti, mātā dussīlā, no vā tathā sīlavatī, pitughāto paṭisandhivasena vipaccati. Sace mātāpitughāto, dvīsupi sīlena vā dussīlena vā samānesu mātughātova paṭisandhivasena vipaccati . Mātā hi dukkarakārinī bahūpakārā ca puttānanti evamettha pākatopi viññātabbo vinicchayo.
Sādhāraṇādīhīti purimāni cattāri sabbesampi gahaṭṭhapabbajitānaṃ sādhāraṇāni. Saṅghabhedo pana 『『na kho, upāli bhikkhunī, saṅghaṃ bhindati, na sikkhamānā, na sāmaṇero, na sāmaṇerī, na upāsako, na upāsikā saṅghaṃ bhindati, bhikkhu kho, upāli, pakatatto samānasaṃvāsako samānasīmāyaṃ ṭhito saṅghaṃ bhindatī』』ti (cūḷava. 351) vacanato vuttappakārassa bhikkhunova hoti, na aññassa, tasmā asādhāraṇo. Ādisaddena sabbepi te dukkhavedanāsahagatā dosamohasampayuttā cāti evamettha sādhāraṇādīhipi viññātabbo vinicchayo.
Aññaṃ satthāranti 『『ayaṃ me satthā satthukiccaṃ kātuṃ asamattho』』ti bhavantarepi aññaṃ titthakaraṃ 『『ayaṃ me satthā』』ti evaṃ gaṇheyya, netaṃ ṭhānaṃ vijjatīti attho.
129.Ekissā lokadhātuyāti dasasahassilokadhātuyā. Tīṇi hi khettāni jātikhettaṃ āṇākhettaṃ visayakhettaṃ. Tattha jātikhettaṃ nāma dasasahassī lokadhātu. Sā hi tathāgatassa mātukucchiokkamanakāle nikkhamanakāle sambodhikāle dhammacakkappavattane āyusaṅkhārossajjane parinibbāne ca kampati. Koṭisatasahassacakkavāḷaṃ pana āṇākhettaṃ nāma. Āṭānāṭiyamoraparittadhajaggaparittaratanaparittādīnañhi ettha āṇā vattati. Visayakhettassa pana parimāṇaṃ natthi. Buddhānañhi 『『yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ, yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ neyyapariyantikaṃ ñāṇa』』nti (paṭi. ma. 3.5) vacanato avisayo nāma natthi.
Imesu pana tīsu khettesu ṭhapetvā imaṃ cakkavāḷaṃ aññasmiṃ cakkavāḷe buddhā uppajjantīti suttaṃ natthi, na uppajjantīti pana atthi. Tīṇi piṭakāni vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakaṃ, tisso saṅgītiyo mahākassapattherassa saṅgīti, yasattherassa saṅgīti, moggaliputtatissattherassa saṅgītīti. Imā tisso saṅgītiyo āruḷhe tepiṭake buddhavacane imaṃ cakkavāḷaṃ muñcitvā aññattha buddhā uppajjantīti suttaṃ natthi, na uppajjantīti pana atthi.
Apubbaṃ acarimanti apure apacchā. Ekato na uppajjanti, pure vā pacchā vā uppajjantīti vuttaṃ hoti. Tattha hi bodhipallaṅke bodhiṃ appatvā na uṭṭhahissāmīti nisinnakālato paṭṭhāya yāva mātukucchismiṃ paṭisandhiggahaṇaṃ, tāva pubbeti na veditabbaṃ. Bodhisattassa hi paṭisandhiggahaṇena dasasahassacakkavāḷakampaneneva khettapariggaho kato, aññassa buddhassa uppatti nivāritāva hoti. Parinibbānakālato paṭṭhāya yāva sāsapamattā dhātu tiṭṭhati, tāva pacchāti na veditabbaṃ. Dhātūsu hi ṭhitāsu buddhā ṭhitāva honti. Tasmā etthantare aññassa buddhassa uppatti nivāritāva hoti. Dhātuparinibbāne pana jāte aññassa buddhassa uppatti na nivāritā.
Tīṇi hi antaradhānāni nāma pariyattiantaradhānaṃ, paṭivedhaantaradhānaṃ, paṭipattiantaradhānanti. Tattha pariyattīti tīṇi piṭakāni. Paṭivedhoti saccapaṭivedho. Paṭipattīti paṭipadā. Tattha paṭivedho ca paṭipatti ca hotipi na hotipi. Ekasmiñhi kāle paṭivedhadharā bhikkhū bahū honti, eso bhikkhu puthujjanoti aṅguliṃ pasāretvā dassetabbo hoti. Imasmiṃyeva dīpe ekavāre puthujjanabhikkhu nāma nāhosi. Paṭipattipūrikāpi kadāci bahū honti kadāci appā. Iti paṭivedho ca paṭipatti ca hotipi na hotipi, sāsanaṭṭhitiyā pana pariyatti pamāṇaṃ.
Paṇḍito hi tepiṭakaṃ sutvā dvepi pūreti. Yathā amhākaṃ bodhisatto āḷārassa santike pañcābhiññā satta ca samāpattiyo nibbattetvā nevasaññānāsaññāyatanasamāpattiyā parikammaṃ pucchi, so na jānāmīti āha. Tato udakassa santikaṃ gantvā adhigataṃ visesaṃ saṃsandetvā nevasaññānāsaññāyatanassa parikammaṃ pucchi, so ācikkhi, tassa vacanasamanantarameva mahāsatto taṃ sampādesi, evameva paññavā bhikkhu pariyattiṃ sutvā dvepi pūreti. Tasmā pariyattiyā ṭhitāya sāsanaṃ ṭhitaṃ hoti.
Yadā pana sā antaradhāyati, tadā paṭhamaṃ abhidhammapiṭakaṃ nassati. Tattha paṭṭhānaṃ sabbapaṭhamaṃ antaradhāyati, anukkamena pacchā dhammasaṅgaho, tasmiṃ antarahite itaresu dvīsu piṭakesu ṭhitesu sāsanaṃ ṭhitameva hoti. Tattha suttantapiṭake antaradhāyamāne paṭhamaṃ aṅguttaranikāyo ekādasakato paṭṭhāya yāva ekakā antaradhāyati, tadanantaraṃ saṃyuttanikāyo cakkapeyyālato paṭṭhāya yāva oghataraṇā antaradhāyati, tadanantaraṃ majjhimanikāyo indriyabhāvanato paṭṭhāya yāva mūlapariyāyā antaradhāyati, tadanantaraṃ dīghanikāyo dasuttarato paṭṭhāya yāva brahmajālā antaradhāyati. Ekissāpi dvinnampi gāthānaṃ pucchā addhānaṃ gacchati, sāsanaṃ dhāretuṃ na sakkoti sabhiyapucchā (su. ni. sabhiyasuttaṃ) viya āḷavakapucchā (su. ni. āḷavakasuttaṃ; saṃ. ni. 1.246) viya ca. Etā kira kassapabuddhakālikā antarā sāsanaṃ dhāretuṃ nāsakkhiṃsu.
Dvīsu pana piṭakesu antarahitesupi vinayapiṭake ṭhite sāsanaṃ tiṭṭhati, parivārakhandhakesu antarahitesu ubhatovibhaṅge ṭhite ṭhitameva hoti. Ubhatovibhaṅge antarahite mātikāya ṭhitāyapi ṭhitameva hoti. Mātikāya antarahitāya pātimokkhapabbajjaupasampadāsu ṭhitāsu sāsanaṃ tiṭṭhati. Liṅgamaddhānaṃ gacchati, setavatthasamaṇavaṃso pana kassapabuddhakālato paṭṭhāya sāsanaṃ dhāretuṃ nāsakkhi. Pacchimakassa pana saccapaṭivedhato pacchimakassa sīlabhedato ca paṭṭhāya sāsanaṃ osakkitaṃ nāma hoti. Tato paṭṭhāya aññassa buddhassa uppatti na vāritāti.
Tīṇi parinibbānāni nāma kilesaparinibbānaṃ khandhaparinibbānaṃ dhātuparinibbānanti. Tattha kilesaparinibbānaṃ bodhipallaṅke ahosi, khandhaparinibbānaṃ kusinārāyaṃ, dhātuparinibbānaṃ anāgate bhavissati. Sāsanassa kira osakkanakāle imasmiṃ tambapaṇṇidīpe dhātuyo sannipatitvā mahācetiyaṃ gamissanti, mahācetiyato nāgadīpe rājāyatanacetiyaṃ, tato mahābodhipallaṅkaṃ gamissanti, nāgabhavanatopi devalokatopi brahmalokatopi dhātuyo mahābodhipallaṅkameva gamissanti. Sāsapamattāpi dhātu antarā na nassissati. Sabbā dhātuyo mahābodhipallaṅke rāsibhūtā suvaṇṇakkhandho viya ekagghanā hutvā chabbaṇṇarasmiyo vissajjessanti, tā dasasahassilokadhātuṃ pharissanti.
Tato dasasahassacakkavāḷe devatā yo sannipatitvā 『『ajja satthā parinibbāyati, ajja sāsanaṃ osakkati, pacchimadassanaṃ dāni idaṃ amhāka』』nti dasabalassa parinibbutadivasato mahantataraṃ kāruññaṃ karissanti. Ṭhapetvā anāgāmikhīṇāsave avasesā sakabhāvena saṇṭhātuṃ na sakkhissanti. Dhātūsu tejodhātu uṭṭhahitvā yāva brahmalokā uggacchissati, sāsapamattāyapi dhātuyā sati ekajālāva bhavissati, dhātūsu pariyādānaṃ gatāsu pacchijjissati. Evaṃ mahantaṃ ānubhāvaṃ dassetvā dhātūsu antarahitāsu sāsanaṃ antarahitaṃ nāma hoti. Yāva evaṃ na anantaradhāyati, tāva acarimaṃ nāma hoti. Evaṃ apubbaṃ acarimaṃ uppajjeyyunti netaṃ ṭhānaṃ vijjati.
Kasmā pana apubbaṃ acarimaṃ na uppajjantīti. Anacchariyattā. Buddhā hi acchariyamanussā. Yathāha – 『『ekapuggalo, bhikkhave, loke uppajjamāno uppajjati acchariyamanusso, katamo ekapuggalo, tathāgato arahaṃ sammāsambuddho』』ti (a. ni. 1.171-174).
Yadi ca dve vā cattāro vā aṭṭha vā soḷasa vā ekato uppajjeyyuṃ, na acchariyā bhaveyyuṃ. Ekasmiñhi vihāre dvinnaṃ cetiyānampi lābhasakkāro uḷāro na hoti bhikkhūpi bahutāya na acchariyā jātā, evaṃ buddhāpi bhaveyyuṃ. Tasmā na uppajjanti.
Desanāya ca visesābhāvato. Yañhi satipaṭṭhānādibhedaṃ dhammaṃ eko deseti, aññena uppajjitvāpi sova desetabbo siyā. Tato na acchariyo siyā, ekasmiṃ pana dhammaṃ desente desanāpi acchariyā hoti.
Vivādābhāvato ca. Bahūsu ca buddhesu uppajjantesu bahūnaṃ ācariyānaṃ antevāsikā viya 『『amhākaṃ buddho pāsādiko, amhākaṃ buddho madhurassaro lābhī puññavā』』ti vivadeyyuṃ, tasmāpi evaṃ na uppajjanti. Apicetaṃ kāraṇaṃ milindaraññā puṭṭhena nāgasenattherena vitthāritameva. Vuttañhi (mi. pa. 5.1.1) –
『『Tattha, bhante nāgasena, bhāsitampetaṃ bhagavatā 『aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī』ti. Desentā ca, bhante nāgasena, sabbepi tathāgatā sattatiṃsa bodhipakkhiyadhamme desenti, kathayamānā ca cattāri ariyasaccāni kathenti, sikkhāpentā ca tīsu sikkhāsu sikkhāpenti, anusāsamānā ca appamādapaṭipattiyaṃ anusāsanti. Yadi, bhante nāgasena, sabbesampi tathāgatānaṃ ekā desanā ekā kathā ekā sikkhā ekā anusiṭṭhi, kena kāraṇena dve tathāgatā ekakkhaṇe nuppajjanti? Ekenapi tāva buddhuppādena ayaṃ loko obhāsajāto. Yadi dutiyo buddho bhaveyya, dvinnaṃ pabhāya ayaṃ loko bhiyyosomattāya obhāsajāto bhaveyya. Ovadamānā ca dve tathāgatā sukhaṃ ovadeyyuṃ, anusāsamānā ca sukhaṃ anusāseyyuṃ, tattha me kāraṇaṃ brūhi, yathāhaṃ nissaṃsayo bhaveyyanti.
Ayaṃ mahārāja dasasahassī lokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti, yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na ṭhānamupagaccheyya.
Yathā, mahārāja, nāvā ekapurisasandhāraṇī bhaveyya. Ekasmiṃ purise abhirūḷhe sā nāvā samupādikā bhaveyya. Atha dutiyo puriso āgaccheyya tādiso āyunā vaṇṇena vayena pamāṇena kisathūlena sabbaṅgapaccaṅgena, so taṃ nāvaṃ abhirūheyya. Apinu sā mahārāja, nāvā dvinnampi dhāreyyāti? Na hi, bhante, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaṃseyya, na ṭhānamupagaccheyya, osīdeyya udaketi. Evameva kho, mahārāja, ayaṃ dasasahassī lokadhātu ekabuddhadhāraṇī, ekasseva tathāgatassa guṇaṃ dhāreti, yadi dutiyo buddho uppajjeyya, nāyaṃ dasasahassī lokadhātu dhāreyya, caleyya…pe… na ṭhānamupagaccheyya.
Yathā vā pana mahārāja puriso yāvadatthaṃ bhojanaṃ bhuñjeyya chādentaṃ yāvakaṇṭhamabhipūrayitvā, so dhāto pīṇito paripuṇṇo nirantaro tandikato anonamitadaṇḍajāto punadeva tattakaṃ bhojanaṃ bhuñjeyya, apinu kho, mahārāja, puriso sukhito bhaveyyāti? Na hi, bhante, sakiṃ bhuttova mareyyāti. Evameva kho, mahārāja, ayaṃ dasasahassī lokadhātu ekabuddhadhāraṇī …pe… na ṭhānamupagaccheyyāti.
Kiṃ nu kho, bhante nāgasena, atidhammabhārena pathavī calatīti? Idha, mahārāja, dve sakaṭā ratanaparipūritā bhaveyyuṃ yāva mukhasamā. Ekasmā sakaṭato ratanaṃ gahetvā ekasmiṃ sakaṭe ākireyyuṃ, apinu kho taṃ, mahārāja, sakaṭaṃ dvinnampi sakaṭānaṃ ratanaṃ dhāreyyāti? Na hi, bhante, nābhipi tassa phaleyya, arāpi tassa bhijjeyyuṃ, nemipi tassa opateyya, akkhopi tassa bhijjeyyāti. Kiṃ nu kho, mahārāja, atiratanabhārena sakaṭaṃ bhijjatīti? Āma, bhanteti. Evameva kho, mahārāja, atidhammabhārena pathavī calatīti.
Apica mahārāja imaṃ kāraṇaṃ buddhabalaparidīpanāya osāritaṃ, aññampi tattha abhirūpaṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti. Yadi, mahārāja, dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāya vivādo uppajjeyya – 『『tumhākaṃ buddho amhākaṃ buddho』』ti ubhatopakkhajātā bhaveyyuṃ. Yathā, mahārāja, dvinnaṃ balavāmaccānaṃ parisāya vivādo uppajjeyya 『tumhākaṃ amacco amhākaṃ amacco』ti ubhatopakkhajātā honti, evameva kho, mahārāja, yadi, dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, tesaṃ parisāya vivādo uppajjeyya 『tumhākaṃ buddho amhākaṃ buddho』ti ubhatopakkhajātā bhaveyyuṃ. Idaṃ tāva, mahārāja, ekaṃ kāraṇaṃ, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti.
Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti. Yadi, mahārāja, dve sammāsambuddhā ekakkhaṇe uppajjeyyuṃ, aggo buddhoti yaṃ vacanaṃ, taṃ micchā bhaveyya. Jeṭṭho buddhoti yaṃ vacanaṃ, taṃ micchā bhaveyya. Seṭṭho buddhoti, visiṭṭho buddhoti, uttamo buddhoti, pavaro buddhoti, asamo buddhoti, asamasamo buddhoti, appaṭisamo buddhoti, appaṭibhāgo buddhoti, appaṭipuggalo buddhoti yaṃ vacanaṃ , taṃ micchā bhaveyya. Idampi kho tvaṃ, mahārāja , kāraṇaṃ atthato sampaṭiccha, yena kāraṇena dve sammāsambuddhā ekakkhaṇe nuppajjanti.
Apica kho mahārāja buddhānaṃ bhagavantānaṃ sabhāvapakati esā, yaṃ ekoyeva buddho loke uppajjati. Kasmā kāraṇā? Mahantatāya sabbaññubuddhaguṇānaṃ. Aññampi mahārāja yaṃ loke mahantaṃ, taṃ ekaṃyeva hoti. Pathavī, mahārāja, mahantī, sā ekāyeva. Sāgaro mahanto, so ekoyeva. Sineru girirājā mahanto, so ekoyeva. Ākāso mahanto, so ekoyeva. Sakko mahanto, so ekoyeva. Māro mahanto, so ekoyeva. Brahmā mahanto, so ekoyeva. Tathāgato arahaṃ sammāsambuddho mahanto, so ekoyeva lokasmiṃ. Yattha te uppajjanti, tattha aññassa okāso na hoti. Tasmā, mahārāja, tathāgato arahaṃ sammāsambuddho ekoyeva lokasmiṃ uppajjatīti. Sukathito, bhante nāgasena, pañho opammehi kāraṇehī』』ti.
Ekissā lokadhātuyāti ekasmiṃ cakkavāḷe. Heṭṭhā imināva padena dasacakkavāḷasahassāni gahitāni tānipi, ekacakkavāḷeneva paricchindituṃ vaṭṭanti. Buddhā hi uppajjamānā imasmiṃyeva cakkavāḷe uppajjanti, uppajjanaṭṭhāne pana vārite ito aññesu cakkavāḷesu nuppajjantīti vāritameva hoti.
Apubbaṃ acarimanti ettha cakkaratanapātubhāvato pubbe pubbaṃ, tasseva antaradhānato pacchā carimaṃ. Tattha dvidhā cakkaratanassa antaradhānaṃ hoti, cakkavattino kālaṃkiriyato vā pabbajjāya vā. Antaradhāyamānañca pana taṃ kālaṃkiriyato vā pabbajjato vā sattame divase antaradhāyati, tato paraṃ cakkavattino pātubhāvo avārito.
Kasmā pana ekacakkavāḷe dve cakkavattino nuppajjantīti . Vivādupacchedato acchariyabhāvato cakkaratanassa mahānubhāvato ca. Dvīsu hi uppajjantesu 『『amhākaṃ rājā mahanto amhākaṃ rājā mahanto』』ti vivādo uppajjeyya. Ekasmiṃ dīpe cakkavattīti ca ekasmiṃ dīpe cakkavattīti ca anacchariyā bhaveyyuṃ . Yo cāyaṃ cakkaratanassa dvisahassadīpaparivāresu catūsu mahādīpesu issariyānuppadānasamattho mahānubhāvo, so parihāyetha. Iti vivādupacchedato acchariyabhāvato cakkaratanassa mahānubhāvato ca na ekacakkavāḷe dve uppajjanti.
130.Yaṃ itthī assa arahaṃ sammāsambuddhoti ettha tiṭṭhatu tāva sabbaññuguṇe nibbattetvā lokuttāraṇasamattho buddhabhāvo, paṇidhānamattampi itthiyā na sampajjati.
Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;
Pabbajjā guṇasampatti, adhikāro ca chandatā;
Aṭṭhadhammasamodhānā, abhinīhāro samijjhatīti. (bu. vaṃ. 2.59) –
Imāni hi paṇidhānasampattikāraṇāni. Iti paṇidhānampi sampādetuṃ asamatthāya itthiyā kuto buddhabhāvoti 『『aṭṭhānametaṃ anavakāso yaṃ itthī assa arahaṃ sammāsambuddho』』ti vuttaṃ. Sabbākāraparipūro ca puññussayo sabbākāraparipūrameva attabhāvaṃ nibbattetīti purisova arahaṃ hoti sammāsambuddho.
Yaṃ itthī rājā assa cakkavattītiādīsupi yasmā itthiyā kosohitavatthaguyhatādīnaṃ abhāvena lakkhaṇāni na paripūrenti, itthiratanābhāvena sattaratanasamaṅgitā na sampajjati, sabbamanussehi ca adhiko attabhāvo na hoti, tasmā 『『aṭṭhānametaṃ anavakāso yaṃ itthī rājā assa cakkavattī』』ti vuttaṃ. Yasmā ca sakkattādīni tīṇi ṭhānāni uttamāni, itthiliṅgañca hīnaṃ, tasmā tassā sakkattādīnipi paṭisiddhāni.
Nanu ca yathā itthiliṅgaṃ, evaṃ purisaliṅgampi brahmaloke natthi? Tasmā 『『yaṃ puriso brahmattaṃ kareyya, ṭhānametaṃ vijjatī』』tipi na vattabbaṃ siyāti. No na vattabbaṃ. Kasmā? Idha purisassa tattha nibbattanato. Brahmattanti hi mahābrahmattaṃ adhippetaṃ. Itthī ca idha jhānaṃ bhāvetvā kālaṃ katvā brahmapārisajjānaṃ sahabyataṃ upapajjati, na mahābrahmānaṃ, puriso pana tattha na uppajjatīti na vattabbo. Samānepi cettha ubhayaliṅgābhāve purisasaṇṭhānāva brahmāno, na itthisaṇṭhānā, tasmā suvuttamevetaṃ.
131.Kāyaduccaritassātiādīsu yathā nimbabījakosātakībījādīni madhuraphalaṃ na nibbattenti, asātaṃ amadhurameva nibbattenti, evaṃ kāyaduccaritādīni madhuravipākaṃ na nibbattenti, amadhurameva vipākaṃ nibbattenti. Yathā ca ucchubījasālibījādīni madhuraṃ sādurasameva phalaṃ nibbattenti, na asātaṃ kaṭukaṃ, evaṃ kāyasucaritādīni madhurameva vipākaṃ nibbattenti, na amadhuraṃ. Vuttampi cetaṃ –
『『Yādisaṃ vapate bījaṃ, tādisaṃ harate phalaṃ;
Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpaka』』nti. (saṃ. ni. 1.256);
Tasmā 『『aṭṭhānametaṃ anavakāso yaṃ kāyaduccaritassā』』tiādi vuttaṃ.
Kāyaduccaritasamaṅgītiādīsu samaṅgīti pañcavidhā samaṅgitā āyūhanasamaṅgitā cetanāsamaṅgitā kammasamaṅgitā vipākasamaṅgitā, upaṭṭhānasamaṅgitāti. Tattha kusalākusalakammāyūhanakkhaṇe āyūhanasamaṅgitāti vuccati. Tathā cetanāsamaṅgitā. Yāva pana arahattaṃ na pāpuṇanti, tāva sabbepi sattā pubbe upacitaṃ vipākārahaṃ kammaṃ sandhāya 『『kammasamaṅgino』』ti vuccanti, esā kammasamaṅgitā. Vipākasamaṅgitā vipākakkhaṇeyeva veditabbā. Yāva pana sattā arahattaṃ na pāpuṇanti, tāva nesaṃ tato tato cavitvā niraye tāva uppajjamānānaṃ aggijālalohakumbhiādīhi upaṭṭhānākārehi nirayo, gabbhaseyyakattaṃ āpajjamānānaṃ mātukucchi, devesu uppajjamānānaṃ kapparukkhavimānādīhi upaṭṭhānākārehi devalokoti evaṃ uppattinimittaṃ upaṭṭhāti, iti nesaṃ iminā uppattinimittaupaṭṭhānena aparimuttatā upaṭṭhānasamaṅgitā nāma. Sā calati sesā niccalā. Niraye hi upaṭṭhitepi devaloko upaṭṭhāti, devaloke upaṭṭhitepi nirayo upaṭṭhāti, manussaloke upaṭṭhitepi tiracchānayoni upaṭṭhāti, tiracchānayoniyā ca upaṭṭhitāyapi manussaloko upaṭṭhātiyeva.
Tatridaṃ vatthu – soṇagiripāde kira acelavihāre soṇatthero nāma eko dhammakathiko, tassa pitā sunakhajīviko ahosi. Thero taṃ paṭibāhantopi saṃvare ṭhapetuṃ asakkonto 『『mā nassi jarako』』ti mahallakakāle akāmakaṃ pabbājesi. Tassa gilānaseyyāya nipannassa nirayo upaṭṭhāti, soṇagiripādato mahantā mahantā sunakhā āgantvā khāditukāmā viya samparivāresuṃ. So mahābhayabhīto – 『『vārehi, tāta soṇa, vārehi, tāta soṇā』』ti āha. Kiṃ mahātherāti. Na passasi tātāti taṃ pavattiṃ ācikkhi. Soṇatthero – 『『kathañhi nāma mādisassa pitā niraye nibbattissati, patiṭṭhā』ssa bhavissāmī』』ti sāmaṇerehi nānāpupphāni āharāpetvā cetiyaṅgaṇabodhiyaṅgaṇesu talasantharaṇapūjaṃ āsanapūjañca kāretvā pitaraṃ mañcena cetiyaṅgaṇaṃ āharitvā mañce nisīdāpetvā – 『『ayaṃ mahāthera-pūjā tumhākaṃ atthāya katā 『ayaṃ me bhagavā duggatapaṇṇākāro』ti vatvā bhagavantaṃ vanditvā cittaṃ pasādehī』』ti āha. So mahāthero pūjaṃ disvā tathā karonto cittaṃ pasādesi, tāvadevassa devaloko upaṭṭhāsi, nandanavana-cittalatāvana-missakavana-phārusakavanavimānāni ceva nāṭakāni ca parivāretvā ṭhitāni viya ahesuṃ. So 『『apetha apetha soṇā』』ti āha. Kimidaṃ therāti? Etā te, tāta, mātaro āgacchantīti . Thero 『『saggo upaṭṭhito mahātherassā』』ti cintesi. Evaṃ upaṭṭhānasamaṅgitā calatīti veditabbā. Etāsu samaṅgitāsu idha āyūhanacetanākammasamaṅgitāvasena kāyaduccaritasamaṅgītiādi vuttaṃ.
132.Evaṃ vutte āyasmā ānandoti 『『evaṃ bhagavatā imasmiṃ sutte vutte thero ādito paṭṭhāya sabbasuttaṃ samannāharitvā evaṃ sassirikaṃ katvā desitasuttassa nāma bhagavatā nāmaṃ na gahitaṃ. Handassa nāmaṃ gaṇhāpessāmī』』ti cintetvā bhagavantaṃ etadavoca.
Tasmā tiha tvantiādīsu ayaṃ atthayojanā –
Ānanda, yasmā imasmiṃ dhammapariyāye 『『aṭṭhārasa kho imā, ānanda, dhātuyo, cha imā, ānanda, dhātuyo』』ti evaṃ bahudhātuyo vibhattā, tasmā tiha tvaṃ imaṃ dhammapariyāyaṃ bahudhātukotipi naṃ dhārehi. Yasmā panettha dhātuāyatanapaṭiccasamuppādaṭṭhānāṭṭhānavasena cattāro parivaṭṭā kathitā , tasmā catuparivaṭṭotipi naṃ dhārehi. Yasmā ca ādāsaṃ olokentassa mukhanimittaṃ viya imaṃ dhammapariyāyaṃ olokentassa ete dhātuādayo atthā pākaṭā honti, tasmā dhammādāsotipi naṃ dhārehi. Yasmā ca yathā nāma parasenamaddanā yodhā saṅgāmatūriyaṃ paggahetvā parasenaṃ pavisitvā sapatte madditvā attano jayaṃ gaṇhanti, evameva kilesasenamaddanā yogino idha vuttavasena vipassanaṃ paggahetvā kilese madditvā attano arahattajayaṃ gaṇhanti, tasmā amatadundubhītipi naṃ dhārehi. Yasmā ca yathā saṅgāmayodhā pañcāvudhaṃ gahetvā parasenaṃ viddhaṃsetvā jayaṃ gaṇhanti, evaṃ yoginopi idha vuttaṃ vipassanāvudhaṃ gahetvā kilesasenaṃ viddhaṃsetvā arahattajayaṃ gaṇhanti. Tasmā anuttaro saṅgāmavijayotipi naṃ dhārehīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Bahudhātukasuttavaṇṇanā niṭṭhitā.
- Isigilisuttavaṇṇanā
133.Evaṃme sutanti isigilisuttaṃ. Tattha aññāva samaññā ahosīti isigilissa isigilīti samaññāya uppannakāle vebhāro na vebhāroti paññāyittha, aññāyevassa samaññā ahosi. Aññā paññattīti idaṃ purimapadasseva vevacanaṃ. Sesesupi eseva nayo.
Tadā kira bhagavā sāyanhasamaye samāpattito vuṭṭhāya gandhakuṭito nikkhamitvā yasmiṃ ṭhāne nisinnānaṃ pañca pabbatā paññāyanti, tattha bhikkhusaṅghaparivuto nisīditvā ime pañca pabbate paṭipāṭiyā ācikkhi. Tattha na bhagavato pabbatehi attho atthi, iti imesu pana pabbatesu paṭipāṭiyā kathiyamānesu isigilissa isigilibhāvo kathetabbo hoti. Tasmiṃ kathiyamāne padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ nāmāni ceva padumavatiyā ca patthanā kathetabbā bhavissatīti bhagavā imaṃ pañca pabbatapaṭipāṭiṃ ācikkhi.
Pavisantādissanti paviṭṭhā na dissantīti yathāphāsukaṭṭhāne piṇḍāya caritvā katabhattakiccā āgantvā cetiyagabbhe yamakamahādvāraṃ vivarantā viya taṃ pabbataṃ dvedhā katvā anto pavisitvā rattiṭṭhānadivāṭṭhānāni māpetvā tattha vasiṃsu, tasmā evamāha. Ime isīti ime paccekabuddhaisī.
Kadā pana te tattha vasiṃsu? Atīte kira anuppanne tathāgate bārāṇasiṃ upanissāya ekasmiṃ gāmake ekā kuladhītā khettaṃ rakkhamānā ekassa paccekabuddhassa pañcahi lājāsatehi saddhiṃ ekaṃ padumapupphaṃ datvā pañca puttasatāni patthesi. Tasmiṃyeva ca khaṇe pañcasatā migaluddakā madhuramaṃsaṃ datvā 『『etissā puttā bhaveyyāmā』』ti patthayiṃsu. Sā yāvatāyukaṃ ṭhatvā devaloke nibbattā, tato cutā jātassare padumagabbhe nibbatti. Tameko tāpaso disvā paṭijaggi, tassā vicarantiyāva pāduddhāre pāduddhāre bhūmito padumāni uṭṭhahanti. Eko vanacarako disvā bārāṇasirañño ārocesi. Rājā naṃ āharāpetvā aggamahesiṃ akāsi, tassā gabbho saṇṭhāsi. Mahāpadumakumāro mātukucchiyaṃ vasi, sesā gabbhamalaṃ nissā nibbattā. Vayappattā uyyāne padumassare kīḷantā ekekasmiṃ padume nisīditvā khayavayaṃ paṭṭhapetvā paccekabodhiñāṇaṃ nibbattayiṃsu. Ayaṃ tesaṃ byākaraṇagāthā ahosi –
『『Saroruhaṃ padumapalāsapattajaṃ, supupphitaṃ bhamaragaṇānuciṇṇaṃ;
Aniccatāyupagataṃ viditvā, eko care khaggavisāṇakappo』』ti.
Tasmiṃ kāle te tattha vasiṃsu, tadā cassa pabbatassa isigilīti samaññā udapādi.
135.Ye sattasārāti ariṭṭho upariṭṭho tagarasikhī yasassī sudassano piyadassī gandhāro piṇḍolo upāsabho nīto tatho sutavā bhāvitattoti terasannaṃ paccekabuddhānaṃ nāmāni vatvā idāni tesañca aññesañca gāthābandhena nāmāni ācikkhanto ye sattasārātiādimāha . Tattha sattasārāti sattānaṃ sārabhūtā. Anīghāti niddukkhā. Nirāsāti nittaṇhā.
Dve jālinoti cūḷajāli mahājālīti dve jālināmakā. Santacittoti idampi ekassa nāmameva. Passi jahi upadhidukkhamūlanti ettha passi nāma so paccekabuddho, dukkhassa pana mūlaṃ upadhiṃ jahīti ayamassa thuti. Aparājitotipi ekassa nāmameva.
Satthā pavattā sarabhaṅgo lomahaṃso uccaṅgamāyoti ime pañca janā. Asito anāsavo manomayoti imepi tayo janā. Mānacchido ca bandhumāti bandhumā nāma eko, mānassa pana chinnattā mānacchidoti vutto. Tadādhimuttotipi nāmameva.
Ketumbharāgo ca mātaṅgo ariyoti ime tayo janā. Athaccutoti atha accuto. Accutagāmabyāmaṅkoti ime dve janā. Khemābhirato ca soratoti ime dveyeva.
Sayho anomanikkamoti sayho nāma so buddho, anomavīriyattā pana anomanikkamoti vutto. Ānando nando upanando dvādasāti cattāro ānandā, cattāro nandā cattāro upanandāti evaṃ dvādasa. Bhāradvājoantimadehadhārīti bhāradvājo nāma so buddho. Antimadehadhārīti thuti.
Taṇhacchidoti sikharissāyaṃ thuti. Vītarāgoti maṅgalassa thuti. Usabhacchidā jāliniṃ dukkhamūlanti usabho nāma so buddho dukkhamūlabhūtaṃ jāliniṃ acchidāti attho. Santaṃ padaṃ ajjhagamopanītoti upanīto nāma so buddho santaṃ padaṃ ajjhagamā. Vītarāgotipi ekassa nāmameva. Suvimuttacittoti ayaṃ kaṇhassa thuti.
Ete ca aññe cāti ete pāḷiyaṃ āgatā ca pāḷiyaṃ anāgatā aññe ca etesaṃ ekanāmakāyeva. Imesu hi pañcasu paccekabuddhasatesu dvepi tayopi dasapi dvādasapi ānandādayo viya ekanāmakā ahesuṃ. Iti pāḷiyaṃ āgatanāmeheva sabbesaṃ nāmāni vuttāni hontīti ito paraṃ visuṃ visuṃ avatvā 『『ete ca aññe cā』』ti āha. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Isigilisuttavaṇṇanā niṭṭhitā.
- Mahācattārīsakasuttavaṇṇanā
136.Evaṃme sutanti mahācattārīsakasuttaṃ. Tattha ariyanti niddosaṃ lokuttaraṃ, niddosañhi 『『ariya』』nti vuccati. Sammāsamādhinti maggasamādhiṃ. Saupanisanti sapaccayaṃ. Saparikkhāranti saparivāraṃ.
Parikkhatāti parivāritā. Sammādiṭṭhipubbaṅgamā hotīti dvidhā sammādiṭṭhi pubbaṅgamā hoti purecārikā vipassanāsammādiṭṭhi ca maggasammādiṭṭhi ca. Vipassanāsammādiṭṭhi tebhūmakasaṅkhāre aniccādivasena parivīmaṃsati; maggasammādiṭṭhi pana parivīmaṃsanapariyosāne bhūmiladdhaṃ vaṭṭaṃ samugghāṭayamānā vūpasamayamānā sītudakaghaṭasahassaṃ matthake āsiñcamānā viya uppajjati. Yathā hi khettaṃ kurumāno kassako paṭhamaṃ araññe rukkhe chindati, pacchā aggiṃ deti, so aggi paṭhamaṃ chinne rukkhe anavasese jhāpeti, evameva vipassanāsammādiṭṭhi paṭhamaṃ aniccādivasena saṅkhāre vīmaṃsati, maggasammādiṭṭhi tāya vīmaṃsanatthaṃ saṅkhāre puna appavattivasena samugghāṭayamānā uppajjati, sā duvidhāpi idha adhippetā.
Micchādiṭṭhīti pajānātīti micchādiṭṭhiṃ aniccaṃ dukkhaṃ anattāti lakkhaṇapaṭivedhena ārammaṇato pajānāti, sammādiṭṭhiṃ kiccato asammohato pajānāti. Sāssa hoti sammādiṭṭhīti sā evaṃ pajānanā assa sammādiṭṭhi nāma hoti.
Dvāyaṃ vadāmīti dvayaṃ vadāmi, duvidhakoṭṭhāsaṃ vadāmīti attho. Puññabhāgiyāti puññakoṭṭhāsabhūtā. Upadhivepakkāti upadhisaṅkhātassa vipākassa dāyikā.
Paññā paññindriyantiādīsu vibhajitvā vibhajitvā amatadvāraṃ paññapeti dassetīti paññā. Tasmiṃ atthe indattaṃ karotīti paññindriyaṃ. Avijjāya na kampatīti paññābalaṃ. Bojjhaṅgappattā hutvā catusaccadhamme vicinātīti dhammavicayasambojjhaṅgo. Maggasampattiyā pasaṭṭhā sobhanā diṭṭhīti sammādiṭṭhi. Ariyamaggassa aṅganti maggaṅgaṃ. Soti so bhikkhu. Pahānāyāti pajahanatthāya. Upasampadāyāti paṭilābhatthāya. Sammāvāyāmoti niyyāniko kusalavāyāmo. Satoti satiyā samannāgato hutvā. Anuparidhāvanti anuparivattantīti sahajātā ca purejātā ca hutvā parivārenti. Ettha hi sammāvāyāmo ca sammāsati ca lokuttarasammādiṭṭhiṃ sahajātā parivārenti rājānaṃ viya ekarathe ṭhitā asiggāhachattaggāhā. Vipassanāsammādiṭṭhi pana purejātā hutvā parivāreti rathassa purato pattikādayo viya. Dutiyapabbato paṭṭhāya pana sammāsaṅkappādīnaṃ tayopi sahajātaparivārāva hontīti veditabbā.
137.Micchāsaṅkappoti pajānātīti micchāsaṅkappaṃ aniccaṃ dukkhaṃ anattāti lakkhaṇapaṭivedhena ārammaṇato pajānāti sammāsaṅkappaṃ kiccato asammohato pajānāti. Ito aparesu sammāvācādīsupi evameva yojanā veditabbā. Kāmasaṅkappādayo dvedhāvitakkasutte (ma. ni. 1.206) vuttāyeva.
Takkotiādīsu takkanavasena takko. Sveva ca upasaggena padaṃ vaḍḍhetvā vitakkoti vutto, sveva saṅkappanavasena saṅkappo. Ekaggo hutvā ārammaṇe appetīti appanā. Upasaggena pana padaṃ vaḍḍhetvā byappanāti vuttaṃ. Cetaso abhiniropanāti cittassa abhiniropanā. Vitakkasmiñhi sati vitakko ārammaṇe cittaṃ abhiniropeti vitakke pana asati attanoyeva dhammatāya cittaṃ ārammaṇaṃ abhiruhati jātisampanno abhiññātapuriso viya rājagehaṃ. Anabhiññātassa hi paṭihārena vā dovārikena vā attho hoti, abhiññātaṃ jātisampannaṃ sabbe rājarājamahāmattā jānantīti attanova dhammatāya nikkhamati ceva pavisati ca, evaṃsampadamidaṃ veditabbaṃ. Vācaṃ saṅkharotīti vacīsaṅkhāro. Ettha ca lokiyavitakko vācaṃ saṅkharoti, na lokuttaro. Kiñcāpi na saṅkharoti, vacīsaṅkhārotveva ca panassa nāmaṃ hoti. Sammāsaṅkappaṃ anuparidhāvantīti lokuttarasammāsaṅkappaṃ parivārenti. Ettha ca tayopi nekkhammasaṅkappādayo pubbabhāge nānācittesu labbhanti, maggakkhaṇe pana tiṇṇampi kāmasaṅkappādīnañca padacchedaṃ samugghātaṃ karonto maggaṅgaṃ pūrayamāno ekova sammāsaṅkappo uppajjitvā nekkhammasaṅkappādivasena tīṇi nāmāni labhati. Parato sammāvācādīsupi eseva nayo.
138.Musāvādāveramaṇītiādīsu viratipi cetanāpi vaṭṭati. Āratītiādīsu vacīduccaritehi ārakā ramatīti ārati. Vinā tehi ramatīti virati. Tato tato paṭinivattāva hutvā tehi vinā ramatīti paṭivirati. Upasaggavasena vā padaṃ vaḍḍhitaṃ, sabbamidaṃ oramanabhāvasseva adhivacanaṃ. Veraṃ maṇati vināsetīti veramaṇi. Idampi oramanasseva vevacanaṃ.
139.Pāṇātipātā veramaṇītiādīsupi cetanā viratīti ubhayampi vaṭṭatiyeva.
140.Kuhanātiādīsu tividhena kuhanavatthunā lokaṃ etāya kuhayanti vimhāpayantīti kuhanā. Lābhasakkāratthikā hutvā etāya lapantīti lapanā. Nimittaṃ sīlametesanti nemittikā, tesaṃ bhāvo nemittikatā. Nippeso sīlametesanti nippesikā, tesaṃ bhāvo nippesikatā. Lābhena lābhaṃ nijigīsanti magganti pariyesantīti lābhena lābhaṃ nijigīsanā, tesaṃ bhāvo lābhena lābhaṃ nijigīsanatā. Ayamettha saṅkhepo, vitthārena panetā kuhanādikā visuddhimagge sīlaniddeseyeva pāḷiñca aṭṭhakathañca āharitvā pakāsitā. Micchāājīvassa pahānāyāti ettha na kevalaṃ pāḷiyaṃ āgatova micchāājīvo, ājīvahetu pana pavattitā pāṇātipātādayo sattakammapathacetanāpi micchāājīvova. Tāsaṃyeva sattannaṃ cetanānaṃ padapacchedaṃ samugghātaṃ kurumānaṃ maggaṅgaṃ pūrayamānā uppannā virati sammāājīvo nāma.
141.Sammādiṭṭhissāti maggasammādiṭṭhiyaṃ ṭhitassa puggalassa. Sammāsaṅkappo pahotīti maggasammāsaṅkappo pahoti, phalasammādiṭṭhissapi phalasammāsaṅkappo pahotīti evaṃ sabbapadesu attho veditabbo. Sammāñāṇassasammāvimuttīti ettha pana maggasammāsamādhimhi ṭhitassa maggapaccavekkhaṇaṃ sammāñāṇaṃ pahoti, phalasammāsamādhimhi ṭhitassa phalapaccavekkhaṇaṃ sammāñāṇaṃ pahoti. Maggapaccavekkhaṇasammāñāṇe ca ṭhitassa maggasammāvimutti pahoti, phalapaccavekkhaṇasammāñāṇe ṭhitassa phalasammāvimutti pahotīti attho. Ettha ca ṭhapetvā aṭṭha phalaṅgāni sammāñāṇaṃ paccavekkhaṇaṃ katvā sammāvimuttiṃ phalaṃ kātuṃ vaṭṭatīti vuttaṃ.
142.Sammādiṭṭhissa, bhikkhave, micchādiṭṭhi nijjiṇṇā hotītiādīsu avasesanikāyabhāṇakā phalaṃ kathitanti vadanti, majjhimabhāṇakā pana dasannaṃ nijjaravatthūnaṃ āgataṭṭhāne maggo kathitoti vadanti. Tattha dassanaṭṭhena sammādiṭṭhi veditabbā, viditakaraṇaṭṭhena sammāñāṇaṃ, tadadhimuttaṭṭhena sammāvimutti.
Vīsati kusalapakkhāti sammādiṭṭhiādayo dasa, 『『sammādiṭṭhipaccayā ca aneke kusalā dhammā』』tiādinā nayena vuttā dasāti evaṃ vīsati kusalapakkhā honti. Vīsati akusalapakkhāti 『『micchādiṭṭhi nijjiṇṇā hotī』』tiādinā nayena vuttā micchādiṭṭhiādayo dasa, 『『ye ca micchādiṭṭhipaccayā aneke pāpakā』』tiādinā vuttā dasa cāti evaṃ vīsati akusalapakkhā veditabbā. Mahācattārīsakoti mahāvipākadānena mahantānaṃ kusalapakkhikānañceva akusalapakkhikānañca cattārīsāya dhammānaṃ pakāsitattā mahācattārīsakoti.
Imasmiñca pana sutte pañca sammādiṭṭhiyo kathitā vipassanāsammādiṭṭhi kammassakatāsammādiṭṭhi maggasammādiṭṭhi phalasammādiṭṭhi paccavekkhaṇāsammādiṭṭhīti. Tattha 『『micchādiṭṭhiṃ micchādiṭṭhīti pajānātī』』tiādinā nayena vuttā vipassanāsammādiṭṭhi nāma. 『『Atthi dinna』』ntiādinā nayena vuttā kammassakatāsammādiṭṭhi nāma. 『『Sammādiṭṭhissa, bhikkhave, sammāsaṅkappo pahotī』』ti ettha pana maggasammādiṭṭhi phalasammādiṭṭhīti dvepi kathitā. 『『Sammāñāṇaṃ pahotī』』ti. Ettha pana paccavekkhaṇāsammādiṭṭhi kathitāti veditabbā.
143.Sammādiṭṭhiṃce bhavaṃ garahatīti micchādiṭṭhi nāmāyaṃ sobhanāti vadantopi sammādiṭṭhi nāmāyaṃ na sobhanāti vadantopi sammādiṭṭhiṃ garahati nāma. Okkalāti okkalajanapadavāsino. Vassabhaññāti vasso ca bhañño cāti dve janā. Ahetuvādāti natthi hetu natthi paccayo sattānaṃ visuddhiyāti evamādivādino. Akiriyavādāti karoto na karīyati pāpanti evaṃ kiriyapaṭikkhepavādino. Natthikavādāti natthi dinnantiādivādino. Te imesu tīsupi dassanesu okkantaniyāmā ahesuṃ. Kathaṃ panetesu niyāmo hotīti. Yo hi evarūpaṃ laddhiṃ gahetvā rattiṭṭhānadivāṭṭhāne nisinno sajjhāyati vīmaṃsati, tassa 『『natthi hetu natthi paccayo karoto na karīyati pāpaṃ, natthi dinnaṃ, kāyassa bhedā ucchijjatī』』ti tasmiṃ ārammaṇe micchāsati santiṭṭhati, cittaṃ ekaggaṃ hoti, javanāni javanti. Paṭhamajavane satekiccho hoti, tathā dutiyādīsu. Sattame buddhānampi atekiccho anivattī ariṭṭhakaṇḍakasadiso hoti.
Tattha koci ekaṃ dassanaṃ okkamati, koci dve, koci tīṇipi, niyatamicchādiṭṭhikova hoti, patto saggamaggāvaraṇañceva mokkhamaggāvaraṇañca. Abhabbo tassa attabhāvassa anantaraṃ saggampi gantuṃ, pageva mokkhaṃ, vaṭṭakhāṇu nāmesa satto pathavīgopako, yebhuyyena evarūpassa bhavato vuṭṭhānaṃ natthi. Vassabhaññāpi edisā ahesuṃ. Nindābyārosaupārambhabhayāti attano nindābhayena ghaṭṭanabhayena upavādabhayena cāti attho. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahācattārīsakasuttavaṇṇanā niṭṭhitā.
- Ānāpānassatisuttavaṇṇanā
144.Evaṃme sutanti ānāpānassatisuttaṃ. Tattha aññehi cāti ṭhapetvā pāḷiyaṃ āgate dasa there aññehipi abhiññātehi bahūhi sāvakehi saddhiṃ. Tadā kira mahā bhikkhusaṅgho ahosi aparicchinnagaṇano.
Ovadanti anusāsantīti āmisasaṅgahena dhammasaṅgahena cāti dvīhi saṅgahehi saṅgaṇhitvā kammaṭṭhānovādānusāsanīhi ovadanti ca anusāsanti ca. Te cāti cakāro āgamasandhimattaṃ. Uḷāraṃ pubbenāparaṃ visesaṃ jānantīti sīlaparipūraṇādito pubbavisesato uḷārataraṃ aparaṃ kasiṇaparikammādivisesaṃ jānantīti attho.
145.Āraddhoti tuṭṭho. Appattassa pattiyāti appattassa arahattassa pāpuṇanatthaṃ. Sesapadadvayepi ayameva attho. Komudiṃ cātumāsininti pacchimakattikacātumāsapuṇṇamaṃ. Sā hi kumudānaṃ atthitāya komudī, catunnaṃ vassikānaṃ māsānaṃ pariyosānattā cātumāsinīti vuccati. Āgamessāmīti udikkhissāmi, ajja apavāretvā yāva sā āgacchati, tāva katthaci agantvā idheva vasissāmīti attho. Iti bhikkhūnaṃ pavāraṇasaṅgahaṃ anujānanto evamāha.
Pavāraṇasaṅgaho nāma ñattidutiyena kammena diyyati kassa panesa diyyati, kassa na diyyatīti. Akārakassa tāva bālaputhujjanassa na diyyati, tathā āraddhavipassakassa ceva ariyasāvakassa ca. Yassa pana samatho vā taruṇo hoti vipassanā vā, tassa diyyati. Bhagavāpi tadā bhikkhūnaṃ cittācāraṃ parivīmaṃsanto samathavipassanānaṃ taruṇabhāvaṃ ñatvā – 『『mayi ajja pavārente disāsu vassaṃvuṭṭhā bhikkhū idha osarissanti. Tato ime bhikkhū vuḍḍhatarehi bhikkhūhi senāsane gahite visesaṃ nibbattetuṃ na sakkhissanti. Sacepi cārikaṃ pakkamissāmi, imesaṃ vasanaṭṭhānaṃ dullabhameva bhavissati. Mayi pana apavārente bhikkhūpi imaṃ sāvatthiṃ na osarissanti, ahampi cārikaṃ na pakkamissāmi, evaṃ imesaṃ bhikkhūnaṃ vasanaṭṭhānaṃ apalibuddhaṃ bhavissati. Te attano attano vasanaṭṭhāne phāsu viharantā samathavipassanā thāmajātā katvā visesaṃ nibbattetuṃ sakkhissantī』』ti so taṃdivasaṃ apavāretvā kattikapuṇṇamāyaṃ pavāressāmīti bhikkhūnaṃ pavāraṇasaṅgahaṃ anujāni. Pavāraṇasaṅgahasmiñhi laddhe yassa nissayapaṭipannassa ācariyupajjhāyā pakkamanti, sopi 『『sace patirūpo nissayadāyako āgamissati, tassa santike nissayaṃ gaṇhissāmī』』ti yāva gimhānaṃ pacchimamāsā vasituṃ labhati. Sacepi saṭṭhivassā bhikkhū āgacchanti, tassa senāsanaṃ gahetuṃ na labhanti. Ayañca pana pavāraṇasaṅgaho ekassa dinnopi sabbesaṃ dinnoyeva hoti.
Sāvatthiṃ osarantīti bhagavatā pavāraṇasaṅgaho dinnoti sutasutaṭṭhāneyeva yathāsabhāvena ekaṃ māsaṃ vasitvā kattikapuṇṇamāya uposathaṃ katvā osarante sandhāya idaṃ vuttaṃ. Pubbenāparanti idha taruṇasamathavipassanāsu kammaṃ katvā samathavipassanā thāmajātā akaṃsu, ayaṃ pubbe viseso nāma. Tato samāhitena cittena saṅkhāre sammasitvā keci sotāpattiphalaṃ…pe… keci arahattaṃ sacchikariṃsu. Ayaṃ aparo uḷāro viseso nāma.
146.Alanti yuttaṃ. Yojanagaṇanānīti ekaṃ yojanaṃ yojanameva, dasapi yojanāni yojanāneva, tato uddhaṃ yojanagaṇanānīti vuccanti. Idha pana yojanasatampi yojanasahassampi adhippetaṃ. Puṭosenāpīti puṭosaṃ vuccati pātheyyaṃ. taṃ pātheyyaṃ gahetvāpi upasaṅkamituṃ yuttamevāti attho. 『『Puṭaṃsenā』』tipi pāṭho, tassattho – puṭo aṃse assāti puṭaṃso, tena puṭaṃsena, aṃse pātheyyapuṭaṃ vahantenāpīti vuttaṃ hoti.
- Idāni evarūpehi caraṇehi samannāgatā ettha bhikkhū atthīti dassetuṃ santi, bhikkhavetiādimāha. Tattha catunnaṃ satipaṭṭhānānantiādīni tesaṃ bhikkhūnaṃ abhiniviṭṭhakammaṭṭhānadassanatthaṃ vuttāni. Tattha sattatiṃsa bodhipakkhiyadhammā lokiyalokuttarā kathitā. Tatra hi ye bhikkhū tasmiṃ khaṇe maggaṃ bhāventi, tesaṃ lokuttarā honti. Āraddhavipassakānaṃ lokiyā. Aniccasaññābhāvanānuyoganti ettha saññāsīsena vipassanā kathitā . Yasmā panettha ānāpānakammaṭṭhānavasena abhiniviṭṭhāva bahū bhikkhū, tasmā sesakammaṭṭhānāni saṅkhepena kathetvā ānāpānakammaṭṭhānaṃ vitthārena kathento ānāpānassati, bhikkhavetiādimāha. Idaṃ pana ānāpānakammaṭṭhānaṃ sabbākārena visuddhimagge vitthāritaṃ, tasmā tattha vuttanayenevassa pāḷittho ca bhāvanānayo ca veditabbo.
149.Kāyaññataranti pathavīkāyādīsu catūsu kāyesu aññataraṃ vadāmi, vāyo kāyaṃ vadāmīti attho. Atha vā rūpāyatanaṃ…pe… kabaḷīkāro āhāroti pañcavīsati rūpakoṭṭhāsā rūpakāyo nāma. Tesu ānāpānaṃ phoṭṭhabbāyatane saṅgahitattā kāyaññataraṃ hoti, tasmāpi evamāha. Tasmātihāti yasmā catūsu kāyesu aññataraṃ vāyokāyaṃ, pañcavīsatirūpakoṭṭhāse vā rūpakāye aññataraṃ ānāpānaṃ anupassati, tasmā kāye kāyānupassīti attho. Evaṃ sabbattha attho veditabbo. Vedanāññataranti tīsu vedanāsu aññataraṃ, sukhavedanaṃ sandhāyetaṃ vuttaṃ. Sādhukaṃ manasikāranti pītipaṭisaṃveditādivasena uppannaṃ sundaramanasikāraṃ. Kiṃ pana manasikāro sukhavedanā hotīti. Na hoti, desanāsīsaṃ panetaṃ. Yatheva hi 『『aniccasaññābhāvanānuyogamanuyuttā』』ti ettha saññānāmena paññā vuttā, evamidhāpi manasikāranāmena vedanā vuttāti veditabbā. Etasmiṃ catukke paṭhamapade pītisīsena vedanā vuttā, dutiyapade sukhanti sarūpeneva vuttā. Cittasaṅkhārapadadvaye 『『saññā ca vedanā ca cetasikā, ete dhammā cittapaṭibaddhā cittasaṅkhārā』』ti (paṭi. ma. 1.174) vacanato 『『vitakkavicāre ṭhapetvā sabbepi cittasampayuttakā dhammā cittasaṅkhāre saṅgahitā』』ti vacanato cittasaṅkhāranāmena vedanā vuttā. Taṃ sabbaṃ manasikāranāmena saṅgahetvā idha 『『sādhukaṃ manasikāra』』nti āha.
Evaṃ santepi yasmā esā vedanā ārammaṇaṃ na hoti, tasmā vedanānupassanā na yujjatīti. No na yujjati, satipaṭṭhānavaṇṇanāyampi hi 『『taṃtaṃsukhādīnaṃ vatthuṃ ārammaṇaṃ katvā vedanāva vedayati, taṃ pana vedanāpavattiṃ upādāya 『ahaṃ vedayāmī』ti vohāramattaṃ hotī』』ti vuttaṃ . Apica pītipaṭisaṃvedītiādīnaṃ atthavaṇṇanāyametassa parihāro vuttoyeva. Vuttañhetaṃ visuddhimagge –
『『Dvīhākārehi pīti paṭisaṃviditā hoti ārammaṇato ca asammohato ca. Kathaṃ ārammaṇato pīti paṭisaṃviditā hoti? Sappītike dve jhāne samāpajjati, tassa samāpattikkhaṇe jhānapaṭilābhena ārammaṇato pīti paṭisaṃviditā hoti ārammaṇassa paṭisaṃviditattā. Kathaṃ asammohato (pīti paṭisaṃviditā hoti)? Sappītike dve jhāne samāpajjitvā vuṭṭhāya jhānasampayuttaṃ pītiṃ khayato vayato sammasati, tassa vipassanākkhaṇe lakkhaṇapaṭivedhā asammohato pīti paṭisaṃviditā hoti. Vuttampi cetaṃ paṭisambhidāyaṃ 『dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā, tena ñāṇena sā pīti paṭisaṃviditā hotī』ti. Eteneva nayena avasesapadānipi atthato veditabbānī』』ti.
Iti yatheva jhānapaṭilābhena ārammaṇato pītisukhacittasaṅkhārā paṭisaṃviditā honti, evaṃ imināpi jhānasampayuttena vedanāsaṅkhātamanasikārapaṭilābhena ārammaṇato vedanā paṭisaṃviditā hoti. Tasmā suvuttametaṃ hoti 『『vedanāsu vedanānupassī tasmiṃ samaye bhikkhu viharatī』』ti.
Nāhaṃ, bhikkhave, muṭṭhassatissa asampajānassāti ettha ayamadhippāyo – yasmā cittapaṭisaṃvedī assasissāmītiādinā nayena pavatto bhikkhu kiñcāpi assāsapassāsanimittaṃ ārammaṇaṃ karoti, tassa pana cittassa ārammaṇe satiñca sampajaññañca upaṭṭhapetvā pavattanato citte cittānupassīyeva nāmesa hoti. Na hi muṭṭhassatissa asampajānassa ānāpānassatibhāvanā atthi. Tasmā ārammaṇato cittapaṭisaṃviditādivasena citte cittānupassī tasmiṃ samaye bhikkhu viharatīti. So yaṃ taṃ abhijjhādomanassānaṃ pahānaṃ, taṃ paññāya disvā sādhukaṃ ajjhupekkhitā hotīti ettha abhijjhāya kāmacchandanīvaraṇaṃ, domanassavasena byāpādanīvaraṇaṃ dassitaṃ. Idañhi catukkaṃ vipassanāvaseneva vuttaṃ, dhammānupassanā ca nīvaraṇapabbādivasena chabbidhā hoti, tassā nīvaraṇapabbaṃ ādi, tassapi idaṃ nīvaraṇadvayaṃ ādi, iti dhammānupassanāya ādiṃ dassetuṃ 『『abhijjhādomanassāna』』nti āha. Pahānanti aniccānupassanāya niccasaññaṃ pajahatīti evaṃ pahānakarañāṇaṃ adhippetaṃ. Taṃ paññāya disvāti taṃ aniccavirāganirodhapaṭinissaggāñāṇasaṅkhātaṃ pahānañāṇaṃ aparāya vipassanāpaññāya, tampi aparāyāti evaṃ vipassanāparamparaṃ dasseti. Ajjhupekkhitā hotīti yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekato upaṭṭhānaṃ ajjhupekkhatīti dvidhā ajjhupekkhati nāma. Tattha sahajātānampi ajjhupekkhanā hoti ārammaṇassapi ajjhupekkhanā, idha ārammaṇaajjhupekkhanā adhippetā. Tasmātiha, bhikkhaveti yasmā aniccānupassī assasissāmītiādinā nayena pavatto na kevalaṃ nīvaraṇādidhamme, abhijjhādomanassasīsena pana vuttānaṃ dhammānaṃ pahānañāṇampi paññāya disvā ajjhupekkhitā hoti, tasmā 『『dhammesu dhammānupassī tasmiṃ samaye bhikkhu viharatī』』ti veditabbo.
150.Pavicinatīti aniccādivasena pavicinati. Itaraṃ padadvayaṃ etasseva vevacanaṃ. Nirāmisāti nikkilesā. Passambhatīti kāyikacetasikadarathapaṭippassaddhiyā kāyopi cittampi passambhati. Samādhiyatīti sammā ṭhapiyati, appanāpattaṃ viya hoti. Ajjhupekkhitā hotīti sahajātaajjhupekkhanāya ajjhupekkhitā hoti.
Evaṃ cuddasavidhena kāyapariggāhakassa bhikkhuno tasmiṃ kāye sati satisambojjhaṅgo, satiyā sampayuttaṃ ñāṇaṃ dhammavicayasambojjhaṅgo, taṃsampayuttameva kāyikacetasikavīriyaṃ vīriyasambojjhaṅgo, pīti, passaddhi, cittekaggatā samādhisambojjhaṅgo, imesaṃ channaṃ sambojjhaṅgānaṃ anosakkanaanativattanasaṅkhāto majjhattākāro upekkhāsambojjhaṅgo. Yatheva hi samappavattesu assesu sārathino 『『ayaṃ olīyatī』』ti tudanaṃ vā, 『『ayaṃ atidhāvatī』』ti ākaḍḍhanaṃ vā natthi, kevalaṃ evaṃ passamānassa ṭhitākārova hoti, evameva imesaṃ channaṃ sambojjhaṅgānaṃ anosakkanaanativattanasaṅkhāto majjhattākāro upekkhāsambojjhaṅgo nāma hoti. Ettāvatā kiṃ kathitaṃ? Ekacittakkhaṇikā nānārasalakkhaṇā vipassanāsambojjhaṅgā nāma kathitā.
152.Vivekanissitantiādīni vuttatthāneva. Ettha pana ānāpānapariggāhikā sati lokiyā hoti, lokiyā ānāpānā lokiyasatipaṭṭhānaṃ paripūrenti, lokiyā satipaṭṭhānā lokuttarabojjhaṅge paripūrenti, lokuttarā bojjhaṅgā vijjāvimuttiphalanibbānaṃ paripūrenti. Iti lokiyassa āgataṭṭhāne lokiyaṃ kathitaṃ, lokuttarassa āgataṭṭhāne lokuttaraṃ kathitanti. Thero panāha 『『aññattha evaṃ hoti, imasmiṃ pana sutte lokuttaraṃ upari āgataṃ, lokiyā ānāpānā lokiyasatipaṭṭhāne paripūrenti, lokiyā satipaṭṭhānā lokiye bojjhaṅge paripūrenti, lokiyā bojjhaṅgā lokuttaraṃ vijjāvimuttiphalanibbānaṃ paripūrenti, vijjāvimuttipadena hi idha vijjāvimuttiphalanibbānaṃ adhippeta』』nti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Ānāpānassatisuttavaṇṇanā niṭṭhitā.
- Kāyagatāsatisuttavaṇṇanā
153-4.Evaṃme sutanti kāyagatāsatisuttaṃ. Tattha gehasitāti pañcakāmaguṇanissitā. Sarasaṅkappāti dhāvanasaṅkappā. Sarantīti hi sarā, dhāvantīti attho. Ajjhattamevāti gocarajjhattasmiṃyeva. Kāyagatāsatinti kāyapariggāhikampi kāyārammaṇampi satiṃ. Kāyapariggāhikanti vutte samatho kathito hoti, kāyārammaṇanti vutte vipassanā. Ubhayena samathavipassanā kathitā honti.
Puna caparaṃ…pe… evampi, bhikkhave, bhikkhu kāyagatāsatiṃ bhāvetīti satipaṭṭhāne cuddasavidhena kāyānupassanā kathitā.
156.Antogadhāvāssāti tassa bhikkhuno bhāvanāya abbhantaragatāva honti. Vijjābhāgiyāti ettha sampayogavasena vijjaṃ bhajantīti vijjābhāgiyā. Vijjābhāge vijjākoṭṭhāse vattantītipi vijjābhāgiyā. Tattha vipassanāñāṇaṃ, manomayiddhi, cha abhiññāti aṭṭha vijjā. Purimena atthena tāhi sampayuttadhammāpi vijjābhāgiyā. Pacchimena atthena tāsu yā kāci ekā vijjā vijjā, sesā vijjābhāgiyāti evaṃ vijjāpi vijjāya sampayuttā dhammāpi vijjābhāgiyāteva veditabbā. Cetasā phuṭoti ettha duvidhaṃ pharaṇaṃ āpopharaṇañca, dibbacakkhupharaṇañca, tattha āpokasiṇaṃ samāpajjitvā āpena pharaṇaṃ āpopharaṇaṃ nāma. Evaṃ phuṭepi mahāsamudde sabbā samuddaṅgamā kunnadiyo antogadhāva honti, ālokaṃ pana vaḍḍhetvā dibbacakkhunā sakalasamuddassa dassanaṃ dibbacakkhupharaṇaṃ nāma. Evaṃ pharaṇepi mahāsamudde sabbā samuddaṅgamā kunnadiyo antogadhāva honti.
Otāranti vivaraṃ chiddaṃ. Ārammaṇanti kilesuppattipaccayaṃ. Labhetha otāranti labheyya pavesanaṃ, vinivijjhitvā yāva pariyosānā gaccheyyāti attho. Nikkhepananti nikkhipanaṭṭhānaṃ.
- Evaṃ abhāvitakāyagatāsatiṃ puggalaṃ allamattikapuñjādīhi upametvā idāni bhāvitakāyagatāsatiṃ sāraphalakādīhi upametuṃ seyyathāpītiādimāha. Tattha aggaḷaphalakanti kavāṭaṃ.
158.Kākapeyyoti mukhavaṭṭiyaṃ nisīditvā kākena gīvaṃ anāmetvāva pātabbo. Abhiññāsacchikaraṇīyassāti abhiññāya sacchikātabbassa. Sakkhibhabbataṃpāpuṇātīti paccakkhabhāvaṃ pāpuṇāti. Sati sati āyataneti satisati kāraṇe. Kiṃ panettha kāraṇanti? Abhiññāva kāraṇaṃ. Āḷibandhāti mariyādabaddhā.
Yānīkatāyāti yuttayānaṃ viya katāya. Vatthukatāyāti patiṭṭhākatāya. Anuṭṭhitāyāti anuppavattitāya. Paricitāyāti paricayakatāya. Susamāraddhāyāti suṭṭhu samāraddhāya susampaggahitāya. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Kāyagatāsatisuttavaṇṇanā niṭṭhitā.
- Saṅkhārupapattisuttavaṇṇanā
160.Evaṃme sutanti saṅkhārupapattisuttaṃ. Tattha saṅkhārupapattinti saṅkhārānaṃyeva upapattiṃ, na sattassa, na posassa, puññābhisaṅkhārena vā bhavūpagakkhandhānaṃ upapattiṃ.
161.Saddhāya samannāgatoti saddhādayo pañca dhammā lokikā vaṭṭanti. Dahatīti ṭhapeti. Adhiṭṭhātīti patiṭṭhāpeti. Saṅkhārā ca vihārā cāti saha patthanāya saddhādayova pañca dhammā. Tatrupapattiyāti tasmiṃ ṭhāne nibbattanatthāya. Ayaṃ maggo ayaṃ paṭipadāti saha patthanāya pañca dhammāva. Yassa hi pañca dhammā atthi, na patthanā, tassa gati anibaddhā. Yassa patthanā atthi, na pañca dhammā, tassapi anibaddhā. Yesaṃ ubhayaṃ atthi, tesaṃ gati nibaddhā. Yathā hi ākāse khittadaṇḍo aggena vā majjhena vā mūlena vā nipatissatīti niyamo natthi, evaṃ sattānaṃ paṭisandhiggahaṇaṃ aniyataṃ. Tasmā kusalaṃ kammaṃ katvā ekasmiṃ ṭhāne patthanaṃ kātuṃ vaṭṭati.
165.Āmaṇḍanti āmalakaṃ. Yathā taṃ parisuddhacakkhussa purisassa sabbasova pākaṭaṃ hoti, evaṃ tassa brahmuno saddhiṃ tattha nibbattasattehi sahassī lokadhātu. Esa nayo sabbattha.
167.Subhoti sundaro. Jātimāti ākarasampanno. Suparikammakatoti dhovanādīhi suṭṭhukataparikammo. Paṇḍukambale nikkhittoti rattakambale ṭhapito.
168.Satasahassoti lokadhātusatasahassamhi ālokapharaṇabrahmā. Nikkhanti nikkhena kataṃ piḷandhanaṃ, nikkhaṃ nāma pañcasuvaṇṇaṃ, ūnakanikkhena kataṃ pasādhanañhi ghaṭṭanamajjanakkhamaṃ na hoti, atirekena kataṃ ghaṭṭanamajjanaṃ khamati, vaṇṇavantaṃ pana na hoti, pharusadhātukaṃ khāyati. Nikkhena kataṃ ghaṭṭanamajjanañceva khamati, vaṇṇavantañca hoti. Jambonadanti jambunadiyaṃ nibbattaṃ. Mahājamburukkhassa hi ekekā sākhā paṇṇāsa paṇṇāsa yojanāni vaḍḍhitā, tāsu mahantā nadiyo sandanti, tāsaṃ nadīnaṃ ubhayatīresu jambupakkānaṃ patitaṭṭhāne suvaṇṇaṅkurā uṭṭhahanti, te nadījalena vuyhamānā anupubbena mahāsamuddaṃ pavisanti. Taṃ sandhāya jambonadanti vuttaṃ. Dakkhakammāraputtaukkāmukhasukusalasampahaṭṭhanti dakkhena sukusalena kammāraputtena ukkāmukhe pacitvā sampahaṭṭhaṃ. Ukkāmukheti uddhane. Sampahaṭṭhanti dhotaghaṭṭitamajjitaṃ. Vatthopame (ma. ni. 1.75-76) ca dhātuvibhaṅge (ma. ni. 3.357-360) ca piṇḍasodhanaṃ vuttaṃ. Imasmiṃ sutte katabhaṇḍasodhanaṃ vuttaṃ.
Yaṃ pana sabbavāresu pharitvā adhimuccitvāti vuttaṃ, tattha pañcavidhaṃ pharaṇaṃ cetopharaṇaṃ kasiṇapharaṇaṃ dibbacakkhupharaṇaṃ ālokapharaṇaṃ sarīrapharaṇanti. Tattha cetopharaṇaṃ nāma lokadhātusahasse sattānaṃ cittajānanaṃ. Kasiṇapharaṇaṃ nāma lokadhātusahasse kasiṇapattharaṇaṃ. Dibbacakkhupharaṇaṃ nāma ālokaṃ vaḍḍhetvā dibbena cakkhunā sahassalokadhātudassanaṃ. Ālokapharaṇampi etadeva. Sarīrapharaṇaṃ nāma lokadhātusahasse sarīrapabhāya pattharaṇaṃ. Sabbattha imāni pañca pharaṇāni avināsentena kathetabbanti.
Tipiṭakacūḷābhayatthero panāha – 『『maṇiopamme kasiṇapharaṇaṃ viya nikkhopamme sarīrapharaṇaṃ viya dissatī』』ti. Tassa vādaṃ viya aṭṭhakathā nāma natthīti paṭikkhitvā sarīrapharaṇaṃ na sabbakālikaṃ, cattārimāni pharaṇāni avināsetvāva kathetabbanti vuttaṃ. Adhimuccatīti padaṃ pharaṇapadasseva vevacanaṃ, atha vā pharatīti pattharati. Adhimuccatīti jānāti.
169.Ābhātiādīsu ābhādayo nāma pāṭiyekkā devā natthi, tayo parittābhādayo devā ābhā nāma, parittāsubhādayo ca. Subhakiṇhādayo ca subhā nāma. Vehapphalādivārā pākaṭāyeva.
Ime tāva pañca dhamme bhāvetvā kāmāvacaresu nibbattatu. Brahmaloke nibbattaṃ pana āsavakkhayañca kathaṃ pāpuṇātīti? Ime pañca dhammā sīlaṃ, so imasmiṃ sīle patiṭṭhāya kasiṇaparikammaṃ katvā tā tā samāpattiyo bhāvetvā rūpībrahmaloke nibbattati, arūpajjhānāni nibbattetvā arūpībrahmaloke, samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā anāgāmiphalaṃ sacchikatvā pañcasu suddhāvāsesu nibbattati. Uparimaggaṃ bhāvetvā āsavakkhayaṃ pāpuṇātīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Saṅkhārupapattisuttavaṇṇanā niṭṭhitā.
Dutiyavaggavaṇṇanā niṭṭhitā.
-
Suññatavaggo
-
Cūḷasuññatasuttavaṇṇanā
176.Evaṃme sutanti cūḷasuññatasuttaṃ. Tattha ekamidanti thero kira bhagavato vattaṃ katvā attano divāṭṭhānaṃ gantvā kālaparicchedaṃ katvā nibbānārammaṇaṃ suññatāphalasamāpattiṃ appetvā nisinno yathāparicchedena vuṭṭhāsi. Athassa saṅkhārā suññato upaṭṭhahiṃsu. So suññatākathaṃ sotukāmo jāto. Athassa etadahosi – 『『na kho pana sakkā dhurena dhuraṃ paharantena viya gantvā 『suññatākathaṃ me, bhante, kathethā』ti bhagavantaṃ vattuṃ, handāhaṃ yaṃ me bhagavā nagarakaṃ upanissāya viharanto ekaṃ kathaṃ kathesi, taṃ sāremi, evaṃ me bhagavā suññatākathaṃ kathessatī』』ti dasabalaṃ sārento ekamidantiādimāha.
Tattha idanti nipātamattameva. Kaccimetaṃ, bhanteti thero ekapade ṭhatvā saṭṭhipadasahassāni uggahetvā dhāretuṃ samattho, kiṃ so 『『suññatāvihārenā』』ti ekaṃ padaṃ dhāretuṃ na sakkhissati, sotukāmena pana jānantena viya pucchituṃ na vaṭṭati, pākaṭaṃ katvā vitthāriyamānaṃ suññatākathaṃ sotukāmo ajānanto viya evamāha. Eko ajānantopi jānanto viya hoti, thero evarūpaṃ kohaññaṃ kiṃ karissati, attano jānanaṭṭhānepi bhagavato apacitiṃ dassetvā 『『kaccimeta』』ntiādimāha.
Pubbepīti paṭhamabodhiyaṃ nagarakaṃ upanissāya viharaṇakālepi. Etarahipīti idānipi. Evaṃ pana vatvā cintesi – 『『ānando suññatākathaṃ sotukāmo, eko pana sotuṃ sakkoti, na uggahetuṃ, eko sotumpi uggahetumpi sakkoti, na kathetuṃ, ānando pana sotumpi sakkoti uggahetumpi kathetumpi, (kathemissa) suññatākatha』』nti. Iti taṃ kathento seyyathāpītiādimāha. Tattha suñño hatthigavāssavaḷavenāti tattha kaṭṭharūpapotthakarūpacittarūpavasena katā hatthiādayo atthi, vessavaṇamandhātādīnaṃ ṭhitaṭṭhāne cittakammavasena katampi, ratanaparikkhatānaṃ vātapānadvārabandhamañcapīṭhādīnaṃ vasena saṇṭhitampi, jiṇṇapaṭisaṅkharaṇatthaṃ ṭhapitampi jātarūparajataṃ atthi, kaṭṭharūpādivasena katā dhammasavanapañhapucchanādivasena āgacchantā ca itthipurisāpi atthi, tasmā na so tehi suñño. Indriyabaddhānaṃ saviññāṇakānaṃ hatthiādīnaṃ, icchiticchitakkhaṇe paribhuñjitabbassa jātarūparajatassa, nibaddhavāsaṃ vasantānaṃ itthipurisānañca abhāvaṃ sandhāyetaṃ vuttaṃ.
Bhikkhusaṅghaṃ paṭiccāti bhikkhūsu hi piṇḍāya paviṭṭhesupi vihārabhattaṃ sādiyantehi bhikkhūhi ceva gilānagilānupaṭṭhākauddesacīvarakammapasutādīhi ca bhikkhūhi so asuññova hoti, iti niccampi bhikkhūnaṃ atthitāya evamāha. Ekattanti ekabhāvaṃ, ekaṃ asuññataṃ atthīti attho. Eko asuññabhāvo atthīti vuttaṃ hoti. Amanasikaritvāti citte akatvā anāvajjitvā apaccavekkhitvā. Gāmasaññanti gāmoti pavattavasena vā kilesavasena vā uppannaṃ gāmasaññaṃ. Manussasaññāyapi eseva nayo. Araññasaññaṃ paṭicca manasi karoti ekattanti idaṃ araññaṃ, ayaṃ rukkho, ayaṃ pabbato, ayaṃ nīlobhāso vanasaṇḍoti evaṃ ekaṃ araññaṃyeva paṭicca araññasaññaṃ manasi karoti. Pakkhandatīti otarati. Adhimuccatīti evanti adhimuccati. Ye assu darathāti ye ca pavattadarathā vā kilesadarathā vā gāmasaññaṃ paṭicca bhaveyyuṃ, te idha araññasaññāya na santi. Dutiyapadepi eseva nayo. Atthi cevāyanti ayaṃ pana ekaṃ araññasaññaṃ paṭicca uppajjamānā pavattadarathamattā atthi.
Yañhikho tattha na hotīti yaṃ migāramātupāsāde hatthiādayo viya imissā araññasaññāya gāmasaññāmanussasaññāvasena uppajjamānaṃ pavattadarathakilesadarathajātaṃ, taṃ na hoti. Yaṃ pana tattha avasiṭṭhanti yaṃ migāramātupāsāde bhikkhusaṅgho viya tattha araññasaññāya pavattadarathamattaṃ avasiṭṭhaṃ hoti. Taṃ santamidaṃ atthīti pajānātīti taṃ vijjamānameva 『『atthi ida』』nti pajānāti, suññatāvakkantīti suññatānibbatti.
177.Amanasikaritvāmanussasaññanti idha gāmasaññaṃ na gaṇhāti. Kasmā? Evaṃ kirassa ahosi – 『『manussasaññāya gāmasaññaṃ nivattetvā, araññasaññāya manussasaññaṃ, pathavīsaññāya araññasaññaṃ, ākāsānañcāyatanasaññāya pathavīsaññaṃ…pe… nevasaññānāsaññāyatanasaññāya ākiñcaññāyatanasaññaṃ , vipassanāya nevasaññānāsaññāyatanasaññaṃ, maggena vipassanaṃ nivattetvā anupubbena accantasuññataṃ nāma dassessāmī』』ti. Tasmā evaṃ desanaṃ ārabhi. Tattha pathavīsaññanti kasmā araññasaññaṃ pahāya pathavīsaññaṃ manasi karoti? Araññasaññāya visesānadhigamanato. Yathā hi purisassa ramaṇīyaṃ khettaṭṭhānaṃ disvā – 『『idha vuttā sāliādayo suṭṭhu sampajjissanti, mahālābhaṃ labhissāmī』』ti sattakkhattumpi khettaṭṭhānaṃ olokentassa sāliādayo na sampajjanteva, sace pana taṃ ṭhānaṃ vihatakhāṇukakaṇṭakaṃ katvā kasitvā vapati, evaṃ sante sampajjanti, evameva – 『『idaṃ araññaṃ, ayaṃ rukkho, ayaṃ pabbato, ayaṃ nīlobhāso vanasaṇḍo』』ti sacepi sattakkhattuṃ araññasaññaṃ manasi karoti, nevūpacāraṃ na samādhiṃ pāpuṇāti, pathavīsaññāya panassa dhuvasevanaṃ kammaṭṭhānaṃ pathavīkasiṇaṃ parikammaṃ katvā jhānāni nibbattetvā jhānapadaṭṭhānampi vipassanaṃ vaḍḍhetvā sakkā arahattaṃ pāpuṇituṃ. Tasmā araññasaññaṃ pahāya pathavīsaññaṃ manasi karoti. Paṭiccāti paṭicca sambhūtaṃ.
Idāni yasmiṃ pathavīkasiṇe so pathavīsaññī hoti, tassa opammadassanatthaṃ seyyathāpītiādimāha. Tattha usabhassa etanti āsabhaṃ. Aññesaṃ pana gunnaṃ gaṇḍāpi honti pahārāpi. Tesañhi cammaṃ pasāriyamānaṃ nibbalikaṃ na hoti, usabhassa lakkhaṇasampannatāya te dosā natthi. Tasmā tassa cammaṃ gahitaṃ. Saṅkusatenāti khilasatena. Suvihatanti pasāretvā suṭṭhu vihataṃ. Ūnakasatasaṅkuvihatañhi nibbalikaṃ na hoti, saṅkusatena vihataṃ bheritalaṃ viya nibbalikaṃ hoti. Tasmā evamāha. Ukkūlavikkūlanti uccanīcaṃ thalaṭṭhānaṃ ninnaṭṭhānaṃ. Nadīvidugganti nadiyo ceva duggamaṭṭhānañca. Pathavīsaññaṃ paṭicca manasi karoti ekattanti kasiṇapathaviyaṃyeva paṭicca sambhūtaṃ ekaṃ saññaṃ manasi karoti. Darathamattāti ito paṭṭhāya sabbavāresu pavattadarathavasena darathamattā veditabbā.
182.Animittaṃ cetosamādhinti vipassanācittasamādhiṃ. So hi niccanimittādivirahito animittoti vuccati. Imameva kāyanti vipassanāya vatthuṃ dasseti. Tattha imamevāti imaṃ eva catumahābhūtikaṃ. Saḷāyatanikanti saḷāyatanapaṭisaṃyuttaṃ. Jīvitapaccayāti yāva jīvitindriyānaṃ pavatti, tāva jīvitapaccayā pavattadarathamattā atthīti vuttaṃ hoti.
- Puna animittanti vipassanāya paṭivipassanaṃ dassetuṃ vuttaṃ. Kāmāsavaṃ paṭiccāti kāmāsavaṃ paṭicca uppajjanapavattadarathā idha na santi, ariyamagge ceva ariyaphale ca natthīti vuttaṃ hoti. Imameva kāyanti imaṃ upādisesadarathadassanatthaṃ vuttaṃ. Iti manussasaññāya gāmasaññaṃ nivattetvā…pe… maggena vipassanaṃ nivattetvā anupubbena accantasuññatā nāma dassitā hoti.
184.Parisuddhanti nirupakkilesaṃ. Anuttaranti uttaravirahitaṃ sabbaseṭṭhaṃ. Suññatanti suññataphalasamāpattiṃ. Tasmāti yasmā atītepi, buddhapaccekabuddhabuddhasāvakasaṅkhātā samaṇabrāhmaṇā. Anāgatepi, etarahipi buddhabuddhasāvakasaṅkhātā samaṇabrāhmaṇā imaṃyeva parisuddhaṃ paramaṃ anuttaraṃ suññataṃ upasampajja vihariṃsu viharissanti viharanti ca, tasmā. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷasuññatasuttavaṇṇanā niṭṭhitā.
- Mahāsuññatasuttavaṇṇanā
185.Evaṃme sutanti mahāsuññatasuttaṃ. Tattha kāḷakhemakassāti chavivaṇṇena so kāḷo, khemakoti panassa nāmaṃ. Vihāroti tasmiṃyeva nigrodhārāme ekasmiṃ padese pākārena parikkhipitvā dvārakoṭṭhakaṃ māpetvā haṃsavaṭṭakādisenāsanāni ceva maṇḍalamāḷabhojanasālādīni ca patiṭṭhapetvā kato vihāro. Sambahulāni senāsanānīti mañco pīṭhaṃ bhisibimbohanaṃ taṭṭikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāro palālasanthārotiādīni paññattāni honti, mañcena mañcaṃ…pe… palālasanthāreneva palālasanthāraṃ āhacca ṭhapitāni, gaṇabhikkhūnaṃ vasanaṭṭhānasadisaṃ ahosi.
Sambahulānu khoti bhagavato bodhipallaṅkeyeva sabbakilesānaṃ samugghāṭitattā saṃsayo nāma natthi, vitakkapubbabhāgā pucchā, vitakkapubbabhāge cāyaṃ nukāro nipātamatto. Pāṭimatthakaṃ gacchante avinicchito nāma na hoti. Ito kira pubbe bhagavatā dasa dvādasa bhikkhū ekaṭṭhāne vasantā na diṭṭhapubbā.
Athassa etadahosi – gaṇavāso nāmāyaṃ vaṭṭe āciṇṇasamāciṇṇo nadīotiṇṇaudakasadiso, nirayatiracchānayonipettivisayāsurakāyesupi, manussaloka-devalokabrahmalokesupi gaṇavāsova āciṇṇo. Dasayojanasahasso hi nirayo tipucuṇṇabharitā nāḷi viya sattehi nirantaro, pañcavidhabandhanakammakāraṇakaraṇaṭṭhāne sattānaṃ pamāṇaṃ vā paricchedo vā natthi, tathā vāsīhi tacchanādiṭhānesu, iti gaṇabhūtāva paccanti. Tiracchānayoniyaṃ ekasmiṃ vammike upasikānaṃ pamāṇaṃ vā paricchedo vā natthi, tathā ekekabilādīsupi kipillikādīnaṃ. Tiracchānayoniyampi gaṇavāsova. Petanagarāni ca gāvutikāni aḍḍhayojanikānipi petabharitāni honti. Evaṃ pettivisayepi gaṇavāsova. Asurabhavanaṃ dasayojanasahassaṃ kaṇṇe pakkhittasūciyā kaṇṇabilaṃ viya hoti. Iti asurakāyepi gaṇavāsova. Manussaloke sāvatthiyaṃ sattapaṇṇāsa kulasatasahassāni, rājagahe anto ca bahi ca aṭṭhārasa manussakoṭiyo vasiṃsu. Evaṃ aññesupi ṭhānesūti manussalokepi gaṇavāsova. Bhummadevatā ādiṃ katvā devalokabrahmalokesupi gaṇavāsova. Ekekassa hi devaputtassa aḍḍhatiyā nāṭakakoṭiyo honti, navapi koṭiyo honti, ekaṭṭhāne dasasahassāpi brahmāno vasanti.
Tato cintesi – 『『mayā satasahassakappādhikāni cattāri asaṅkhyeyyāni gaṇavāsaviddhaṃsanatthaṃ dasa pāramiyo pūritā, ime ca bhikkhū ito paṭṭhāyeva gaṇaṃ bandhitvā gaṇābhiratā jātā ananucchavikaṃ karontī』』ti. So dhammasaṃvegaṃ uppādetvā puna cintesi – 『『sace 『ekaṭṭhāne dvīhi bhikkhūhi na vasitabba』nti sakkā bhaveyya sikkhāpadaṃ paññapetuṃ, sikkhāpadaṃ paññāpeyyaṃ, na kho panetaṃ sakkā. Handāhaṃ mahāsuññatāpaṭipattiṃ nāma suttantaṃ desemi, yaṃ sikkhākāmānaṃ kulaputtānaṃ sikkhāpadapaññatti viya nagaradvāre nikkhittasabbakāyikaādāso viya ca bhavissati. Tato yathā nāmekasmiṃ ādāse khattiyādayo attano vajjaṃ disvā taṃ pahāya anavajjā honti, evamevaṃ mayi parinibbutepi pañcavassasahassāni imaṃ suttaṃ āvajjitvā gaṇaṃ vinodetvā ekībhāvābhiratā kulaputtā vaṭṭadukkhassa antaṃ karissantī』』ti. Bhagavato ca manorathaṃ pūrentā viya imaṃ suttaṃ āvajjitvā gaṇaṃ vinodetvā vaṭṭadukkhaṃ khepetvā parinibbutā kulaputtā gaṇanapathaṃ vītivattā. Vālikapiṭṭhivihārepi hi ābhidhammikaabhayatthero nāma vassūpanāyikasamaye sambahulehi bhikkhūhi saddhiṃ imaṃ suttaṃ sañjhāyitvā 『『sammāsambuddho evaṃ kāreti, mayaṃ kiṃ karomā』』ti āha. Te sabbepi antovasse gaṇaṃ vinodetvā ekībhāvābhiratā arahattaṃ pāpuṇiṃsu. Gaṇabhedanaṃ nāma idaṃ suttanti.
186.Ghaṭāyāti evaṃnāmakassa sakkassa. Vihāreti ayampi vihāro nigrodhārāmasseva ekadese kāḷakhemakassa vihāro viya katoti veditabbo. Cīvarakammanti jiṇṇamalinānaṃ aggaḷaṭṭhānuppādanadhovanādīhi kataparibhaṇḍampi, cīvaratthāya uppannavatthānaṃ vicāraṇasibbanādīhi akataṃ saṃvidhānampi vaṭṭati, idha pana akataṃ saṃvidhānaṃ adhippetaṃ. Manussā hi ānandattherassa cīvarasāṭake adaṃsu. Tasmā thero sambahule bhikkhū gahetvā tattha cīvarakammaṃ akāsi. Tepi bhikkhū pātova sūcipāsakassa paññāyanakālato paṭṭhāya nisinnā apaññāyanakāle uṭṭhahanti. Sūcikamme niṭṭhiteyeva senāsanāni saṃvidahissāmāti na saṃvidahiṃsu. Cīvarakārasamayo noti thero kira cintesi – 『『addhā etehi bhikkhūhi na paṭisāmitāni senāsanāni, bhagavatā ca diṭṭhāni bhavissanti. Iti anattamano satthā suṭṭhu niggahetukāmo, imesaṃ bhikkhūnaṃ upatthambho bhavissāmī』』ti; tasmā evamāha. Ayaṃ panettha adhippāyo – 『『na, bhante, ime bhikkhū kammārāmā eva, cīvarakiccavasena pana evaṃ vasantī』』ti.
Na kho, ānandāti, ānanda, kammasamayo vā hotu akammasamayo vā, cīvarakārasamayo vā hotu acīvarakārasamayo vā, atha kho saṅgaṇikārāmo bhikkhu na sobhatiyeva. Mā tvaṃ anupatthambhaṭṭhāne upatthambho ahosīti. Tattha saṅgaṇikāti sakaparisasamodhānaṃ. Gaṇoti nānājanasamodhānaṃ. Iti saṅgaṇikārāmo vā hotu gaṇārāmo vā, sabbathāpi gaṇabāhullābhirato gaṇabandhanabaddho bhikkhu na sobhati. Pacchābhatte pana divāṭṭhānaṃ sammajjitvā sudhotahatthapādo mūlakammaṭṭhānaṃ gahetvā ekārāmatamanuyutto bhikkhu buddhasāsane sobhati. Nekkhammasukhanti kāmato nikkhantassa sukhaṃ. Pavivekasukhampi kāmapavivekasukhameva. Rāgādīnaṃ pana vūpasamatthāya saṃvattatīti upasamasukhaṃ. Maggasambodhatthāya saṃvattatīti sambodhisukhaṃ. Nikāmalābhīti kāmalābhī icchitalābhī. Akicchalābhīti adukkhalābhī. Akasiralābhīti vipulalābhī.
Sāmāyikanti appitappitasamaye kilesehi vimuttaṃ. Kantanti manāpaṃ. Cetovimuttinti rūpārūpāvacaracittavimuttiṃ. Vuttañhetaṃ – 『『cattāri ca jhānāni catasso ca arūpasamāpattiyo, ayaṃ sāmāyiko vimokkho』』ti (paṭi. ma. 1.213). Asāmāyikanti na samayavasena kilesehi vimuttaṃ, atha kho accantavimuttaṃ lokuttaraṃ vuttaṃ. Vuttañhetaṃ – 『『cattāro ca ariyamaggā cattāri ca sāmaññaphalāni, ayaṃ asāmāyiko vimokkho』』ti. Akuppanti kilesehi akopetabbaṃ.
Ettāvatā kiṃ kathitaṃ hoti? Saṅgaṇikārāmo bhikkhu gaṇabandhanabaddho neva lokiyaguṇaṃ, na ca lokuttaraguṇaṃ nibbattetuṃ sakkoti, gaṇaṃ vinodetvā pana ekābhirato sakkoti. Tathā hi vipassī bodhisatto caturāsītiyā pabbajitasahassehi parivuto satta vassāni vicaranto sabbaññuguṇaṃ nibbattetuṃ nāsakkhi, gaṇaṃ vinodetvā sattadivase ekībhāvābhirato bodhimaṇḍaṃ āruyha sabbaññuguṇaṃ nibbattesi. Amhākaṃ bodhisatto pañcavaggiyehi saddhiṃ chabbassāni vicaranto sabbaññuguṇaṃ nibbattetuṃ nāsakkhi, tesu pakkantesu ekībhāvābhirato bodhimaṇḍaṃ āruyha sabbaññuguṇaṃ nibbattesi.
Evaṃ saṅgaṇikārāmassa guṇādhigamābhāvaṃ dassetvā idāni dosuppattiṃ dassento nāhaṃ ānandātiādimāha. Tattha rūpanti sarīraṃ. Yattha rattassāti yasmiṃ rūpe rāgavasena rattassa. Na uppajjeyyunti yasmiṃ rūpe rattassa na uppajjeyyuṃ, taṃ rūpaṃ na samanupassāmi, atha kho sāriputtamoggallānānaṃ dasabalasāvakattupagamanasaṅkhātena aññathābhāvena sañcayassa viya, upāligahapatino aññathābhāvena nāṭaputtassa viya, piyajātikasutte seṭṭhiādīnaṃ viya ca uppajjantiyeva.
187.Ayaṃkho panānandāti ko anusandhi? Sace hi koci dubbuddhī navapabbajito vadeyya – 『『sammāsambuddho khettaṃ paviṭṭhā gāviyo viya amheyeva gaṇato nīharati, ekībhāve niyojeti, sayaṃ pana rājarājamahāmattādīhi parivuto viharatī』』ti, tassa vacanokāsupacchedanatthaṃ – 『『cakkavāḷapariyantāya parisāya majjhe nisinnopi tathāgato ekakovā』』ti dassetuṃ imaṃ desanaṃ ārabhi. Tattha sabbanimittānanti rūpādīnaṃ saṅkhanimittānaṃ. Ajjhattanti visayajjhattaṃ. Suññatanti suññataphalasamāpattiṃ. Tatra ceti upayogatthe bhummaṃ, taṃ ceti vuttaṃ hoti. Puna tatrāti tasmiṃ parisamajjhe ṭhito. Vivekaninnenāti nibbānaninnena. Byantībhūtenāti āsavaṭṭhānīyadhammehi vigatantena nissaṭena visaṃyuttena. Uyyojanikapaṭisaṃyuttanti gacchatha tumheti evaṃ uyyojanikena vacanena paṭisaṃyuttaṃ.
Kāya pana velāya bhagavā evaṃ katheti? Pacchābhattakiccavelāya, vā purimayāmakiccavelāya vā. Bhagavā hi pacchābhatte gandhakuṭiyaṃ sīhaseyyaṃ kappetvā vuṭṭhāya phalasamāpattiṃ appetvā nisīdati. Tasmiṃ samaye dhammassavanatthāya parisā sannipatanti. Atha bhagavā kālaṃ viditvā gandhakuṭito nikkhamitvā buddhāsanavaragato dhammaṃ desetvā bhesajjatelapākaṃ gaṇhanto viya kālaṃ anatikkamitvā vivekaninnena cittena parisaṃ uyyojeti . Purimayāmepi 『『abhikkantā kho vāseṭṭhā ratti, yassa dāni kālaṃ maññathā』』ti (dī. ni. 3.299) evaṃ uyyojeti . Buddhānañhi bodhipattito paṭṭhāya dve pañcaviññāṇānipi nibbānaninnāneva. Tasmātihānandāti yasmā suññatāvihāro santo paṇīto, tasmā.
188.Ajjhattamevāti gocarajjhattameva. Ajjhattaṃ suññatanti idha niyakajjhattaṃ, attano pañcasu khandhesu nissitanti attho. Sampajāno hotīti kammaṭṭhānassa asampajjanabhāvajānanena sampajāno. Bahiddhāti parassa pañcasu khandhesu. Ajjhattabahiddhāti kālena ajjhattaṃ kālena bahiddhā . Āneñjanti ubhatobhāgavimutto bhavissāmāti āneñjaṃ arūpasamāpattiṃ manasi karoti.
Tasmiṃyeva purimasminti pādakajjhānaṃ sandhāya vuttaṃ. Apaguṇapādakajjhānato vuṭṭhitassa hi ajjhattaṃ suññataṃ manasikaroto tattha cittaṃ na pakkhandati. Tato 『『parassa santāne nu kho katha』』nti bahiddhā manasi karoti, tatthapi na pakkhandati. Tato – 『『kālena attano santāne, kālena parassa santāne nu kho katha』』nti ajjhattabahiddhā manasi karoti, tatthapi na pakkhandati. Tato ubhatobhāgavimutto hotukāmo 『『arūpasamāpattiyaṃ nu kho katha』』nti āneñjaṃ manasi karoti, tatthapi na pakkhandati. Idāni – 『『na me cittaṃ pakkhandatīti vissaṭṭhavīriyena upaṭṭhākādīnaṃ pacchato na caritabbaṃ, pādakajjhānameva pana sādhukaṃ punappunaṃ manasikātabbaṃ. Evamassa rukkhe chindato pharasumhi avahante puna nisitaṃ kāretvā chindantassa chijjesu pharasu viya kammaṭṭhāne manasikāro vahatī』』ti dassetuṃ tasmiṃyevātiādimāha. Idānissa evaṃ paṭipannassa yaṃ yaṃ manasi karoti, tattha tattha manasikāro sampajjatīti dassento pakkhandatīti āha.
189.Iminā vihārenāti iminā samathavipassanāvihārena. Itiha tattha sampajānoti iti caṅkamantopi tasmiṃ kammaṭṭhāne sampajjamāne 『『sampajjati me kammaṭṭhāna』』nti jānanena sampajāno hoti. Sayatīti nipajjati. Ettha kañci kālaṃ caṅkamitvā – 『『idāni ettakaṃ kālaṃ caṅkamituṃ sakkhissāmī』』ti ñatvā iriyāpathaṃ ahāpetvā ṭhātabbaṃ. Esa nayo sabbavāresu . Na kathessāmīti, itiha tatthāti evaṃ na kathessāmīti jānanena tattha sampajānakārī hoti.
Puna dutiyavāre evarūpiṃ kathaṃ kathessāmīti jānanena sampajānakārī hoti, imassa bhikkhuno samathavipassanā taruṇāva, tāsaṃ anurakkhaṇatthaṃ –
『『Āvāso gocaro bhassaṃ, puggalo atha bhojanaṃ;
Utu iriyāpatho ceva, sappāyo sevitabbako』』ti.
Satta sappāyāni icchitabbāni. Tesaṃ dassanatthamidaṃ vuttaṃ. Vitakkavāresu avitakkanassa ca vitakkanassa ca jānanena sampajānatā veditabbā.
-
Iti vitakkapahānena dve magge kathetvā idāni tatiyamaggassa vipassanaṃ ācikkhanto pañca kho ime, ānanda, kāmaguṇātiādimāha. Āyataneti tesuyeva kāmaguṇesu kismiñcideva kilesuppattikāraṇe. Samudācāroti samudācaraṇato appahīnakileso. Evaṃsantanti evaṃ vijjamānameva. Sampajānoti kammaṭṭhānassa asampattijānanena sampajāno. Dutiyavāre evaṃ santametanti evaṃ sante etaṃ. Sampajānoti kammaṭṭhānasampattijānanena sampajāno. Ayañhi 『『pahīno nu kho me pañcasu kāmaguṇesu chandarāgo no』』ti paccavekkhamāno apahīnabhāvaṃ ñatvā vīriyaṃ paggahetvā taṃ anāgāmimaggena samugghāṭeti, tato maggānantaraṃ phalaṃ, phalato vuṭṭhāya paccavekkhamāno pahīnabhāvaṃ jānāti, tassa jānanena 『『sampajāno hotī』』ti vuttaṃ.
-
Idāni arahattamaggassa vipassanaṃ ācikkhanto pañca kho ime, ānanda, upādānakkhandhātiādimāha. Tattha so pahīyatīti rūpe asmīti māno asmīti chando asmīti anusayo pahīyati. Tathā vedanādīsu sampajānatā vuttanāyeneva veditabbā.
Ime kho te, ānanda, dhammāti heṭṭhā kathite samathavipassanāmaggaphaladhamme sandhāyāha. Kusalāyatikāti kusalato āgatā. Kusalā hi kusalāpi honti kusalāyatikāpi, seyyathidaṃ, paṭhamajjhānaṃ kusalaṃ, dutiyajjhānaṃ kusalañceva kusalāyatikañca…pe… ākiñcaññāyatanaṃ kusalaṃ, nevasaññānāsaññāyatanaṃ kusalañceva kusalāyatikañca, nevasaññānāsaññāyatanaṃ kusalaṃ, sotāpattimaggo kusalo ceva kusalāyatiko ca…pe… anāgāmimaggo kusalo, arahattamaggo kusalo ceva kusalāyatiko ca. Tathā paṭhamajjhānaṃ kusalaṃ, taṃsampayuttakā dhammā kusalā ceva kusalāyatikā ca…pe… arahattamaggo kusalo, taṃsampayuttakā dhammā kusalā ceva kusalāyatikā ca.
Ariyāti nikkilesā visuddhā. Lokuttarāti loke uttarā visiṭṭhā. Anavakkantāpāpimatāti pāpimantena mārena anokkantā. Vipassanāpādakā aṭṭha samāpattiyo appetvā nisinnassa hi bhikkhuno cittaṃ māro na passati, 『『idaṃ nāma ārammaṇaṃ nissāya saṃvattatī』』ti jātituṃ na sakkoti. Tasmā 『『anavakkantā』』ti vuttaṃ.
Taṃ kiṃ maññasīti idaṃ kasmā āha? Gaṇepi eko ānisaṃso atthi, taṃ dassetuṃ idamāha. Anubandhitunti anugacchituṃ paricarituṃ.
Na kho, ānandāti ettha kiñcāpi bhagavatā – 『『sutāvudho, bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharatī』』ti (a. ni. 7.67) bahussuto pañcāvudhasampanno yodho viya kato. Yasmā pana so sutapariyattiṃ uggahetvāpi tadanucchavikaṃ anulomapaṭipadaṃ na paṭipajjati, na tassa taṃ āvudhaṃ hoti. Yo paṭipajjati, tasseva hoti. Tasmā etadatthaṃ anubandhituṃ nārahatīti dassento na kho, ānandāti āha.
Idāni yadatthaṃ anubandhitabbo, taṃ dassetuṃ yā ca khotiādimāha. Iti imasmiṃ sutte tīsu ṭhānesu dasa kathāvatthūni āgatāni. 『『Iti evarūpaṃ kathaṃ kathessāmī』』ti sappāyāsappāyavasena āgatāni, 『『yadidaṃ suttaṃ geyya』』nti ettha sutapariyattivasena āgatāni, imasmiṃ ṭhāne paripūraṇavasena āgatāni. Tasmā imasmiṃ sutte dasa kathāvatthūni kathentena imasmiṃ ṭhāne ṭhatvā kathetabbāni.
Idāni yasmā ekaccassa ekakassa viharatopi attho na sampajjati, tasmā taṃ sandhāya ekībhāve ādīnavaṃ dassento evaṃ sante kho, ānandātiādimāha. Tattha evaṃ santeti evaṃ ekībhāve sante.
193.Satthāti bāhirako titthakarasatthā. Anvāvattantīti anuāvattanti upasaṅkamanti. Mucchaṃ kāmayatīti mucchanataṇhaṃ pattheti, pavattetīti attho. Ācariyūpaddavenāti abbhantare uppannena kilesūpaddavena ācariyassupaddavo. Sesupaddavesupi eseva nayo. Avadhiṃsu nanti mārayiṃsu naṃ. Etena hi guṇamaraṇaṃ kathitaṃ.
Vinipātāyāti suṭṭhu nipatanāya. Kasmā pana brahmacārupaddavova – 『『dukkhavipākataro ca kaṭukavipākataro ca vinipātāya ca saṃvattatī』』ti vuttoti. Bāhirapabbajjā hi appalābhā, tattha mahanto nibbattetabbaguṇo natthi, aṭṭhasamāpattipañcābhiññāmattakameva hoti. Iti yathā gadrabhapiṭṭhito patitassa mahantaṃ dukkhaṃ na hoti, sarīrassa paṃsumakkhanamattameva hoti, evaṃ bāhirasamaye lokiyaguṇamattatova parihāyati, tena purimaṃ upaddavadvayaṃ na evaṃ vuttaṃ. Sāsane pana pabbajjā mahālābhā, tattha cattāro maggā cattāri phalāni nibbānanti mahantā adhigantabbaguṇā. Iti yathā ubhato sujāto khattiyakumāro hatthikkhandhavaragato nagaraṃ anusañcaranto hatthikkhandhato patito mahādukkhaṃ nigacchati, evaṃ sāsanato parihāyamāno navahi lokuttaraguṇehi parihāyati. Tenāyaṃ brahmacārupaddavo evaṃ vutto.
196.Tasmāti yasmā sesupaddavehi brahmacārupaddavo dukkhavipākataro, yasmā vā sapattapaṭipattiṃ vītikkamanto dīgharattaṃ ahitāya dukkhāya saṃvattati, mittapaṭipatti hitāya, tasmā. Evaṃ uparimenapi heṭṭhimenapi atthena yojetabbaṃ. Mittavatāyāti mittapaṭipattiyā. Sapattavatāyāti verapaṭipattiyā.
Vokkammaca satthusāsanāti dukkaṭadubbhāsitamattampi hi sañcicca vītikkamanto vokkamma vattati nāma. Tadeva avītikkamanto na vokkamma vattati nāma.
Na vo ahaṃ, ānanda, tathā parakkamissāmīti ahaṃ tumhesu tathā na paṭipajjissāmi. Āmaketi apakke. Āmakamatteti āmake nātisukkhe bhājane. Kumbhakāro hi āmakaṃ nātisukkhaṃ apakkaṃ ubhohi hatthehi saṇhikaṃ gaṇhāti 『『mā bhijjatū』』ti. Iti yathā kumbhakāro tattha paṭipajjati, nāhaṃ tumhesu tathā paṭipajjissāmi. Niggayha niggayhāti sakiṃ ovaditvā tuṇhī na bhavissāmi, niggaṇhitvā niggaṇhitvā punappunaṃ ovadissāmi anusāsissāmi. Pavayha pavayhāti dose pavāhetvā pavāhetvā. Yathā pakkabhājanesu kumbhakāro bhinnachinnajajjarāni pavāhetvā ekato katvā supakkāneva ākoṭetvā ākoṭetvā gaṇhāti, evameva ahampi pavāhetvā pavāhetvā punappunaṃ ovadissāmi anusāsissāmi. Yosāro so ṭhassatīti evaṃ vo mayā ovadiyamānānaṃ yo maggaphalasāro, so ṭhassati. Apica lokiyaguṇāpi idha sārotveva adhippetā. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāsuññatasuttavaṇṇanā niṭṭhitā.
- Acchariyaabbhutasuttavaṇṇanā
197.Evaṃme sutanti acchariyaabbhutasuttaṃ. Tattha yatra hi nāmāti acchariyatthe nipāto. Yo nāma tathāgatoti attho. Chinnapapañceti ettha papañcā nāma taṇhā māno diṭṭhīti ime tayo kilesā. Chinnavaṭumeti ettha vaṭumanti kusalākusalakammavaṭṭaṃ vuccati. Pariyādinnavaṭṭeti tasseva vevacanaṃ. Sabbadukkhavītivatteti sabbaṃ vipākavaṭṭasaṅkhātaṃ dukkhaṃ vītivatte. Anussarissatīti idaṃ yatrāti nipātavasena anāgatavacanaṃ, attho panettha atītavasena veditabbo. Bhagavā hi te buddhe anussari, na idāni anussarissati. Evaṃjaccāti vipassīādayo khattiyajaccā, kakusandhādayo brāhmaṇajaccāti. Evaṃgottāti vipassīādayo koṇḍaññagottā, kakusandhādayo kassapagottāti. Evaṃsīlāti lokiyalokuttarasīlena evaṃsīlā. Evaṃdhammāti ettha samādhipakkhā dhammā adhippetā . Lokiyalokuttarena samādhinā evaṃsamādhinoti attho. Evaṃpaññāti lokiyalokuttarapaññāya evaṃpaññā. Evaṃvihārīti ettha pana heṭṭhā samādhipakkhānaṃ dhammānaṃ gahitattā vihāro gahitova, puna kasmā gahitameva gaṇhātīti ce, na idaṃ gahitameva. Idañhi nirodhasamāpattidīpanatthaṃ, tasmā evaṃnirodhasamāpattivihārīti ayamettha attho.
Evaṃvimuttāti ettha vikkhambhanavimutti tadaṅgavimutti samucchedavimutti paṭippassaddhivimutti nissaraṇavimuttīti pañcavidhā vimuttiyo. Tattha aṭṭha samāpattiyo sayaṃ vikkhambhitehi nīvaraṇādīhi vimuttattā vikkhambhanavimuttīti saṅkhaṃ gacchanti. Aniccānupassanādikā satta anupassanā sayaṃ tassa tassa paccanīkaṅgavasena paricattāhi niccasaññādīhi vimuttattā tadaṅgavimuttīti saṅkhaṃ gacchanti. Cattāro ariyamaggā sayaṃ samucchinnehi kilesehi vimuttattā samucchedavimuttīti saṅkhaṃ gacchanti. Cattāri sāmaññaphalāni maggānubhāvena kilesānaṃ paṭippassaddhante uppannattā paṭippassaddhivimuttīti saṅkhaṃ gacchanti. Nibbānaṃ sabbakilesehi nissaṭattā apagatattā dūre ṭhitattā nissaraṇavimuttīti saṅkhaṃ gataṃ. Iti imāsaṃ pañcannaṃ vimuttīnaṃ vasena evaṃvimuttāti evamettha attho veditabbo.
199.Tasmātihāti yasmā tvaṃ 『『tathāgatā acchariyā』』ti vadasi, tasmā taṃ bhiyyoso mattāya paṭibhantu tathāgatassa acchariyā abbhutadhammāti. Sato sampajānoti ettha dvesampajaññāni manussaloke devaloke ca. Tattha vessantarajātake brāhmaṇassa dve putte datvā punadivase sakkassa deviṃ datvā sakkena pasīditvā dinne aṭṭha vare gaṇhanto –
『『Ito vimuccamānāhaṃ, saggagāmī visesagū;
Anivattī tato assaṃ, aṭṭhametaṃ varaṃ vare』』ti. (jā. 2.22.2300) –
Evaṃ tusitabhavane me paṭisandhi hotūti varaṃ aggahesi, tato paṭṭhāya tusitabhavane uppajjissāmīti jānāti, idaṃ manussaloke sampajaññaṃ. Vessantarattabhāvato pana cuto puna tusitabhavane nibbattitvā nibbattosmīti aññāsi, idaṃ devaloke sampajaññaṃ.
Kiṃ pana sesadevatā na jānantīti? No na jānanti. Tā pana uyyānavimānakapparukkhe oloketvā devanāṭakehi tūriyasaddena pabodhitā 『『mārisa ayaṃ devaloko tumhe idha nibbattā』』ti sāritā jānanti. Bodhisatto paṭhamajavanavāre na jānāti, dutiyajavanato paṭṭhāya jānāti. Iccassa aññehi asādhāraṇajānanaṃ hoti.
Aṭṭhāsīti ettha kiñcāpi aññepi devā tattha ṭhitā ṭhitamhāti jānanti, te pana chasu dvāresu balavatā iṭṭhārammaṇena abhibhuyyamānā satiṃ vissajjetvā attano bhuttapītabhāvampi ajānantā āhārūpacchedena kālaṃ karonti. Bodhisattassa kiṃ tathārūpaṃ ārammaṇaṃ natthīti? No natthi. So hi sesadeve dasahi ṭhānehi adhiggaṇhāti, ārammaṇena pana attānaṃ maddituṃ na deti, taṃ ārammaṇaṃ abhibhavitvā tiṭṭhati. Tena vuttaṃ – 『『sato sampajāno, ānanda, bodhisatto tusite kāye aṭṭhāsī』』ti.
200.Yāvatāyukanti sesattabhāvesu kiṃ yāvatāyukaṃ na tiṭṭhattīti? Āma na tiṭṭhati. Aññadā hi dīghāyukadevaloke nibbatto tattha pāramiyo na sakkā pūretunti akkhīni nimīletvā adhimuttikālaṃkiriyaṃ nāma katvā manussaloke nibbattati . Ayaṃ kālaṅkiriyā aññesaṃ na hoti. Tadā pana adinnadānaṃ nāma natthi, arakkhitasīlaṃ nāma natthi, sabbapāramīnaṃ pūritattā yāvatāyukaṃ aṭṭhāsi.
Sato sampajāno tusitā kāyā cavitvā mātukucchiṃ okkamatīti evaṃ tāva sabbapāramiyo pūretvā tadā bodhisatto yāvatāyukaṃ aṭṭhāsi. Devatānaṃ pana – 『『manussagaṇanāvasena idāni sattahi divasehi cuti bhavissatī』』ti pañca pubbanimittāni uppajjanti – mālā milāyanti, vatthāni kilissanti, kacchehi sedā muccanti, kāye dubbaṇṇiyaṃ okkamati, devo devāsane na saṇṭhāti.
Tattha mālāti paṭisandhiggahaṇadivase piḷandhanamālā. Tā kira saṭṭhisatasahassādhikā sattapaṇṇāsa-vassakoṭiyo amilāyitvā tadā milāyanti. Vatthesupi eseva nayo. Ettakaṃ pana kālaṃ devānaṃ neva sītaṃ na uṇhaṃ hoti, tasmiṃ kāle sarīrato bindubinduvasena sedā muccanti. Ettakañca kālaṃ tesaṃ sarīre khaṇḍiccapāliccādivasena vivaṇṇatā na paññāyati, devadhītā soḷasavassuddesikā viya, devaputtā vīsativassuddesikā viya khāyanti. Maraṇakāle pana nesaṃ kilantarūpo attabhāvo hoti. Ettakañca nesaṃ kālaṃ devaloke ukkaṇṭhitā nāma natthi, maraṇakāle pana nissasanti vijambhanti, sake āsane nābhiramanti.
Imāni pana pubbanimittāni, yathā loke mahāpuññānaṃ rājarājamahāmattādīnaṃyeva ukkāpātabhūmicālacandaggāhādīni nimittāni paññāyanti, na sabbesaṃ, evameva mahesakkhānaṃ devatānaṃyeva paññāyanti, na sabbesaṃ. Yathā ca manussesu pubbanimittāni nakkhattapāṭhakādayova jānanti, na sabbe, evameva tānipi sabbe devā na jānanti, paṇḍitā eva pana jānanti. Tattha ye ca mandena kusalakammena nibbattā devaputtā, te tesu uppannesu – 『『idāni ko jānāti, kuhiṃ nibbattissāmā』』ti bhāyanti. Ye mahāpuññā, te – 『『amhehi dinnaṃ dānaṃ rakkhitaṃ sīlaṃ bhāvitaṃ bhāvanaṃ āgamma uparidevalokesu sampattiṃ anubhavissāmā』』ti na bhāyanti. Bodhisattopi tāni pubbanimittāni disvā 『『idāni anantare attabhāve buddho bhavissāmī』』ti na bhāyi. Athassa tesu nimittesu pātubhūtesu dasasahassacakkavāḷadevatā sannipatitvā – 『『mārisa tumhehi dasa pāramiyo pūrentehi na sakkasampattiṃ na mārabrahmacakkavattisampattiṃ patthentehi pūritā, lokanittharaṇatthāya pana buddhattaṃ patthayamānehi pūritā. So vo idāni kālo mārisa buddhattāya, samayo mārisa buddhattāyā』』ti yācanti.
Atha mahāsatto devatānaṃ paṭiññaṃ adatvāva kāladīpadesakulajanettiāyuparicchedavasena pañcamahāvilokanaṃ nāma vilokesi. Tattha 『『kālo nu kho, na kālo』』ti paṭhamaṃ kālaṃ vilokesi. Tattha vassasatasahassato uddhaṃ vaḍḍhitaāyukālo kālo nāma na hoti. Kasmā? Tadā hi sattānaṃ jātijarāmaraṇāni na paññāyanti, buddhānañca dhammadesanā nāma tilakkhaṇamuttā natthi, tesaṃ aniccaṃ dukkhaṃ anattāti kathentānaṃ 『『kiṃ nāmetaṃ kathentī』』ti neva sotuṃ na saddhātuṃ maññanti, tato abhisamayo na hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ hoti. Tasmā so akālo. Vassasatato ūnaāyukālopi kālo nāma na hoti. Kasmā? Tadā hi sattā ussannakilesā honti, ussannakilesānañca dinnovādo ovādaṭṭhāne na tiṭṭhati. Udake daṇḍarāji viya khippaṃ vigacchati. Tasmā sopi akālo. Satasahassato pana paṭṭhāya heṭṭhā vassasatato paṭṭhāya uddhaṃ āyukālo kālo nāma. Tadā ca vassasatakālo hoti. Atha mahāsatto 『『nibbattitabbakālo』』ti kālaṃ passi.
Tato dīpaṃ vilokento saparivāre cattāro dīpe oloketvā – 『『tīsu dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantī』』ti dīpaṃ passi.
Tato – 『『jambudīpo nāma mahā, dasayojanasahassaparimāṇo, katarasmiṃ nu kho padese buddhā nibbattantī』』ti desaṃ vilokento majjhimadesaṃ passi. Majjhimadeso nāma 『『puratthimāya disāya gajaṅgalaṃ nāma nigamo』』tiādinā nayena vinaye (mahāva. 259) vuttova. So pana āyāmato tīṇi yojanasatāni. Vitthārato aḍḍhatiyāni, parikkhepato navayojanasatānīti. Etasmiñhi padese cattāri aṭṭha soḷasa vā asaṅkhyeyyāni, kappasatasahassañca pāramiyo pūretvā sammāsambuddhā uppajjanti. Dve asaṅkhyeyyāni, kappasatasahassañca pāramiyo pūretvā paccekabuddhā uppajjanti, ekaṃ asaṅkhyeyyaṃ, kappasatasahassañca pāramiyo pūretvā sāriputtamoggallānādayo mahāsāvakā uppajjanti, catunnaṃ mahādīpānaṃ dvisahassānaṃ parittadīpānañca issariyādhipaccakārakacakkavattirājāno uppajjanti, aññe ca mahesakkhā khattiyabrāhmaṇagahapatimahāsālā uppajjanti. Idañcettha kapilavatthu nāma nagaraṃ, tattha mayā nibbattitabbanti niṭṭhamagamāsi.
Tato kulaṃ vilokento – 『『buddhā nāma lokasammate kule nibbattanti, idāni ca khattiyakulaṃ lokasammataṃ, tattha nibbattissāmi, suddhodano nāma rājā me pitā bhavissatī』』ti kulaṃ passi.
Tato mātaraṃ vilokento – 『『buddhamātā nāma lolā surādhuttā na hoti, kappasatasahassaṃ pūritapāramī jātito paṭṭhāya akhaṇḍapañcasīlā hoti, ayañca mahāmāyā nāma devī edisā. Ayaṃ me mātā bhavissati. Kittakaṃ panassā āyū』』ti āvajjanto – 『『dasannaṃ māsānaṃ upari satta divasānī』』ti passi.
Iti imaṃ pañcamahāvilokanaṃ viloketvā – 『『kālo me mārisā buddhabhāvāyā』』ti devatānaṃ saṅgahaṃ karonto paṭiññaṃ datvā 『『gacchatha tumhe』』ti tā devatā uyyojetvā tusitadevatāhi parivuto tusitapure nandanavanaṃ pāvisi. Sabbadevalokesu hi nandanavanaṃ atthiyeva. Tattha naṃ devatā – 『『ito cuto sugatiṃ gaccha, ito cuto sugatiṃ gacchā』』ti pubbekatakusalakammokāsaṃ sārayamānā vicaranti. So evaṃ devatāhi kusalaṃ sārayamānāhi parivuto tattha vicarantova cavi.
Evaṃ cuto cavāmīti pajānāti, cuticittaṃ na jānāti. Paṭisandhiṃ gahetvāpi paṭisandhicittaṃ na jānāti, imasmiṃ me ṭhāne paṭisandhi gahitāti evaṃ pana jānāti. Keci pana therā 『『āvajjanapariyāyo nāma laddhuṃ vaṭṭati, dutiyatatiyacittavāreyeva jānissatī』』ti vadanti. Tipiṭakamahāsīvatthero panāha – 『『mahāsattānaṃ paṭisandhi na aññesaṃ paṭisandhisadisā, koṭippattaṃ tesaṃ satisampajaññaṃ. Yasmā pana teneva cittena taṃ cittaṃ ñātuṃ na sakkā, tasmā cuticittaṃ na jānāti. Cutikkhaṇepi cavāmīti pajānāti, paṭisandhiṃ gahetvāpi paṭisandhicittaṃ na jānāti, asukasmiṃ ṭhāne paṭisandhi gahitāti pajānāti, tasmiṃ kāle dasasahassī kampatī』』ti. Evaṃ sato sampajāno mātukucchiṃ okkamanto pana ekūnavīsatiyā paṭisandhicittesu mettāpubbabhāgassa somanassa-sahagata-ñāṇasampayutta-asaṅkhārika-kusalacittassa sadisamahāvipākacittena paṭisandhiṃ gaṇhi. Mahāsīvatthero pana 『『upekkhāsahagatenā』』ti āha.
Paṭisandhiṃ gaṇhanto pana āsāḷhīpuṇṇamāyaṃ uttarāsāḷhanakkhattena aggahesi. Tadā kira mahāmāyā pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānaṃ mālāgandhavibhūsanasampannaṃ nakkhattakīḷaṃ anubhavamānā sattame divase pāto vuṭṭhāya gandhodakena nhāyitvā sabbālaṅkāravibhūsitā varabhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya sirīgabbhaṃ pavisitvā sirīsayane nipannā niddaṃ okkamamānā idaṃ supinaṃ addasa – 『『cattāro kira naṃ mahārājāno sayaneneva saddhiṃ ukkhipitvā anotattadahaṃ netvā ekamantaṃ aṭṭhaṃsu. Atha nesaṃ deviyo āgantvā manussamalaharaṇatthaṃ nhāpetvā dibbavatthaṃ nivāsetvā gandhehi vilimpetvā dibbapupphāni piḷandhitvā tato avidūre rajatapabbato, tassa anto kanakavimānaṃ atthi, tasmiṃ pācīnato sīsaṃ katvā nipajjāpesuṃ. Atha bodhisatto setavaravāraṇo hutvā tato avidūre eko suvaṇṇapabbato, tattha caritvā tato oruyha rajatapabbataṃ abhiruhitvā uttaradisato āgamma kanakavimānaṃ pavisitvā mātaraṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ phāletvā kucchiṃ paviṭṭhasadiso ahosi.
Atha pabuddhā devī taṃ supinaṃ rañño ārocesi. Rājā pabhātāya rattiyā catusaṭṭhimatte brāhmaṇapāmokkhe pakkosāpetvā haritūpalittāya lājādīhi katamaṅgalasakkārāya bhūmiyā mahārahāni āsanāni paññāpetvā tattha nisinnānaṃ brāhmaṇānaṃ sappimadhusakkarābhisaṅkhārassa varapāyāsassa suvaṇṇarajatapātiyo pūretvā suvaṇṇarajatapātītiheva paṭikujjitvā adāsi, aññehi ca ahatavatthakapilagāvīdānādīhi te santappesi. Atha nesaṃ sabbakāmasantappitānaṃ supinaṃ ārocāpetvā – 『『kiṃ bhavissatī』』ti pucchi. Brāhmaṇā āhaṃsu – 『『mā cintayi mahārāja, deviyā te kucchimhi gabbho patiṭṭhito, so ca kho purisagabbho, na itthigabbho, putto te bhavissati. So sace agāraṃ ajjhāvasissati, rājā bhavissati cakkavattī. Sace agārā nikkhamma pabbajissati, buddho bhavissati loke vivaṭṭacchado』』ti. Evaṃ sato sampajāno bodhisatto tusitakāyā cavitvā mātukucchiṃ okkamati.
Tattha sato sampajānoti iminā catutthāya gabbhāvakkantiyā okkamatīti dasseti. Catasso hi gabbhāvakkantiyo.
『『Catasso imā, bhante, gabbhāvakkantiyo. Idha, bhante, ekacco asampajāno mātukucchiṃ okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṃ paṭhamā gabbhāvakkanti.
Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṃ dutiyā gabbhāvakkanti.
Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati, sampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṃ tatiyā gabbhāvakkanti.
Puna caparaṃ, bhante, idhekacco sampajāno mātukucchiṃ okkamati, sampajāno mātukucchismiṃ ṭhāti, sampajāno mātukucchimhā nikkhamati, ayaṃ catutthā gabbhāvakkantī』』ti (dī. ni. 3.147).
Etāsu paṭhamā lokiyamanussānaṃ hoti, dutiyā asītimahāsāvakānaṃ, tatiyā dvinnaṃ aggasāvakānaṃ paccekabodhisattānañca. Te kira kammajavātehi uddhaṃpādā adhosirā anekasataporise papāte viya yonimukhe tāḷacchiggalena hatthī viya ativiya sambādhena yonimukhena nikkhamamānā anantaṃ dukkhaṃ pāpuṇanti. Tena nesaṃ 『『mayaṃ nikkhamāmā』』ti sampajānatā na hoti. Catutthā sabbaññubodhisattānaṃ. Te hi mātukucchismiṃ paṭisandhiṃ gaṇhantāpi jānanti, tattha vasantāpi jānanti. Nikkhamanakālepi nesaṃ kammajavātā uddhaṃpāde adhosire katvā khipituṃ na sakkonti, dve hatthe pasāretvā akkhīni ummīletvā ṭhitakāva nikkhamanti.
201.Mātukucchiṃ okkamatīti ettha mātukucchiṃ okkanto hotīti attho. Okkante hi tasmiṃ evaṃ hoti, na okkamamāne. Appamāṇoti buddhappamāṇo, vipuloti attho. Uḷāroti tasseva vevacanaṃ. Devānubhāvanti ettha devānaṃ ayamānubhāvo – nivatthavatthassa pabhā dvādasa yojanāni pharati, tathā sarīrassa, tathā alaṅkārassa, tathā vimānassa, taṃ atikkamitvāti attho.
Lokantarikāti tiṇṇaṃ tiṇṇaṃ cakkavāḷānaṃ antarā ekeko lokantarikā hoti, tiṇṇaṃ sakaṭacakkānaṃ pattānaṃ vā aññamaññaṃ āhacca ṭhapitānaṃ majjhe okāso viya. So pana lokantarikanirayo parimāṇato aṭṭhayojanasahasso hoti. Aghāti niccavivaṭā. Asaṃvutāti heṭṭhāpi appatiṭṭhā. Andhakārāti tamabhūtā. Andhakāratimisāti cakkhuviññāṇuppattinivāraṇato andhabhāvakaraṇatimisena samannāgatā. Tattha kira cakkhuviññāṇaṃ na jāyati. Evaṃmahiddhikāti candimasūriyā kira ekappahāreneva tīsu dīpesu paññāyanti, evaṃmahiddhikā. Ekekāya disāya navanavayojanasatasahassāni andhakāraṃ vidhamitvā ālokaṃ dassenti, evaṃ mahānubhāvā. Ābhāyanānubhontīti attano pabhāya nappahonti. Te kira cakkavāḷapabbatassa vemajjhena caranti, cakkavāḷapabbatañca atikkamma lokantarikanirayo, tasmā te tattha ābhāya nappahonti.
Yepi tattha sattāti yepi tasmiṃ lokantaramahāniraye sattā upapannā. Kiṃ pana kammaṃ katvā te tattha uppajjantīti? Bhāriyaṃ dāruṇaṃ mātāpitūnaṃ dhammikasamaṇabrāhmaṇānañca upari aparādhaṃ aññañca divase divase pāṇavadhādisāhasikakammaṃ katvā uppajjanti tambapaṇṇidīpe abhayacoranāgacorādayo viya. Tesaṃ attabhāvo tigāvutiko hoti, vaggulīnaṃ viya dīghanakhā honti. Te rukkhe vagguliyo viya nakhehi cakkavāḷapāde lagganti. Yadā pana saṃsappantā aññamaññassa hatthapāsaṃ gatā honti, atha 『『bhakkho no laddho』』ti maññamānā tattha vāvaṭā viparivattitvā lokasandhārakaudake patanti. Vāte paharante madhukaphalāni viya chijjitvā udake patanti. Patitamattā ca accantakhāre udake piṭṭhapiṇḍi viya vilīyanti.
Aññepi kira bho santi sattāti – 『『yathā mayaṃ mahādukkhaṃ anubhavāma, evaṃ aññepi kira sattā idaṃ dukkhaṃ anubhavantā idhūpapannā』』ti taṃ divasaṃ passanti. Ayaṃ pana obhāso ekayāgupānamattampi na tiṭṭhati, yāvatā niddāyitvā pabuddho ārammaṇaṃ vibhāveti, tattakaṃ kālaṃ hoti. Dīghabhāṇakā pana 『『accharāsaṅghāṭamattameva vijjubhāso viya niccharitvā kiṃ idanti bhaṇantānaṃyeva antaradhāyatī』』ti vadanti. Saṅkampatīti samantato kampati. Itaradvayaṃ purimapasseva vevacanaṃ. Puna appamāṇo cātiādi nigamanatthaṃ vuttaṃ.
202.Cattāro devaputtā catuddisaṃ ārakkhāya upagacchantīti ettha cattāroti catunnaṃ mahārājūnaṃ vasena vuttaṃ, dasasahassacakkavāḷe pana cattāro cattāro katvā cattālīsadasasahassā honti. Tattha imasmiṃ cakkavāḷe mahārājāno khaggahatthā āgantvā bodhisattassa ārakkhaṇatthāya upagantvā sirīgabbhaṃ paviṭṭhā, itare gabbhadvārato paṭṭhāya avaruddhapaṃsupisācakādiyakkhagaṇe paṭikkamāpetvā yāva cakkavāḷā ārakkhaṃ gaṇhiṃsu.
Kimatthaṃ panāyaṃ rakkhā āgatā? Nanu paṭisandhikkhaṇe kalalakālato paṭṭhāya sacepi koṭisatasahassā mārā koṭisatasahassaṃ sineruṃ ukkhipitvā bodhisattassa vā bodhisattamātuyā vā antarāyakaraṇatthaṃ āgaccheyyuṃ, sabbe antarāva antaradhāyeyyuṃ. Vuttampi cetaṃ bhagavatā ruhiruppādavatthusmiṃ – 『『aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ parūpakkamena tathāgataṃ jīvitā voropeyya. Anupakkamena, bhikkhave, tathāgatā parinibbāyanti. Gacchatha tumhe, bhikkhave, yathāvihāraṃ, arakkhiyā, bhikkhave, tathāgatā』』ti (cūḷava. 341). Evametaṃ, na parūpakkamena tesaṃ jīvitantarāyo atthi. Santi kho pana amanussā virūpā duddasikā, bheravarupā pakkhino, yesaṃ rūpaṃ disvā saddaṃ vā sutvā bodhisattamātu bhayaṃ vā santāso vā uppajjeyya, tesaṃ nivāraṇatthāya rakkhaṃ aggahesuṃ. Apica kho bodhisattassa puññatejena sañjātagāravā attano gāravacoditāpi te evamakaṃsu.
Kiṃ pana te antogabbhaṃ pavisitvā ṭhitā cattāro mahārājāno bodhisattamātuyā attānaṃ dassenti na dassentīti? Nahānamaṇḍanabhojanādisarīrakiccakāle na dassenti, sirīgabbhaṃ pavisitvā varasayane nipannakāle pana dassenti. Tattha kiñcāpi amanussadassanaṃ nāma manussānaṃ sappaṭibhayaṃ hoti, bodhisattamātā pana attano ceva puttassa ca puññānubhāvena te disvā na bhāyati, pakatiantepurapālakesu viya assā tesu cittaṃ uppajjati.
203.Pakatiyāsīlavatīti sabhāveneva sīlasampannā. Anuppanne kira buddhe manussā tāpasaparibbājakānaṃ santike vanditvā ukkuṭikaṃ nisīditvā sīlaṃ gaṇhanti, bodhisattamātāpi kāladevilassa isino santike gaṇhāti. Bodhisatte pana kucchigate aññassa pādamūle nisīdituṃ nāma na sakkā, samāsane nisīditvā gahitasīlampi avaññā kāraṇamattaṃ hoti. Tasmā sayameva sīlaṃ aggahesīti vuttaṃ hoti.
Purisesūti bodhisattassa pitaraṃ ādiṃ katvā kesuci manussesu purisādhippāyacittaṃ nuppajjati. Tañca kho bodhisatte gāravena, na pahīnakilesatāya. Bodhisattamātu rūpaṃ pana sukusalāpi sippikā potthakammādīsupi kātuṃ na sakkonti, taṃ disvā purisassa rāgo nuppajjatīti na sakkā vattuṃ. Sace pana taṃ rattacitto upasaṅkamitukāmo hoti, pādā na vahanti, dibbasaṅkhalikā viya bajjhanti. Tasmā 『『anatikkamanīyā』』tiādi vuttaṃ.
Pañcannaṃ kāmaguṇānanti pubbe 『『kāmaguṇūpasaṃhita』』nti purisādhippāyavasena vatthupaṭikkhepo kathito, idha ārammaṇappaṭilābho dassito. Tadā kira 『『deviyā evarūpo putto kucchismiṃ uppanno』』ti, sutvā samantato rājāno mahagghaābharaṇatūriyādivasena pañcadvārārammaṇavatthubhūtaṃ paṇṇākāraṃ pesenti, bodhisattassa ca bodhisattamātuyā ca katakammassa ussannattā lābhasakkārassa pamāṇaparicchedo nāma natthi.
204.Akilantakāyāti yathā aññā itthiyo gabbhabhārena kilamanti, hatthapādā uddhumātakādīni pāpuṇanti, na evaṃ tassā koci kilamatho ahosi. Tirokucchigatanti antokucchigataṃ. Kalalādikālaṃ atikkamitvā sañjātaaṅgapaccaṅgaṃ ahīnindriyabhāvaṃ upagataṃyeva passati. Kimatthaṃ passati? Sukhavāsatthaṃ. Yatheva hi mātā puttena saddhiṃ nisinnā vā nipannā vā 『『hatthaṃ vā pādaṃ vā olambantaṃ ukkhipitvā saṇṭhapessāmī』』ti sukhavāsatthaṃ puttaṃ oloketi, evaṃ bodhisattamātāpi yaṃ taṃ mātu uṭṭhānagamanaparivattananisajjādīsu uṇhasītaloṇikatittakakaṭukāhāraajjhoharaṇakālesu ca gabbhassa dukkhaṃ uppajjati, atthi nu kho me taṃ puttassāti sukhavāsatthaṃ bodhisattaṃ olokayamānā pallaṅkaṃ ābhujitvā nisinnaṃ bodhisattaṃ passati. Yathā hi aññe antokucchigatā pakkāsayaṃ ajjhottharitvā āmāsayaṃ ukkhipitvā udarapaṭalaṃ piṭṭhito katvā piṭṭhikaṇṭakaṃ nissāya ukkuṭikā dvīsu muṭṭhīsu hanukaṃ ṭhapetvā deve vassante rukkhasusire makkaṭā viya nisīdanti, na evaṃ bodhisatto. Bodhisatto pana piṭṭhikaṇṭakaṃ piṭṭhito katvā dhammāsane dhammakathiko viya pallaṅkaṃ ābhujitvā puratthābhimukho nisīdati. Pubbe katakammaṃ panassā vatthuṃ sodheti, suddhe vatthumhi sukhumacchavilakkhaṇaṃ nibbattati . Atha naṃ kucchigataṃ taco paṭicchādetuṃ na sakkoti, olokentiyā bahi ṭhito viya paññāyati. Tamatthaṃ upamāya vibhāvento seyyathāpītiādimāha. Bodhisatto pana antokucchigato mātaraṃ na passati. Na hi antokucchiyaṃ cakkhuviññāṇaṃ uppajjati.
205.Kālaṃkarotīti na vijātabhāvapaccayā, āyuparikkhayeneva. Bodhisattena vasitaṭṭhānañhi cetiyakuṭisadisaṃ hoti aññesaṃ aparibhogaṃ, na ca sakkā bodhisattamātaraṃ apanetvā aññaṃ aggamahesiṭṭhāne ṭhapetunti tattakaṃyeva bodhisattamātu āyuppamāṇaṃ hoti, tasmā tadā kālaṃ karoti. Katarasmiṃ pana vaye kālaṃ karotīti? Majjhimavaye. Paṭhamavayasmiñhi sattānaṃ attabhāve chandarāgo balavā hoti, tena tadā sañjātagabbhā itthī taṃ gabbhaṃ anurakkhituṃ na sakkonti, gabbho bahvābādho hoti. Majjhimavayassa pana dve koṭṭhāse atikkamma tatiyakoṭṭhāse vatthuṃ visadaṃ hoti, visade vatthumhi nibbattā dārakā arogā honti. Tasmā bodhisattamātāpi paṭhamavaye sampattiṃ anubhavitvā majjhimavayassa tatiyakoṭṭhāse vijāyitvā kālaṃ karoti.
Nava vā dasa vāti ettha vā-saddena vikappanavasena satta vā aṭṭha vā ekādasa vā dvādasa vāti evamādīnampi saṅgaho veditabbo. Tattha sattamāsajāto jīvati, sītuṇhakkhamo pana na hoti. Aṭṭhamāsajāto na jīvati, sesā jīvanti.
Ṭhitāvāti ṭhitāva hutvā. Mahāmāyāpi devī upavijaññā ñātikulagharaṃ gamissāmīti rañño ārocesi. Rājā kapilavatthuto devadahanagaragāmimaggaṃ alaṅkārāpetvā deviṃ suvaṇṇasivikāya nisīdāpesi. Sakalanagaravāsino sakyā parivāretvā gandhamālādīhi pūjayamānā deviṃ gahetvā pāyiṃsu. Sā devadahanagarassa avidūre lumbinisālavanuyyānaṃ disvā uyyānavicaraṇatthāya cittaṃ uppādetvā rañño saññaṃ adāsi. Rājā uyyānaṃ paṭijaggāpetvā ārakkhaṃ saṃvidahāpesi. Deviyā uyyānaṃ paviṭṭhamattāya kāyadubbalyaṃ ahosi, athassā maṅgalasālamūle sirīsayanaṃ paññāpetvā sāṇiyā parikkhipiṃsu. Sā antosāṇiṃ pavisitvā sālasākhaṃ hatthena gahetvā aṭṭhāsi. Athassā tāvadeva gabbhavuṭṭhānaṃ ahosi.
Devā naṃ paṭhamaṃ paṭiggaṇhantīti khīṇāsavā suddhāvāsabrahmāno paṭiggaṇhanti. Kathaṃ? Sūtivesaṃ gaṇhitvāti eke. Taṃ pana paṭikkhipitvā idaṃ vuttaṃ – tadā bodhisattamātā suvaṇṇakhacitaṃ vatthaṃ nivāsetvā macchakkhisadisaṃ dukūlapaṭaṃ yāva pādantāva pārupitvā aṭṭhāsi. Athassā sallahukaṃ gabbhavuṭṭhānaṃ ahosi dhammakaraṇato udakanikkhamanasadisaṃ. Atha te pakatibrahmaveseneva upasaṅkamitvā paṭhamaṃ suvaṇṇajālena paṭiggahesuṃ. Tesaṃ hatthato manussā dukūlacumbaṭakena paṭiggahesuṃ. Tena vuttaṃ – 『『devā naṃ paṭhamaṃ paṭiggaṇhanti pacchā manussā』』ti.
206.Cattāro naṃ devaputtāti cattāro mahārājāno. Paṭiggahetvāti ajinappaveṇiyā paṭiggahetvā. Mahesakkhoti mahātejo mahāyaso lakkhaṇasampannoti attho.
Visadova nikkhamatīti yathā aññe sattā yonimagge laggantā bhaggavibhaggā nikkhamanti, na evaṃ nikkhamati, alaggo hutvā nikkhamatīti attho. Udenāti udakena. Kenaci asucināti yathā aññe sattā kammajavātehi uddhaṃpādā adhosirā yonimagge pakkhittā sataporisanarakapapātaṃ patantā viya tāḷacchiddena nikkaḍḍhiyamānā hatthī viya mahādukkhaṃ anubhavantā nānāasucimakkhitāva nikkhamanti, na evaṃ bodhisatto. Bodhisattañhi kammajavātā uddhaṃpādaṃ adhosiraṃ kātuṃ na sakkonti. So dhammāsanato otaranto dhammakathiko viya nisseṇito otaranto puriso viya ca dve hatthe ca pāde ca pasāretvā ṭhitakova mātukucchisambhavena kenaci asucinā amakkhitova nikkhamati.
Udakassa dhārāti udakavaṭṭiyo. Tāsu sītā suvaṇṇakaṭāhe patati, uṇhā rajatakaṭāhe. Idañca pathavītale kenaci asucinā asammissaṃ tesaṃ pānīyaparibhojanīyaudakañceva aññehi asādhāraṇaṃ kīḷanaudakañca dassetuṃ vuttaṃ. Aññassa pana suvaṇṇarajataghaṭehi āhariyamānaudakassa ceva haṃsavaṭṭakādipokkharaṇigatassa ca udakassa paricchedo natthi.
207.Sampatijātoti muhuttajāto. Pāḷiyaṃ pana mātukucchito nikkhantamatto viya dassito, na pana evaṃ daṭṭhabbaṃ. Nikkhantamattañhi taṃ paṭhamaṃ brahmāno suvaṇṇajālena paṭiggaṇhiṃsu, tesaṃ hatthato cattāro mahārājāno maṅgalasammatāya sukhasamphassāya ajinappaveṇiyā, tesaṃ hatthato manussā dukūlacumbaṭakena, manussānaṃ hatthato muccitvā pathaviyaṃ patiṭṭhito.
Setamhi chatte anudhāriyamāneti dibbasetacchatte anudhāriyamāne. Ettha ca chattassa parivārāni khaggādīni pañca rājakakudhabhaṇḍānipi āgatāneva. Pāḷiyaṃ pana rājagamane rājā viya chattameva vuttaṃ. Tesu chattameva paññāyati, na chattaggāhakā. Tathā khagga-tālavaṇṭa-morahatthaka-vāḷabījani-uṇhīsamattāyeva paññāyanti, na tesaṃ gāhakā. Sabbāni kira tāni adissamānarūpā devatā gaṇhiṃsu. Vuttampi cetaṃ –
『『Anekasākhañca sahassamaṇḍalaṃ,
Chattaṃ marū dhārayumantalikkhe;
Suvaṇṇadaṇḍā vipatanti cāmarā,
Na dissare cāmarachattagāhakā』』ti. (su. ni. 693);
Sabbā ca disāti idaṃ sattapadavītihārūpari ṭhitassa viya sabbadisānuvilokanaṃ vuttaṃ, na kho panevaṃ daṭṭhabbaṃ. Mahāsatto hi manussānaṃ hatthato muccitvā puratthimadisaṃ olokesi, anekacakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. Tattha devamanussā gandhamālādīhi pūjayamānā – 『『mahāpurisa idha tumhehi sadisopi natthi, kuto uttaritaro』』ti āhaṃsu. Evaṃ catasso disā, catasso anudisā, heṭṭhā, uparīti dasapi disā anuviloketvā attanā sadisaṃ adisvā ayaṃ uttarā disāti sattapadavītihārena agamāsīti evamettha attho daṭṭhabbo. Āsabhinti uttamaṃ. Aggoti guṇehi sabbapaṭhamo. Itarāni dve padāni etasseva vevacanāni. Ayamantimā jāti, natthi dāni punabbhavoti padadvayena imasmiṃ attabhāve pattabbaṃ arahattaṃ byākāsi.
Ettha ca samehi pādehi pathaviyaṃ patiṭṭhānaṃ catuiddhipādapaṭilābhassa pubbanimittaṃ, uttarābhimukhabhāvo mahājanaṃ ajjhottharitvā abhibhavitvā gamanassa pubbanimittaṃ , sattapadagamanaṃ sattabojjhaṅgaratanapaṭilābhassa pubbanimittaṃ, dibbasetacchattadhāraṇaṃ vimutticchattapaṭilābhassa pubbanimittaṃ, pañcarājakakudhabhaṇḍāni pañcahi vimuttīhi vimuccanassa pubbanimittaṃ, disānuvilokanaṃ anāvaraṇañāṇapaṭilābhassa pubbanimittaṃ, āsabhīvācābhāsanaṃ appaṭivattiyadhammacakkappavattanassa pubbanimittaṃ. 『『Ayamantimā jātī』』ti sīhanādo anupādisesāya nibbānadhātuyā parinibbānassa pubbanimittanti veditabbaṃ. Ime vārā pāḷiyaṃ āgatā, sambahulavāro pana āgato, āharitvā dīpetabbo.
Mahāpurisassa hi jātadivase dasasahassilokadhātu kampi. Dasasahassilokadhātumhi devatā ekacakkavāḷe sannipatiṃsu. Paṭhamaṃ devā paṭiggahiṃsu, pacchā manussā. Tantibaddhā vīṇā cammabaddhā bheriyo ca kenaci avāditā sayameva vajjiṃsu, manussānaṃ andubandhanādīni khaṇḍākhaṇḍaṃ bhijjiṃsu. Sabbarogā ambilena dhotatambamalaṃ viya vigacchiṃsu, jaccandhā rūpāni passiṃsu. Jaccabadhirā saddaṃ suṇiṃsu, pīṭhasappī javanasampannā ahesuṃ, jātijaḷānampi eḷamūgānaṃ sati patiṭṭhāsi, videse pakkhandanāvā supaṭṭanaṃ pāpuṇiṃsu, ākāsaṭṭhakabhūmaṭṭhakaratanāni sakatejobhāsitāni ahesuṃ, verino mettacittaṃ paṭilabhiṃsu, avīcimhi aggi nibbāyi. Lokantare āloko udapādi, nadīsu jalaṃ na pavatti, mahāsamuddesu madhurasadisaṃ udakaṃ ahosi, vāto na vāyi, ākāsapabbatarukkhagatā sakuṇā bhassitvā pathavīgatā ahesuṃ, cando atiroci, sūriyo na uṇho na sītalo nimmalo utusampanno ahosi, devatā attano attano vimānadvāre ṭhatvā apphoṭanaseḷanacelukkhepādīhi mahākīḷaṃ kīḷiṃsu, cātuddīpikamahāmegho vassi, mahājanaṃ neva khudā na pipāsā pīḷesi, dvārakavāṭāni sayameva vivariṃsu, pupphūpagaphalūpagā rukkhā pupphaphalāni gaṇhiṃsu, dasasahassilokadhātu ekaddhajamālā ahosīti.
Tatrāpissa dasasahassilokadhātukampo sabbaññutañāṇapaṭilābhassa pubbanimittaṃ, devatānaṃ ekacakkavāḷe sannipāto dhammacakkappavattanakāle ekappahārena sannipatitvā dhammapaṭiggaṇhanassa pubbanimittaṃ, paṭhamaṃ devatānaṃ paṭiggahaṇaṃ catunnaṃ rūpāvacarajjhānānaṃ paṭilābhassa pubbanimittaṃ. Pacchā manussānaṃ paṭiggahaṇaṃ catunnaṃ arūpajjhānānaṃ paṭilābhassa pubbanimittaṃ, tantibaddhavīṇānaṃ sayaṃ vajjanaṃ anupubbavihārapaṭilābhassa pubbanimittaṃ, cammabaddhabherīnaṃ vajjanaṃ mahatiyā dhammabheriyā anussāvanassa pubbanimittaṃ, andubandhanādīnaṃ chedo asmimānasamucchedassa pubbanimittaṃ, sabbarogavigamo sabbakilesavigamassa pubbanimittaṃ, jaccandhānaṃ rūpadassanaṃ dibbacakkhupaṭilābhassa pubbanimittaṃ, jaccabadhirānaṃ saddassavanaṃ dibbasotadhātupaṭilābhassa pubbanimittaṃ , pīṭhasappīnaṃ javanasampadā catuiddhipādādhigamassa pubbanimittaṃ, jaḷānaṃ satipatiṭṭhānaṃ catusatipaṭṭhānapaṭilābhassa pubbanimittaṃ, videsapakkhandanāvānaṃ supaṭṭanasampāpuṇanaṃ catupaṭisambhidādhigamassa pubbanimittaṃ, ratanānaṃ sakatejobhāsitattaṃ yaṃ lokassa dhammobhāsaṃ dassessati tassa pubbanimittaṃ.
Verīnaṃ mettacittapaṭilābho catubrahmavihārapaṭilābhassa pubbanimittaṃ, avīcimhi agginibbānaṃ ekādasaagginibbānassa pubbanimittaṃ, lokantarāloko avijjandhakāraṃ vidhamitvā ñāṇālokadassanassa pubbanimittaṃ, mahāsamuddassa madhuratā nibbānarasena ekarasabhāvassa pubbanimittaṃ, vātassa avāyanaṃ dvāsaṭṭhidiṭṭhigatabhindanassa pubbanimittaṃ, sakuṇānaṃ pathavīgamanaṃ mahājanassa ovādaṃ sutvā pāṇehi saraṇagamanassa pubbanimittaṃ, candassa ativirocanaṃ bahujanakantatāya pubbanimittaṃ, sūriyassa uṇhasītavivajjanautusukhatā kāyikacetasikasukhuppattiyā pubbanimittaṃ, devatānaṃ vimānadvāresu apphoṭanādīhi kīḷanaṃ buddhabhāvaṃ patvā udānaṃ udānassa pubbanimittaṃ, cātuddīpikamahāmeghavassanaṃ mahato dhammameghavassanassa pubbanimittaṃ, khudāpīḷanassa abhāvo kāyagatāsatiamatapaṭilābhassa pubbanimittaṃ, pipāsāpīḷanassa abhāvo vimuttisukhena sukhitabhāvassa pubbanimittaṃ, dvārakavāṭānaṃ sayameva vivaraṇaṃ aṭṭhaṅgikamaggadvāravivaraṇassa pubbanimittaṃ, rukkhānaṃ pupphaphalagahaṇaṃ vimuttipupphehi pupphitassa ca sāmaññaphalabhārabharitabhāvassa ca pubbanimittaṃ, dasasahassilokadhātuyā ekaddhajamālatā ariyaddhajamālāmālitāya pubbanimittanti veditabbaṃ. Ayaṃ sambahulavāro nāma.
Ettha pañhe pucchanti – 『『yadā mahāpuriso pathaviyaṃ patiṭṭhahitvā uttarābhimukho gantvā āsabhiṃ vācaṃ bhāsati, tadā kiṃ pathaviyā gato , udāhu ākāsena? Dissamāno gato, udāhu adissamāno? Acelako gato, udāhu alaṅkatappaṭiyatto? Daharo hutvā gato, udāhu mahallako? Pacchāpi kiṃ tādisova ahosi, udāhu puna bāladārako』』ti? Ayaṃ pana pañho heṭṭhā lohapāsāde saṅghasannipāte tipiṭakacūḷābhayattherena vissajjitova. Thero kirettha niyati pubbekatakamma-issaranimmānavādavasena taṃ taṃ bahuṃ vatvā avasāne evaṃ byākāsi – 『『mahāpuriso pathaviyaṃ gato, mahājanassa pana ākāse gacchanto viya ahosi. Dissamāno gato, mahājanassa pana adissamāno viya ahosi. Acelako gato, mahājanassa pana alaṅkatappaṭiyattova upaṭṭhāsi. Daharova gato, mahājanassa pana soḷasavassuddesiko viya ahosi. Pacchā pana bāladārakova ahosi, na tādiso』』ti. Evaṃ vutte parisā cassa 『『buddhena viya hutvā bho therena pañho kathito』』ti attamanā ahosi. Lokantarikavāro vuttanayo eva.
Viditāti pākaṭā hutvā. Yathā hi sāvakā nahānamukhadhovanakhādanapivanādikāle anokāsagate atītasaṅkhāre nippadese sammasituṃ na sakkonti, okāsapattayeva sammasanti, na evaṃ buddhā. Buddhā hi sattadivasabbhantare vavatthitasaṅkhāre ādito paṭṭhāya sammasitvā tilakkhaṇaṃ āropetvāva vissajjenti, tesaṃ avipassitadhammo nāma natthi, tasmā 『『viditā』』ti āha. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Acchariyaabbhutasuttavaṇṇanā niṭṭhitā.
- Bākulasuttavaṇṇanā
209.Evaṃme sutanti bākulasuttaṃ. Tattha bākuloti yathā dvāvīsati dvattiṃsātiādimhi vattabbe bāvīsati bāttiṃsātiādīni vuccanti, evameva dvikuloti vattabbe bākuloti vuttaṃ. Tassa hi therassa dve kulāni ahesuṃ. So kira devaloko cavitvā kosambinagare nāma mahāseṭṭhikule nibbatto, tamenaṃ pañcame divase sīsaṃ nhāpetvā gaṅgākīḷaṃ akaṃsu. Dhātiyā dārakaṃ udake nimujjanummujjanavasena kīḷāpentiyā eko maccho dārakaṃ disvā 『『bhakkho me aya』』nti maññamāno mukhaṃ vivaritvā upagato. Dhātī dārakaṃ chaḍḍetvā palātā. Maccho taṃ gili. Puññavā satto dukkhaṃ na pāpuṇi, sayanagabbhaṃ pavisitvā nipanno viya ahosi. Maccho dārakassa tejena tattakapallaṃ gilitvā dayhamāno viya vegena tiṃsayojanamaggaṃ gantvā bārāṇasinagaravāsino macchabandhassa jālaṃ pāvisi, mahāmacchā nāma jālabaddhā pahariyamānā maranti. Ayaṃ pana dārakassa tejena jālato nīhaṭamattova mato. Macchabandhā ca mahantaṃ macchaṃ labhitvā phāletvā vikkiṇanti. Taṃ pana dārakassa ānubhāvena aphāletvā sakalameva kājena haritvā sahassena demāti vadantā nagare vicariṃsu. Koci na gaṇhāti.
Tasmiṃ pana nagare aputtakaṃ asītikoṭivibhavaṃ seṭṭhikulaṃ atthi, tassa dvāramūlaṃ patvā 『『kiṃ gahetvā dethā』』ti vuttā kahāpaṇanti āhaṃsu. Tehi kahāpaṇaṃ datvā gahito. Seṭṭhibhariyāpi aññesu divasesu macche na kelāyati, taṃ divasaṃ pana macchaṃ phalake ṭhapetvā sayameva phālesi. Macchañca nāma kucchito phālenti, sā pana piṭṭhito phālentī macchakucchiyaṃ suvaṇṇavaṇṇaṃ dārakaṃ disvā – 『『macchakucchiyaṃ me putto laddho』』ti nādaṃ naditvā dārakaṃ ādāya sāmikassa santikaṃ agamāsi. Seṭṭhi tāvadeva bheriṃ carāpetvā dārakaṃ ādāya rañño santikaṃ gantvā – 『『macchakucchiyaṃ me deva dārako laddho, kiṃ karomī』』ti āha. Puññavā esa, yo macchakucchiyaṃ arogo vasi, posehi nanti.
Assosi kho itaraṃ kulaṃ – 『『bārāṇasiyaṃ kira ekaṃ seṭṭhikulaṃ macchakucchiyaṃ dārakaṃ labhatī』』ti, te tattha agamaṃsu. Athassa mātā dārakaṃ alaṅkaritvā kīḷāpiyamānaṃ disvāva 『『manāpo vatāyaṃ dārako』』ti gantvā pavatiṃ ācikkhi. Itarā mayhaṃ puttotiādimāha. Kahaṃ te laddhoti? Macchakucchiyanti. No tuyhaṃ putto, mayhaṃ puttoti. Kahaṃ te laddhoti? Mayā dasamāse kucchiyā dhārito, atha naṃ nadiyā kīḷāpiyamānaṃ maccho gilīti. Tuyhaṃ putto aññena macchena gilito bhavissati, ayaṃ pana mayā macchakucchiyaṃ laddhoti, ubhopi rājakulaṃ agamaṃsu. Rājā āha – 『『ayaṃ dasa māse kucchiyā dhāritattā amātā kātuṃ na sakkā, macchaṃ gaṇhantāpi vakkayakanādīni bahi katvā gaṇhantā nāma natthīti macchakucchiyaṃ laddhattā ayampi amātā kātuṃ na sakkā, dārako ubhinnampi kulānaṃ dāyādo hotu, ubhopi naṃ jaggathā』』ti ubhopi jaggiṃsu.
Viññutaṃ pattassa dvīsupi nagaresu pāsādaṃ kāretvā nāṭakāni paccupaṭṭhāpesuṃ. Ekekasmiṃ nagare cattāro cattāro māse vasati, ekasmiṃ nagare cattāro māse vuṭṭhassa saṅghāṭanāvāya maṇḍapaṃ kāretvā tattha naṃ saddhiṃ nāṭakāhi āropenti. So sampattiṃ anubhavamāno itaraṃ nagaraṃ gacchati. Taṃnagaravāsino nāṭakāni upaḍḍhamaggaṃ agamaṃsu. Te paccuggantvā taṃ parivāretvā attano pāsādaṃ nayanti. Itarāni nāṭakāni nivattitvā attano nagarameva gacchanti. Tattha cattāro māse vasitvā teneva niyāmena puna itaraṃ nagaraṃ gacchati. Evamassa sampattiṃ anubhavantassa asīti vassāni paripuṇṇāni.
Atha bhagavā cārikaṃ caramāno bārāṇasiṃ patto. So bhagavato santike dhammaṃ sutvā paṭiladdhasaddho pabbajito. Pabbajitvā sattāhameva puthujjano ahosi, aṭṭhame pana so saha paṭisambhidāhi arahattaṃ pāpuṇīti evamassa dve kulāni ahesuṃ. Tasmā bākuloti saṅkhaṃ agamāsīti.
Purāṇagihisahāyoti pubbe gihikāle sahāyo. Ayampi dīghāyukova theraṃ pabbajitaṃ passituṃ gacchanto asītime vasse gato. Methuno dhammoti bālo naggasamaṇako bālapucchaṃ pucchati, na sāsanavacanaṃ, idāni therena dinnanaye ṭhito imehi pana teti pucchi.
210.Yaṃpāyasmātiādīni padāni sabbavāresu dhammasaṅgāhakattherehi niyametvā ṭhapitāni. Tattha saññā uppannamattāva, vitakko kammapathabhedakoti . Thero panāha – 『『kasmā visuṃ karotha, ubhayampetaṃ kammapathabhedakamevā』』ti.
211.Gahapaticīvaranti vassāvāsikaṃ cīvaraṃ. Satthenāti pipphalakena. Sūciyāti sūciṃ gahetvā sibbitabhāvaṃ na sarāmīti attho. Kathine cīvaranti kathinacīvaraṃ, kathinacīvarampi hi vassāvāsikagatikameva. Tasmā tattha 『『sibbitā nābhijānāmī』』ti āha.
Ettakaṃ panassa kālaṃ gahapaticīvaraṃ asādiyantassa chindanasibbanādīni akarontassa kuto cīvaraṃ uppajjatīti. Dvīhi nagarehi. Thero hi mahāyasassī, tassa puttadhītaro nattapanattakā sukhumasāṭakehi cīvarāni kāretvā rajāpetvā samugge pakkhipitvā pahiṇanti. Therassa nhānakāle nhānakoṭṭhake ṭhapenti. Thero tāni nivāseti ceva pārupati ca, purāṇacīvarāni sampattapabbajitānaṃ deti. Thero tāni nivāsetvā ca pārupitvā ca navakammaṃ na karoti, kiñci āyūhanakammaṃ natthi. Phalasamāpattiṃ appetvā appetvā nisīdati. Catūsu māsesu pattesu lomakiliṭṭhāni honti, athassa puna teneva niyāmena pahiṇitvā denti. Aḍḍhamāse aḍḍhamāse parivattatītipi vadantiyeva.
Anacchariyañcetaṃ therassa mahāpuññassa mahābhiññassa satasahassakappe pūritapāramissa, asokadhammarañño kulūpako nigrodhatthero divasassa nikkhattuṃ cīvaraṃ parivattesi. Tassa hi ticīvaraṃ hatthikkhandhe ṭhapetvā pañcahi ca gandhasamuggasatehi pañcahi ca mālāsamuggasatehi saddhiṃ pātova āhariyittha, tathā divā ceva sāyañca. Rājā kira divasassa nikkhattuṃ sāṭake parivattento 『『therassa cīvaraṃ nīta』』nti pucchitvā 『『āma nīta』』nti sutvāva parivattesi. Theropi na bhaṇḍikaṃ bandhitvā ṭhapesi, sampattasabrahmacārīnaṃ adāsi. Tadā kira jambudīpe bhikkhusaṅghassa yebhuyyena nigrodhasseva santakaṃ cīvaraṃ ahosi.
Aho vata maṃ koci nimanteyyāti kiṃ pana cittassa anuppādanaṃ bhāriyaṃ, uppannassa pahānanti. Cittaṃ nāma lahukaparivattaṃ, tasmā anuppādanaṃ bhāriyaṃ , uppannassa pahānampi bhāriyameva . Antaraghareti mahāsakuludāyisutte (ma. ni. 2.237) indakhīlato paṭṭhāya antaragharaṃ nāma idha nimbodakapatanaṭṭhānaṃ adhippetaṃ. Kuto panassa bhikkhā uppajjitthāti. Thero dvīsu nagaresu abhiññāto, gehadvāraṃ āgatassevassa pattaṃ gahetvā nānārasabhojanassa pūretvā denti. So laddhaṭṭhānato nivattati, bhattakiccakaraṇaṭṭhānaṃ panassa nibaddhameva ahosi. Anubyañjanasoti therena kira rūpe nimittaṃ gahetvā mātugāmo na olokitapubbo. Mātugāmassa dhammanti mātugāmassa chappañcavācāhi dhammaṃ desetuṃ vaṭṭati, pañhaṃ puṭṭhena gāthāsahassampi vattuṃ vaṭṭatiyeva. Thero pana kappiyameva na akāsi. Yebhuyyena hi kulūpakatherānametaṃ kammaṃ hoti. Bhikkhunupassayanti bhikkhuniupassayaṃ. Taṃ pana gilānapucchakena gantuṃ vaṭṭati, thero pana kappiyameva na akāsi. Esa nayo sabbattha. Cuṇṇenāti kosambacuṇṇādinā. Gattaparikammeti sarīrasambāhanakamme. Vicāritāti payojayitā. Gaddūhanamattanti gāviṃ thane gahetvā ekaṃ khīrabinduṃ dūhanakālamattampi.
Kena pana kāraṇena thero nirābādho ahosi. Padumuttare kira bhagavati satasahassabhikkhuparivāre cārikaṃ caramāne himavati visarukkhā pupphiṃsu. Bhikkhusatasahassānampi tiṇapupphakarogo uppajjati. Thero tasmiṃ samaye iddhimā tāpaso hoti, so ākāsena gacchanto bhikkhusaṅghaṃ disvā otaritvā rogaṃ pucchitvā himavantato osadhaṃ āharitvā adāsi. Upasiṅghanamatteneva rogo vūpasami. Kassapasammāsambuddhakālepi paṭhamavappadivase vappaṃ ṭhapetvā bhikkhusaṅghassa paribhogaṃ aggisālañceva vaccakuṭiñca kāretvā bhikkhusaṅghassa bhesajjavattaṃ nibandhi, iminā kammena nirābādho ahosi. Ukkaṭṭhanesajjiko panesa ukkaṭṭhāraññako ca tasmā 『『nābhijānāmi apassenakaṃ apassayitā』』tiādimāha.
Saraṇoti sakileso. Aññā udapādīti anupasampannassa aññaṃ byākātuṃ na vaṭṭati. Thero kasmā byākāsi? Na thero ahaṃ arahāti āha, aññā udapādīti panāha. Apica thero arahāti pākaṭo, tasmā evamāha.
212.Pabbajjanti thero sayaṃ neva pabbājesi, na upasampādesi aññehi pana bhikkhūhi evaṃ kārāpesi. Avāpuraṇaṃ ādāyāti kuñcikaṃ gahetvā.
Nisinnakovaparinibbāyīti ahaṃ dharamānopi na aññassa bhikkhussa bhāro ahosiṃ, parinibbutassāpi me sarīraṃ bhikkhusaṅghassa palibodho mā ahosīti tejodhātuṃ samāpajjitvā parinibbāyi. Sarīrato jālā uṭṭhahi, chavimaṃsalohitaṃ sappi viya jhāyamānaṃ parikkhayaṃ gataṃ, sumanamakulasadisā dhātuyova avasesiṃsu. Sesaṃ sabbattha pākaṭameva. Idaṃ pana suttaṃ dutiyasaṅgahe saṅgītanti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Bākulasuttavaṇṇanā niṭṭhitā.
- Dantabhūmisuttavaṇṇanā
213.Evaṃme sutanti dantabhūmisuttaṃ. Tattha araññakuṭikāyanti tasseva veḷuvanassa ekasmiṃ vivittaṭṭhāne padhānakammikānaṃ bhikkhūnaṃ atthāya katasenāsane. Rājakumāroti bimbisārassa putto orasako.
Phuseyyāti labheyya. Ekaggatanti evaṃ paṭipanno samāpattiṃ nāma labhati, jhānaṃ nāma labhatīti idaṃ mayā sutanti vadati. Kilamathoti kāyakilamatho. Vihesāti sveva kilamatho vutto. Yathāsake tiṭṭheyyāsīti attano ajānanakoṭṭhāseyeva tiṭṭheyyāsīti.
214.Desesīti cittekaggataṃ nāma evaṃ labhati, samāpattiṃ evaṃ nibbattetīti appanāupacāraṃ pāpetvā ekakasiṇaparikammaṃ kathesi. Pavedetvāti pakāsetvā.
Nekkhammena ñātabbanti kāmato nissaṭaguṇena ñātabbaṃ. Kāmato nissaṭaguṇe ṭhitena puggalena ekaggaṃ nāma jānitabbanti adhippāyenetaṃ vuttaṃ . Sesāni tasseva vevacanāni. Kāmeparibhuñjantoti duvidhepi kāme bhuñjamāno.
215.Hatthidammā vā assadammā vā godammā vāti ettha adantahatthidammādayo viya cittekaggarahitā puggalā daṭṭhabbā. Dantahatthiādayo viya cittekaggasampannā. Yathā adantahatthidammādayo kūṭākāraṃ akatvā dhuraṃ achaḍḍetvā dantagamanaṃ vā gantuṃ, dantehi vā pattabbaṃ bhūmiṃ pāpuṇituṃ na sakkonti, evameva cittekaggarahitā sampannacittekaggehi nibbattitaguṇaṃ vā nibbattetuṃ pattabhūmiṃ vā pāpuṇituṃ na sakkonti.
216.Hatthavilaṅghakenāti hatthena hatthaṃ gahetvā.
Daṭṭheyyanti passitabbayuttakaṃ. Āvutoti āvarito. Nivutoti nivārito. Ophuṭoti onaddho.
217.Nāgavanikanti hatthipadopame (ma. ni. 1.288 ādayo) nāgavanacarako puriso 『『nāgavaniko』』ti vutto, idha hatthisikkhāya kusalo hatthiṃ gahetuṃ samattho. Atipassitvāti disvā. Etthagedhāti etasmiṃ pavattagedhā. Sarasaṅkappānanti dhāvanasaṅkappānaṃ. Manussakantesu sīlesu samādapanāyāti ettha yadā nāgo itthipurisehi kumārakumārikāhi soṇḍādīsu gahetvā upakeḷayamāno vikāraṃ na karoti sukhāyati, tadānena manussakantāni sīlāni samādinnāni nāma honti.
Pemanīyāti tāta rājā te pasanno maṅgalahatthiṭṭhāneva ṭhapessati, rājārahāni bhojanādīni labhissasīti evarūpī nāgehi piyāpitabbā kathā. Sussūsatīti taṃ pemanīyakathaṃ sotukāmo hoti. Tiṇaghāsodakanti tiṇaghāsañceva udakañca, tiṇaghāsanti ghāsitabbaṃ tiṇaṃ, khāditabbanti attho.
Paṇavoti ḍiṇḍimo. Sabbavaṅkadosanihitaninnītakasāvoti nihitasabbavaṅkadoso ceva apanītakasāvo ca. Aṅganteva saṅkhaṃ gacchatīti aṅgasamo hoti.
219.Gehasitasīlānanti pañcakāmaguṇanissitasīlānaṃ. Ñāyassāti aṭṭhaṅgikamaggassa.
222.Adantamaraṇaṃ mahallako rañño nāgo kālaṅkatoti rañño mahallako nāgo adantamaraṇaṃ mato kālaṃ kato hoti, adantamaraṇaṃ kālaṃkiriyaṃ nāma kariyatīti ayamettha attho. Esa nayo sabbattha. Sesaṃ uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Dantabhūmisuttavaṇṇanā niṭṭhitā.
- Bhūmijasuttavaṇṇanā
223.Evaṃme sutanti bhūmijasuttaṃ. Tattha bhūmijoti ayaṃ thero jayasenarājakumārassa mātulo. Āsañca anāsañcāti kālena āsaṃ kālena anāsaṃ. Sakenathālipākenāti pakatipavattāya bhikkhāya attano niṭṭhitabhattatopi bhattena parivisi. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Bhūmijasuttavaṇṇanā niṭṭhitā.
- Anuruddhasuttavaṇṇanā
230.Evaṃme sutanti anuruddhasuttaṃ. Tattha evamāhaṃsūti tassa upāsakassa aphāsukakālo ahosi, tadā upasaṅkamitvā evamāhaṃsu. Apaṇṇakanti avirādhitaṃ. Ekatthāti appamāṇāti vā mahaggatāti vā jhānameva cittekaggatāyeva evaṃ vuccatīti imaṃ sandhāya evamāha.
231.Yāvatāekaṃ rukkhamūlaṃ mahaggatanti pharitvā adhimuccitvā viharatīti ekarukkhamūlapamāṇaṭṭhānaṃ kasiṇanimittena ottharitvā tasmiṃ kasiṇanimitte mahaggatajjhānaṃ pharitvā adhimuccitvā viharati. Mahaggatanti panassa ābhogo natthi, kevalaṃ mahaggatajjhānapavattivasena panetaṃ vuttaṃ. Esa nayo sabbattha. Iminā kho etaṃ gahapati pariyāyenāti iminā kāraṇena. Ettha hi appamāṇāti vuttānaṃ brahmavihārānaṃ nimittaṃ na vaḍḍhati, ugghāṭanaṃ na jāyati, tāni jhānāni abhiññānaṃ vā nirodhassa vā pādakāni na honti, vipassanāpādakāni pana vaṭṭapādakāni bhavokkamanāni ca honti. 『『Mahaggatā』』ti vuttānaṃ pana kasiṇajjhānānaṃ nimittaṃ vaḍḍhati, ugghāṭanaṃ jāyati, samatikkamā honti, abhiññāpādakāni nirodhapādakāni vaṭṭapādakāni bhavokkamanāni ca honti. Evamime dhammā nānatthā, appamāṇā mahaggatāti evaṃ nānābyañjanā ca.
- Idāni mahaggatasamāpattito nīharitvā bhavūpapattikāraṇaṃ dassento catasso kho imātiādimāha. Parittābhāti pharitvā jānantassa ayamābhogo atthi, parittābhesu pana devesu nibbattikāraṇaṃ jhānaṃ bhāvento evaṃ vutto. Esa nayo sabbattha. Parittābhā siyā saṃkiliṭṭhābhā honti siyā parisuddhābhā, appamāṇābhā siyā saṃkiliṭṭhābhā honti siyā parisuddhābhā. Kathaṃ? Suppamatte vā sarāvamatte vā kasiṇaparikammaṃ katvā samāpattiṃ nibbattetvā pañcahākārehi āciṇṇavasibhāvo paccanīkadhammānaṃ suṭṭhu aparisodhitattā dubbalameva samāpattiṃ vaḷañjitvā appaguṇajjhāne ṭhito kālaṃ katvā parittābhesu nibbattati, vaṇṇo panassa paritto ceva hoti saṃkiliṭṭho ca. Pañcahi panākārehi āciṇṇavasibhāvo paccanīkadhammānaṃ suṭṭhu parisodhitattā suvisuddhaṃ samāpattiṃ vaḷañjitvā paguṇajjhāne ṭhito kālaṃ katvā parittābhesu nibbattati, vaṇṇo panassa paritto ceva hoti parisuddho ca. Evaṃ parittābhā siyā saṃkiliṭṭhābhā honti siyā parisuddhābhā. Kasiṇe pana vipulaparikammaṃ katvā samāpattiṃ nibbattetvā pañcahākārehi āciṇṇavasibhāvoti sabbaṃ purimasadisameva veditabbaṃ. Evaṃ appamāṇābhā siyā saṃkiliṭṭhābhā honti siyā parisuddhābhāti.
Vaṇṇanānattanti sarīravaṇṇassa nānattaṃ. No ca ābhānānattanti āloke nānattaṃ na paññāyati. Accinānattanti dīgharassaaṇuthūlavasena acciyā nānattaṃ.
Yattha yatthāti uyyānavimānakapparukkhanadītīrapokkharaṇītīresu yattha yattha. Abhinivisantīti vasanti. Abhiramantīti ramanti na ukkaṇṭhanti. Kājenāti yāgubhattatelaphāṇitamacchamaṃsakājesu yena kenaci kājena. 『『Kācenāti』』pi pāṭho, ayameva attho. Piṭakenāti pacchiyā. Tattha tatthevāti sappimadhuphāṇitādīnaṃ sulabhaṭṭhānato loṇapūtimacchādīnaṃ ussannaṭṭhānaṃ nītā 『『pubbe amhākaṃ vasanaṭṭhānaṃ phāsukaṃ, tattha sukhaṃ vasimhā, idha loṇaṃ vā no bādhati pūtimacchagandho vā sīsarogaṃ uppādetī』』ti evaṃ cittaṃ anuppādetvā tattha tattheva ramanti.
234.Ābhāti ābhāsampannā. Tadaṅgenāti tassā bhavūpapattiyā aṅgena, bhavūpapattikāraṇenāti attho. Idāni taṃ kāraṇaṃ pucchanto ko nu kho, bhantetiādimāha.
Kāyaduṭṭhullanti kāyālasiyabhāvo. Jhāyatoti jalato.
235.Dīgharattaṃ kho meti thero kira pāramiyo pūrento isipabbajjaṃ pabbajitvā samāpattiṃ nibbattetvā nirantaraṃ tīṇi attabhāvasatāni brahmaloke paṭilabhi, taṃ sandhāyetaṃ āha. Vuttampi cetaṃ –
『『Avokiṇṇaṃ tīṇi sataṃ, yaṃ pabbajiṃ isipabbajjaṃ;
Asaṅkhataṃ gavesanto, pubbe sañcaritaṃ mama』』nti.
Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Anuruddhasuttavaṇṇanā niṭṭhitā.
- Upakkilesasuttavaṇṇanā
236.Evaṃme sutanti upakkilesasuttaṃ. Tattha etadavocāti neva bhedādhippāyena na piyakamyatāya, atha khvāssa etadahosi – 『『ime bhikkhū mama vacanaṃ gahetvā na oramissanti, buddhā ca nāma hitānukampakā, addhā nesaṃ bhagavā ekaṃ kāraṇaṃ kathessati, taṃ sutvā ete oramissanti, tato tesaṃ phāsuvihāro bhavissatī』』ti. Tasmā etaṃ 『『idha, bhante』』tiādivacanamavoca. Mā bhaṇḍanantiādīsu 『『akatthā』』ti pāṭhasesaṃ gahetvā 『『mā bhaṇḍanaṃ akatthā』』ti evaṃ attho daṭṭhabbo. Aññataroti so kira bhikkhu bhagavato atthakāmo, ayaṃ kirassa adhippāyo – 『『ime bhikkhū kodhābhibhūtā satthu vacanaṃ na gaṇhanti, mā bhagavā ete ovadanto kilamī』』ti, tasmā evamāha.
Piṇḍāya pāvisīti na kevalaṃ pāvisi, yenapi janena na diṭṭho, so maṃ passatūtipi adhiṭṭhāsi. Kimatthaṃ adhiṭṭhāsīti? Tesaṃ bhikkhūnaṃ damanatthaṃ. Bhagavā hi tadā piṇḍapātappaṭikkanto 『『puthusaddo samajano』』tiādigāthā bhāsitvā kosambito bālakaloṇakāragāmaṃ gato. Tato pācīnavaṃsadāyaṃ, tato pālileyyakavanasaṇḍaṃ gantvā pālileyyahatthināgena upaṭṭhahiyamāno temāsaṃ vasi. Nagaravāsinopi – 『『satthā vihāraṃ gato, gacchāma dhammassavanāyā』』ti gandhapupphahatthā vihāraṃ gantvā 『『kahaṃ, bhante, satthā』』ti pucchiṃsu. 『『Kahaṃ tumhe satthāraṃ dakkhatha, satthā 『ime bhikkhū samagge karissāmī』ti āgato, samagge kātuṃ asakkonto nikkhamitvā gato』』ti. 『『Mayaṃ satampi sahassampi datvā satthāraṃ ānetuṃ na sakkoma, so no ayācito sayameva āgato, mayaṃ ime bhikkhū nissāya satthu sammukhā dhammakathaṃ sotuṃ na labhimhā. Ime satthāraṃ uddissa pabbajitā, tasmimpi sāmaggiṃ karonte samaggā na jātā, kassāññassa vacanaṃ karissanti. Alaṃ na imesaṃ bhikkhā dātabbā』』ti sakalanagare daṇḍaṃ ṭhapayiṃsu. Te punadivase sakalanagaraṃ piṇḍāya caritvā kaṭacchumattampi bhikkhaṃ alabhitvā vihāraṃ āgamaṃsu. Upāsakāpi te puna āhaṃsu – 『『yāva satthāraṃ na khamāpetha, tāva vo tameva daṇḍakamma』』nti. Te 『『satthāraṃ khamāpessāmā』』ti bhagavati sāvatthiyaṃ anuppatte tattha agamaṃsu. Satthā tesaṃ aṭṭhārasa bhedakaravatthūni desesīti ayamettha pāḷimuttakakathā.
- Idāni puthusaddotiādigāthāsu puthu mahāsaddo assāti puthusaddo. Samajanoti samāno ekasadiso jano, sabbovāyaṃ bhaṇḍanakārakajano samantato saddaniccharaṇena puthusaddo ceva sadiso cāti vuttaṃ hoti. Na bālo koci maññathāti tatra koci ekopi ahaṃ bāloti na maññati, sabbepi paṇḍitamāninoyeva. Nāññaṃ bhiyyo amaññarunti koci ekopi ahaṃ bāloti na ca maññi, bhiyyo ca saṅghasmiṃ bhijjamāne aññampi ekaṃ 『『mayhaṃ kāraṇā saṅgho bhijjatī』』ti idaṃ kāraṇaṃ na maññīti attho.
Parimuṭṭhāti muṭṭhassatino. Vācāgocarabhāṇinoti rākārassa rassādeso kato; vācāgocarāva , na satipaṭṭhānagocarā, bhāṇino ca, kathaṃ bhāṇino? Yāvicchanti mukhāyāmaṃ, yāva mukhaṃ pasāretuṃ icchanti, tāva pasāretvā bhāṇino, ekopi saṅghagāravena mukhasaṅkocanaṃ na karotīti attho. Yena nītāti yena kalahena imaṃ nillajjabhāvaṃ nītā. Na taṃ vidū na taṃ jānanti 『『evaṃ sādīnavo aya』』nti.
Ye ca taṃ upanayhantīti taṃ akkocchi mantiādikaṃ ākāraṃ ye upanayhanti. Sanantanoti porāṇo.
Pareti paṇḍite ṭhapetvā tato aññe bhaṇḍanakārakā pare nāma. Te ettha saṅghamajjhe kalahaṃ karontā 『『mayaṃ yamāmase upayamāma nassāma satataṃ samitaṃ maccusantikaṃ gacchāmā』』ti na jānanti. Ye ca tattha vijānantīti ye ca tattha paṇḍitā 『『mayaṃ maccuno samīpaṃ gacchāmā』』ti vijānanti. Tato sammanti medhagāti evañhi te jānantā yonisomanasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti.
Aṭṭhicchinnāti ayaṃ gāthā jātake (jā. 1.9.16) āgatā, brahmadattañca dīghāvukumārañca sandhāya vuttā. Ayañhettha attho – tesampi tathā pavattaverānaṃ hoti saṅgati, kasmā tumhākaṃ na hoti, yesaṃ vo neva mātāpitūnaṃ aṭṭhīni chinnāni, na pāṇā haṭā na gavāssadhanāni haṭānīti.
Sacelabhethātiādigāthā paṇḍitasahāyassa ca bālasahāyassa ca vaṇṇāvaṇṇadīpanatthaṃ vuttā. Abhibhuyya sabbāni parissayānīti pākaṭaparissaye ca paṭicchannaparissaye ca abhibhavitvā tena saddhiṃ attamano satimā careyyāti.
Rājāva raṭṭhaṃ vijitanti yathā attano vijitaraṭṭhaṃ mahājanakarājā ca arindamamahārājā ca pahāya ekakā vicariṃsu, evaṃ vicareyyāti attho. Mātaṅgaraññeva nāgoti mātaṅgo araññe nāgova. Mātaṅgoti hatthi vuccati. Nāgoti mahantādhivacanametaṃ. Yathā hi mātuposako mātaṅganāgo araññe eko cari, na ca pāpāni akāsi, yathā ca pālileyyako, evaṃ eko care, na ca pāpāni kayirāti vuttaṃ hoti.
238.Bālakaloṇakāragāmoti upāligahapatissa bhogagāmo. Tenupasaṅkamīti kasmā upasaṅkami? Gaṇe kirassa ādīnavaṃ disvā ekavihāriṃ bhikkhuṃ passitukāmatā udapādi, tasmā sītādīhi pīḷito uṇhādīni patthayamāno viya upasaṅkami. Dhammiyā kathāyāti ekībhāve ānisaṃsappaṭisaṃyuttāya. Yena pācīnavaṃsadāyo, tattha kasmā upasaṅkami? Kalahakārake kirassa diṭṭhādīnavattā samaggavāsino bhikkhū passitukāmatā udapādi, tasmā sītādīhi pīḷito uṇhādīni patthayamāno viya tattha upasaṅkami. Āyasmā ca anuruddhotiādi vuttanayameva.
241.Atthi pana voti pacchimapucchāya lokuttaradhammaṃ puccheyya. So pana therānaṃ natthi, tasmā taṃ pucchituṃ na yuttanti parikammobhāsaṃ pucchati. Obhāsañceva sañjānāmāti parikammobhāsaṃ sañjānāma. Dassanañca rūpānanti dibbacakkhunā rūpadassanañca sañjānāma. Tañca nimittaṃ nappaṭivijjhāmāti tañca kāraṇaṃ na jānāma, yena no obhāso ca rūpadassanañca antaradhāyati.
Taṃ kho pana vo anuruddhā nimittaṃ paṭivijjhitabbanti taṃ vo kāraṇaṃ jānitabbaṃ. Ahampi sudanti anuruddhā tumhe kiṃ na āḷulessanti, ahampi imehi ekādasahi upakkilesehi āḷulitapubboti dassetuṃ imaṃ desanaṃ ārabhi. Vicikicchā kho metiādīsu mahāsattassa ālokaṃ vaḍḍhetvā dibbacakkhunā nānāvidhāni rūpāni disvā 『『idaṃ kho ki』』nti vicikicchā udapādi. Samādhi cavīti parikammasamādhi cavi. Obhāsoti parikammobhāsopi antaradhāyi, dibbacakkhunāpi rūpaṃ na passi. Amanasikāroti rūpāni passato vicikicchā uppajjati, idāni kiñci na manasikarissāmīti amanasikāro udapādi.
Thinamiddhanti kiñci amanasikarontassa thinamiddhaṃ udapādi.
Chambhitattanti himavantābhimukhaṃ ālokaṃ vaḍḍhetvā dānavarakkhasaajagarādayo addasa, athassa chambhitattaṃ udapādi.
Uppilanti 『『mayā diṭṭhabhayaṃ pakatiyā olokiyamānaṃ natthi. Adiṭṭhe kiṃ nāma bhaya』』nti cintayato uppilāvitattaṃ udapādi. Sakidevāti ekapayogeneva pañca nidhikumbhiyopi passeyya.
Duṭṭhullanti mayā vīriyaṃ gāḷhaṃ paggahitaṃ, tena me uppilaṃ uppannanti vīriyaṃ sithilamakāsi, tato kāyadaratho kāyaduṭṭhullaṃ kāyālasiyaṃ udapādi.
Accāraddhavīriyanti mama vīriyaṃ sithilaṃ karoto duṭṭhullaṃ uppannanti puna vīriyaṃ paggaṇhato accāraddhavīriyaṃ udapādi. Patameyyāti mareyya.
Atilīnavīriyanti mama vīriyaṃ paggaṇhato evaṃ jātanti puna vīriyaṃ sithilaṃ karoto atilīnavīriyaṃ udapādi.
Abhijappāti devalokābhimukhaṃ ālokaṃ vaḍḍhetvā devasaṅghaṃ passato taṇhā udapādi.
Nānattasaññāti mayhaṃ ekajātikaṃ rūpaṃ manasikarontassa abhijappā uppannā, nānāvidharūpaṃ manasi karissāmīti kālena devalokābhimukhaṃ kālena manussalokābhimukhaṃ vaḍḍhetvā nānāvidhāni rūpāni manasikaroto nānattasaññā udapādi.
Atinijjhāyitattanti mayhaṃ nānāvidhāni rūpāni manasikarontassa nānattasaññā udapādi, iṭṭhaṃ vā aniṭṭhaṃ vā ekajātikameva manasi karissāmīti tathā manasikaroto atinijjhāyitattaṃ rūpānaṃ udapādi.
243.Obhāsanimittaṃmanasi karomīti parikammobhāsameva manasi karomi. Na ca rūpāni passāmīti dibbacakkhunā rūpāni na passāmi. Rūpanimittaṃ manasi karomīti dibbacakkhunā visayarūpameva manasi karomi.
Parittañceva obhāsanti parittakaṭṭhāne obhāsaṃ. Parittāni ca rūpānīti parittakaṭṭhāne rūpāni. Vipariyāyena dutiyavāro veditabbo. Paritto samādhīti parittako parikammobhāso, obhāsaparittatañhi sandhāya idha parikammasamādhi 『『paritto』』ti vutto. Parittaṃ me tasmiṃ samayeti tasmiṃ samaye dibbacakkhupi parittakaṃ hoti. Appamāṇavārepi eseva nayo.
245.Avitakkampi vicāramattanti pañcakanaye dutiyajjhānasamādhiṃ. Avitakkampi avicāranti catukkanayepi pañcakanayepi jhānattayasamādhiṃ. Sappītikanti dukatikajjhānasamādhiṃ. Nippītikanti dukajjhānasamādhiṃ. Sātasahagatanti tikacatukkajjhānasamādhiṃ. Upekkhāsahagatanti catukkanaye catutthajjhānasamādhiṃ pañcakanaye pañcamajjhānasamādhiṃ.
Kadā pana bhagavā imaṃ tividhaṃ samādhiṃ bhāveti? Mahābodhimūle nisinno pacchimayāme. Bhagavato hi paṭhamamaggo paṭhamajjhāniko ahosi, dutiyādayo dutiyatatiyacatutthajjhānikā . Pañcakanaye pañcamajjhānassa maggo natthīti so lokiyo ahosīti lokiyalokuttaramissakaṃ sandhāyetaṃ vuttaṃ. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Upakkilesasuttavaṇṇanā niṭṭhitā.
- Bālapaṇḍitasuttavaṇṇanā
246.Evaṃme sutanti bālapaṇḍitasuttaṃ. Tattha bālalakkhaṇānīti bālo ayanti etehi lakkhiyati ñāyatīti bālalakkhaṇāni. Tāneva tassa sañjānanakāraṇānīti bālanimittāni. Bālassa apadānānīti bālāpadānāni. Duccintitacintīti cintayanto abhijjhābyāpādamicchādassanavasena duccintitameva cinteti. Dubbhāsitabhāsīti bhāsamānopi musāvādādibhedaṃ dubbhāsitameva bhāsati. Dukkaṭakammakārīti karontopi pāṇātipātādivasena dukkaṭakammameva karoti. Tatra ceti yattha nisinno, tassaṃ parisati. Tajjaṃ tassāruppanti tajjātikaṃ tadanucchavikaṃ, pañcannaṃ verānaṃ diṭṭhadhammakasamparāyikaādīnavappaṭisaṃyuttanti adhippāyo. Tatrāti tāya kathāya kacchamānāya. Bālantiādīni sāmiatthe upayogavacanaṃ.
248.Olambantīti upaṭṭhahanti. Sesapadadvayaṃ tasseva vevacanaṃ, olambanādiākārena hi tāni upaṭṭhahanti, tasmā evaṃ vuttaṃ. Pathaviyā olambantīti pathavitale pattharanti. Sesapadadvayaṃ tasseva vevacanaṃ. Pattharaṇākāroyeva hesa. Tatra, bhikkhave, bālassāti tasmiṃ upaṭṭhānākāre āpāthagate bālassa evaṃ hoti.
249.Etadavocāti anusandhikusalo bhikkhu 『『nirayassa upamā kātuṃ na sakkā』』ti na bhagavā vadati, 『『na sukarā』』ti pana vadati, na sukaraṃ pana sakkā hoti kātuṃ, handāhaṃ dasabalaṃ upamaṃ kārāpemīti cintetvā etaṃ 『『sakkā, bhante』』ti vacanaṃ avoca. Haneyyunti vinivijjhitvā gamanavasena yathā ekasmiṃ ṭhāne dve pahārā nipatanti, evaṃ haneyyuṃ. Tenassa dve vaṇamukhasatāni honti. Ito uttaripi eseva nayo.
250.Pāṇimattanti antomuṭṭhiyaṃ ṭhapanamattaṃ. Saṅkhampi na upetīti gaṇanamattampi na gacchati. Kalabhāgampīti satimaṃ kalaṃ sahassimaṃ kalaṃ satasahassimaṃ vā kalaṃ upagacchatītipi vattabbataṃ na upeti. Upanidhampīti upanikkhepanamattampi na upeti, olokentassa olokitamattampi natthi. Tattaṃayokhilanti tigāvutaṃ attabhāvaṃ sampajjalitāya lohapathaviyā uttānakaṃ nipajjāpetvā tassa dakkhiṇahatthe tālappamāṇaṃ ayasūlaṃ pavesenti, tathā vāmahatthādīsu. Yathā ca uttānakaṃ nipajjāpetvā, evaṃ urenapi dakkhiṇapassenapi vāmapassenapi nipajjāpetvā taṃ kammakāraṇaṃ karontiyeva. Saṃvesetvāti sampajjalitāya lohapathaviyā tigāvutaṃ attabhāvaṃ nipajjāpetvā. Kuṭhārīhīti mahatīhi gehassa ekapakkhachadanamattāhi kuṭhārīhi tacchanti. Lohitaṃ nadī hutvā sandati, lohapathavito jālā uṭṭhahitvā tacchitaṭṭhānaṃ gaṇhanti. Mahādukkhaṃ uppajjati, tacchantā pana suttāhataṃ karitvā dārū viya aṭṭhaṃsampi chaḷaṃsampi karonti. Vāsīhīti mahāsuppapamāṇāhi vāsīhi. Tāhi tacchantā tacato yāva aṭṭhīni saṇikaṃ tacchanti, tacchitaṃ tacchitaṃ paṭipākatikaṃ hoti. Rathe yojetvāti saddhiṃ yugayottapañcaracakkakubbarapācanehi sabbato sampajjalite rathe yojetvā. Mahantanti mahākūṭāgārappamāṇaṃ. Āropentīti sampajjalitehi ayamuggarehi pothentā āropenti. Sakimpiuddhanti supakkuthitāya ukkhaliyā pakkhittataṇḍulā viya uddhaṃ adho tiriyañca gacchati.
Bhāgaso mitoti bhāge ṭhapetvā ṭhapetvā vibhatto. Pariyantoti parikkhitto. Ayasāti upari ayapaṭṭena chādito.
Samantā yojanasataṃ pharitvā tiṭṭhatīti evaṃ pharitvā tiṭṭhati, yathā samantā yojanasate ṭhāne ṭhatvā olokentassa akkhīni yamakagoḷakā viya nikkhamanti.
Na sukarā akkhānena pāpuṇitunti nirayo nāma evampi dukkho evampi dukkhoti vassasataṃ vassasahassaṃ kathentenāpi matthakaṃ pāpetvā kathetuṃ na sukarāti attho.
251.Dantullehakanti dantehi ullehitvā, luñcitvāti vuttaṃ hoti. Rasādoti rasagedhena paribhuttaraso.
252.Aññamaññakhādikāti aññamaññakhādanaṃ.
Dubbaṇṇoti durūpo. Duddasikoti dārakānaṃ bhayāpanatthaṃ katayakkho viya duddaso. Okoṭimakoti lakuṇḍako paviṭṭhagīvo mahodaro. Kāṇoti ekakkhikāṇo vā ubhayakkhikāṇo vā. Kuṇīti ekahatthakuṇī vā ubhayahatthakuṇī vā. Pakkhahatoti pīṭhasappī. Sokāyenāti idamassa dukkhānupabandhadassanatthaṃ āraddhaṃ.
Kaliggahenāti parājayena. Adhibandhaṃ nigaccheyyāti yasmā bahuṃ jito sabbasāpateyyampissa nappahoti, tasmā attanāpi bandhaṃ nigaccheyya. Kevalā paripūrā bālabhūmīti bālo tīṇi duccaritāni pūretvā niraye nibbattati, tattha pakkāvasesena manussattaṃ āgato pañcasu nīcakulesu nibbattitvā puna tīṇi duccaritāni pūretvā niraye nibbattatīti ayaṃ sakalā paripuṇṇā bālabhūmi.
253.Paṇḍitalakkhaṇānītiādi vuttānusāreneva veditabbaṃ. Sucintitacintītiādīni cettha manosucaritādīnaṃ vasena yojetabbāni.
Cakkaratanavaṇṇanā
256.Sīsaṃ nhātassāti sīsena saddhiṃ gandhodakena nhātassa. Uposathikassāti samādinnauposathaṅgassa. Uparipāsādavaragatassāti pāsādavarassa upari gatassa subhojanaṃ bhuñjitvā pāsādavarassa upari mahātale sirīgabbhaṃ pavisitvā sīlāni āvajjantassa. Tadā kira rājā pātova satasahassaṃ vissajjetvā mahādānaṃ datvā punapi soḷasahi gandhodakaghaṭehi sīsaṃ nhāyitvā katapātarāso suddhaṃ uttarāsaṅgaṃ ekaṃsaṃ katvā uparipāsādassa sirīsayane pallaṅkaṃ ābhujitvā nisinno attano dānamayapuññasamudayaṃ āvajjetvā nisīdati, ayaṃ sabbacakkavattīnaṃ dhammatā .
Tesaṃ taṃ āvajjantānaṃyeva vuttappakārapuññakammapaccayaṃ utusamuṭṭhānaṃ nīlamaṇisaṅghāṭasadisaṃ pācīnasamuddajalatalaṃ chindamānaṃ viya ākāsaṃ alaṅkurumānaṃ viya dibbaṃ cakkaratanaṃ pātubhavati. Tayidaṃ dibbānubhāvayuttattā dibbanti vuttaṃ. Sahassaṃ assa arānanti sahassāraṃ. Saha nemiyā saha nābhiyā cāti sanemikaṃ sanābhikaṃ. Sabbehi ākārehi paripūranti sabbākāraparipūraṃ.
Tattha cakkañca taṃ ratijananaṭṭhena ratanañcāti cakkaratanaṃ. Yāya pana taṃ nābhiyā 『『sanābhika』』nti vuttaṃ, sā indanīlamaṇimayā hoti. Majjhe panassā rajatamayā panāḷi, yāya suddhasiniddhadantapantiyā hasamānaṃ viya virocati. Majjhe chiddena viya candamaṇḍalena ubhosupi bāhirantesu rajatapaṭṭena kataparikkhepo hoti. Tesu panassā nābhipanāḷi parikkhepapaṭṭesu yuttaṭṭhāne paricchedalekhā suvibhattāva hutvā paññāyanti. Ayaṃ tāvassa nābhiyā sabbākāraparipūratā.
Yehi pana taṃ arehi 『『sahassāra』』nti vuttaṃ, te sattaratanamayā sūriyarasmiyo viya pabhāsampannā honti. Tesampi ghaṭamaṇikaparicchedalekhādīni suvibhattāneva paññāyanti. Ayamassa arānaṃ sabbākāraparipūratā.
Yāya pana taṃ nemiyā saha 『『sanemika』』nti vuttaṃ, sā bālasūriyarasmikalāpasiriṃ avahasamānā viya surattasuddhasiniddhapavāḷamayā hoti. Sandhīsu panassā sañjhārāgasassirikarattajambonadapaṭṭā vaṭṭaparicchedalekhā ca suvibhattā paññāyanti. Ayamassa nemiyā sabbākāraparipūratā.
Nemimaṇḍalapiṭṭhiyaṃ panassa dasannaṃ dasannaṃ arānamantare dhamanavaṃso viya antosusiro chiddamaṇḍalacitto vātagāhī pavāḷadaṇḍo hoti, yassa vātena paharitassa sukusalasamannāhatassa pañcaṅgikatūriyassa viya saddo vaggu ca rajanīyo ca kamanīyo ca hoti. Tassa kho pana pavāḷadaṇḍassa upari setacchattaṃ, ubhosu passesu samosaritakusumadāmapantiyoti evaṃ samosaritakusumadāmapantisatadvayaparivārena setacchattasatadhārinā pavāḷadaṇḍasatena samupasobhitanemiparikkhepassa dvinnampi nābhipanāḷīnaṃ anto dve sīhamukhāni honti, yehi tālakkhandhappamāṇā puṇṇacandakiraṇakalāpasassirikā taruṇaravisamānarattakambalageṇḍukapariyantā ākāsagaṅgāgatisobhaṃ abhibhavamānā viya dve muttakalāpā olambanti, yehi cakkaratanena saddhiṃ ākāse samparivattamānehi tīṇi cakkāni ekato parivattantāni viya khāyanti. Ayamassa sabbaso sabbākāraparipūratā.
Taṃ panetaṃ evaṃ sabbākāraparipūraṃ pakatiyā sāyamāsabhattaṃ bhuñjitvā attano attano gharadvāre paññattāsanesu nisīditvā pavattakathāsallāpesu manussesu vīthicatukkādīsu kīḷamāne dārakajane nātiuccena nātinīcena vanasaṇḍamatthakāsannena ākāsappadesena upasobhayamānaṃ viya rukkhasākhaggāni, dvādasayojanato paṭṭhāya suyyamānena madhurassarena sattānaṃ sotāni odhāpayamānaṃ yojanato paṭṭhāya nānappabhāsamudayasamujjalena vaṇṇena nayanāni samākaḍḍhantaṃ rañño cakkavattissa puññānubhāvaṃ ugghosayantaṃ viya rājadhāniabhimukhaṃ āgacchati.
Atha tassa cakkaratanassa saddassavaneneva 『『kuto nu kho, kassa nu kho ayaṃ saddo』』ti āvajjitahadayānaṃ puratthimadisaṃ olokayamānānaṃ tesaṃ manussānaṃ aññataro aññataraṃ evamāha – 『『passa bho acchariyaṃ, ayaṃ puṇṇacando pubbe eko uggacchati, ajja pana attadutiyo uggato, etañhi rājahaṃsamithunaṃ viya puṇṇacandamithunaṃ pubbāpariyena gaganatalaṃ abhilaṅghatī』』ti. Tamañño āha – 『『kiṃ kathesi samma kahaṃ nāma tayā dve puṇṇacandā ekato uggacchantā diṭṭhapubbā, nanu esa tapanīyaraṃsidhāro piñcharakiraṇo divākaro uggato』』ti. Tamañño sitaṃ katvā evamāha – 『『kiṃ ummattosi, nanu kho idānimeva divākaro atthaṅgato, so kathaṃ imaṃ puṇṇacandaṃ anubandhamāno uggacchissati, addhā panetaṃ anekaratanappabhāsamujjalaṃ ekassa puññavato vimānaṃ bhavissatī』』ti. Te sabbepi apasādayantā aññe evamāhaṃsu – 『『kiṃ bahuṃ vippalapatha, nevesa puṇṇacando, na sūriyo na devavimānaṃ. Na hetesaṃ evarūpā sirisampatti atthi, cakkaratanena panetena bhavitabba』』nti.
Evaṃ pavattasallāpasseva tassa janassa candamaṇḍalaṃ ohāya taṃ cakkaratanaṃ abhimukhaṃ hoti. Tato tehi 『『kassa nu kho idaṃ nibbatta』』nti vutte bhavanti vattāro – 『『na kassaci aññassa, nanu amhākaṃ rājā pūritacakkavattivatto, tassetaṃ nibbatta』』nti. Atha so ca mahājano, yo ca añño passati, sabbo cakkaratanameva anugacchati. Tampi cakkaratanaṃ raññoyeva atthāya attano āgatabhāvaṃ ñāpetukāmaṃ viya sattakkhattuṃ pākāramatthakeneva nagaraṃ anusaṃyāyitvā rañño antepuraṃ padakkhiṇaṃ katvā antepurassa uttarasīhapañjaraāsanne ṭhāne yathā gandhapupphādīhi sukhena sakkā hoti pūjetuṃ, evaṃ akkhāhataṃ viya tiṭṭhati.
Evaṃ ṭhitassa panassa vātapānacchiddādīhi pavisitvā nānāvirāgaratanappabhāsamujjalaṃ anto pāsādaṃ alaṅkurumānaṃ pabhāsamūhaṃ disvā dassanatthāya sañjātābhilāso rājā hoti. Parijanopissa piyavacanapābhatena āgantvā tamatthaṃ nivedeti. Atha rājā balavapītipāmojjaphuṭasarīro pallaṅkaṃ mocetvā uṭṭhāyāsanā sīhapañjarasamīpaṃ gantvā taṃ cakkaratanaṃ disvā 『『sutaṃ kho pana meta』』ntiādikaṃ cintanaṃ cintesi. Tena vuttaṃ – 『『disvāna rañño khattiyassa…pe… assaṃ nu kho ahaṃ rājā cakkavattī』』ti. Tattha so hoti rājā cakkavattīti kittāvatā cakkavattī hoti? Ekaṅguladvaṅgulamattampi cakkaratane ākāsaṃ abbhuggantvā pavatte.
Idāni tassa pavattāpanatthaṃ yaṃ kātabbaṃ taṃ dassento atha kho, bhikkhavetiādimāha. Tattha uṭṭhāyāsanāti nisinnāsanato uṭṭhahitvā cakkaratanasamīpaṃ āgantvā. Bhiṅkāraṃ gahetvāti hatthisoṇḍasadisapanāḷiṃ suvaṇṇabhiṅkāraṃ ukkhipitvā vāmahatthena udakaṃ gahetvā. Pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratananti. Anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāyāti sabbacakkavattīnañhi udakena abhisiñcitvā 『『abhivijānātu bhavaṃ cakkaratana』』nti vacanasamanantarameva vehāsaṃ abbhuggantvā cakkaratanaṃ pavattati, yassa pavattisamakālameva so rājā cakkavattī nāma hoti.
Pavatte pana cakkaratane taṃ anubandhamānova rājā cakkavattī yānavaraṃ āruyha vehāsaṃ abbhuggacchati, athassa chattacāmarādihattho parijano ceva antepurajano ca. Tato nānappakārakañcukakavacādisannāhavibhūsitena vividhāharaṇappabhāsamujjalitena samussitaddhajapaṭākapaṭimaṇḍitena attano attano balakāyena saddhiṃ uparājasenāpati pabhūtayopi vehāsaṃ abbhuggantvā rājānameva parivārenti. Rājayuttā pana janasaṅgahatthaṃ nagaravīthīsu bheriyo carāpenti 『『tātā amhākaṃ rañño cakkaratanaṃ nibbattaṃ, attano attano vibhavānurūpena maṇḍitappasādhitā sannipatathā』』ti. Mahājano pana pakatiyā cakkaratanasaddeneva sabbakiccāni pahāya gandhapupphādīni ādāya sannipatitova, sopi sabbo vehāsaṃ abbhuggantvā rājānameva parivāreti. Yassa yassa hi raññā saddhiṃ gantukāmatā uppajjati, so so ākāsagatova hoti. Evaṃ dvādasayojanāyāmavitthārā parisā hoti. Tattha ekapurisopi chinnabhinnasarīro vā kiliṭṭhavattho vā natthi. Suciparivāro hi rājā cakkavattī. Cakkavattiparisā nāma vijjādharaparisā viya ākāse gacchamānā indanīlamaṇitale vippakiṇṇaratanasadisā hoti. Tena vuttaṃ 『『anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāyā』』ti.
Tampi cakkaratanaṃ rukkhaggānaṃ uparūpari nātiuccena gaganapadesena pavattati, yathā rukkhānaṃ pupphaphalapallavehi atthikā tāni sukhena gahetuṃ sakkonti, bhūmiyaṃ ṭhitā 『『esa rājā, esa uparājā, esa senāpatī』』ti sallakkhetuṃ sakkonti. Ṭhānādīsupi iriyāpathesu yo yena icchati, so teneva gacchati. Cittakammādisippapasutā cettha attano attano kiccaṃ karontāyeva gacchanti. Yatheva hi bhūmiyaṃ, tathā nesaṃ sabbakiccāni ākāse ijjhanti. Evaṃ cakkavattiparisaṃ gahetvā taṃ cakkaratanaṃ vāmapassena sineruṃ pahāya samuddassa uparibhāgena aṭṭhayojanasahassappamāṇaṃ pubbavidehaṃ gacchati.
Tattha yo vinibbedhena dvādasayojanāya parikkhepato chattiṃsayojanaparisāya sannivesakkhamo sulabhāhārūpakaraṇo chāyūdakasampanno sucisamatalo ramaṇīyo bhūmibhāgo, tassa uparibhāge taṃ cakkaratanaṃ ākāse akkhāhataṃ viya tiṭṭhati. Atha tena saññāṇena so mahājano otaritvā yathāruci nhānabhojanādīni sabbakiccāni karonto vāsaṃ kappeti, tena vuttaṃ 『『yasmiṃ kho pana, bhikkhave, padese taṃ cakkaratanaṃ patiṭṭhāti, tattha rājā cakkavattī vāsaṃ upeti saddhiṃ caturaṅginiyā senāyā』』ti.
Evaṃ vāsaṃ upagate cakkavattimhi ye tattha rājāno, te 『『paracakkaṃ āgata』』nti sutvāpi na balakāyaṃ sannipātetvā yuddhasajjā honti. Cakkaratanassa uppattisamanantarameva natthi so satto nāma, yo paccatthikasaññāya rājānaṃ ārabbha āvudhaṃ ukkhipituṃ visaheyya. Ayamanubhāvo cakkaratanassa.
Cakkānubhāvena hi tassa rañño,
Arī asesā damathaṃ upenti;
Arindamaṃ nāma narādhipassa,
Teneva taṃ vuccati tassa cakkaṃ.
Tasmā sabbepi te rājāno attano attano rajjasirivibhavānurūpaṃ pābhataṃ gahetvā taṃ rājānaṃ upagamma onatasirā attano moḷiyamaṇippabhābhisekenassa pādapūjaṃ karonto 『『ehi kho mahārājā』』tiādīhi vacanehi tassa kiṅkārappaṭissāvitaṃ āpajjanti. Tena vuttaṃ ye kho pana, bhikkhave, puratthimāya…pe… anusāsa mahārājāti.
Tattha svāgatanti suāgamanaṃ. Ekasmiñhi āgate socanti, gate nandanti. Ekasmiṃ āgate nandanti, gate socanti. Tādiso tvaṃ āgatanandano gamanasocano, tasmā tava āgamanaṃ suāgamananti vuttaṃ hoti. Evaṃ vutte pana cakkavattī nāpi 『『ettakaṃ nāma me anuvassaṃ baliṃ upakappethā』』ti vadati, nāpi aññassa bhogaṃ acchinditvā aññassa deti. Attano pana dhammarājabhāvassa anurūpāya paññāya pāṇātipātādīni upaparikkhitvā pemanīyena mañjunā sarena 『『passatha tātā, pāṇātipāto nāmesa āsevito bhāvito bahulīkato nirayasaṃvattaniko hotī』』tiādinā nayena dhammaṃ desetvā 『『pāṇo na hantabbo』』tiādikaṃ ovādaṃ deti. Tena vuttaṃ rājā cakkavattī evamāha pāṇo na hantabbo…pe… yathābhuttañca bhuñjathāti.
Kiṃ pana sabbepi rañño imaṃ ovādaṃ gaṇhantīti. Buddhassapi tāva sabbe na gaṇhanti, rañño kiṃ gaṇhissanti. Tasmā ye paṇḍitā vibhāvino, te gaṇhanti. Sabbe pana anuyantā bhavanti. Tasmā 『『ye kho pana, bhikkhave』』tiādimāha.
Atha taṃ cakkaratanaṃ evaṃ pubbavidehavāsīnaṃ ovāde dinne katapātarāse cakkavattībalena vehāsaṃ abbhuggantvā puratthimaṃ samuddaṃ ajjhogāhati. Yathā yathā ca taṃ ajjhogāhati, tathā tathā agadagandhaṃ ghāyitvā saṃkhittaphaṇo nāgarājā viya saṃkhittaūmivipphāraṃ hutvā ogacchamānaṃ mahāsamuddasalilaṃ yojanamattaṃ ogantvā antosamudde veḷuriyabhitti viya tiṭṭhati. Taṅkhaṇaññeva ca tassa rañño puññasiriṃ daṭṭhukāmāni viya mahāsamuddatale vippakiṇṇāni nānāratanāni tato tato āgantvā taṃ padesaṃ pūrayanti. Atha sā rājaparisā taṃ nānāratanaparipūraṃ mahāsamuddatalaṃ disvā yathāruci ucchaṅgādīhi ādiyati, yathāruci ādinnaratanāya pana parisāya taṃ cakkaratanaṃ paṭinivattati. Paṭinivattamāne ca tasmiṃ parisā aggato hoti, majjhe rājā, ante cakkaratanaṃ. Tampi jalanidhijalaṃ palobhiyamānamiva cakkaratanasiriyā, asahamānamiva ca tena viyogaṃ, nemimaṇḍalapariyantaṃ abhihanantaṃ nirantarameva upagacchati.
- Evaṃ rājā cakkavattī puratthimasamuddapariyantaṃ pubbavidehaṃ abhivijinitvā dakkhiṇasamuddapariyantaṃ jambudīpaṃ vijetukāmo cakkaratanadesitena maggena dakkhiṇasamuddābhimukho gacchati. Tena vuttaṃ atha kho taṃ, bhikkhave, cakkaratanaṃ puratthimasamuddaṃ ajjhogāhetvā paccuttaritvā dakkhiṇaṃ disaṃ pavattatīti. Evaṃ pavattamānassa pana tassa pavattanavidhānaṃ senāsanniveso paṭirājagamanaṃ tesaṃ anusāsanippadānaṃ dakkhiṇasamuddaṃ ajjhogāhanaṃ samuddasalilassa ogacchanaṃ ratanādānanti sabbaṃ purimanayeneva veditabbaṃ.
Vijinitvā pana taṃ dasasahassayojanappamāṇaṃ jambudīpaṃ dakkhiṇasamuddatopi paccuttaritvā sattayojanasahassappamāṇaṃ aparagoyānaṃ vijetuṃ pubbe vuttanayeneva gantvā tampi samuddapariyantaṃ tatheva abhivijinitvā pacchimasamuddatopi paccuttaritvā aṭṭhayojanasahassappamāṇaṃ uttarakuruṃ vijetuṃ tatheva gantvā tampi samuddapariyantaṃ tatheva abhivijiya uttarasamuddatopi paccuttarati.
Ettāvatā raññā cakkavattinā cāturantāya pathaviyā ādhipaccaṃ adhigataṃ hoti. So evaṃ vijitavijayo attano rajjasirisampattidassanatthaṃ sapariso uddhaṃ gaganatalaṃ abhilaṅghitvā suvikasitapadumuppalapuṇḍarīkavanavicitte cattāro jātassare viya pañcasatapañcasataparittadīpaparivāre cattāro mahādīpe oloketvā cakkaratanadesiteneva maggena yathānukkamaṃ attano rājadhānimeva paccāgacchati. Atha taṃ cakkaratanaṃ antepuradvāraṃ sobhayamānaṃ viya hutvā tiṭṭhati.
Evaṃ patiṭṭhite pana tasmiṃ cakkaratane rājantepure ukkāhi vā dīpikāhi vā kiñci karaṇīyaṃ na hoti, cakkaratanobhāsoyeva rattiṃ andhakāraṃ vidhamati. Ye ca pana rattiṃ andhakāratthikā honti, tesaṃ andhakārameva hoti. Tena vuttaṃ dakkhiṇasamuddaṃ ajjhogāhetvā…pe… evarūpaṃ cakkaratanaṃ pātubhavatīti.
Hatthiratanavaṇṇanā
- Evaṃ pātubhūtacakkaratanassa panassa cakkavattino amaccā pakatimaṅgalahatthiṭṭhānaṃ sucibhūmibhāgaṃ kāretvā haricandanādīhi surabhigandhehi upalimpāpetvā heṭṭhā vicittavaṇṇasurabhikusumasamākiṇṇaṃ upari suvaṇṇatārakānaṃ antarantarā samosaritamanuñña-kusumadāmappaṭimaṇḍitavitānaṃ devavimānaṃ viya abhisaṅkharitvā 『『evarūpassa nāma deva hatthiratanassa āgamanaṃ cintethā』』ti vadanti. So pubbe vuttanayeneva mahādānaṃ datvā sīlāni samādāya taṃ puññasampattiṃ āvajjanto nisīdati, athassa puññānubhāvacodito chaddantakulā vā uposathakulā vā taṃ sakkāravisesaṃ anubhavitukāmo taruṇaravimaṇḍalābhirattacaraṇa-gīvamukhappaṭimaṇḍitavisuddhasetasarīro sattappatiṭṭho susaṇṭhitaṅgapaccaṅgasanniveso vikasitaratta-padumacārupokkharo iddhimā yogī viya vehāsaṃ gamanasamattho manosilācuṇṇarañjitapariyanto viya rajatapabbato hatthiseṭṭho tasmiṃ padese patiṭṭhāti. So chaddantakulā āgacchanto sabbakaniṭṭho āgacchati, uposathakulā sabbajeṭṭho. Pāḷiyaṃ pana 『『uposatho nāgarājā』』 icceva āgacchati. Svāyaṃ pūritacakkavattivattānaṃ cakkavattīnaṃ sutte vuttanayeneva cintayantānaṃ āgacchati, na itaresaṃ. Sayameva pakatimaṅgalahatthiṭṭhānaṃ āgantvā maṅgalahatthiṃ apanetvā tattha tiṭṭhati. Tena vuttaṃ puna caparaṃ, bhikkhave…pe… nāgarājāti.
Evaṃ pātubhūtaṃ pana taṃ hatthiratanaṃ disvā hatthigopakādayo haṭṭhatuṭṭhā vegena gantvā rañño ārocenti. Rājā turitaturitaṃ āgantvā taṃ disvā pasannacitto 『『bhaddakaṃ vata bho hatthiyānaṃ, sace damathaṃ upeyyā』』ti cintayanto hatthaṃ pasāreti. Atha so gharadhenuvacchako viya kaṇṇe olambetvā sūratabhāvaṃ dassento rājānaṃ upasaṅkamati, rājā taṃ abhiruhitukāmo hoti. Athassa parijanā adhippāyaṃ ñatvā taṃ hatthiratanaṃ sovaṇṇaddhajaṃ sovaṇṇālaṅkāraṃ hemajālapaṭicchannaṃ katvā upanenti. Rājā taṃ anisīdāpetvāva sattaratanamayāya nisseṇiyā abhiruyha ākāsaṃ gamananinnacitto hoti. Tassa saha cittuppādeneva so hatthirājā rājahaṃso viya indanīlamaṇippabhājālanīlagaganatalaṃ abhilaṅghati, tato cakkacārikāya vuttanayeneva sakalarājaparisā. Iti sapariso rājā antopātarāseyeva sakalapathaviṃ anusaṃyāyitvā rājadhāniṃ paccāgacchati, evaṃ mahiddhikaṃ cakkavattino hatthiratanaṃ hoti. Tena vuttaṃ disvāna rañño cakkavattissa…pe… evarūpaṃ hatthiratanaṃ pātubhavatīti.
Assaratanavaṇṇanā
Evaṃ pātubhūtahatthiratanassa pana cakkavattino parisā pakatimaṅgalaassaṭṭhānaṃ sucisamatalaṃ kāretvā alaṅkaritvā ca purimanayeneva rañño tassa āgamanacintanatthaṃ ussāhaṃ janenti. So purimanayeneva katadānasakkāro samādinnasīlova pāsādatale nisinno puññasampattiṃ samanussarati, athassa puññānubhāvacodito sindhavakulato vijjullatāvinaddhasaradakālasetavalāhakarāsisassiriko rattapādo rattatuṇḍo candappabhāpuñjasadisasuddhasiniddhaghanasaṅghātasarīro kākagīvā viya indanīlamaṇi viya ca kāḷavaṇṇena sīsena samannāgatattā kāḷasīso suṭṭhu kappetvā ṭhapitehi viya muñjasadisehi saṇhavaṭṭaujugatigatehi kesehi samannāgatattā muñjakeso vehāsaṅgamo valāhako nāma assarājā āgantvā tasmiṃ ṭhāne patiṭṭhāti. Sesaṃ sabbaṃ hatthiratane vuttanayeneva veditabbaṃ. Evarūpaṃ assaratanaṃ sandhāya bhagavā puna caparantiādimāha.
Maṇiratanavaṇṇanā
Evaṃ pātubhūtaassaratanassa pana rañño cakkavattissa catuhatthāyāmaṃ sakaṭanābhisamappamāṇaṃ ubhosu antesu kaṇṇikapariyantato viniggatasuparisuddhamuttākalāpehi dvīhi kañcanapadumehi alaṅkataṃ caturāsītimaṇisahassaparivāraṃ tārāgaṇaparivutassa puṇṇacandassa siriṃ paṭippharamānaṃ viya vepullapabbatato maṇiratanaṃ āgacchati. Tassevaṃ āgatassa muttājālake ṭhapetvā veḷuparamparāya saṭṭhihatthappamāṇaṃ ākāsaṃ āropitassa rattibhāge samantā yojanappamāṇaṃ okāsaṃ ābhā pharati, yāya sabbo so okāso aruṇuggamanavelā viya sañjātāloko hoti. Tato kassakā kasikammaṃ, vāṇijā āpaṇugghāṭanaṃ , te te ca sippino taṃ taṃ kammantaṃ payojenti divāti maññamānā. Tena vuttaṃ puna caparaṃ, bhikkhave…pe… maṇiratanaṃ pātubhavatīti.
Itthiratanavaṇṇanā
Evaṃ pātubhūtamaṇiratanassa pana cakkavattissa visayasukhavisesakāraṇaṃ itthiratanaṃ pātubhavati. Maddarājakulato vā hissa aggamahesiṃ ānenti, uttarakuruto vā puññānubhāvena sayaṃ āgacchati. Avasesā panassā sampatti 『『puna caparaṃ, bhikkhave, rañño cakkavattissa itthiratanaṃ pātubhavati abhirūpā dassanīyā』』tiādinā nayena pāḷiyaṃyeva āgatā.
Tattha saṇṭhānapāripūriyā adhikaṃ rūpaṃ assāti abhirūpā. Dissamānā ca cakkhūni pīṇayati, tasmā aññaṃ kiccavikkhepaṃ hitvāpi daṭṭhabbāti dassanīyā. Dissamānā ca somanassavasena cittaṃ pasādetīti pāsādikā. Paramāyāti evaṃ pasādāvahattā uttamāya. Vaṇṇapokkharatāyāti vaṇṇasundaratāya. Samannāgatāti upetā. Abhirūpā vā yasmā nātidīghā nātirassā dassanīyā yasmā nātikisā nātithūlā, pāsādikā yasmā nātikāḷikā naccodātā. Paramāya vaṇṇapokkharatāya samannāgatā yasmā atikkantā mānusaṃ vaṇṇaṃ appattā dibbavaṇṇaṃ. Manussānañhi vaṇṇābhā bahi na niccharati, devānaṃ atidūraṃ niccharati, tassā pana dvādasahatthappamāṇaṃ padesaṃ sarīrābhā obhāseti.
Nātidīghādīsu cassā paṭhamayugaḷena ārohasampatti, dutiyayugaḷena pariṇāhasampatti, tatiyayugaḷena vaṇṇasampatti vuttā. Chahi vāpi etehi kāyavipattiyā abhāvo, atikkantā mānusaṃ vaṇṇanti iminā kāyasampatti vuttā.
Tūlapicuno vā kappāsapicuno vāti sappimaṇḍe pakkhipitvā ṭhapitassa satavihatassa tūlapicuno vā satavihatassa kappāsapicuno vā kāyasamphasso hoti. Sīteti rañño sītakāle. Uṇheti rañño uṇhakāle. Candanagandhoti niccakālameva supisitassa abhinavassa catujjātisamāyojitassa haricandanassa gandho kāyato vāyati. Uppalagandhoti hasitakathitakālesu mukhato nikkhanto taṅkhaṇaṃ vikasitasseva nīluppalassa atisurabhigandho vāyati.
Evaṃ rūpasamphassagandhasampattiyuttāya panassā sarīrasampattiyā anurūpaṃ ācāraṃ dassetuṃ taṃ kho panātiādi vuttaṃ. Tattha rājānaṃ disvā nisinnāsanato aggidaḍḍhā viya paṭhamameva uṭṭhātīti pubbuṭṭhāyinī. Tasmiṃ nisinne tassa rañño tālavaṇṭena bījanādikiccaṃ katvā pacchā nipatati nisīdatīti pacchānipātinī. Kiṃ karomi devāti tassa kiṃkāraṃ paṭissāvetīti kiṃkārapaṭissāvinī. Rañño manāpameva carati karotīti manāpacārinī. Yaṃ rañño piyaṃ, tadeva vadatīti piyavādinī.
Idāni svāssā ācāro bhāvasuddhiyā eva, na sāṭheyyenāti dassetuṃ taṃ kho panātiādimāha. Tattha no aticaratīti na atikkamitvā carati, aññaṃ purisaṃ cittenapi na patthetīti vuttaṃ hoti. Tattha ye tassā ādimhi 『『abhirūpā』』tiādayo ante 『『pubbuṭṭhāyinī』』tiādayo guṇā vuttā, te pakatiguṇā eva 『『atikkantā mānusaṃ vaṇṇa』』ntiādayo pana cakkavattino puññaṃ upanissāya cakkaratanapātubhāvato paṭṭhāya purimakammānubhāvena nibbattantīti veditabbā. Abhirūpatādikāpi vā cakkaratanapātubhāvato paṭṭhāya sabbākārapāripūrā jātā. Tenāha evarūpaṃ itthiratanaṃ pātubhavatīti.
Gahapatiratanavaṇṇanā
Evaṃ pātubhūtaitthiratanassa pana rañño cakkavattissa dhanakaraṇīyānaṃ kiccānaṃ yathāsukhappavattanatthaṃ gahapatiratanaṃ pātubhavati. So pakatiyāva mahābhogo mahābhogakule jāto rañño dhanarāsivaḍḍhako seṭṭhi gahapati hoti, cakkaratanānubhāvasahitaṃ panassa kammavipākajaṃ dibbacakkhu pātubhavati, yena antopathaviyaṃ yojanabbhantare nidhiṃ passati. So taṃ sampattiṃ disvā tuṭṭhahadayo gantvā rājānaṃ dhanena pavāretvā sabbāni dhanakaraṇīyāni sampādeti. Tena vuttaṃ puna caparaṃ, bhikkhave…pe… evarūpaṃ gahapatiratanaṃ pātubhavatīti.
Pariṇāyakaratanavaṇṇanā
Evaṃ pātubhūtagahapatiratanassa pana rañño cakkavattissa sabbakiccasaṃvidhānasamatthaṃ pariṇāyakaratanaṃ pātubhavati. So rañño jeṭṭhaputtova hoti . Pakatiyā eva paṇḍito byatto medhāvī, rañño puññānubhāvaṃ nissāya panassa attano kammānubhāvena paracittañāṇaṃ uppajjati. Yena dvādasayojanāya rājaparisāya cittācāraṃ ñatvā rañño ahite hite ca vavatthapetuṃ samattho hoti. Sopi taṃ attano ānubhāvaṃ disvā tuṭṭhahadayo rājānaṃ sabbakiccānusāsanena pavāreti. Tena vuttaṃ puna caparaṃ…pe… pariṇāyakaratanaṃ pātubhavatīti. Tattha ṭhapetabbaṃ ṭhapetunti tasmiṃ tasmiṃ ṭhānantare ṭhapetabbaṃ ṭhapetuṃ.
259.Samavepākiniyātiādi heṭṭhā vuttameva.
260.Kaṭaggahenāti jayaggāhena. Mahantaṃ bhogakkhandhanti ekappahāreneva dve vā tīṇi vā satasahassāni. Kevalā paripūrā paṇḍitabhūmīti paṇḍito tīṇi sucaritāni pūretvā sagge nibbattati, tato manussalokaṃ āgacchanto kularūpabhogasampattiyaṃ nibbattati, tattha ṭhito tīṇi ca sucaritāni pūretvā puna sagge nibbattatīti ayaṃ sakalā paripuṇṇā paṇḍitabhūmi. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Bālapaṇḍitasuttavaṇṇanā niṭṭhitā.
- Devadūtasuttavaṇṇanā
261.Evaṃme sutanti devadūtasuttaṃ. Tattha dve agārātiādi assapurasutte vitthāritameva.
262.Nirayaṃ upapannāti bhagavā katthaci nirayato paṭṭhāya desanaṃ devalokena osāpeti, katthaci devalokato paṭṭhāya nirayena osāpeti. Sace saggasampattiṃ vitthāretvā kathetukāmo hoti, nirayadukkhaṃ ekadesato katheti, tiracchānayonidukkhaṃ pettivisayadukkhaṃ manussalokasampattiṃ ekadesato katheti, saggasampattimeva vitthāreti. Sace nirayadukkhaṃ vitthāretvā kathetukāmo hoti, devalokamanussalokesu sampattiṃ tiracchānayonipettivisayesu ca dukkhaṃ ekadesato katheti, nirayadukkhameva vitthāreti. So imasmiṃ sutte nirayadukkhaṃ vitthāretukāmo, tasmā devalokato paṭṭhāya desanaṃ nirayena osāpeti. Devalokamanussalokasampattiyo tiracchānayonipettivisayadukkhāni ca ekadesato kathetvā nirayadukkhameva vitthārena kathetuṃ tamenaṃ, bhikkhave, nirayapālātiādimāha.
Tattha ekacce therā 『『nirayapālā nāma natthi, yantarūpaṃ viya kammameva kāraṇaṃ kāretī』』ti vadanti. Tesaṃ taṃ 『『atthi niraye nirayapālāti, āmantā, atthi ca kāraṇikā』』tiādinā nayena abhidhamme (kathā. 866) paṭisedhitameva. Yathā hi manussaloke kammakāraṇakārakā atthi, evameva niraye nirayapālā atthīti. Yamassa raññoti yamarājā nāma vemānikapetarājā, ekasmiṃ kāle dibbavimāne dibbakapparukkhadibbauyyānadibbanāṭakādisampattiṃ anubhavati, ekasmiṃ kāle kammavipākaṃ, dhammiko rājā. Na cesa ekova hoti, catūsu pana dvāresu cattāro janā honti. Nāddasanti attano santike pesitassa kassaci devadūtassa abhāvaṃ sandhāya evaṃ vadati. Atha naṃ yamo 『『nāyaṃ bhāsitassa atthaṃ sallakkhetī』』ti ñatvā sallakkhāpetukāmo ambhotiādimāha.
Jātidhammoti jātisabhāvo, aparimutto jātiyā, jāti nāma mayhaṃ abbhantareyeva atthīti. Parato jarādhammotiādīsupi eseva nayo.
263.Paṭhamaṃ devadūtaṃ samanuyuñjitvāti ettha daharakumāro atthato evaṃ vadati nāma 『『passatha, bho, mayhampi tumhākaṃ viya hatthapādā atthi, sake panamhi muttakarīse palipanno, attano dhammatāya uṭṭhahitvā nhāyituṃ na sakkomi, ahaṃ kiliṭṭhagattomhi, nhāpetha manti vattumpi na sakkomi, jātitomhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi jātito aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi jāti āgamissati, iti tassā pure āgamanāva kalyāṇaṃ karothā』』ti. Tenesa devadūto nāma jāto, vacanattho pana maghadevasutte vuttova.
Dutiyaṃdevadūtanti etthāpi jarājiṇṇasatto atthato evaṃ vadati nāma – 『『passatha, bho, ahampi tumhe viya taruṇo ahosiṃ ūrubalabāhubalajavanasampanno, tassa me tā balajavanasampattiyo antarahitā, vijjamānāpi me hatthapādā hatthapādakiccaṃ na karonti, jarāyamhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi jarāya aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi jarā āgamissati, iti tassā pure āgamanāva kalyāṇaṃ karothā』』ti. Tenesa devadūto nāma jāto.
Tatiyaṃ devadūtanti etthāpi gilānasatto atthato eva vadati nāma – 『『passatha, bho, ahampi tumhe viya nirogo ahosiṃ, somhi etarahi byādhinā abhihato sake muttakarīse palipanno, uṭṭhātumpi na sakkomi, vijjamānāpi me hatthapādā hatthapādakiccaṃ na karonti, byādhitomhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi byādhito aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākaṃ byādhi āgamissati, iti tassa pure āgamanāva kalyāṇaṃ karothā』』ti. Tenesa devadūto nāma jāto.
265.Catutthaṃ devadūtanti ettha pana kammakāraṇā vā devadūtāti kātabbā kammakāraṇikā vā. Tattha pana kammakāraṇapakkhe bāttiṃsa tāva kammakāraṇā atthato evaṃ vadanti nāma – 『『mayaṃ nibbattamānā na rukkhe vā pāsāṇe vā nibbattāma, tumhādisānaṃ sarīre nibbattāma, iti amhākaṃ pure nibbattitova kalyāṇaṃ karothā』』ti. Tenete devadūtā nāma jātā. Kammakāraṇikāpi atthato evaṃ vadanti nāma – 『『mayaṃ dvattiṃsa kammakāraṇā karontā na rukkhādīsu karoma, tumhādisesu sattesuyeva karoma, iti amhākaṃ tumhesu pure kammakāraṇākaraṇatova kalyāṇaṃ karothā』』ti. Tenetepi devadūtā nāma jātā.
266.Pañcamaṃ devadūtanti ettha matakasatto atthato evaṃ vadati nāma – 『『passatha bho maṃ āmakasusāne chaḍḍitaṃ uddhumātakādibhāvaṃ pattaṃ, maraṇatomhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi maraṇato aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi maraṇaṃ āgamissati, iti tassa pure āgamanāva kalyāṇaṃ karothā』』ti. Tenesa devadūto nāma jāto.
Imaṃ pana devadūtānuyogaṃ ko labhati, ko na labhatīti? Yena tāva bahuṃ pāpaṃ kataṃ, so gantvā niraye nibbattatiyeva. Yena pana parittaṃ pāpakammaṃ kataṃ, so labhati. Yathā hi sabhaṇḍaṃ coraṃ gahetvā kattabbameva karonti, na vinicchinanti. Anuvijjitvā gahitaṃ pana vinicchayaṭṭhānaṃ nayanti, so vinicchayaṃ labhati. Evaṃsampadametaṃ. Parittapāpakammā hi attano dhammatāyapi saranti, sāriyamānāpi saranti.
Tattha dīghajayantadamiḷo nāma attano dhammatāya sari. So kira damiḷo sumanagirivihāre ākāsacetiyaṃ rattapaṭena pūjesi. Atha niraye ussadasāmante nibbatto aggijālasaddaṃ sutvāva attano pūjitapaṭaṃ anussari, so gantvā sagge nibbatto. Aparopi puttassa daharabhikkhuno khalisāṭakaṃ dento pādamūle ṭhapesi, maraṇakālamhi paṭapaṭāti sadde nimittaṃ gaṇhi, sopi ussadasāmante nibbatto jālasaddena taṃ sāṭakaṃ anussaritvā sagge nibbatto. Evaṃ tāva attano dhammatāya kusalaṃ kammaṃ saritvā sagge nibbattatīti.
Attano dhammatāya asarante pana pañca devadūte pucchati. Tattha koci paṭhamena devadūtena sarati, koci dutiyādīhi. Yo pana pañcahipi na sarati, taṃ yamo rājā sayaṃ sāreti. Eko kira amacco sumanapupphakumbhena mahācetiyaṃ pūjetvā yamassa pattiṃ adāsi, taṃ akusalakammena niraye nibbattaṃ yamassa santikaṃ nayiṃsu. Tasmiṃ pañcahipi devadūtehi kusale asarante yamo sayaṃ olokento disvā – 『『nanu tvaṃ mahācetiyaṃ sumanapupphakumbhena pūjetvā mayhaṃ pattiṃ adāsī』』ti sāresi, so tasmiṃ kāle saritvā devalokaṃ gato. Yamo pana sayaṃ oloketvāpi apassanto – 『『mahādukkhaṃ nāma anubhavissati ayaṃ satto』』ti tuṇhī hoti.
267.Mahānirayeti avīcimahānirayamhi. Kiṃ panassa pamāṇaṃ? Abbhantaraṃ āyāmena ca vitthārena ca yojanasataṃ hoti. Lohapathavī lohachadanaṃ ekekā ca bhitti navanavayojanikā hoti. Puratthimāya bhittiyā acci uṭṭhitā pacchimaṃ bhittiṃ gahetvā taṃ vinivijjhitvā parato yojanasataṃ gacchati. Sesadisāsupi eseva nayo. Iti jālapariyantavasena āyāmavitthārato aṭṭhārasayojanādhikāni tīṇi yojanasatāni, parikkhepato pana navayojanasatāni catupaṇṇāsayojanāni, samantā pana ussadehi saddhiṃ dasayojanasahassaṃ hoti.
268.Ubbhataṃ tādisameva hotīti ettha akkantapadaṃ yāva aṭṭhito daḷhaṃ uddharitumeva na sakkā. Ayaṃ panettha attho – heṭṭhato paṭṭhāya ḍayhati, uparito paṭṭhāya jhāyati, iti akkamanakāle ḍayhamānaṃ paññāyati, uddharaṇakāle tādisameva, tasmā evaṃ vuttaṃ. Bahusampattoti bahūni vassasatavassasahassāni sampatto.
Kasmā panesa narako avīcīti saṅkhaṃ gatoti. Vīci nāma antaraṃ vuccati, tattha ca aggijālānaṃ vā sattānaṃ vā dukkhassa vā antaraṃ natthi. Tasmā so avīcīti saṅkhaṃ gatoti. Tassa hi puratthimabhittito jālā uṭṭhitā saṃsibbamānā yojanasataṃ gantvā pacchimabhittiṃ vinivijjhitvā parato yojanasataṃ gacchati. Sesadisāsupi eseva nayo.
Imesaṃ channaṃ jālānaṃ majjhe nibbatto devadatto, tassa yojanasatappamāṇo attabhāvo, dve pādā yāva gopphakā lohapathaviṃ paviṭṭhā, dve hatthā yāva maṇibandhā lohabhittiyo paviṭṭhā, sīsaṃ yāva bhamukaṭṭhito lohachadane paviṭṭhaṃ, adhobhāgena ekaṃ lohasūlaṃ pavisitvā kāyaṃ vinivijjhantaṃ chadane paviṭṭhaṃ, pācīnabhittito nikkhantasūlaṃ hadayaṃ vinivijjhitvā pacchimabhittiṃ paviṭṭhaṃ , uttarabhittito nikkhantasūlaṃ phāsukā vinivijjhitvā dakkhiṇabhittiṃ paviṭṭhaṃ. Niccale tathāgatamhi aparaddhattā niccalova hutvā paccatīti kammasarikkhatāya ediso jāto. Evaṃ jālānaṃ nirantaratāya avīci nāma.
Abbhantare panassa yojanasatike ṭhāne nāḷiyaṃ koṭṭetvā pūritapiṭṭhaṃ viya sattā nirantarā, 『『imasmiṃ ṭhāne satto atthi, imasmiṃ natthī』』ti na vattabbaṃ, gacchantānaṃ ṭhitānaṃ nisinnānaṃ nipannānaṃ anto natthi, gacchante vā ṭhite vā nisinne vā nipanne vā aññamaññaṃ na bādhanti. Evaṃ sattānaṃ nirantaratāya avīci.
Kāyadvāre pana cha upekkhāsahagatāni cittāni uppajjanti, ekaṃ dukkhasahagataṃ. Evaṃ santepi yathā jivhagge cha madhubindūni ṭhapetvā ekasmiṃ tambalohabindumhi ṭhapite anudahanabalavatāya tadeva paññāyati, itarāni abbohārikāni honti, evaṃ anudahanabalavatāya dukkhamevettha nirantaraṃ, itarāni abbohārikānīti. Evaṃ dukkhassa nirantaratāya avīci.
269.Mahantoti yojanasatiko. So tattha patatīti eko pādo mahāniraye hoti, eko gūthaniraye nipatati. Sūcimukhāti sūcisadisamukhā, te hatthigīvappamāṇā ekadoṇikanāvāppamāṇā vā honti.
Kukkulanirayoti yojanasatappamāṇova anto kūṭāgāramattavitaccitaaṅgārapuṇṇo ādittachārikanirayo, yattha patitapatitā kudrūsakarāsimhi khittaphālavāsisilādīni viya heṭṭhimatalameva gaṇhanti.
Āropentīti ayadaṇḍehi pothentā āropenti. Tesaṃ ārohanakāle te kaṇṭakā adhomukhā honti, orohanakāle uddhaṃmukhā.
Vāteritānīti kammamayena vātena calitāni. Hatthampi chindantīti phalake maṃsaṃ viya koṭṭayamānāni chindanti. Sace uṭṭhāya palāyati, ayopākāro samuṭṭhahitvā parikkhipati, heṭṭhā khuradhārā samuṭṭhāti.
Khārodakā nadīti vetaraṇī nāma tambalohanadī. Tattha ayomayāni kharavālika-pokkharapattāni, heṭṭhā khuradhārā ubhosu tīresu vettalatā ca kusatiṇāni ca. So tattha dukkhā tibbā kharāti so tattha uddhañca adho ca vuyhamāno pokkharapattesu chijjati. Siṅghāṭakasaṇṭhānāya kharavālikāya kaṇṭakehi vijjhiyati, khuradhārāhi phāliyati, ubhosu tīresu kusatiṇehi vilekhati, vettalatāhi ākaḍḍhiyati, tikkhasattīhi phāliyati.
270.Tattenaayosaṅkunāti tena jigacchitomhīti vutte mahantaṃ lohapacchiṃ lohaguḷānaṃ pūretvā taṃ upagacchanti, so lohaguḷabhāvaṃ ñatvā dante samphuseti, athassa te tattena ayosaṅkunā mukhaṃ vivaranti, tambalohadhārehi mahantena lohakaṭāhena tambalohaṃ upanetvā evamevaṃ karonti. Puna mahānirayeti evaṃ pañcavidhabandhanato paṭṭhāya yāva tambalohapānā tambalohapānato paṭṭhāya puna pañcavidhabandhanādīni kāretvā mahāniraye pakkhipanti. Tattha koci pañcavidhabandhaneneva muccati, koci dutiyena, koci tatiyena, koci tambalohapānena muccati, kamme pana aparikkhīṇe puna mahāniraye pakkhipanti.
Idaṃ pana suttaṃ gaṇhanto eko daharabhikkhu, – 『『bhante, ettakaṃ dukkhamanubhavitasattaṃ punapi mahāniraye pakkhipantī』』ti āha. Āma, āvuso, kamme aparikkhīṇe punappunaṃ evaṃ karontīti. Tiṭṭhatu, bhante, uddeso, kammaṭṭhānameva kathethāti kammaṭṭhānaṃ kathāpetvā sotāpanno hutvā āgamma uddesaṃ aggahesi. Aññesampi imasmiṃ padese uddesaṃ ṭhapetvā arahattaṃ pattānaṃ gaṇanā natthi. Sabbabuddhānañcetaṃ suttaṃ avijahitameva hoti.
271.Hīnakāyūpagāti hīnakāyaṃ upagatā hutvā. Upādāneti taṇhādiṭṭhigahaṇe. Jātimaraṇasambhaveti jātiyā ca maraṇassa ca kāraṇabhūte. Anupādāti catūhi upādānehi anupādiyitvā. Jātimaraṇasaṅkhayeti jātimaraṇasaṅkhayasaṅkhāte nibbāne vimuccanti.
Diṭṭhadhammābhinibbutāti diṭṭhadhamme imasmiṃyeva attabhāve sabbakilesanibbānena nibbutā. Sabbadukkhaṃ upaccagunti sabbadukkhātikkantā nāma honti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Devadūtasuttavaṇṇanā niṭṭhitā.
Tatiyavaggavaṇṇanā niṭṭhitā.
-
Vibhaṅgavaggo
-
Bhaddekarattasuttavaṇṇanā
272.Evaṃme sutanti bhaddekarattasuttaṃ. Tattha bhaddekarattassāti vipassanānuyogasamannāgatattā bhaddakassa ekarattassa. Uddesanti mātikaṃ. Vibhaṅganti vitthārabhājanīyaṃ.
Atītanti atīte pañcakkhandhe. Nānvāgameyyāti taṇhādiṭṭhīhi nānugaccheyya. Nappaṭikaṅkheti taṇhādiṭṭhīhi na pattheyya. Yadatītanti idamettha kāraṇavacanaṃ. Yasmā yaṃ atītaṃ, taṃ pahīnaṃ niruddhaṃ atthaṅgataṃ, tasmā taṃ puna nānugaccheyya. Yasmā ca yaṃ anāgataṃ, taṃ appattaṃ ajātaṃ anibbattaṃ, tasmā tampi na pattheyya.
Tattha tatthāti paccuppannampi dhammaṃ yattha yattheva uppanno, tattha tattheva ca naṃ aniccānupassanādīhi sattahi anupassanāhi yo vipassati araññādīsu vā tattha tattheva vipassati. Asaṃhīraṃasaṃkuppanti idaṃ vipassanāpaṭivipassanādassanatthaṃ vuttaṃ. Vipassanā hi rāgādīhi na saṃhīrati na saṃkuppatīti asaṃhīraṃ asaṃkuppaṃ, taṃ anubrūhaye vaḍḍheyya, paṭivipasseyyāti vuttaṃ hoti. Atha vā nibbānaṃ rāgādīhi na saṃhīrati na saṃkuppatīti asaṃhīraṃ asaṃkuppaṃ. Taṃ vidvā paṇḍito bhikkhu anubrūhaye, punappunaṃ tadārammaṇaṃ taṃ taṃ phalasamāpattiṃ appento vaḍḍheyyāti attho.
Tassa pana anubrūhantassa atthāya – ajjeva kiccamātappanti kilesānaṃ ātāpanaparitāpanena ātappanti laddhanāmaṃ vīriyaṃ ajjeva kātabbaṃ. Ko jaññā maraṇaṃ suveti sve jīvitaṃ vā maraṇaṃ vā ko jānāti. Ajjeva dānaṃ vā dassāmi, sīlaṃ vā rakkhissāmi, aññataraṃ vā pana kusalaṃ karissāmīti hi 『『ajja tāva papañco atthi, sve vā punadivase vā karissāmī』』ti cittaṃ anuppādetvā ajjeva karissāmīti evaṃ vīriyaṃ kātabbanti dasseti. Mahāsenenāti aggivisasatthādīni anekāni maraṇakāraṇāni tassa senā, tāya mahatiyā senāya vasena mahāsenena evarūpena maccunā saddhiṃ 『『katipāhaṃ tāva āgamehi yāvāhaṃ buddhapūjādiṃ attano avassayakammaṃ karomī』』ti . Evaṃ mittasanthavākārasaṅkhāto vā, 『『idaṃ sataṃ vā sahassaṃ vā gahetvā katipāhaṃ āgamehī』』ti evaṃ lañjānuppadānasaṅkhāto vā, 『『imināhaṃ balarāsinā paṭibāhissāmī』』ti evaṃ balarāsisaṅkhāto vā saṅgaro natthi. Saṅgaroti hi mittasanthavākāralañjānuppadānabalarāsīnaṃ nāmaṃ, tasmā ayamattho vutto.
Atanditanti analasaṃ uṭṭhāhakaṃ. Evaṃ paṭipannattā bhaddo ekaratto assāti bhaddekaratto. Iti taṃ evaṃ paṭipannapuggalaṃ 『『bhaddekaratto aya』』nti. Rāgādīnaṃ santatāya santo buddhamuni ācikkhati.
273.Evaṃrūpotiādīsu kāḷopi samāno indanīlamaṇivaṇṇo ahosinti evaṃ manuññarūpavaseneva evaṃrūpo ahosiṃ. Kusalasukhasomanassavedanāvaseneva evaṃvedano. Taṃsampayuttānaṃyeva saññādīnaṃ vasena evaṃsañño evaṃsaṅkhāro evaṃviññāṇo ahosiṃ atītamaddhānanti.
Tattha nandiṃ samanvānetīti tesu rūpādīsu taṇhaṃ samanvāneti anupavatteti. Hīnarūpādivasena pana evaṃrūpo ahosiṃ…pe… evaṃviññāṇo ahosinti na maññati.
Nandiṃ na samanvānetīti taṇhaṃ vā taṇhāsampayuttadiṭṭhiṃ vā nānupavattayati.
274.Evaṃrūpo siyantiādīsupi taṃmanuññarūpādivaseneva taṇhādiṭṭhipavattasaṅkhātā nandisamanvānayanāva veditabbā.
275.Kathañca, bhikkhave, paccuppannesu dhammesu saṃhīratīti idaṃ 『『paccuppannañca yo dhammaṃ, tattha tattha vipassati. Asaṃhīraṃ asaṃkuppa』』nti uddesassa niddesatthaṃ vuttaṃ. Kāmañcettha 『『kathañca, bhikkhave, paccuppannaṃ dhammaṃ na vipassatī』』tiādi vattabbaṃ siyā, yasmā pana asaṃhīrāti ca asaṃkuppāti ca vipassanā vuttā, tasmā tassā eva abhāvañca bhāvañca dassetuṃ saṃhīratīti mātikaṃ uddharitvā vitthāro vutto. Tattha saṃhīratīti vipassanāya abhāvato taṇhādiṭṭhīhi ākaḍḍhiyati. Na saṃhīratīti vipassanāya bhāvena taṇhādiṭṭhīhi nākaḍḍhiyati. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Bhaddekarattasuttavaṇṇanā niṭṭhitā.
- Ānandabhaddekarattasuttavaṇṇanā
276.Evaṃme sutanti ānandabhaddekarattasuttaṃ. Tattha paṭisallānā vuṭṭhitoti phalasamāpattito vuṭṭhito. Ko nu kho, bhikkhaveti jānantova kathāsamuṭṭhāpanatthaṃ pucchi.
278.Sādhu sādhūti therassa sādhukāramadāsi. Sādhu kho tvanti parimaṇḍalehi padabyañjanehi parisuddhehi kathitattā desanaṃ pasaṃsanto āha. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Ānandabhaddekarattasuttavaṇṇanā niṭṭhitā.
- Mahākaccānabhaddekarattasuttavaṇṇanā
279.Evaṃme sutanti mahākaccānabhaddekarattasuttaṃ. Tattha tapodārāmeti tattodakassa rahadassa vasena evaṃladdhanāme ārāme. Vebhārapabbatassa kira heṭṭhā bhūmaṭṭhakanāgānaṃ pañcayojanasatikaṃ nāgabhavanaṃ devalokasadisaṃ maṇimayena talena ārāmauyyānehi ca samannāgataṃ, tattha nāgānaṃ kīḷanaṭṭhāne mahāudakarahado, tato tapodā nāma nadī sandati kuthitā uṇhodakā. Kasmā panesā edisā jātā? Rājagahaṃ kira parivāretvā mahā petaloko, tattha dvinnaṃ mahālohakumbhinirayānaṃ antarena ayaṃ tapodā āgacchati, tasmā sā kuthitā sandati. Vuttampi cetaṃ – 『『yatāyaṃ, bhikkhave, tapodā sandati, so daho acchodako sītodako sātodako setodako suppatittho ramaṇīyo pahūtamacchakacchapo, cakkamattāni ca padumāni pupphanti . Apicāyaṃ, bhikkhave, tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchati, tenāyaṃ tapodā kuthitā sandatī』』ti (pārā. 231). Imassa pana ārāmassa abhisammukhaṭṭhāne tato mahāudakarahado jāto, tassa nāmavasenāyaṃ vihāro tapodārāmoti vuccati.
280.Samiddhīti tassa kira therassa attabhāvo samiddho abhirūpo pāsādiko, tasmā samiddhitveva saṅkhaṃ gato. Ādibrahmacariyakoti maggabrahmacariyassa ādi pubbabhāgappaṭipattibhūto. Idaṃ vatvāna sugato uṭṭhāyāsanāti madhupiṇḍikasutte (ma. ni. 1.199 ādayo) vuttanayeneva vitthāretabbaṃ.
282.Iti me cakkhunti imasmiṃ kira sutte bhagavā dvādasāyatanavaseneva mātikaṃ ṭhapesi. Theropi 『『bhagavatā heṭṭhā dvīsu, upari catutthe cāti imesu tīsu suttesu pañcakkhandhavasena mātikā ca vibhaṅgo ca kato, idha pana dvādasāyatanavaseneva vibhajanatthaṃ mātikā ṭhapitā』』ti nayaṃ paṭilabhitvā evamāha. Imaṃ pana nayaṃ labhantena therena bhāriyaṃ kataṃ, apade padaṃ dassitaṃ, ākāse padaṃ kataṃ, tena naṃ bhagavā imameva suttaṃ sandhāya – 『『etadaggaṃ , bhikkhave, mama sāvakānaṃ bhikkhūnaṃ saṃkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccāno』』ti (a. ni. 1.197) etadagge ṭhapesi. Ettha pana cakkhūti cakkhupasādo. Rūpāti catusamuṭṭhānikarūpā. Iminā nayena sesāyatanānipi veditabbāni. Viññāṇanti nikantiviññāṇaṃ. Tadabhinandatīti taṃ cakkhuñceva rūpañca taṇhādiṭṭhivasena abhinandati. Anvāgametīti taṇhādiṭṭhīhi anugacchati.
Iti me mano ahosi atītamaddhānaṃ iti dhammāti ettha pana manoti bhavaṅgacittaṃ. Dhammāti tebhūmakadhammārammaṇaṃ.
283.Paṇidahatīti patthanāvasena ṭhapesi. Paṇidhānapaccayāti patthanāṭṭhapanakāraṇā. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahākaccānabhaddekarattasuttavaṇṇanā niṭṭhitā.
- Lomasakaṅgiyabhaddekarattasuttavaṇṇanā
286.Evaṃme sutanti lomasakaṅgiyabhaddekarattasuttaṃ. Tattha lomasakaṅgiyoti aṅgathero kira nāmesa, kāyassa pana īsakalomasākāratāya lomasakaṅgiyoti pākaṭo jāto. Candanodevaputtoti kassapasammāsambuddhakāle kiresa candano nāma upāsako aḍḍho mahaddhano tīṇi ratanāni catūhi paccayehi pūjetvā devaloke nibbatto, purimanāmena candano devaputtotveva saṅkhaṃ gato. Paṇḍukambalasilāyanti rattakambalasilāyaṃ. Tassā kira rattakambalasseva jayasumanapuppharāsi viya vaṇṇo, tasmā 『『paṇḍukambalasilā』』ti vuccati.
Kadā pana tattha bhagavā vihāsīti? Bodhipattito sattame saṃvacchare sāvatthiyaṃ āsāḷhīmāsapuṇṇamāya dvādasayojanāya parisāya majjhe yamakapāṭihāriyaṃ katvā oruyha kaṇḍambamūle paññattavarabuddhāsane nisīditvā dhammadesanāya mahājanaṃ mahāviduggato uddharitvā buddhā nāma yasmā pāṭihāriyaṃ katvā manussapathe na vasanti, tasmā passamānasseva tassa janassa padavīkkamaṃ katvā tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilāyaṃ vassaṃ upagato, tasmiṃ samaye vihāsi.
Tatra bhagavāti tatra viharanto bhagavā yebhuyyena dasahi cakkavāḷasahassehi sannipatitāhi devatāhi parivuto mātaraṃ kāyasakkhiṃ katvā abhidhammapiṭakaṃ kathento gambhīraṃ nipuṇaṃ tilakkhaṇāhataṃ rūpārūpaparicchedakathaṃ paṭivijjhituṃ asakkontānaṃ devānaṃ saṃvegajananatthaṃ antarantarā bhaddekarattassa uddesañca vibhaṅgañca abhāsi. Tatrāyaṃ devaputto uggaṇhanto imā gāthā saddhiṃ vibhaṅgena uggaṇhi, devattassa pana pamādādhiṭṭhānattā dibbehi ārammaṇehi nippīḷiyamāno anupubbena suttaṃ sammuṭṭho gāthāmattameva dhāresi. Tenāha 『『evaṃ kho ahaṃ bhikkhu dhāremi bhaddekarattiyo gāthā』』ti.
Uggaṇhāhitvantiādīsu tuṇhībhūto nisīditvā suṇanto uggaṇhāti nāma, vācāya sajjhāyaṃ karonto pariyāpuṇāti nāma, aññesaṃ vācento dhāreti nāma. Sesamettha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Lomasakaṅgiyabhaddekarattasuttavaṇṇanā niṭṭhitā.
- Cūḷakammavibhaṅgasuttavaṇṇanā
289.Evaṃme sutanti cūḷakammavibhaṅgasuttaṃ. Tattha subhoti so kira dassanīyo ahosi pāsādiko, tenassa aṅgasubhatāya subhotveva nāmaṃ akaṃsu. Māṇavoti pana taṃ taruṇakāle vohariṃsu, so mahallakakālepi teneva vohārena vohariyati. Todeyyaputtoti todeyyassa nāma pasenadirañño purohitabrāhmaṇassa putto. So kira sāvatthiyā avidūre tudigāmo nāma atthi, tassa adhipatittā todeyyoti saṅkhaṃ gato. Mahādhano pana hoti sattāsītikoṭivibhavo paramamaccharī, 『『dadato bhogānaṃ aparikkhayo nāma natthī』』ti cintetvā kassaci kiñci na deti. Vuttampi cetaṃ –
『『Añjanānaṃ khayaṃ disvā, vammikānañca sañcayaṃ;
Madhūnañca samāhāraṃ, paṇḍito gharamāvase』』ti.
Evaṃ adānameva sikkhāpesi. Dhuravihāre vasato sammāsambuddhassa yāguuḷuṅgamattaṃ vā bhattakaṭacchumattaṃ vā adatvā dhanalobhena kālaṃ katvā tasmiṃyeva ghare sunakho hutvā nibbatto. Subho taṃ sunakhaṃ ativiya piyāyati , attano bhuñjanakabhattaṃyeva bhojeti, ukkhipitvā varasayane sayāpeti. Atha bhagavā ekadivasaṃ paccūsasamaye lokaṃ volokento taṃ sunakhaṃ disvā – 『『todeyyabrāhmaṇo dhanalobhena attanova ghare sunakho hutvā nibbatto, ajja mayi subhassa gharaṃ gate maṃ disvā sunakho bhukkāraṃ karissati, athassāhaṃ ekaṃ vacanaṃ vakkhāmi, so 『jānāti maṃ samaṇo gotamo』ti gantvā uddhanaṭṭhāne nipajjissati. Tatonidānaṃ subhassa mayā saddhiṃ eko kathāsallāpo bhavissati, so dhammaṃ sutvā saraṇesu patiṭṭhahissati, sunakho pana kālaṃ katvā niraye nibbattissatī』』ti imaṃ māṇavassa saraṇesu patiṭṭhānabhāvaṃ ñatvā bhagavā taṃ divasaṃ sarīrapaṭijagganaṃ katvā ekakova gāmaṃ pavisitvā nikkhante māṇave taṃ gharaṃ piṇḍāya pāvisi.
Sunakho bhagavantaṃ disvā bhukkāraṃ karonto bhagavato samīpaṃ gato. Tato naṃ bhagavā etadavoca – 『『todeyya tvaṃ pubbepi maṃ bho bhoti paribhavitvā sunakho jāto, idānipi bhukkāraṃ katvā avīciṃ gamissasī』』ti. Sunakho taṃ sutvā – 『『jānāti maṃ samaṇo gotamo』』ti vippaṭisārī hutvā gīvaṃ onāmetvā uddhanantare chārikāyaṃ nipanno. Manussā ukkhipitvā sayane sayāpetuṃ nāsakkhiṃsu. Subho āgantvā – 『『kenāyaṃ sunakho sayanā oropito』』ti āha. Manussā na kenacīti vatvā taṃ pavattiṃ ārocesuṃ. Māṇavo sutvā – 『『mama pitā brahmaloke nibbatto, todeyyo nāma sunakho natthi. Samaṇo pana gotamo pitaraṃ sunakhaṃ karoti, yaṃkiñci esa mukhāruḷhaṃ bhāsatī』』ti kujjhitvā bhagavantaṃ musāvādena niggahetukāmo vihāraṃ gantvā taṃ pavattiṃ pucchi.
Bhagavāpi tassa tatheva vatvā avisaṃvādanatthaṃ āha – 『『atthi pana te māṇava pitarā anakkhātaṃ dhana』』nti . Atthi, bho gotama, satasahassagghanikā suvaṇṇamālā satasahassagghanikā suvaṇṇapādukā satasahassagghanikā suvaṇṇapāti satasahassañca kahāpaṇanti. Gaccha taṃ sunakhaṃ appodakapāyāsaṃ bhojāpetvā sayane āropetvā īsakaṃ niddaṃ okkantakāle puccha, sabbaṃ te ācikkhissati. Atha naṃ jāneyyāsi 『『pitā me eso』』ti. Māṇavo – 『『sace saccaṃ bhavissati, dhanaṃ lacchāmi, no ce, samaṇaṃ gotamaṃ musāvādena niggaṇhissāmī』』ti dvīhipi kāraṇehi tuṭṭho gantvā tathā akāsi. Sunakho – 『『ñātomhi iminā』』ti roditvā huṃ hunti karonto dhananidhānaṭṭhānaṃ gantvā pādena pathaviṃ khaṇitvā saññaṃ adāsi, māṇavo dhanaṃ gahetvā – 『『bhavapaṭicchannaṃ nāma evaṃ sukhumaṃ paṭisandhiantaraṃ pākaṭaṃ samaṇassa gotamassa, addhā esa sabbaññū』』ti bhagavati pasannacitto cuddasa pañhe abhisaṅkhari. Aṅgavijjāpāṭhako kiresa, tenassa etadahosi – 『『idaṃ dhammapaṇṇākāraṃ gahetvā samaṇaṃ gotamaṃ pañhe pucchissāmī』』ti dutiyagamanena yena bhagavā tenupasaṅkami, tena puṭṭhapañhe pana bhagavā ekappahāreneva vissajjento kammassakātiādimāha.
Tattha kammaṃ etesaṃ sakaṃ attano bhaṇḍakanti kammassakā. Kammassa dāyādāti kammadāyādā, kammaṃ etesaṃ dāyajjaṃ bhaṇḍakanti attho. Kammaṃ etesaṃ yoni kāraṇanti kammayonī. Kammaṃ etesaṃ bandhūti kammabandhū, kammañātakāti attho. Kammaṃ etesaṃ paṭisaraṇaṃ patiṭṭhāti kammapaṭisaraṇā. Yadidaṃhīnappaṇītatāyāti yaṃ idaṃ 『『tvaṃ hīno bhava, tvaṃ paṇīto, tvaṃ appāyuko, tvaṃ dīghāyuko…pe… tvaṃ duppañño bhava, tvaṃ paññavā』』ti evaṃ hīnappaṇītatāya vibhajanaṃ, taṃ na añño koci karoti, kammameva evaṃ satte vibhajatīti attho. Na māṇavo kathitassa atthaṃ sañjānāsi, ghanadussapaṭṭenassa mukhaṃ bandhitvā madhuraṃ purato ṭhapitaṃ viya ahosi. Mānanissito kiresa paṇḍitamānī, attanā samaṃ na passati. Athassa 『『kiṃ samaṇo gotamo katheti, yamahaṃ jānāmi, tadeva kathetīti ayaṃ māno mā ahosī』』ti mānabhañjanatthaṃ bhagavā 『『āditova duppaṭivijjhaṃ katvā kathessāmi, tato 『nāhaṃ bho gotama jānāmi, vitthārena me pākaṭaṃ katvā kathethā』ti maṃ yācissati, athassāhaṃ yācitakāle kathessāmi, evañcassa sātthakaṃ bhavissatī』』ti duppaṭivijjhaṃ katvā kathesi.
Idāni so attano appaṭividdhabhāvaṃ pakāsento na kho ahantiādimāha.
290.Samattenāti paripuṇṇena. Samādinnenāti gahitena parāmaṭṭhena. Appāyukasaṃvattanikā esā, māṇava, paṭipadā yadidaṃ pāṇātipātīti yaṃ idaṃ pāṇātipātakammaṃ, esā appāyukasaṃvattanikā paṭipadāti.
Kathaṃ panesā appāyukataṃ karoti? Cattāri hi kammāni upapīḷakaṃ upacchedakaṃ janakaṃ upatthambhakanti. Balavakammena hi nibbattaṃ pavatte upapīḷakaṃ āgantvā atthato evaṃ vadati nāma – 『『sacāhaṃ paṭhamataraṃ jāneyyaṃ, na te idha nibbattituṃ dadeyyaṃ, catūsuyeva taṃ apāyesu nibbattāpeyyaṃ. Hotu, tvaṃ yattha katthaci nibbatta, ahaṃ upapīḷakakammaṃ nāma taṃ pīḷetvā nirojaṃ niyūsaṃ kasaṭaṃ karissāmī』』ti. Tato paṭṭhāya taṃ tādisaṃ karoti. Kiṃ karoti? Parissayaṃ upaneti, bhoge vināseti.
Tattha dārakassa mātukucchiyaṃ nibbattakālato paṭṭhāya mātu assādo vā sukhaṃ vā na hoti, mātāpitūnaṃ pīḷāva uppajjati. Evaṃ parissayaṃ upaneti. Dārakassa pana mātukucchimhi nibbattakālato paṭṭhāya gehe bhogā udakaṃ patvā loṇaṃ viya rājādīnaṃ vasena nassanti, kumbhadohanadhenuyo khīraṃ na denti, sūratā goṇā caṇḍā honti, kāṇā honti, khujjā honti, gomaṇḍale rogo patati, dāsādayo vacanaṃ na karonti, vāpitaṃ sassaṃ na jāyati, gehagataṃ gehe, araññagataṃ araññe nassati, anupubbena ghāsacchādanamattaṃ dullabhaṃ hoti, gabbhaparihāro na hoti, vijātakāle mātuthaññaṃ chijjati, dārako parihāraṃ alabhanto pīḷito nirojo niyūso kasaṭo hoti, idaṃ upapīḷakakammaṃ nāma.
Dīghāyukakammena pana nibbattassa upacchedakakammaṃ āgantvā āyuṃ chindati. Yathā hi puriso aṭṭhusabhagamanaṃ katvā saraṃ khipeyya tamañño dhanuto vimuttamattaṃ muggarena paharitvā tattheva pāteyya, evaṃ dīghāyukakammena nibbattassa upacchedakakammaṃ āyuṃ chindati. Kiṃ karoti? Corānaṃ aṭaviṃ paveseti, vāḷamacchodakaṃ otāreti, aññataraṃ vā pana saparissayaṭṭhānaṃ upaneti, idaṃ upacchedakakammaṃ nāma, 『『upaghātaka』』ntipi etasseva nāmaṃ.
Paṭisandhinibbattakaṃ pana kammaṃ janakakammaṃ nāma. Appabhogakulādīsu nibbattassa bhogasampadādikaraṇena upatthambhakakammaṃ upatthambhakakammaṃ nāma.
Imesu catūsu purimāni dve akusalāneva, janakaṃ kusalampi akusalampi, upatthambhakaṃ kusalameva. Tattha pāṇātipātakammaṃ upacchedakakammena appāyukasaṃvattanikaṃ hoti. Pāṇātipātinā vā kataṃ kusalakammaṃ uḷāraṃ na hoti, dīghāyukapaṭisandhiṃ janetuṃ na sakkoti. Evaṃ pāṇātipāto appāyukasaṃvattaniko hoti. Paṭisandhimeva vā niyāmetvā appāyukaṃ karoti, sanniṭṭhānacetanāya vā niraye nibbattati, pubbāparacetanāhi vuttanayena appāyuko hoti.
Dīghāyukasaṃvattanikā esā māṇava paṭipadāti ettha parittakammenapi nibbattaṃ pavatte etaṃ pāṇātipātā viratikammaṃ āgantvā atthato evaṃ vadati nāma – 『『sacāhaṃ paṭhamataraṃ jāneyyaṃ, na te idha nibbattituṃ dadeyyaṃ, devalokeyeva taṃ nibbattāpeyyaṃ. Hotu, tvaṃ yattha katthaci nibbatti, ahaṃ upatthambhakakammaṃ nāma thambhaṃ te karissāmī』』ti upatthambhaṃ karoti. Kiṃ karoti? Parissayaṃ nāseti, bhoge uppādeti.
Tattha dārakassa mātukucchiyaṃ nibbattakālato paṭṭhāya mātāpitūnaṃ sukhameva sātameva hoti. Yepi pakatiyā manussāmanussaparissayā honti, te sabbe apagacchanti. Evaṃ parissayaṃ nāseti. Dārakassa pana mātukucchimhi nibbattakālato paṭṭhāya gehe bhogānaṃ pamāṇaṃ na hoti, nidhikumbhiyo puratopi pacchatopi gehaṃ pavaṭṭamānā pavisanti. Mātāpitaro parehi ṭhapitadhanassāpi sammukhībhāvaṃ gacchanti. Dhenuyo bahukhīrā honti, goṇā sukhasīlā honti, vappaṭṭhāne sassāni sampajjanti. Vaḍḍhiyā vā sampayuttaṃ, tāvakālikaṃ vā dinnaṃ dhanaṃ acoditā sayameva āharitvā denti, dāsādayo suvacā honti, kammantā na parihāyanti. Dārako gabbhato paṭṭhāya parihāraṃ labhati, komārikavejjā sannihitāva honti. Gahapatikule jāto seṭṭhiṭṭhānaṃ, amaccakulādīsu jāto senāpatiṭṭhānādīni labhati. Evaṃ bhoge uppādeti. So aparissayo sabhogo ciraṃ jīvatīti. Evaṃ apāṇātipātakammaṃ dīghāyukasaṃvattanikaṃ hoti.
Apāṇātipātinā vā kataṃ aññampi kusalaṃ uḷāraṃ hoti, dīghāyukapaṭisandhiṃ janetuṃ sakkoti, evampi dīghāyukasaṃvattanikaṃ hoti. Paṭisandhimeva vā niyāmetvā dīghāyukaṃ karoti. Sanniṭṭhānacetanāya vā devaloke nibbattati, pubbāparacetanāhi vuttanayena dīghāyuko hoti. Iminā nayena sabbapañhavissajjanesu attho veditabbo.
Viheṭhanakammādīnipi hi pavatte āgantvā atthato tatheva vadamānāni viya upapīḷanena nibbhogataṃ āpādetvā paṭijagganaṃ alabhantassa roguppādanādīhi vā, viheṭhakādīhi katassa kusalassa anuḷāratāya vā, āditova paṭisandhiniyāmanena vā, vuttanayeneva pubbāparacetanāvasena vā bahvābādhatādīni karonti, apāṇātipāto viya ca aviheṭhanādīnipi appābādhatādīnīti.
- Ettha pana issāmanakoti issāsampayuttacitto. Upadussatīti issāvaseneva upakkosanto dussati. Issaṃ bandhatīti yavakalāpaṃ bandhanto viya yathā na nassati evaṃ bandhitvā viya ṭhapeti. Appesakkhoti appaparivāro, rattiṃ khitto viya saro na paññāyati, ucchiṭṭhahattho nisīditvā udakadāyakampi na labhati.
294.Nadātā hotīti macchariyavasena na dātā hoti. Tena kammenāti tena macchariyakammena.
295.Abhivādetabbanti abhivādanārahaṃ buddhaṃ vā paccekabuddhaṃ vā ariyasāvakaṃ vā. Paccuṭṭhātabbādīsupi eseva nayo. Imasmiṃ pana pañhavissajjane upapīḷakaupatthambhakakammāni na gahetabbāni. Na hi pavatte nīcakulinaṃ vā uccākulinaṃ vā sakkā kātuṃ, paṭisandhimeva pana niyāmetvā nīcakuliyaṃ kammaṃ nīcakule nibbatteti, uccākuliyaṃ kammaṃ uccākule.
296.Na paripucchitā hotīti ettha pana aparipucchanena niraye na nibbattati. Aparipucchako pana 『『idaṃ kātabbaṃ, idaṃ na kātabba』』nti na jānāti, ajānanto kātabbaṃ na karoti, akātabbaṃ karoti. Tena niraye nibbattati, itaro sagge. Iti kho, māṇava…pe… yadidaṃ hīnappaṇītatāyāti satthā desanaṃ yathānusandhiṃ pāpesi. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Cūḷakammavibhaṅgasuttavaṇṇanā niṭṭhitā.
Subhasuttantipi vuccati.
- Mahākammavibhaṅgasuttavaṇṇanā
298.Evaṃme sutanti mahākammavibhaṅgasuttaṃ. Tattha moghanti tucchaṃ aphalaṃ. Saccanti tathaṃ bhūtaṃ. Idañca etena na sammukhā sutaṃ, upālisutte (ma. ni. 2.56) pana – 『『manokammaṃ mahāsāvajjataraṃ paññapemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā kāyakammaṃ no tathā vacīkamma』』nti bhagavatā vuttaṃ atthi, sā kathā titthiyānaṃ antare pākaṭā jātā, taṃ gahetvā esa vadati. Atthi ca sā samāpattīti idaṃ – 『『kathaṃ nu kho, bho, abhisaññānirodho hotī』』ti poṭṭhapādasutte (dī. ni. 1.406 ādayo) uppannaṃ abhisaññānirodhakathaṃ sandhāya vadati. Na kiñci vediyatīti ekavedanampi na vediyati. Atthi ca khoti thero nirodhasamāpattiṃ sandhāya anujānāti. Parirakkhitabbanti garahato mocanena rakkhitabbaṃ. Sañcetanā assa atthīti sañcetanikaṃ, sābhisandhikaṃ sañcetanikakammaṃ katvāti attho. Dukkhaṃ soti thero 『『akusalameva sandhāya paribbājako pucchatī』』ti saññāya evaṃ vadati.
Dassanampi kho ahanti bhagavā caturaṅgepi andhakāre samantā yojanaṭṭhāne tilamattampi saṅkhāraṃ maṃsacakkhunāva passati, ayañca paribbājako na dūre gāvutamattabbhantare vasati, kasmā bhagavā evamāhāti? Samāgamadassanaṃ sandhāyevamāha.
299.Udāyīti lāludāyī. Taṃ dukkhasminti sabbaṃ taṃ dukkhameva. Iti imaṃ vaṭṭadukkhaṃ kilesadukkhaṃ saṅkhāradukkhaṃ sandhāya 『『sace bhāsitaṃ bhaveyya bhagavā』』ti pucchati.
300.Ummaṅganti pañhāummaṅgaṃ. Ummujjamānoti sīsaṃ nīharamāno. Ayoniso ummujjissatīti anupāyena sīsaṃ nīharissati. Idañca pana bhagavā jānanto neva dibbacakkhunā na cetopariyañāṇena na sabbaññutañāṇena jāni, adhippāyeneva pana aññāsi. Kathentassa hi adhippāyo nāma suvijāno hoti, kathetukāmo gīvaṃ paggaṇhāti, hanukaṃ cāleti, mukhamassa phandati, sannisīdituṃ na sakkoti. Bhagavā tassa taṃ ākāraṃ disvā 『『ayaṃ udāyī sannisīdituṃ na sakkoti, yaṃ abhūtaṃ, tadeva kathessatī』』ti oloketvāva aññāsi. Ādiṃ yevātiādimhiyeva. Tisso vedanāti 『『kiṃ so vediyatī』』ti? Pucchantena 『『tisso vedanā pucchāmī』』ti evaṃ vavatthapetvāva tisso vedanā pucchitā. Sukhavedaniyanti sukhavedanāya paccayabhūtaṃ. Sesesupi eseva nayo.
Ettha ca kāmāvacarakusalato somanassasahagatacittasampayuttā catasso cetanā, heṭṭhā tikajjhānacetanāti evaṃ paṭisandhipavattesu sukhavedanāya jananato sukhavedaniyaṃ kammaṃ nāma. Kāmāvacarañcettha paṭisandhiyaṃyeva ekantena sukhaṃ janeti, pavatte iṭṭhamajjhattārammaṇe adukkhamasukhampi.
Akusalacetanā paṭisandhipavattesu dukkhasseva jananato dukkhavedaniyaṃ kammaṃ nāma. Kāyadvāre pavatteyeva cetaṃ ekantena dukkhaṃ janeti, aññattha adukkhamasukhampi, sā pana vedanā aniṭṭhāniṭṭhamajjhattesuyeva ārammaṇesu uppajjanato dukkhātveva saṅkhaṃ gatā.
Kāmāvacarakusalato pana upekkhāsahagatacittasampayuttā catasso cetanā, rūpāvacarakusalato catutthajjhānacetanāti evaṃ paṭisandhipavattesu tatiyavedanāya jananato adukkhamasukhavedaniyaṃ kammaṃ nāma. Ettha ca kāmāvacaraṃ paṭisandhiyaṃyeva ekantena adukkhamasukhaṃ janeti, pavatte iṭṭhārammaṇe sukhampi. Apica sukhavedaniyakammaṃ paṭisandhipavattivasena vaṭṭati, tathā adukkhamasukhavedaniyaṃ, dukkhavedaniyaṃ pavattivaseneva vaṭṭati. Etassa pana vasena sabbaṃ pavattivaseneva vaṭṭati.
Etassa bhagavāti thero tathāgatena mahākammavibhaṅgakathanatthaṃ ālayo dassito, tathāgataṃ yācitvā mahākammavibhaṅgañāṇaṃ bhikkhusaṅghassa pākaṭaṃ karissāmīti cintetvā anusandhikusalatāya evamāha. Tattha mahākammavibhaṅganti mahākammavibhajanaṃ. Katame cattāro…pe… idhānanda, ekacco puggalo…pe… nirayaṃ upapajjatīti idaṃ na mahākammavibhaṅgañāṇabhājanaṃ, mahākammavibhaṅgañāṇabhājanatthāya pana mātikāṭṭhapanaṃ.
301.Idhānanda, ekacco samaṇo vāti pāṭiyekko anusandhi. Idañhi bhagavā – 『『dibbacakkhukā samaṇabrāhmaṇā idaṃ ārammaṇaṃ katvā imaṃ paccayaṃ labhitvā idaṃ dassanaṃ gaṇhantī』』ti pakāsanatthaṃ ārabhi. Tattha ātappantiādīni pañcapi vīriyasseva nāmāni. Cetosamādhinti dibbacakkhusamādhiṃ. Passatīti 『『so satto kuhiṃ nibbatto』』ti olokento passati. Ye aññathāti ye 『『dasannaṃ kusalānaṃ kammapathānaṃ pūritattā nirayaṃ upapajjatī』』ti jānanti, micchā tesaṃ ñāṇanti vadati. Iminā nayena sabbavāresu attho veditabbo. Viditanti pākaṭaṃ. Thāmasāti diṭṭhithāmena. Parāmāsāti diṭṭhiparāmāsena. Abhinivissa voharatīti adhiṭṭhahitvā ādiyitvā voharati.
302.Tatrānandāti idampi na mahākammavibhaṅgañāṇassa bhājanaṃ, atha khvāssa mātikāṭṭhapanameva. Ettha pana etesaṃ dibbacakkhukānaṃ vacane ettakā anuññātā, ettakā ananuññātāti idaṃ dassitaṃ. Tattha tatrāti tesu catūsu samaṇabrāhmaṇesu. Idamassāti idaṃ vacanaṃ assa. Aññathāti aññenākārena. Iti imesaṃ samaṇabrāhmaṇānaṃ vāde dvīsu ṭhānesu anuññātā, tīsu ananuññātāti evaṃ sabbattha anuññā nānuññā veditabbā.
- Evaṃ dibbacakkhukānaṃ vacane anuññā ca ananuññā ca dassetvā idāni mahākammavibhaṅgañāṇaṃ vibhajanto tatrānanda, yvāyaṃ puggalotiādimāha.
Pubbe vāssa taṃ kataṃ hotīti yaṃ iminā dibbacakkhukena kammaṃ karonto diṭṭho, tato pubbe kataṃ. Pubbe katenapi hi niraye nibbattati, pacchā katenapi nibbattati, maraṇakāle vā pana – 『『khando seṭṭho sivo seṭṭho, pitāmaho seṭṭho, issarādīhi vā loko visaṭṭho』』tiādinā micchādassanenapi nibbattateva. Diṭṭheva dhammeti yaṃ tattha diṭṭhadhammavedanīyaṃ hoti, tassa diṭṭheva dhamme, yaṃ upapajjavedanīyaṃ, tassa upapajjitvā, yaṃ aparāpariyavedanīyaṃ, tassa aparasmiṃ pariyāye vipākaṃ paṭisaṃvedeti.
Iti ayaṃ samaṇo vā brāhmaṇo vā ekaṃ kammarāsiṃ ekañca vipākarāsiṃ addasa, sammāsambuddho iminā adiṭṭhe tayo kammarāsī, dve ca vipākarāsī addasa. Iminā pana diṭṭhe adiṭṭhe ca cattāro kammarāsī tayo ca vipākarāsī addasa. Imāni satta ṭhānāni jānanañāṇaṃ tathāgatassa mahākammavibhaṅgañāṇaṃ nāma. Dutiyavāre dibbacakkhukena kiñci na diṭṭhaṃ , tathāgatena pana tayo kammarāsī, dve ca vipākarāsī diṭṭhāti. Imānipi pañca paccattaṭṭhānāni jānanañāṇaṃ tathāgatassa mahākammavibhaṅgañāṇaṃ nāma. Sesavāradvayepi eseva nayo.
Abhabbanti bhūtavirahitaṃ akusalaṃ. Abhabbābhāsanti abhabbaṃ ābhāsati abhibhavati paṭibāhatīti attho. Bahukasmiñhi akusalakamme āyūhite balavakammaṃ dubbalakammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti idaṃ abhabbañceva abhabbābhāsañca. Kusalaṃ pana āyūhitvā āsanne akusalaṃ kataṃ hoti, taṃ kusalassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti, idaṃ abhabbaṃ bhabbābhāsaṃ. Bahumhi kusale āyūhitepi balavakammaṃ dubbalakammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti, idaṃ bhabbañceva bhabbābhāsañca. Akusalaṃ pana āyūhitvā āsanne kusalaṃ kataṃ hoti, taṃ akusalassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti, idaṃ bhabbaṃ abhabbābhāsaṃ.
Apica upaṭṭhānākārenapettha attho veditabbo. Idañhi vuttaṃ hoti, abhabbato ābhāsati upaṭṭhātīti abhabbābhāsaṃ. Tattha 『『yvāyaṃ puggalo idha pāṇātipātī』』tiādinā nayena cattāro puggalā vuttā, tesu paṭhamassa kammaṃ abhabbaṃ abhabbābhāsaṃ, tañhi akusalattā abhabbaṃ, tassa ca niraye nibbattattā tattha nibbattikāraṇabhūtaṃ akusalaṃ hutvā upaṭṭhāti. Dutiyassa kammaṃ abhabbaṃ bhabbābhāsaṃ, tañhi akusalattā abhabbaṃ. Tassa pana sagge nibbattattā aññatitthiyānaṃ sagge nibbattikāraṇabhūtaṃ kusalaṃ hutvā upaṭṭhāti. Itarasmimpi kammadvaye eseva nayo. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahākammavibhaṅgasuttavaṇṇanā niṭṭhitā.
- Saḷāyatanavibhaṅgasuttavaṇṇanā
304.Evaṃme sutanti saḷāyatanavibhaṅgasuttaṃ. Tattha veditabbānīti sahavipassanena maggena jānitabbāni. Manopavicārāti vitakkavicārā. Vitakkuppādakañhi mano idha manoti adhippetaṃ, manassa upavicārāti manopavicārā. Sattapadāti vaṭṭavivaṭṭanissitānaṃ sattānaṃ padā. Ettha hi aṭṭhārasa vaṭṭapadā nāma, aṭṭhārasa vivaṭṭapadā nāma, tepi sahavipassanena maggeneva veditabbā. Yoggācariyānanti hatthiyoggādiācārasikkhāpakānaṃ, dametabbadamakānanti attho. Sesaṃ vibhaṅgeyeva āvibhavissati. Ayamuddesoti idaṃ mātikāṭṭhapanaṃ.
305.Cakkhāyatanādīni visuddhimagge vitthāritāni. Cakkhuviññāṇanti kusalākusalavipākato dve cakkhuviññāṇāni. Sesapasādaviññāṇesupi eseva nayo. Imāni pana dasa ṭhapetvā sesaṃ idha manoviññāṇaṃ nāma.
Cakkhusamphassoti cakkhumhi samphasso. Cakkhuviññāṇasampayuttasamphassassetaṃ adhivacanaṃ. Sesesupi eseva nayo.
Cakkhunārūpaṃ disvāti cakkhuviññāṇena rūpaṃ disvā. Eseva nayo sabbattha. Somanassaṭṭhāniyanti somanassassa ārammaṇavasena kāraṇabhūtaṃ. Upavicaratīti tattha vicārapavattanena upavicarati, vitakko taṃsampayutto cāti iminā nayena aṭṭhārasa vitakkavicārasaṅkhātā manopavicārā veditabbā. Cha somanassūpavicārāti ettha pana somanassena saddhiṃ upavicarantīti somanassūpavicārā. Sesapadadvayepi eseva nayo.
306.Gehasitānīti kāmaguṇanissitāni. Nekkhammasitānīti vipassanānissitāni. Iṭṭhānanti pariyesitānaṃ. Kantānanti kāmitānaṃ. Manoramānanti mano etesu ramatīti manoramāni, tesaṃ manoramānaṃ. Lokāmisapaṭisaṃyuttānanti taṇhāpaṭisaṃyuttānaṃ. Atītanti paṭiladdhaṃ . Paccuppannaṃ tāva ārabbha somanassaṃ uppajjatu, atīte kathaṃ uppajjatīti. Atītepi – 『『yathāhaṃ etarahi iṭṭhārammaṇaṃ anubhavāmi, evaṃ pubbepi anubhavi』』nti anussarantassa balavasomanassaṃ uppajjati.
Aniccatanti aniccākāraṃ. Vipariṇāmavirāganirodhanti pakativijahanena vipariṇāmaṃ, vigacchanena virāgaṃ, nirujjhanena nirodhaṃ. Sammapaññāyāti vipassanāpaññāya. Idaṃ vuccati nekkhammasitaṃ somanassanti idaṃ rañño viya attano sirisampattiṃ olokentassa vipassanaṃ paṭṭhapetvā nisinnassa saṅkhārānaṃ bhedaṃ passato saṅkhāragatamhi tikkhe sūre vipassanāñāṇe vahante uppannasomanassaṃ 『『nekkhammasitaṃ somanassa』』nti vuccati. Vuttampi cetaṃ –
『『Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;
Amānusī ratī hoti, sammā dhammaṃ vipassato.
Yato yato sammasati, khandhānaṃ udayabbayaṃ;
Labhatī pītipāmojjaṃ, amatantaṃ vijānata』』nti. (dha. pa. 373-374);
Imānīti imāni chasu dvāresu iṭṭhārammaṇe āpāthagate aniccādivasena vipassanaṃ paṭṭhapetvā nisinnassa uppannāni cha nekkhammasitāni somanassāni.
307.Atītanti paccuppannaṃ tāva patthetvā alabhantassa domanassaṃ uppajjatu, atīte kathaṃ uppajjatīti. Atītepi 『『yathāhaṃ etarahi iṭṭhārammaṇaṃ patthetvā na labhāmi, evaṃ pubbepi patthetvā na labhi』』nti anussarantassa balavadomanassaṃ uppajjati.
Anuttaresu vimokkhesūti anuttaravimokkho nāma arahattaṃ, arahatte patthanaṃ paṭṭhapentassāti attho. Āyatananti arahattāyatanaṃ. Pihaṃ upaṭṭhāpayatoti patthanaṃ paṭṭhapentassa. Taṃ panetaṃ patthanaṃ paṭṭhapentassa uppajjati, iti patthanāmūlakattā 『『pihaṃ upaṭṭhāpayato』』ti vuttaṃ. Imāni cha nekkhammasitāni domanassānīti imāni evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate arahatte pihaṃ paṭṭhapetvā tadadhigamāya aniccādivasena vipassanaṃ upaṭṭhapetvā ussukkāpetuṃ asakkontassa – 『『imampi pakkhaṃ imampi māsaṃ imampi saṃvaccharaṃ arahattaṃ pāpuṇituṃ nāsakkhi』』nti anusocato gāmantapabbhāravāsimahāsīvattherassa viya assudhārāpavattanavasena uppannadomanassāni cha nekkhammasitadomanassānīti veditabbāni. Vatthu pana sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya sakkapañhavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.361) vitthāritaṃ, icchantena tato gahetabbaṃ.
308.Uppajjati upekkhāti ettha upekkhā nāma aññāṇupekhā. Anodhijinassāti kilesodhiṃ jinitvā ṭhitattā khīṇāsavo odhijino nāma, tasmā akhīṇāsavassāti attho. Avipākajinassāti etthapi āyatiṃ vipākaṃ jinitvā ṭhitattā khīṇāsavova vipākajino nāma, tasmā akhīṇāsavassevāti attho. Anādīnavadassāvinotiādīnavato upaddavato apassantassa. Imā cha gehasitā upekkhāti imā evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate guḷapiṇḍake nilīnamakkhikā viya rūpādīni anativattamānā tattha laggā laggitā hutvā uppannā upekkhā cha gehasitā upekkhāti veditabbā.
Rūpaṃ sā ativattatīti rūpaṃ sā anatikkamati, tattha nikantivasena na tiṭṭhati. Imā cha nekkhammasitā upekkhāti imā evaṃ chasu dvāresu iṭṭhādiārammaṇe āpāthagate iṭṭhe arajjantassa, aniṭṭhe adussantassa, asamapekkhane asammuyhantassa, uppannavipassanā-ñāṇasampayuttā cha nekkhammasitā upekkhāti veditabbā.
309.Tatra idaṃ nissāya idaṃ pajahathāti tesu chattiṃsasattapadesu aṭṭhārasa nissāya aṭṭhārasa pajahathāti attho. Teneva – 『『tatra, bhikkhave, yāni cha nekkhammasitānī』』tiādimāha. Nissāya āgammāti pavattanavasena nissāya ceva āgamma ca. Evametesaṃ samatikkamohotīti evaṃ nekkhammasitānaṃ pavattanena gehasitāni atikkantāni nāma honti.
Evaṃ sarikkhakeneva sarikkhakaṃ jahāpetvā idāni balavatā dubbalaṃ jahāpento – 『『tatra, bhikkhave, yāni cha nekkhammasitāni somanassānī』』tiādimāha. Evaṃ nekkhammasitasomanassehi nekkhammasitadomanassāni , nekkhammasitaupekkhāhi ca nekkhammasitasomanassāni jahāpentena balavatā dubbalappahānaṃ kathitaṃ.
Ettha pana ṭhatvā upekkhākathā veditabbā – aṭṭhasu hi samāpattīsu paṭhamādīni ca tīṇi jhānāni, suddhasaṅkhāre ca pādake katvā vipassanaṃ āraddhānaṃ catunnaṃ bhikkhūnaṃ pubbabhāgavipassanā somanassasahagatā vā hoti upekkhāsahagatā vā, vuṭṭhānagāminī pana somanassasahagatāva. Catutthajjhānādīni pādakāni katvā vipassanaṃ āraddhānaṃ pañcannaṃ pubbabhāgavipassanā purimasadisāva. Vuṭṭhānagāminī pana upekkhāsahagatā hoti. Idaṃ sandhāya – 『『yā cha nekkhammasitā upekkhā, tā nissāya tā āgamma, yāni cha nekkhammasitāni somanassāni, tāni pajahathā』』ti vuttaṃ. Na kevalañca evaṃpaṭipannassa bhikkhuno ayaṃ vipassanāya vedanāvisesova hoti, ariyamaggepi pana jhānaṅgabojjhaṅgamaggaṅgānampi viseso hoti.
Ko panetaṃ visesaṃ niyameti? Keci tāva therā vipassanāpādakajjhānaṃ niyametīti vadanti, keci vipassanāya ārammaṇabhūtā khandhā niyamentīti vadanti, keci puggalajjhāsayo niyametīti vadanti. Tesampi vāde ayameva pubbabhāge vuṭṭhānagāminīvipassanā niyametīti veditabbā. Vinicchayakathā panettha visuddhimagge saṅkhārupekkhāniddese vuttāva.
310.Nānattāti nānā bahū anekappakārā. Nānattasitāti nānārammaṇanissitā. Ekattāti ekā. Ekattasitāti ekārammaṇanissitā. Katamā panāyaṃ upekkhāti? Heṭṭhā tāva aññāṇupekkhā vuttā, upari chaḷaṅgupekkhā vakkhati, idha samathaupekkhā, vipassanupekkhāti dve upekkhā gahitā.
Tattha yasmā aññāva rūpesu upekkhā, aññāva saddādīsu, na hi yā rūpe upekkhā, sā saddādīsu hoti. Rūpe upekkhā ca rūpameva ārammaṇaṃ karoti , na saddādayo. Rūpe upekkhābhāvañca aññā samathaupekkhā pathavīkasiṇaṃ ārammaṇaṃ katvā uppajjati, aññā āpokasiṇādīni. Tasmā nānattaṃ nānattasitaṃ vibhajanto atthi, bhikkhave, upekkhā rūpesūtiādimāha . Yasmā pana dve vā tīṇi vā ākāsānañcāyatanāni vā viññāṇañcāyatanādīni vā natthi, tasmā ekattaṃ ekattasitaṃ vibhajanto atthi, bhikkhave, upekkhā ākāsānañcāyatananissitātiādimāha.
Tattha ākāsānañcāyatanaupekkhā sampayuttavasena ākāsānañcāyatananissitā, ākāsānañcāyatanakhandhe vipassantassa vipassanupekkhā ārammaṇavasena ākāsānañcāyatananissitā. Sesāsupi eseva nayo.
Taṃ pajahathāti ettha arūpāvacarasamāpattiupekkhāya rūpāvacarasamāpattiupekkhaṃ pajahāpeti, arūpāvacaravipassanupekkhāya rūpāvacaravipassanupekkhaṃ.
Atammayatanti ettha tammayatā nāma taṇhā, tassā pariyādānato vuṭṭhānagāminīvipassanā atammayatāti vuccati. Taṃ pajahathāti idha vuṭṭhānagāminīvipassanāya arūpāvacarasamāpattiupekkhañca vipassanupekkhañca pajahāpeti.
311.Yadariyoti ye satipaṭṭhāne ariyo sammāsambuddho sevati. Tattha tīsu ṭhānesu satiṃ paṭṭhapento satipaṭṭhāne sevatīti veditabbo. Na sussūsantīti saddahitvā sotuṃ na icchanti. Na aññāti jānanatthāya cittaṃ na upaṭṭhapenti. Vokkammāti atikkamitvā. Satthu sāsanāti satthu ovādaṃ gahetabbaṃ pūretabbaṃ na maññantīti attho. Na ca attamanoti na sakamano. Ettha ca gehasitadomanassavasena appatīto hotīti na evamattho daṭṭhabbo, appaṭipannakesu pana attamanatākāraṇassa abhāvenetaṃ vuttaṃ. Anavassutoti paṭighaavassavena anavassuto. Sato sampajānoti satiyā ca ñāṇena ca samannāgato . Upekkhakoti chaḷaṅgupekkhāya upekkhako. Attamanoti idhāpi gehasitasomanassavasena uppilāvitoti na evamattho daṭṭhabbo, paṭipannakesu pana anattamanatākāraṇassa abhāvenetaṃ vuttaṃ. Anavassutoti rāgāvassavena anavassuto.
312.Sāritoti damito. Ekameva disaṃ dhāvatīti anivattitvā dhāvanto ekaṃyeva disaṃ dhāvati, nivattitvā pana aparaṃ dhāvituṃ sakkoti. Aṭṭhadisā vidhāvatīti ekapallaṅkena nisinno kāyena anivattitvāva vimokkhavasena ekappahāreneva aṭṭha disā vidhāvati, puratthābhimukho vā dakkhiṇādīsu aññataradisābhimukho vā nisīditvā aṭṭha samāpattiyo samāpajjatiyevāti attho. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Saḷāyatanavibhaṅgasuttavaṇṇanā niṭṭhitā.
- Uddesavibhaṅgasuttavaṇṇanā
313.Evaṃme sutanti uddesavibhaṅgasuttaṃ. Tattha uddesavibhaṅganti uddesañca vibhaṅgañca, mātikañca vibhajanañcāti attho. Upaparikkheyyāti tuleyya tīreyya pariggaṇheyya paricchindeyya. Bahiddhāti bahiddhāārammaṇesu. Avikkhittaṃ avisaṭanti nikantivasena ārammaṇe tiṭṭhamānaṃ vikkhittaṃ visaṭaṃ nāma hoti, taṃ paṭisedhento evamāha. Ajjhattaṃ asaṇṭhitanti gocarajjhatte nikantivasena asaṇṭhitaṃ. Anupādāya na paritasseyyāti anupādiyitvā aggahetvā taṃ viññāṇaṃ na paritasseyya. Yathā viññāṇaṃ bahiddhā avikkhittaṃ avisaṭaṃ, ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya, evaṃ bhikkhu upaparikkheyyāti vuttaṃ hoti. Jātijarāmaraṇadukkhasamudayasambhavoti jātijarāmaraṇassa ceva avasesassa ca dukkhassa nibbatti na hotīti attho.
316.Rūpanimittānusārīti rūpanimittaṃ anussarati anudhāvatīti rūpanimittānusārī.
318.Evaṃ kho, āvuso, ajjhattaṃ asaṇṭhitanti nikantivasena asaṇṭhitaṃ. Nikantivasena hi atiṭṭhamānaṃ hānabhāgiyaṃ na hoti, visesabhāgiyameva hoti.
320.Anupādā paritassanāti satthārā khandhiyavagge 『『upādāparitassanañca vo, bhikkhave, desessāmi anupādāaparitassanañcā』』ti (saṃ. ni. 3.7) evaṃ gahetvā paritassanā, aggahetvāva aparitassanā ca kathitā, taṃ mahāthero upādāparitassanameva anupādāparitassananti katvā dassento evamāha. Kathaṃ panesā anupādāparitassanā hotīti. Upādātabbassa abhāvato. Yadi hi koci saṅkhāro nicco vā dhuvo vā attā vā attaniyo vāti gahetabbayuttako abhavissa, ayaṃ paritassanā upādāparitassanāva assa. Yasmā pana evaṃ upādātabbo saṅkhāro nāma natthi, tasmā rūpaṃ attātiādinā nayena rūpādayo upādinnāpi anupādinnāva honti. Evamesā diṭṭhivasena upādāparitassanāpi samānā atthato anupādāparitassanāyeva nāma hotīti veditabbā.
Aññathā hotīti parivattati pakatijahanena nassati, rūpavipariṇāmānuparivattīti 『『mama rūpaṃ vipariṇata』』nti vā, 『『yaṃ ahu, taṃ vata me natthī』』ti vā ādinā (ma. ni. 1.242) nayena kammaviññāṇaṃ rūpassa bhedānuparivatti hoti. Vipariṇāmānuparivattajāti vipariṇāmassa anuparivattanato vipariṇāmārammaṇacittato jātā. Paritassanā dhammasamuppādāti taṇhāparitassanā ca akusaladhammasamuppādā ca. Cittaṃ pariyādāya tiṭṭhantīti kusalacittaṃ pariyādiyitvā gahetvā khepetvā tiṭṭhanti. Uttāsavāti bhayatāsenapi sauttāso taṇhātāsenapi sauttāso. Vighātavāti savighāto sadukkho. Apekkhavāti sālayo sasineho. Evaṃ kho, āvuso, anupādā paritassanā hotīti evaṃ maṇikaraṇḍakasaññāya tucchakaraṇḍakaṃ gahetvā tasmiṃ naṭṭhe pacchā vighātaṃ āpajjantassa viya pacchā aggahetvā paritassanā hoti.
321.Naca rūpavipariṇāmānuparivattīti khīṇāsavassa kammaviññāṇameva natthi, tasmā rūpabhedānuparivatti na hoti. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Uddesavibhaṅgasuttavaṇṇanā niṭṭhitā.
- Araṇavibhaṅgasuttavaṇṇanā
323.Evaṃme sutanti araṇavibhaṅgasuttaṃ. Tattha nevussādeyya na apasādeyyāti gehasitavasena kañci puggalaṃ neva ukkhipeyya na avakkhipeyya. Dhammameva deseyyāti sabhāvameva katheyya. Sukhavinicchayanti vinicchitasukhaṃ. Raho vādanti parammukhā avaṇṇaṃ, pisuṇavācanti attho. Sammukhā na khīṇanti sammukhāpi khīṇaṃ ākiṇṇaṃ saṃkiliṭṭhaṃ vācaṃ na bhaṇeyya. Nābhiniveseyyāti na adhiṭṭhahitvā ādāya vohareyya. Samaññanti lokasamaññaṃ lokapaṇṇattiṃ. Nātidhāveyyāti nātikkameyya.
324.Kāmapaṭisandhisukhinoti kāmapaṭisandhinā kāmūpasaṃhitena sukhena sukhitassa. Sadukkhoti vipākadukkhena saṃkilesadukkhenapi sadukkho. Saupaghātoti vipākūpaghātakilesūpaghāteheva saupaghāto. Tathā sapariḷāho. Micchāpaṭipadāti ayāthāvapaṭipadā akusalapaṭipadā.
326.Ittheke apasādetīti evaṃ gehasitavasena ekacce puggale apasādeti. Ussādanepi eseva nayo. Bhavasaṃyojananti bhavabandhanaṃ, taṇhāyetaṃ nāmaṃ.
Subhūtitthero kira imaṃ catukkaṃ nissāya etadagge ṭhapito. Bhagavato hi dhammaṃ desentassa puggalānaṃ ussādanāapasādanā paññāyanti, tathā sāriputtattherādīnaṃ. Subhūtittherassa pana dhammadesanāya 『『ayaṃ puggalo appaṭipannako anārādhako』』ti vā, 『『ayaṃ sīlavā guṇavā lajjipesalo ācārasampanno』』ti vā natthi, dhammadesanāya panassa 『『ayaṃ micchāpaṭipadā, ayaṃ sammāpaṭipadā』』tveva paññāyati. Tasmā bhagavā 『『etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ yadidaṃ subhūtī』』ti āha.
329.Kālaññūassāti asampatte ca atikkante ca kāle akathetvā 『『idāni vuccamānaṃ mahājano gaṇhissatī』』ti yuttapattakālaṃ ñatvāva parammukhā avaṇṇaṃ bhāseyya. Khīṇavādepi eseva nayo.
330.Upahaññatīti ghātiyati. Saropi upahaññatīti saddopi bhijjati. Āturīyatīti āturo hoti gelaññappatto sābādho. Avissaṭṭhanti vissaṭṭhaṃ apalibuddhaṃ na hoti.
331.Tadevāti taṃyeva bhājanaṃ. Abhinivissa voharatīti pattanti sañjānanajanapadaṃ gantvā 『『pattaṃ āharatha dhovathā』』ti sutvā 『『andhabālaputhujjano, nayidaṃ pattaṃ, pāti namesā, evaṃ vadāhī』』ti abhinivissa voharati. Evaṃ sabbapadehi yojetabbaṃ. Atisāroti atidhāvanaṃ.
332.Tathā tathā voharati aparāmasanti amhākaṃ janapade bhājanaṃ pātīti vuccati, ime pana naṃ pattanti vadantīti tato paṭṭhāya janapadavohāraṃ muñcitvā pattaṃ pattanteva aparāmasanto voharati. Sesapadesupi eseva nayo.
- Idāni mariyādabhājanīyaṃ karonto tatra, bhikkhavetiādimāha. Tattha saraṇoti sarajo sakileso. Araṇoti arajo nikkileso. Subhūti ca pana, bhikkhaveti ayaṃ thero dvīsu ṭhānesu etadaggaṃ āruḷho 『『araṇavihārīnaṃ yadidaṃ subhūti, dakkhiṇeyyānaṃ yadidaṃ subhūtī』』ti (a. ni. 1.202).
Dhammasenāpati kira vatthuṃ sodheti, subhūtitthero dakkhiṇaṃ sodheti. Tathā hi dhammasenāpati piṇḍāya caranto gehadvāre ṭhito yāva bhikkhaṃ āharanti, tāva pubbabhāge paricchinditvā nirodhaṃ samāpajjati, nirodhā vuṭṭhāya deyyadhammaṃ paṭiggaṇhāti. Subhūtitthero ca tatheva mettājhānaṃ samāpajjati, mettājhānā vuṭṭhāya deyyadhammaṃ paṭiggaṇhāti. Evaṃ pana kātuṃ sakkāti. Āma sakkā, neva acchariyañcetaṃ, yaṃ mahābhiññappattā sāvakā evaṃ kareyyuṃ. Imasmimpi hi tambapaṇṇidīpe porāṇakarājakāle piṅgalabuddharakkhitatthero nāma uttaragāmaṃ nissāya vihāsi. Tattha satta kulasatāni honti, ekampi taṃ kuladvāraṃ natthi, yattha thero samāpattiṃ na samāpajji. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Araṇavibhaṅgasuttavaṇṇanā niṭṭhitā.
- Dhātuvibhaṅgasuttavaṇṇanā
342.Evaṃme sutanti dhātuvibhaṅgasuttaṃ. Tattha cārikanti turitagamanacārikaṃ. Sace te bhaggava agarūti sace tuyhaṃ bhāriyaṃ aphāsukaṃ kiñci natthi. Sace so anujānātīti bhaggavassa kira etadahosi – 『『pabbajitā nāma nānāajjhāsayā, eko gaṇābhirato hoti, eko ekābhirato. Sace so ekābhirato bhavissati, 『āvuso, mā pāvisi, mayā sālā laddhā』ti vakkhati. Sace ayaṃ ekābhirato bhavissati, 『āvuso, nikkhama, mayā sālā laddhā』ti vakkhati. Evaṃ sante ahaṃ ubhinnaṃ vivādakāretā nāma bhavissāmi, dinnaṃ nāma dinnameva vaṭṭati, kataṃ katamevā』』ti. Tasmā evamāha.
Kulaputtoti jātikulaputtopi ācārakulaputtopi. Vāsūpagatoti vāsaṃ upagato. Kuto āgantvāti? Takkasīlanagarato.
Tatrāyaṃ anupubbikathā – majjhimappadese kira rājagahanagare bimbisāre rajjaṃ kārente paccante takkasīlanagare pukkusāti rājā rajjaṃ kāresi. Atha takkasīlato bhaṇḍaṃ gahetvā vāṇijā rājagahaṃ āgatā paṇṇākāraṃ gahetvā rājānaṃ addasaṃsu. Rājā te vanditvā ṭhite 『『katthavāsino tumhe』』ti pucchi. Takkasīlavāsino devāti. Atha ne rājā janapadassa khemasubhikkhatādīni nagarassa ca pavattiṃ pucchitvā 『『ko nāma tumhākaṃ rājā』』ti pucchi. Pukkusāti nāma devāti. Dhammikoti? Āma deva dhammiko. Catūhi saṅgahavatthūhi janaṃ saṅgaṇhāti, lokassa mātāpitiṭṭhāne ṭhito, aṅge nipannadārakaṃ viya janaṃ tosetīti. Katarasmiṃ vaye vattatīti? Athassa vayaṃ ācikkhiṃsu. Vayesupi bimbisārena samavayo jāto. Atha te rājā āha – 『『tātā tumhākaṃ rājā dhammiko, vayena ca me samāno, sakkuṇeyyātha tumhākaṃ rājānaṃ mama mittaṃ kātu』』nti. Sakkoma devāti. Rājā tesaṃ suṅkaṃ vissajjetvā gehañca dāpetvā – 『『gacchatha bhaṇḍaṃ vikkiṇitvā gamanakāle maṃ disvā gaccheyyāthā』』ti āha. Te tathā katvā gamanakāle rājānaṃ addasaṃsu. 『『Gacchatha tumhākaṃ rājānaṃ mama vacanena punappunaṃ ārogyaṃ pucchitvā 『rājā tumhehi saddhiṃ mittabhāvaṃ icchatī』ti vadathā』』ti āha.
Te sādhūti paṭissuṇitvā gantvā bhaṇḍaṃ paṭisāmetvā bhuttapātarāsā rājānaṃ upasaṅkamitvā vandiṃsu. Rājā 『『kahaṃ bhaṇe tumhe ettake ime divase na dissathā』』ti pucchi. Te sabbaṃ pavattiṃ ārocesuṃ. Rājā – 『『sādhu, tātā, tumhe nissāya mayā majjhimappadese rājā mitto laddho』』ti attamano ahosi. Aparabhāge rājagahavāsinopi vāṇijā takkasīlaṃ agamaṃsu. Te paṇṇākāraṃ gahetvā āgate pukkusāti rājā 『『kuto āgatatthā』』ti pucchitvā 『『rājagahato』』ti sutvā 『『mayhaṃ sahāyassa nagarato āgatā tumhe』』ti. Āma devāti. Ārogyaṃ me sahāyassāti ārogyaṃ pucchitvā 『『ajja paṭṭhāya ye mayhaṃ sahāyassa nagarato jaṅghasatthena vā sakaṭasatthena vā vāṇijā āgacchanti, sabbesaṃ mama visayaṃ paviṭṭhakālato paṭṭhāya vasanagehāni, rājakoṭṭhāgārato nivāpañca dentu, suṅkaṃ vissajjentu, kiñci upaddavaṃ mā karontū』』ti bheriṃ carāpesi. Bimbisāropi attano nagare tatheva bheriṃ carāpesi.
Atha bimbisāro pukkusātissa paṇṇaṃ pahiṇi – 『『paccantadese nāma maṇimuttādīni ratanāni uppajjanti, yaṃ mayhaṃ sahāyassa rajje dassanīyaṃ vā savanīyaṃ vā ratanaṃ uppajjati, tattha me mā maccharāyatū』』ti. Pukkusātipi – 『『majjhimadeso nāma mahājanapado, yaṃ tattha evarūpaṃ ratanaṃ uppajjati, tattha me sahāyo mā maccharāyatū』』ti paṭipaṇṇaṃ pahiṇi. Evaṃ te gacchante gacchante kāle aññamaññaṃ adisvāpi daḷhamittā ahesuṃ.
Evaṃ tesaṃ katikaṃ katvā vasantānaṃ paṭhamataraṃ pukkusātissa paṇṇākāro uppajji. Rājā kira aṭṭha pañcavaṇṇe anagghakambale labhi. So – 『『atisundarā ime kambalā, ahaṃ sahāyassa pesissāmī』』ti lākhāguḷamatte aṭṭha sārakaraṇḍake likhāpetvā tesu te kambale pakkhipitvā lākhāya vaṭṭāpetvā setavatthena veṭhetvā samugge pakkhipitvā vatthena veṭhetvā rājamuddikāya lañchetvā 『『mayhaṃ sahāyassa dethā』』ti amacce pesesi. Sāsanañca adāsi – 『『ayaṃ paṇṇākāro nagaramajjhe amaccādiparivutena daṭṭhabbo』』ti. Te gantvā bimbisārassa adaṃsu.
So sāsanaṃ sutvā amaccādayo sannipatantūti bheriṃ carāpetvā nagaramajjhe amaccādiparivuto setacchattena dhāriyamānena pallaṅkavare nisinno lañchanaṃ bhinditvā vatthaṃ apanetvā samuggaṃ vivaritvā anto bhaṇḍikaṃ muñcitvā lākhāguḷe disvā 『『mayhaṃ sahāyo pukkusāti 『jutavittako me sahāyo』ti maññamāno maññe imaṃ paṇṇākāraṃ pahiṇī』』ti ekaṃ guḷaṃ gahetvā hatthena vaṭṭetvā tulayantova anto dussabhaṇḍikaṃ atthīti aññāsi. Atha naṃ pallaṅkapāde paharitvā tāvadeva lākhā paripati, so nakhena karaṇḍakaṃ vivaritvā anto kambalaratanaṃ disvā itarepi vivarāpesi, sabbepi kambalā ahesuṃ. Atha ne pattharāpesi, te vaṇṇasampannā phassasampannā dīghato soḷasahatthā tiriyaṃ aṭṭhahatthā ahesuṃ. Mahājano disvā aṅguliyo poṭhesi, celukkhepaṃ akāsi, – 『『amhākaṃ rañño adiṭṭhasahāyo pukkusāti adisvāva evarūpaṃ paṇṇākāraṃ pesesi, yuttaṃ evarūpaṃ mittaṃ kātu』』nti attamano ahosi. Rājā ekamekaṃ kambalaṃ agghāpesi, sabbe anagghā ahesuṃ. Tesu cattāro sammāsambuddhassa pesesi, cattāro attano ghare akāsi. Tato cintesi – 『『pacchā pesentena paṭhamaṃ pesitapaṇṇākārato atirekaṃ pesetuṃ vaṭṭati, sahāyena ca me anaggho paṇṇākāro pesito, kiṃ nu kho pesemī』』ti?
Kiṃ pana rājagahe tato adhikaṃ ratanaṃ natthīti? No natthi, mahāpuñño rājā, apica kho panassa sotāpannakālato paṭṭhāya ṭhapetvā tīṇi ratanāni aññaṃ ratanaṃ somanassaṃ janetuṃ samatthaṃ nāma natthi . So ratanaṃ vicinituṃ āraddho – ratanaṃ nāma saviññāṇakaṃ aviññāṇakanti duvidhaṃ. Tattha aviññāṇakaṃ suvaṇṇarajatādi, saviññāṇakaṃ indriyabaddhaṃ. Aviññāṇakaṃ saviññāṇakasseva alaṅkārādivasena paribhogaṃ hoti, iti imesu dvīsu ratanesu saviññāṇakaṃ seṭṭhaṃ. Saviññāṇakampi duvidhaṃ tiracchānaratanaṃ manussaratananti. Tattha tiracchānaratanaṃ hatthiassaratanaṃ, tampi manussānaṃ upabhogatthameva nibbattati , iti imesupi dvīsu manussaratanaṃ seṭṭhaṃ. Manussaratanampi duvidhaṃ itthiratanaṃ purisaratananti. Tattha cakkavattino rañño uppannaṃ itthiratanampi purisasseva upabhogaṃ. Iti imesupi dvīsu purisaratanameva seṭṭhaṃ.
Purisaratanampi duvidhaṃ agāriyaratanaṃ anagāriyaratanañca. Tattha agāriyaratanesupi cakkavattirājā ajja pabbajitasāmaṇeraṃ pañcapatiṭṭhitena vandati, iti imesupi dvīsu anagāriyaratanameva seṭṭhaṃ. Anagāriyaratanampi duvidhaṃ sekkharatanañca asekkharatanañca. Tattha satasahassampi sekkhānaṃ asekkhassa padesaṃ na pāpuṇāti, iti imesupi dvīsu asekkharatanameva seṭṭhaṃ. Tampi duvidhaṃ buddharatanaṃ sāvakaratananti. Tattha satasahassampi sāvakaratanānaṃ buddharatanassa padesaṃ na pāpuṇāti, iti imesupi dvīsū buddharatanameva seṭṭhaṃ.
Buddharatanampi duvidhaṃ paccekabuddharatanaṃ sabbaññubuddharatananti. Tattha satasahassampi paccekabuddhānaṃ sabbaññubuddhassa padesaṃ na pāpuṇāti, iti imesupi dvīsu sabbaññubuddharatanaṃyeva seṭṭhaṃ. Sadevakasmiñhi loke buddharatanasamaṃ ratanaṃ nāma natthi. Tasmā asadisameva ratanaṃ mayhaṃ sahāyassa pesessāmīti cintetvā takkasīlavāsino pucchi – 『『tātā tumhākaṃ janapade buddho dhammo saṅghoti imāni tīṇi ratanāni dissantī』』ti. Ghosopi so mahārāja tāva tattha natthi, dassanaṃ pana kutoti.
『『Sundaraṃ tātā』』ti rājā tuṭṭho cintesi – 『『sakkā bhaveyya janasaṅgahatthāya mayhaṃ sahāyassa vasanaṭṭhānaṃ sammāsambuddhaṃ pesetuṃ, buddhā pana paccantimesu janapadesu na aruṇaṃ uṭṭhapenti. Tasmā satthārā gantuṃ na sakkā. Sāriputtamoggallānādayo mahāsāvake pesetuṃ sakkā bhaveyya. Mayā pana 『therā paccante vasantī』ti sutvāpi manusse pesetvā te attano samīpaṃ āṇāpetvā upaṭṭhātumeva yuttaṃ. Tasmā na therehipi sakkā gantuṃ. Yena panākārena sāsane pesite satthā ca mahāsāvakā ca gatā viya honti, tenākārena sāsanaṃ pahiṇissāmī』』ti. Cintetvā caturatanāyāmaṃ vidatthimattaputhulaṃ nātitanuṃ nātibahalaṃ suvaṇṇapaṭṭaṃ kārāpetvā 『『tattha ajja akkharāni likhissāmī』』ti. Pātova sīsaṃ nhāyitvā uposathaṅgāni adhiṭṭhāya bhuttapātarāso apanītagandhamālābharaṇo suvaṇṇasarakena jātihiṅgulikaṃ ādāya heṭṭhato paṭṭhāya dvārāni pidahanto pāsādamāruyha pubbadisāmukhaṃ sīhapañjaraṃ vivaritvā ākāsatale nisīditvā suvaṇṇapaṭṭe akkharāni likhanto – 『『idha tathāgato loke uppanno arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』』ti. Buddhaguṇe tāva ekadesena likhi.
Tato 『『evaṃ dasa pāramiyo pūretvā tusitabhavanato cavitvā mātukucchimhi paṭisandhiṃ gaṇhi , evaṃ lokavivaraṇaṃ ahosi, mātukucchiyaṃ vasamāne idaṃ nāma ahosi, agāramajjhe vasamāne idaṃ nāma ahosi, evaṃ mahābhinikkhamanaṃ nikkhanto evaṃ mahāpadhānaṃ padahi. Evaṃ dukkarakārikaṃ katvā mahābodhimaṇḍaṃ āruyha aparājitapallaṅke nisinno sabbaññutaññāṇaṃ paṭivijjhi, sabbaññutaññāṇaṃ paṭivijjhantassa evaṃ lokavivaraṇaṃ ahosi. Sadevake loke aññaṃ evarūpaṃ ratanaṃ nāma natthīti.
Yaṃkiñci vittaṃ idha vā huraṃ vā,
Saggesu vā yaṃ ratanaṃ paṇītaṃ;
Na no samaṃ atthi tathāgatena,
Idampi buddhe ratanaṃ paṇītaṃ;
Etena saccena suvatthi hotū』』ti. (khu. pā. 6.3; su. ni. 226) –
Evaṃ ekadesena buddhaguṇepi likhitvā dutiyaṃ dhammaratanaṃ thomento – 『『svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhī』』ti. 『『Cattāro satipaṭṭhānā…pe… ariyo aṭṭhaṅgiko maggo』』ti. 『『Satthārā desitadhammo nāma evarūpo ca evarūpo cā』』ti sattatiṃsa bodhipakkhiye ekadesena likhitvā –
『『Yaṃ buddhaseṭṭho parivaṇṇayī suciṃ,
Samādhimānantarikaññamāhu;
Samādhinā tena samo na vijjati,
Idampi dhamme ratanaṃ paṇītaṃ;
Etena saccena suvatthi hotū』』ti. (khu. pā. 6.5; su. ni. 228) –
Evaṃ ekadesena dhammaguṇe likhitvā tatiyaṃ saṅgharatanaṃ thomento – 『『suppaṭipanno bhagavato sāvakasaṅgho…pe… puññakkhettaṃ lokassā』』ti. 『『Kulaputtā nāma satthu dhammakathaṃ sutvā evaṃ nikkhamitvā pabbajanti, keci setacchattaṃ pahāya pabbajanti, keci uparajjaṃ, keci senāpatiṭṭhānādīni pahāya pabbajanti. Pabbajitvā ca pana imañca paṭipattiṃ pūrentī』』ti cūḷasīlamajjhimasīlamahāsīlādīni ekadesena likhitvā chadvārasaṃvaraṃ satisampajaññaṃ catupaccayasantosaṃ navavidhaṃ senāsanaṃ, nīvaraṇappahānaṃ parikammaṃ jhānābhiññā aṭṭhatiṃsa kammaṭṭhānāni yāva āsavakkhayā ekadesena likhi, soḷasavidhaṃ ānāpānassatikammaṭṭhānaṃ vitthāreneva likhitvā 『『satthu sāvakasaṅgho nāma evarūpehi ca guṇehi samannāgato.
Ye puggalā aṭṭhasataṃ pasaṭṭhā,
Cattāri etāni yugāni honti;
Te dakkhiṇeyyā sugatassa sāvakā,
Etesu dinnāni mahapphalāni;
Idampi saṅghe ratanaṃ paṇītaṃ,
Etena saccena suvatthi hotū』』ti. (khu. pā. 6.6; su. ni. 229) –
Evaṃ ekadesena saṅghaguṇe likhitvā – 『『bhagavato sāsanaṃ svākkhātaṃ niyyānikaṃ, sace mayhaṃ sahāyo sakkoti, nikkhamitvā pabbajatū』』ti likhitvā suvaṇṇapaṭṭaṃ saṃharitvā sukhumakambalena veṭhetvā sārasamugge pakkhipitvā taṃ samuggaṃ suvaṇṇamaye, suvaṇṇamayaṃ, rajatamaye rajatamayaṃ maṇimaye, maṇimayaṃ pavāḷamaye, pavāḷamayaṃ lohitaṅkamaye, lohitaṅkamayaṃ masāragallamaye, masāragallamayaṃ phalikamaye, phalikamayaṃ dantamaye, dantamayaṃ sabbaratanamaye, sabbaratanamayaṃ kilañjamaye, kilañjamayaṃ samuggaṃ sārakaraṇḍake ṭhapesi.
Puna sārakaraṇḍakaṃ suvaṇṇakaraṇḍaketi purimanayeneva haritvā sabbaratanamayaṃ karaṇḍakaṃ kilañjamaye karaṇḍake ṭhapesi. Tato kilañjamayaṃ karaṇḍakaṃ sāramayapeḷāyāti puna vuttanayeneva haritvā sabbaratanamayaṃ peḷaṃ kilañjamayapeḷāya ṭhapetvā bahi vatthena veṭhetvā rājamuddikāya lañchetvā amacce āṇāpesi – 『『mama āṇāpavattiṭṭhāne maggaṃ alaṅkārāpetha maggo aṭṭhusabhavitthato hotu, catuusabhaṭṭhānaṃ sodhitamattakameva hotu, majjhe catuusabhaṃ rājānubhāvena paṭiyādethā』』ti. Tato maṅgalahatthiṃ alaṅkārāpetvā tassa upari pallaṅkaṃ paññapetvā setacchattaṃ ussāpetvā nagaravīthiyo sittasammaṭṭhā samussitaddhajapaṭākā kadalipuṇṇaghaṭagandhadhūmapupphādīhi suppaṭimaṇḍitā kāretvā 『『attano attano visayappadese evarūpaṃ pūjaṃ kārentū』』ti antarabhogikānaṃ javanadūte pesetvā sayaṃ sabbālaṅkārena alaṅkaritvā – 『『sabbatāḷāvacarasammissabalakāyaparivuto paṇṇākāraṃ pesemī』』ti attano visayapariyantaṃ gantvā amaccassa mukhasāsanaṃ adāsi – 『『tāta mayhaṃ sahāyo pukkusāti imaṃ paṇṇākāraṃ paṭicchanto orodhamajjhe apaṭicchitvā pāsādaṃ āruyha paṭicchatū』』ti. Evaṃ sāsanaṃ datvā paccantadesaṃ satthā gacchatīti pañcapatiṭṭhitena vanditvā nivatti. Antarabhogikā teneva niyāmena maggaṃ paṭiyādetvā paṇṇākāraṃ nayiṃsu.
Pukkusātipi attano rajjasīmato paṭṭhāya teneva niyāmena maggaṃ paṭiyādetvā nagaraṃ alaṅkārāpetvā paṇṇākārassa paccuggamanaṃ akāsi. Paṇṇākāro takkasīlaṃ pāpuṇanto uposathadivase pāpuṇi, paṇṇākāraṃ gahetvā gataamaccopi rañño vuttasāsanaṃ ārocesi. Rājā taṃ sutvā paṇṇākārena saddhiṃ āgatānaṃ kattabbakiccaṃ vicāretvā paṇṇākāraṃ ādāya pāsādaṃ āruyha 『『mā idha koci pavisatū』』ti dvāre ārakkhaṃ kāretvā sīhapañjaraṃ vivaritvā paṇṇākāraṃ uccāsane ṭhapetvā sayaṃ nīcāsane nisinno lañchanaṃ bhinditvā nivāsanaṃ apanetvā kilañjapeḷato paṭṭhāya anupubbena vivaranto sāramayaṃ samuggaṃ disvā cintesi – 『『mahāparihāro nāyaṃ aññassa ratanassa bhavissati, addhā majjhimadese sotabbayuttakaṃ ratanaṃ uppanna』』nti. Atha taṃ samuggaṃ vivaritvā rājalañchanaṃ bhinditvā sukhumakambalaṃ ubhato viyūhitvā suvaṇṇapaṭṭaṃ addasa.
So taṃ pasāretvā – 『『manāpāni vata akkharāni samasīsāni samapantīni caturassānī』』tiādito paṭṭhāya vācetuṃ ārabhi. Tassa – 『『idha tathāgato loke uppanno』』ti buddhaguṇe vācentassa balavasomanassaṃ uppajji, navanavutilomakūpasahassāni uddhaggalomāni ahesuṃ. Attano ṭhitabhāvaṃ vā nisinnabhāvaṃ vā na jānāti. Athassa – 『『kappakoṭisatasahassehipi etaṃ dullabhasāsanaṃ sahāyaṃ nissāya sotuṃ labhāmī』』ti bhiyyo balavapīti udapādi. So hi upari vācetuṃ asakkonto yāva pītivegapassaddhiyā nisīditvā parato – 『『svākkhāto bhagavatā dhammo』』ti dhammaguṇe ārabhi. Tatrāpissa tatheva ahosi. So puna yāva pītivegapassaddhiyā nisīditvā parato 『『suppaṭipanno』』ti saṅghaguṇe ārabhi . Tatrāpissa tatheva ahosi. Atha sabbapariyante ānāpānassatikammaṭṭhānaṃ vācetvā catukkapañcakajjhānāni nibbattesi, so jhānasukheneva vītināmesi. Añño koci daṭṭhuṃ na labhati, ekova cūḷupaṭṭhāko pavisati. Evaṃ addhamāsamattaṃ vītināmesi.
Nāgarā rājaṅgaṇe sannipatitvā ukkuṭṭhiṃ akaṃsu 『『paṇṇākāraṃ paṭicchitadivasato paṭṭhāya baladassanaṃ vā nāṭakadassanaṃ vā natthi, vinicchayadānaṃ natthi, rājā sahāyena pahitaṃ paṇṇākāraṃ yassicchati tassa dassetu, rājāno nāma ekaccassa paṇṇākāravasenapi vañcetvā rajjaṃ attano kātuṃ vāyamanti. Kiṃ nāma amhākaṃ rājā karotī』』ti? Rājā ukkuṭṭhisaddaṃ sutvā – 『『rajjaṃ nu kho dhāremi, udāhu satthāra』』nti cintesi. Athassa etadahosi – 『『rajjakāritaattabhāvo nāma neva gaṇakena, na gaṇakamahāmattena gaṇetuṃ sakko. Satthusāsanaṃ dhāressāmī』』ti sayane ṭhapitaṃ asiṃ gahetvā kese chinditvā sīhapañjaraṃ vivaritvā – 『『etaṃ gahetvā rajjaṃ kārethā』』ti saddhiṃ cūḷāmaṇinā kesakalāpaṃ parisamajjhe pātesi, mahājano taṃ ukkhipitvā – 『『sahāyakasantikā laddhapaṇṇākārā nāma rājāno tumhādisā honti devā』』ti ekappahāreneva viravi. Raññopi dvaṅgulamattaṃ kesamassu ahosi. Bodhisattassa pabbajjāsadisameva kira jātaṃ.
Tato cūḷupaṭṭhākaṃ pesetvā antarāpaṇā dve kāsāyavatthāni mattikāpattañca āharāpetvā – 『『ye loke arahanto, te uddissa mayhaṃ pabbajjā』』ti satthāraṃ uddissa ekaṃ kāsāvaṃ nivāsetvā ekaṃ pārupitvā pattaṃ vāmaaṃsakūṭe katvā kattaradaṇḍaṃ gahetvā – 『『sobhati nu kho me pabbajjā no vā』』ti mahātale katipayavāre aparāparaṃ caṅkamitvā – 『『sobhati me pabbajjā』』ti dvāraṃ vivaritvā pāsādā otari. Otarantaṃ pana naṃ tīsu dvāresu ṭhitanāṭakādīni disvāpi na sañjāniṃsu. 『『Eko paccekabuddho amhākaṃ rañño dhammakathaṃ kathetuṃ āgato』』ti kira cintayiṃsu. Uparipāsādaṃ pana āruyha rañño ṭhitanisinnaṭṭhānāni disvā rājā gatoti ñatvā samuddamajjhe osīdamānāya nāvāya jano viya ekappahāreneva viraviṃsu. Kulaputtaṃ bhūmitalaṃ otiṇṇamattaṃ aṭṭhārasaseniyo sabbe nāgarā balakāyā ca parivāretvā mahāviravaṃ viraviṃsu. Amaccāpi taṃ etadavocuṃ – 『『deva majjhimadesarājāno nāma bahumāyā, sāsanaṃ pesetvā buddharatanaṃ nāma loke uppannaṃ vā no vāti ñatvā gamissatha , nivattatha devā』』ti. Saddahāmahaṃ mayhaṃ sahāyakassa, tassa mayā saddhiṃ dvejjhavacanaṃ nāma natthi, tiṭṭhatha tumheti. Te anugacchantiyeva.
Kulaputto kattaradaṇḍena lekhaṃ katvā – 『『idaṃ rajjaṃ kassā』』ti āha? Tumhākaṃ devāti. Yo imaṃ lekhaṃ antaraṃ karoti, rājāṇāya kāretabboti. Mahājanakajātake bodhisattena katalekhaṃ sīvalidevī antaraṃ kātuṃ avisahantī vivattamānā agamāsi. Tassā gatamaggena mahājano agamāsi. Taṃ pana lekhaṃ mahājano antaraṃ kātuṃ na visahi, lekhaṃ ussīsakaṃ katvā vivattamānā viraviṃsu. Kulaputto 『『ayaṃ me gataṭṭhāne dantakaṭṭhaṃ vā mukhodakaṃ vā dassatī』』ti antamaso ekaceṭakampi aggahetvā pakkāmi. Evaṃ kirassa ahosi 『『mama satthā ca mahābhinikkhamanaṃ nikkhamitvā ekakova pabbajito』』ti ekakova agamāsi. 『『Satthu lajjāmī』』ti ca – 『『satthā kira me pabbajitvā yānaṃ nāruḷho』』ti ca antamaso ekapaṭalikampi upāhanaṃ nāruhi, paṇṇacchattakampi na dhāresi. Mahājano rukkhapākāraṭṭālakādīni āruyha esa amhākaṃ rājā gacchatīti olokesi. Kulaputto – 『『dūraṃ gantabbaṃ, na sakkā ekena maggo nittharitu』』nti ekaṃ satthavāhaṃ anubandhi. Sukhumālassa kulaputtassa kaṭhinatattāya pathaviyā gachantassa pādatalesu phoṭā uṭṭhahitvā bhijjanti, dukkhā vedanā uppajjanti. Satthavāhe khandhāvāraṃ bandhitvā nisinne kulaputto maggā okkamma ekasmiṃ rukkhamūle nisīdati. Nisinnaṭṭhāne pādaparikammaṃ vā piṭṭhiparikammaṃ vā kattā nāma natthi, kulaputto ānāpānacatutthajjhānaṃ samāpajjitvā maggadarathakilamathapariḷāhaṃ vikkhambhetvā jhānaratiyā vītināmeti.
Punadivase uṭṭhite aruṇe sarīrapaṭijagganaṃ katvā puna satthavāhaṃ anubandhati. Pātarāsakāle kulaputtassa pattaṃ gahetvā khādanīyaṃ bhojanīyaṃ patte pakkhipitvā denti. Taṃ uttaṇḍulampi hoti kilinnampi samasakkharampi aloṇātiloṇampi, kulaputto pavisanaṭṭhānaṃ paccavekkhitvā amataṃ viya paribhuñjitvā etena niyāmena aṭṭhahi ūnakāni dve yojanasatāni gato. Jetavanadvārakoṭṭhakassa pana samīpena gacchantopi – 『『kahaṃ satthā vasatī』』ti nāpucchi. Kasmā? Satthugāravena ceva rañño pesitasāsanavasena ca. Rañño hi – 『『idha tathāgato loke uppajjatī』』ti satthāraṃ rājagahe uppannaṃ viya katvā sāsanaṃ pesitaṃ, tasmā naṃ apucchitvāva pañcacattālīsayojanamattaṃ maggaṃ atikkanto. So sūriyatthaṅgamanavelāya rājagahaṃ patvā satthā kahaṃ vasatīti pucchi. Kuto nu, bhante, āgatoti? Ito uttaratoti. Satthā tuyhaṃ āgatamagge ito pañcacattālīsayojanamatte sāvatthi nāma atthi, tattha vasatīti. Kulaputto cintesi – 『『idāni akālo na sakkā gantuṃ, ajja idheva vasitvā sve satthu santikaṃ gamissāmī』』ti. Tato – 『『vikāle sampattapabbajitā kahaṃ vasantī』』ti pucchi. Imāya kumbhakārasālāya, bhanteti. Atha so taṃ kumbhakāraṃ yācitvā tattha vāsatthāya pavisitvā nisīdi.
Bhagavāpi taṃdivasaṃ paccūsakāle lokaṃ volokento pukkusātiṃ disvā cintesi – 『『ayaṃ kulaputto sahāyena pesitaṃ sāsanamattakaṃ vācetvā atirekatiyojanasatikaṃ mahārajjaṃ pahāya maṃ uddissa pabbajitvā aṭṭhahi ūnakāni dve yojanasatāni atikkamma rājagahaṃ pāpuṇissati, mayi agacchante pana tīṇi sāmaññaphalāni appaṭivijjhitvā ekarattivāsena anāthakālakiriyaṃ karissati, mayi pana gate tīṇi sāmaññaphalāni paṭivijjhissati. Janasaṅgahatthāyeva pana mayā satasahassakappādhikāni cattāri asaṅkhyeyyāni pāramiyo pūritā, karissāmi tassa saṅgaha』』nti pātova sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivuto sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto gandhakuṭiṃ pavisitvā muhuttaṃ attadarathakilamathaṃ paṭipassambhetvā – 『『kulaputto mayi gāravena dukkaraṃ akāsi, atirekayojanasataṃ rajjaṃ pahāya antamaso mukhadhovanadāyakampi ceṭakaṃ aggahetvā ekakova nikkhanto』』ti sāriputtamahāmoggallānādīsu kañci anāmantetvā sayameva attano pattacīvaraṃ gahetvā ekakova nikkhanto. Gacchanto ca neva ākāse uppati, na pathaviṃ saṃkhipi, – 『『kulaputto mama lajjamāno hatthiassarathasuvaṇṇasivikādīsu ekayānepi anisīditvā antamaso ekapaṭalikaṃ upāhanampi anāruyha paṇṇacchattakampi aggahetvā nikkhanto, mayāpi padasāva gantuṃ vaṭṭatī』』ti pana cintetvā padasāva agamāsi.
So asīti anubyañjanāni byāmappabhā bāttiṃsa mahāpurisalakkhaṇānīti imaṃ buddhasiriṃ paṭicchādetvā valāhakapaṭicchanno puṇṇacando viya aññatarabhikkhuvesena gacchanto ekapacchābhatteneva pañcacattālīsa yojanāni atikkamma sūriyatthaṅgamalīvelāya kulaputte paviṭṭhamatteyeva taṃ kumbhakārasālaṃ pāpuṇi. Taṃ sandhāya vuttaṃ – 『『tena kho pana samayena, pukkusāti, nāma kulaputto bhagavantaṃ uddissa saddhāya agārasmā anagāriyaṃ pabbajito, so tasmiṃ kumbhakārāvesane paṭhamaṃ vāsūpagato hotī』』ti.
Evaṃ gantvāpi pana bhagavā – 『『ahaṃ sammāsambuddho』』ti pasayha kumbhakārasālaṃ apavisitvā dvāre ṭhitova kulaputtaṃ okāsaṃ kārento sace te bhikkhūtiādimāha. Urundanti vivittaṃ asambādhaṃ. Viharatāyasmā yathāsukhanti yena yena iriyāpathena phāsu hoti, tena tena yathāsukhaṃ āyasmā viharatūti okāsaṃ akāsi. Atirekatiyojanasatañhi rajjaṃ pahāya pabbajito kulaputto parassa chaḍḍitapatitaṃ kumbhakārasālaṃ kiṃ aññassa sabrahmacārino maccharāyissati. Ekacce pana moghapurisā sāsane pabbajitvā āvāsamacchariyādīhi abhibhūtā attano vasanaṭṭhāne mayhaṃ kuṭi mayhaṃ pariveṇanti aññesaṃ avāsāya parakkamanti. Nisīdīti accantasukhumālo lokanātho devavimānasadisaṃ gandhakuṭiṃ pahāya tattha tattha vippakiṇṇachārikāya bhinnabhājanatiṇapalāsakukkuṭasūkaravaccādisaṃkiliṭṭhāya saṅkāraṭṭhānasadisāya kumbhakārasālāya tiṇasanthāraṃ santharitvā paṃsukūlacīvaraṃ paññapetvā devavimānasadisaṃ dibbagandhasugandhaṃ gandhakuṭiṃ pavisitvā nisīdanto viya nisīdi.
Iti bhagavāpi asambhinnamahāsammatavaṃse uppanno, kulaputtopi khattiyagabbhe vaḍḍhito. Bhagavāpi abhinīhārasampanno, kulaputtopi abhinīhārasampanno. Bhagavāpi rajjaṃ pahāya pabbajito, kulaputtopi. Bhagavāpi suvaṇṇavaṇṇo, kulaputtopi. Bhagavāpi samāpattilābhī, kulaputtopi. Iti dvepi khattiyā dvepi abhinīhārasampannā dvepi rājapabbajitā dvepi suvaṇṇavaṇṇā dvepi samāpattilābhino kumbhakārasālaṃ pavisitvā nisinnāti tehi kumbhakārasālā ativiya sobhati, dvīhi sīhādīhi paviṭṭhaguhādīhi āharitvā dīpetabbaṃ. Tesu pana dvīsu bhagavā – 『『sukhumālo ahaṃ paramasukhumālo ekapacchābhattena pañcacattālīsa yojanāni āgato, muhuttaṃ tāva sīhaseyyaṃ kappetvā maggadarathaṃ paṭipassambhemī』』ti cittampi anuppādetvā nisīdantova phalasamāpattiṃ samāpajji. Kulaputtopi – 『『dvānavutiyojanasataṃ āgatomhi, muhuttaṃ tāva nipajjitvā maggadarathaṃ vinodemī』』ti cittaṃ anuppādetvā nisīdamānova ānāpānacatutthajjhānaṃ samāpajji. Idaṃ sandhāya atha kho bhagavā bahudeva rattintiādi vuttaṃ.
Nanu ca bhagavā kulaputtassa dhammaṃ desessāmīti āgato, kasmā na desesīti? Kulaputtassa maggadaratho appaṭipassaddho, na sakkhissati dhammadesanaṃ sampaṭicchituṃ, so tāvassa paṭipassambhatūti na desesi. Apare – 『『rājagahaṃ nāma ākiṇṇamanussaṃ avivittaṃ dasahi saddehi, so saddo diyaḍḍhayāmamattena sannisīdati, taṃ āgamento na desesī』』ti vadanti. Taṃ akāraṇaṃ, brahmalokappamāṇampi hi saddaṃ bhagavā attano ānubhāvena vūpasametuṃ sakkoti, maggadarathavūpasamaṃ āgamentoyeva pana na desesi.
Tattha bahudeva rattinti diyaḍḍhayāmamattaṃ. Etadahosīti bhagavā phalasamāpattito vuṭṭhāya suvaṇṇavimāne maṇisīhapañjaraṃ vivaranto viya pañcapasādappaṭimaṇḍitāni akkhīni ummīletvā olokesi, athassa hatthakukkuccapādakukkuccasīsakampanavirahitaṃ sunikhātaindakhīlaṃ viya niccalaṃ avibbhantaṃ suvaṇṇapaṭimaṃ viya nisinnaṃ kulaputtaṃ disvā etaṃ – 『『pāsādikaṃ kho』』tiādi ahosi. Tattha pāsādikanti pasādāvahaṃ. Bhāvanapuṃsakaṃ panetaṃ, pāsādikena iriyāpathena iriyati. Yathā iriyato iriyāpatho pāsādiko hoti, evaṃ iriyatīti ayamettha attho. Catūsu hi iriyāpathesu tayo iriyāpathā na sobhanti. Gacchantassa hi bhikkhuno hatthā calanti, pādā calanti, sīsaṃ calati, ṭhitassa kāyo thaddho hoti, nipannassāpi iriyāpatho amanāpo hoti, pacchābhatte pana divāṭṭhānaṃ sammajjitvā cammakhaṇḍaṃ paññapetvā sudhotahatthapādassa catusandhikapallaṅkaṃ ābhujitvā nipannasseva iriyāpatho sobhati. Ayañca kulaputto pallaṅkaṃ ābhujitvā ānāpānacatutthajjhānaṃ appetvā nisīdi. Itissa iriyāpatheneva pasanno bhagavā – 『『pāsādikaṃ kho』』ti parivitakkesi.
Yaṃnūnāhaṃ puccheyyanti kasmā pucchati? Kiṃ bhagavā attānaṃ uddissa pabbajitabhāvaṃ na jānātīti? No na jānāti, apucchite pana kathā na patiṭṭhāti, apatiṭṭhitāya kathāya kathā na sañjāyatīti kathāpatiṭṭhāpanatthaṃ pucchi.
Disvāca pana jāneyyāsīti tathāgataṃ buddhasiriyā virocantaṃ ayaṃ buddhoti sabbe jānanti. Anacchariyametaṃ jānanaṃ, buddhasiriṃ pana paṭicchādetvā aññatarapiṇḍapātikavesena caranto dujjāno hoti. Iccāyasmā, pukkusāti, 『『na jāneyya』』nti sabhāvameva katheti. Tathā hi naṃ ekakumbhakārasālāya nisinnampi na jānāti.
Etadahosīti maggadarathassa vūpasamabhāvaṃ ñatvā ahosi. Evamāvusoti kulaputto sahāyena pesitaṃ sāsanamattaṃ vācetvā rajjaṃ pahāya pabbajamāno – 『『dasabalassa madhuradhammadesanaṃ sotuṃ labhissāmī』』ti. Pabbajito, pabbajitvā ettakaṃ addhānaṃ āgacchanto – 『『dhammaṃ te bhikkhu desessāmī』』ti padamattassa vattāraṃ nālattha, so 『『dhammaṃ te bhikkhu desessāmī』』ti vuttaṃ kiṃ sakkaccaṃ na suṇissati. Pipāsitasoṇḍo viya hi pipāsitahatthī viya cāyaṃ, tasmā sakkaccaṃ savanaṃ paṭijānanto 『『evamāvuso』』ti āha.
343.Chadhāturo ayanti bhagavā kulaputtassa pubbabhāgapaṭipadaṃ akathetvā āditova arahattassa padaṭṭhānabhūtaṃ accantasuññataṃ vipassanālakkhaṇameva ācikkhituṃ āraddho. Yassa hi pubbabhāgapaṭipadā aparisuddhā hoti, tassa paṭhamameva sīlasaṃvaraṃ indriyesu guttadvārataṃ bhojane mattaññutaṃ jāgariyānuyogaṃ satta saddhamme cattāri jhānānīti imaṃ pubbabhāgapaṭipadaṃ ācikkhati. Yassa panesā parisuddhā, tassa taṃ akathetvā arahattassa padaṭṭhānabhūtaṃ vipassanameva ācikkhati. Kulaputtassa ca pubbabhāgapaṭipadā parisuddhā. Tathā hi anena sāsanaṃ vācetvā pāsādavaragateneva ānāpānacatutthajjhānaṃ nibbattitaṃ, yadassa dvānavutiyojanasabhaṃ āgacchantassa yānakiccaṃ sādhesi, sāmaṇerasīlampissa paripuṇṇaṃ. Tasmā pubbabhāgapaṭipadaṃ akathetvā arahattassa padaṭṭhānabhūtaṃ accantasuññataṃ vipassanālakkhaṇamevassa ācikkhituṃ āraddho.
Tattha chadhāturoti dhātuyo vijjamānā, puriso avijjamāno. Bhagavā hi katthaci vijjamānena avijjamānaṃ dasseti, katthaci avijjamānena vijjamānaṃ, katthaci vijjamānena vijjamānaṃ, katthaci avijjamānena avijjamānanti sabbāsave vuttanayeneva vitthāretabbaṃ. Idha pana vijjamānena avijjamānaṃ dassento evamāha. Sace hi bhagavā purisoti paṇṇattiṃ vissajjetvā dhātuyo icceva vatvā cittaṃ upaṭṭhāpeyya, kulaputto sandehaṃ kareyya, sammohaṃ āpajjeyya, desanaṃ sampaṭicchituṃ na sakkuṇeyya. Tasmā tathāgato anupubbena purisoti paṇṇattiṃ pahāya 『『sattoti vā purisoti vā puggaloti vā paṇṇattimattameva, paramatthato satto nāma natthi, dhātumatteyeva cittaṃ ṭhapāpetvā tīṇi phalāni paṭivijjhāpessāmī』』ti anaṅgaṇasutte (ma. ni. 1.57 ādayo) vuttabhāsantarakusalo tāya tāya bhāsāya sippaṃ uggaṇhāpento ācariyo viya evamāha.
Tattha cha dhātuyo assāti chadhāturo. Idaṃ vuttaṃ hoti – yaṃ tvaṃ purisoti sañjānāsi, so chadhātuko, na cettha paramatthato puriso atthi, purisoti pana paṇṇattimattamevāti. Sesapadesupi eseva nayo. Caturādhiṭṭhānoti ettha adhiṭṭhānaṃ vuccati patiṭṭhā, catupatiṭṭhānoti attho. Idaṃ vuttaṃ hoti – svāyaṃ bhikkhu puriso chadhāturo chaphassāyatano aṭṭhārasamanopavicāro, so ettova vivaṭṭitvā uttamasiddhibhūtaṃ arahattaṃ gaṇhamāno imesu catūsu ṭhānesu patiṭṭhāya gaṇhātīti caturādhiṭṭhānoti. Yattha ṭhitanti yesu adhiṭṭhānesu patiṭṭhitaṃ. Maññassa vā nappavattantīti maññassa vā mānassa vā nappavattanti. Muni santoti vuccatīti khīṇāsavamuni upasanto nibbutoti vuccati. Paññaṃ nappamajjeyyāti arahattaphalapaññāya paṭivijjhanatthaṃ āditova samādhivipassanāpaññaṃ nappamajjeyya. Saccamanurakkheyyāti paramatthasaccassa nibbānassa sacchikiriyatthaṃ āditova vacīsaccaṃ rakkheyya. Cāgamanubrūheyyāti arahattamaggena sabbakilesapariccāgakaraṇatthaṃ āditova kilesapariccāgaṃ brūheyya. Santimeva so sikkheyyāti arahattamaggena sabbakilesavūpasamanatthaṃ āditova kilesavūpasamanaṃ sikkheyya. Iti paññādhiṭṭhānādīnaṃ adhigamatthāya imāni samathavipassanāpaññādīni pubbabhāgādhiṭṭhānāni vuttāni.
345.Phassāyatananti phassassa āyatanaṃ, ākaroti attho. Paññādhiṭṭhānantiādīni pubbe vuttānaṃ arahattaphalapaññādīnaṃ vasena veditabbāni.
- Idāni nikkhittamātikāvasena 『『yattha ṭhitaṃ maññassa vā nappavattantī』』ti vattabbaṃ bhaveyya, arahatte pana patte puna 『『paññaṃ nappamajjeyyā』』tiādīhi kiccaṃ natthi. Iti bhagavā mātikaṃ uppaṭipāṭidhātukaṃ ṭhapetvāpi yathādhammavaseneva vibhaṅgaṃ vibhajanto paññaṃ nappamajjeyyātiādimāha. Tattha ko paññaṃ pamajjati, ko nappamajjati? Yo tāva imasmiṃ sāsane pabbajitvā vejjakammādivasena ekavīsatividhāya anesanāya jīvikaṃ kappento pabbajjānurūpena cittuppādaṃ ṭhapetuṃ na sakkoti, ayaṃ paññaṃ pamajjati nāma. Yo pana sāsane pabbajitvā sīle patiṭṭhāya buddhavacanaṃ uggaṇhitvā sappāyaṃ dhutaṅgaṃ samādāya cittarucitaṃ kammaṭṭhānaṃ gahetvā vivittaṃ senāsanaṃ nissāya kasiṇaparikammaṃ katvā samāpattiṃ patvā ajjeva arahattanti vipassanaṃ vaḍḍhetvā vicarati, ayaṃ paññaṃ nappamajjati nāma. Imasmiṃ pana sutte dhātukammaṭṭhānavasena esa paññāya appamādo vutto. Dhātukammaṭṭhāne panettha yaṃ vattabbaṃ, taṃ heṭṭhā hatthipadopamasuttādīsu vuttameva.
354.Athāparaṃviññāṇaṃyeva avasissatīti ayampettha pāṭiyekko anusandhi. Heṭṭhato hi rūpakammaṭṭhānaṃ kathitaṃ, idāni arūpakammaṭṭhānaṃ vedanāvasena nibbattetvā dassetuṃ ayaṃ desanā āraddhā. Yaṃ vā panetaṃ imassa bhikkhuno pathavīdhātuādīsu āgamaniyavipassanāvasena kammakārakaviññāṇaṃ, taṃ viññāṇadhātuvasena bhājetvā dassentopi imaṃ desanaṃ ārabhi. Tattha avasissatīti kimatthāya avasissati? Satthu kathanatthāya kulaputtassa ca paṭivijjhanatthāya avasissati. Parisuddhanti nirupakkilesaṃ. Pariyodātanti pabhassaraṃ. Sukhantipi vijānātīti sukhavedanaṃ vedayamāno sukhavedanaṃ vedayāmīti pajānāti. Sesapadadvayesupi eseva nayo. Sace panāyaṃ vedanākathā heṭṭhā na kathitā bhaveyya, idha ṭhatvā kathetuṃ vaṭṭeyya. Satipaṭṭhāne panesā kathitāvāti tattha kathitanayeneva veditabbā. Sukhavedaniyanti evamādi paccayavasena udayatthaṅgamanadassanatthaṃ vuttaṃ. Tattha sukhavedaniyanti sukhavedanāya paccayabhūtaṃ. Sesapadesupi eseva nayo.
360.Upekkhāyeva avasissatīti ettāvatā hi yathā nāma chekena maṇikārācariyena vajirasūciyā vijjhitvā cammakhaṇḍe pātetvā pātetvā dinnamuttaṃ antevāsiko gahetvā gahetvā suttagataṃ karonto muttolambakamuttajālādīni karoti, evameva bhagavatā kathetvā kathetvā dinnaṃ kammaṭṭhānaṃ ayaṃ kulaputto manasikaronto manasikaronto paguṇaṃ akāsīti rūpakammaṭṭhānampissa arūpakammaṭṭhānampi paguṇaṃ jātaṃ, atha bhagavā 『『athāparaṃ upekkhāyeva avasissatī』』ti āha.
Kimatthaṃ pana avasissatīti? Satthu kathanatthaṃ. Kulaputtassa paṭivijjhanatthantipi vadanti , taṃ na gahetabbaṃ. Kulaputtena hi sahāyassa sāsanaṃ vācetvā pāsādatale ṭhiteneva ānāpānacatutthajjhānaṃ nibbattitaṃ, yadassa ettakaṃ maggaṃ āgacchantassa yānakiccaṃ sādheti. Satthu kathanatthaṃyeva avasissati. Imasmiñhi ṭhāne satthā kulaputtassa rūpāvacarajjhāne vaṇṇaṃ kathesi. Idañhi vuttaṃ hoti 『『bhikkhu paguṇaṃ tava idaṃ rūpāvacaracatutthajjhāna』』nti. Parisuddhātiādi tassāyeva upekkhāya vaṇṇabhaṇanaṃ. Ukkaṃ bandheyyāti aṅgārakapallaṃ sajjeyya. Ālimpeyyāti tattha aṅgāre pakkhipitvā aggiṃ datvā nāḷikāya dhamento aggiṃ jāleyya. Ukkāmukhe pakkhipeyyāti aṅgāre viyūhitvā aṅgāramatthake vā ṭhapeyya, tattake vā pakkhipeyya. Nīhaṭanti nīhaṭadosaṃ. Ninnītakasāvanti apanītakasāvaṃ. Evameva khoti yathā taṃ suvaṇṇaṃ icchiticchitāya piḷandhanavikatiyā saṃvattati, evameva ayaṃ tāva catutthajjhānupekkhā vipassanā abhiññā nirodho bhavokkantīti imesu yaṃ icchati, tassatthāya hotīti vaṇṇaṃ kathesi.
Kasmā pana bhagavā imasmiṃ rūpāvacaracatutthajjhāne nikantipariyādānatthaṃ avaṇṇaṃ akathetvā vaṇṇaṃ kathesīti. Kulaputtassa hi catutthajjhāne nikantipariyuṭṭhānaṃ balavaṃ. Sace avaṇṇaṃ katheyya, – 『『mayhaṃ pabbajitvā dvānavutiyojanasataṃ āgacchantassa imaṃ catutthajjhānaṃ yānakiccaṃ sādhesi, ahaṃ ettakaṃ maggaṃ āgacchanto jhānasukhena jhānaratiyā āgato, evarūpassa nāma paṇītadhammassa avaṇṇaṃ katheti, jānaṃ nu kho katheti ajāna』』nti kulaputto saṃsayaṃ sammohaṃ āpajjeyya, tasmā bhagavā vaṇṇaṃ kathesi.
361.Tadanudhammanti ettha arūpāvacarajjhānaṃ dhammo nāma, taṃ anugatattā rūpāvacarajjhānaṃ anudhammoti vuttaṃ. Vipākajjhānaṃ vā dhammo, kusalajjhānaṃ anudhammo. Tadupādānāti taggahaṇā. Ciraṃ dīghamaddhānanti vīsatikappasahassāni. Vipākavasena hetaṃ vuttaṃ. Ito uttarimpi eseva nayo.
- Evaṃ catūhi vārehi arūpāvacarajjhānassa vaṇṇaṃ kathetvā idāni tasseva ādīnavaṃ dassento so evaṃ pajānātītiādimāha. Tattha saṅkhatametanti kiñcāpi ettha vīsatikappasahassāni āyu atthi, etaṃ pana saṅkhataṃ pakappitaṃ āyūhitaṃ, karontena karīyati, aniccaṃ adhuvaṃ asassataṃ tāvakālikaṃ, cavanaparibhedanaviddhaṃsanadhammaṃ, jātiyā anugataṃ, jarāya anusaṭaṃ, maraṇena abbhāhataṃ, dukkhe patiṭṭhitaṃ, atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtanti. Viññāṇañcāyatanādīsupi eseva nayo.
Idāni arahattanikūṭena desanaṃ gaṇhanto so neva taṃ abhisaṅkharotītiādimāha. Yathā hi cheko bhisakko visavikāraṃ disvā vamanaṃ kāretvā visaṃ ṭhānato cāvetvā upari āropetvā khandhaṃ vā sīsaṃ vā gahetuṃ adatvā visaṃ otāretvā pathaviyaṃ pāteyya, evameva bhagavā kulaputtassa arūpāvacarajjhāne vaṇṇaṃ kathesi. Taṃ sutvā kulaputto rūpāvacarajjhāne nikantiṃ pariyādāya arūpāvacarajjhāne patthanaṃ ṭhapesi.
Bhagavā taṃ ñatvā taṃ asampattassa appaṭiladdhasseva bhikkhuno 『『atthesā ākāsānañcāyatanādīsu sampatti nāma. Tesañhi paṭhamabrahmaloke vīsatikappasahassāni āyu, dutiye cattālīsaṃ, tatiye saṭṭhi, catutthe caturāsīti kappasahassāni āyu. Taṃ pana aniccaṃ adhuvaṃ asassataṃ tāvakālikaṃ, cavanaparibhedanaviddhaṃsanadhammaṃ, jātiyā anugataṃ, jarāya anusaṭaṃ, maraṇena abbhāhataṃ, dukkhe patiṭṭhitaṃ, atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtaṃ, ettakaṃ kālaṃ tattha sampattiṃ anubhavitvāpi puthujjanakālakiriyaṃ katvā puna catūsu apāyesu patitabba』』nti sabbametaṃ ādīnavaṃ ekapadeneva 『『saṅkhatameta』』nti kathesi. Kulaputto taṃ sutvā arūpāvacarajjhāne nikantiṃ pariyādiyi, bhagavā tassa rūpāvacarārūpāvacaresu nikantiyā pariyādinnabhāvaṃ ñatvā arahattanikūṭaṃ gaṇhanto 『『so neva taṃ abhisaṅkharotī』』tiādimāha.
Yathā vā paneko mahāyodho ekaṃ rājānaṃ ārādhetvā satasahassuṭṭhānakaṃ gāmavaraṃ labheyya, puna rājā tassānubhāvaṃ saritvā – 『『mahānubhāvo yodho, appakaṃ tena laddha』』nti – 『『nāyaṃ tāta gāmo tuyhaṃ anucchaviko, aññaṃ catusatasahassuṭṭhānakaṃ gaṇhāhī』』ti dadeyya so sādhu devāti taṃ vissajjetvā itaraṃ gāmaṃ gaṇheyya. Rājā asampattameva ca naṃ pakkosāpetvā – 『『kiṃ te tena, ahivātarogo ettha uppajjati? Asukasmiṃ pana ṭhāne mahantaṃ nagaraṃ atthi, tattha chattaṃ ussāpetvā rajjaṃ kārehī』』ti pahiṇeyya, so tathā kareyya.
Tattha rājā viya sammāsambuddho daṭṭhabbo, mahāyodho viya pukkusāti kulaputto, paṭhamaladdhagāmo viya ānāpānacatutthajjhānaṃ, taṃ vissajjetvā itaraṃ gāmaṃ gaṇhāhīti vuttakālo viya ānāpānacatutthajjhāne nikantipariyādānaṃ katvā āruppakathanaṃ, taṃ gāmaṃ asampattameva pakkosāpetvā 『『kiṃ te tena, ahivātarogo ettha uppajjati? Asukasmiṃ ṭhāne nagaraṃ atthi, tattha chattaṃ ussāpetvā rajjaṃ kārehī』』ti vuttakālo viya arūpe saṅkhatametanti ādīnavakathanena appattāsuyeva tāsu samāpattīsu patthanaṃ nivatthāpetvā upari arahattanikūṭena desanāgahaṇaṃ.
Tattha neva abhisaṅkharotīti nāyūhati na rāsiṃ karoti. Na abhisañcetayatīti na kappeti. Bhavāya vā vibhavāya vāti vuddhiyā vā parihāniyā vā, sassatucchedavasenapi yojetabbaṃ. Na kiñci loke upādiyatīti loke rūpādīsu kiñci ekadhammampi taṇhāya na gaṇhāti, na parāmasati. Nāparaṃ itthattāyāti pajānātīti bhagavā attano buddhavisaye ṭhatvā desanāya arahattanikūṭaṃ gaṇhi. Kulaputto pana attano yathopanissayena tīṇi sāmaññaphalāni paṭivijjhi. Yathā nāma rājā suvaṇṇabhājanena nānārasabhojanaṃ bhuñjanto attano pamāṇena piṇḍaṃ vaṭṭetvā aṅke nisinnena rājakumārena piṇḍamhi ālaye dassite taṃ piṇḍaṃ upanāmeyya, kumāro attano mukhappamāṇeneva kabaḷaṃ kareyya, sesaṃ rājā sayaṃ vā bhuñjeyya, pātiyaṃ vā pakkhipeyya, evaṃ dhammarājā tathāgato attano pamāṇena arahattanikūṭaṃ gaṇhanto desanaṃ desesi, kulaputto attano yathopanissayena tīṇi sāmaññaphalāni paṭivijjhi.
Ito pubbe panassa khandhā dhātuyo āyatanānīti evarūpaṃ accantasuññataṃ tilakkhaṇāhataṃ kathaṃ kathentassa neva kaṅkhā, na vimati, nāpi – 『『evaṃ kira taṃ, evaṃ me ācariyena vutta』』nti iti kira na dandhāyitattaṃ na vitthāyitattaṃ atthi . Ekaccesu ca kira ṭhānesu buddhā aññātakavesena vicaranti, sammāsambuddho nu kho esoti ahudeva saṃsayo, ahu vimati. Yato anena anāgāmiphalaṃ paṭividdhaṃ, atha ayaṃ me satthāti niṭṭhaṃ gato. Yadi evaṃ kasmā accayaṃ na desesīti. Okāsābhāvato. Bhagavā hi yathānikkhittāya mātikāya acchinnadhāraṃ katvā ākāsagaṅgaṃ otārento viya desanaṃ desesiyeva.
363.Soti arahā. Anajjhositāti gilitvā pariniṭṭhāpetvā gahetuṃ na yutthāti pajānāti. Anabhinanditāti taṇhādiṭṭhivasena abhinandituṃ na yuttāti pajānāti.
364.Visaṃyutto naṃ vedetīti sace hissa sukhavedanaṃ ārabbha rāgānusayo, dukkhavedanaṃ ārabbha paṭighānusayo, itaraṃ ārabbha avijjānusayo uppajjeyya, saṃyutto vediyeyya nāma. Anuppajjanato pana visaṃyutto naṃ vedeti nissaṭo vippamutto. Kāyapariyantikanti kāyakoṭikaṃ. Yāva kāyapavattā uppajjitvā tato paraṃ anuppajjanavedananti attho. Dutiyapadepi eseva nayo. Anabhinanditāni sītībhavissantīti dvādasasu āyatanesu kilesānaṃ visevanassa natthitāya anabhinanditāni hutvā idha dvādasasuyeva āyatanesu nirujjhissanti. Kilesā hi nibbānaṃ āgamma niruddhāpi yattha natthi, tattha niruddhāti vuccanti. Svāyamattho – 『『etthesā taṇhā nirujjhamānā nirujjhatī』』ti samudayapañhena dīpetabbo. Tasmā bhagavā nibbānaṃ āgamma sītibhūtānipi idheva sītībhavissantīti āha. Nanu ca idha vedayitāni vuttāni, na kilesāti. Vedayitānipi kilesābhāveneva sītībhavanti. Itarathā nesaṃ sītibhāvo nāma natthīti suvuttametaṃ.
365.Evamevakhoti ettha idaṃ opammasaṃsandanaṃ – yathā hi eko puriso telapadīpassa jhāyato tele khīṇe telaṃ āsiñcati, vaṭṭiyā khīṇāya vaṭṭiṃ pakkhipati, evaṃ dīpasikhāya anupacchedova hoti, evameva puthujjano ekasmiṃ bhave ṭhito kusalākusalaṃ karoti, so tena sugatiyañca apāyesu ca nibbattatiyeva, evaṃ vedanānaṃ anupacchedova hoti. Yathā paneko dīpasikhāya ukkaṇṭhito – 『『imaṃ purisaṃ āgamma dīpasikhā na upacchijjatī』』ti nilīno tassa purisassa sīsaṃ chindeyya, evaṃ vaṭṭiyā ca telassa ca anupahārā dīpasikhā anāhārā nibbāyati, evameva vaṭṭe ukkaṇṭhito yogāvacaro arahattamaggena kusalākusalaṃ samucchindati, tassa samucchinnattā khīṇāsavassa bhikkhuno kāyassa bhedā puna vedayitāni na uppajjantīti.
Tasmāti yasmā ādimhi samādhivipassanāpaññāhi arahattaphalapaññā uttaritarā, tasmā. Evaṃ samannāgatoti iminā uttamena arahattaphalapaññādhiṭṭhānena samannāgato. Sabbadukkhakkhayeñāṇaṃ nāma arahattamagge ñāṇaṃ, imasmiṃ pana sutte arahattaphale ñāṇaṃ adhippetaṃ. Tenevāha tassa sā vimutti sacce ṭhitā akuppā hotīti.
- Ettha hi vimuttīti arahattaphalavimutti, saccanti paramatthasaccaṃ nibbānaṃ. Iti akuppārammaṇakaraṇena akuppāti vuttā. Musāti vitathaṃ. Mosadhammanti nassanasabhāvaṃ. Taṃ saccanti taṃ avitathaṃ sabhāvo. Amosadhammanti anassanasabhāvaṃ.
Tasmāti yasmā ādito samathavipassanāvasena vacīsaccato dukkhasaccasamudayasaccehi ca paramatthasaccaṃ nibbānameva uttaritaraṃ, tasmā. Evaṃ samannāgatoti iminā uttamena paramatthasaccādhiṭṭhānena samannāgato.
367.Pubbeti puthujjanakāle. Upadhīhontīti khandhūpadhi kilesūpadhi abhisaṅkhārūpadhi pañcakāmaguṇūpadhīti ime upadhayo honti. Samattā samādinnāti paripūrā gahitā paramaṭṭhā. Tasmāti yasmā ādito samathavipassanāvasena kilesapariccāgato, sotāpattimaggādīhi ca kilesapariccāgato arahattamaggeneva kilesapariccāgo uttaritaro, tasmā. Evaṃ samannāgatoti iminā uttamena cāgādhiṭṭhānena samannāgato.
368.Āghātotiādīsu āghātakaraṇavasena āghāto, byāpajjanavasena byāpādo, sampadussanavasena sampadosoti tīhi padehi dosākusalamūlameva vuttaṃ. Tasmāti yasmā ādito samathavipassanāvasena kilesavūpasamato, sotāpattimaggādīhi kilesavūpasamato ca arahattamaggeneva kilesavūpasamo uttaritaro, tasmā. Evaṃ samannāgatoti iminā uttamena upasamādhiṭṭhānena samannāgato.
369.Maññitametanti taṇhāmaññitaṃ mānamaññitaṃ diṭṭhimaññitanti tividhampi vaṭṭati. Ayamahamasmīti ettha pana ayamahanti ekaṃ taṇhāmaññitameva vaṭṭati. Rogotiādīsu ābādhaṭṭhena rogo, antodosaṭṭhena gaṇḍo, anupaviṭṭhaṭṭhena sallaṃ. Muni santoti vuccatīti khīṇāsavamuni santo nibbutoti vuccati. Yattha ṭhitanti yasmiṃ ṭhāne ṭhitaṃ. Saṃkhittenāti buddhānaṃ kira sabbāpi dhammadesanā saṃkhittāva, vitthāradesanā nāma natthi, samantapaṭṭhānakathāpi saṃkhittāyeva. Iti bhagavā desanaṃ yathānusandhiṃ pāpesi. Ugghāṭitaññūtiādīsu pana catūsu puggalesu pukkusāti kulaputto vipañcitaññū, iti vipañcitaññuvasena bhagavā imaṃ dhātuvibhaṅgasuttaṃ kathesi.
370.Na kho me, bhante, paripuṇṇaṃ pattacīvaranti kasmā kulaputtassa iddhimayapattacīvaraṃ na nibbattanti. Pubbe aṭṭhannaṃ parikkhārānaṃ adinnattā. Kulaputto hi dinnadāno katābhinīhāro, na dinnattāti na vattabbaṃ. Iddhimayapattacīvaraṃ pana pacchimabhavikānaṃyeva nibbattati, ayañca punapaṭisandhiko, tasmā na nibbattanti. Atha bhagavā sayaṃ pariyesitvā kasmā na upasampādesīti. Okāsābhāvato. Kulaputtassa āyu parikkhīṇaṃ, suddhāvāsiko anāgāmī mahābrahmā kumbhakārasālaṃ āgantvā nisinno viya ahosi. Tasmā sayaṃ na pariyesi.
Pattacīvarapariyesanaṃ pakkāmīti kāya velāya pakkāmi? Uṭṭhite aruṇe. Bhagavato kira dhammadesanāpariniṭṭhānañca aruṇuṭṭhānañca rasmivissajjanañca ekakkhaṇe ahosi. Bhagavā kira desanaṃ niṭṭhapetvāva chabbaṇṇarasmiyo vissajji, sakalakumbhakāranivesanaṃ ekapajjotaṃ ahosi, chabbaṇṇarasmiyo jālajālā puñjapuñjā hutvā vidhāvantiyo sabbadisābhāge suvaṇṇapaṭapariyonaddhe viya ca nānāvaṇṇakusumaratanavisarasamujjale viya ca akaṃsu. Bhagavā 『『nagaravāsino maṃ passantū』』ti adhiṭṭhāsi. Nagaravāsino bhagavantaṃ disvāva 『『satthā kira āgato, kumbhakārasālāya kira nisinno』』ti aññamaññassa ārocetvā rañño ārocesuṃ.
Rājā āgantvā satthāraṃ vanditvā, 『『bhante, kāya velāya āgatatthā』』ti pucchi. Hiyyo sūriyatthaṅgamanavelāya mahārājāti. Kena kammena bhagavāti? Tumhākaṃ sahāyo pukkusāti rājā tumhehi pahitaṃ sāsanaṃ sutvā nikkhamitvā pabbajitvā maṃ uddissa āgacchanto sāvatthiṃ atikkamma pañcacattālīsa yojanāni āgantvā imaṃ kumbhakārasālaṃ pavisitvā nisīdi, ahaṃ tassa saṅgahatthaṃ āgantvā dhammakathaṃ kathesiṃ, kulaputto tīṇi phalāni paṭivijjhi mahārājāti. Idāni kahaṃ, bhanteti? Upasampadaṃ yācitvā aparipuṇṇapattacīvaratāya pattacīvarapariyesanatthaṃ gato mahārājāti. Rājā kulaputtassa gatadisābhāgena agamāsi. Bhagavāpi ākāsenāgantvā jetavanagandhakuṭimhiyeva pāturahosi.
Kulaputtopi pattacīvaraṃ pariyesamāno neva bimbisārarañño na takkasīlakānaṃ jaṅghavāṇijānaṃ santikaṃ agamāsi. Evaṃ kirassa ahosi – 『『na kho me kukkuṭassa viya tattha tattha manāpāmanāpameva vicinitvā pattacīvaraṃ pariyesituṃ yuttaṃ, mahantaṃ nagaraṃ vajjitvā udakatitthasusānasaṅkāraṭṭhānaantaravīthīsu pariyesissāmī』』ti antaravīthiyaṃ saṅkārakūṭesu tāva pilotikaṃ pariyesituṃ āraddho.
Jīvitā voropesīti etasmiṃ saṅkārakūṭe pilotikaṃ olokentaṃ vibbhantā taruṇavacchā gāvī upadhāvitvā siṅgena vijjhitvā ghātesi. Chātakajjhatto kulaputto ākāseyeva āyukkhayaṃ patvā patito. Saṅkāraṭṭhāne adhomukhaṭṭhapitā suvaṇṇapaṭimā viya ahosi, kālaṅkato ca pana avihābrahmaloke nibbatti, nibbattamattova arahattaṃ pāpuṇi. Avihābrahmaloke kira nibbattamattāva satta janā arahattaṃ pāpuṇiṃsu. Vuttañhetaṃ –
『『Avihaṃ upapannāse, vimuttā satta bhikkhavo;
Rāgadosaparikkhīṇā, tiṇṇā loke visattikaṃ.
Ke ca te ataruṃ paṅkaṃ, maccudheyyaṃ suduttaraṃ;
Ke hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccaguṃ.
Upako palagaṇḍo ca, pukkusāti ca te tayo;
Bhaddiyo khaṇḍadevo ca, bāhuraggi ca siṅgiyo;
Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagu』』nti. (saṃ. ni. 1.50, 105);
Bimbisāropi 『『mayhaṃ sahāyo mayā pesitasāsanamattaṃ vācetvā hatthagataṃ rajjaṃ pahāya ettakaṃ addhānaṃ āgato, dukkaraṃ kataṃ kulaputtena, pabbajitasakkārena taṃ sakkarissāmī』』ti 『『pariyesatha me sahāyaka』』nti tattha tattha pesesi. Pesitā taṃ addasaṃsu saṅkāraṭṭhāne patitaṃ, disvā āgamma rañño ārocesuṃ. Rājā gantvā kulaputtaṃ disvā – 『『na vata, bho, labhimhā sahāyakassa sakkāraṃ kātuṃ, anātho me jāto sahāyako』』ti. Paridevitvā kulaputtaṃ mañcakena gaṇhāpetvā yuttokāse ṭhapetvā anupasampannassa sakkāraṃ kātuṃ jānanābhāvena nhāpakakappakādayo pakkosāpetvā kulaputtaṃ sīsaṃ nhāpetvā suddhavatthāni nivāsāpetvā rājavesena alaṅkārāpetvā sovaṇṇasivikaṃ āropetvā sabbatāḷāvacaragandhamālādīhi pūjaṃ karonto nagarā nīharitvā bahūhi gandhakaṭṭhehi mahācitakaṃ kāretvā kulaputtassa sarīrakiccaṃ katvā dhātuyo ādāya cetiyaṃ patiṭṭhapesi. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Dhātuvibhaṅgasuttavaṇṇanā niṭṭhitā.
- Saccavibhaṅgasuttavaṇṇanā
371.Evaṃme sutanti saccavibhaṅgasuttaṃ. Tattha ācikkhanāti idaṃ dukkhaṃ ariyasaccaṃ nāma…pe… ayaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ nāmāti. Sesapadesupi eseva nayo. Apicettha paññāpanā nāma dukkhasaccādīnaṃ ṭhapanā. Āsanaṃ ṭhapento hi āsanaṃ paññapetīti vuccati. Paṭṭhapanāti paññāpanā. Vivaraṇāti vivaṭakaraṇā. Vibhajanāti vibhāgakiriyā. Uttānīkammanti pākaṭabhāvakaraṇaṃ.
Anuggāhakāti āmisasaṅgahena dhammasaṅgahenāti dvīhipi saṅgahehi anuggāhakā. Janetāti janikā mātā. Āpādetāti posetā. Posikamātā viya moggallānoti dīpeti. Janikamātā hi nava vā dasa vā māse loṇambilādīni pariharamānā kucchiyā dārakaṃ dhāretvā kucchito nikkhantaṃ posikamātaraṃ dhātiṃ paṭicchāpeti. Sā khīranavanītādīhi dārakaṃ posetvā vaḍḍheti, so vuddhimāgamma yathāsukhaṃ vicarati. Evameva sāriputto attano vā paresaṃ vā santike pabbajite dvīhi saṅgahehi saṅgaṇhanto gilāne paṭijagganto kammaṭṭhāne yojetvā sotāpannabhāvaṃ ñatvā apāyabhayehi vuṭṭhitakālato paṭṭhāya – 『『idāni paccattapurisakārena uparimagge nibbattessantī』』ti tesu anapekkho hutvā aññe nave nave ovadati. Mahāmoggallānopi attano vā paresaṃ vā santike pabbajite tatheva saṅgaṇhitvā kammaṭṭhāne yojetvā heṭṭhā tīṇi phalāni pattesupi anapekkhataṃ na āpajjati. Kasmā? Evaṃ kirassa hoti – vuttaṃ bhagavatā – 『『seyyathāpi, bhikkhave, appamattakopi gūtho duggandho hoti…pe… appamattakampi muttaṃ… kheḷo… pubbo… lohitaṃ duggandhaṃ hoti, evameva kho ahaṃ, bhikkhave, appamattakampi bhavaṃ na vaṇṇemi antamaso accharāsaṅghatamattampī』』ti (a. ni. 1.320-321). Tasmā yāva arahattaṃ na pāpuṇanti, tāva tesu anapekkhataṃ anāpajjitvā arahattaṃ pattesuyeva āpajjatīti. Tenāha bhagavā – 『『seyyathāpi, bhikkhave, janetā evaṃ sāriputto. Seyyathāpi jātassa āpādetā, evaṃ moggallāno. Sāriputto, bhikkhave, sotāpattiphale vineti, moggallāno uttamatthe』』ti. Pahotīti sakkoti.
Dukkheñāṇanti savanasammasanapaṭivedhañāṇaṃ, tathā dukkhasamudaye. Dukkhanirodhe savanapaṭivedhañāṇanti vaṭṭati, tathā dukkhanirodhagāminiyā paṭipadāya. Nekkhammasaṅkappādīsu kāmapaccanīkaṭṭhena, kāmato nissaṭabhāvena vā, kāmaṃ sammasantassa uppannoti vā, kāmapadaghātaṃ kāmavūpasamaṃ karonto uppannoti vā, kāmavivittante uppannoti vā nekkhammasaṅkappo. Sesapadadvayepi eseva nayo. Sabbepi cete pubbabhāge nānācittesu, maggakkhaṇe ekacitte labbhanti. Tatra hi micchāsaṅkappacetanāya samugghātako ekova saṅkappo labbhati, na nānā labbhati . Sammāvācādayopi pubbabhāge nānācittesu, vuttanayeneva maggakkhaṇe ekacitte labbhanti. Ayamettha saṅkhepo, vitthārena pana saccakathā visuddhimagge ca sammādiṭṭhisutte (ma. ni. 1.89 ādayo) ca vuttāyevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Saccavibhaṅgasuttavaṇṇanā niṭṭhitā.
- Dakkhiṇāvibhaṅgasuttavaṇṇanā
376.Evaṃme sutanti dakkhiṇāvibhaṅgasuttaṃ. Tattha mahāpajāpati gotamīti gotamīti gottaṃ. Nāmakaraṇadivase panassā laddhasakkārā brāhmaṇā lakkhaṇasampattiṃ disvā – 『『sace ayaṃ dhītaraṃ labhissati, cakkavattirañño aggamahesī bhavissati. Sace puttaṃ labhissati, cakkavattirājā bhavissatīti ubhayathāpi mahatīyevassā pajā bhavissatī』』ti byākariṃsu. Athassā mahāpajāpatīti nāmaṃ akaṃsu. Idha pana gottena saddhiṃ saṃsanditvā mahāpajāpatigotamīti vuttaṃ. Navanti ahataṃ. Sāmaṃ vāyitanti na sahattheneva vāyitaṃ, ekadivasaṃ pana dhātigaṇaparivutā sippikānaṃ vāyanaṭṭhānaṃ āgantvā vemakoṭiṃ gahetvā vāyanākāraṃ akāsi. Taṃ sandhāyetaṃ vuttaṃ.
Kadā pana gotamiyā bhagavato dussayugaṃ dātuṃ cittaṃ uppannanti. Abhisambodhiṃ patvā paṭhamagamanena kapilapuraṃ āgatakāle. Tadā hi piṇḍāya paviṭṭhaṃ satthāraṃ gahetvā suddhodanamahārājā sakaṃ nivesanaṃ pavesesi, atha bhagavato rūpasobhaggaṃ disvā mahāpajāpatigotamī cintesi – 『『sobhati vata me puttassa attabhāvo』』ti. Athassā balavasomanassaṃ uppajji. Tato cintesi – 『『mama puttassa ekūnatiṃsa vassāni agāramajjhe vasantassa antamaso mocaphalamattampi mayā dinnakameva ahosi, idānipissa cīvarasāṭakaṃ dassāmī』』ti. 『『Imasmiṃ kho pana rājagehe bahūni mahagghāni vatthāni atthi, tāni maṃ na tosenti, sahatthā katameva maṃ toseti, sahatthā katvā dassāmī』』ti cittaṃ uppādesi.
Athantarāpaṇā kappāsaṃ āharāpetvā sahattheneva pisitvā pothetvā sukhumasuttaṃ kantitvā antovatthusmiṃyeva sālaṃ kārāpetvā sippike pakkosāpetvā sippikānaṃ attano paribhogakhādanīyabhojanīyameva datvā vāyāpesi, kālānukālañca dhātigaṇaparivutā gantvā vemakoṭiṃ aggahesi. Niṭṭhitakāle sippikānaṃ mahāsakkāraṃ katvā dussayugaṃ gandhasamugge pakkhipitvā vāsaṃ gāhāpetvā – 『『mayhaṃ puttassa cīvarasāṭakaṃ gahetvā gamissāmī』』ti rañño ārocesi . Rājā maggaṃ paṭiyādāpesi, vīthiyo sammajjitvā puṇṇaghaṭe ṭhapetvā dhajapaṭākā ussāpetvā rājagharadvārato paṭṭhāya yāva nigrodhārāmā maggaṃ paṭiyādāpetvā pupphābhikiṇṇaṃ akaṃsu. Mahāpajāpatipi sabbālaṅkāraṃ alaṅkaritvā dhātigaṇaparivutā samuggaṃ sīse ṭhapetvā bhagavato santikaṃ gantvā idaṃ me, bhante, navaṃ dussayugantiādimāha.
Dutiyampi khoti 『『saṅghe gotami dehī』』ti vutte – 『『pahomahaṃ, bhante, dussakoṭṭhāgārato bhikkhusatassāpi bhikkhusahassassāpi bhikkhusatasahassassāpi cīvaradussāni dātuṃ, idaṃ pana me bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ, taṃ me, bhante, bhagavā paṭiggaṇhātū』』ti nimantayamānā āha. Evaṃ yāvatatiyaṃ yāci, bhagavāpi paṭikkhipiyeva.
Kasmā pana bhagavā attano diyyamānaṃ bhikkhusaṅghassa dāpetīti? Mātari anukampāya. Evaṃ kirassa ahosi – 『『imissā maṃ ārabbha pubbacetanā muñcacetanā paracetanāti tisso cetanā uppannā, bhikkhusaṅghampissā ārabbha uppajjantu, evamassā cha cetanā ekato hutvā dīgharattaṃ hitāya sukhāya pavattissantī』』ti. Vitaṇḍavādī panāha – 『『saṅghe dinnaṃ mahapphalanti tasmā evaṃ vutta』』nti. So vattabbo – 『『kiṃ tvaṃ satthu dinnato saṅghe dinnaṃ mahapphalataraṃ vadasī』』ti āma vadāmīti. Suttaṃ āharāti. Saṅghe gotami dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cāti. Kiṃ panassa suttassa ayameva atthoti ? Āma ayamevāti. Yadi evaṃ 『『tena hānanda, vighāsādānaṃ pūvaṃ dehī』』ti ca (pāci. 269) 『『tena hi tva, kaccāna, vighāsādānaṃ guḷaṃ dehī』』ti (mahāva. 284) ca vacanato vighāsādānaṃ dinnaṃ mahapphalatarañca bhaveyya. Evampi hi 『『satthā attano diyyamānaṃ dāpetī』』ti. Rājarājamahāmattādayopi attano āgataṃ paṇṇākāraṃ hatthigopakādīnaṃ dāpenti, te rājādīhi mahantatarā bhaveyyuṃ. Tasmā mā evaṃ gaṇha –
『『Nayimasmiṃ loke parasmiṃ vā pana,
Buddhena seṭṭho sadiso vā vijjati;
Yamāhuneyyānamaggataṃ gato,
Puññatthikānaṃ vipulaphalesina』』nti. –
Vacanato hi satthārā uttaritaro dakkhiṇeyyo nāma natthi. Evamassā cha cetanā ekato hutvā dīgharattaṃ hitāya sukhāya bhavissantīti sandhāya yāvatatiyaṃ paṭibāhitvā saṅghassa dāpesi.
Pacchimāya janatāya saṅghe cittīkārajananatthaṃ cāpi evamāha. Evaṃ kirassa ahosi – 『『ahaṃ na ciraṭṭhitiko, mayhaṃ pana sāsanaṃ bhikkhusaṅghe patiṭṭhahissati, pacchimā janatā saṅghe cittīkāraṃ janetū』』ti yāvatatiyaṃ paṭibāhitvā saṅghassa dāpesi. Evañhi sati – 『『satthā attano diyyamānampi saṅghassa dāpesi, saṅgho nāma dakkhiṇeyyo』』ti pacchimā janatā saṅghe cittīkāraṃ uppādetvā cattāro paccaye dātabbe maññissati, saṅgho catūhi paccayehi akilamanto buddhavacanaṃ uggahetvā samaṇadhammaṃ karissati. Evaṃ mama sāsanaṃ pañca vassasahassāni ṭhassatīti. 『『Paṭiggaṇhātu, bhante, bhagavā』』ti vacanatopi cetaṃ veditabbaṃ 『『satthārā uttaritaro dakkhiṇeyyo nāma natthī』』ti. Na hi ānandattherassa mahāpajāpatiyā āghāto vā veraṃ vā atthi. Na thero – 『『tassā dakkhiṇā mā mahapphalā ahosī』』ti icchati. Paṇḍito hi thero bahussuto sekkhapaṭisambhidāpatto , so satthu dinnassa mahapphalabhāve sampassamānova paṭiggaṇhātu, bhante, bhagavāti gahaṇatthaṃ yāci.
Puna vitaṇḍavādī āha – 『『saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā』』ti vacanato satthā saṅghapariyāpanno vāti. So vattabbo – 『『jānāsi pana tvaṃ kati saraṇāni, kati aveccappasādā』』ti jānanto tīṇīti vakkhati, tato vattabbo – tava laddhiyā satthu saṅghapariyāpannattā dveyeva honti. Evaṃ sante ca – 『『anujānāmi, bhikkhave, imehi tīhi saraṇagamanehi pabbajjaṃ upasampada』』nti (mahāva. 34) evaṃ anuññātā pabbajjāpi upasampadāpi na ruhati. Tato tvaṃ neva pabbajito asi, na gihi. Sammāsambuddhe ca gandhakuṭiyaṃ nisinne bhikkhū uposathampi pavāraṇampi saṅghakammānipi karonti, tāni satthu saṅghapariyāpannattā kuppāni bhaveyyuṃ, na ca honti. Tasmā na vattabbametaṃ 『『satthā saṅghapariyāpanno』』ti.
377.Āpādikāti saṃvaḍḍhikā, tumhākaṃ hatthapādesu hatthapādakiccaṃ asādhentesu hatthe ca pāde ca vaḍḍhetvā paṭijaggikāti attho. Posikāti divasassa dve tayo vāre nhāpetvā bhojetvā pāyetvā tumhe posesi. Thaññaṃ pāyesīti nandakumāro kira bodhisattato katipāheneva daharo, tasmiṃ jāte mahāpajāpati attano puttaṃ dhātīnaṃ datvā sayaṃ bodhisattassa dhātikiccaṃ sādhayamānā attano thaññaṃ pāyesi. Taṃ sandhāya thero evamāha. Iti mahāpajāpatiyā bahūpakārataṃ kathetvā idāni tathāgatassa bahūpakārataṃ dassento bhagavāpi, bhantetiādimāha. Tattha bhagavantaṃ, bhante, āgammāti bhagavantaṃ paṭicca nissāya sandhāya.
- Atha bhagavā dvīsu upakāresu atirekataraṃ anumodanto evametantiādimāha. Tattha yaṃ hānanda, puggalo puggalaṃ āgammāti yaṃ ācariyapuggalaṃ antevāsikapuggalo āgamma. Imassānanda, puggalassa iminā puggalenāti imassa ācariyapuggalassa iminā antevāsikapuggalena. Na suppaṭikāraṃ vadāmīti paccūpakāraṃ na sukaraṃ vadāmi, abhivādanādīsu ācariyaṃ disvā abhivādanakaraṇaṃ abhivādanaṃ nāma. Yasmiṃ vā disābhāge ācariyo vasati, iriyāpathe vā kappento tadabhimukho vanditvā gacchati, vanditvā nisīdati, vanditvā nipajjati, ācariyaṃ pana dūratova disvā paccuṭṭhāya paccuggamanakaraṇaṃ paccuṭṭhānaṃ nāma. Ācariyaṃ pana disvā añjaliṃ paggayha sīse ṭhapetvā ācariyaṃ namassati, yasmiṃ vā disābhāge so vasati, tadabhimukhopi tatheva namassati, gacchantopi ṭhitopi nisinnopi añjaliṃ paggayha namassatiyevāti idaṃ añjalikammaṃ nāma. Anucchavikakammassa pana karaṇaṃ sāmīcikammaṃ nāma. Cīvarādīsu cīvaraṃ dento na yaṃ vā taṃ vā deti, mahagghaṃ satamūlikampi pañcasatamūlikampi sahassamūlikampi detiyeva . Piṇḍapātādīsupi eseva nayo. Kiṃ bahunā, catūhi paṇītapaccayehi cakkavāḷantaraṃ pūretvā sinerupabbatena kūṭaṃ gahetvā dentopi ācariyassa anucchavikaṃ kiriyaṃ kātuṃ na sakkotiyeva.
379.Cuddasa kho panimāti kasmā ārabhi? Idaṃ suttaṃ pāṭipuggalikaṃ dakkhiṇaṃ ārabbha samuṭṭhitaṃ. Ānandattheropi 『『paṭiggaṇhātu, bhante, bhagavā』』ti pāṭipuggalikadakkhiṇaṃyeva samādapeti, cuddasasu ca ṭhānesu dinnadānaṃ pāṭipuggalikaṃ nāma hotīti dassetuṃ imaṃ desanaṃ ārabhi. Ayaṃ paṭhamāti ayaṃ dakkhiṇā guṇavasenapi paṭhamā jeṭṭhakavasenapi. Ayañhi paṭhamā aggā jeṭṭhikā, imissā dakkhiṇāya pamāṇaṃ nāma natthi. Dutiyatatiyāpi paramadakkhiṇāyeva, sesā paramadakkhiṇabhāvaṃ na pāpuṇanti. Bāhirake kāmesu vītarāgeti kammavādikiriyavādimhi lokiyapañcābhiññe. Puthujjanasīlavanteti puthujjanasīlavā nāma gosīladhātuko hoti, asaṭho amāyāvī paraṃ apīḷetvā dhammena samena kasiyā vā vaṇijjāya vā jīvikaṃ kappetā. Puthujjanadussīleti puthujjanadussīlā nāma kevaṭṭamacchabandhādayo paraṃ pīḷāya jīvikaṃ kappetā.
Idāni pāṭipuggalikadakkhiṇāya vipākaṃ paricchindanto tatrānandātiādimāha. Tattha tiracchānagateti yaṃ guṇavasena upakāravasena posanatthaṃ dinnaṃ, idaṃ na gahitaṃ. Yampi ālopaaḍḍhaālopamattaṃ dinnaṃ, tampi na gahitaṃ. Yaṃ pana sunakhasūkarakukkuṭakākādīsu yassa kassaci sampattassa phalaṃ paṭikaṅkhitvā yāvadatthaṃ dinnaṃ, idaṃ sandhāya vuttaṃ 『『tiracchānagate dānaṃ datvā』』ti. Sataguṇāti satānisaṃsā. Pāṭikaṅkhitabbāti icchitabbā. Idaṃ vuttaṃ hoti – ayaṃ dakkhiṇā āyusataṃ vaṇṇasataṃ sukhasataṃ balasataṃ paṭibhānasatanti pañca ānisaṃsasatāni deti, attabhāvasate āyuṃ deti, vaṇṇaṃ, sukhaṃ, balaṃ, paṭibhānaṃ deti, nipparitasaṃ karoti. Bhavasatepi vutte ayameva attho. Iminā upāyena sabbattha nayo netabbo.
Sotāpattiphalasacchikiriyāya paṭipanneti ettha heṭṭhimakoṭiyā tisaraṇaṃ gato upāsakopi sotāpattiphalasacchikiriyāya paṭipanno nāma, tasmiṃ dinnadānampi asaṅkhyeyyaṃ appameyyaṃ. Pañcasīle patiṭṭhitassa tato uttari mahapphalaṃ, dasasīle patiṭṭhitassa tato uttari, tadahupabbajitassa sāmaṇerassa tato uttari, upasampannabhikkhuno tato uttari, upasampannasseva vattasampannassa tato uttari, vipassakassa tato uttari, āraddhavipassakassa tato uttari, uttamakoṭiyā pana maggasamaṅgī sotāpattiphalasacchikiriyāya paṭipanno nāma. Etassa dinnadānaṃ tato uttari mahapphalameva.
Kiṃ pana maggasamaṅgissa sakkā dānaṃ dātunti? Āma sakkā. Āraddhavipassako hi pattacīvaramādāya gāmaṃ piṇḍāya pavisati, tassa gehadvāre ṭhitassa hatthato pattaṃ gahetvā khādanīyabhojanīyaṃ pakkhipanti. Tasmiṃ khaṇe bhikkhuno maggavuṭṭhānaṃ hoti, idaṃ dānaṃ maggasamaṅgino dinnaṃ nāma hoti. Atha vā panesa āsanasālāya nisinno hoti, manussā gantvā patte khādanīyabhojanīyaṃ ṭhapenti, tasmiṃ khaṇe tassa maggavuṭṭhānaṃ hoti, idampi dānaṃ maggasamaṅgino dinnaṃ nāma. Atha vā panassa vihāre vā āsanasālāya vā nisinnassa upāsakā pattaṃ ādāya attano gharaṃ gantvā khādanīyabhojanīyaṃ pakkhipanti, tasmiṃ khaṇe tassa maggavuṭṭhānaṃ hoti, idampi dānaṃ maggasamaṅgino dinnaṃ nāma. Tattha soṇḍiyaṃ udakassa viya sotāpattiphalasacchikiriyāya paṭipanne dinnadānassa asaṅkhyeyyatā veditabbā. Tāsu tāsu mahānadīsu mahāsamudde ca udakassa viya sotāpannādīsu dinnadānassa uttaritaravasena asaṅkhyeyyatā veditabbā. Pathaviyā khayamaṇḍalamatte padese paṃsuṃ ādiṃ katvā yāva mahāpathaviyā paṃsuno appameyyatāyapi ayamattho dīpetabbo.
380.Satta kho panimāti kasmā ārabhi? 『『Saṅghe gotami dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā』』ti hi vuttaṃ, tattha sattasu ṭhānesu dinnadānaṃ saṅghe dinnaṃ nāma hotīti dassetuṃ imaṃ desanaṃ ārabhi. Tattha buddhappamukhe ubhatosaṅgheti ekato bhikkhusaṅgho, ekato bhikkhunisaṅgho, satthā majjhe nisinno hotīti ayaṃ buddhappamukho ubhatosaṅgho nāma. Ayaṃ paṭhamāti imāya dakkhiṇāya samappamāṇā dakkhiṇā nāma natthi. Dutiyadakkhiṇādayo pana etaṃ paramadakkhiṇaṃ na pāpuṇanti.
Kiṃ pana tathāgate parinibbute buddhappamukhassa ubhatosaṅghassa dānaṃ dātuṃ sakkāti? Sakkā. Kathaṃ? Ubhatosaṅghassa hi pamukhe sadhātukaṃ paṭimaṃ āsane ṭhapetvā ādhārakaṃ ṭhapetvā dakkhiṇodakaṃ ādiṃ katvā sabbaṃ satthu paṭhamaṃ datvā ubhatosaṅghassa dātabbaṃ, evaṃ buddhappamukhassa ubhatosaṅghassa dānaṃ dinnaṃ nāma hoti. Tattha yaṃ satthu dinnaṃ, taṃ kiṃ kātabbanti? Yo satthāraṃ paṭijaggati vattasampanno bhikkhu, tassa dātabbaṃ. Pitusantakañhi puttassa pāpuṇāti, bhikkhusaṅghassa dātumpi vaṭṭati, sappitelāni pana gahetvā dīpā jalitabbā, sāṭakaṃ gahetvā paṭākā āropetabbāti. Bhikkhusaṅgheti aparicchinnakamahābhikkhusaṅghe. Bhikkhunisaṅghepi eseva nayo.
Gotrabhunoti gottamattakameva anubhavamānā, nāmamattasamaṇāti attho. Kāsāvakaṇṭhāti kāsāvakaṇṭhanāmakā. Te kira ekaṃ kāsāvakhaṇḍaṃ hatthe vā gīvāya vā bandhitvā vicarissanti . Gharadvāraṃ pana tesaṃ puttabhariyā kasivaṇijjādikammāni ca pākatikāneva bhavissanti. Tesu dussīlesu saṅghaṃ uddissa dānaṃ dassantīti ettha dussīlasaṅghanti na vuttaṃ. Saṅgho hi dussīlo nāma natthi. Dussīlā pana upāsakā tesu dussīlesu bhikkhusaṅghaṃ uddissa saṅghassa demāti dānaṃ dassanti. Iti bhagavatā buddhappamukhe saṅghe dinnadakkhiṇāpi guṇasaṅkhāya asaṅkhyeyyāti vuttaṃ. Kāsāvakaṇṭhasaṅghe dinnadakkhiṇāpi guṇasaṅkhāyeva asaṅkhyeyyāti vuttā. Saṅghagatā dakkhiṇā hi saṅghe cittīkāraṃ kātuṃ sakkontassa hoti, saṅghe pana cittīkāro dukkaro hoti.
Yo hi saṅghagataṃ dakkhiṇaṃ dassāmīti deyyadhammaṃ paṭiyādetvā vihāraṃ gantvā, – 『『bhante, saṅghaṃ uddissa ekaṃ theraṃ dethā』』ti vadati, atha saṅghato sāmaṇeraṃ labhitvā 『『sāmaṇero me laddho』』ti aññathattaṃ āpajjati, tassa dakkhiṇā saṅghagatā na hoti. Mahātheraṃ labhitvāpi 『『mahāthero me laddho』』ti somanassaṃ uppādentassāpi na hotiyeva. Yo pana sāmaṇeraṃ vā upasampannaṃ vā daharaṃ vā theraṃ vā bālaṃ vā paṇḍitaṃ vā yaṃkiñci saṅghato labhitvā nibbematiko hutvā saṅghassa demīti saṅghe cittīkāraṃ kātuṃ sakkoti, tassa dakkhiṇā saṅghagatā nāma hoti. Parasamuddavāsino kira evaṃ karonti.
Tattha hi eko vihārasāmi kuṭumbiko 『『saṅghagataṃ dakkhiṇaṃ dassāmī』』ti saṅghato uddisitvā ekaṃ bhikkhuṃ dethāti yāci. So ekaṃ dussīlabhikkhuṃ labhitvā nisinnaṭṭhānaṃ opuñjāpetvā āsanaṃ paññāpetvā upari vitānaṃ bandhitvā gandhadhūmapupphehi pūjetvā pāde dhovitvā telena makkhetvā buddhassa nipaccakāraṃ karonto viya saṅghe cittīkārena deyyadhammaṃ adāsi. So bhikkhu pacchābhattaṃ vihārajagganatthāya kudālakaṃ dethāti gharadvāraṃ āgato, upāsako nisinnova kudālaṃ pādena khipitvā 『『gaṇhā』』ti adāsi. Tamenaṃ manussā āhaṃsu – 『『tumhehi pātova etassa katasakkāro vattuṃ na sakkā, idāni upacāramattakampi natthi, kiṃ nāmeta』』nti. Upāsako – 『『saṅghassa so ayyā cittīkāro, na etassā』』ti āha. Kāsāvakaṇṭhasaṅghassa dinnadakkhiṇaṃ pana ko sodhetīti? Sāriputtamoggallānādayo asīti mahātherā sodhentīti. Apica therā ciraparinibbutā, there ādiṃ katvā yāvajja dharamānā khīṇāsavā sodhentiyeva.
Na tvevāhaṃ, ānanda, kenaci pariyāyena saṅghagatāya dakkhiṇāyāti ettha atthi buddhappamukho saṅgho, atthi etarahi saṅgho, atthi anāgate kāsāvakaṇṭhasaṅgho. Buddhappamukho saṅgho etarahi saṅghena na upanetabbo, etarahi saṅgho anāgate kāsāvakaṇṭhasaṅghena saddhiṃ na upanetabbo. Tena teneva samayena kathetabbaṃ. Saṅghato uddisitvā gahitasamaṇaputhujjano hi pāṭipuggaliko sotāpanno, saṅghe cittīkāraṃ kātuṃ sakkontassa puthujjanasamaṇe dinnaṃ mahapphalataraṃ. Uddisitvā gahito sotāpanno pāṭipuggaliko sakadāgāmītiādīsupi eseva nayo. Saṅghe cittīkāraṃ kātuṃ sakkontassa hi khīṇāsave dinnadānato uddisitvā gahite dussīlepi dinnaṃ mahapphalatarameva . Yaṃ pana vuttaṃ 『『sīlavato kho, mahārāja, dinnaṃ mahapphalaṃ, no tathā dussīle』』ti, taṃ imaṃ nayaṃ pahāya 『『catasso kho imānanda, dakkhiṇā visuddhiyo』』ti imasmiṃ catukke daṭṭhabbaṃ.
381.Dāyakato visujjhatīti mahapphalabhāvena visujjhati, mahapphalā hotīti attho. Kalyāṇadhammoti sucidhammo, na pāpadhammo. Dāyakato visujjhatīti cettha vessantaramahārājā kathetabbo. So hi jūjakabrāhmaṇassa dārake datvā pathaviṃ kampesi.
Paṭiggāhakatovisujjhatīti ettha kalyāṇīnadīmukhadvāravāsikevaṭṭo kathetabbo. So kira dīghasomattherassa tikkhattumpi piṇḍapātaṃ datvā maraṇamañce nipanno 『『ayyassa maṃ dīghasomattherassa dinnapiṇḍapāto uddharatī』』ti āha.
Neva dāyakatoti ettha vaḍḍhamānavāsiluddako kathetabbo. So kira petadakkhiṇaṃ dento ekassa dussīlasseva tayo vāre adāsi, tatiyavāre 『『amanusso dussīlo maṃ vilumpatī』』ti viravi, ekassa sīlavantabhikkhuno datvā pāpitakāleyevassa pāpuṇi.
Dāyakato ceva visujjhatīti ettha asadisadānaṃ kathetabbaṃ.
Sā dakkhiṇā dāyakato visujjhatīti ettha yathā nāma cheko kassako asārampi khettaṃ labhitvā samaye kasitvā paṃsuṃ apanetvā sārabījāni patiṭṭhapetvā rattindivaṃ ārakkhe pamādaṃ anāpajjanto aññassa sārakhettato adhikataraṃ dhaññaṃ labhati, evaṃ sīlavā dussīlassa datvāpi phalaṃ mahantaṃ adhigacchatīti. Iminā upāyena sabbapadesu visujjhanaṃ veditabbaṃ.
Vītarāgo vītarāgesūti ettha vītarāgo nāma anāgāmī, arahā pana ekantavītarāgova, tasmā arahatā arahato dinnadānameva aggaṃ. Kasmā? Bhavālayassa bhavapatthanāya abhāvato. Nanu khīṇāsavo dānaphalaṃ na saddahatīti? Dānaphalaṃ saddahantā khīṇāsavasadisā na honti. Khīṇāsavena katakammaṃ pana nicchandarāgattā kusalaṃ vā akusalaṃ vā na hoti, kiriyaṭṭhāne tiṭṭhati, tenevassa dānaṃ aggaṃ hotīti vadanti.
Kiṃ pana sammāsambuddhena sāriputtattherassa dinnaṃ mahapphalaṃ, udāhu sāriputtattherena sammāsambuddhassa dinnanti. Sammāsambuddhena sāriputtattherassa dinnaṃ mahapphalanti vadanti. Sammāsambuddhañhi ṭhapetvā añño dānassa vipākaṃ jānituṃ samattho nāma natthi. Dānañhi catūhi sampadāhi dātuṃ sakkontassa tasmiṃyeva attabhāve vipākaṃ deti. Tatrimā sampadā – deyyadhammassa dhammena samena paraṃ apīḷetvā uppannatā, pubbacetanādivasena cetanāya mahattatā, khīṇāsavabhāvena guṇātirekatā, taṃdivasaṃ nirodhato vuṭṭhitabhāvena vatthusampannatāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Dakkhiṇāvibhaṅgasuttavaṇṇanā niṭṭhitā.
Catutthavaggavaṇṇanā niṭṭhitā.
-
Saḷāyatanavaggo
-
Anāthapiṇḍikovādasuttavaṇṇanā
383.Evaṃme sutanti anāthapiṇḍikovādasuttaṃ. Tattha bāḷhagilānoti adhimattagilāno maraṇaseyyaṃ upagato. Āmantesīti gahapatissa kira yāva pādā vahiṃsu, tāva divase sakiṃ vā dvikkhattuṃ vā tikkhattuṃ vā buddhupaṭṭhānaṃ akhaṇḍaṃ akāsi. Yattakañcassa satthu upaṭṭhānaṃ ahosi, tattakaṃyeva mahātherānaṃ. So ajja gamanapādassa pacchinnattā anuṭṭhānaseyyaṃ upagato sāsanaṃ pesetukāmo aññataraṃ purisaṃ āmantesi. Tenupasaṅkamīti bhagavantaṃ āpucchitvā sūriyatthaṅgamanavelāya upasaṅkami.
384.Paṭikkamantīti osakkanti, tanukā bhavanti. Abhikkamantīti abhivaḍḍhanti ottharanti, balavatiyo honti.
Abhikkamosānaṃ paññāyati no paṭikkamoti yasmiñhi samaye māraṇantikā vedanā uppajjati, uparivāte jalitaggi viya hoti, yāva usmā na pariyādiyati, tāva mahatāpi upakkamena na sakkā vūpasametuṃ, usmāya pana pariyādinnāya vūpasammati.
- Athāyasmā sāriputto cintesi – 『『ayaṃ mahāseṭṭhissa vedanā māraṇantikā, na sakkā paṭibāhituṃ, avasesā kathā niratthakā, dhammakathamassa kathessāmī』』ti. Atha naṃ taṃ kathento tasmātihātiādimāha. Tattha tasmāti yasmā cakkhuṃ tīhi gāhehi gaṇhanto uppannaṃ māraṇantikaṃ vedanaṃ paṭibāhituṃ samattho nāma natthi, tasmā. Na cakkhuṃ upādiyissāmīti cakkhuṃ tīhi gāhehi na gaṇhissāmi. Na ca me cakkhunissitaṃ viññāṇanti viññāṇañcāpi me cakkhunissitaṃ na bhavissati. Na rūpanti heṭṭhā āyatanarūpaṃ kathitaṃ, imasmiṃ ṭhāne sabbampi kāmabhavarūpaṃ kathento evamāha.
386.Na idhalokanti vasanaṭṭhānaṃ vā ghāsacchādanaṃ vā na upādiyissāmīti attho. Idañhi paccayesu aparitassanatthaṃ kathitaṃ. Na paralokanti ettha pana manussalokaṃ ṭhapetvā sesā paralokā nāma. Idaṃ – 『『asukadevaloke nibbattitvā asukaṭṭhāne bhavissāmi, idaṃ nāma khādissāmi bhuñjissāmi nivāsessāmi pārupissāmī』』ti evarūpāya paritassanāya pahānatthaṃ vuttaṃ. Tampi na upādiyissāmi, na ca me tannissitaṃ viññāṇaṃ bhavissatīti evaṃ tīhi gāhehi parimocetvā thero desanaṃ arahattanikūṭena niṭṭhapesi.
387.Olīyasīti attano sampattiṃ disvā ārammaṇesu bajjhasi allīyasīti. Iti āyasmā ānando – 『『ayampi nāma gahapati evaṃ saddho pasanno maraṇabhayassa bhāyati, añño ko na bhāyissatī』』ti maññamāno tassa gāḷhaṃ katvā ovādaṃ dento evamāha. Na ca me evarūpī dhammīkathā sutapubbāti ayaṃ upāsako – 『『satthu santikāpi me evarūpī dhammakathā na sutapubbā』』ti vadati, kiṃ satthā evarūpi sukhumaṃ gambhīrakathaṃ na kathetīti? No na katheti. Evaṃ pana cha ajjhattikāni āyatanāni cha bāhirāni cha viññāṇakāye cha phassakāye cha vedanākāye cha dhātuyo pañcakkhandhe cattāro arūpe idhalokañca paralokañca dassetvā diṭṭhasutamutaviññātavasena arahatte pakkhipitvā kathitakathā etena na sutapubbā, tasmā evaṃ vadati.
Apicāyaṃ upāsako dānādhimutto dānābhirato buddhānaṃ santikaṃ gacchanto tucchahattho na gatapubbo. Purebhattaṃ gacchanto yāgukhajjakādīni gāhāpetvā gacchati, pacchābhattaṃ sappimadhuphāṇitādīni. Tasmiṃ asati vālikaṃ gāhāpetvā gandhakuṭipariveṇe okirāpeti, dānaṃ datvā sīlaṃ rakkhitvā gehaṃ gato. Bodhisattagatiko kiresa upāsako, tasmā bhagavā catuvīsati saṃvaccharāni upāsakassa yebhuyyena dānakathameva kathesi – 『『upāsaka, idaṃ dānaṃ nāma bodhisattānaṃ gatamaggo, mayhampi gatamaggo, mayā satasahassakappādhikāni cattāri asaṅkhyeyyāni dānaṃ dinnaṃ, tvaṃ mayā gatamaggameva anugacchasī』』ti. Dhammasenāpatiādayo mahāsāvakāpi attano attano santikaṃ āgatakāle dānakathamevassa kathenti. Tenevāha na kho gahapati gihīnaṃ odātavasanānaṃ evarūpī dhammīkathā paṭibhātīti. Idaṃ vuttaṃ hoti – gahapati gihīnaṃ nāma khettavatthuhiraññasuvaṇṇadāsīdāsaputtabhariyādīsu tibbo ālayo tibbaṃ nikantipariyuṭṭhānaṃ , tesaṃ – 『『ettha ālayo na kātabbo, nikanti na kātabbā』』ti kathā na paṭibhāti na ruccatīti.
Yena bhagavā tenupasaṅkamīti kasmā upasaṅkami? Tusitabhavane kirassa nibbattamattasseva tigāvutappamāṇaṃ suvaṇṇakkhandhaṃ viya vijjotamānaṃ attabhāvaṃ uyyānavimānādisampattiñca disvā – 『『mahatī ayaṃ mayhaṃ sampatti, kiṃ nu kho me manussapathe kammaṃ kata』』nti olokento tīsu ratanesu adhikāraṃ disvā cintesi 『『pamādaṭṭhānamidaṃ devattaṃ nāma, imāya hi me sampattiyā modamānassa satisammosopi siyā, handāhaṃ gantvā mama jetavanassa ceva bhikkhusaṅghassa ca tathāgatassa ca ariyamaggassa ca sāriputtattherassa ca vaṇṇaṃ kathetvā tato āgantvā sampattiṃ anubhavissāmī』』ti. So tathā akāsi. Taṃ dassetuṃ atha kho anāthapiṇḍikotiādi vuttaṃ.
Tattha isisaṅghanisevitanti bhikkhusaṅghanisevitaṃ. Evaṃ paṭhamagāthāya jetavanassa vaṇṇaṃ kathetvā idāni ariyamaggassa vaṇṇaṃ kathento kammaṃ vijjā cātiādimāha. Tattha kammanti maggacetanā. Vijjāti maggapaññā. Dhammoti samādhipakkhiko dhammo. Sīlaṃ jīvitamuttamanti sīle patiṭṭhitassa jīvitaṃ uttamanti dasseti. Atha vā vijjāti diṭṭhisaṅkappo. Dhammoti vāyāmasatisamādhayo. Sīlanti vācākammantājīvā. Jīvitamuttamanti etasmiṃ sīle patiṭṭhitassa jīvitaṃ nāma uttamaṃ. Etena maccā sujjhantīti etena aṭṭhaṅgikena maggena sattā visujjhanti.
Tasmāti yasmā maggena sujjhanti, na gottadhanehi, tasmā. Yoniso vicine dhammanti upāyena samādhipakkhiyaṃ dhammaṃ vicineyya. Evaṃ tattha visujjhatīti evaṃ tasmiṃ ariyamagge visujjhati . Atha vā yoniso vicine dhammanti upāyena pañcakkhandhadhammaṃ vicineyya. Evaṃ tattha visujjhatīti evaṃ tesu catūsu saccesu visujjhati.
Idāni sāriputtattherassa vaṇṇaṃ kathento sāriputto vātiādimāha. Tattha sāriputto vāti avadhāraṇavacanaṃ. Etehi paññādīhi sāriputtova seyyoti vadati. Upasamenāti kilesaupasamena. Pāraṅgatoti nibbānaṃ gato. Yo koci nibbānaṃ patto bhikkhu, so etāvaparamo siyā, na therena uttaritaro nāma atthīti vadati. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Anāthapiṇḍikovādasuttavaṇṇanā niṭṭhitā.
- Channovādasuttavaṇṇanā
389.Evaṃme sutanti channovādasuttaṃ. Tattha channoti evaṃnāmako thero, na abhinikkhamanaṃ nikkhantatthero. Paṭisallānāti phalasamāpattito. Gilānapucchakāti gilānupaṭṭhānaṃ nāma buddhavaṇṇitaṃ, tasmā evamāha. Satthanti jīvitahārakasatthaṃ. Nāvakaṅkhāmīti icchāmi.
390.Anupavajjanti anuppattikaṃ appaṭisandhikaṃ.
391.Etaṃ mamātiādīni taṇhāmānadiṭṭhigāhavasena vuttāni. Nirodhaṃ disvāti khayavayaṃ ñatvā. Netaṃ mama nesohamasmi na meso attāti samanupassāmīti aniccaṃ dukkhaṃ anattāti samanupassāmi.
393.Tasmāti yasmā māraṇantikavedanaṃ adhivāsetuṃ asakkonto satthaṃ āharāmīti vadati, tasmā. Puthujjano āyasmā, tena idampi manasi karohīti dīpeti. Niccakappanti niccakālaṃ. Nissitassāti taṇhādiṭṭhīhi nissitassa. Calitanti vipphanditaṃ hoti. Passaddhīti kāyacittapassaddhi, kilesapassaddhi nāma hotīti attho. Natīti taṇhānati. Natiyā asatīti bhavatthāya ālayanikantipariyuṭṭhānesu asati. Āgatigati na hotīti paṭisandhivasena āgati nāma na hoti, cutivasena gamanaṃ nāma na hoti. Cutūpapātoti cavanavasena cuti, upapajjanavasena upapāto. Nevidha na huraṃ na ubhayamantarenāti nayidha loke, na paraloke, na ubhayattha hoti. Esevanto dukkhassāti vaṭṭadukkhakilesadukkhassa ayameva anto ayaṃ paricchedo parivaṭumabhāvo hoti. Ayameva hi ettha attho. Ye pana 『『na ubhayamantarenā』』ti vacanaṃ gahetvā antarābhavaṃ icchanti, tesaṃ uttaraṃ heṭṭhā vuttameva.
394.Satthaṃ āharesīti jīvitahārakaṃ satthaṃ āhari, kaṇṭhanāḷiṃ chindi. Athassa tasmiṃ khaṇe maraṇabhayaṃ okkami, gatinimittaṃ upaṭṭhāsi. So attano puthujjanabhāvaṃ ñatvā saṃviggo vipassanaṃ paṭṭhapetvā saṅkhāre pariggaṇhanto arahattaṃ patvā samasīsī hutvā parinibbāyi. Sammukhāyeva anupavajjatā byākatāti kiñcāpi idaṃ therassa puthujjanakāle byākaraṇaṃ hoti, etena pana byākaraṇena anantarāyamassa parinibbānaṃ ahosi. Tasmā bhagavā tameva byākaraṇaṃ gahetvā kathesi. Upavajjakulānīti upasaṅkamitabbakulāni. Iminā thero, – 『『bhante, evaṃ upaṭṭhākesu ca upaṭṭhāyikāsu ca vijjamānāsu so bhikkhu tumhākaṃ sāsane parinibbāyissatī』』ti pucchati. Athassa bhagavā kulesu saṃsaggābhāvaṃ dīpento honti hete sāriputtātiādimāha. Imasmiṃ kira ṭhāne therassa kulesu asaṃsaṭṭhabhāvo pākaṭo ahosi. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Channovādasuttavaṇṇanā niṭṭhitā.
- Puṇṇovādasuttavaṇṇanā
395.Evaṃme sutanti puṇṇovādasuttaṃ. Tattha paṭisallānāti ekībhāvā. Taṃ ceti taṃ cakkhuñceva rūpañca. Nandīsamudayā dukkhasamudayoti nandiyā taṇhāya samodhānena pañcakkhandhadukkhassa samodhānaṃ hoti. Iti chasu dvāresu dukkhaṃ samudayoti dvinnaṃ saccānaṃ vasena vaṭṭaṃ matthakaṃ pāpetvā dassesi. Dutiyanaye nirodho maggoti dvinnaṃ saccānaṃ vasena vivaṭṭaṃ matthakaṃ pāpetvā dassesi. Iminā ca tvaṃ puṇṇāti pāṭiyekko anusandhi. Evaṃ tāva vaṭṭavivaṭṭavasena desanaṃ arahatte pakkhipitvā idāni puṇṇattheraṃ sattasu ṭhānesu sīhanādaṃ nadāpetuṃ iminā ca tvantiādimāha.
396.Caṇḍāti duṭṭhā kibbisā. Pharusāti kakkhaḷā. Akkosissantīti dasahi akkosavatthūhi akkosissanti. Paribhāsissantīti kiṃ samaṇo nāma tvaṃ, idañca idañca te karissāmāti tajjessanti. Evametthāti evaṃ mayhaṃ ettha bhavissati.
Daṇḍenāti catuhatthena daṇḍena vā ghaṭikamuggarena vā. Satthenāti ekatodhārādinā. Satthahārakaṃ pariyesantīti jīvitahārakaṃ satthaṃ pariyesanti. Idaṃ thero tatiyapārājikavatthusmiṃ asubhakathaṃ sutvā attabhāvena jigucchantānaṃ bhikkhūnaṃ satthahārakapariyesanaṃ sandhāyāha. Damūpasamenāti ettha damoti indriyasaṃvarādīnaṃ etaṃ nāmaṃ. 『『Saccena danto damasā upeto, vedantagū vusitabrahmacariyo』』ti (saṃ. ni. 1.195; su. ni. 467) ettha hi indriyasaṃvaro damoti vutto. 『『Yadi saccā damā cāgā, khantyā bhiyyodha vijjatī』』ti (saṃ. ni. 1.246; su. ni. 191) ettha paññā damoti vutto. 『『Dānena damena saṃyamena saccavajjenā』』ti (dī. ni. 1.166; ma. ni. 2.226) ettha uposathakammaṃ damoti vuttaṃ. Imasmiṃ pana sutte khanti damoti veditabbā. Upasamoti tasseva vevacanaṃ.
397.Atha kho āyasmā puṇṇoti ko panesa puṇṇo, kasmā panettha gantukāmo ahosīti . Sunāparantavāsiko eva eso, sāvatthiyaṃ pana asappāyavihāraṃ sallakkhetvā tattha gantukāmo ahosi.
Tatrāyaṃ anupubbikathā – sunāparantaraṭṭhe kira ekasmiṃ vāṇijakagāme ete dve bhātaro. Tesu kadāci jeṭṭho pañca sakaṭasatāni gahetvā janapadaṃ gantvā bhaṇḍaṃ āharati, kadāci kaniṭṭho. Imasmiṃ pana samaye kaniṭṭhaṃ ghare ṭhapetvā jeṭṭhabhātiko pañca sakaṭasatāni gahetvā janapadacārikaṃ caranto anupubbena sāvatthiṃ patvā jetavanassa nātidūre sakaṭasatthaṃ nivāsetvā bhuttapātarāso parijanaparivuto phāsukaṭṭhāne nisīdi.
Tena ca samayena sāvatthivāsino bhuttapātarāsā uposathaṅgāni adhiṭṭhāya suddhuttarāsaṅgā gandhapupphādihatthā yena buddho yena dhammo yena saṅgho, tanninnā tappoṇā tappābbhārā hutvā dakkhiṇadvārena nikkhamitvā jetavanaṃ gacchanti. So te disvā 『『kahaṃ ime gacchanti』』ti ekamanussaṃ pucchi. Kiṃ tvaṃ ayyo na jānāsi, loke buddhadhammasaṅgharatanāni nāma uppannāni, iccesa mahājano satthu santike dhammakathaṃ sotuṃ gacchatīti. Tassa buddhoti vacanaṃ chavicammādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. Atha attano parijanaparivuto tāya parisāya saddhiṃ vihāraṃ gantvā satthu madhurassarena dhammaṃ desentassa parisapariyante ṭhito dhammaṃ sutvā pabbajjāya cittaṃ uppādesi. Atha tathāgatena kālaṃ viditvā parisāya uyyojitāya satthāraṃ upasaṅkamitvā vanditvā svātanāya nimantetvā dutiyadivase maṇḍapaṃ kāretvā āsanāni paññapetvā buddhappamukhassa saṅghassa mahādānaṃ datvā bhuttapātarāso uposathaṅgāni adhiṭṭhāya bhaṇḍāgārikaṃ pakkosāpetvā, ettakaṃ bhaṇḍaṃ vissajjitaṃ, ettakaṃ na vissajjitanti sabbaṃ ācikkhitvā – 『『imaṃ sāpateyyaṃ mayhaṃ kaniṭṭhassa dehī』』ti sabbaṃ niyyātetvā satthu santike pabbajitvā kammaṭṭhānaparāyaṇo ahosi.
Athassa kammaṭṭhānaṃ manasikarontassa kammaṭṭhānaṃ na upaṭṭhāti. Tato cintesi – 『『ayaṃ janapado mayhaṃ asappāyo, yaṃnūnāhaṃ satthu santike kammaṭṭhānaṃ gahetvā sakaṭṭhānameva gaccheyya』』nti. Atha pubbaṇhasamaye piṇḍāya caritvā sāyanhasamaye paṭisallānā vuṭṭhahitvā bhagavantaṃ upasaṅkamitvā kammaṭṭhānaṃ kathāpetvā satta sīhanāde naditvā pakkāmi. Tena vuttaṃ – 『『atha kho āyasmā puṇṇo…pe… viharatī』』ti.
Kattha panāyaṃ vihāsīti? Catūsu ṭhānesu vihāsi, sunāparantaraṭṭhaṃ tāva pavisitvā ajjuhatthapabbate nāma pavisitvā vāṇijagāmaṃ piṇḍāya pāvisi. Atha naṃ kaniṭṭhabhātā sañjānitvā bhikkhaṃ datvā, 『『bhante, aññattha agantvā idheva vasathā』』ti paṭiññaṃ kāretvā tattheva vasāpesi.
Tato samuddagirivihāraṃ nāma agamāsi. Tattha ayakantapāsāṇehi paricchinditvā katacaṅkamo atthi, taṃ koci caṅkamituṃ samattho nāma natthi. Tattha samuddavīciyo āgantvā ayakantapāsāṇesu paharitvā mahāsaddaṃ karonti. Theronaṃ – 『『kammaṭṭhānaṃ manasikarontānaṃ phāsuvihāro hotū』』ti samuddaṃ nissaddaṃ katvā adhiṭṭhāsi.
Tato mātulagiriṃ nāma agamāsi. Tattha sakuṇasaṅgho ussanno, rattiñca divā ca saddo ekābaddhova hoti, thero imaṃ ṭhānaṃ aphāsukanti tato makulakārāmavihāraṃ nāma gato. So vāṇijagāmassa nātidūro naccāsanno gamanāgamanasampanno vivitto appasaddo. Thero imaṃ ṭhānaṃ phāsukanti tattha rattiṭṭhānadivāṭṭhānacaṅkamanādīni kāretvā vassaṃ upagacchi. Evaṃ catūsu ṭhānesu vihāsi.
Athekadivasaṃ tasmiṃyeva antovasse pañca vāṇijasatāni parasamuddaṃ gacchāmāti nāvāya bhaṇḍaṃ pakkhipiṃsu. Nāvārohanadivase therassa kaniṭṭhabhātā theraṃ bhojetvā therassa santike sikkhāpadāni gahetvā vanditvā gacchanto, – 『『bhante, mahāsamuddo nāma appameyyo anekantarāyo, amhe āvajjeyyāthā』』ti vatvā nāvaṃ āruhi. Nāvā uttamajavena gacchamānā aññataraṃ dīpakaṃ pāpuṇi. Manussā pātarāsaṃ karissāmāti dīpake otiṇṇā. Tasmiṃ dīpe aññaṃ kiñci natthi, candanavanameva ahosi.
Atheko vāsiyā rukkhaṃ ākoṭetvā lohitacandanabhāvaṃ ñatvā āha – 『『bho mayaṃ lābhatthāya parasamuddaṃ gacchāma, ito ca uttari lābho nāma natthi, caturaṅgulamattā ghaṭikā satasahassaṃ agghati, hāretabbakayuttaṃ bhaṇḍaṃ hāretvā candanassa pūremā』』ti. Te tathā kariṃsu. Candanavane adhivatthā amanussā kujjhitvā – 『『imehi amhākaṃ candanavanaṃ nāsitaṃ, ghātessāma ne』』ti cintetvā – 『『idheva ghātitesu sabbaṃ vanaṃ ekaṃ kuṇapaṃ bhavissati, samuddamajjhe nesaṃ nāvaṃ osīdessāmā』』ti āhaṃsu. Atha tesaṃ nāvaṃ āruyha muhuttaṃ gatakāleyeva uppādikaṃ uṭṭhapetvā sayampi te amanussā bhayānakāni rūpāni dassayiṃsu. Bhītā manussā attano attano devatā namassanti. Therassa kaniṭṭho cūḷapuṇṇakuṭumbiko – 『『mayhaṃ bhātā avassayo hotū』』ti therassa namassamāno aṭṭhāsi.
Theropi kira tasmiṃyeva khaṇe āvajjitvā tesaṃ byasanuppattiṃ ñatvā vehāsaṃ uppatitvā sammukhe aṭṭhāsi. Amanussā theraṃ disvā 『『ayyo puṇṇatthero etī』』ti pakkamiṃsu, uppādikaṃ sannisīdi. Thero mā bhāyathāti te assāsetvā 『『kahaṃ gantukāmatthā』』ti pucchi. Bhante, amhākaṃ sakaṭṭhānameva gacchāmāti. Thero nāvaṃ phale akkamitvā 『『etesaṃ icchitaṭṭhānaṃ gacchatū』』ti adhiṭṭhāsi. Vāṇijā sakaṭṭhānaṃ gantvā taṃ pavattiṃ puttadārassa ārocetvā 『『etha theraṃ saraṇaṃ gacchāmā』』ti pañcasatā attano pañcamātugāmasatehi saddhiṃ tīsu saraṇesu patiṭṭhāya upāsakattaṃ paṭivedesuṃ. Tato nāvāya bhaṇḍaṃ otāretvā therassa ekaṃ koṭṭhāsaṃ katvā – 『『ayaṃ, bhante, tumhākaṃ koṭṭhāso』』ti āhaṃsu. Thero – 『『mayhaṃ visuṃ koṭṭhāsakiccaṃ natthi, satthā pana tumhehi diṭṭhapubbo』』ti. Na diṭṭhapubbo, bhanteti. Tena hi iminā satthu maṇḍalamāḷaṃ karotha, evaṃ satthāraṃ passissathāti. Te sādhu, bhanteti tena ca koṭṭhāsena attano ca koṭṭhāsehi maṇḍalamāḷaṃ kātuṃ ārabhiṃsu.
Satthāpi kira āraddhakālato paṭṭhāya paribhogaṃ akāsi. Ārakkhamanussā rattiṃ obhāsaṃ disvā 『『mahesakkhā devatā atthī』』ti saññaṃ kariṃsu. Upāsakā maṇḍalamāḷañca bhikkhusaṅghassa ca senāsanāni niṭṭhapetvā dānasambhāraṃ sajjetvā – 『『kataṃ, bhante, amhehi attano kiccaṃ, satthāraṃ pakkosathā』』ti therassa ārocesuṃ. Thero sāyanhasamaye iddhiyā sāvatthiṃ patvā, 『『bhante, vāṇijagāmavāsino tumhe daṭṭhukāmā, tesaṃ anukampaṃ karothā』』ti bhagavantaṃ yāci. Bhagavā adhivāsesi. Thero bhagavato adhivāsanaṃ viditvā sakaṭṭhānameva paccāgato.
Bhagavāpi ānandatheraṃ āmantesi , – 『『ānanda, sve sunāparante vāṇijagāme piṇḍāya carissāma, tvaṃ ekūnapañcasatānaṃ bhikkhūnaṃ salākaṃ dehī』』ti. Thero sādhu, bhanteti bhikkhusaṅghassa tamatthaṃ ārocetvā nabhacārikā bhikkhū salākaṃ gaṇhantūti āha. Taṃdivasaṃ kuṇḍadhānatthero paṭhamaṃ salākaṃ aggahesi. Vāṇijagāmavāsinopi 『『sve kira satthā āgamissatī』』ti gāmamajjhe maṇḍapaṃ katvā dānaggaṃ sajjayiṃsu. Bhagavā pātova sarīrapaṭijagganaṃ katvā gandhakuṭiṃ pavisitvā phalasamāpattiṃ appetvā nisīdi. Sakkassa paṇḍukambalasilāsanaṃ uṇhaṃ ahosi. So kiṃ idanti āvajjetvā satthu sunāparantagamanaṃ disvā vissakammaṃ āmantesi – 『『tāta ajja bhagavā timattāni yojanasatāni piṇḍācāraṃ karissati, pañca kūṭāgārasatāni māpetvā jetavanadvārakoṭṭhamatthake gamanasajjāni katvā ṭhapehī』』ti. So tathā akāsi. Bhagavato kūṭāgāraṃ catumukhaṃ ahosi, dvinnaṃ aggasāvakānaṃ dvimukhāni, sesāni ekamukhāni. Satthā gandhakuṭito nikkhamma paṭipāṭiyā ṭhapitakūṭāgāresu dhurakūṭāgāraṃ pāvisi. Dve aggasāvake ādiṃ katvā ekūnapañcabhikkhusatānipi kūṭāgāraṃ gantvā nisinnā ahesuṃ. Ekaṃ tucchakūṭāgāraṃ ahosi, pañcapi kūṭāgārasatāni ākāse uppatiṃsu.
Satthā saccabandhapabbataṃ nāma patvā kūṭāgāraṃ ākāse ṭhapesi. Tasmiṃ pabbate saccabandho nāma micchādiṭṭhikatāpaso mahājanaṃ micchādiṭṭhiṃ uggaṇhāpento lābhaggayasaggappatto hutvā vasati. Abbhantare cassa antocāṭiyaṃ padīpo viya arahattassa upanissayo jalati. Taṃ disvā dhammamassa kathessāmīti gantvā dhammaṃ desesi. Tāpaso desanāpariyosāne arahattaṃ pāpuṇi, maggenevāssa abhiññā āgatā. Ehibhikkhu hutvā iddhimayapattacīvaradharo hutvā kūṭāgāraṃ pāvisi.
Bhagavā kūṭāgāragatehi pañcahi bhikkhusatehi saddhiṃ vāṇijagāmaṃ gantvā kūṭāgārāni adissamānāni katvā vāṇijagāmaṃ pāvisi. Vāṇijā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā satthāraṃ makulakārāmaṃ nayiṃsu. Satthā maṇḍalamāḷaṃ pāvisi. Mahājano yāva satthā bhattadarathaṃ paṭipassambheti, tāva pātarāsaṃ katvā uposathaṅgāni samādāya bahuṃ gandhañca pupphañca ādāya dhammassavanatthāya ārāmaṃ paccāgamāsi. Satthā dhammaṃ desesi. Mahājanassa bandhanamokkho jāto, mahantaṃ buddhakolāhalaṃ ahosi.
Satthā mahājanassa saṅgahatthaṃ katipāhaṃ tattheva vasi, aruṇaṃ pana mahāgandhakuṭiyaṃyeva uṭṭhapesi. Tattha katipāhaṃ vasitvā vāṇijagāme piṇḍāya caritvā 『『tvaṃ idheva vasāhī』』ti puṇṇattheraṃ nivattetvā antare nammadānadī nāma atthi, tassā tīraṃ agamāsi. Nammadānāgarājā satthu paccuggamanaṃ katvā nāgabhavanaṃ pavesetvā tiṇṇaṃ ratanānaṃ sakkāraṃ akāsi. Satthā tassa dhammaṃ kathetvā nāgabhavanā nikkhami. So – 『『mayhaṃ, bhante, paricaritabbaṃ dethā』』ti yāci, bhagavā nammadānadītīre padacetiyaṃ dassesi. Taṃ vīcīsu āgatāsu pidhīyati, gatāsu vivarīyati, mahāsakkārappattaṃ ahosi. Satthā tato nikkhamma saccabandhapabbataṃ gantvā saccabandhaṃ āha – 『『tayā mahājano apāyamagge otārito, tvaṃ idheva vasitvā etesaṃ laddhiṃ vissajjāpetvā nibbānamagge patiṭṭhāpehī』』ti. Sopi paricaritabbaṃ yāci. Satthā ghanapiṭṭhipāsāṇe allamattikapiṇḍamhi lañchanaṃ viya padacetiyaṃ dassesi, tato jetavanameva gato. Etamatthaṃ sandhāya tenevantaravassenātiādi vuttaṃ.
Parinibbāyīti anupādisesāya nibbānadhātuyā parinibbāyi. Mahājano therassa satta divasāni sarīrapūjaṃ katvā bahūni gandhakaṭṭhāni samodhānetvā sarīraṃ jhāpetvā dhātuyo ādāya cetiyaṃ akāsi. Sambahulā bhikkhūti therassa āḷāhane ṭhitabhikkhū. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Puṇṇovādasuttavaṇṇanā niṭṭhitā.
- Nandakovādasuttavaṇṇanā
398.Evaṃme sutanti nandakovādasuttaṃ. Tattha tena kho pana samayenāti bhagavā mahāpajāpatiyā yācito bhikkhunisaṅghaṃ uyyojetvā bhikkhusaṅghaṃ sannipātetvā – 『『therā bhikkhū vārena bhikkhuniyo ovadantū』』ti saṅghassa bhāraṃ akāsi. Taṃ sandhāyetaṃ vuttaṃ. Tattha pariyāyenāti vārena. Na icchatīti attano vāre sampatte dūraṃ gāmaṃ vā gantvā sūcikammādīni vā ārabhitvā 『『ayaṃ nāmassa papañco』』ti vadāpesi. Imaṃ pana pariyāyena ovādaṃ bhagavā nandakattherasseva kāraṇā akāsi. Kasmā? Imāsañhi bhikkhunīnaṃ theraṃ disvā cittaṃ ekaggaṃ hoti pasīdati. Tena tā tassa ovādaṃ sampaṭicchitukāmā, dhammakathaṃ sotukāmā. Tasmā bhagavā – 『『nandako attano vāre sampatte ovādaṃ dassati, dhammakathaṃ kathessatī』』ti vārena ovādaṃ akāsi. Thero pana attano vāraṃ na karoti, kasmāti ce? Tā kira bhikkhuniyo pubbe therassa jambudīpe rajjaṃ kārentassa orodhā ahesuṃ. Thero pubbenivāsañāṇena taṃ kāraṇaṃ ñatvā cintesi – 『『maṃ imassa bhikkhunisaṅghassa majjhe nisinnaṃ upamāyo ca kāraṇāni ca āharitvā dhammaṃ kathayamānaṃ disvā añño pubbenivāsañāṇalābhī bhikkhu imaṃ kāraṇaṃ oloketvā 『āyasmā nandako yāvajjadivasā orodhe na vissajjeti, sobhatāyamāyasmā orodhaparivuto』ti vattabbaṃ maññeyyā』』ti. Etamatthaṃ sampassamāno thero attano vāraṃ na karoti. Imāsañca kira bhikkhunīnaṃ therasseva desanā sappāyā bhavissatīti ñatvā atha kho bhagavā āyasmantaṃ nandakaṃ āmantesi.
Tāsaṃ bhikkhunīnaṃ pubbe tassa orodhabhāvajānanatthaṃ idaṃ vatthuṃ – pubbe kira bārāṇasiyaṃ pañca dāsasatāni pañca dāsisatāni cāti jaṅghasahassaṃ ekatova kammaṃ katvā ekasmiṃ ṭhāne vasi. Ayaṃ nandakatthero tasmiṃ kāle jeṭṭhakadāso hoti , gotamī jeṭṭhakadāsī. Sā jeṭṭhakadāsassa pādaparicārikā ahosi paṇḍitā byattā. Jaṅghasahassampi puññakammaṃ karontaṃ ekato karoti. Atha vassūpanāyikasamaye pañca paccekabuddhā nandamūlakapabbhārato isipatane otaritvā nagare piṇḍāya caritvā isipatanameva gantvā – 『『vassūpanāyikakuṭiyā atthāya hatthakammaṃ yācissāmā』』ti cīvaraṃ pārupitvā sāyanhasamaye nagaraṃ pavisitvā seṭṭhissa gharadvāre aṭṭhaṃsu. Jeṭṭhakadāsī kuṭaṃ gahetvā udakatitthaṃ gacchantī paccekabuddhe nagaraṃ pavisante addasa. Seṭṭhi tesaṃ āgatakāraṇaṃ sutvā 『『amhākaṃ okāso natthi, gacchantū』』ti āha.
Atha te nagarā nikkhamante jeṭṭhakadāsī kuṭaṃ gahetvā pavisantī disvā kuṭaṃ otāretvā vanditvā onamitvā mukhaṃ pidhāya – 『『ayyā nagaraṃ paviṭṭhamattāva nikkhantā, kiṃ nu kho』』ti pucchi. Vassūpanāyikakuṭiyā hatthakammaṃ yācituṃ āgamimhāti. Laddhaṃ, bhanteti. Na laddhaṃ upāsiketi? Kiṃ panesā kuṭi issareheva kātabbā, duggatehipi sakkā kātunti. Yena kenaci sakkāti? Sādhu, bhante, mayaṃ karissāma. Sve mayhaṃ bhikkhaṃ gaṇhathāti nimantetvā udakaṃ netvā puna kuṭaṃ gahetvā āgamma titthamagge ṭhatvā āgatā avasesadāsiyo 『『ettheva hothā』』ti vatvā sabbāsaṃ āgatakāle āha – 『『amma kiṃ niccameva parassa dāsakammaṃ karissatha, udāhu dāsabhāvato muccituṃ icchathā』』ti? Ajjeva muccitumicchāma ayyeti. Yadi evaṃ mayā pañca paccekabuddhā hatthakammaṃ alabhantā svātanāya nimantitā, tumhākaṃ sāmikehi ekadivasaṃ hatthakammaṃ dāpethāti. Tā sādhūti sampaṭicchitvā sāyaṃ aṭavito āgatakāle sāmikānaṃ ārocesuṃ. Te sādhūti jeṭṭhakadāsassa gehadvāre sannipatiṃsu.
Atha ne jeṭṭhakadāsī sve tātā paccekabuddhānaṃ hatthakammaṃ dethāti ānisaṃsaṃ ācikkhitvā yepi na kātukāmā, te gāḷhena ovādena tajjetvā paṭicchāpesi. Sā punadivase paccekabuddhānaṃ bhattaṃ datvā sabbesaṃ dāsaputtānaṃ saññaṃ adāsi. Te tāvadeva araññaṃ pavisitvā dabbasambhāre samodhānetvā sataṃ sataṃ hutvā ekekakuṭiṃ ekekacaṅkamanādiparivāraṃ katvā mañcapīṭhapānīyaparibhojanīyabhājanādīni ṭhapetvā paccekabuddhe temāsaṃ tattha vasanatthāya paṭiññaṃ kāretvā vārabhikkhaṃ paṭṭhapesuṃ. Yo attano vāradivase na sakkoti. Tassa jeṭṭhakadāsī sakagehato āharitvā deti. Evaṃ temāsaṃ jaggitvā jeṭṭhakadāsī ekekaṃ dāsaṃ ekekaṃ sāṭakaṃ vissajjāpesi. Pañca thūlasāṭakasatāni ahesuṃ. Tāni parivattāpetvā pañcannaṃ paccekabuddhānaṃ ticīvarāni katvā adāsi. Paccekabuddhā yathāphāsukaṃ agamaṃsu. Tampi jaṅghasahassaṃ ekato kusalaṃ katvā kāyassa bhedā devaloke nibbatti. Tāni pañca mātugāmasatāni kālena kālaṃ tesaṃ pañcannaṃ purisasatānaṃ gehe honti, kālena kālaṃ sabbāpi jeṭṭhakadāsaputtasseva gehe honti. Atha ekasmiṃ kāle jeṭṭhakadāsaputto devalokato cavitvā rājakule nibbatto. Tāpi pañcasatā devakaññā mahābhogakulesu nibbattitvā tassa rajje ṭhitassa gehaṃ agamaṃsu. Etena niyāmena saṃsarantiyo amhākaṃ bhagavato kāle koliyanagare devadahanagare ca khattiyakulesu nibbattā.
Nandakattheropi pabbajitvā arahattaṃ patto, jeṭṭhakadāsidhītā vayaṃ āgamma suddhodanamahārājassa aggamahesiṭṭhāne ṭhitā, itarāpi tesaṃ tesaṃ rājaputtānaṃyeva gharaṃ gatā. Tāsaṃ sāmikā pañcasatā rājakumārā udakacumbaṭakalahe satthu dhammadesanaṃ sutvā pabbajitā, rājadhītaro tesaṃ ukkaṇṭhanatthaṃ sāsanaṃ pesesuṃ. Te ukkaṇṭhite bhagavā kuṇāladahaṃ netvā sotāpattiphale patiṭṭhapetvā mahāsamayadivase arahatte patiṭṭhāpesi. Tāpi pañcasatā rājadhītaro nikkhamitvā mahāpajāpatiyā santike pabbajiṃsu. Ayamāyasmā nandako ettāva tā bhikkhuniyoti evametaṃ vatthu dīpetabbaṃ.
Rājakārāmoti pasenadinā kārito nagarassa dakkhiṇadisābhāge thūpārāmasadise ṭhāne vihāro.
399.Sammappaññāya sudiṭṭhanti hetunā kāraṇena vipassanāpaññāya yāthāvasarasato diṭṭhaṃ.
401.Tajjaṃ tajjanti taṃsabhāvaṃ taṃsabhāvaṃ, atthato pana taṃ taṃ paccayaṃ paṭicca tā tā vedanā uppajjantīti vuttaṃ hoti.
402.Pagevassa chāyāti mūlādīni nissāya nibbattā chāyā paṭhamataraṃyeva aniccā.
413.Anupahaccāti anupahanitvā. Tattha maṃsaṃ piṇḍaṃ piṇḍaṃ katvā cammaṃ alliyāpento maṃsakāyaṃ upahanati nāma. Cammaṃ baddhaṃ baddhaṃ katvā maṃse alliyāpento maṃsakāyaṃ upahanati nāma. Evaṃ akatvā. Vilimaṃsaṃ nhārubandhananti sabbacamme laggavilīpanamaṃsameva. Antarākilesasaṃyojanabandhananti sabbaṃ antarakilesameva sandhāya vuttaṃ.
414.Satta kho panimeti kasmā āhāti? Yā hi esā paññā kilese chindatīti vuttā, sā na ekikāva attano dhammatāya chindituṃ sakkoti. Yathā pana kuṭhārī na attano dhammatāya chejjaṃ chindati, purisassa tajjaṃ vāyāmaṃ paṭicceva chindati, evaṃ na vinā chahi bojjhaṅgehi paññā kilese chindituṃ sakkoti. Tasmā evamāha. Tena hīti yena kāraṇena tayā cha ajjhattikāni āyatanāni, cha bāhirāni , cha viññāṇakāye, dīpopamaṃ, rukkhopamaṃ, gāvūpamañca dassetvā sattahi bojjhaṅgehi āsavakkhayena desanā niṭṭhapitā, tena kāraṇena tvaṃ svepi tā bhikkhuniyo teneva ovādena ovadeyyāsīti.
415.Sā sotāpannāti yā sā guṇehi sabbapacchimikā, sā sotāpannā. Sesā pana sakadāgāmianāgāminiyo ca khīṇāsavā ca. Yadi evaṃ kathaṃ paripuṇṇasaṅkappāti. Ajjhāsayapāripūriyā. Yassā hi bhikkhuniyā evamahosi – 『『kadā nu kho ahaṃ ayyassa nandakassa dhammadesanaṃ suṇantī tasmiṃyeva āsane sotāpattiphalaṃ sacchikareyya』』nti, sā sotāpattiphalaṃ sacchākāsi. Yassā ahosi 『『sakadāgāmiphalaṃ anāgāmiphalaṃ arahatta』』nti, sā arahattaṃ sacchākāsi. Tenāha bhagavā 『『attamanā ceva paripuṇṇasaṅkappā cā』』ti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Nandakovādasuttavaṇṇanā niṭṭhitā.
- Rāhulovādasuttavaṇṇanā
416.Evaṃme sutanti rāhulovādasuttaṃ. Tattha vimuttiparipācanīyāti vimuttiṃ paripācentīti vimuttiparipācanīyā. Dhammāti pannarasa dhammā. Te saddhindriyādīnaṃ visuddhikāraṇavasena veditabbā. Vuttañhetaṃ –
『『Assaddhe puggale parivajjayato, saddhe puggale sevato bhajato payirupāsato pasādanīye suttante paccavekkhato imehi tīhākārehi saddhindriyaṃ visujjhati. Kusīte puggale parivajjayato āraddhavīriye puggale sevato bhajato payirupāsato sammappadhāne paccavekkhato imehi tīhākārehi vīriyindriyaṃ visujjhati. Muṭṭhassatī puggale parivajjayato upaṭṭhitassatī puggale sevato bhajato payirupāsato satipaṭṭhāne paccavekkhato imehi tīhākārehi satindriyaṃ visujjhati . Asamāhite puggale parivajjayato samāhite puggale sevato bhajato payirupāsato jhānavimokkhe paccavekkhato imehi tīhākārehi samādhindriyaṃ visujjhati. Duppaññe puggale parivajjayato paññavante puggale sevato bhajato payirupāsato gambhīrañāṇacariyaṃ paccavekkhato imehi tīhākārehi paññindriyaṃ visujjhati. Iti ime pañca puggale parivajjayato pañca puggale sevato bhajato payirupāsato pañca suttantakkhandhe paccavekkhato imehi pannarasahi ākārehi imāni pañcindriyāni visujjhantī』』ti (paṭi. ma. 1.185).
Aparepi pannarasa dhammā vimuttiparipācanīyā – saddhādīni pañcimāni indriyāni, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññāti, imā pañca nibbedhabhāgiyā saññā, meghiyattherassa kathitā kalyāṇamittatādayo pañcadhammāti. Kāya pana velāya bhagavato etadahosīti. Paccūsasamaye lokaṃ volokentassa.
419.Anekānaṃ devatāsahassānanti āyasmatā rāhulena padumuttarassa bhagavato pādamūle pālitanāgarājakāle patthanaṃ paṭṭhapentena saddhiṃ patthanaṃ paṭṭhapitadevatāyeva. Tāsu pana kāci bhūmaṭṭhakā devatā, kāci antalikkhakā, kāci cātumahārājikā, kāci devaloke, kāci brahmaloke nibbattā. Imasmiṃ pana divase sabbā ekaṭṭhāne andhavanasmiṃyeva sannipatitā. Dhammacakkhunti upāliovāda- (ma. ni. 2.69) dīghanakhasuttesu (ma. ni. 2.206) paṭhamamaggo dhammacakkhunti vutto, brahmāyusutte (ma. ni. 2.395) tīṇi phalāni, imasmiṃ sutte cattāro maggā, cattāri ca phalāni dhammacakkhunti veditabbāni. Tattha hi kāci devatā sotāpannā ahesuṃ, kāci sakadāgāmī, anāgāmī, khīṇāsavā. Tāsañca pana devatānaṃ ettakāti gaṇanavasena paricchedo natthi. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Rāhulovādasuttavaṇṇanā niṭṭhitā.
- Chachakkasuttavaṇṇanā
420.Evaṃme sutanti chachakkasuttaṃ. Tattha ādikalyāṇantiādimhi kalyāṇaṃ bhaddakaṃ niddosaṃ katvā desessāmi. Majjhapariyosānesupi eseva nayo. Iti bhagavā ariyavaṃsaṃ navahi, mahāsatipaṭṭhānaṃ sattahi, mahāassapuraṃ sattahiyeva padehi thomesi. Idaṃ pana suttaṃ navahi padehi thomesi.
Veditabbānīti sahavipassanena maggena jānitabbāni. Manāyatanena tebhūmakacittameva kathitaṃ, dhammāyatanena bahiddhā tebhūmakadhammā ca, manoviññāṇena ṭhapetvā dve pañcaviññāṇāni sesaṃ bāvīsatividhaṃ lokiyavipākacittaṃ. Phassavedanā yathāvuttavipākaviññāṇasampayuttāva. Taṇhāti vipākavedanāpaccayā javanakkhaṇe uppannataṇhā.
422.Cakkhu attāti pāṭiyekko anusandhi. Heṭṭhā kathitānañhi dvinnaṃ saccānaṃ anattabhāvadassanatthaṃ ayaṃ desanā āraddhā. Tattha na upapajjatīti na yujjati. Vetīti vigacchati nirujjhati.
424.Ayaṃ kho pana, bhikkhaveti ayampi pāṭiyekko anusandhi. Ayañhi desanā tiṇṇaṃ gāhānaṃ vasena vaṭṭaṃ dassetuṃ āraddhā. Dukkhaṃ samudayoti dvinnaṃ saccānaṃ vasena vaṭṭaṃ dassetuntipi vadantiyeva. Etaṃ mamātiādīsu taṇhāmānadiṭṭhigāhāva veditabbā. Samanupassatīti gāhattayavasena passati.
Evaṃ vaṭṭaṃ dassetvā idāni tiṇṇaṃ gāhānaṃ paṭipakkhavasena, nirodho maggoti imesaṃ vā dvinnaṃ saccānaṃ vasena vivaṭṭaṃ dassetuṃ ayaṃ kho panātiādimāha. Netaṃ mamātiādīni taṇhādīnaṃ paṭisedhavacanāni. Samanupassatīti aniccaṃ dukkhamanattāti passati.
-
Evaṃ vivaṭṭaṃ dassetvā idāni tiṇṇaṃ anusayānaṃ vasena puna vaṭṭaṃ dassetuṃ cakkhuñca, bhikkhavetiādimāha. Tattha abhinandatītiādīni taṇhādiṭṭhivaseneva vuttāni. Anusetīti appahīno hoti. Dukkhassāti vaṭṭadukkhakilesadukkhassa.
-
Evaṃ tiṇṇaṃ anusayānaṃ vasena vaṭṭaṃ kathetvā idāni tesaṃ paṭikkhepavasena vivaṭṭaṃ dassento puna cakkhuñcātiādimāha. Avijjaṃ pahāyāti vaṭṭamūlikaṃ avijjaṃ pajahitvā. Vijjanti arahattamaggavijjaṃ uppādetvā.
427.Ṭhānametaṃ vijjatīti ettakeneva kathāmaggena vaṭṭavivaṭṭavasena desanaṃ matthakaṃ pāpetvā puna tadeva sampiṇḍetvā dassento evaṃ passaṃ, bhikkhavetiādimāha. Saṭṭhimattānaṃ bhikkhūnanti ettha anacchariyametaṃ, yaṃ sayameva tathāgate desente saṭṭhi bhikkhū arahattaṃ pattā. Imañhi suttaṃ dhammasenāpatimhi kathentepi saṭṭhi bhikkhū arahattaṃ pattā, mahāmoggallāne kathentepi, asītimahātheresu kathentesupi pattā eva. Etampi anacchariyaṃ. Mahābhiññappattā hi te sāvakā.
Aparabhāge pana tambapaṇṇidīpe māleyyadevatthero nāma heṭṭhā lohapāsāde idaṃ suttaṃ kathesi. Tadāpi saṭṭhi bhikkhū arahattaṃ pattā. Yathā ca lohapāsāde, evaṃ thero mahāmaṇḍapepi idaṃ suttaṃ kathesi. Mahāvihārā nikkhamitvā cetiyapabbataṃ gato, tatthāpi kathesi. Tato sākiyavaṃsavihāre, kūṭālivihāre, antarasobbhe, muttaṅgaṇe, vātakapabbate, pācinagharake, dīghavāpiyaṃ, lokandare, nomaṇḍalatale kathesi. Tesupi ṭhānesu saṭṭhi saṭṭhi bhikkhū arahattaṃ pattā. Tato nikkhamitvā pana thero cittalapabbataṃ gato. Tadā ca cittalapabbatavihāre atirekasaṭṭhivasso mahāthero, pokkharaṇiyaṃ kuruvakatitthaṃ nāma paṭicchannaṭṭhānaṃ atthi, tattha thero nhāyissāmīti otiṇṇo. Devatthero tassa santikaṃ gantvā nhāpemi, bhanteti āha. Thero paṭisanthāreneva – 『『māleyyadevo nāma atthīti vadanti, so ayaṃ bhavissatī』』ti ñatvā tvaṃ devoti āha. Āma, bhanteti. Saṭṭhivassaddhānaṃ me, āvuso, koci sarīraṃ hatthena phusituṃ nāma na labhi, tvaṃ pana nhāpehīti uttaritvā tīre nisīdi.
Thero sabbampi hatthapādādiparikammaṃ katvā mahātheraṃ nhāpesi. Taṃ divasañca dhammassavanadivaso hoti. Atha mahāthero – 『『deva amhākaṃ dhammadānaṃ dātuṃ vaṭṭatī』』ti āha. Thero sādhu, bhanteti sampaṭicchi. Atthaṅgate sūriye dhammassavanaṃ ghosesuṃ. Atikkantasaṭṭhivassāva saṭṭhi mahātherā dhammassavanatthaṃ agamaṃsu. Devatthero sarabhāṇāvasāne imaṃ suttaṃ ārabhi, suttantapariyosāne ca saṭṭhi mahātherā arahattaṃ pāpuṇiṃsu. Tato tissamahāvihāraṃ gantvā kathesi, tasmimpi saṭṭhi therā. Tato nāgamahāvihāre kāḷakacchagāme kathesi, tasmimpi saṭṭhi therā. Tato kalyāṇiṃ gantvā tattha cātuddase heṭṭhāpāsāde kathesi, tasmimpi saṭṭhi therā. Uposathadivase uparipāsāde kathesi, tasmimpi saṭṭhi therāti evaṃ devatthereyeva idaṃ suttaṃ kathente saṭṭhiṭṭhānesu saṭṭhi saṭṭhi janā arahattaṃ pattā.
Ambilakāḷakavihāre pana tipiṭakacūḷanāgatthere imaṃ suttaṃ kathente manussaparisā gāvutaṃ ahosi, devaparisā yojanikā. Suttapariyosāne sahassabhikkhū arahattaṃ pattā, devesu pana tato tato ekekova puthujjano ahosīti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Chachakkasuttavaṇṇanā niṭṭhitā.
- Mahāsaḷāyatanikasuttavaṇṇanā
428.Evaṃme sutanti mahāsaḷāyatanikasuttaṃ. Tattha mahāsaḷāyatanikanti mahantānaṃ channaṃ āyatanānaṃ jotakaṃ dhammapariyāyaṃ.
429.Ajānanti sahavipassanena maggena ajānanto. Upacayaṃ gacchantīti vuḍḍhiṃ gacchanti, vasibhāvaṃ gacchantīti attho. Kāyikāti pañcadvārikadarathā. Cetasikāti manodvārikadarathā. Santāpādīsupi eseva nayo.
430.Kāyasukhanti pañcadvārikasukhaṃ. Cetosukhanti manodvārikasukhaṃ. Ettha ca pañcadvārikajavanena samāpajjanaṃ vā vuṭṭhānaṃ vā natthi, uppannamattakameva hoti. Manodvārikena sabbaṃ hoti. Ayañca maggavuṭṭhānassa paccayabhūtā balavavipassanā, sāpi manodvārikeneva hoti.
431.Tathābhūtassāti kusalacittasampayuttacetosukhasamaṅgībhūtassa. Pubbeva kho panassāti assa bhikkhuno vācākammantājīvā pubbasuddhikā nāma ādito paṭṭhāya parisuddhāva honti. Diṭṭhisaṅkappavāyāmasatisamādhisaṅkhātāni pana pañcaṅgāni sabbatthakakārāpakaṅgāni nāma. Evaṃ lokuttaramaggo aṭṭhaṅgiko vā sattaṅgiko vā hoti.
Vitaṇḍavādī pana 『『yā yathābhūtassa diṭṭhī』』ti imameva suttapadesaṃ gahetvā 『『lokuttaramaggo pañcaṅgiko』』ti vadati. So – 『『evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatī』』ti iminā anantaravacaneneva paṭisedhitabbo. Uttari ca evaṃ saññāpetabbo – lokuttaramaggo pañcaṅgiko nāma natthi, imāni pana pañca sabbatthakakārāpakaṅgāni maggakkhaṇe virativasena pūrenti. 『『Yā catūhi vacīduccaritehi ārati viratī』』ti evaṃ vuttaviratīsu hi micchāvācaṃ pajahati, sammāvācaṃ bhāveti, evaṃ sammāvācaṃ bhāventassa imāni pañcaṅgikāni na vinā, saheva viratiyā pūrenti. Sammākammantājīvesupi eseva nayo. Iti vacīkammādīni ādito paṭṭhāya parisuddhāneva vaṭṭanti. Imāni pana pañca sabbatthakakārāpakaṅgāni virativasena paripūrentīti pañcaṅgiko maggo nāma natthi. Subhaddasuttepi (dī. ni. 2.214) cetaṃ vuttaṃ – 『『yasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo』』ti. Aññesu ca anekesu suttasatesu aṭṭhaṅgikova maggo āgatoti.
433.Cattāropi satipaṭṭhānāti maggasampayuttāva cattāro satipaṭṭhānā. Sammappadhānādīsupi eseva nayo. Yuganandhāti ekakkhaṇikayuganandhā. Etehi aññasmiṃ khaṇe samāpatti, aññasmiṃ vipassanāti. Evaṃ nānākhaṇikāpi honti, ariyamagge pana ekakkhaṇikā.
Vijjā ca vimutti cāti arahattamaggavijjā ca phalavimutti ca. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Mahāsaḷāyatanikasuttavaṇṇanā niṭṭhitā.
- Nagaravindeyyasuttavaṇṇanā
435.Evaṃme sutanti nagaravindeyyasuttaṃ. Tattha samavisamaṃ carantīti kālena samaṃ caranti, kālena visamaṃ. Samacariyampi hetanti samacariyampi hi etaṃ.
437.Ke ākārāti kāni kāraṇāni? Ke anvayāti kā anubuddhiyo? Natthi kho pana tatthāti kasmā āha, nanu araññe haritatiṇacampakavanādivasena atimanuññā rūpādayo pañca kāmaguṇā atthīti? No natthi. Na panetaṃ vanasaṇḍena kathitaṃ, itthirūpādīni pana sandhāyetaṃ kathitaṃ. Tāni hi purisassa cittaṃ pariyādāya tiṭṭhanti. Yathāha – 『『nāhaṃ, bhikkhave, aññaṃ ekarūpampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati, yathayidaṃ, bhikkhave, itthirūpaṃ. Itthirūpaṃ, bhikkhave, purisassa cittaṃ pariyādāya tiṭṭhatī』』ti (a. ni. 1.1) vitthāretabbaṃ. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Nagaravindeyyasuttavaṇṇanā niṭṭhitā.
- Piṇḍapātapārisuddhisuttavaṇṇanā
438.Evaṃme sutanti piṇḍapātapārisuddhisuttaṃ. Tattha paṭisallānāti phalasamāpattito.
Vippasannānīti okāsavasenetaṃ vuttaṃ. Phalasamāpattito hi vuṭṭhitassa pañcahi pasādehi patiṭṭhitokāso vippasanno hoti, chavivaṇṇo parisuddho. Tasmā evamāha. Suññatavihārenāti suññataphalasamāpattivihārena. Mahāpurisavihāroti buddhapaccekabuddhatathāgatamahāsāvakānaṃ mahāpurisānaṃ vihāro. Yena cāhaṃ maggenātiādīsu vihārato paṭṭhāya yāva gāmassa indakhīlā esa paviṭṭhamaggo nāma, antogāmaṃ pavisitvā gehapaṭipāṭiyā caritvā yāva nagaradvārena nikkhamanā esa caritabbapadeso nāma, bahi indakhīlato paṭṭhāya yāva vihārā esa paṭikkantamaggo nāma. Paṭighaṃ vāpi cetasoti citte paṭihaññanakilesajātaṃ kiñci atthi natthīti. Ahorattānusikkhināti divasañca rattiñca anusikkhantena.
440.Pahīnā nu kho me pañca kāmaguṇātiādīsu ekabhikkhussa paccavekkhaṇā nānā, nānābhikkhūnaṃ paccavekkhaṇā nānāti. Kathaṃ? Eko hi bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto pattacīvaraṃ paṭisāmetvā vivittokāse nisinno paccavekkhati 『『pahīnā nu kho me pañcakāmaguṇā』』ti. So 『『appahīnā』』ti ñatvā vīriyaṃ paggayha anāgāmimaggena pañcakāmaguṇikarāgaṃ samugghāṭetvā maggānantaraṃ phalaṃ phalānantaraṃ maggaṃ tato vuṭṭhāya paccavekkhanto 『『pahīnā』』ti pajānāti. Nīvaraṇādīsupi eseva nayo. Etesaṃ pana arahattamaggena pahānādīni honti, evaṃ ekabhikkhussa nānāpaccavekkhaṇā hoti. Etāsu pana paccavekkhaṇāsu añño bhikkhu ekaṃ paccavekkhaṇaṃ paccavekkhati, añño ekanti evaṃ nānābhikkhūnaṃ nānāpaccavekkhaṇā hoti. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Piṇḍapātapārisuddhisuttavaṇṇanā niṭṭhitā.
- Indriyabhāvanāsuttavaṇṇanā
453.Evaṃme sutanti indriyabhāvanāsuttaṃ. Tattha gajaṅgalāyanti evaṃnāmake nigame. Suveḷuvaneti suveḷu nāma ekā rukkhajāti, tehi sañchanno mahāvanasaṇḍo, tattha viharati. Cakkhunā rūpaṃ na passati, sotena saddaṃ na suṇātīti cakkhunā rūpaṃ na passitabbaṃ, sotena saddo na sotabboti evaṃ desetīti adhippāyena vadati.
Aññathā ariyassa vinayeti iminā bhagavā attano sāsane asadisāya indriyabhāvanāya kathanatthaṃ ālayaṃ akāsi. Athāyasmā ānando – 『『satthā ālayaṃ dasseti, handāhaṃ imissaṃ parisati bhikkhusaṅghassa indriyabhāvanākathaṃ kāremī』』ti satthāraṃ yācanto etassabhagavātiādimāha. Athassa bhagavā indriyabhāvanaṃ kathento tena hānandātiādimāha.
- Tatha yadidaṃ upekkhāti yā esā vipassanupekkhā nāma, esā santā esā paṇītā, atappikāti attho. Iti ayaṃ bhikkhu cakkhudvāre rūpārammaṇampi iṭṭhe ārammaṇe manāpaṃ, aniṭṭhe amanāpaṃ, majjhatte manāpāmanāpañca cittaṃ, tassa rajjituṃ vā dussituṃ vā muyhituṃ vā adatvāva pariggahetvā vipassanaṃ majjhatte ṭhapeti. Cakkhumāti sampannacakkhuvisuddhanetto. Cakkhābādhikassa hi uddhaṃ ummīlananimmīlanaṃ na hoti, tasmā so na gahito.
456.Īsakaṃpoṇeti rathīsā viya uṭṭhahitvā ṭhite.
461.Paṭikūle appaṭikūlasaññītiādīsu paṭikūle mettāpharaṇena vā dhātuso upasaṃhārena vā appaṭikūlasaññī viharati. Appaṭikūle asubhapharaṇena vā aniccato upasaṃhārena vā paṭikūlasaññī viharati. Sesapadesupi eseva nayo. Tadubhayaṃ abhinivajjetvāti majjhatto hutvā viharitukāmo kiṃ karotīti? Iṭṭhāniṭṭhesu āpāthagatesu neva somanassiko na domanassiko hoti. Vuttañhetaṃ –
『『Kathaṃ paṭikūle appaṭikūlasaññī viharati? Aniṭṭhasmiṃ vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharati, evaṃ paṭikūle appaṭikūlasaññī viharati. Kathaṃ appaṭikūle paṭikūlasaññī viharati? Iṭṭhasmiṃ vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharati, evaṃ appaṭikūle paṭikūlasaññī viharati. Kathaṃ paṭikūle ca appaṭikūle ca appaṭikūlasaññī viharati? Aniṭṭhasmiñca iṭṭhasmiñca vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharati. Evaṃ paṭikūle ca appaṭikūle ca appaṭikūlasaññī viharati. Kathaṃ appaṭikūle ca paṭikūle ca paṭikūlasaññī viharati? Iṭṭhasmiñca aniṭṭhasmiñca vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharati, evaṃ appaṭikūle ca paṭikūle ca paṭikūlasaññī viharati . Kathaṃ paṭikūle ca appaṭikūle ca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno? Idha bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno…pe… manasā dhammaṃ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Evaṃ paṭikūle ca appaṭikūle ca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno』』ti.
Imesu ca tīsu nayesu paṭhamanaye manāpaṃ amanāpaṃ manāpāmanāpanti saṃkilesaṃ vaṭṭati, nikkilesaṃ vaṭṭati. Dutiyanaye saṃkilesaṃ, tatiyanaye saṃkilesanikkilesaṃ vaṭṭati. Puna vuttaṃ – 『『paṭhamaṃ saṃkilesaṃ vaṭṭati, dutiyaṃ saṃkilesampi nikkilesampi, tatiyaṃ nikkilesameva vaṭṭatī』』ti. Sesaṃ sabbattha uttānamevāti.
Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
Indriyabhāvanāsuttavaṇṇanā niṭṭhitā.
Pañcamavaggavaṇṇanā niṭṭhitā.
Uparipaṇṇāsaṭṭhakathā niṭṭhitā.
Yo cāyaṃ 『『sabbadhammamūlapariyāyaṃ vo, bhikkhave, desissāmī』』ti āraddhattā ādikalyāṇo, majjhe 『『suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedalla』』nti vacanato majjhekalyāṇo, sanniṭṭhāne 『『ariyo bhāvitindriyo』』ti vacanato pariyosānakalyāṇoti tividhakalyāṇo majjhimanikāyo 『『mahāvipassanā nāmāya』』nti vutto, so vaṇṇanāvasena samatto hoti.
Nigamanakathā
Ettāvatā ca –
Āyācito sumatinā therena bhadantabuddhamittena,
Pubbe mayūradūtapaṭṭanamhi saddhiṃ nivasantena.
Paravādavidhaṃsanassa majjhimanikāyaseṭṭhassa,
Yamahaṃ papañcasūdanimaṭṭhakathaṃ kātumārabhiṃ.
Sā hi mahāaṭṭhakathāya sāramādāya niṭṭhitā esā,
Sattuttarasatamattāya pāḷiyā bhāṇavārehi.
Ekūnasaṭṭhimatto visuddhimaggopi bhāṇavārehi,
Atthappakāsanatthāya āgamānaṃ kato yasmā.
Tasmā tena sahā』yaṃ gāthāgaṇanānayena aṭṭhakathā,
Samadhikachasaṭṭhisatamiti viññeyyā bhāṇavārānaṃ.
Samadhikachasaṭṭhisatapamāṇamiti bhāṇavārato esā,
Samayaṃ pakāsayantī mahāvihārādhivāsīnaṃ.
Mūlaṭṭhakathāsāraṃ ādāya mayā imaṃ karontena,
Yaṃ paññamupacitaṃ tena hotu loko sadā sukhitoti.
Paramavisuddhasaddhābuddhivīriyappaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhanasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthu sāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇappaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ papañcasūdanī nāma majjhimanikāyaṭṭhakathā –
Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;
Dassentī kulaputtānaṃ, nayaṃ diṭṭhivisuddhiyā.
Buddhoti nāmampi, suddhacittassa tādino;
Lokamhi lokajeṭṭhassa, pavattati mahesinoti.
Papañcasūdanī nāma
Majjhimanikāyaṭṭhakathā sabbākārena niṭṭhitā.