B01031314dhammānulomapaccanīyedukadukapaṭṭhānaṃ (法順法所緣的對偶對偶起因)
Dhammānulomapaccanīye dukadukapaṭṭhānaṃ
1-1. Hetuduka-sahetukadukaṃ
-
Hetuṃ sahetukaṃ dhammaṃ paṭicca nahetu nasahetuko dhammo uppajjati hetupaccayā. Nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu nasahetuko dhammo uppajjati hetupaccayā. Hetuṃ sahetukañca nahetuṃ sahetukañca dhammaṃ paṭicca nahetu nasahetuko dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.) Hetuyā tīṇi, ārammaṇe ekaṃ…pe… avigate pañca.
-
Nahetuṃ sahetukaṃ dhammaṃ paṭicca nanahetu nasahetuko dhammo uppajjati nahetupaccayā… (saṃkhittaṃ.) Nahetuyā ekaṃ, naārammaṇe tīṇi…pe… novigate tīṇi.
(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)
Hetu-ārammaṇapaccayā
- Hetu sahetuko dhammo nahetussa nasahetukassa dhammassa hetupaccayena paccayo. (1)
Hetu sahetuko dhammo nahetussa nasahetukassa dhammassa ārammaṇapaccayena paccayo. Hetu sahetuko dhammo nanahetussa nasahetukassa dhammassa ārammaṇapaccayena paccayo. Hetu sahetuko dhammo nahetussa nasahetukassa ca nanahetussa nasahetukassa ca dhammassa ārammaṇapaccayena paccayo. (3)
Nahetu sahetuko dhammo nanahetussa nasahetukassa dhammassa ārammaṇapaccayena paccayo. Nahetu sahetuko dhammo nahetussa nasahetukassa dhammassa ārammaṇapaccayena paccayo. Nahetu sahetuko dhammo nahetussa nasahetukassa ca nanahetussa nasahetukassa ca dhammassa ārammaṇapaccayena paccayo. (3) (Saṃkhittaṃ.)
Hetuyā ekaṃ, ārammaṇe cha, adhipatiyā dve…pe… avigate pañca. (Pañhāvāraṃ vitthāretabbaṃ.)
- Hetuṃ ahetukaṃ dhammaṃ paṭicca nahetu naahetuko dhammo uppajjati hetupaccayā. (1)
Nahetuṃ ahetukaṃ dhammaṃ paṭicca nanahetu naahetuko dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.) Hetuyā cattāri.
1-2. Hetuduka-hetusampayuttadukaṃ
- Hetuṃ hetusampayuttaṃ dhammaṃ paṭicca nahetu nahetusampayutto dhammo uppajjati hetupaccayā… tīṇi. (Sahetukasadisaṃ.)
Hetuṃ hetuvippayuttaṃ dhammaṃ paṭicca nahetu nahetuvippayutto dhammo uppajjati hetupaccayā. (1)
Nahetuṃ hetuvippayuttaṃ dhammaṃ paṭicca nanahetu nahetuvippayutto dhammo uppajjati hetupaccayā… tīṇi. Hetuyā cattāri.
1-3-5. Hetuduka-hetusahetukādidukāni
- Hetuṃ hetuñceva sahetukañca dhammaṃ paṭicca nahetu nahetu ceva naahetuko ca dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Nahetuṃ sahetukañceva na ca hetuṃ dhammaṃ paṭicca nanahetu naahetuko ceva nanahetu ca dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
- Hetuṃ hetuñceva hetusampayuttañca dhammaṃ paṭicca nahetu nahetu ceva nahetuvippayutto ca dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Nahetuṃ hetusampayuttañceva na ca hetuṃ dhammaṃ paṭicca nanahetu nahetuvippayutto ceva nanahetu ca dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
- Nahetuṃ nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu nahetu nasahetuko dhammo uppajjati hetupaccayā. Hetuyā adhipatiyā ekaṃ.
Nahetuṃ nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu nahetu naahetuko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
1-6-12. Hetuduka-cūḷantaradukādi
以下是完整的簡體中文直譯: 法順逆緣起二法二法發趣論 1-1. 因二法-有因二法 1. 緣于因有因法,無因無有因法由因緣而生。緣于非因有因法,無因無有因法由因緣而生。緣于因有因法及非因有因法,無因無有因法由因緣而生。(略)。因三,所緣一...乃至...不離去五。 2. 緣于非因有因法,非無因非無有因法由非因緣而生...(略)。非因一,非所緣三...乃至...非不離去三。 (俱生分乃至相應分皆如緣生分。) 因-所緣緣 3. 因有因法是無因無有因法的因緣。(1) 因有因法是無因無有因法的所緣緣。因有因法是非無因非無有因法的所緣緣。因有因法是無因無有因法及非無因非無有因法的所緣緣。(3) 非因有因法是非無因非無有因法的所緣緣。非因有因法是無因無有因法的所緣緣。非因有因法是無因無有因法及非無因非無有因法的所緣緣。(3)(略) 因一,所緣六,增上二...乃至...不離去五。(應詳述問分。) 4. 緣于因無因法,無因非無因法由因緣而生。(1) 緣于非因無因法,非無因非無因法由因緣而生...三。(略)因四。 1-2. 因二法-因相應二法 5. 緣于因因相應法,無因非因相應法由因緣而生...三。(如有因相同。) 緣于因因不相應法,無因非因不相應法由因緣而生。(1) 緣于非因因不相應法,非無因非因不相應法由因緣而生...三。因四。 1-3-5. 因二法-因及有因等二法 6. 緣于因及有因法,無因非因及非無因法由因緣而生。因一。 緣于非因有因非因法,非無因非無因及非非因法由因緣而生。因一。 7. 緣于因及因相應法,無因非因及非因不相應法由因緣而生。因一。 緣于非因因相應非因法,非無因非因不相應及非非因法由因緣而生。因一。 8. 緣于非因非因有因法,無因非因非有因法由因緣而生。因增上一。 緣于非因非因無因法,無因非因非無因法由因緣而生。因一。 1-6-12. 因二法-小中二法等
-
Nahetu appaccayo dhammo nanahetussa naappaccayassa dhammassa ārammaṇapaccayena paccayo…pe… nahetu appaccayo dhammo nahetussa naappaccayassa dhammassa ārammaṇapaccayena paccayo. Nahetu appaccayo dhammo nahetussa naappaccayassa ca nanahetussa naappaccayassa ca dhammassa ārammaṇapaccayena paccayo…pe…. (Asaṅkhataṃ appaccayasadisaṃ.)
-
Nahetu sanidassano dhammo nanahetussa nasanidassanassa dhammassa ārammaṇapaccayena paccayo. Nahetu sanidassano dhammo nahetussa nasanidassanassa dhammassa ārammaṇapaccayena paccayo. Nahetu sanidassano dhammo nahetussa nasanidassanassa ca nanahetussa nasanidassanassa ca dhammassa ārammaṇapaccayena paccayo. Ārammaṇe tīṇi.
Hetuṃ anidassanaṃ dhammaṃ paṭicca nahetu naanidassano dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Nahetuṃ sappaṭighaṃ dhammaṃ paṭicca nahetu nasappaṭigho dhammo uppajjati hetupaccayā… hetuyā ekaṃ.
Hetuṃ appaṭighaṃ dhammaṃ paṭicca nahetu naappaṭigho dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Nahetuṃ rūpiṃ dhammaṃ paṭicca nanahetu narūpī dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Hetuṃ arūpiṃ dhammaṃ paṭicca nahetu naarūpī dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Nahetuṃ lokiyaṃ dhammaṃ paccayā nanahetu nalokiyo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Hetuṃ lokuttaraṃ dhammaṃ paṭicca nahetu nalokuttaro dhammo uppajjati hetupaccayā. Nahetuṃ lokuttaraṃ dhammaṃ paṭicca nahetu nalokuttaro dhammo uppajjati hetupaccayā. Hetuṃ lokuttarañca nahetuṃ lokuttarañca dhammaṃ paṭicca nahetu nalokuttaro dhammo uppajjati hetupaccayā. Hetuyā tīṇi.
- Hetuṃ kenaci viññeyyaṃ dhammaṃ paṭicca nahetu nakenaci viññeyyo dhammo uppajjati hetupaccayā… hetuyā nava.
Hetuṃ nakenaci viññeyyaṃ dhammaṃ paṭicca nahetu nanakenaci viññeyyo dhammo uppajjati hetupaccayā… hetuyā nava.
1-13-18. Hetuduka-āsavagocchakaṃ
- Hetuṃ āsavaṃ dhammaṃ paṭicca nahetu naāsavo dhammo uppajjati hetupaccayā… hetuyā pañca.
Hetuṃ noāsavaṃ dhammaṃ paṭicca nanahetu nanoāsavo dhammo uppajjati hetupaccayā… hetuyā pañca.
- Nahetuṃ sāsavaṃ dhammaṃ paccayā nanahetu nasāsavo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Hetuṃ anāsavaṃ dhammaṃ paṭicca nahetu naanāsavo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Hetuṃ āsavasampayuttaṃ dhammaṃ paṭicca nahetu naāsavasampayutto dhammo uppajjati hetupaccayā… hetuyā nava.
Hetuṃ āsavavippayuttaṃ dhammaṃ paṭicca nahetu naāsavavippayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Hetuṃ āsavañceva sāsavañca dhammaṃ paṭicca nahetu naāsavo ceva naanāsavo ca dhammo uppajjati hetupaccayā… hetuyā pañca.
Hetuṃ sāsavañceva no ca āsavaṃ dhammaṃ paṭicca nanahetu naanāsavo ceva nano ca āsavo dhammo uppajjati hetupaccayā… hetuyā pañca.
- Hetuṃ āsavañceva āsavasampayuttañca dhammaṃ paṭicca nahetu naāsavo ceva naāsavavippayutto ca dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ āsavasampayuttañceva no ca āsavaṃ dhammaṃ paṭicca nanahetu naāsavavippayutto ceva nanoāsavo ca dhammo uppajjati hetupaccayā… hetuyā tīṇi.
以下是完整的簡體中文直譯: 9. 非因無緣法是非無因非無緣法的所緣緣...乃至...非因無緣法是無因非無緣法的所緣緣。非因無緣法是無因非無緣法及非無因非無緣法的所緣緣...乃至...。(無為與無緣相同。) 10. 非因有見法是非無因非有見法的所緣緣。非因有見法是無因非有見法的所緣緣。非因有見法是無因非有見法及非無因非有見法的所緣緣。所緣三。 緣于因無見法,無因非無見法由因緣而生...因三。 11. 緣于非因有對法,無因非有對法由因緣而生...因一。 緣于因無對法,無因非無對法由因緣而生...因三。 12. 緣于非因色法,非無因非色法由因緣而生...因三。 緣于因非色法,無因非非色法由因緣而生...因三。 13. 緣于非因世間法,非無因非世間法由因緣而生...因三。 緣于因出世間法,無因非出世間法由因緣而生。緣于非因出世間法,無因非出世間法由因緣而生。緣于因出世間法及非因出世間法,無因非出世間法由因緣而生。因三。 14. 緣于因可知法,無因非可知法由因緣而生...因九。 緣于因不可知法,無因非不可知法由因緣而生...因九。 1-13-18. 因二法-漏品 15. 緣于因漏法,無因非漏法由因緣而生...因五。 緣于因非漏法,非無因非非漏法由因緣而生...因五。 16. 緣于非因有漏法,非無因非有漏法由因緣而生...因三。 緣于因無漏法,無因非無漏法由因緣而生...因三。 17. 緣于因漏相應法,無因非漏相應法由因緣而生...因九。 緣于因漏不相應法,無因非漏不相應法由因緣而生...因三。 18. 緣于因及有漏法,無因非漏及非無漏法由因緣而生...因五。 緣于因有漏非漏法,非無因非無漏及非非漏法由因緣而生...因五。 19. 緣于因及漏相應法,無因非漏及非漏不相應法由因緣而生...因三。 緣于非因漏相應非漏法,非無因非漏不相應及非非漏法由因緣而生...因三。
- Nahetuṃ āsavavippayuttaṃ sāsavaṃ dhammaṃ paccayā nanahetu āsavavippayutto nasāsavo dhammo uppajjati hetupaccayā. (Lokiyasadisaṃ.)
Hetuṃ āsavavippayuttaṃ anāsavaṃ dhammaṃ paṭicca nahetu āsavavippayutto naanāsavo dhammo uppajjati hetupaccayā. Nahetuṃ āsavavippayuttaṃ anāsavaṃ dhammaṃ paṭicca nahetu āsavavippayutto naanāsavo dhammo uppajjati hetupaccayā. Hetuṃ āsavavippayuttaṃ anāsavañca nahetuṃ āsavavippayuttaṃ anāsavañca dhammaṃ paṭicca nahetu āsavavippayutto naanāsavo dhammo uppajjati hetupaccayā. Hetuyā tīṇi.
1-19-53. Hetuduka-saññojanādigocchakaṃ
-
Hetuṃ saññojanaṃ dhammaṃ paṭicca nahetu nosaññojano dhammo uppajjati hetupaccayā… hetuyā tīṇi.
-
Hetuṃ ganthaṃ dhammaṃ paṭicca nahetu nogantho dhammo uppajjati hetupaccayā… hetuyā nava.
-
Hetuṃ oghaṃ dhammaṃ paṭicca nahetu noogho dhammo uppajjati hetupaccayā… hetuyā pañca.
-
Hetuṃ yogaṃ dhammaṃ paṭicca nahetu noyogo dhammo uppajjati hetupaccayā… hetuyā pañca.
-
Hetuṃ nīvaraṇaṃ dhammaṃ paṭicca nahetu nonīvaraṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
-
Nahetuṃ parāmāsaṃ dhammaṃ paṭicca nanahetu noparāmāso dhammo uppajjati hetupaccayā… hetuyā tīṇi.
1-54-81. Hetuduka-mahantaradukādi
- Hetuṃ sārammaṇaṃ dhammaṃ paṭicca nahetu nasārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ anārammaṇaṃ dhammaṃ paṭicca nanahetu naanārammaṇo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Nahetuṃ cittaṃ dhammaṃ paṭicca nanahetu nocitto dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Hetuṃ nocittaṃ dhammaṃ paṭicca nahetu nanocitto dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Hetuṃ cetasikaṃ dhammaṃ paṭicca nahetu nacetasiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ acetasikaṃ dhammaṃ paṭicca nanahetu naacetasiko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Hetuṃ cittasampayuttaṃ dhammaṃ paṭicca nahetu nacittasampayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ cittavippayuttaṃ dhammaṃ paṭicca nanahetu nacittavippayutto dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Hetuṃ cittasaṃsaṭṭhaṃ dhammaṃ paṭicca nahetu nacittasaṃsaṭṭho dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ cittavisaṃsaṭṭhaṃ dhammaṃ paṭicca nanahetu nacittavisaṃsaṭṭho dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Hetuṃ cittasamuṭṭhānaṃ dhammaṃ paṭicca nahetu nocittasamuṭṭhāno dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nocittasamuṭṭhānaṃ dhammaṃ paṭicca nanahetu nanocittasamuṭṭhāno dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Hetuṃ cittasahabhuṃ dhammaṃ paṭicca nahetu nocittasahabhū dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nocittasahabhuṃ dhammaṃ paṭicca nanahetu nanocittasahabhū dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Hetuṃ cittānuparivattiṃ dhammaṃ paṭicca nahetu nocittānuparivattī dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nocittānuparivattiṃ dhammaṃ paṭicca nanahetu nanocittānuparivattī dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- 非因漏不相應法是非無因漏不相應法的因緣...(世間相同。) 緣于因漏不相應法,無因漏不相應法由因緣而生...非因漏不相應法,無因漏不相應法由因緣而生。緣于因漏不相應法及非因漏不相應法,無因漏不相應法由因緣而生。因三。 1-19-53. 因二法-纏縛等品
- 緣于因纏縛法,無因非纏縛法由因緣而生...因三。
- 緣于因牽連法,無因非牽連法由因緣而生...因九。
- 緣于因流法,無因非流法由因緣而生...因五。
- 緣于因修法,無因非修法由因緣而生...因五。
- 緣于因障礙法,無因非障礙法由因緣而生...因三。
- 非因妄想法,非無因非妄想法由因緣而生...因三。 1-54-81. 因二法-大等品
- 緣于因所緣法,無因非所緣法由因緣而生...因三。 非因無所緣法,無因非無所緣法由因緣而生...因三。
- 非因心法,非無因非心法由因緣而生...因三。 緣于因非心法,無因非非心法由因緣而生...因三。
- 緣于因心所法,無因非心所法由因緣而生...因三。 非因無心所法,無因非無心所法由因緣而生...因三。
- 緣于因心相應法,無因非心相應法由因緣而生...因三。 非因心不相應法,無因非心不相應法由因緣而生...因三。
- 緣于因心所集法,無因非心所集法由因緣而生...因三。 非因心所散法,無因非心所散法由因緣而生...因三。
- 緣于因心生法,無因非心生法由因緣而生...因三。 非因無心生法,無因非無心生法由因緣而生...因三。
- 緣于因心所伴法,無因非心所伴法由因緣而生...因三。 非因無心所伴法,無因非無心所伴法由因緣而生...因三。
-
緣于因心所轉法,無因非心所轉法由因緣而生...因三。 非因無心所轉法,無因非無心所轉法由因緣而生...因三。
-
Hetuṃ cittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nahetu nocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nocittasaṃsaṭṭhasamuṭṭhānaṃ dhammaṃ paṭicca nanahetu nanocittasaṃsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Hetuṃ cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ dhammaṃ paṭicca nahetu nocittasaṃsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nocittasaṃsaṭṭhasamuṭṭhānasahabhuṃ dhammaṃ paṭicca nanahetu nanocittasaṃsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Hetuṃ cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca nahetu nocittasaṃsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nocittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ dhammaṃ paṭicca nanahetu nanocittasaṃsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā… hetuyā tīṇi (saṃkhittaṃ. Nayavasena vitthāretabbaṃ).
1-82-98. Hetuduka-dassanenapahātabbadukādi
- Hetuṃ dassanena pahātabbaṃ dhammaṃ paṭicca nahetu nadassanena pahātabbo dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nadassanena pahātabbaṃ dhammaṃ paccayā nanahetu nanadassanena pahātabbo dhammo uppajjati hetupaccayā… tīṇimeva.
- Hetuṃ dassanena pahātabbahetukaṃ dhammaṃ paṭicca nahetu nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Nahetuṃ nadassanena pahātabbahetukaṃ dhammaṃ paṭicca nanahetu nanadassanena pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā ekaṃ.
1-99. Hetuduka-saraṇadukaṃ
- Hetuṃ saraṇaṃ dhammaṃ paṭicca nahetu nasaraṇo dhammo uppajjati hetupaccayā. Nahetuṃ saraṇaṃ dhammaṃ paṭicca nahetu nasaraṇo dhammo uppajjati hetupaccayā. Hetuṃ saraṇañca nahetuṃ saraṇañca dhammaṃ paṭicca nahetu nasaraṇo dhammo uppajjati hetupaccayā. Hetuyā tīṇi.
Nahetuṃ araṇaṃ dhammaṃ paccayā nanahetu naaraṇo dhammo uppajjati hetupaccayā. Nahetuṃ araṇaṃ dhammaṃ paccayā nahetu naaraṇo dhammo uppajjati hetupaccayā. Nahetuṃ araṇaṃ dhammaṃ paccayā nahetu naaraṇo ca nanahetu naaraṇo ca dhammā uppajjanti hetupaccayā. Hetuyā tīṇi.
2-1. Sahetukaduka-hetudukaṃ
- Sahetukaṃ hetuṃ dhammaṃ paṭicca nasahetuko nahetu dhammo uppajjati hetupaccayā… tīṇi.
Ahetukaṃ hetuṃ dhammaṃ paṭicca naahetuko nahetu dhammo uppajjati hetupaccayā… tīṇi… hetuyā cha.
Sahetukaṃ nahetuṃ dhammaṃ paṭicca naahetuko nanahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
3-1. Hetusampayuttaduka-hetudukaṃ
- Hetusampayuttaṃ hetuṃ dhammaṃ paṭicca nahetusampayutto nahetu dhammo uppajjati hetupaccayā… tīṇi.
Hetuvippayuttaṃ hetuṃ dhammaṃ paṭicca nahetuvippayutto nahetu dhammo uppajjati hetupaccayā… tīṇi… hetuyā cha.
Hetusampayuttaṃ nahetuṃ dhammaṃ paṭicca nahetuvippayutto nanahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
4-1. Hetusahetukaduka-hetudukaṃ
- Hetuñceva sahetukaṃ hetuṃ dhammaṃ paṭicca nahetu ceva naahetuko ca nahetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Sahetukañceva na ca hetuṃ nahetuṃ dhammaṃ paṭicca naahetuko ceva nana ca hetu nanahetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
5-
- 緣于因心所集心生法,無因非心所集心生法由因緣而生...因三。 非因無心所集心生法,非無因非無心所集心生法由因緣而生...因三。
- 緣于因心所集心生俱起法,無因非心所集心生俱起法由因緣而生...因三。 非因無心所集心生俱起法,非無因非無心所集心生俱起法由因緣而生...因三。
- 緣于因心所集心生隨轉法,無因非心所集心生隨轉法由因緣而生...因三。 非因無心所集心生隨轉法,非無因非無心所集心生隨轉法由因緣而生...因三。(略。應依此理推廣。) 1-82-98. 因二法-見所斷等二法
- 緣于因見所斷法,無因非見所斷法由因緣而生...因三。 非因非見所斷法,非無因非非見所斷法由因緣而生...三。
- 緣于因見所斷因法,無因非見所斷因法由因緣而生...因三。 非因非見所斷因法,非無因非非見所斷因法由因緣而生...因一。 1-99. 因二法-有所緣二法
- 緣于因有所緣法,無因非有所緣法由因緣而生。非因有所緣法,無因非有所緣法由因緣而生。緣于因有所緣法及非因有所緣法,無因非有所緣法由因緣而生。因三。 非因無所緣法,非無因非無所緣法由因緣而生。非因無所緣法,無因非無所緣法由因緣而生。非因無所緣法,無因非無所緣法及非無因非無所緣法由因緣而生。因三。 2-1. 有因二法-因二法
- 緣于有因因法,非有因非因法由因緣而生...三。 緣于無因因法,非無因非因法由因緣而生...三...因六。 緣于有因非因法,非無因非非因法由因緣而生...因三。 3-1. 因相應二法-因二法
- 緣于因相應因法,非因相應非因法由因緣而生...三。 緣于因不相應因法,非因不相應非因法由因緣而生...三...因六。 緣于因相應非因法,非因不相應非非因法由因緣而生...因三。 4-1. 因有因二法-因二法
-
緣于因及有因因法,非因及非無因非因法由因緣而生。因一。 緣于有因非因非因法,非無因及非非因非非因法由因緣而生。因一。 5-
-
Hetuhetusampayuttaduka-hetudukaṃ
-
Hetuñceva hetusampayuttañca hetuṃ dhammaṃ paṭicca nahetu ceva nahetuvippayutto ca nahetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Hetusampayuttañceva na ca hetuṃ nahetuṃ dhammaṃ paṭicca nahetuvippayutto ceva nana ca hetu nanahetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
7-13-1. Cūḷantaradukādi-hetudukaṃ
- Sappaccayaṃ hetuṃ dhammaṃ paṭicca naappaccayo nahetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Sappaccayaṃ nahetuṃ dhammaṃ paṭicca naappaccayo nanahetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Saṅkhataṃ sappaccayasadisaṃ).
- Anidassanaṃ hetuṃ dhammaṃ paṭicca naanidassano nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Anidassanaṃ nahetuṃ dhammaṃ paṭicca nasanidassano nanahetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
- Appaṭighaṃ hetuṃ dhammaṃ paṭicca naappaṭigho nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Appaṭighaṃ nahetuṃ dhammaṃ paṭicca nasappaṭigho nanahetu dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
- Arūpiṃ hetuṃ dhammaṃ paṭicca naarūpī nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Rūpiṃ nahetuṃ dhammaṃ paṭicca narūpī nanahetu dhammo uppajjati hetupaccayā.
Arūpiṃ nahetuṃ dhammaṃ paṭicca naarūpī nanahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Lokiyaṃ hetuṃ dhammaṃ paṭicca nalokuttaro nahetu dhammo uppajjati hetupaccayā. Ekaṃ.
Lokuttaraṃ hetuṃ dhammaṃ paṭicca nalokuttaro nahetu dhammo uppajjati hetupaccayā… tīṇi… hetuyā cattāri.
Lokiyaṃ nahetuṃ dhammaṃ paṭicca nalokuttaro nanahetu dhammo uppajjati hetupaccayā. Ekaṃ.
Lokuttaraṃ nahetuṃ dhammaṃ paṭicca nalokiyo nanahetu dhammo uppajjati hetupaccayā ekaṃ… hetuyā dve.
- Kenaci viññeyyaṃ hetuṃ dhammaṃ paṭicca nakenaci viññeyyo nahetu dhammo uppajjati hetupaccayā… tīṇi.
Nakenaci viññeyyaṃ hetuṃ dhammaṃ paṭicca nanakenaci viññeyyo nahetu dhammo uppajjati hetupaccayā… tīṇi.
Kenaci viññeyyaṃ hetuñca nakenaci viññeyyaṃ hetuñca dhammaṃ paṭicca nakenaci viññeyyo nahetu dhammo uppajjati hetupaccayā… hetuyā nava.
Kenaci viññeyyaṃ nahetuṃ dhammaṃ paṭicca nakenaci viññeyyo nanahetu dhammo uppajjati hetupaccayā… hetuyā nava.
14-1. Āsavaduka-hetudukaṃ
- Āsavaṃ hetuṃ dhammaṃ paṭicca noāsavo nahetu dhammo uppajjati hetupaccayā… tīṇi.
Noāsavaṃ hetuṃ dhammaṃ paṭicca nanoāsavo nahetu dhammo uppajjati hetupaccayā. Ekaṃ.
Āsavaṃ hetuñca noāsavaṃ hetuñca dhammaṃ paṭicca noāsavo nahetu dhammo uppajjati hetupaccayā. Ekaṃ (sabbattha pañca.)
Noāsavaṃ nahetuṃ dhammaṃ paṭicca nanoāsavo nanahetu dhammo uppajjati hetupaccayā… hetuyā pañca.
15-1. Sāsavaduka-hetudukaṃ
- Sāsavaṃ hetuṃ dhammaṃ paṭicca naanāsavo nahetu dhammo uppajjati hetupaccayā. Ekaṃ.
Anāsavaṃ hetuṃ dhammaṃ paṭicca naanāsavo nahetu dhammo uppajjati hetupaccayā… tīṇi… hetuyā cattāri. (Lokiyadukasadisaṃ.)
16-1. Āsavasampayuttaduka-hetudukaṃ
- 因因相應二法-因二法
- 緣于因及因相應因法,無因及非因相應法由因緣而生。因一。 緣于因相應法及非因法,無因及非因法由因緣而生。因一。 7-13-1. 小大等法-因二法
- 緣于因真法,無因非真法由因緣而生。因一。 緣于因非真法,無因非真法由因緣而生。因一。(有為與有真相同。)
- 緣于因無見法,無因非無見法由因緣而生...因三。 緣于因非無見法,無因非無見法由因緣而生。因一。
- 緣于因無抵擋法,無因非無抵擋法由因緣而生...因三。 緣于因非無抵擋法,無因非無抵擋法由因緣而生。因一。
- 緣于因無色法,無因非無色法由因緣而生...因三。 緣于因有色法,無因非有色法由因緣而生。 緣于因無色法,無因非無色法由因緣而生...因三。
- 緣于因世間法,無因非出世法由因緣而生。因一。 緣于因出世法,無因非出世法由因緣而生...因三...因四。 緣于因世間法,無因非出世法由因緣而生。因一。 緣于因出世法,無因非世間法由因緣而生。因一...因二。
- 緣于因可知法,無因非可知法由因緣而生...因三。 緣于因不可知法,無因非不可知法由因緣而生...因三。 緣于因可知法及不可知法,無因非可知法由因緣而生...因九。 緣于因可知法,無因非不可知法由因緣而生...因九。 14-1. 漏法-因二法
- 緣于因漏法,無因非漏法由因緣而生...因三。 緣于因非漏法,無因非漏法由因緣而生。因一。 緣于因漏法及非漏法,無因非漏法由因緣而生。因一(處處五種)。 緣于因非漏法,無因非漏法由因緣而生...因五。 15-1. 有漏法-因二法
-
緣于因有漏法,無因非有漏法由因緣而生。因一。 緣于因無漏法,無因非無漏法由因緣而生...因三...因四。(世間等同。) 16-1. 漏相應法-因二法
-
Āsavasampayuttaṃ hetuṃ dhammaṃ paṭicca naāsavasampayutto nahetu dhammo uppajjati hetupaccayā… tīṇi.
Āsavavippayuttaṃ hetuṃ dhammaṃ paṭicca naāsavavippayutto nahetu dhammo uppajjati hetupaccayā… tīṇi.
Āsavasampayuttaṃ hetuñca āsavavippayuttaṃ hetuñca dhammaṃ paṭicca naāsavasampayutto nahetu dhammo uppajjati hetupaccayā… tīṇi… hetuyā nava.
Āsavasampayuttaṃ nahetuṃ dhammaṃ paṭicca naāsavasampayutto nanahetu dhammo uppajjati hetupaccayā… tīṇi.
Āsavavippayuttaṃ nahetuṃ dhammaṃ paṭicca naāsavasampayutto nanahetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā cattāri.
17-1. Āsavasāsavaduka-hetudukaṃ
- Āsavañceva sāsavañca hetuṃ dhammaṃ paṭicca naāsavo ceva naanāsavo ca nahetu dhammo uppajjati hetupaccayā… tīṇi.
Sāsavañceva no ca āsavaṃ hetuṃ dhammaṃ paṭicca naāsavo ceva naanāsavo ca nahetu dhammo uppajjati hetupaccayā… ekaṃ.
Āsavañceva sāsavaṃ hetuñca sāsavañceva no ca āsavaṃ hetuñca dhammaṃ paṭicca naāsavo ceva naanāsavo ca nahetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā pañca.
Āsavañceva sāsavañca nahetuṃ dhammaṃ paṭicca naanāsavo ceva nanoāsavo ca nanahetu dhammo uppajjati hetupaccayā… hetuyā pañca.
18-1. Āsavaāsavasampayuttaduka-hetudukaṃ
- Āsavañceva āsavasampayuttañca hetuṃ dhammaṃ paṭicca naāsavo ceva naāsavavippayutto ca nahetu dhammo uppajjati hetupaccayā… tīṇi.
Āsavasampayuttañceva no ca āsavaṃ hetuṃ dhammaṃ paṭicca naāsavo ceva naāsavavippayutto ca nahetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā cattāri.
Āsavañceva āsavasampayuttañca nahetuṃ dhammaṃ paṭicca naāsavavippayutto ceva nano ca āsavo nanahetu dhammo uppajjati hetupaccayā. Ekaṃ.
Āsavasampayuttañceva no ca āsavaṃ nahetuṃ dhammaṃ paṭicca naāsavavippayutto ceva nano ca āsavo nanahetu dhammo uppajjati hetupaccayā… tīṇi… hetuyā cattāri.
19-1. Āsavavippayuttasāsavaduka-hetudukaṃ
- Āsavavippayuttaṃ sāsavaṃ hetuṃ dhammaṃ paṭicca āsavavippayutto naanāsavo nahetu dhammo uppajjati hetupaccayā. Ekaṃ.
Āsavavippayuttaṃ anāsavaṃ hetuṃ dhammaṃ paṭicca āsavavippayutto naanāsavo nahetu dhammo uppajjati hetupaccayā… tīṇi… hetuyā cattāri.
Āsavavippayuttaṃ sāsavaṃ nahetuṃ dhammaṃ paṭicca āsavavippayutto naanāsavo nanahetu dhammo uppajjati hetupaccayā. Āsavavippayuttaṃ anāsavaṃ nahetuṃ dhammaṃ paṭicca āsavavippayutto nasāsavo nanahetu dhammo uppajjati hetupaccayā. Hetuyā dve.
20-54-1. Saññojanagocchakādi-hetudukaṃ
-
Saññojanaṃ hetuṃ dhammaṃ paṭicca nosaññojano nahetu dhammo uppajjati hetupaccayā.
-
Ganthaṃ hetuṃ dhammaṃ paṭicca nogantho nahetu dhammo uppajjati hetupaccayā.
-
Oghaṃ hetuṃ dhammaṃ paṭicca noogho nahetu dhammo uppajjati hetupaccayā.
-
Yogaṃ hetuṃ dhammaṃ paṭicca noyogo nahetu dhammo uppajjati hetupaccayā.
-
Nīvaraṇaṃ hetuṃ dhammaṃ paṭicca nonīvaraṇo nahetu dhammo uppajjati hetupaccayā.
-
Noparāmāsaṃ hetuṃ dhammaṃ paṭicca nanoparāmāso nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
55-68-1. Mahantaradukādi-hetudukaṃ
- 緣于因漏相應法,無因非漏相應法由因緣而生...因三。 緣于因漏不相應法,無因非漏不相應法由因緣而生...因三。 緣于因漏相應法及因漏不相應法,無因非漏相應法由因緣而生...因三...因九。 緣于因漏相應法,無因非漏相應法由因緣而生...因三。 緣于因漏不相應法,無因非漏相應法由因緣而生。因一...因四。 17-1. 漏及有漏二法-因二法
- 緣于因漏及有漏法,無因非漏及非無漏法由因緣而生...因三。 緣于因有漏非漏法,無因非漏及非無漏法由因緣而生...因一。 緣于因漏及有漏法及因有漏非漏法,無因非漏及非無漏法由因緣而生。因一...因五。 緣于因漏及有漏法,無因非無漏及非非漏法由因緣而生...因五。 18-1. 漏及漏相應二法-因二法
- 緣于因漏及漏相應法,無因非漏及非漏不相應法由因緣而生...因三。 緣于因漏相應非漏法,無因非漏及非漏不相應法由因緣而生。因一...因四。 緣于因漏及漏相應法,無因非漏不相應及非非漏法由因緣而生。因一。 緣于因漏相應非漏法,無因非漏不相應及非非漏法由因緣而生...因三...因四。 19-1. 漏不相應有漏二法-因二法
- 緣于因漏不相應有漏法,無因漏不相應非無漏法由因緣而生。因一。 緣于因漏不相應無漏法,無因漏不相應非無漏法由因緣而生...因三...因四。 緣于因漏不相應有漏法,無因漏不相應非無漏法由因緣而生。緣于因漏不相應無漏法,無因漏不相應非有漏法由因緣而生。因二。 20-54-1. 結縛品等-因二法
- 緣于因結縛法,無因非結縛法由因緣而生。
- 緣于因繫縛法,無因非繫縛法由因緣而生。
- 緣于因暴流法,無因非暴流法由因緣而生。
- 緣于因軛法,無因非軛法由因緣而生。
- 緣于因障礙法,無因非障礙法由因緣而生。
-
緣于因非取著法,無因非非取著法由因緣而生...因三。 55-68-1. 大中二法等-因二法
-
Sārammaṇaṃ hetuṃ dhammaṃ paṭicca nasārammaṇo nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Sārammaṇaṃ nahetuṃ dhammaṃ paṭicca naanārammaṇo nanahetu dhammo uppajjati hetupaccayā. Anārammaṇaṃ nahetuṃ dhammaṃ paṭicca naanārammaṇo nanahetu dhammo uppajjati hetupaccayā. Sārammaṇaṃ nahetuñca anārammaṇaṃ nahetuñca dhammaṃ paṭicca naanārammaṇo nanahetu dhammo uppajjati hetupaccayā. Hetuyā tīṇi.
- Nocittaṃ hetuṃ dhammaṃ paṭicca nanocitto nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Cittaṃ nahetuṃ dhammaṃ paṭicca nocitto nanahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Cetasikaṃ hetuṃ dhammaṃ paṭicca nacetasiko nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Cetasikaṃ nahetuṃ dhammaṃ paṭicca naacetasiko nanahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
-
Cittasampayuttaṃ hetuṃ dhammaṃ paṭicca nacittasampayutto nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi. (Saṃkhittaṃ.)
-
Cittasaṃsaṭṭhaṃ hetuṃ dhammaṃ paṭicca nacittasaṃsaṭṭho nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
-
Cittasamuṭṭhānaṃ hetuṃ dhammaṃ paṭicca nocittasamuṭṭhāno nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
-
Cittasahabhuṃ hetuṃ dhammaṃ paṭicca nocittasahabhū nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
-
Cittānuparivattiṃ hetuṃ dhammaṃ paṭicca nocittānuparivattī nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
-
Cittasaṃsaṭṭhasamuṭṭhānaṃ hetuṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
-
Cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ hetuṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhānasahabhū nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
-
Cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ hetuṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhānānuparivattī nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
-
Bāhiraṃ hetuṃ dhammaṃ paṭicca nabāhiro nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Ajjhattikaṃ nahetuṃ dhammaṃ paṭicca naajjhattiko nanahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Noupādā hetuṃ dhammaṃ paṭicca nanoupādā nahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
Upādā nahetuṃ dhammaṃ paṭicca noupādā nanahetu dhammo uppajjati hetupaccayā… hetuyā tīṇi.
- Upādinnaṃ hetuṃ dhammaṃ paṭicca naupādinno nahetu dhammo uppajjati hetupaccayā… tīṇi.
Anupādinnaṃ hetuṃ dhammaṃ paṭicca naupādinno nahetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā cattāri.
Upādinnaṃ nahetuṃ dhammaṃ paṭicca naanupādinno nanahetu dhammo uppajjati hetupaccayā. Ekaṃ.
Anupādinnaṃ nahetuṃ dhammaṃ paṭicca naupādinno nanahetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā dve.
69-82-1. Upādānagocchakādi-hetudukaṃ
-
Upādānaṃ hetuṃ dhammaṃ paṭicca noupādāno nahetu dhammo uppajjati hetupaccayā.
-
Kilesaṃ hetuṃ dhammaṃ paṭicca nokileso nahetu dhammo uppajjati hetupaccayā.
83-1. Piṭṭhiduka-hetudukaṃ
- 緣于因所緣法,無因非所緣法由因緣而生...因三。 緣于因非所緣法,無因非所緣法由因緣而生。緣于因所緣法及非所緣法,無因非所緣法由因緣而生。因三。
- 緣于因無心法,無因非無心法由因緣而生...因三。 緣于因有心法,無因非有心法由因緣而生...因三。
- 緣于因心所法,無因非心所法由因緣而生...因三。 緣于因非心所法,無因非心所法由因緣而生...因三。
- 緣于因心相應法,無因非心相應法由因緣而生...因三。(略。)
- 緣于因心所集法,無因非心所集法由因緣而生...因三。
- 緣于因心所生法,無因非心所生法由因緣而生...因三。
- 緣于因心所伴法,無因非心所伴法由因緣而生...因三。
- 緣于因心隨轉法,無因非心隨轉法由因緣而生...因三。
- 緣于因心所集心生法,無因非心所集心生法由因緣而生...因三。
- 緣于因心所集心生俱起法,無因非心所集心生俱起法由因緣而生...因三。
- 緣于因心所集心生隨轉法,無因非心所集心生隨轉法由因緣而生...因三。
- 緣于因外法,無因非外法由因緣而生...因三。 緣于因內法,無因非內法由因緣而生...因三。
- 緣于因無取法,無因非無取法由因緣而生...因三。 緣于因有取法,無因非有取法由因緣而生...因三。
- 緣于因所取法,無因非所取法由因緣而生...因三。 緣于因非所取法,無因非所取法由因緣而生。因一...因四。 緣于因所取法,無因非所取法由因緣而生。因一。 緣于因非所取法,無因非所取法由因緣而生。因一...因二。 69-82-1. 取相應法等-因二法
- 緣于因取法,無因非取法由因緣而生。
-
緣于因煩惱法,無因非煩惱法由因緣而生。 83-1. 背部法-因二法
-
Dassanena pahātabbaṃ hetuṃ dhammaṃ paṭicca nadassanena pahātabbo nahetu dhammo uppajjati hetupaccayā… tīṇi.
Nadassanena pahātabbaṃ hetuṃ dhammaṃ paṭicca nadassanena pahātabbo nahetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā cattāri.
Dassanena pahātabbaṃ nahetuṃ dhammaṃ paṭicca nanadassanena pahātabbo nanahetu dhammo uppajjati hetupaccayā. Ekaṃ.
Nadassanena pahātabbaṃ nahetuṃ dhammaṃ paṭicca nadassanena pahātabbo nanahetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā dve.
- Bhāvanāya pahātabbaṃ hetuṃ dhammaṃ paṭicca nabhāvanāya pahātabbo nahetu dhammo uppajjati hetupaccayā… tīṇi. Nabhāvanāya pahātabbaṃ hetuṃ dhammaṃ paṭicca nabhāvanāya pahātabbo nahetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā cattāri.
Bhāvanāya pahātabbaṃ nahetuṃ dhammaṃ paṭicca nanabhāvanāya pahātabbo nanahetu dhammo uppajjati hetupaccayā. Ekaṃ.
Nabhāvanāya pahātabbaṃ nahetuṃ dhammaṃ paṭicca nabhāvanāya pahātabbo nanahetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā dve.
- Dassanena pahātabbahetukaṃ hetuṃ dhammaṃ paṭicca nadassanena pahātabbahetuko nahetu dhammo uppajjati hetupaccayā… tīṇi.
Nadassanena pahātabbahetukaṃ hetuṃ dhammaṃ paṭicca nanadassanena pahātabbahetuko nahetu dhammo uppajjati hetupaccayā… tīṇi. (Sabbattha pañhe saṃkhittaṃ.)
Dassanena pahātabbahetukaṃ nahetuṃ dhammaṃ paṭicca nanadassanena pahātabbahetuko nanahetu dhammo uppajjati hetupaccayā. Nadassanena pahātabbahetukaṃ nahetuṃ dhammaṃ paṭicca nadassanena pahātabbahetuko nanahetu dhammo uppajjati hetupaccayā. Hetuyā dve. (Saṃkhittaṃ.)
100-1-6. Saraṇaduka-hetudukādi
- Saraṇaṃ hetuṃ dhammaṃ paṭicca nasaraṇo nahetu dhammo uppajjati hetupaccayā… tīṇi.
Araṇaṃ hetuṃ dhammaṃ paṭicca nasaraṇo nahetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā cattāri.
Saraṇaṃ nahetuṃ dhammaṃ paṭicca naaraṇo nanahetu dhammo uppajjati hetupaccayā. Ekaṃ.
Araṇaṃ nahetuṃ dhammaṃ paṭicca nasaraṇo nanahetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā dve.
- Saraṇaṃ sahetukaṃ dhammaṃ paṭicca nasaraṇo nasahetuko dhammo uppajjati hetupaccayā. Ekaṃ.
Araṇaṃ sahetukaṃ dhammaṃ paṭicca nasaraṇo nasahetuko dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā dve.
Saraṇaṃ ahetukaṃ dhammaṃ paṭicca naaraṇo naahetuko dhammo uppajjati hetupaccayā. Ekaṃ.
Araṇaṃ ahetukaṃ dhammaṃ paṭicca nasaraṇo naahetuko dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā dve.
-
Saraṇaṃ hetusampayuttaṃ dhammaṃ paṭicca nasaraṇo nahetusampayutto dhammo uppajjati hetupaccayā. Ekaṃ. Araṇaṃ hetusampayuttaṃ dhammaṃ paṭicca nasaraṇo nahetusampayutto dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā dve. (Sahetukadukasadisaṃ.)
-
緣于因見所斷法,無因非見所斷法由因緣而生...因三。 緣于因非見所斷法,無因非見所斷法由因緣而生。因一...因四。 緣于因見所斷法,無因非非見所斷法由因緣而生。因一。 緣于因非見所斷法,無因非見所斷法由因緣而生。因一...因二。
- 緣于因修所斷法,無因非修所斷法由因緣而生...因三。緣于因非修所斷法,無因非修所斷法由因緣而生。因一...因四。 緣于因修所斷法,無因非非修所斷法由因緣而生。因一。 緣于因非修所斷法,無因非修所斷法由因緣而生。因一...因二。
- 緣于因見所斷因法,無因非見所斷因法由因緣而生...因三。 緣于因非見所斷因法,無因非非見所斷因法由因緣而生...因三。(一切問題略。) 緣于因見所斷因法,無因非非見所斷因法由因緣而生。緣于因非見所斷因法,無因非見所斷因法由因緣而生。因二。(略。) 100-1-6. 有所緣二法-因二法等
- 緣于因有所緣法,無因非有所緣法由因緣而生...因三。 緣于因無所緣法,無因非有所緣法由因緣而生。因一...因四。 緣于因有所緣法,無因非無所緣法由因緣而生。因一。 緣于因無所緣法,無因非有所緣法由因緣而生。因一...因二。
- 緣于有所緣有因法,無因非有所緣非有因法由因緣而生。因一。 緣于無所緣有因法,無因非有所緣非有因法由因緣而生。因一...因二。 緣于有所緣無因法,無因非無所緣非無因法由因緣而生。因一。 緣于無所緣無因法,無因非有所緣非無因法由因緣而生。因一...因二。
-
緣于有所緣因相應法,無因非有所緣非因相應法由因緣而生。因一。緣于無所緣因相應法,無因非有所緣非因相應法由因緣而生。因一...因二。(與有因二法相同。)
-
Saraṇaṃ hetuñceva sahetukañca dhammaṃ paṭicca naaraṇo nahetu ceva naahetuko ca dhammo uppajjati hetupaccayā. Ekaṃ.
Araṇaṃ hetuñceva sahetukañca dhammaṃ paṭicca nasaraṇo nahetu ceva naahetuko ca dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā dve.
Saraṇaṃ sahetukañceva na ca hetuṃ dhammaṃ paṭicca naaraṇo naahetuko ceva nana ca hetu dhammo uppajjati hetupaccayā. Ekaṃ.
Araṇaṃ sahetukañceva na ca hetuṃ dhammaṃ paṭicca nasaraṇo naahetuko ceva nana ca hetu dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā dve.
-
Saraṇaṃ hetuñceva hetusampayuttañca dhammaṃ paṭicca naaraṇo nahetu ceva nahetuvippayutto ca dhammo uppajjati hetupaccayā. (Hetusahetukadukasadisaṃ.)
-
Saraṇaṃ nahetuṃ sahetukaṃ dhammaṃ paṭicca nasaraṇo nahetu nasahetuko dhammo uppajjati hetupaccayā. Ekaṃ.
Araṇaṃ nahetuṃ sahetukaṃ dhammaṃ paṭicca nasaraṇo nahetu nasahetuko dhammo uppajjati hetupaccayā. Ekaṃ… hetuyā dve.
Araṇaṃ nahetuṃ ahetukaṃ dhammaṃ paṭicca nasaraṇo nahetu naahetuko dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
100-7-13. Saraṇaduka-cūḷantaradukādi
-
Araṇo appaccayo dhammo nasaraṇassa naappaccayassa dhammassa ārammaṇapaccayena paccayo.
-
Araṇo asaṅkhato dhammo nasaraṇassa naasaṅkhatassa dhammassa ārammaṇapaccayena paccayo.
-
Araṇo sanidassano dhammo naaraṇassa nasanidassanassa dhammassa ārammaṇapaccayena paccayo. Araṇo sanidassano dhammo nasaraṇassa nasanidassanassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.)
100-14-54. Saraṇaduka-āsavādigocchakāni
- Saraṇaṃ āsavaṃ dhammaṃ paṭicca nasaraṇo noāsavo dhammo uppajjati hetupaccayā. Saraṇaṃ āsavaṃ dhammaṃ paṭicca naaraṇo noāsavo dhammo uppajjati hetupaccayā. Saraṇaṃ āsavaṃ dhammaṃ paṭicca nasaraṇo noāsavo ca naaraṇo noāsavo ca dhammā uppajjanti hetupaccayā.
Saraṇaṃ noāsavaṃ dhammaṃ paṭicca naaraṇo nanoāsavo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
- Araṇaṃ sāsavaṃ dhammaṃ paccayā nasaraṇo nasāsavo dhammo uppajjati hetupaccayā.
Araṇaṃ anāsavaṃ dhammaṃ paṭicca nasaraṇo naanāsavo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ. (Etena upāyena sabbattha vitthāretabbaṃ.)
100-55-82. Saraṇaduka-mahantaradukādi
- Saraṇaṃ sārammaṇaṃ dhammaṃ paṭicca nasaraṇo nasārammaṇo dhammo uppajjati hetupaccayā. Araṇaṃ sārammaṇaṃ dhammaṃ paṭicca nasaraṇo nasārammaṇo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
100-83. Saraṇaduka-piṭṭhidukaṃ
- Saraṇaṃ dassanena pahātabbaṃ dhammaṃ paṭicca nasaraṇo nadassanena pahātabbo dhammo uppajjati hetupaccayā. Hetuyā ekaṃ.
Araṇaṃ nadassanena pahātabbaṃ dhammaṃ paccayā naaraṇo nanadassanena pahātabbo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
- 緣于有所緣因及有因法,無因非無所緣非因及非有因法由因緣而生。因一。 緣于無所緣因及有因法,無因非有所緣非因及非有因法由因緣而生。因一...因二。 緣于有所緣有因非因法,無因非無所緣非有因及非非因法由因緣而生。因一。 緣于無所緣有因非因法,無因非有所緣非有因及非非因法由因緣而生。因一...因二。
- 緣于有所緣因及因相應法,無因非無所緣非因及非因不相應法由因緣而生。(與因有因二法相同。)
- 緣于有所緣非因有因法,無因非有所緣非因非有因法由因緣而生。因一。 緣于無所緣非因有因法,無因非有所緣非因非有因法由因緣而生。因一...因二。 緣于無所緣非因無因法,無因非有所緣非因非無因法由因緣而生。因一。 100-7-13. 有所緣二法-小中二法等
- 無所緣無緣法是非有所緣非無緣法的所緣緣。
- 無所緣無為法是非有所緣非無為法的所緣緣。
- 無所緣有見法是非無所緣非有見法的所緣緣。無所緣有見法是非有所緣非有見法的所緣緣。(略。) 100-14-54. 有所緣二法-漏等品
- 緣于有所緣漏法,無因非有所緣非漏法由因緣而生。緣于有所緣漏法,無因非無所緣非漏法由因緣而生。緣于有所緣漏法,無因非有所緣非漏法及非無所緣非漏法由因緣而生。 緣于有所緣非漏法,無因非無所緣非非漏法由因緣而生。因一。
- 緣于無所緣有漏法,無因非有所緣非有漏法由因緣而生。 緣于無所緣無漏法,無因非有所緣非無漏法由因緣而生。因一。(以此方法應廣說一切。) 100-55-82. 有所緣二法-大中二法等
- 緣于有所緣所緣法,無因非有所緣非所緣法由因緣而生。緣于無所緣所緣法,無因非有所緣非所緣法由因緣而生。(略。) 100-83. 有所緣二法-背部二法
-
緣于有所緣見所斷法,無因非有所緣非見所斷法由因緣而生。因一。 緣于無所緣非見所斷法,無因非無所緣非非見所斷法由因緣而生。(略。)
-
Araṇaṃ sauttaraṃ dhammaṃ paccayā nasaraṇo nasauttaro dhammo uppajjati hetupaccayā.
Araṇaṃ anuttaraṃ dhammaṃ paṭicca nasaraṇo naanuttaro dhammo uppajjati hetupaccayā. (Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)
Dhammānulomapaccanīye dukadukapaṭṭhānaṃ niṭṭhitaṃ.
Anulomapaccanīyapaṭṭhānaṃ niṭṭhitaṃ.
- 緣于無所緣有上法,無因非有所緣非有上法由因緣而生。 緣于無所緣無上法,無因非有所緣非無上法由因緣而生。(俱生品等...乃至...問分也應廣說。) 法順逆緣起二法二法發趣論完。 順逆緣起發趣論完。