B0102040207(2)sukhavaggo(樂品)

(7) 2. Sukhavaggo

  1. 『『Dvemāni , bhikkhave, sukhāni. Katamāni dve? Gihisukhañca pabbajitasukhañca. Imāni kho, bhikkhave, dve sukhāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ sukhānaṃ yadidaṃ pabbajitasukha』』nti.

  2. 『『Dvemāni, bhikkhave, sukhāni. Katamāni dve? Kāmasukhañca nekkhammasukhañca. Imāni kho, bhikkhave, dve sukhāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nekkhammasukha』』nti.

  3. 『『Dvemāni, bhikkhave, sukhāni. Katamāni dve? Upadhisukhañca nirupadhisukhañca. Imāni kho, bhikkhave, dve sukhāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nirupadhisukha』』nti.

  4. 『『Dvemāni, bhikkhave, sukhāni. Katamāni dve? Sāsavasukhañca anāsavasukhañca. Imāni kho, bhikkhave, dve sukhāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ sukhānaṃ yadidaṃ anāsavasukha』』nti.

  5. 『『Dvemāni, bhikkhave, sukhāni. Katamāni dve? Sāmisañca sukhaṃ nirāmisañca sukhaṃ. Imāni kho, bhikkhave, dve sukhāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nirāmisaṃ sukha』』nti.

  6. 『『Dvemāni, bhikkhave, sukhāni. Katamāni dve? Ariyasukhañca anariyasukhañca. Imāni kho, bhikkhave, dve sukhāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ sukhānaṃ yadidaṃ ariyasukha』』nti.

  7. 『『Dvemāni , bhikkhave, sukhāni. Katamāni dve? Kāyikañca sukhaṃ cetasikañca sukhaṃ. Imāni kho, bhikkhave, dve sukhāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ sukhānaṃ yadidaṃ cetasikaṃ sukha』』nti.

  8. 『『Dvemāni, bhikkhave, sukhāni. Katamāni dve? Sappītikañca sukhaṃ nippītikañca sukhaṃ. Imāni kho, bhikkhave, dve sukhāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nippītikaṃ sukha』』nti.

  9. 『『Dvemāni, bhikkhave, sukhāni. Katamāni dve? Sātasukhañca upekkhāsukhañca . Imāni kho, bhikkhave, dve sukhāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ sukhānaṃ yadidaṃ upekkhāsukha』』nti.

  10. 『『Dvemāni , bhikkhave, sukhāni. Katamāni dve? Samādhisukhañca asamādhisukhañca. Imāni kho, bhikkhave, dve sukhāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ sukhānaṃ yadidaṃ samādhisukha』』nti.

  11. 『『Dvemāni, bhikkhave, sukhāni. Katamāni dve? Sappītikārammaṇañca sukhaṃ nippītikārammaṇañca sukhaṃ. Imāni kho, bhikkhave, dve sukhāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ sukhānaṃ yadidaṃ nippītikārammaṇaṃ sukha』』nti.

  12. 『『Dvemāni, bhikkhave, sukhāni. Katamāni dve? Sātārammaṇañca sukhaṃ upekkhārammaṇañca sukhaṃ. Imāni kho, bhikkhave, dve sukhāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ sukhānaṃ yadidaṃ upekkhārammaṇaṃ sukha』』nti.

(7) 2. 樂品 65. "諸比丘,有兩種樂。哪兩種?在家樂和出家樂。諸比丘,這就是兩種樂。諸比丘,在這兩種樂中,出家樂是最上的。" 66. "諸比丘,有兩種樂。哪兩種?欲樂和出離樂。諸比丘,這就是兩種樂。諸比丘,在這兩種樂中,出離樂是最上的。" 67. "諸比丘,有兩種樂。哪兩種?有依樂和無依樂。諸比丘,這就是兩種樂。諸比丘,在這兩種樂中,無依樂是最上的。" 68. "諸比丘,有兩種樂。哪兩種?有漏樂和無漏樂。諸比丘,這就是兩種樂。諸比丘,在這兩種樂中,無漏樂是最上的。" 69. "諸比丘,有兩種樂。哪兩種?世俗樂和出世樂。諸比丘,這就是兩種樂。諸比丘,在這兩種樂中,出世樂是最上的。" 70. "諸比丘,有兩種樂。哪兩種?聖樂和非聖樂。諸比丘,這就是兩種樂。諸比丘,在這兩種樂中,聖樂是最上的。" 71. "諸比丘,有兩種樂。哪兩種?身樂和心樂。諸比丘,這就是兩種樂。諸比丘,在這兩種樂中,心樂是最上的。" 72. "諸比丘,有兩種樂。哪兩種?有喜樂和無喜樂。諸比丘,這就是兩種樂。諸比丘,在這兩種樂中,無喜樂是最上的。" 73. "諸比丘,有兩種樂。哪兩種?悅樂和舍樂。諸比丘,這就是兩種樂。諸比丘,在這兩種樂中,舍樂是最上的。" 74. "諸比丘,有兩種樂。哪兩種?定樂和不定樂。諸比丘,這就是兩種樂。諸比丘,在這兩種樂中,定樂是最上的。" 75. "諸比丘,有兩種樂。哪兩種?有喜所緣樂和無喜所緣樂。諸比丘,這就是兩種樂。諸比丘,在這兩種樂中,無喜所緣樂是最上的。" 76. "諸比丘,有兩種樂。哪兩種?悅所緣樂和舍所緣樂。諸比丘,這就是兩種樂。諸比丘,在這兩種樂中,舍所緣樂是最上的。"

  1. 『『Dvemāni, bhikkhave, sukhāni. Katamāni dve? Rūpārammaṇañca sukhaṃ arūpārammaṇañca sukhaṃ. Imāni kho, bhikkhave, dve sukhāni. Etadaggaṃ, bhikkhave, imesaṃ dvinnaṃ sukhānaṃ yadidaṃ arūpārammaṇaṃ sukha』』nti.

Sukhavaggo dutiyo.

  1. "諸比丘,有兩種樂。哪兩種?色所緣樂和無色所緣樂。諸比丘,這就是兩種樂。諸比丘,在這兩種樂中,無色所緣樂是最上的。" 樂品第二。