B01010304pavāraṇākkhandhako(辯解經) c3.5s

  1. Pavāraṇākkhandhako

  2. Aphāsukavihāro

以下是您要求的直譯: 4. 自恣犍度 120. 不適意住處

  1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapade aññatarasmiṃ āvāse vassaṃ upagacchiṃsu. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma, na ca piṇḍakena kilameyyāmā』』ti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『sace kho mayaṃ aññamaññaṃ neva ālapeyyāma na sallapeyyāma – yo paṭhamaṃ gāmato piṇḍāya paṭikkameyya so āsanaṃ paññapeyya, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipeyya, avakkārapātiṃ dhovitvā upaṭṭhāpeyya, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeyya; yo pacchā gāmato piṇḍāya paṭikkameyya, sacassa bhuttāvaseso, sace ākaṅkheyya bhuñjeyya, no ce ākaṅkheyya appaharite vā chaḍḍeyya, appāṇake vā udake opilāpeyya; so āsanaṃ uddhareyya, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmeyya, avakkārapātiṃ dhovitvā paṭisāmeyya, pānīyaṃ paribhojanīyaṃ paṭisāmeyya, bhattaggaṃ sammajjeyya; yo passeyya pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeyya; sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpeyya; na tveva tappaccayā vācaṃ bhindeyya – evaṃ kho mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma, na ca piṇḍakena kilameyyāmā』』ti. Atha kho te bhikkhū aññamaññaṃ neva ālapiṃsu, na sallapiṃsu. Yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, so āsanaṃ paññapeti, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipati, avakkārapātiṃ dhovitvā upaṭṭhāpeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti . Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati bhuñjati, no ce ākaṅkhati appaharite vā chaḍḍeti, appāṇake vā udake opilāpeti; so āsanaṃ uddharati, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmeti, avakkārapātiṃ dhovitvā paṭisāmeti, pānīyaṃ paribhojanīyaṃ paṭisāmeti, bhattaggaṃ sammajjati. Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeti. Sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpeti, na tveva tappaccayā vācaṃ bhindati.

Āciṇṇaṃ kho panetaṃ vassaṃvuṭṭhānaṃ bhikkhūnaṃ bhagavantaṃ dassanāya upasaṅkamituṃ. Atha kho te bhikkhū vassaṃvuṭṭhā temāsaccayena senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthi tena pakkamiṃsu. Anupubbena yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā te bhikkhū etadavoca – 『『kacci, bhikkhave, khamanīyaṃ, kacci yāpanīyaṃ, kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha, na ca piṇḍakena kilamitthā』』ti? 『『Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā. Samaggā ca mayaṃ, bhante, sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā, na ca piṇḍakena kilamimhā』』ti. Jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti. Kālaṃ viditvā pucchanti, kālaṃ viditvā na pucchanti. Atthasaṃhitaṃ tathāgatā pucchanti, no anatthasaṃhitaṃ. Anatthasaṃhite setughāto tathāgatānaṃ. Dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti – dhammaṃ vā desessāma, sāvakānaṃ vā sikkhāpadaṃ paññapessāmāti. Atha kho bhagavā te bhikkhū etadavoca – 『『yathākathaṃ pana tumhe, bhikkhave, samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha, na ca piṇḍakena kilamitthā』』ti.

以下是您要求的直譯: 209. 那時,佛陀世尊住在舍衛城(現今印度北方邦斯拉瓦斯蒂附近)祇樹給孤獨園。當時,有許多相識、親密的比丘在拘薩羅國(現今印度北方邦)的某處住處入雨安居。那些比丘想到:"我們以何種方法能和睦、歡喜、無諍地度過安樂的雨安居,又不會因托缽而疲勞呢?"那些比丘又想到:"如果我們彼此既不交談也不攀談 - 誰先從村莊托缽回來,誰就鋪設座位,準備洗腳水、腳凳、腳擦,洗好並放置痰盂,準備飲用水和洗用水;誰后從村莊托缽回來,如果有剩餘的食物,想吃就吃,不想吃就丟棄在無草處,或沉入無生物的水中;他收起座位,收起洗腳水、腳凳、腳擦,洗好並收起痰盂,收起飲用水和洗用水,打掃用餐處;誰看到飲水罐、洗用水罐或廁所用水罐空了,就準備好;如果無法搬動,就用手勢召喚第二人,用手勢示意準備好,但不因此而開口說話 - 這樣我們就能和睦、歡喜、無諍地度過安樂的雨安居,又不會因托缽而疲勞。"於是那些比丘彼此既不交談也不攀談。誰先從村莊托缽回來,誰就鋪設座位,準備洗腳水、腳凳、腳擦,洗好並放置痰盂,準備飲用水和洗用水。誰后從村莊托缽回來,如果有剩餘的食物,想吃就吃,不想吃就丟棄在無草處,或沉入無生物的水中;他收起座位,收起洗腳水、腳凳、腳擦,洗好並收起痰盂,收起飲用水和洗用水,打掃用餐處。誰看到飲水罐、洗用水罐或廁所用水罐空了,就準備好。如果無法搬動,就用手勢召喚第二人,用手勢示意準備好,但不因此而開口說話。 這是雨安居結束的比丘們拜見世尊的慣例。於是那些比丘雨安居三個月結束后,收拾住處,攜帶衣缽向舍衛城出發。他們逐步到達舍衛城祇樹給孤獨園,來到世尊處。到達后,禮敬世尊,坐在一旁。諸佛世尊慣例是與來訪的比丘們互相問候。於是世尊對那些比丘說:"諸比丘,還好嗎?還能維持嗎?你們和睦、歡喜、無諍地度過了安樂的雨安居,沒有因托缽而疲勞嗎?""世尊,還好,還能維持。尊者,我們和睦、歡喜、無諍地度過了安樂的雨安居,沒有因托缽而疲勞。"如來知道也會詢問,知道也會不詢問。知道時機就詢問,知道時機就不詢問。如來詢問有意義的事,不詢問無意義的事。對於無意義的事,如來會斬斷橋樑。諸佛世尊以兩種方式詢問比丘:我們要說法,或者要為弟子制定學處。於是世尊對那些比丘說:"諸比丘,你們是如何和睦、歡喜、無諍地度過安樂的雨安居,又不因托缽而疲勞的呢?"

Idha mayaṃ, bhante, sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapade aññatarasmiṃ āvāse vassaṃ upagacchimhā. Tesaṃ no, bhante, amhākaṃ etadahosi – 『『kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma, na ca piṇḍakena kilameyyāmā』』ti. Tesaṃ no, bhante, amhākaṃ etadahosi – 『『sace kho mayaṃ aññamaññaṃ neva ālapeyyāma na sallapeyyāma – yo paṭhamaṃ gāmato piṇḍāya paṭikkameyya so āsanaṃ paññapeyya, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipeyya, avakkārapātiṃ dhovitvā upaṭṭhāpeyya, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeyya; yo pacchā gāmato piṇḍāya paṭikkameyya, sacassa bhuttāvaseso , sace ākaṅkheyya bhuñjeyya, no ce ākaṅkheyya appaharite vā chaḍḍeyya, appāṇake vā udake opilāpeyya; so āsanaṃ uddhareyya, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmeyya , avakkārapātiṃ dhovitvā paṭisāmeyya, pānīyaṃ paribhojanīyaṃ paṭisāmeyya, bhattaggaṃ sammajjeyya; yo passeyya pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeyya; sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpeyya; na tveva tappaccayā vācaṃ bhindeyya – evaṃ kho mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma, na ca piṇḍakena kilameyyāmā』』ti. Atha kho mayaṃ, bhante, aññamaññaṃ neva ālapimhā na sallavimhā. Yo paṭhamaṃ gāmato piṇḍāya paṭikkamati so āsanaṃ paññapeti, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipati, avakkārapātiṃ dhovitvā upaṭṭhāpeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati bhuñjati, no ce ākaṅkhati appaharite vā chaḍḍeti, appāṇake vā udake opilāpeti, so āsanaṃ uddharati, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmeti, avakkārapātiṃ dhovitvā paṭisāmeti, pānīyaṃ paribhojanīyaṃ paṭisāmeti, bhattaggaṃ sammajjati. Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeti. Sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpeti, na tveva tappaccayā vācaṃ bhindati. Evaṃ kho mayaṃ, bhante, samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā, na ca piṇḍakena kilamimhāti.

Atha kho bhagavā bhikkhū āmantesi – 『『aphāsuññeva [aphāsukaññeva (sī.)] kirame [kirime (ka.)], bhikkhave, moghapurisā vuṭṭhā [vutthā (ka.)] samānā phāsumhā [phāsukamhā (sī.)] vuṭṭhāti paṭijānanti. Pasusaṃvāsaññeva kirame, bhikkhave, moghapurisā vuṭṭhā samānā phāsumhā vuṭṭhāti paṭijānanti. Eḷakasaṃvāsaññeva kirame, bhikkhave, moghapurisā vuṭṭhā samānā phāsumhā vuṭṭhāti paṭijānanti. Sapattasaṃvāsaññeva kirame, bhikkhave, moghapurisā vuṭṭhā samānā phāsumhā vuṭṭhāti paṭijānanti. Kathañhi nāmime, bhikkhave, moghapurisā mūgabbataṃ titthiyasamādānaṃ samādiyissa』』nti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi – na, bhikkhave, mūgabbataṃ titthiyasamādānaṃ samādiyitabbaṃ. Yo samādiyeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, vassaṃvuṭṭhānaṃ bhikkhūnaṃ tīhi ṭhānehi pavāretuṃ – diṭṭhena vā sutena vā parisaṅkāya vā. Sā vo bhavissati aññamaññānulomatā āpattivuṭṭhānatā vinayapurekkhāratā. Evañca pana, bhikkhave, pavāretabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

尊者,我們這裡有許多相識相熟的比丘,在憍薩羅國的某處寺院度過雨安居。尊者,我們當時這樣想:"我們用什麼方法才能和睦相處、歡喜無爭地度過安樂的雨安居,又不會因為乞食而疲勞呢?"尊者,我們又這樣想:"如果我們彼此不交談、不交流 - 誰最先從村子乞食回來,他就鋪設座位,準備洗腳水、腳凳、腳擦,洗好並放置污水盆,準備飲用水和洗滌用水;誰最後從村子乞食回來,如果還有剩餘的食物,他想吃就吃,不想吃就倒在無草處或投入無生物的水中,他收起座位,收拾洗腳水、腳凳、腳擦,洗好並收起污水盆,收拾飲用水和洗滌用水,打掃飯堂;誰看到飲水罐、洗滌水罐或廁所水罐空了,他就補充;如果他無法搬動,就用手勢召喚第二人,用手勢示意一起補充,但不因此而開口說話 - 這樣我們就能和睦相處、歡喜無爭地度過安樂的雨安居,又不會因為乞食而疲勞。"於是,尊者,我們彼此不交談、不交流。誰最先從村子乞食回來,他就鋪設座位,準備洗腳水、腳凳、腳擦,洗好並放置污水盆,準備飲用水和洗滌用水。誰最後從村子乞食回來,如果還有剩餘的食物,他想吃就吃,不想吃就倒在無草處或投入無生物的水中,他收起座位,收拾洗腳水、腳凳、腳擦,洗好並收起污水盆,收拾飲用水和洗滌用水,打掃飯堂。誰看到飲水罐、洗滌水罐或廁所水罐空了,他就補充。如果他無法搬動,就用手勢召喚第二人,用手勢示意一起補充,但不因此而開口說話。尊者,我們就這樣和睦相處、歡喜無爭地度過了安樂的雨安居,也沒有因為乞食而疲勞。 世尊於是對比丘們說:"比丘們,這些愚人度過了不安樂的雨安居,卻自稱度過了安樂的雨安居。比丘們,這些愚人度過了如同牲畜一般的雨安居,卻自稱度過了安樂的雨安居。比丘們,這些愚人度過了如同山羊一般的雨安居,卻自稱度過了安樂的雨安居。比丘們,這些愚人度過了如同仇敵一般的雨安居,卻自稱度過了安樂的雨安居。比丘們,這些愚人怎麼會接受啞巴外道的誓願呢?"這不能使不信者生起信心......世尊呵責后,作了如法開示,然後對比丘們說:"比丘們,不應接受啞巴外道的誓願。誰接受,犯惡作罪。比丘們,我允許度過雨安居的比丘們以三種方式自恣:以所見、所聞或所疑。這將成為你們彼此隨順、出罪和尊重戒律的方法。比丘們,應當如此自恣。由一位有能力的比丘向僧團宣告:

  1. 『『Suṇātu me, bhante, saṅgho. Ajja pavāraṇā. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā』』ti.

Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 『『saṅghaṃ, āvuso, pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi. Dutiyampi, āvuso, saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi. Tatiyampi, āvuso, saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmī』』ti.

Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 『『saṅghaṃ, bhante, pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi. Dutiyampi, bhante, saṅghaṃ…pe… tatiyampi, bhante, saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmī』』ti.

  1. Tena kho pana samayena chabbaggiyā bhikkhū theresu bhikkhūsu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchanti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma chabbaggiyā bhikkhū theresu bhikkhūsu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchissantī』』ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… 『『saccaṃ kira, bhikkhave, chabbaggiyā bhikkhū theresu bhikkhūsu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchantī』』ti? 『『Saccaṃ, bhagavā』』ti. Vigarahi buddho bhagavā…pe… 『『kathañhi nāma te, bhikkhave, moghapurisā theresu bhikkhūsu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchissa』』nti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya, pasannānaṃ vā bhiyyobhāvāya…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na, bhikkhave, theresu bhikkhūsu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchitabbaṃ. Yo accheyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, sabbeheva ukkuṭikaṃ nisinnehi pavāretu』』nti.

Tena kho pana samayena aññataro thero jarādubbalo yāva sabbe pavārentīti [yāva sabbe pavārenti (syā.)] ukkuṭikaṃ nisinno āgamayamāno mucchito papati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, tadamantarā ukkuṭikaṃ nisīdituṃ yāva pavāreti, pavāretvā āsane nisīditunti.

Aphāsukavihāro niṭṭhito.

  1. Pavāraṇābhedā

  2. Atha kho bhikkhūnaṃ etadahosi – 『『kati nu kho pavāraṇā』』ti? Bhagavato etamatthaṃ ārocesuṃ. Dvemā, bhikkhave, pavāraṇā – cātuddasikā ca pannarasikā ca. Imā kho, bhikkhave, dve pavāraṇāti.

Atha kho bhikkhūnaṃ etadahosi – 『『kati nu kho pavāraṇakammānī』』ti? [pavāraṇākammānīti (syā.)] Bhagavato etamatthaṃ ārocesuṃ. Cattārimāni, bhikkhave, pavāraṇakammāni – adhammena vaggaṃ pavāraṇakammaṃ, adhammena samaggaṃ pavāraṇakammaṃ, dhammena vaggaṃ pavāraṇakammaṃ, dhammena samaggaṃ pavāraṇakammaṃ. Tatra, bhikkhave, yadidaṃ adhammena vaggaṃ pavāraṇakammaṃ, na, bhikkhave, evarūpaṃ pavāraṇakammaṃ kātabbaṃ; na ca mayā evarūpaṃ pavāraṇakammaṃ anuññātaṃ. Tatra, bhikkhave, yadidaṃ adhammena samaggaṃ pavāraṇakammaṃ, na, bhikkhave, evarūpaṃ pavāraṇakammaṃ kātabbaṃ; na ca mayā evarūpaṃ pavāraṇakammaṃ anuññātaṃ. Tatra, bhikkhave, yadidaṃ dhammena vaggaṃ pavāraṇakammaṃ, na, bhikkhave, evarūpaṃ pavāraṇakammaṃ kātabbaṃ; na ca mayā evarūpaṃ pavāraṇakammaṃ anuññātaṃ. Tatra, bhikkhave, yadidaṃ dhammena samaggaṃ pavāraṇakammaṃ, evarūpaṃ, bhikkhave, pavāraṇakammaṃ kātabbaṃ; evarūpañca mayā pavāraṇakammaṃ anuññātaṃ. Tasmātiha, bhikkhave, evarūpaṃ pavāraṇakammaṃ karissāma yadidaṃ dhammena samagganti, evañhi vo, bhikkhave, sikkhitabbanti.

Pavāraṇābhedā niṭṭhitā.

  1. Pavāraṇādānānujānanā

"尊者們,請僧團聽我說。今天是自恣日。如果僧團已準備好,僧團可以自恣。" 上座比丘應偏袒右肩,蹲踞而坐,合掌說道:"賢友們,我向僧團自恣,無論是所見、所聞或所疑。請尊者們出於慈悲指出我的過失。如果看到過失,我將改正。賢友們,我第二次向僧團自恣,無論是所見、所聞或所疑。請尊者們出於慈悲指出我的過失。如果看到過失,我將改正。賢友們,我第三次向僧團自恣,無論是所見、所聞或所疑。請尊者們出於慈悲指出我的過失。如果看到過失,我將改正。" 新學比丘應偏袒右肩,蹲踞而坐,合掌說道:"尊者們,我向僧團自恣,無論是所見、所聞或所疑。請尊者們出於慈悲指出我的過失。如果看到過失,我將改正。尊者們,我第二次......尊者們,我第三次向僧團自恣,無論是所見、所聞或所疑。請尊者們出於慈悲指出我的過失。如果看到過失,我將改正。" 當時,六群比丘在上座比丘們蹲踞而坐自恣時仍坐在座位上。那些少欲知足的比丘......抱怨、批評、指責說:"六群比丘怎麼能在上座比丘們蹲踞而坐自恣時仍坐在座位上呢?"於是那些比丘向世尊報告此事......世尊問道:"比丘們,六群比丘真的在上座比丘們蹲踞而坐自恣時仍坐在座位上嗎?""是的,世尊。"佛陀世尊呵責道......"比丘們,這些愚人怎麼能在上座比丘們蹲踞而坐自恣時仍坐在座位上呢?"這不能使不信者生起信心,也不能使已信者增長信心......世尊呵責后,作了如法開示,然後對比丘們說:"比丘們,在上座比丘們蹲踞而坐自恣時不應坐在座位上。誰這樣做,犯惡作罪。比丘們,我允許所有人都蹲踞而坐自恣。" 當時,有一位年老體弱的上座等待所有人自恣完畢,一直蹲踞而坐,結果昏倒了。比丘們向世尊報告此事。"比丘們,我允許在自己自恣的時候蹲踞而坐,自恣完后就坐在座位上。" 不安樂的生活結束。 自恣的種類 當時,比丘們想:"自恣有幾種呢?"他們向世尊報告此事。"比丘們,有兩種自恣:十四日自恣和十五日自恣。比丘們,這就是兩種自恣。" 當時,比丘們又想:"自恣羯磨有幾種呢?"他們向世尊報告此事。"比丘們,有四種自恣羯磨:非法別眾自恣羯磨、非法和合自恣羯磨、如法別眾自恣羯磨、如法和合自恣羯磨。比丘們,其中非法別眾自恣羯磨,你們不應做這樣的自恣羯磨;我也不允許這樣的自恣羯磨。比丘們,其中非法和合自恣羯磨,你們不應做這樣的自恣羯磨;我也不允許這樣的自恣羯磨。比丘們,其中如法別眾自恣羯磨,你們不應做這樣的自恣羯磨;我也不允許這樣的自恣羯磨。比丘們,其中如法和合自恣羯磨,你們應當做這樣的自恣羯磨;我也允許這樣的自恣羯磨。因此,比丘們,我們要做如法和合的自恣羯磨,你們應當如此學習。" 自恣的種類結束。 允許給予自恣

  1. Atha kho bhagavā bhikkhū āmantesi – 『『sannipatatha, bhikkhave. Saṅgho pavāressatī』』ti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca – 『『atthi, bhante, bhikkhu gilāno , so anāgato』』ti. Anujānāmi, bhikkhave, gilānena bhikkhunā pavāraṇaṃ dātuṃ. Evañca pana, bhikkhave, dātabbā – tena gilānena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 『『pavāraṇaṃ dammi, pavāraṇaṃ me hara, pavāraṇaṃ me ārocehi, mamatthāya pavārehī』』ti kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, dinnā hoti pavāraṇā; na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na dinnā hoti pavāraṇā. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, so, bhikkhave, gilāno bhikkhu mañcena vā pīṭhena vā saṅghamajjhe ānetvā pavāretabbaṃ. Sace, bhikkhave, gilānupaṭṭhākānaṃ bhikkhūnaṃ etadahosi – 『『sace kho mayaṃ gilānaṃ ṭhānā cāvessāma, ābādho vā abhivaḍḍhissati, kālaṃkiriyā vā bhavissatī』』ti na, bhikkhave, gilāno bhikkhu ṭhānā cāvetabbo. Saṅghena tattha gantvā pavāretabbaṃ; na tveva vaggena saṅghena pavāretabbaṃ. Pavāreyya ce, āpatti dukkaṭassa.

Pavāraṇahārako [pavāraṇāhārako (syā.)] ce, bhikkhave, dinnāya pavāraṇāya tattheva pakkamati, aññassa dātabbā pavāraṇā. Pavāraṇahārako ce, bhikkhave, dinnāya pavāraṇāya tattheva vibbhamati…pe… kālaṃkaroti… sāmaṇero paṭijānāti… sikkhaṃ paccakkhātako paṭijānāti… antimavatthuṃ ajjhāpannako paṭijānāti… ummattako paṭijānāti… khittacitto paṭijānāti… vedanāṭṭo paṭijānāti… āpattiyā adassane ukkhittako paṭijānāti… āpattiyā appaṭikamme ukkhittako paṭijānāti… pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti… paṇḍako paṭijānāti… theyyasaṃvāsako paṭijānāti… titthiyapakkantako paṭijānāti… tiracchānagato paṭijānāti… mātughātako paṭijānāti… pitughātako paṭijānāti… arahantaghātako paṭijānāti… bhikkhunidūsako paṭijānāti… saṅghabhedako paṭijānāti … lohituppādako paṭijānāti… ubhatobyañjanako paṭijānāti, aññassa dātabbā pavāraṇā.

Pavāraṇahārako ce, bhikkhave, dinnāya pavāraṇāya antarāmagge pakkamati, anāhaṭā hoti pavāraṇā. Pavāraṇahārako ce, bhikkhave, dinnāya pavāraṇāya antarāmagge vibbhamati…pe… kālaṃkaroti… sāmaṇero paṭijānāti… sikkhaṃ paccakkhātako paṭijānāti… antimavatthuṃ ajjhāpannako paṭijānāti… ummattako paṭijānāti… khittacitto paṭijānāti… vedanāṭṭo paṭijānāti… āpattiyā adassane ukkhittako paṭijānāti… āpattiyā appaṭikamme ukkhittako paṭijānāti… pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti… paṇḍako paṭijānāti… theyyasaṃvāsako paṭijānāti… titthiyapakkantako paṭijānāti… tiracchānagato paṭijānāti… mātughātako paṭijānāti… pitughātako paṭijānāti… arahantaghātako paṭijānāti… bhikkhunidūsako paṭijānāti… saṅghabhedako paṭijānāti… lohituppādako paṭijānāti… ubhatobyañjanako paṭijānāti, anāhaṭā hoti pavāraṇā.

Pavāraṇahārako ce, bhikkhave, dinnāya pavāraṇāya saṅghappatto pakkamati, āhaṭā hoti pavāraṇā. Pavāraṇahārako ce, bhikkhave, dinnāya pavāraṇāya saṅghappatto vibbhamati…pe… kālaṃkaroti… sāmaṇero paṭijānāti… sikkhaṃ paccakkhātako paṭijānāti… antimavatthuṃ ajjhāpannako paṭijānāti… ummattako paṭijānāti… khittacitto paṭijānāti… vedanāṭṭo paṭijānāti… āpattiyā adassane ukkhittako paṭijānāti… āpattiyā appaṭikamme ukkhittako paṭijānāti… pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti… paṇḍako paṭijānāti… theyyasaṃvāsako paṭijānāti… titthiyapakkantako paṭijānāti… tiracchānagato paṭijānāti… mātughātako paṭijānāti… pitughātako paṭijānāti… arahantaghātako paṭijānāti… bhikkhunidūsako paṭijānāti… saṅghabhedako paṭijānāti… lohituppādako paṭijānāti… ubhatobyañjanako paṭijānāti, āhaṭā hoti pavāraṇā.

  1. 於是世尊對比丘們說:"比丘們,集合吧。僧團將要自恣。"說完這話,有一位比丘對世尊說:"尊者,有一位生病的比丘,他沒有來。" "比丘們,我允許生病的比丘給予自恣。比丘們,應當這樣給予:那位生病的比丘應當前往一位比丘處,偏袒右肩,蹲踞而坐,合掌說道:'我給予自恣,請帶去我的自恣,請宣告我的自恣,請代我自恣。'用身體表示,用語言表示,用身語表示,自恣就算給予了;不用身體表示,不用語言表示,不用身語表示,自恣就沒有給予。如果能這樣做,那很好。如果不能,比丘們,應當用床或椅子把那位生病的比丘抬到僧團中間讓他自恣。比丘們,如果照顧病人的比丘們這樣想:'如果我們移動病人,病情會加重或會死亡',那麼比丘們,不應移動生病的比丘。僧團應當到那裡去自恣;但不應以不足的僧團自恣。如果自恣,犯惡作罪。 比丘們,如果帶自恣的人得到自恣后就在那裡離開,應當把自恣給予另一人。比丘們,如果帶自恣的人得到自恣后就在那裡還俗......死亡......自稱是沙彌......自稱是舍戒者......自稱是犯重罪者......自稱是瘋狂者......自稱是心亂者......自稱是病痛者......自稱是因不見罪而被擯出者......自稱是因不懺悔罪而被擯出者......自稱是因不捨惡見而被擯出者......自稱是黃門......自稱是偷法者......自稱是外道......自稱是畜生......自稱是弒母者......自稱是弒父者......自稱是弒阿羅漢者......自稱是污比丘尼者......自稱是破僧者......自稱是出佛身血者......自稱是兩性人,應當把自恣給予另一人。 比丘們,如果帶自恣的人得到自恣后在中途離開,自恣就沒有帶到。比丘們,如果帶自恣的人得到自恣后在中途還俗......死亡......自稱是沙彌......自稱是舍戒者......自稱是犯重罪者......自稱是瘋狂者......自稱是心亂者......自稱是病痛者......自稱是因不見罪而被擯出者......自稱是因不懺悔罪而被擯出者......自稱是因不捨惡見而被擯出者......自稱是黃門......自稱是偷法者......自稱是外道......自稱是畜生......自稱是弒母者......自稱是弒父者......自稱是弒阿羅漢者......自稱是污比丘尼者......自稱是破僧者......自稱是出佛身血者......自稱是兩性人,自恣就沒有帶到。 比丘們,如果帶自恣的人得到自恣後到達僧團處就離開,自恣就算帶到了。比丘們,如果帶自恣的人得到自恣後到達僧團處就還俗......死亡......自稱是沙彌......自稱是舍戒者......自稱是犯重罪者......自稱是瘋狂者......自稱是心亂者......自稱是病痛者......自稱是因不見罪而被擯出者......自稱是因不懺悔罪而被擯出者......自稱是因不捨惡見而被擯出者......自稱是黃門......自稱是偷法者......自稱是外道......自稱是畜生......自稱是弒母者......自稱是弒父者......自稱是弒阿羅漢者......自稱是污比丘尼者......自稱是破僧者......自稱是出佛身血者......自稱是兩性人,自恣就算帶到了。

Pavāraṇahārako ce, bhikkhave, dinnāya pavāraṇāya saṅghappatto sutto nāroceti, āhaṭā hoti pavāraṇā. Pavāraṇahārakassa anāpatti . Pavāraṇahārako ce, bhikkhave, dinnāya pavāraṇāya saṅghappatto pamatto nāroceti…pe… samāpanno nāroceti, āhaṭā hoti pavāraṇā. Pavāraṇahārakassa anāpatti.

Pavāraṇahārako ce, bhikkhave , dinnāya pavāraṇāya saṅghappatto sañcicca nāroceti, āhaṭā hoti pavāraṇā. Pavāraṇahārakassa āpatti dukkaṭassa. Anujānāmi, bhikkhave, tadahu pavāraṇāya pavāraṇaṃ dentena chandampi dātuṃ, santi saṅghassa karaṇīyanti.

Pavāraṇādānānujānanā niṭṭhitā.

  1. Ñātakādiggahaṇakathā

  2. Tena kho pana samayena aññataraṃ bhikkhuṃ tadahu pavāraṇāya ñātakā gaṇhiṃsu. Bhagavato etamatthaṃ ārocesuṃ. Idha pana, bhikkhave, bhikkhuṃ tadahu pavāraṇāya ñātakā gaṇhanti. Te ñātakā bhikkhūhi evamassu vacanīyā – 『『iṅgha, tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu pavāretī』』ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhūhi evamassu vacanīyā – 『『iṅgha, tumhe āyasmanto muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pavāraṇaṃ detī』』ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhūhi evamassu vacanīyā – 『『iṅgha, tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho pavāretī』』ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, na tveva vaggena saṅghena pavāretabbaṃ. Pavāreyya ce, āpatti dukkaṭassa.

Idha pana, bhikkhave, bhikkhuṃ tadahu pavāraṇāya rājāno gaṇhanti…pe… corā gaṇhanti … dhuttā gaṇhanti… bhikkhupaccatthikā gaṇhanti. Te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā – 『『iṅgha, tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu pavāretī』』ti . Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā – 『『iṅgha, tumhe āyasmanto muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pavāraṇaṃ detī』』ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā – 『『iṅgha, tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho pavāretī』』ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, na tveva vaggena saṅghena pavāretabbaṃ. Pavāreyya ce, āpatti dukkaṭassāti.

Ñātakādiggahaṇakathā niṭṭhitā.

  1. Saṅghapavāraṇādippabhedā

  2. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya pañca bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『bhagavatā paññattaṃ 『saṅghena pavāretabba』nti. Mayañcamhā pañca janā. Kathaṃ nu kho amhehi pavāretabba』』nti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, pañcannaṃ saṅghe pavāretunti.

比丘們,如果帶自恣的人得到自恣後到達僧團處睡著了沒有宣告,自恣就算帶到了。帶自恣的人無罪。比丘們,如果帶自恣的人得到自恣後到達僧團處疏忽了沒有宣告......入定了沒有宣告,自恣就算帶到了。帶自恣的人無罪。 比丘們,如果帶自恣的人得到自恣後到達僧團處故意不宣告,自恣就算帶到了。帶自恣的人犯惡作罪。比丘們,我允許在自恣日給予自恣的人也給予欲,因為僧團有事要做。 允許給予自恣結束。 123. 關於親屬等人抓捕的說明 214. 當時,有一位比丘在自恣日被親屬抓走了。比丘們向世尊報告此事。"比丘們,如果有比丘在自恣日被親屬抓走,比丘們應當對那些親屬這樣說:'請你們暫時放開這位比丘,讓他自恣。'如果能這樣做,那很好。如果不能,比丘們應當對那些親屬這樣說:'請你們暫時到一邊去,讓這位比丘給予自恣。'如果能這樣做,那很好。如果不能,比丘們應當對那些親屬這樣說:'請你們暫時把這位比丘帶到界外去,讓僧團自恣。'如果能這樣做,那很好。如果不能,不應以不足的僧團自恣。如果自恣,犯惡作罪。 比丘們,如果有比丘在自恣日被國王抓走......被盜賊抓走......被流氓抓走......被比丘的敵人抓走。比丘們應當對那些比丘的敵人這樣說:'請你們暫時放開這位比丘,讓他自恣。'如果能這樣做,那很好。如果不能,比丘們應當對那些比丘的敵人這樣說:'請你們暫時到一邊去,讓這位比丘給予自恣。'如果能這樣做,那很好。如果不能,比丘們應當對那些比丘的敵人這樣說:'請你們暫時把這位比丘帶到界外去,讓僧團自恣。'如果能這樣做,那很好。如果不能,不應以不足的僧團自恣。如果自恣,犯惡作罪。" 關於親屬等人抓捕的說明結束。 124. 僧團自恣等的區分 215. 當時,在某處住所,自恣日有五位比丘居住。那些比丘想:"世尊制定'應當以僧團自恣',而我們只有五個人。我們應當如何自恣呢?"他們向世尊報告此事。"比丘們,我允許五人以僧團自恣。"

  1. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya cattāro bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『bhagavatā anuññātaṃ pañcannaṃ saṅghe pavāretunti. Mayañcamhā cattāro janā. Kathaṃ nu kho amhehi pavāretabba』』nti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, catunnaṃ aññamaññaṃ pavāretuṃ. Evañca pana, bhikkhave, pavāretabbaṃ. Byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā –

『『Suṇantu me āyasmanto. Ajja pavāraṇā. Yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pavāreyyāmā』』ti.

Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā – 『『ahaṃ, āvuso, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi. Dutiyampi…pe… tatiyampi ahaṃ, āvuso, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmī』』ti.

Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā – 『『ahaṃ, bhante, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi. Dutiyampi…pe… tatiyampi ahaṃ, bhante, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmī』』ti.

Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya tayo bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『bhagavatā anuññātaṃ pañcannaṃ saṅghe pavāretuṃ, catunnaṃ aññamaññaṃ pavāretuṃ. Mayañcamhā tayo janā. Kathaṃ nu kho amhehi pavāretabba』』nti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, tiṇṇaṃ aññamaññaṃ pavāretuṃ. Evañca pana, bhikkhave, pavāretabbaṃ. Byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā –

『『Suṇantu me āyasmantā. Ajja pavāraṇā. Yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pavāreyyāmā』』ti.

Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā – 『『ahaṃ, āvuso, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmantā anukampaṃ upādāya. Passanto paṭikarissāmi. Dutiyampi…pe… tatiyampi ahaṃ, āvuso, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmantā anukampaṃ upādāya. Passanto paṭikarissāmī』』ti.

Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā – 『『ahaṃ, bhante, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmantā anukampaṃ upādāya. Passanto paṭikarissāmi. Dutiyampi…pe… tatiyampi ahaṃ, bhante, āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmantā anukampaṃ upādāya. Passanto paṭikarissāmī』』ti .

  1. 當時,在某處住所,自恣日有四位比丘居住。那些比丘想:"世尊允許五人以僧團自恣,而我們只有四個人。我們應當如何自恣呢?"他們向世尊報告此事。"比丘們,我允許四人互相自恣。比丘們,應當這樣自恣。由一位有能力的比丘向那些比丘宣告: '請尊者們聽我說。今天是自恣日。如果尊者們已準備好,我們應當互相自恣。' 上座比丘應偏袒右肩,蹲踞而坐,合掌對那些比丘這樣說:'賢友們,我向尊者們自恣,無論是所見、所聞或所疑。請尊者們出於慈悲指出我的過失。如果看到過失,我將改正。第二次......第三次,賢友們,我向尊者們自恣,無論是所見、所聞或所疑。請尊者們出於慈悲指出我的過失。如果看到過失,我將改正。' 新學比丘應偏袒右肩,蹲踞而坐,合掌對那些比丘這樣說:'尊者們,我向尊者們自恣,無論是所見、所聞或所疑。請尊者們出於慈悲指出我的過失。如果看到過失,我將改正。第二次......第三次,尊者們,我向尊者們自恣,無論是所見、所聞或所疑。請尊者們出於慈悲指出我的過失。如果看到過失,我將改正。'" 當時,在某處住所,自恣日有三位比丘居住。那些比丘想:"世尊允許五人以僧團自恣,四人互相自恣,而我們只有三個人。我們應當如何自恣呢?"他們向世尊報告此事。"比丘們,我允許三人互相自恣。比丘們,應當這樣自恣。由一位有能力的比丘向那些比丘宣告: '請尊者們聽我說。今天是自恣日。如果尊者們已準備好,我們應當互相自恣。' 上座比丘應偏袒右肩,蹲踞而坐,合掌對那些比丘這樣說:'賢友們,我向尊者們自恣,無論是所見、所聞或所疑。請尊者們出於慈悲指出我的過失。如果看到過失,我將改正。第二次......第三次,賢友們,我向尊者們自恣,無論是所見、所聞或所疑。請尊者們出於慈悲指出我的過失。如果看到過失,我將改正。' 新學比丘應偏袒右肩,蹲踞而坐,合掌對那些比丘這樣說:'尊者們,我向尊者們自恣,無論是所見、所聞或所疑。請尊者們出於慈悲指出我的過失。如果看到過失,我將改正。第二次......第三次,尊者們,我向尊者們自恣,無論是所見、所聞或所疑。請尊者們出於慈悲指出我的過失。如果看到過失,我將改正。'"

  2. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya dve bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『bhagavatā anuññātaṃ pañcannaṃ saṅghe pavāretuṃ, catunnaṃ aññamaññaṃ pavāretuṃ, tiṇṇaṃ aññamaññaṃ pavāretuṃ. Mayañcamhā dve janā. Kathaṃ nu kho amhehi pavāretabba』』nti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dvinnaṃ aññamaññaṃ pavāretuṃ. Evañca pana, bhikkhave, pavāretabbaṃ. Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā navo bhikkhu evamassa vacanīyo – 『『ahaṃ, āvuso, āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadatu maṃ āyasmā anukampaṃ upādāya. Passanto paṭikarissāmi. Dutiyampi…pe… tatiyampi ahaṃ, āvuso, āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadatu maṃ āyasmā anukampaṃ upādāya. Passanto paṭikarissāmī』』ti.

Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā thero bhikkhu evamassa vacanīyo – 『『ahaṃ, bhante, āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadatu maṃ āyasmā anukampaṃ upādāya. Passanto paṭikarissāmi. Dutiyampi…pe… tatiyampi ahaṃ, bhante, āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadatu maṃ āyasmā anukampaṃ upādāya. Passanto paṭikarissāmī』』ti.

  1. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya eko bhikkhu viharati. Atha kho tassa bhikkhuno etadahosi – 『『bhagavatā anuññātaṃ pañcannaṃ saṅghe pavāretuṃ, catunnaṃ aññamaññaṃ pavāretuṃ, tiṇṇaṃ aññamaññaṃ pavāretuṃ, dvinnaṃ aññamaññaṃ pavāretuṃ. Ahañcamhi ekako. Kathaṃ nu kho mayā pavāretabba』』nti? Bhagavato etamatthaṃ ārocesuṃ.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya eko bhikkhu viharati. Tena, bhikkhave, bhikkhunā yattha bhikkhū paṭikkamanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā, so deso sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā āsanaṃ paññapetvā padīpaṃ katvā nisīditabbaṃ. Sace aññe bhikkhū āgacchanti, tehi saddhiṃ pavāretabbaṃ; no ce āgacchanti, 『ajja me pavāraṇā』ti adhiṭṭhātabbaṃ. No ce adhiṭṭheyya, āpatti dukkaṭassa.

Tatra , bhikkhave, yattha pañca bhikkhū viharanti, na ekassa pavāraṇaṃ āharitvā

Catūhi saṅghe pavāretabbaṃ. Pavāreyyuṃ ce, āpatti dukkaṭassa. Tatra, bhikkhave, yattha cattāro bhikkhū viharanti, na ekassa pavāraṇaṃ āharitvā tīhi aññamaññaṃ pavāretabbaṃ. Pavāreyyuṃ ce, āpatti dukkaṭassa. Tatra, bhikkhave, yattha tayo bhikkhū viharanti, na ekassa pavāraṇaṃ āharitvā dvīhi aññamaññaṃ pavāretabbaṃ. Pavāreyyuṃ ce, āpatti dukkaṭassa. Tatra, bhikkhave, yattha dve bhikkhū viharanti, na ekassa pavāraṇaṃ āharitvā ekena adhiṭṭhātabbaṃ. Adhiṭṭheyya ce, āpatti dukkaṭassāti.

Saṅghapavāraṇādippabhedā niṭṭhitā.

  1. Āpattipaṭikammavidhi

  2. Tena kho pana samayena aññataro bhikkhu tadahu pavāraṇāya āpattiṃ āpanno hoti. Atha kho tassa bhikkhuno etadahosi – 『『bhagavatā paññattaṃ 『na sāpattikena pavāretabba』nti. Ahañcamhi āpattiṃ āpanno. Kathaṃ nu kho mayā paṭipajjitabba』』nti? Bhagavato etamatthaṃ ārocesuṃ [ārocesi (ka.)].

Idha pana, bhikkhave, bhikkhu tadahu pavāraṇāya āpattiṃ āpanno hoti. Tena, bhikkhave, bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 『『ahaṃ, āvuso, itthannāmaṃ āpattiṃ āpanno, taṃ paṭidesemī』』ti. Tena vattabbo – 『『passasī』』ti. Āma passāmīti. Āyatiṃ saṃvareyyāsīti.

Idha pana, bhikkhave, bhikkhu tadahu pavāraṇāya āpattiyā vematiko hoti. Tena, bhikkhave, bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 『『ahaṃ, āvuso, itthannāmāya āpattiyā vematiko; yadā nibbematiko bhavissāmi tadā taṃ āpattiṃ paṭikarissāmī』』ti vatvā pavāretabbaṃ; na tveva tappaccayā pavāraṇāya antarāyo kātabboti.

Āpattipaṭikammavidhi niṭṭhitā.

  1. Āpattiāvikaraṇavidhi

  2. 當時,在某處住所,自恣日有兩位比丘居住。那些比丘想:"世尊允許五人以僧團自恣,四人互相自恣,三人互相自恣。而我們只有兩個人。我們應當如何自恣呢?"他們向世尊報告此事。"比丘們,我允許兩人互相自恣。比丘們,應當這樣自恣。上座比丘應偏袒右肩,蹲踞而坐,合掌對新學比丘這樣說:'賢友,我向尊者自恣,無論是所見、所聞或所疑。請尊者出於慈悲指出我的過失。如果看到過失,我將改正。第二次......第三次,賢友,我向尊者自恣,無論是所見、所聞或所疑。請尊者出於慈悲指出我的過失。如果看到過失,我將改正。' 新學比丘應偏袒右肩,蹲踞而坐,合掌對上座比丘這樣說:'尊者,我向尊者自恣,無論是所見、所聞或所疑。請尊者出於慈悲指出我的過失。如果看到過失,我將改正。第二次......第三次,尊者,我向尊者自恣,無論是所見、所聞或所疑。請尊者出於慈悲指出我的過失。如果看到過失,我將改正。'"

  3. 當時,在某處住所,自恣日只有一位比丘居住。那位比丘想:"世尊允許五人以僧團自恣,四人互相自恣,三人互相自恣,兩人互相自恣。而我只有一個人。我應當如何自恣呢?"他向世尊報告此事。 "比丘們,如果在某處住所,自恣日只有一位比丘居住。比丘們,那位比丘應當打掃比丘們聚集的地方,無論是集會堂、涼棚還是樹下,準備飲用水和洗滌用水,鋪設座位,點燈,然後坐下。如果其他比丘來了,就和他們一起自恣;如果沒有人來,就應當決意:'今天是我的自恣日。'如果不決意,犯惡作罪。 比丘們,如果有五位比丘居住,不應帶一人的自恣,四人以僧團自恣。如果這樣自恣,犯惡作罪。比丘們,如果有四位比丘居住,不應帶一人的自恣,三人互相自恣。如果這樣自恣,犯惡作罪。比丘們,如果有三位比丘居住,不應帶一人的自恣,兩人互相自恣。如果這樣自恣,犯惡作罪。比丘們,如果有兩位比丘居住,不應帶一人的自恣,一人決意。如果這樣決意,犯惡作罪。" 僧團自恣等的區分結束。
  4. 懺悔罪過的方法
  5. 當時,有一位比丘在自恣日犯了罪。那位比丘想:"世尊制定'不應以有罪的狀態自恣'。而我犯了罪。我應當如何做呢?"他向世尊報告此事。 "比丘們,如果有比丘在自恣日犯了罪。比丘們,那位比丘應當前往一位比丘處,偏袒右肩,蹲踞而坐,合掌這樣說:'賢友,我犯了某某罪,我懺悔此罪。'那人應當說:'你看到了嗎?''是的,我看到了。''以後要謹慎。' 比丘們,如果有比丘在自恣日對所犯的罪有疑慮。比丘們,那位比丘應當前往一位比丘處,偏袒右肩,蹲踞而坐,合掌這樣說:'賢友,我對某某罪有疑慮;當我不再有疑慮時,我將懺悔此罪。'說完后就可以自恣;但不應因此而妨礙自恣。" 懺悔罪過的方法結束。
  6. 發露罪過的方法

  7. Tena kho pana samayena aññataro bhikkhu pavārayamāno āpattiṃ sarati. Atha kho tassa bhikkhuno etadahosi – 『『bhagavatā paññattaṃ 『na sāpattikena pavāretabba』nti. Ahañcamhi āpattiṃ āpanno. Kathaṃ nu kho mayā paṭipajjitabba』』nti? Bhagavato etamatthaṃ ārocesuṃ.

Idha pana, bhikkhave, bhikkhu pavārayamāno āpattiṃ sarati. Tena, bhikkhave, bhikkhunā sāmanto bhikkhu evamassa vacanīyo – 『『ahaṃ, āvuso, itthannāmaṃ āpattiṃ āpanno. Ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmī』』ti vatvā pavāretabbaṃ; na tveva tappaccayā pavāraṇāya antarāyo kātabbo.

Idha pana, bhikkhave, bhikkhu pavārayamāno āpattiyā vematiko hoti. Tena, bhikkhave,

Bhikkhunā sāmanto bhikkhu evamassa vacanīyo – 『『ahaṃ, āvuso, itthannāmāya āpattiyā vematiko; yadā nibbematiko bhavissāmi tadā taṃ āpattiṃ paṭikarissāmī』』ti vatvā pavāretabbaṃ; na tveva tappaccayā pavāraṇāya antarāyo kātabboti.

Āpatti āvikaraṇavidhi niṭṭhitā.

  1. Sabhāgāpattipaṭikammavidhi

  2. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『bhagavatā paññattaṃ 『na sabhāgā āpatti desetabbā, na sabhāgā āpatti paṭiggahetabbā』ti. Ayañca sabbo saṅgho sabhāgaṃ āpattiṃ āpanno. Kathaṃ nu kho amhehi paṭipajjitabba』』nti? Bhagavato etamatthaṃ ārocesuṃ.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. Tehi, bhikkhave, bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo – gacchāvuso, taṃ āpattiṃ paṭikaritvā āgaccha, mayaṃ te santike taṃ āpattiṃ paṭikarissāmāti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Ayaṃ sabbo saṅgho sabhāgaṃ āpattiṃ āpanno. Yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissati tadā tassa santike taṃ āpattiṃ paṭikarissatī』』ti vatvā pavāretabbaṃ; na tveva tappaccayā pavāraṇāya antarāyo kātabbo.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sabbo saṅgho sabhāgāya āpattiyā vematiko hoti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Ayaṃ sabbo saṅgho sabhāgāya āpattiyā vematiko. Yadā nibbematiko bhavissati tadā taṃ āpattiṃ paṭikarissatī』』ti vatvā, pavāretabbaṃ, na tveva tappaccayā pavāraṇāya antarāyo kātabboti.

Sabhāgāpattipaṭikammavidhi niṭṭhitā.

Paṭhamabhāṇavāro niṭṭhito.

  1. Anāpattipannarasakaṃ

  2. 當時,有一位比丘在自恣時想起自己犯了罪。那位比丘想:"世尊制定'不應以有罪的狀態自恣'。而我犯了罪。我應當如何做呢?"他向世尊報告此事。 "比丘們,如果有比丘在自恣時想起自己犯了罪。比丘們,那位比丘應當對鄰座的比丘這樣說:'賢友,我犯了某某罪。從這裡起來后,我將懺悔此罪。'說完后就可以自恣;但不應因此而妨礙自恣。 比丘們,如果有比丘在自恣時對所犯的罪有疑慮。比丘們,那位比丘應當對鄰座的比丘這樣說:'賢友,我對某某罪有疑慮;當我不再有疑慮時,我將懺悔此罪。'說完后就可以自恣;但不應因此而妨礙自恣。" 發露罪過的方法結束。

  3. 共犯罪過的懺悔方法
  4. 當時,在某處住所,自恣日整個僧團都犯了共同的罪。那些比丘想:"世尊制定'不應懺悔共同的罪,不應接受共同的罪的懺悔'。而整個僧團都犯了共同的罪。我們應當如何做呢?"他們向世尊報告此事。 "比丘們,如果在某處住所,自恣日整個僧團都犯了共同的罪。比丘們,那些比丘應當立即派一位比丘到鄰近的住所去:'賢友,請去懺悔那個罪后回來,我們將在你面前懺悔那個罪。'如果能這樣做,那很好。如果不能,由一位有能力的比丘向僧團宣告: '請僧團聽我說。整個僧團都犯了共同的罪。當看到另一位清凈無罪的比丘時,將在他面前懺悔那個罪。'說完后就可以自恣;但不應因此而妨礙自恣。 比丘們,如果在某處住所,自恣日整個僧團對共同的罪有疑慮。由一位有能力的比丘向僧團宣告: '請僧團聽我說。整個僧團對共同的罪有疑慮。當不再有疑慮時,將懺悔那個罪。'說完后就可以自恣;但不應因此而妨礙自恣。" 共犯罪過的懺悔方法結束。 第一誦分結束。
  5. 十五種無

  6. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatiṃsu, pañca vā atirekā vā. Te na jāniṃsu 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuṃ. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchiṃsu bahutarā. Bhagavato etamatthaṃ ārocesuṃ.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te na jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi, bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te na jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā, avasesehi pavāretabbaṃ. Pavāritānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te na jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā, avasesehi pavāretabbaṃ. Pavāritānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te na jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi, bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te na jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā, tesaṃ santike pavāretabbaṃ. Pavāritānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te na jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā, tesaṃ santike pavāretabbaṃ. Pavāritānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te na jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte, avuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi, bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te na jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte, avuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā, tesaṃ santike pavāretabbaṃ. Pavāritānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te na jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte, avuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā, tesaṃ santike pavāretabbaṃ. Pavāritānaṃ anāpatti.

  1. 當時,在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們不知道"還有其他住在該處的比丘沒有來"。他們認為是如法的、如律的,雖然是別眾但認為是和合的,就自恣了。當他們正在自恣時,其他更多的住在該處的比丘來了。他們向世尊報告此事。 "比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們不知道'還有其他住在該處的比丘沒有來'。他們認為是如法的、如律的,雖然是別眾但認為是和合的,就自恣。當他們正在自恣時,其他更多的住在該處的比丘來了。比丘們,那些比丘應當再次自恣。已自恣的人無罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們不知道'還有其他住在該處的比丘沒有來'。他們認為是如法的、如律的,雖然是別眾但認為是和合的,就自恣。當他們正在自恣時,其他同等數量的住在該處的比丘來了。已自恣的人自恣得很好,剩下的人應當自恣。已自恣的人無罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們不知道'還有其他住在該處的比丘沒有來'。他們認為是如法的、如律的,雖然是別眾但認為是和合的,就自恣。當他們正在自恣時,其他較少的住在該處的比丘來了。已自恣的人自恣得很好,剩下的人應當自恣。已自恣的人無罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們不知道'還有其他住在該處的比丘沒有來'。他們認為是如法的、如律的,雖然是別眾但認為是和合的,就自恣。他們剛自恣完,其他更多的住在該處的比丘來了。比丘們,那些比丘應當再次自恣。已自恣的人無罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們不知道'還有其他住在該處的比丘沒有來'。他們認為是如法的、如律的,雖然是別眾但認為是和合的,就自恣。他們剛自恣完,其他同等數量的住在該處的比丘來了。已自恣的人自恣得很好,應當在他們面前自恣。已自恣的人無罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們不知道'還有其他住在該處的比丘沒有來'。他們認為是如法的、如律的,雖然是別眾但認為是和合的,就自恣。他們剛自恣完,其他較少的住在該處的比丘來了。已自恣的人自恣得很好,應當在他們面前自恣。已自恣的人無罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們不知道'還有其他住在該處的比丘沒有來'。他們認為是如法的、如律的,雖然是別眾但認為是和合的,就自恣。他們剛自恣完,僧團還沒有散開,其他更多的住在該處的比丘來了。比丘們,那些比丘應當再次自恣。已自恣的人無罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們不知道'還有其他住在該處的比丘沒有來'。他們認為是如法的、如律的,雖然是別眾但認為是和合的,就自恣。他們剛自恣完,僧團還沒有散開,其他同等數量的住在該處的比丘來了。已自恣的人自恣得很好,應當在他們面前自恣。已自恣的人無罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們不知道'還有其他住在該處的比丘沒有來'。他們認為是如法的、如律的,雖然是別眾但認為是和合的,就自恣。他們剛自恣完,僧團還沒有散開,其他較少的住在該處的比丘來了。已自恣的人自恣得很好,應當在他們面前自恣。已自恣的人無罪。

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te na jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte, ekaccāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi, bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te na jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte, ekaccāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā, tesaṃ santike pavāretabbaṃ. Pavāritānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te na jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte, ekaccāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā, tesaṃ santike pavāretabbaṃ. Pavāritānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te na jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte, sabbāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi, bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te na jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte, sabbāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā, tesaṃ santike pavāretabbaṃ. Pavāritānaṃ anāpatti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te na jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte, sabbāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā, tesaṃ santike pavāretabbaṃ. Pavāritānaṃ anāpatti.

Anāpattipannarasakaṃ niṭṭhitaṃ.

  1. Vaggāvaggasaññīpannarasakaṃ

比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們不知道"還有其他住在該處的比丘沒有來"。他們認為是如法的、如律的,雖然是別眾但認為是和合的,就自恣。他們剛自恣完,僧團部分散開,其他更多的住在該處的比丘來了。比丘們,那些比丘應當再次自恣。已自恣的人無罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們不知道"還有其他住在該處的比丘沒有來"。他們認為是如法的、如律的,雖然是別眾但認為是和合的,就自恣。他們剛自恣完,僧團部分散開,其他同等數量的住在該處的比丘來了。已自恣的人自恣得很好,應當在他們面前自恣。已自恣的人無罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們不知道"還有其他住在該處的比丘沒有來"。他們認為是如法的、如律的,雖然是別眾但認為是和合的,就自恣。他們剛自恣完,僧團部分散開,其他較少的住在該處的比丘來了。已自恣的人自恣得很好,應當在他們面前自恣。已自恣的人無罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們不知道"還有其他住在該處的比丘沒有來"。他們認為是如法的、如律的,雖然是別眾但認為是和合的,就自恣。他們剛自恣完,僧團全部散開,其他更多的住在該處的比丘來了。比丘們,那些比丘應當再次自恣。已自恣的人無罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們不知道"還有其他住在該處的比丘沒有來"。他們認為是如法的、如律的,雖然是別眾但認為是和合的,就自恣。他們剛自恣完,僧團全部散開,其他同等數量的住在該處的比丘來了。已自恣的人自恣得很好,應當在他們面前自恣。已自恣的人無罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們不知道"還有其他住在該處的比丘沒有來"。他們認為是如法的、如律的,雖然是別眾但認為是和合的,就自恣。他們剛自恣完,僧團全部散開,其他較少的住在該處的比丘來了。已自恣的人自恣得很好,應當在他們面前自恣。已自恣的人無罪。 十五種無罪結束。 129. 十五種別眾認為和合

  1. Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā vaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi, bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā vaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā, avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā vaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā, avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te dhammasaññino vinayasaññino vaggā vaggasaññino pavārenti. Tehi pavāritamatte,…pe… avuṭṭhitāya parisāya…pe… ekaccāya vuṭṭhitāya parisāya…pe… sabbāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti bahutarā…pe… samasamā…pe… thokatarā. Pavāritā suppavāritā, tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa.

Vaggāvaggasaññīpannarasakaṃ niṭṭhitaṃ.

  1. Vematikapannarasakaṃ

  2. Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『kappati nu kho amhākaṃ pavāretuṃ, na nu kho kappatī』』ti vematikā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi, bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『kappati nu kho amhākaṃ pavāretuṃ, na nu kho kappatī』』ti vematikā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā, avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『kappati nu kho amhākaṃ pavāretuṃ, na nu kho kappatī』』ti vematikā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā, avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『kappati nu kho amhākaṃ pavāretuṃ, na nu kho kappatī』』ti vematikā pavārenti. Tehi pavāritamatte…pe… avuṭṭhitāya parisāya…pe… ekaccāya vuṭṭhitāya parisāya…pe… sabbāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti bahutarā…pe… samasamā…pe… thokatarā. Pavāritā suppavāritā, tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa.

Vematikapannarasakaṃ niṭṭhitaṃ.

  1. Kukkuccapakatapannarasakaṃ

  2. 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們認為是如法的、如律的,是別眾也認為是別眾,就自恣。當他們正在自恣時,其他更多的住在該處的比丘來了。比丘們,那些比丘應當再次自恣。已自恣的人犯惡作罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們認為是如法的、如律的,是別眾也認為是別眾,就自恣。當他們正在自恣時,其他同等數量的住在該處的比丘來了。已自恣的人自恣得很好,剩下的人應當自恣。已自恣的人犯惡作罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們認為是如法的、如律的,是別眾也認為是別眾,就自恣。當他們正在自恣時,其他較少的住在該處的比丘來了。已自恣的人自恣得很好,剩下的人應當自恣。已自恣的人犯惡作罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們認為是如法的、如律的,是別眾也認為是別眾,就自恣。他們剛自恣完......僧團還沒有散開......僧團部分散開......僧團全部散開,其他更多的......同等數量的......較少的住在該處的比丘來了。已自恣的人自恣得很好,應當在他們面前自恣。已自恣的人犯惡作罪。 十五種別眾認為和合結束。

  3. 十五種疑慮
  4. 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們懷疑"我們自恣是否如法,是否不如法",帶著疑慮就自恣。當他們正在自恣時,其他更多的住在該處的比丘來了。比丘們,那些比丘應當再次自恣。已自恣的人犯惡作罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們懷疑"我們自恣是否如法,是否不如法",帶著疑慮就自恣。當他們正在自恣時,其他同等數量的住在該處的比丘來了。已自恣的人自恣得很好,剩下的人應當自恣。已自恣的人犯惡作罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們懷疑"我們自恣是否如法,是否不如法",帶著疑慮就自恣。當他們正在自恣時,其他較少的住在該處的比丘來了。已自恣的人自恣得很好,剩下的人應當自恣。已自恣的人犯惡作罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們懷疑"我們自恣是否如法,是否不如法",帶著疑慮就自恣。他們剛自恣完......僧團還沒有散開......僧團部分散開......僧團全部散開,其他更多的......同等數量的......較少的住在該處的比丘來了。已自恣的人自恣得很好,應當在他們面前自恣。已自恣的人犯惡作罪。 十五種疑慮結束。
  5. 十五種惡作

  6. Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『kappateva amhākaṃ pavāretuṃ, nāmhākaṃ na kappatī』』ti kukkuccapakatā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi, bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『kappateva amhākaṃ pavāretuṃ, nāmhākaṃ na kappatī』』ti kukkuccapakatā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā, avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa.

Idha pana, bhikkhave, aññarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『kappateva amhākaṃ pavāretuṃ, nāmhākaṃ na kappatī』』ti kukkuccapakatā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā, avasesehi [avasesehi tesaṃ santike (ka.)] pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『kappateva amhākaṃ pavāretuṃ, nāmhākaṃ na kappatī』』ti kukkuccapakatā pavārenti. Tehi pavāritamatte,…pe… avuṭṭhitāya parisāya…pe… ekaccāya vuṭṭhitāya parisāya…pe… sabbāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti bahutarā…pe… samasamā…pe… thokatarā. Pavāritā suppavāritā, tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa.

Kukkuccapakatapannarasakaṃ niṭṭhitaṃ.

  1. Bhedapurekkhārapannarasakaṃ

  2. 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們想:"我們自恣確實如法,對我們來說並非不如法",帶著惡作就自恣。當他們正在自恣時,其他更多的住在該處的比丘來了。比丘們,那些比丘應當再次自恣。已自恣的人犯惡作罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們想:"我們自恣確實如法,對我們來說並非不如法",帶著惡作就自恣。當他們正在自恣時,其他同等數量的住在該處的比丘來了。已自恣的人自恣得很好,剩下的人應當自恣。已自恣的人犯惡作罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們想:"我們自恣確實如法,對我們來說並非不如法",帶著惡作就自恣。當他們正在自恣時,其他較少的住在該處的比丘來了。已自恣的人自恣得很好,剩下的人應當自恣。已自恣的人犯惡作罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們想:"我們自恣確實如法,對我們來說並非不如法",帶著惡作就自恣。他們剛自恣完......僧團還沒有散開......僧團部分散開......僧團全部散開,其他更多的......同等數量的......較少的住在該處的比丘來了。已自恣的人自恣得很好,應當在他們面前自恣。已自恣的人犯惡作罪。 十五種惡作結束。

  3. 十五種意圖破壞

  4. Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti bhedapurekkhārā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā . Tehi, bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti bhedapurekkhārā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā, avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete , ko tehi attho』』ti – bhedapurekkhārā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā, avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti – bhedapurekkhārā pavārenti. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti bahutarā, tehi bhikkhave bhikkhūhi puna pavāretabbaṃ, pavāritānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti bhedapurekkhārā pavārenti. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā, tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti bhedapurekkhārā pavārenti. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā, tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti bhedapurekkhārā pavārenti. Tehi pavāritamatte, avuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi, bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti bhedapurekkhārā pavārenti. Tehi pavāritamatte, avuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā, tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti bhedapurekkhārā pavārenti. Tehi pavāritamatte, avuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā, tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa.

  1. 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們想:"讓那些人消失吧,讓那些人滅亡吧,誰需要他們呢?",帶著破壞的意圖就自恣。當他們正在自恣時,其他更多的住在該處的比丘來了。比丘們,那些比丘應當再次自恣。已自恣的人犯粗惡罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們想:"讓那些人消失吧,讓那些人滅亡吧,誰需要他們呢?",帶著破壞的意圖就自恣。當他們正在自恣時,其他同等數量的住在該處的比丘來了。已自恣的人自恣得很好,剩下的人應當自恣。已自恣的人犯粗惡罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們想:"讓那些人消失吧,讓那些人滅亡吧,誰需要他們呢?",帶著破壞的意圖就自恣。當他們正在自恣時,其他較少的住在該處的比丘來了。已自恣的人自恣得很好,剩下的人應當自恣。已自恣的人犯粗惡罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們想:"讓那些人消失吧,讓那些人滅亡吧,誰需要他們呢?",帶著破壞的意圖就自恣。他們剛自恣完,其他更多的住在該處的比丘來了。比丘們,那些比丘應當再次自恣。已自恣的人犯粗惡罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們想:"讓那些人消失吧,讓那些人滅亡吧,誰需要他們呢?",帶著破壞的意圖就自恣。他們剛自恣完,其他同等數量的住在該處的比丘來了。已自恣的人自恣得很好,應當在他們面前自恣。已自恣的人犯粗惡罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們想:"讓那些人消失吧,讓那些人滅亡吧,誰需要他們呢?",帶著破壞的意圖就自恣。他們剛自恣完,其他較少的住在該處的比丘來了。已自恣的人自恣得很好,應當在他們面前自恣。已自恣的人犯粗惡罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們想:"讓那些人消失吧,讓那些人滅亡吧,誰需要他們呢?",帶著破壞的意圖就自恣。他們剛自恣完,僧團還沒有散開,其他更多的住在該處的比丘來了。比丘們,那些比丘應當再次自恣。已自恣的人犯粗惡罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們想:"讓那些人消失吧,讓那些人滅亡吧,誰需要他們呢?",帶著破壞的意圖就自恣。他們剛自恣完,僧團還沒有散開,其他同等數量的住在該處的比丘來了。已自恣的人自恣得很好,應當在他們面前自恣。已自恣的人犯粗惡罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們想:"讓那些人消失吧,讓那些人滅亡吧,誰需要他們呢?",帶著破壞的意圖就自恣。他們剛自恣完,僧團還沒有散開,其他較少的住在該處的比丘來了。已自恣的人自恣得很好,應當在他們面前自恣。已自恣的人犯粗惡罪。

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti bhedapurekkhārā pavārenti. Tehi pavāritamatte, ekaccāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi, bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti bhedapurekkhārā pavārenti. Tehi pavāritamatte, ekaccāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā, tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti bhedapurekkhārā pavārenti. Tehi pavāritamatte, ekaccāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā, tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti bhedapurekkhārā pavārenti. Tehi pavāritamatte, sabbāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi, bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti bhedapurekkhārā pavārenti. Tehi pavāritamatte, sabbāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā, tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā

Bhikkhū sannipatanti, pañca vā atirekā vā. Te jānanti 『『atthaññe āvāsikā bhikkhū anāgatā』』ti. Te 『『nassantete, vinassantete, ko tehi attho』』ti bhedapurekkhārā pavārenti. Tehi pavāritamatte, sabbāya vuṭṭhitāya parisāya, athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā, tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa.

Bhedapurekkhārapannarasakaṃ niṭṭhitaṃ.

Pañcavīsattikā niṭṭhitā.

  1. Sīmottantikapeyyālaṃ

  2. Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te na jānanti 『『aññe āvāsikā bhikkhū antosīmaṃ okkamantī』』ti…pe… te na jānanti 『『aññe āvāsikā bhikkhū antosīmaṃ okkantā』』ti…pe… te na passanti aññe āvāsike bhikkhū antosīmaṃ okkamante…pe… te na passanti aññe āvāsike bhikkhū antosīmaṃ okkante…pe… te na suṇanti 『『aññe āvāsikā bhikkhū antosīmaṃ okkamantī』』ti…pe… te na suṇanti 『『aññe āvāsikā bhikkhū antosīmaṃ okkantā』』ti…pe….

Āvāsikena āvāsikā ekasatapañcasattati tikanayato, āvāsikena āgantukā, āgantukena āvāsikā, āgantukena āgantukā, peyyālamukhena satta tikasatāni honti.

Sīmokkantikapeyyālaṃ niṭṭhitaṃ.

  1. Divasanānattaṃ

比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們想:"讓那些人消失吧,讓那些人滅亡吧,誰需要他們呢?",帶著破壞的意圖就自恣。他們剛自恣完,僧團部分散開,其他更多的住在該處的比丘來了。比丘們,那些比丘應當再次自恣。已自恣的人犯粗惡罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們想:"讓那些人消失吧,讓那些人滅亡吧,誰需要他們呢?",帶著破壞的意圖就自恣。他們剛自恣完,僧團部分散開,其他同等數量的住在該處的比丘來了。已自恣的人自恣得很好,應當在他們面前自恣。已自恣的人犯粗惡罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們想:"讓那些人消失吧,讓那些人滅亡吧,誰需要他們呢?",帶著破壞的意圖就自恣。他們剛自恣完,僧團部分散開,其他較少的住在該處的比丘來了。已自恣的人自恣得很好,應當在他們面前自恣。已自恣的人犯粗惡罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們想:"讓那些人消失吧,讓那些人滅亡吧,誰需要他們呢?",帶著破壞的意圖就自恣。他們剛自恣完,僧團全部散開,其他更多的住在該處的比丘來了。比丘們,那些比丘應當再次自恣。已自恣的人犯粗惡罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們想:"讓那些人消失吧,讓那些人滅亡吧,誰需要他們呢?",帶著破壞的意圖就自恣。他們剛自恣完,僧團全部散開,其他同等數量的住在該處的比丘來了。已自恣的人自恣得很好,應當在他們面前自恣。已自恣的人犯粗惡罪。 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們知道"還有其他住在該處的比丘沒有來"。他們想:"讓那些人消失吧,讓那些人滅亡吧,誰需要他們呢?",帶著破壞的意圖就自恣。他們剛自恣完,僧團全部散開,其他較少的住在該處的比丘來了。已自恣的人自恣得很好,應當在他們面前自恣。已自恣的人犯粗惡罪。 十五種意圖破壞結束。 二十五種結束。 133. 界內略說 227. 比丘們,如果在某處住所,自恣日有許多住在該處的比丘聚集,五人或更多。他們不知道"其他住在該處的比丘正在進入界內"......他們不知道"其他住在該處的比丘已進入界內"......他們沒有看見其他住在該處的比丘正在進入界內......他們沒有看見其他住在該處的比丘已進入界內......他們沒有聽到"其他住在該處的比丘正在進入界內"......他們沒有聽到"其他住在該處的比丘已進入界內"...... 住在該處的比丘與住在該處的比丘有一百七十五種三法,住在該處的比丘與來訪的比丘,來訪的比丘與住在該處的比丘,來訪的比丘與來訪的比丘,以略說的方式有七百種三法。 界內略說結束。 134. 日期的差異

  1. Idha pana, bhikkhave, āvāsikānaṃ bhikkhūnaṃ cātuddaso hoti, āgantukānaṃ pannaraso. Sace āvāsikā bahutarā honti, āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace samasamā honti, āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace āgantukā bahutarā honti, āvāsikehi āgantukānaṃ anuvattitabbaṃ.

Idha pana, bhikkhave, āvāsikānaṃ bhikkhūnaṃ pannaraso hoti, āgantukānaṃ cātuddaso. Sace āvāsikā bahutarā honti, āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace samasamā honti, āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace āgantukā bahutarā honti, āvāsikehi āgantukānaṃ anuvattitabbaṃ.

Idha pana, bhikkhave, āvāsikānaṃ bhikkhūnaṃ pāṭipado hoti, āgantukānaṃ pannaraso. Sace āvāsikā bahutarā honti, āvāsikehi āgantukānaṃ nākāmā dātabbā sāmaggī; āgantukehi nissīmaṃ gantvā pavāretabbaṃ. Sace samasamā honti, āvāsikehi āgantukānaṃ nākāmā dātabbā sāmaggī; āgantukehi nissīmaṃ gantvā pavāretabbaṃ . Sace āgantukā bahutarā honti, āvāsikehi āgantukānaṃ sāmaggī vā dātabbā, nissīmaṃ vā gantabbaṃ.

Idha pana, bhikkhave, āvāsikānaṃ bhikkhūnaṃ pannaraso hoti, āgantukānaṃ pāṭipado. Sace āvāsikā bahutarā honti, āgantukehi āvāsikānaṃ sāmaggī vā dātabbā, nissīmaṃ vā gantabbaṃ. Sace samasamā honti, āgantukehi āvāsikānaṃ sāmaggī vā dātabbā, nissīmaṃ vā gantabbaṃ. Sace āgantukā bahutarā honti, āgantukehi āvāsikānaṃ nākāmā dātabbā sāmaggī; āvāsikehi nissīmaṃ gantvā pavāretabbaṃ.

Divasanānattaṃ niṭṭhitaṃ.

  1. Liṅgādidassanaṃ

  2. 比丘們,如果住在該處的比丘是十四日,而來訪的比丘是十五日。如果住在該處的比丘人數較多,來訪的比丘應當隨順住在該處的比丘。如果人數相等,來訪的比丘應當隨順住在該處的比丘。如果來訪的比丘人數較多,住在該處的比丘應當隨順來訪的比丘。 比丘們,如果住在該處的比丘是十五日,而來訪的比丘是十四日。如果住在該處的比丘人數較多,來訪的比丘應當隨順住在該處的比丘。如果人數相等,來訪的比丘應當隨順住在該處的比丘。如果來訪的比丘人數較多,住在該處的比丘應當隨順來訪的比丘。 比丘們,如果住在該處的比丘是月初一日,而來訪的比丘是十五日。如果住在該處的比丘人數較多,住在該處的比丘不應違愿給予和合;來訪的比丘應當出界自恣。如果人數相等,住在該處的比丘不應違愿給予和合;來訪的比丘應當出界自恣。如果來訪的比丘人數較多,住在該處的比丘應當給予和合,或者出界。 比丘們,如果住在該處的比丘是十五日,而來訪的比丘是月初一日。如果住在該處的比丘人數較多,來訪的比丘應當給予和合,或者出界。如果人數相等,來訪的比丘應當給予和合,或者出界。如果來訪的比丘人數較多,來訪的比丘不應違愿給予和合;住在該處的比丘應當出界自恣。 日期的差異結束。

  3. 見到相等

  4. Idha pana, bhikkhave, āgantukā bhikkhū passanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ, āvāsikaliṅgaṃ, āvāsikanimittaṃ, āvāsikuddesaṃ, suppaññattaṃ mañcapīṭhaṃ bhisibibbohanaṃ, pānīyaṃ paribhojanīyaṃ sapaṭṭhitaṃ, pariveṇaṃ susammaṭṭhaṃ; passitvā vematikā honti – 『『atthi nu kho āvāsikā bhikkhū, natthi nu kho』』ti. Te vematikā na vicinanti, avicinitvā pavārenti. Āpatti dukkaṭassa…pe… te vematikā vicinanti, vicinitvā na passanti, apassitvā pavārenti. Anāpatti. Te vematikā vicinanti, vicinitvā passanti, passitvā ekato pavārenti. Anāpatti. Te vematikā vicinanti, vicinitvā passanti, passitvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. Te vematikā vicinanti, vicinitvā passanti, passitvā – 『『nassantete, vinassantete, ko tehi attho』』ti – bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

Idha pana, bhikkhave, āgantukā bhikkhū suṇanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ, āvāsikaliṅgaṃ, āvāsikanimittaṃ, āvāsikuddesaṃ, caṅkamantānaṃ padasaddaṃ, sajjhāyasaddaṃ, ukkāsitasaddaṃ, khipitasaddaṃ; sutvā vematikā honti – 『『atthi nu kho āvāsikā bhikkhū, natthi nu kho』』ti. Te vematikā na vicinanti, avicinitvā pavārenti. Āpatti dukkaṭassa. Te vematikā vicinanti, vicinitvā na passanti, apassitvā pavārenti. Anāpatti. Te vematikā vicinanti, vicinitvā passanti, passitvā ekato pavārenti. Anāpatti. Te vematikā vicinanti, vicinitvā passanti, passitvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. Te vematikā vicinanti, vicinitvā passanti, passitvā 『『nassantete, vinassantete, ko tehi attho』』ti bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

Idha pana, bhikkhave, āvāsikā bhikkhū passanti āgantukānaṃ bhikkhūnaṃ āgantukākāraṃ, āgantukaliṅgaṃ, āgantukanimittaṃ, āgantukuddesaṃ, aññātakaṃ pattaṃ, aññātakaṃ cīvaraṃ, aññātakaṃ nisīdanaṃ, pādānaṃ dhotaṃ, udakanissekaṃ; passitvā vematikā honti – 『『atthi nu kho āgantukā bhikkhū, natthi nu kho』』ti. Te vematikā na vicinanti, avicinitvā pavārenti. Āpatti dukkaṭassa. Te vematikā vicinanti, vicinitvā na passanti, apassitvā pavārenti. Anāpatti. Te vematikā vicinanti, vicinitvā passanti, passitvā ekato pavārenti. Anāpatti. Te vematikā vicinanti, vicinitvā passanti, passitvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. Te vematikā vicinanti, vicinitvā passanti, passitvā – nassantete, vinassantete, ko tehi atthoti – bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

Idha pana, bhikkhave, āvāsikā bhikkhū suṇanti āgantukānaṃ bhikkhūnaṃ āgantukākāraṃ,

Āgantukaliṅgaṃ, āgantukanimittaṃ, āgantukuddesaṃ, āgacchantānaṃ padasaddaṃ, upāhanapapphoṭanasaddaṃ, ukkāsitasaddaṃ, khipitasaddaṃ; sutvā vematikā honti – 『『atthi nu kho āgantukā bhikkhū, natthi nu kho』』ti. Te vematikā na vicinanti, avicinitvā pavārenti. Āpatti dukkaṭassa. Te vematikā vicinanti, vicinitvā na passanti, apassitvā pavārenti. Anāpatti. Te vematikā vicinanti, vicinitvā passanti, passitvā ekato pavārenti. Anāpatti. Te vematikā vicinanti, vicinitvā passanti, passitvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. Te vematikā vicinanti, vicinitvā passanti, passitvā – nassantete, vinassantete, ko tehi atthoti – bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

Liṅgādidassanaṃ niṭṭhitaṃ.

  1. Nānāsaṃvāsakādīhi pavāraṇā

  2. 比丘們,如果來訪的比丘看見住在該處的比丘的住處樣子、住處標誌、住處特徵、住處指示,床座擺放整齊,枕頭被褥齊備,飲用水和洗用水準備妥當,庭院打掃乾淨;看見后懷疑:"是否有住在該處的比丘,是否沒有?"他們懷疑但不檢視,不檢視就自恣。犯惡作罪。......他們懷疑並檢視,檢視后沒有看見,沒有看見就自恣。無罪。他們懷疑並檢視,檢視后看見了,看見后一起自恣。無罪。他們懷疑並檢視,檢視后看見了,看見后各自自恣。犯惡作罪。他們懷疑並檢視,檢視后看見了,看見后想:"讓那些人消失吧,讓那些人滅亡吧,誰需要他們呢?",帶著破壞的意圖自恣。犯粗惡罪。 比丘們,如果來訪的比丘聽到住在該處的比丘的住處樣子、住處標誌、住處特徵、住處指示,經行的腳步聲、誦經聲、咳嗽聲、噴嚏聲;聽到后懷疑:"是否有住在該處的比丘,是否沒有?"他們懷疑但不檢視,不檢視就自恣。犯惡作罪。他們懷疑並檢視,檢視后沒有看見,沒有看見就自恣。無罪。他們懷疑並檢視,檢視后看見了,看見后一起自恣。無罪。他們懷疑並檢視,檢視后看見了,看見后各自自恣。犯惡作罪。他們懷疑並檢視,檢視后看見了,看見后想:"讓那些人消失吧,讓那些人滅亡吧,誰需要他們呢?",帶著破壞的意圖自恣。犯粗惡罪。 比丘們,如果住在該處的比丘看見來訪的比丘的來訪樣子、來訪標誌、來訪特徵、來訪指示,不認識的缽、不認識的衣、不認識的坐具,洗過的腳,灑水;看見后懷疑:"是否有來訪的比丘,是否沒有?"他們懷疑但不檢視,不檢視就自恣。犯惡作罪。他們懷疑並檢視,檢視后沒有看見,沒有看見就自恣。無罪。他們懷疑並檢視,檢視后看見了,看見后一起自恣。無罪。他們懷疑並檢視,檢視后看見了,看見后各自自恣。犯惡作罪。他們懷疑並檢視,檢視后看見了,看見后想:"讓那些人消失吧,讓那些人滅亡吧,誰需要他們呢?",帶著破壞的意圖自恣。犯粗惡罪。 比丘們,如果住在該處的比丘聽到來訪的比丘的來訪樣子、來訪標誌、來訪特徵、來訪指示,來時的腳步聲、拍打鞋子的聲音、咳嗽聲、噴嚏聲;聽到后懷疑:"是否有來訪的比丘,是否沒有?"他們懷疑但不檢視,不檢視就自恣。犯惡作罪。他們懷疑並檢視,檢視后沒有看見,沒有看見就自恣。無罪。他們懷疑並檢視,檢視后看見了,看見后一起自恣。無罪。他們懷疑並檢視,檢視后看見了,看見后各自自恣。犯惡作罪。他們懷疑並檢視,檢視后看見了,看見后想:"讓那些人消失吧,讓那些人滅亡吧,誰需要他們呢?",帶著破壞的意圖自恣。犯粗惡罪。 見到相等結束。

  3. 與不同共住等人自恣

  4. Idha pana, bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū nānāsaṃvāsake. Te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti, samānasaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti, apucchitvā ekato pavārenti. Anāpatti. Te pucchanti, pucchitvā nābhivitaranti, anabhivitaritvā ekato pavārenti. Āpatti dukkaṭassa. Te pucchanti, pucchitvā nābhivitaranti, anabhivitaritvā pāṭekkaṃ pavārenti. Anāpatti.

Idha pana, bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū samānasaṃvāsake. Te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti, nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti, apucchitvā ekato pavārenti. Āpatti dukkaṭassa. Te pucchanti, pucchitvā abhivitaranti, abhivitaritvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. Te pucchanti, pucchitvā abhivitaranti, abhivitaritvā ekato pavārenti. Anāpatti.

Idha pana, bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhū nānāsaṃvāsake. Te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti, samānasaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti, apucchitvā ekato pavārenti. Anāpatti. Te pucchanti, pucchitvā nābhivitaranti, anabhivitaritvā ekato pavārenti. Āpatti dukkaṭassa. Te pucchanti, pucchitvā nābhivitaranti, anabhivitaritvā pāṭekkaṃ pavārenti. Anāpatti.

Idha pana, bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhū samānasaṃvāsake. Te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti, nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti, apucchitvā ekato pavārenti. Āpatti dukkaṭassa. Te pucchanti, pucchitvā abhivitaranti, abhivitaritvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. Te pucchanti, pucchitvā abhivitaranti, abhivitaritvā ekato pavārenti. Anāpatti.

Nānāsaṃvāsakādīhi pavāraṇā niṭṭhitā.

  1. Na gantabbavāro

  2. 比丘們,如果來訪的比丘看見住在該處的比丘是不同共住的。他們認為是相同共住的,認為是相同共住后不詢問,不詢問就一起自恣。無罪。他們詢問,詢問后不解決,不解決就一起自恣。犯惡作罪。他們詢問,詢問后不解決,不解決就各自自恣。無罪。 比丘們,如果來訪的比丘看見住在該處的比丘是相同共住的。他們認為是不同共住的,認為是不同共住后不詢問,不詢問就一起自恣。犯惡作罪。他們詢問,詢問后解決,解決后各自自恣。犯惡作罪。他們詢問,詢問后解決,解決后一起自恣。無罪。 比丘們,如果住在該處的比丘看見來訪的比丘是不同共住的。他們認為是相同共住的,認為是相同共住后不詢問,不詢問就一起自恣。無罪。他們詢問,詢問后不解決,不解決就一起自恣。犯惡作罪。他們詢問,詢問后不解決,不解決就各自自恣。無罪。 比丘們,如果住在該處的比丘看見來訪的比丘是相同共住的。他們認為是不同共住的,認為是不同共住后不詢問,不詢問就一起自恣。犯惡作罪。他們詢問,詢問后解決,解決后各自自恣。犯惡作罪。他們詢問,詢問后解決,解決后一起自恣。無罪。 與不同共住等人自恣結束。

  3. 不應去的章節

  4. Na, bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā abhikkhuko āvāso gantabbo, aññatra saṅghena, aññatra antarāyā. Na, bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo, aññatra saṅghena, aññatra antarāyā. Na, bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra saṅghena, aññatra antarāyā.

Na , bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo, aññatra saṅghena, aññatra antarāyā. Na, bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo, aññatra saṅghena, aññatra antarāyā. Na, bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra saṅghena, aññatra antarāyā.

Na, bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo, aññatra saṅghena, aññatra antarāyā. Na, bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo, aññatra saṅghena, aññatra antarāyā . Na, bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra saṅghena, aññatra antarāyā.

Na, bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra saṅghena, aññatra antarāyā. Na, bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra saṅghena, aññatra antarāyā. Na, bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra saṅghena, aññatra antarāyā.

Na, bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra saṅghena, aññatra antarāyā. Na, bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra saṅghena, aññatra antarāyā. Na, bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra saṅghena, aññatra antarāyā.

Na , bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā

Vā sabhikkhuko āvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra saṅghena, aññatra antarāyā. Na, bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra saṅghena, aññatra antarāyā. Na, bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo, yatthassu bhikkhū nānāsaṃvāsakā, aññatra saṅghena, aññatra antarāyā.

Na gantabbavāro niṭṭhito.

  1. Gantabbavāro

  2. Gantabbo, bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso , yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā 『『sakkomi ajjeva gantu』』nti. Gantabbo, bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko anāvāso…pe… sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā 『『sakkomi ajjeva gantu』』nti.

Gantabbo , bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso…pe… sabhikkhuko anāvāso…pe… sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā 『『sakkomi ajjeva gantu』』nti.

Gantabbo, bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko

Āvāso…pe… sabhikkhuko anāvāso…pe… sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā 『『sakkomi ajjeva gantu』』nti.

Gantabbavāro niṭṭhito.

  1. Vajjanīyapuggalasandassanā

  2. 比丘們,自恣日,不應從有比丘的住處去無比丘的住處,除非僧團[同意],除非有障礙。比丘們,自恣日,不應從有比丘的住處去無比丘的非住處,除非僧團[同意],除非有障礙。比丘們,自恣日,不應從有比丘的住處去無比丘的住處或非住處,除非僧團[同意],除非有障礙。 比丘們,自恣日,不應從有比丘的非住處去無比丘的住處,除非僧團[同意],除非有障礙。比丘們,自恣日,不應從有比丘的非住處去無比丘的非住處,除非僧團[同意],除非有障礙。比丘們,自恣日,不應從有比丘的非住處去無比丘的住處或非住處,除非僧團[同意],除非有障礙。 比丘們,自恣日,不應從有比丘的住處或非住處去無比丘的住處,除非僧團[同意],除非有障礙。比丘們,自恣日,不應從有比丘的住處或非住處去無比丘的非住處,除非僧團[同意],除非有障礙。比丘們,自恣日,不應從有比丘的住處或非住處去無比丘的住處或非住處,除非僧團[同意],除非有障礙。 比丘們,自恣日,不應從有比丘的住處去有比丘的住處,如果那裡的比丘是不同共住的,除非僧團[同意],除非有障礙。比丘們,自恣日,不應從有比丘的住處去有比丘的非住處,如果那裡的比丘是不同共住的,除非僧團[同意],除非有障礙。比丘們,自恣日,不應從有比丘的住處去有比丘的住處或非住處,如果那裡的比丘是不同共住的,除非僧團[同意],除非有障礙。 比丘們,自恣日,不應從有比丘的非住處去有比丘的住處,如果那裡的比丘是不同共住的,除非僧團[同意],除非有障礙。比丘們,自恣日,不應從有比丘的非住處去有比丘的非住處,如果那裡的比丘是不同共住的,除非僧團[同意],除非有障礙。比丘們,自恣日,不應從有比丘的非住處去有比丘的住處或非住處,如果那裡的比丘是不同共住的,除非僧團[同意],除非有障礙。 比丘們,自恣日,不應從有比丘的住處或非住處去有比丘的住處,如果那裡的比丘是不同共住的,除非僧團[同意],除非有障礙。比丘們,自恣日,不應從有比丘的住處或非住處去有比丘的非住處,如果那裡的比丘是不同共住的,除非僧團[同意],除非有障礙。比丘們,自恣日,不應從有比丘的住處或非住處去有比丘的住處或非住處,如果那裡的比丘是不同共住的,除非僧團[同意],除非有障礙。 不應去的章節結束。

  3. 應去的章節
  4. 比丘們,自恣日,應從有比丘的住處去有比丘的住處,如果那裡的比丘是相同共住的,如果知道"我今天能去"。比丘們,自恣日,應從有比丘的住處去有比丘的非住處......有比丘的住處或非住處,如果那裡的比丘是相同共住的,如果知道"我今天能去"。 比丘們,自恣日,應從有比丘的非住處去有比丘的住處......有比丘的非住處......有比丘的住處或非住處,如果那裡的比丘是相同共住的,如果知道"我今天能去"。 比丘們,自恣日,應從有比丘的住處或非住處去有比丘的住處......有比丘的非住處......有比丘的住處或非住處,如果那裡的比丘是相同共住的,如果知道"我今天能去"。 應去的章節結束。
  5. 應避免的人的指示

  6. Na, bhikkhave, bhikkhuniyā nisinnaparisāya pavāretabbaṃ. Yo pavāreyya, āpatti dukkaṭassa. Na, bhikkhave, sikkhamānāya…pe… na sāmaṇerassa…pe… na sāmaṇeriyā…pe… na sikkhaṃ paccakkhātakassa…pe… na antimavatthuṃ ajjhāpannakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya, āpatti dukkaṭassa .

Na āpattiyā adassane ukkhittakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya, yathādhammo kāretabbo. Na āpattiyā appaṭikamme ukkhittakassa…pe… na pāpikāya diṭṭhiyā appaṭinissagge ukkhittakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya, yathādhammo kāretabbo.

Na paṇḍakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya, āpatti dukkaṭassa. Na theyyasaṃvāsakassa…pe… na titthiyapakkantakassa…pe… na tiracchānagatassa…pe… na mātughātakassa…pe… na pitughātakassa…pe… na arahantaghātakassa…pe… na bhikkhunidūsakassa …pe… na saṅghabhedakassa…pe… na lohituppādakassa …pe… na ubhatobyañjanakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya, āpatti dukkaṭassa.

Na, bhikkhave, pārivāsikapavāraṇādānena pavāretabbaṃ, aññatra avuṭṭhitāya parisāya. Na ca, bhikkhave, appavāraṇāya pavāretabbaṃ, aññatra saṅghasāmaggiyāti.

Vajjanīyapuggalasandassanā niṭṭhitā.

Dutiyabhāṇavāro niṭṭhito.

  1. Dvevācikādipavāraṇā

  2. 比丘們,不應在比丘尼在座的僧團中自恣。若自恣,犯惡作罪。比丘們,不應在式叉摩那......沙彌......沙彌尼......舍戒者......犯最重罪者在座的僧團中自恣。若自恣,犯惡作罪。 不應在因不見罪而被擯除者在座的僧團中自恣。若自恣,應按法處置。不應在因不懺悔罪而被擯除者......因不捨惡見而被擯除者在座的僧團中自恣。若自恣,應按法處置。 不應在黃門在座的僧團中自恣。若自恣,犯惡作罪。不應在偷法者......外道......畜生......殺母者......殺父者......殺阿羅漢者......污比丘尼者......破僧者......出佛身血者......兩性人在座的僧團中自恣。若自恣,犯惡作罪。 比丘們,不應以別住者的自恣方式自恣,除非僧團還未散開。比丘們,也不應以非自恣的方式自恣,除非僧團和合。 應避免的人的指示結束。 第二誦分結束。

  3. 兩次說等自恣

  4. Tena kho pana samayena kosalesu janapade aññatarasmiṃ āvāse tadahu pavāraṇāya savarabhayaṃ ahosi. Bhikkhū nāsakkhiṃsu tevācikaṃ pavāretuṃ. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dvevācikaṃ pavāretunti.

Bāḷhataraṃ savarabhayaṃ ahosi. Bhikkhū nāsakkhiṃsu dvevācikaṃ pavāretuṃ. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, ekavācikaṃ pavāretunti.

Bāḷhataraṃ savarabhayaṃ ahosi. Bhikkhū nāsakkhiṃsu ekavācikaṃ pavāretuṃ. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, samānavassikaṃ pavāretunti.

Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya manussehi dānaṃ dentehi yebhuyyena ratti khepitā hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『manussehi dānaṃ dentehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ ratti vibhāyissati. Kathaṃ nu kho amhehi paṭipajjitabba』』nti? Bhagavato etamatthaṃ ārocesuṃ. Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya manussehi dānaṃ dentehi yebhuyyena ratti khepitā hoti. Tatra ce, bhikkhave, bhikkhūnaṃ evaṃ hoti – 『『manussehi dānaṃ dentehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ ratti vibhāyissatī』』ti, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Manussehi dānaṃ dentehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ ratti vibhāyissati. Yadi saṅghassa pattakallaṃ, saṅgho dvevācikaṃ, ekavācikaṃ, samānavassikaṃ pavāreyyā』』ti.

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya bhikkhūhi dhammaṃ bhaṇantehi…pe… suttantikehi suttantaṃ saṅgāyantehi… vinayadharehi vinayaṃ vinicchinantehi… dhammakathikehi dhammaṃ sākacchantehi… bhikkhūhi kalahaṃ karontehi yebhuyyena ratti khepitā hoti. Tatra ce bhikkhūnaṃ evaṃ hoti – 『『bhikkhūhi kalahaṃ karontehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ ratti vibhāyissatī』』ti, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Bhikkhūhi kalahaṃ karontehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ ratti vibhāyissati. Yadi saṅghassa pattakallaṃ, saṅgho dvevācikaṃ, ekavācikaṃ, samānavassikaṃ pavāreyyā』』ti.

Tena kho pana samayena kosalesu janapade aññatarasmiṃ āvāse tadahu pavāraṇāya mahābhikkhusaṅgho sannipatito hoti , parittañca anovassikaṃ [anovassakaṃ (ka.)] hoti, mahā ca megho uggato hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『ayaṃ kho mahābhikkhusaṅgho sannipatito, parittañca anovassikaṃ, mahā ca megho uggato. Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ megho pavassissati. Kathaṃ nu kho amhehi paṭipajjitabba』』nti? Bhagavato etamatthaṃ ārocesuṃ. Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya mahābhikkhusaṅgho sannipatito hoti, parittañca anovassikaṃ hoti, mahā ca megho uggato hoti. Tatra ce bhikkhūnaṃ evaṃ hoti – 『『ayaṃ kho mahābhikkhusaṅgho sannipatito, parittañca anovassikaṃ, mahā ca megho uggato. Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ megho pavassissatī』』ti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Ayaṃ mahābhikkhusaṅgho sannipatito, parittañca anovassikaṃ, mahā ca megho uggato. Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ megho pavassissati. Yadi saṅghassa pattakallaṃ, saṅgho dvevācikaṃ, ekavācikaṃ, samānavassikaṃ pavāreyyā』』ti.

  1. 當時,在憍薩羅國的某處住所,自恣日有野獸的危險。比丘們無法進行三次說自恣。他們將此事告知世尊。[世尊說:]"比丘們,我允許進行兩次說自恣。" 野獸的危險更加嚴重。比丘們無法進行兩次說自恣。他們將此事告知世尊。[世尊說:]"比丘們,我允許進行一次說自恣。" 野獸的危險更加嚴重。比丘們無法進行一次說自恣。他們將此事告知世尊。[世尊說:]"比丘們,我允許進行同雨安居自恣。" 當時,在某處住所,自恣日人們佈施,大部分夜晚已過去。那些比丘想:"人們佈施,大部分夜晚已過去。如果僧團進行三次說自恣,僧團將無法完成自恣,而夜晚就要結束了。我們應該如何做?"他們將此事告知世尊。[世尊說:]"比丘們,如果在某處住所,自恣日人們佈施,大部分夜晚已過去。比丘們,如果那裡的比丘這樣想:'人們佈施,大部分夜晚已過去。如果僧團進行三次說自恣,僧團將無法完成自恣,而夜晚就要結束了。'有能力的比丘應當告知僧團: '大德們,請僧團聽我說。人們佈施,大部分夜晚已過去。如果僧團進行三次說自恣,僧團將無法完成自恣,而夜晚就要結束了。如果僧團已準備好,僧團應當進行兩次說自恣、一次說自恣或同雨安居自恣。'" 比丘們,如果在某處住所,自恣日比丘們說法......經師們誦經......持律者們決定律......說法者們討論法......比丘們爭吵,大部分夜晚已過去。如果比丘們這樣想:'比丘們爭吵,大部分夜晚已過去。如果僧團進行三次說自恣,僧團將無法完成自恣,而夜晚就要結束了。'有能力的比丘應當告知僧團: '大德們,請僧團聽我說。比丘們爭吵,大部分夜晚已過去。如果僧團進行三次說自恣,僧團將無法完成自恣,而夜晚就要結束了。如果僧團已準備好,僧團應當進行兩次說自恣、一次說自恣或同雨安居自恣。'" 當時,在憍薩羅國的某處住所,自恣日有大比丘僧團聚集,避雨處很小,有大云升起。那些比丘想:"這裡有大比丘僧團聚集,避雨處很小,有大云升起。如果僧團進行三次說自恣,僧團將無法完成自恣,而這云就要下雨了。我們應該如何做?"他們將此事告知世尊。[世尊說:]"比丘們,如果在某處住所,自恣日有大比丘僧團聚集,避雨處很小,有大云升起。如果比丘們這樣想:'這裡有大比丘僧團聚集,避雨處很小,有大云升起。如果僧團進行三次說自恣,僧團將無法完成自恣,而這云就要下雨了。'有能力的比丘應當告知僧團: '大德們,請僧團聽我說。這裡有大比丘僧團聚集,避雨處很小,有大云升起。如果僧團進行三次說自恣,僧團將無法完成自恣,而這云就要下雨了。如果僧團已準備好,僧團應當進行兩次說自恣、一次說自恣或同雨安居自恣。'"

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya rājantarāyo hoti…pe… corantarāyo hoti… agyantarāyo hoti… udakantarāyo hoti… manussantarāyo hoti… amanussantarāyo hoti… vāḷantarāyo hoti… sarīsapantarāyo hoti… jīvitantarāyo hoti… brahmacariyantarāyo hoti. Tatra ce bhikkhūnaṃ evaṃ hoti – 『『ayaṃ kho, brahmacariyantarāyo . Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ brahmacariyantarāyo bhavissatī』』ti, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Ayaṃ brahmacariyantarāyo. Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ brahmacariyantarāyo bhavissati. Yadi saṅghassa pattakallaṃ, saṅgho dvevācikaṃ, ekavācikaṃ, samānavassikaṃ pavāreyyā』』ti.

Dvevācikādipavāraṇā niṭṭhitā.

  1. Pavāraṇāṭhapanaṃ

  2. Tena kho pana samayena chabbaggiyā bhikkhū sāpattikā pavārenti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, sāpattikena pavāretabbaṃ. Yo pavāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, yo sāpattiko pavāreti, tassa okāsaṃ kārāpetvā āpattiyā codetunti.

Tena kho pana samayena chabbaggiyā bhikkhū okāsaṃ kārāpiyamānā na icchanti okāsaṃ kātuṃ. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, okāsaṃ akarontassa pavāraṇaṃ ṭhapetuṃ. Evañca pana, bhikkhave, ṭhapetabbā. Tadahu pavāraṇāya cātuddase vā pannarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāharitabbaṃ – 『『suṇātu me, bhante, saṅgho. Itthannāmo puggalo sāpattiko . Tassa pavāraṇaṃ ṭhapemi. Na tasmiṃ sammukhībhūte pavāretabba』』nti. Ṭhapitā hoti pavāraṇāti.

Tena kho pana samayena chabbaggiyā bhikkhū – puramhākaṃ pesalā bhikkhū pavāraṇaṃ ṭhapentīti – paṭikacceva suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pavāraṇaṃ ṭhapenti, pavāritānampi pavāraṇaṃ ṭhapenti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pavāraṇā ṭhapetabbā. Yo ṭhapeyya, āpatti dukkaṭassa. Na, bhikkhave, pavāritānampi pavāraṇā ṭhapetabbā. Yo ṭhapeyya, āpatti dukkaṭassa.

  1. Evaṃ kho, bhikkhave, ṭhapitā hoti pavāraṇā, evaṃ aṭṭhapitā. Kathañca, bhikkhave, aṭṭhapitā hoti pavāraṇā? Tevācikāya ce, bhikkhave, pavāraṇāya bhāsitāya lapitāya pariyositāya pavāraṇaṃ ṭhapeti, aṭṭhapitā hoti pavāraṇā. Dvevācikāya ce, bhikkhave,… ekavācikāya ce, bhikkhave,… samānavassikāya ce, bhikkhave, pavāraṇāya bhāsitāya lapitāya pariyositāya pavāraṇaṃ ṭhapeti , aṭṭhapitā hoti pavāraṇā. Evaṃ kho, bhikkhave, aṭṭhapitā hoti pavāraṇā.

Kathañca, bhikkhave, ṭhapitā hoti pavāraṇā? Tevācikāya, ce, bhikkhave, pavāraṇāya bhāsitāya lapitāya apariyositāya pavāraṇaṃ ṭhapeti, ṭhapitā hoti pavāraṇā. Dvevācikāya ce, bhikkhave,… ekavācikāya ce, bhikkhave,… samānavassikāya ce, bhikkhave, pavāraṇāya bhāsitāya lapitāya apariyositāya pavāraṇaṃ ṭhapeti, ṭhapitā hoti pavāraṇā. Evaṃ kho, bhikkhave, ṭhapitā hoti pavāraṇā.

比丘們,如果在某處住所,自恣日有王難......賊難......火難......水難......人難......非人難......猛獸難......爬行動物難......生命危險......梵行危險。如果比丘們這樣想:"這是梵行危險。如果僧團進行三次說自恣,僧團將無法完成自恣,而這梵行危險就要發生了。"有能力的比丘應當告知僧團: "大德們,請僧團聽我說。這是梵行危險。如果僧團進行三次說自恣,僧團將無法完成自恣,而這梵行危險就要發生了。如果僧團已準備好,僧團應當進行兩次說自恣、一次說自恣或同雨安居自恣。" 兩次說等自恣結束。 141. 中止自恣 235. 當時,六群比丘犯戒而自恣。他們將此事告知世尊。[世尊說:]"比丘們,犯戒者不應自恣。若自恣,犯惡作罪。比丘們,我允許,如果犯戒者自恣,應讓他作機會後指責其罪。" 當時,六群比丘被要求作機會時不願意作機會。他們將此事告知世尊。[世尊說:]"比丘們,我允許對不作機會者中止自恣。比丘們,應當這樣中止:在自恣日十四日或十五日,當那個人在場時,應在僧團中宣佈:'大德們,請僧團聽我說。某某人犯戒。我中止他的自恣。當他在場時不應自恣。'這樣自恣就被中止了。" 當時,六群比丘[想]:"善良的比丘們要在我們之前中止我們的自恣",就提前無理由地中止清凈無罪比丘的自恣,也中止已自恣者的自恣。他們將此事告知世尊。[世尊說:]"比丘們,不應無理由地中止清凈無罪比丘的自恣。若中止,犯惡作罪。比丘們,也不應中止已自恣者的自恣。若中止,犯惡作罪。" 236. 比丘們,這樣自恣被中止了,這樣自恣未被中止。比丘們,怎樣自恣未被中止?比丘們,如果在三次說自恣時,說完、講完、結束后才中止自恣,自恣未被中止。比丘們,如果在兩次說自恣時......一次說自恣時......同雨安居自恣時,說完、講完、結束后才中止自恣,自恣未被中止。比丘們,這樣自恣未被中止。 比丘們,怎樣自恣被中止了?比丘們,如果在三次說自恣時,說完、講完、未結束時中止自恣,自恣被中止了。比丘們,如果在兩次說自恣時......一次說自恣時......同雨安居自恣時,說完、講完、未結束時中止自恣,自恣被中止了。比丘們,這樣自恣被中止了。

  1. Idha pana, bhikkhave, tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti. Taṃ ce bhikkhuṃ aññe bhikkhū jānanti, 『『ayaṃ kho āyasmā aparisuddhakāyasamācāro, aparisuddhavacīsamācāro, aparisuddhājīvo, bālo, abyatto, na paṭibalo anuyuñjīyamāno anuyogaṃ dātu』』nti, 『alaṃ, bhikkhu, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda』nti omadditvā saṅghena pavāretabbaṃ.

Idha pana, bhikkhave, tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti. Taṃ ce bhikkhuṃ aññe bhikkhū jānanti, 『『ayaṃ kho āyasmā parisuddhakāyasamācāro, aparisuddhavacīsamācāro, aparisuddhājīvo, bālo, abyatto, na paṭibalo anuyuñjīyamāno anuyogaṃ dātu』』nti, 『alaṃ, bhikkhu, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda』nti omadditvā saṅghena pavāretabbaṃ.

Idha pana, bhikkhave, tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti. Taṃ ce bhikkhuṃ aññe bhikkhū jānanti, 『『ayaṃ kho āyasmā parisuddhakāyasamācāro, parisuddhavacīsamācāro, aparisuddhājīvo, bālo, abyatto, na paṭibalo anuyuñjīyamāno anuyogaṃ dātu』』nti, 『alaṃ, bhikkhu, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda』nti omadditvā saṅghena pavāretabbaṃ.

Idha pana, bhikkhave, tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti. Taṃ ce bhikkhuṃ aññe bhikkhū jānanti, 『『ayaṃ kho āyasmā parisuddhakāyasamācāro , parisuddhavacīsamācāro, parisuddhājīvo, bālo, abyatto , na paṭibalo anuyuñjīyamāno anuyogaṃ dātu』』nti, 『alaṃ, bhikkhu, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda』nti omadditvā saṅghena pavāretabbaṃ.

  1. 比丘們,如果在自恣日,一位比丘中止另一位比丘的自恣。如果其他比丘知道那位比丘:"這位尊者身行不清凈,語行不清凈,生活不清凈,愚笨,無知,被詢問時不能回答。"[他們應說:]"夠了,比丘,不要爭吵,不要爭論,不要分歧,不要爭執。"壓制后,僧團應當自恣。 比丘們,如果在自恣日,一位比丘中止另一位比丘的自恣。如果其他比丘知道那位比丘:"這位尊者身行清凈,語行不清凈,生活不清凈,愚笨,無知,被詢問時不能回答。"[他們應說:]"夠了,比丘,不要爭吵,不要爭論,不要分歧,不要爭執。"壓制后,僧團應當自恣。 比丘們,如果在自恣日,一位比丘中止另一位比丘的自恣。如果其他比丘知道那位比丘:"這位尊者身行清凈,語行清凈,生活不清凈,愚笨,無知,被詢問時不能回答。"[他們應說:]"夠了,比丘,不要爭吵,不要爭論,不要分歧,不要爭執。"壓制后,僧團應當自恣。 比丘們,如果在自恣日,一位比丘中止另一位比丘的自恣。如果其他比丘知道那位比丘:"這位尊者身行清凈,語行清凈,生活清凈,愚笨,無知,被詢問時不能回答。"[他們應說:]"夠了,比丘,不要爭吵,不要爭論,不要分歧,不要爭執。"壓制后,僧團應當自恣。

Idha pana, bhikkhave, tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti. Taṃ ce bhikkhuṃ aññe bhikkhū jānanti, 『『ayaṃ kho āyasmā parisuddhakāyasamācāro, parisuddhavacīsamācāro, parisuddhājīvo, paṇḍito, byatto, paṭibalo anuyuñjīyamāno anuyogaṃ dātu』』nti, so evamassa vacanīyo, 『『yaṃ kho tvaṃ, āvuso, imassa bhikkhuno pavāraṇaṃ ṭhapesi, kimhi naṃ ṭhapesi, sīlavipattiyā vā ṭhapesi, ācāravipattiyā vā ṭhapesi, diṭṭhivipattiyā vā ṭhapesī』』ti? So ce evaṃ vadeyya – 『『sīlavipattiyā vā ṭhapemi, ācāravipattiyā vā ṭhapemi, diṭṭhivipattiyā vā ṭhapemī』』ti, so evamassa vacanīyo – 『『jānāsi panāyasmā sīlavipattiṃ, jānāsi ācāravipattiṃ, jānāsi diṭṭhivipatti』』nti? So ce evaṃ vadeyya – 『『jānāmi kho ahaṃ, āvuso, sīlavipattiṃ, jānāmi ācāravipattiṃ, jānāmi diṭṭhivipatti』』nti, so evamassa vacanīyo – 『『katamā panāvuso, sīlavipatti, katamā ācāravipatti, katamā diṭṭhivipattī』』ti? So ce evaṃ vadeyya – 『『cattāri pārājikāni, terasa saṅghādisesā, ayaṃ sīlavipatti; thullaccayaṃ, pācittiyaṃ, pāṭidesanīyaṃ, dukkaṭaṃ, dubbhāsitaṃ, ayaṃ ācāravipatti; micchādiṭṭhi, antaggāhikādiṭṭhi, ayaṃ diṭṭhivipattī』』ti, so evamassa vacanīyo – 『『yaṃ kho tvaṃ , āvuso, imassa bhikkhuno pavāraṇaṃ ṭhapesi, diṭṭhena vā ṭhapesi, sutena vā ṭhapesi, parisaṅkāya vā ṭhapesī』』ti? So ce evaṃ vadeyya – 『『diṭṭhena vā ṭhapemi, sutena vā ṭhapemi, parisaṅkāya vā ṭhapemī』』ti, so evamassa vacanīyo – 『『yaṃ kho tvaṃ, āvuso, imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapesi, kiṃ te diṭṭhaṃ, kinti te diṭṭhaṃ, kadā te diṭṭhaṃ, kattha te diṭṭhaṃ, pārājikaṃ ajjhāpajjanto diṭṭho, saṅghādisesaṃ ajjhāpajjanto diṭṭho, thullaccayaṃ… pācittiyaṃ… pāṭidesanīyaṃ… dukkaṭaṃ… dubbhāsitaṃ ajjhāpajjanto diṭṭho, kattha ca tvaṃ ahosi, kattha cāyaṃ bhikkhu ahosi, kiñca tvaṃ karosi, kiñcāyaṃ bhikkhu karotī』』ti? So ce evaṃ vadeyya – 『『na kho ahaṃ, āvuso, imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapemi, apica sutena pavāraṇaṃ ṭhapemī』』ti, so evamassa vacanīyo – 『『yaṃ kho tvaṃ, āvuso, imassa bhikkhuno sutena pavāraṇaṃ ṭhapesi, kiṃ te sutaṃ, kinti te sutaṃ, kadā te sutaṃ, kattha te sutaṃ, pārājikaṃ ajjhāpannoti sutaṃ, saṅghādisesaṃ ajjhāpannoti sutaṃ, thullaccayaṃ… pācittiyaṃ… pāṭidesanīyaṃ… dukkaṭaṃ… dubbhāsitaṃ ajjhāpannoti sutaṃ, bhikkhussa sutaṃ, bhikkhuniyā sutaṃ, sikkhamānāya sutaṃ, sāmaṇerassa sutaṃ, sāmaṇeriyā sutaṃ, upāsakassa sutaṃ, upāsikāya sutaṃ, rājūnaṃ sutaṃ, rājamahāmattānaṃ sutaṃ, titthiyānaṃ sutaṃ, titthiyasāvakānaṃ suta』』nti? So ce evaṃ vadeyya – 『『na kho ahaṃ, āvuso, imassa bhikkhuno sutena pavāraṇaṃ ṭhapemi , apica parisaṅkāya pavāraṇaṃ ṭhapemī』』ti, so evamassa vacanīyo – 『『yaṃ kho tvaṃ, āvuso, imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapesi, kiṃ parisaṅkasi, kinti parisaṅkasi, kadā parisaṅkasi, kattha parisaṅkasi, pārājikaṃ ajjhāpannoti parisaṅkasi, saṅghādisesaṃ ajjhāpannoti parisaṅkasi, thullaccayaṃ… pācittiyaṃ… pāṭidesanīyaṃ… dukkaṭaṃ… dubbhāsitaṃ ajjhāpannoti parisaṅkasi, bhikkhussa sutvā parisaṅkasi, bhikkhuniyā sutvā parisaṅkasi, sikkhamānāya sutvā parisaṅkasi, sāmaṇerassa sutvā parisaṅkasi, sāmaṇeriyā sutvā parisaṅkasi, upāsakassa sutvā parisaṅkasi, upāsikāya sutvā parisaṅkasi, rājūnaṃ sutvā parisaṅkasi, rājamahāmattānaṃ sutvā parisaṅkasi, titthiyānaṃ sutvā parisaṅkasi, titthiyasāvakānaṃ sutvā parisaṅkasī』』ti? So ce evaṃ vadeyya – 『『na kho ahaṃ, āvuso, imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapemi, api ca ahampi na jānāmi kena panāhaṃ imassa bhikkhuno pavāraṇaṃ ṭhapemī』』ti. So ce, bhikkhave, codako bhikkhu anuyogena viññūnaṃ sabrahmacārīnaṃ cittaṃ na ārādheti, ananuvādo cudito bhikkhūti alaṃ vacanāya. So ce, bhikkhave, codako bhikkhu anuyogena viññūnaṃ sabrahmacārīnaṃ cittaṃ ārādheti, sānuvādo cudito bhikkhūti alaṃ vacanāya. So ce, bhikkhave, codako bhikkhu amūlakena pārājikena anuddhaṃsitaṃ paṭijānāti, saṅghādisesaṃ āropetvā saṅghena pavāretabbaṃ.

比丘們,如果在自恣日,一位比丘中止另一位比丘的自恣。如果其他比丘知道那位比丘:"這位尊者身行清凈,語行清凈,生活清凈,有智慧,有能力,被詢問時能回答。"應當這樣對他說:"朋友,你中止這位比丘的自恣,你因何而中止?是因戒律違犯而中止,是因行為違犯而中止,還是因見解違犯而中止?"如果他這樣回答:"我因戒律違犯而中止,或因行為違犯而中止,或因見解違犯而中止。"應當這樣對他說:"尊者知道戒律違犯嗎?知道行為違犯嗎?知道見解違犯嗎?"如果他這樣回答:"朋友,我知道戒律違犯,知道行為違犯,知道見解違犯。"應當這樣對他說:"朋友,什麼是戒律違犯?什麼是行為違犯?什麼是見解違犯?"如果他這樣回答:"四波羅夷,十三僧殘,這是戒律違犯;偷蘭遮,波逸提,波羅提提舍尼,突吉羅,惡語,這是行為違犯;邪見,邊見,這是見解違犯。"應當這樣對他說:"朋友,你中止這位比丘的自恣,是因親見而中止,是因聽聞而中止,還是因懷疑而中止?"如果他這樣回答:"我因親見而中止,或因聽聞而中止,或因懷疑而中止。"應當這樣對他說:"朋友,你因親見而中止這位比丘的自恣,你看見了什麼?怎麼看見的?何時看見的?在哪裡看見的?看見他犯波羅夷了嗎?看見他犯僧殘了嗎?看見他犯偷蘭遮...波逸提...波羅提提舍尼...突吉羅...惡語了嗎?你在哪裡?這位比丘在哪裡?你在做什麼?這位比丘在做什麼?"如果他這樣回答:"朋友,我不是因親見而中止這位比丘的自恣,而是因聽聞而中止。"應當這樣對他說:"朋友,你因聽聞而中止這位比丘的自恣,你聽到了什麼?怎麼聽到的?何時聽到的?在哪裡聽到的?聽到他犯波羅夷了嗎?聽到他犯僧殘了嗎?聽到他犯偷蘭遮...波逸提...波羅提提舍尼...突吉羅...惡語了嗎?是從比丘那裡聽到的?是從比丘尼那裡聽到的?是從式叉摩那那裡聽到的?是從沙彌那裡聽到的?是從沙彌尼那裡聽到的?是從優婆塞那裡聽到的?是從優婆夷那裡聽到的?是從國王那裡聽到的?是從大臣那裡聽到的?是從外道那裡聽到的?是從外道弟子那裡聽到的?"如果他這樣回答:"朋友,我不是因聽聞而中止這位比丘的自恣,而是因懷疑而中止。"應當這樣對他說:"朋友,你因懷疑而中止這位比丘的自恣,你懷疑什麼?怎麼懷疑的?何時懷疑的?在哪裡懷疑的?懷疑他犯波羅夷了嗎?懷疑他犯僧殘了嗎?懷疑他犯偷蘭遮...波逸提...波羅提提舍尼...突吉羅...惡語了嗎?是聽了比丘的話而懷疑?是聽了比丘尼的話而懷疑?是聽了式叉摩那的話而懷疑?是聽了沙彌的話而懷疑?是聽了沙彌尼的話而懷疑?是聽了優婆塞的話而懷疑?是聽了優婆夷的話而懷疑?是聽了國王的話而懷疑?是聽了大臣的話而懷疑?是聽了外道的話而懷疑?是聽了外道弟子的話而懷疑?"如果他這樣回答:"朋友,我不是因懷疑而中止這位比丘的自恣,而且我也不知道我為什麼中止這位比丘的自恣。"比丘們,如果指責的比丘經詢問不能使有智慧的同梵行者滿意,被指責的比丘就不應受指責,夠了。比丘們,如果指責的比丘經詢問能使有智慧的同梵行者滿意,被指責的比丘就應受指責,夠了。比丘們,如果指責的比丘承認他無根據地誹謗波羅夷罪,應判他僧殘罪,然後僧團應當自恣。

So ce, bhikkhave, codako bhikkhu amūlakena saṅghādisesena anuddhaṃsitaṃ paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ. So ce, bhikkhave, codako, bhikkhu amūlakena thullaccayena… pācittiyena… pāṭidesanīyena… dukkaṭena… dubbhāsitena anuddhaṃsitaṃ paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ. So ce, bhikkhave, cudito bhikkhu pārājikaṃ ajjhāpannoti paṭijānāti, nāsetvā saṅghena pavāretabbaṃ. So ce, bhikkhave, cudito bhikkhu saṅghādisesaṃ ajjhāpannoti paṭijānāti, saṅghādisesaṃ āropetvā saṅghena pavāretabbaṃ. So ce, bhikkhave, cudito bhikkhu thullaccayaṃ… pācittiyaṃ… pāṭidesanīyaṃ… dukkaṭaṃ… dubbhāsitaṃ ajjhāpannoti paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ.

Pavāraṇāṭhapanaṃ niṭṭhitaṃ.

  1. Thullaccayavatthukādi

  2. Idha pana, bhikkhave, bhikkhu tadahu pavāraṇāya thullaccayaṃ ajjhāpanno hoti. Ekacce bhikkhū thullaccayadiṭṭhino honti, ekacce bhikkhū saṅghādisesadiṭṭhino honti. Ye te, bhikkhave, bhikkhū thullaccayadiṭṭhino, tehi so, bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo – 『『yaṃ kho so, āvuso, bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā』』ti.

Idha pana, bhikkhave, bhikkhu tadahu pavāraṇāya thullaccayaṃ ajjhāpanno hoti. Ekacce bhikkhū thullaccayadiṭṭhino honti, ekacce bhikkhū pācittiyadiṭṭhino honti…pe… ekacce bhikkhū thullaccayadiṭṭhino honti, ekacce bhikkhū pāṭidesanīyadiṭṭhino honti… ekacce bhikkhū thullaccayadiṭṭhino honti, ekacce bhikkhū dukkaṭadiṭṭhino honti… ekacce bhikkhū thullaccayadiṭṭhino honti, ekacce bhikkhū dubbhāsitadiṭṭhino honti. Ye te, bhikkhave, bhikkhū thullaccayadiṭṭhino, tehi so, bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo – 『『yaṃ kho so, āvuso, bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā』』ti.

Idha pana, bhikkhave, bhikkhu tadahu pavāraṇāya pācittiyaṃ ajjhāpanno hoti…pe… pāṭidesanīyaṃ ajjhāpanno hoti… dukkaṭaṃ ajjhāpanno hoti… dubbhāsitaṃ ajjhāpanno hoti. Ekacce bhikkhū dubbhāsitadiṭṭhino honti, ekacce bhikkhū saṅghādisesadiṭṭhino honti. Ye te, bhikkhave, bhikkhū dubbhāsitadiṭṭhino, tehi so, bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo – 『『yaṃ kho so, āvuso, bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā』』ti.

Idha pana, bhikkhave, bhikkhu tadahu pavāraṇāya dubbhāsitaṃ ajjhāpanno hoti. Ekacce bhikkhū dubbhāsitadiṭṭhino honti, ekacce bhikkhū thullaccayadiṭṭhino honti…pe… ekacce bhikkhū dubbhāsitadiṭṭhino honti, ekacce bhikkhū pācittiyadiṭṭhino honti… ekacce bhikkhū dubbhāsitadiṭṭhino honti, ekacce bhikkhū pāṭidesanīyadiṭṭhino honti… ekacce bhikkhū dubbhāsitadiṭṭhino honti, ekacce bhikkhū dukkaṭadiṭṭhino honti. Ye te, bhikkhave, bhikkhū dubbhāsitadiṭṭhino, tehi so, bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo – 『『yaṃ kho so, āvuso, bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā』』ti.

Thullaccayavatthukādi niṭṭhitā.

  1. Vatthuṭhapanādi

比丘們,如果指責的比丘承認他無根據地誹謗僧殘罪,應按法處置后,僧團應當自恣。比丘們,如果指責的比丘承認他無根據地誹謗偷蘭遮罪...波逸提罪...波羅提提舍尼罪...突吉羅罪...惡語罪,應按法處置后,僧團應當自恣。比丘們,如果被指責的比丘承認他犯了波羅夷罪,應驅逐他后,僧團應當自恣。比丘們,如果被指責的比丘承認他犯了僧殘罪,應判他僧殘罪后,僧團應當自恣。比丘們,如果被指責的比丘承認他犯了偷蘭遮罪...波逸提罪...波羅提提舍尼罪...突吉羅罪...惡語罪,應按法處置后,僧團應當自恣。 中止自恣結束。 142. 偷蘭遮等事 238. 比丘們,如果在自恣日,一位比丘犯了偷蘭遮罪。一些比丘認為是偷蘭遮罪,一些比丘認為是僧殘罪。比丘們,那些認為是偷蘭遮罪的比丘,應當把那位比丘帶到一邊,按法處置后,回到僧團中這樣說:"朋友們,那位比丘所犯的罪已按法懺悔了。如果僧團已準備好,僧團應當自恣。" 比丘們,如果在自恣日,一位比丘犯了偷蘭遮罪。一些比丘認為是偷蘭遮罪,一些比丘認為是波逸提罪...一些比丘認為是偷蘭遮罪,一些比丘認為是波羅提提舍尼罪...一些比丘認為是偷蘭遮罪,一些比丘認為是突吉羅罪...一些比丘認為是偷蘭遮罪,一些比丘認為是惡語罪。比丘們,那些認為是偷蘭遮罪的比丘,應當把那位比丘帶到一邊,按法處置后,回到僧團中這樣說:"朋友們,那位比丘所犯的罪已按法懺悔了。如果僧團已準備好,僧團應當自恣。" 比丘們,如果在自恣日,一位比丘犯了波逸提罪...波羅提提舍尼罪...突吉羅罪...惡語罪。一些比丘認為是惡語罪,一些比丘認為是僧殘罪。比丘們,那些認為是惡語罪的比丘,應當把那位比丘帶到一邊,按法處置后,回到僧團中這樣說:"朋友們,那位比丘所犯的罪已按法懺悔了。如果僧團已準備好,僧團應當自恣。" 比丘們,如果在自恣日,一位比丘犯了惡語罪。一些比丘認為是惡語罪,一些比丘認為是偷蘭遮罪...一些比丘認為是惡語罪,一些比丘認為是波逸提罪...一些比丘認為是惡語罪,一些比丘認為是波羅提提舍尼罪...一些比丘認為是惡語罪,一些比丘認為是突吉羅罪。比丘們,那些認為是惡語罪的比丘,應當把那位比丘帶到一邊,按法處置后,回到僧團中這樣說:"朋友們,那位比丘所犯的罪已按法懺悔了。如果僧團已準備好,僧團應當自恣。" 偷蘭遮等事結束。 143. 中止事等

  1. Idha pana, bhikkhave, bhikkhu tadahu pavāraṇāya saṅghamajjhe udāhareyya – 『『suṇātu me, bhante, saṅgho. Idaṃ vatthu paññāyati, na puggalo. Yadi saṅghassa pattakallaṃ, vatthuṃ ṭhapetvā saṅgho pavāreyyā』』ti. So evamassa vacanīyo – 『『bhagavatā kho, āvuso, visuddhānaṃ pavāraṇā paññattā. Sace vatthu paññāyati, na puggalo, idāneva naṃ vadehī』』ti.

Idha pana, bhikkhave, bhikkhu tadahu pavāraṇāya saṅghamajjhe udāhareyya – 『『suṇātu me, bhante, saṅgho. Ayaṃ puggalo paññāyati, na vatthu. Yadi saṅghassa pattakallaṃ, puggalaṃ ṭhapetvā saṅgho pavāreyyā』』ti. So evamassa vacanīyo – 『『bhagavatā kho, āvuso, samaggānaṃ pavāraṇā paññattā. Sace puggalo paññāyati, na vatthu, idāneva naṃ vadehī』』ti.

Idha pana, bhikkhave, bhikkhu tadahu pavāraṇāya saṅghamajjhe udāhareyya – 『『suṇātu me, bhante, saṅgho. Idaṃ vatthu ca puggalo ca paññāyati. Yadi saṅghassa pattakallaṃ, vatthuñca puggalañca ṭhapetvā saṅgho pavāreyyā』』ti. So evamassa vacanīyo – 『『bhagavatā kho, āvuso, visuddhānañca samaggānañca pavāraṇā paññattā. Sace vatthu ca puggalo ca paññāyati, idāneva naṃ vadehī』』ti.

Pubbe ce, bhikkhave, pavāraṇāya vatthu paññāyati, pacchā puggalo, kallaṃ vacanāya. Pubbe ce, bhikkhave, pavāraṇāya puggalo paññāyati, pacchā vatthu, kallaṃ vacanāya. Pubbe ce, bhikkhave, pavāraṇāya vatthu ca puggalo ca paññāyati, taṃ ce katāya pavāraṇāya ukkoṭeti, ukkoṭanakaṃ pācittiyanti.

Vatthuṭhapanādi niṭṭhitā.

  1. Bhaṇḍanakārakavatthu

  2. 比丘們,如果在自恣日,一位比丘在僧團中這樣說:"大德們,請僧團聽我說。這裡有事情,沒有人。如果僧團已準備好,僧團應當中止事情后自恣。"應當這樣對他說:"朋友,世尊規定清凈者的自恣。如果有事情,沒有人,現在就說出來。" 比丘們,如果在自恣日,一位比丘在僧團中這樣說:"大德們,請僧團聽我說。這裡有人,沒有事情。如果僧團已準備好,僧團應當中止人後自恣。"應當這樣對他說:"朋友,世尊規定和合者的自恣。如果有人,沒有事情,現在就說出來。" 比丘們,如果在自恣日,一位比丘在僧團中這樣說:"大德們,請僧團聽我說。這裡有事情也有人。如果僧團已準備好,僧團應當中止事情和人後自恣。"應當這樣對他說:"朋友,世尊規定清凈者和和合者的自恣。如果有事情也有人,現在就說出來。" 比丘們,如果在自恣前有事情,後來有人,可以說。比丘們,如果在自恣前有人,後來有事情,可以說。比丘們,如果在自恣前有事情也有人,如果在自恣后再提出,提出者犯波逸提罪。 中止事等結束。

  3. 爭論者事

  4. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapade aññatarasmiṃ āvāse vassaṃ upagacchiṃsu. Tesaṃ sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagacchiṃsu – mayaṃ tesaṃ bhikkhūnaṃ vassaṃvuṭṭhānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmāti. Assosuṃ kho te bhikkhū – 『『amhākaṃ kira sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagatā – mayaṃ tesaṃ bhikkhūnaṃ vassaṃvuṭṭhānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmā』』ti. Kathaṃ nu kho amhehi paṭipajjitabbanti? Bhagavato etamatthaṃ ārocesuṃ.

Idha pana, bhikkhave, sambahulā sandiṭṭhā sambhattā bhikkhū aññatarasmiṃ āvāse vassaṃ upagacchanti. Tesaṃ sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagacchanti – mayaṃ tesaṃ bhikkhūnaṃ vassaṃvuṭṭhānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmāti. Anujānāmi, bhikkhave, tehi bhikkhūhi dve tayo uposathe cātuddasike kātuṃ – kathaṃ mayaṃ tehi bhikkhūhi paṭhamataraṃ pavāreyyāmāti. Te ce, bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā taṃ āvāsaṃ āgacchanti, tehi, bhikkhave, āvāsikehi bhikkhūhi lahuṃ lahuṃ sannipatitvā pavāretabbaṃ, pavāretvā vattabbā – 『『pavāritā kho mayaṃ, āvuso; yathāyasmantā maññanti tathā karontū』』ti. Te ce, bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā asaṃvihitā taṃ āvāsaṃ āgacchanti, tehi, bhikkhave, āvāsikehi bhikkhūhi āsanaṃ paññapetabbaṃ, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ, paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ, pānīyena paripucchitabbā; tesaṃ vikkhitvā [vikkhipāpetvā (paṭivisodhakānaṃ mati), ācikkhitvā (ka.)] nissīmaṃ gantvā pavāretabbaṃ, pavāretvā vattabbā – 『『pavāritā kho mayaṃ, āvuso; yathāyasmantā maññanti tathā karontū』』ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, āvāsikena bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā –

『『Suṇantu me, āyasmanto [āyasmantā (ka.)], āvāsikā. Yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma , āgame kāḷe pavāreyyāmā』』ti. Te ce, bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te bhikkhū evaṃ vadeyyuṃ – 『『sādhāvuso, idāneva no pavārethā』』ti, te evamassu vacanīyā – 『『anissarā kho tumhe, āvuso, amhākaṃ pavāraṇāya; na tāva mayaṃ pavāreyyāmā』』ti. Te ce, bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā taṃ kāḷaṃ anuvaseyyuṃ, āvāsikena, bhikkhave, bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā –

『『Suṇantu me, āyasmanto, āvāsikā. Yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma, āgame juṇhe pavāreyyāmā』』ti. Te ce, bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te bhikkhū evaṃ vadeyyuṃ – 『『sādhāvuso, idāneva no pavāreyyāthā』』ti, te evamassu vacanīyā – 『『anissarā kho tumhe, āvuso, amhākaṃ pavāraṇāya, na tāva mayaṃ pavāreyyāmā』』ti. Te ce, bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā tampi juṇhaṃ anuvaseyyuṃ, tehi, bhikkhave, bhikkhūhi sabbeheva āgame juṇhe komudiyā cātumāsiniyā akāmā pavāretabbaṃ.

  1. 當時,在憍薩羅國的某處住所,許多相識友好的比丘進入雨安居。在他們附近,其他一些製造爭論、製造紛爭、製造諍論、製造口舌、在僧團中製造諍事的比丘也進入雨安居,[想]:"我們將在這些比丘雨安居結束時自恣日中止他們的自恣。"那些比丘聽說:"據說在我們附近,其他一些製造爭論、製造紛爭、製造諍論、製造口舌、在僧團中製造諍事的比丘進入雨安居,[想]:'我們將在這些比丘雨安居結束時自恣日中止他們的自恣。'"[他們想:]"我們應該如何做?"他們將此事告知世尊。 [世尊說:]比丘們,如果在某處住所,許多相識友好的比丘進入雨安居。在他們附近,其他一些製造爭論、製造紛爭、製造諍論、製造口舌、在僧團中製造諍事的比丘進入雨安居,[想]:"我們將在這些比丘雨安居結束時自恣日中止他們的自恣。"比丘們,我允許那些比丘舉行兩三次十四日布薩,[想]:"我們如何才能比那些比丘先自恣?"比丘們,如果那些製造爭論、製造紛爭、製造諍論、製造口舌、在僧團中製造諍事的比丘來到那個住所,比丘們,那些住處比丘應當迅速集合自恣,自恣后應當說:"朋友們,我們已經自恣了,你們認為應該怎麼做就怎麼做吧。"比丘們,如果那些製造爭論、製造紛爭、製造諍論、製造口舌、在僧團中製造諍事的比丘突然來到那個住所,比丘們,那些住處比丘應當準備座位,放置洗腳水、腳凳、腳擦,出迎接受缽衣,問候飲水;讓他們分散后,到界外去自恣,自恣后應當說:"朋友們,我們已經自恣了,你們認為應該怎麼做就怎麼做吧。"如果這樣做成功了,那很好。如果不成功,有能力的住處比丘應當告知住處比丘們: "大德們,請住處的尊者們聽我說。如果諸位已準備好,我們現在應當舉行布薩,誦說波羅提木叉,下個月圓日再自恣。"比丘們,如果那些製造爭論、製造紛爭、製造諍論、製造口舌、在僧團中製造諍事的比丘這樣說:"朋友們,請現在就為我們自恣吧。"應當對他們這樣說:"朋友們,你們無權決定我們的自恣;我們現在不會自恣。"比丘們,如果那些製造爭論、製造紛爭、製造諍論、製造口舌、在僧團中製造諍事的比丘留到那個月圓日,比丘們,有能力的住處比丘應當告知住處比丘們: "大德們,請住處的尊者們聽我說。如果諸位已準備好,我們現在應當舉行布薩,誦說波羅提木叉,下個月圓日再自恣。"比丘們,如果那些製造爭論、製造紛爭、製造諍論、製造口舌、在僧團中製造諍事的比丘這樣說:"朋友們,請現在就為我們自恣吧。"應當對他們這樣說:"朋友們,你們無權決定我們的自恣;我們現在不會自恣。"比丘們,如果那些製造爭論、製造紛爭、製造諍論、製造口舌、在僧團中製造諍事的比丘也留到那個月圓日,比丘們,那些比丘就應當在下個月圓日俱摩提四月自恣日不情願地全部自恣。

Tehi ce, bhikkhave, bhikkhūhi pavāriyamāne gilāno agilānassa pavāraṇaṃ ṭhapeti, so evamassa vacanīyo – 『『āyasmā kho gilāno. Gilāno ca ananuyogakkhamo vutto bhagavatā. Āgamehi, āvuso, yāva arogo hosi. Arogo ākaṅkhamāno codessasī』』ti. Evañce vuccamāno codeti, anādariye pācittiyaṃ. Tehi ce, bhikkhave, bhikkhūhi pavāriyamāne agilāno gilānassa pavāraṇaṃ ṭhapeti, so evamassa vacanīyo – 『『ayaṃ kho, āvuso, bhikkhu gilāno. Gilāno ca ananuyogakkhamo vutto bhagavatā. Āgamehi, āvuso, yāvāyaṃ bhikkhu arogo hoti. Arogaṃ ākaṅkhamāno codessasī』』ti. Evañce vuccamāno codeti, anādariye pācittiyaṃ. Tehi ce, bhikkhave, bhikkhūhi pavāriyamāne gilāno gilānassa pavāraṇaṃ ṭhapeti, so evamassa vacanīyo – 『『āyasmantā kho gilānā. Gilāno ca ananuyogakkhamo vutto bhagavatā. Āgamehi, āvuso, yāva arogā hotha. Arogo arogaṃ ākaṅkhamāno codessasī』』ti [yāva arogo hoti, arogaṃ ākaṅkhamāno codessasīti (ka.)]. Evañce vuccamāno codeti, anādariye pācittiyaṃ. Tehi ce, bhikkhave, bhikkhūhi pavāriyamāne agilāno agilānassa pavāraṇaṃ ṭhapeti, ubho saṅghena samanuyuñjitvā samanugāhitvā [samanubhāsitvā (sī.)] yathādhammaṃ kārāpetvā saṅghena pavāretabbanti.

Bhaṇḍanakārakavatthu niṭṭhitaṃ.

  1. Pavāraṇāsaṅgaho

比丘們,如果在那些比丘自恣時,病比丘中止健康比丘的自恣,應當對他這樣說:"尊者是病人。世尊說病人不適合被詢問。朋友,請等到你康復。康復后如果想指責就指責吧。"如果這樣說了他還是指責,因不尊重而犯波逸提罪。比丘們,如果在那些比丘自恣時,健康比丘中止病比丘的自恣,應當對他這樣說:"朋友,這位比丘是病人。世尊說病人不適合被詢問。朋友,請等到這位比丘康復。他康復后如果你想指責就指責吧。"如果這樣說了他還是指責,因不尊重而犯波逸提罪。比丘們,如果在那些比丘自恣時,病比丘中止病比丘的自恣,應當對他這樣說:"兩位尊者都是病人。世尊說病人不適合被詢問。朋友,請等到你們康復。康復后如果想指責就指責吧。"如果這樣說了他還是指責,因不尊重而犯波逸提罪。比丘們,如果在那些比丘自恣時,健康比丘中止健康比丘的自恣,僧團應當詢問、調查兩人,按法處置后,僧團應當自恣。 爭論者事結束。 145. 自恣攝

  1. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapade aññatarasmiṃ āvāse vassaṃ upagacchiṃsu. Tesaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『amhākaṃ kho samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. Sace mayaṃ idāni pavāressāma , siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ. Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma. Kathaṃ nu kho amhehi paṭipajjitabba』』nti? Bhagavato etamatthaṃ ārocesuṃ.

Idha pana, bhikkhave, sambahulā sandiṭṭhā sambhattā bhikkhū aññatarasmiṃ āvāse vassaṃ upagacchanti. Tesaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato hoti. Tatra ce bhikkhūnaṃ evaṃ hoti – 『『amhākaṃ kho samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. Sace mayaṃ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ. Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāmā』』ti, anujānāmi, bhikkhave, tehi bhikkhūhi pavāraṇāsaṅgahaṃ kātuṃ. Evañca pana, bhikkhave, kātabbo. Sabbeheva ekajjhaṃ sannipatitabbaṃ – sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

『『Suṇātu me, bhante, saṅgho. Amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. Sace mayaṃ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ. Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma. Yadi saṅghassa pattakallaṃ, saṅgho pavāraṇāsaṅgahaṃ kareyya, idāni uposathaṃ kareyya, pātimokkhaṃ uddiseyya, āgame juṇhe komudiyā cātumāsiniyā pavāreyya. Esā ñatti.

『『Suṇātu me, bhante, saṅgho. Amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. Sace mayaṃ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ. Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma. Saṅgho pavāraṇāsaṅgahaṃ karoti, idāni uposathaṃ karissati, pātimokkhaṃ uddisissati, āgame juṇhe komudiyā cātumāsiniyā pavāressati. Yassāyasmato khamati pavāraṇāsaṅgahassa karaṇaṃ, idāni uposathaṃ karissati, pātimokkhaṃ uddisissati, āgame juṇhe komudiyā cātumāsiniyā pavāressati, so tuṇhassa; yassa nakkhamati, so bhāseyya.

『『Kato saṅghena pavāraṇāsaṅgaho, idāni uposathaṃ karissati, pātimokkhaṃ uddisissati, āgame juṇhe komudiyā cātumāsiniyā pavāressati. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.

Tehi ce, bhikkhave, bhikkhūhi kate pavāraṇāsaṅgahe aññataro bhikkhu evaṃ vadeyya – 『『icchāmahaṃ, āvuso, janapadacārikaṃ pakkamituṃ; atthi me janapade karaṇīya』』nti, so evamassa vacanīyo – 『『sādhāvuso, pavāretvā gacchāhī』』ti. So ce , bhikkhave, bhikkhu pavārayamāno aññatarassa bhikkhuno pavāraṇaṃ ṭhapeti, so evamassa vacanīyo – 『『anissaro kho me tvaṃ, āvuso, pavāraṇāya, na tāvāhaṃ pavāressāmī』』ti. Tassa ce, bhikkhave, bhikkhuno pavārayamānassa aññataro bhikkhu tassa bhikkhuno pavāraṇaṃ ṭhapeti, ubho saṅghena samanuyuñjitvā samanugāhitvā yathādhammaṃ kārāpetabbā. So ce, bhikkhave, bhikkhu janapade taṃ karaṇīyaṃ tīretvā punadeva anto komudiyā cātumāsiniyā taṃ āvāsaṃ āgacchati, tehi ce, bhikkhave, bhikkhūhi pavāriyamāne aññataro bhikkhu tassa bhikkhuno pavāraṇaṃ ṭhapeti, so evamassa vacanīyo – 『『anissaro kho me tvaṃ, āvuso, pavāraṇāya; pavārito aha』』nti. Tehi ce, bhikkhave, bhikkhūhi pavāriyamāne so bhikkhu aññatarassa bhikkhuno pavāraṇaṃ ṭhapeti, ubho saṅghena samanuyuñjitvā samanugāhitvā yathādhammaṃ kārāpetvā saṅghena pavāretabbanti.

Pavāraṇāsaṅgaho niṭṭhito.

Pavāraṇākkhandhako catuttho.

  1. 當時,在憍薩羅國的某處住所,許多相識友好的比丘進入雨安居。他們和合、歡喜、不爭吵地生活,獲得了某種安樂住。那些比丘想:"我們和合、歡喜、不爭吵地生活,獲得了某種安樂住。如果我們現在自恣,也許有比丘自恣后就會離開遊行。這樣我們就會失去這種安樂住。我們應該怎麼做呢?"他們將此事告知世尊。 [世尊說:]比丘們,如果在某處住所,許多相識友好的比丘進入雨安居。他們和合、歡喜、不爭吵地生活,獲得了某種安樂住。如果比丘們這樣想:"我們和合、歡喜、不爭吵地生活,獲得了某種安樂住。如果我們現在自恣,也許有比丘自恣后就會離開遊行。這樣我們就會失去這種安樂住。"比丘們,我允許那些比丘延期自恣。比丘們,應當這樣做。所有人都應當集合在一起,集合後由有能力的比丘告知僧團: "大德們,請僧團聽我說。我們和合、歡喜、不爭吵地生活,獲得了某種安樂住。如果我們現在自恣,也許有比丘自恣后就會離開遊行。這樣我們就會失去這種安樂住。如果僧團已準備好,僧團應當延期自恣,現在舉行布薩,誦說波羅提木叉,下個月圓日俱摩提四月自恣日再自恣。這是動議。 大德們,請僧團聽我說。我們和合、歡喜、不爭吵地生活,獲得了某種安樂住。如果我們現在自恣,也許有比丘自恣后就會離開遊行。這樣我們就會失去這種安樂住。僧團延期自恣,現在將舉行布薩,誦說波羅提木叉,下個月圓日俱摩提四月自恣日再自恣。如果延期自恣,現在舉行布薩,誦說波羅提木叉,下個月圓日俱摩提四月自恣日再自恣,對諸大德來說是適當的,請保持沉默。如果不適當,請說出來。 僧團已經延期自恣,現在將舉行布薩,誦說波羅提木叉,下個月圓日俱摩提四月自恣日再自恣。這對僧團來說是適當的,所以保持沉默。我如此認定此事。" 比丘們,如果那些比丘延期自恣后,有一位比丘這樣說:"朋友們,我想離開去遊行;我在鄉下有事要辦。"應當對他這樣說:"朋友,好的,自恣后再走吧。"比丘們,如果那位比丘自恣時,另一位比丘中止他的自恣,應當對他這樣說:"朋友,你無權決定我的自恣;我現在不會自恣。"比丘們,如果那位比丘自恣時,另一位比丘中止那位比丘的自恣,僧團應當詢問、調查兩人,按法處置。比丘們,如果那位比丘在鄉下辦完事後,在俱摩提四月自恣日之前又回到那個住所,如果在那些比丘自恣時,有比丘中止那位比丘的自恣,應當對他這樣說:"朋友,你無權決定我的自恣;我已經自恣了。"比丘們,如果在那些比丘自恣時,那位比丘中止另一位比丘的自恣,僧團應當詢問、調查兩人,按法處置后,僧團應當自恣。 自恣攝結束。 自恣犍度第四結束。

  2. Tassuddānaṃ

Vassaṃvuṭṭhā kosalesu, agamuṃ satthu dassanaṃ;

Aphāsuṃ pasusaṃvāsaṃ, aññamaññānulomatā.

Pavārentā paṇāmañca [pavārentāsane dve ca (sī. syā.)], kammaṃ gilānañātakā;

Rājā corā ca dhuttā ca, bhikkhupaccatthikā tathā.

Pañca catutayo dveko, āpanno vematī sari;

Sabbo saṅgho vematiko, bahū samā ca thokikā.

Āvāsikā cātuddasa, liṅgasaṃvāsakā ubho;

Gantabbaṃ na nisinnāya, chandadāne pavāraṇā [chandadānapavāraṇā (ka.)].

Savarehi khepitā megho, antarā ca pavāraṇā;

Na icchanti puramhākaṃ, aṭṭhapitā ca bhikkhuno.

Kimhi vāti katamañca, diṭṭhena sutasaṅkāya;

Codako cuditako ca, thullaccayaṃ vatthu bhaṇḍanaṃ;

Pavāraṇāsaṅgaho ca, anissaro pavārayeti.

Imamhi khandhake vatthūni chacattārīsāti.

  1. 其摘要如下: 雨安居后在憍薩羅,前往拜見導師; 不適與畜生同住,互相隨順。 自恣時驅逐,座位上兩種, 羯磨病人親屬, 國王盜賊惡人,比丘的敵人也是。 五四二一,犯戒疑憶, 整個僧團有疑,多數相等少數。 住處比丘十四,兩種標誌和共住, 應去不坐下,說欲自恣。 被野人打斷下雨,中途自恣, 不願在我們之前,比丘未中止。 因何何種,親見聞懷疑, 指責者被指責者,偷蘭遮事爭論, 自恣攝,無權自恣。 此犍度中有四十六事。

Pavāraṇākkhandhako niṭṭhito.

自恣犍度結束。