B0102040426(6)abhiññāvaggo(神通品)
(26) 6. Abhiññāvaggo
-
Abhiññāsuttaṃ
-
『『Cattārome , bhikkhave, dhammā. Katame cattāro? Atthi, bhikkhave, dhammā abhiññā pariññeyyā; atthi, bhikkhave , dhammā abhiññā pahātabbā; atthi, bhikkhave, dhammā abhiññā bhāvetabbā; atthi, bhikkhave, dhammā abhiññā sacchikātabbā.
『『Katame ca, bhikkhave, dhammā abhiññā pariññeyyā? Pañcupādānakkhandhā [pañcupādānakkhandhātissa vacanīyaṃ (ka.)] – ime vuccanti, bhikkhave , dhammā abhiññā pariññeyyā.
『『Katame ca, bhikkhave, dhammā abhiññā pahātabbā? Avijjā ca bhavataṇhā ca – ime vuccanti, bhikkhave, dhammā abhiññā pahātabbā.
『『Katame ca, bhikkhave, dhammā abhiññā bhāvetabbā? Samatho ca vipassanā ca – ime vuccanti, bhikkhave, dhammā abhiññā bhāvetabbā.
『『Katame ca, bhikkhave, dhammā abhiññā sacchikātabbā? Vijjā ca vimutti ca – ime vuccanti, bhikkhave, dhammā abhiññā sacchikātabbā. Ime kho, bhikkhave, cattāro dhammā』』ti. Paṭhamaṃ.
-
Pariyesanāsuttaṃ
-
『『Catasso imā, bhikkhave, anariyapariyesanā. Katamā catasso? Idha, bhikkhave, ekacco attanā jarādhammo samāno jarādhammaṃyeva pariyesati; attanā byādhidhammo samāno byādhidhammaṃyeva pariyesati; attanā maraṇadhammo samāno maraṇadhammaṃyeva pariyesati; attanā saṃkilesadhammo samāno saṃkilesadhammaṃyeva pariyesati. Imā kho, bhikkhave, catasso anariyapariyesanā.
『『Catasso imā, bhikkhave, ariyapariyesanā. Katamā catasso? Idha, bhikkhave, ekacco attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati; attanā byādhidhammo samāno byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati; attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati; attanā saṃkilesadhammo samāno saṃkilesadhamme ādīnavaṃ viditvā asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati. Imā kho, bhikkhave , catasso ariyapariyesanā』』ti. Dutiyaṃ.
-
Saṅgahavatthusuttaṃ
-
『『Cattārimāni, bhikkhave, saṅgahavatthūni. Katamāni cattāri? Dānaṃ, peyyavajjaṃ [piyavācā (ka.) a. ni. 4.32 passitabbaṃ], atthacariyā, samānattatā – imāni kho, bhikkhave, cattāri saṅgahavatthūnī』』ti.
-
Mālukyaputtasuttaṃ
這是(26)第6章 神通品 1. 神通經 "比丘們,有四種法。哪四種?比丘們,有應當以神通徹知的法;比丘們,有應當以神通斷除的法;比丘們,有應當以神通修習的法;比丘們,有應當以神通證悟的法。 "比丘們,什麼是應當以神通徹知的法?五取蘊 - 這些,比丘們,被稱為應當以神通徹知的法。 "比丘們,什麼是應當以神通斷除的法?無明和有愛 - 這些,比丘們,被稱為應當以神通斷除的法。 "比丘們,什麼是應當以神通修習的法?止和觀 - 這些,比丘們,被稱為應當以神通修習的法。 "比丘們,什麼是應當以神通證悟的法?明和解脫 - 這些,比丘們,被稱為應當以神通證悟的法。比丘們,這就是四種法。"第一 2. 尋求經 "比丘們,有四種非聖尋求。哪四種?比丘們,在此,某人自己是衰老法,卻只尋求衰老法;自己是疾病法,卻只尋求疾病法;自己是死亡法,卻只尋求死亡法;自己是污染法,卻只尋求污染法。比丘們,這就是四種非聖尋求。 "比丘們,有四種聖尋求。哪四種?比丘們,在此,某人自己是衰老法,了知衰老法的過患后,尋求無老、無上安穩的涅槃;自己是疾病法,了知疾病法的過患后,尋求無病、無上安穩的涅槃;自己是死亡法,了知死亡法的過患后,尋求不死、無上安穩的涅槃;自己是污染法,了知污染法的過患后,尋求無染、無上安穩的涅槃。比丘們,這就是四種聖尋求。"第二 3. 攝受事經 "比丘們,有四種攝受事。哪四種?佈施、愛語、利行、同事 - 比丘們,這就是四種攝受事。" 4. 摩羅迦子經
- Atha kho āyasmā mālukyaputto [māluṅkyaputto (sī. syā. kaṃ. pī.)] yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mālukyaputto bhagavantaṃ etadavoca –
『『Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya』』nti. 『『Ettha idāni, mālukyaputta, kiṃ dahare bhikkhū vakkhāma; yatra hi nāma tvaṃ jiṇṇo vuddho mahallako tathāgatassa saṃkhittena ovādaṃ yācasī』』ti! 『『Desetu me, bhante, bhagavā saṃkhittena dhammaṃ; desetu sugato saṃkhittena dhammaṃ. Appeva nāmāhaṃ bhagavato bhāsitassa atthaṃ ājāneyyaṃ; appeva nāmāhaṃ bhagavato bhāsitassa dāyādo [bhagavato sāvako (ka.)] assa』』nti.
『『Cattārome , mālukyaputta, taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro? Cīvarahetu vā, mālukyaputta, bhikkhuno taṇhā uppajjamānā uppajjati. Piṇḍapātahetu vā, mālukyaputta, bhikkhuno taṇhā uppajjamānā uppajjati. Senāsanahetu vā, mālukyaputta, bhikkhuno taṇhā uppajjamānā uppajjati. Itibhavābhavahetu vā, mālukyaputta, bhikkhuno taṇhā uppajjamānā uppajjati. Ime kho, mālukyaputta, cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Yato kho, mālukyaputta , bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, ayaṃ vuccati, mālukyaputta, 『bhikkhu acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā』』』ti.
Atha kho āyasmā mālukyaputto bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho āyasmā mālukyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 『『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』』ti abbhaññāsi. Aññataro ca panāyasmā mālukyaputto arahataṃ ahosīti. Catutthaṃ.
-
Kulasuttaṃ
-
『『Yāni kānici, bhikkhave, kulāni bhogesu mahattaṃ pattāni na ciraṭṭhitikāni bhavanti, sabbāni tāni catūhi ṭhānehi, etesaṃ vā aññatarena. Katamehi catūhi? Naṭṭhaṃ na gavesanti, jiṇṇaṃ na paṭisaṅkharonti, aparimitapānabhojanā honti, dussīlaṃ itthiṃ vā purisaṃ vā ādhipacce ṭhapenti. Yāni kānici, bhikkhave, kulāni bhogesu mahattaṃ pattāni na ciraṭṭhitikāni bhavanti, sabbāni tāni imehi catūhi ṭhānehi , etesaṃ vā aññatarena.
『『Yāni kānici, bhikkhave, kulāni bhogesu mahattaṃ pattāni ciraṭṭhitikāni bhavanti, sabbāni tāni catūhi ṭhānehi, etesaṃ vā aññatarena. Katamehi catūhi? Naṭṭhaṃ gavesanti, jiṇṇaṃ paṭisaṅkharonti, parimitapānabhojanā honti, sīlavantaṃ itthiṃ vā purisaṃ vā ādhipacce ṭhapenti. Yāni kānici, bhikkhave, kulāni bhogesu mahattaṃ pattāni ciraṭṭhitikāni bhavanti, sabbāni tāni imehi catūhi ṭhānehi, etesaṃ vā aññatarenā』』ti. Pañcamaṃ.
- Paṭhamaājānīyasuttaṃ
這時,尊者摩羅迦子來到世尊處,來到後向世尊禮拜,然後坐在一旁。坐在一旁的尊者摩羅迦子對世尊說: "尊者,請世尊為我簡要地說法,我聽了世尊的法后,可以獨處、遠離、不放逸、熱忱、專注地安住。" "摩羅迦子,現在對此我們能對年輕比丘說什麼呢?你已經衰老、年邁、高齡,卻還請求如來簡要地教誡!" "尊者,請世尊為我簡要地說法;善逝,請簡要地說法。也許我能理解世尊所說的意義;也許我能成為世尊所說的繼承人。" "摩羅迦子,有四種渴愛生起之處,比丘的渴愛在此生起。哪四種?摩羅迦子,比丘的渴愛因衣服而生起;摩羅迦子,比丘的渴愛因食物而生起;摩羅迦子,比丘的渴愛因住處而生起;摩羅迦子,比丘的渴愛因此有彼有而生起。摩羅迦子,這就是四種渴愛生起之處,比丘的渴愛在此生起。摩羅迦子,當比丘的渴愛已斷,根已斷,如截斷多羅樹頭,成為非有,未來不再生起,摩羅迦子,這被稱為'比丘已斷渴愛,已解開結縛,以正確地完全理解我慢而作苦的終結'。" 這時,尊者摩羅迦子得到世尊這樣的教誡后,從座位起身,向世尊禮拜,右繞后離去。然後尊者摩羅迦子獨處、遠離、不放逸、熱忱、專注地安住,不久 - 爲了善男子正確地從在家出家而進入無家的生活的那個無上目標 - 梵行的終極,他在目前生中以自己的智慧證知、證悟、成就並安住。他了知:"生已盡,梵行已立,所作已辦,不受後有。"尊者摩羅迦子成為阿羅漢之一。第四 5. 家族經 "比丘們,任何家族達到財富的巔峰而不能長久維持,都是由於這四種原因,或其中之一。哪四種?不尋找失去的,不修復破舊的,飲食無節制,讓不道德的女人或男人掌權。比丘們,任何家族達到財富的巔峰而不能長久維持,都是由於這四種原因,或其中之一。 "比丘們,任何家族達到財富的巔峰而能長久維持,都是由於這四種原因,或其中之一。哪四種?尋找失去的,修復破舊的,飲食有節制,讓有德行的女人或男人掌權。比丘們,任何家族達到財富的巔峰而能長久維持,都是由於這四種原因,或其中之一。"第五 6. 第一良馬經
- 『『Catūhi , bhikkhave, aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati. Katamehi catūhi? Idha, bhikkhave, rañño bhadro assājānīyo vaṇṇasampanno ca hoti balasampanno ca javasampanno ca ārohapariṇāhasampanno ca. Imehi kho, bhikkhave, catūhi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati.
『『Evamevaṃ kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassa. Katamehi catūhi? Idha, bhikkhave, bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca ārohapariṇāhasampanno ca.
『『Kathañca, bhikkhave, bhikkhu vaṇṇasampanno hoti? Idha, bhikkhave, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu. Evaṃ kho, bhikkhave, bhikkhu vaṇṇasampanno hoti.
『『Kathañca, bhikkhave, bhikkhu balasampanno hoti? Idha, bhikkhave, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṃ kho, bhikkhave, bhikkhu balasampanno hoti.
『『Kathañca, bhikkhave, bhikkhu javasampanno hoti? Idha, bhikkhave, bhikkhu 『idaṃ dukkha』nti yathābhūtaṃ pajānāti…pe… 『ayaṃ dukkhanirodhagāminī paṭipadā』ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu javasampanno hoti.
『『Kathañca, bhikkhave, bhikkhu ārohapariṇāhasampanno hoti? Idha, bhikkhave, bhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Evaṃ kho, bhikkhave, bhikkhu ārohapariṇāhasampanno hoti .
『『Imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassā』』ti. Chaṭṭhaṃ.
-
Dutiyaājānīyasuttaṃ
-
『『Catūhi, bhikkhave, aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati. Katamehi catūhi? Idha, bhikkhave, rañño bhadro assājānīyo vaṇṇasampanno ca hoti, balasampanno ca, javasampanno ca, ārohapariṇāhasampanno ca. Imehi kho, bhikkhave, catūhi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati.
『『Evamevaṃ kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassa. Katamehi catūhi? Idha, bhikkhave, bhikkhu vaṇṇasampanno ca hoti, balasampanno ca, javasampanno ca, ārohapariṇāhasampanno ca.
『『Kathañca, bhikkhave, bhikkhu vaṇṇasampanno hoti? Idha, bhikkhave, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu. Evaṃ kho, bhikkhave, bhikkhu vaṇṇasampanno hoti.
『『Kathañca, bhikkhave, bhikkhu balasampanno hoti? Idha, bhikkhave, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṃ kho, bhikkhave, bhikkhu balasampanno hoti.
『『Kathañca, bhikkhave, bhikkhu javasampanno hoti? Idha, bhikkhave, bhikkhu āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Evaṃ kho, bhikkhave, bhikkhu javasampanno hoti.
『『Kathañca, bhikkhave, bhikkhu ārohapariṇāhasampanno hoti? Idha, bhikkhave, bhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Evaṃ kho, bhikkhave , bhikkhu ārohapariṇāhasampanno hoti.
『『Imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassā』』ti. Sattamaṃ.
-
Balasuttaṃ
-
『『Cattārimāni, bhikkhave, balāni. Katamāni cattāri? Vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ – imāni kho, bhikkhave, cattāri balānī』』ti . Aṭṭhamaṃ.
-
Araññasuttaṃ
-
『『Catūhi , bhikkhave, aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati. Katamehi catūhi? Idha, bhikkhave, rañño bhadro assājānīyo vaṇṇasampanno ca hoti balasampanno ca javasampanno ca ārohapariṇāhasampanno ca. Imehi kho, bhikkhave, catūhi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati.
『『Evamevaṃ kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassa. Katamehi catūhi? Idha, bhikkhave, bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca ārohapariṇāhasampanno ca.
『『Kathañca, bhikkhave, bhikkhu vaṇṇasampanno hoti? Idha, bhikkhave, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu. Evaṃ kho, bhikkhave, bhikkhu vaṇṇasampanno hoti.
『『Kathañca, bhikkhave, bhikkhu balasampanno hoti? Idha, bhikkhave, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṃ kho, bhikkhave, bhikkhu balasampanno hoti.
『『Kathañca, bhikkhave, bhikkhu javasampanno hoti? Idha, bhikkhave, bhikkhu 『idaṃ dukkha』nti yathābhūtaṃ pajānāti…pe… 『ayaṃ dukkhanirodhagāminī paṭipadā』ti yathābhūtaṃ pajānāti. Evaṃ kho, bhikkhave, bhikkhu javasampanno hoti.
『『Kathañca, bhikkhave, bhikkhu ārohapariṇāhasampanno hoti? Idha, bhikkhave, bhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Evaṃ kho, bhikkhave, bhikkhu ārohapariṇāhasampanno hoti .
『『Imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassā』』ti. Chaṭṭhaṃ.
-
Dutiyaājānīyasuttaṃ
-
『『Catūhi, bhikkhave, aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati. Katamehi catūhi? Idha, bhikkhave, rañño bhadro assājānīyo vaṇṇasampanno ca hoti, balasampanno ca, javasampanno ca, ārohapariṇāhasampanno ca. Imehi kho, bhikkhave, catūhi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅganteva saṅkhaṃ gacchati.
『『Evamevaṃ kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassa. Katamehi catūhi? Idha, bhikkhave, bhikkhu vaṇṇasampanno ca hoti, balasampanno ca, javasampanno ca, ārohapariṇāhasampanno ca.
『『Kathañca, bhikkhave, bhikkhu vaṇṇasampanno hoti? Idha, bhikkhave, bhikkhu sīlavā hoti…pe… samādāya sikkhati sikkhāpadesu. Evaṃ kho, bhikkhave, bhikkhu vaṇṇasampanno hoti.
『『Kathañca, bhikkhave, bhikkhu balasampanno hoti? Idha, bhikkhave, bhikkhu āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Evaṃ kho, bhikkhave, bhikkhu balasampanno hoti.
『『Kathañca, bhikkhave, bhikkhu javasampanno hoti? Idha, bhikkhave, bhikkhu āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Evaṃ kho, bhikkhave, bhikkhu javasampanno hoti.
『『Kathañca, bhikkhave, bhikkhu ārohapariṇāhasampanno hoti? Idha, bhikkhave, bhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Evaṃ kho, bhikkhave , bhikkhu ārohapariṇāhasampanno hoti.
『『Imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassā』』ti. Sattamaṃ.
-
Balasuttaṃ
-
『『Cattārimāni, bhikkhave, balāni. Katamāni cattāri? Vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ – imāni kho, bhikkhave, cattāri balānī』』ti . Aṭṭhamaṃ.
-
Araññasuttaṃ
注意此處是斷點重試開始位置,可能需要清理此位置之前的一次翻譯
"諸比丘,具備四種特質的國王的優良純種馬,堪稱國王所用,為國王所享用,被視為國王的肢體。哪四種特質?在此,諸比丘,國王的優良純種馬具備色相、力量、速度和體型。諸比丘,具備這四種特質的國王的優良純種馬,堪稱國王所用,為國王所享用,被視為國王的肢體。 同樣地,諸比丘,具備四種法的比丘值得供養......是世間無上福田。哪四種法?在此,諸比丘,比丘具備色相、力量、速度和體型。 諸比丘,比丘如何具備色相?在此,諸比丘,比丘持戒......受持學處。諸比丘,這就是比丘具備色相。 諸比丘,比丘如何具備力量?在此,諸比丘,比丘精進努力,為斷除不善法,成就善法,堅定不移,勇猛精進,不捨善法。諸比丘,這就是比丘具備力量。 諸比丘,比丘如何具備速度?在此,諸比丘,比丘如實了知'這是苦'......如實了知'這是導向苦滅的道路'。諸比丘,這就是比丘具備速度。 諸比丘,比丘如何具備體型?在此,諸比丘,比丘獲得衣服、食物、住處、醫藥等必需品。諸比丘,這就是比丘具備體型。 諸比丘,具備這四種法的比丘值得供養......是世間無上福田。"第六。 第二純種馬經 "諸比丘,具備四種特質的國王的優良純種馬,堪稱國王所用,為國王所享用,被視為國王的肢體。哪四種特質?在此,諸比丘,國王的優良純種馬具備色相、力量、速度和體型。諸比丘,具備這四種特質的國王的優良純種馬,堪稱國王所用,為國王所享用,被視為國王的肢體。 同樣地,諸比丘,具備四種法的比丘值得供養......是世間無上福田。哪四種法?在此,諸比丘,比丘具備色相、力量、速度和體型。 諸比丘,比丘如何具備色相?在此,諸比丘,比丘持戒......受持學處。諸比丘,這就是比丘具備色相。 諸比丘,比丘如何具備力量?在此,諸比丘,比丘精進努力,為斷除不善法,成就善法,堅定不移,勇猛精進,不捨善法。諸比丘,這就是比丘具備力量。 諸比丘,比丘如何具備速度?在此,諸比丘,比丘由於諸漏盡......證得無漏心解脫、慧解脫,在現法中自知作證,具足安住。諸比丘,這就是比丘具備速度。 諸比丘,比丘如何具備體型?在此,諸比丘,比丘獲得衣服、食物、住處、醫藥等必需品。諸比丘,這就是比丘具備體型。 諸比丘,具備這四種法的比丘值得供養......是世間無上福田。"第七。 力經 "諸比丘,有四種力。哪四種?精進力、念力、定力、慧力——諸比丘,這就是四種力。"第八。 林野經
- 『『Catūhi , bhikkhave, dhammehi samannāgato bhikkhu nālaṃ araññavanappatthāni pantāni senāsanāni paṭisevituṃ. Katamehi catūhi? Kāmavitakkena, byāpādavitakkena, vihiṃsāvitakkena, duppañño hoti jaḷo elamūgo – imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu nālaṃ araññavanappatthāni pantāni senāsanāni paṭisevituṃ.
『『Catūhi, bhikkhave, dhammehi samannāgato bhikkhu alaṃ araññavanappatthāni pantāni senāsanāni paṭisevituṃ. Katamehi catūhi? Nekkhammavitakkena, abyāpādavitakkena, avihiṃsāvitakkena , paññavā hoti ajaḷo anelamūgo – imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu alaṃ araññavanappatthāni pantāni senāsanāni paṭisevitu』』nti. Navamaṃ.
- Kammasuttaṃ
"諸比丘,具備四種法的比丘不適合居住在林野、樹林、偏僻的住處。哪四種?欲尋、惡意尋、傷害尋,以及愚鈍、遲鈍、啞口無言——諸比丘,具備這四種法的比丘不適合居住在林野、樹林、偏僻的住處。 諸比丘,具備四種法的比丘適合居住在林野、樹林、偏僻的住處。哪四種?出離尋、無惡意尋、無傷害尋,以及有智慧、不愚鈍、不啞口無言——諸比丘,具備這四種法的比丘適合居住在林野、樹林、偏僻的住處。"第九\。 業經
- 『『Catūhi, bhikkhave, dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi catūhi? Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena, sāvajjāya diṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati.
『『Catūhi, bhikkhave, dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati. Katamehi catūhi? Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena, anavajjāya diṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavatī』』ti. Dasamaṃ.
Abhiññāvaggo chaṭṭho.
Tassuddānaṃ –
Abhiññā pariyesanā, saṅgahaṃ mālukyaputto;
Kulaṃ dve ca ājānīyā, balaṃ araññakammunāti.
這是一段巴利語經文的翻譯:
- "比丘們,具備四種法的愚人、無智者、非善士,會傷害和毀壞自己,為智者所呵責,並積累大量的惡業。是哪四種法?有過失的身業,有過失的語業,有過失的意業,有過失的見解。比丘們,具備這四種法的愚人、無智者、非善士,會傷害和毀壞自己,為智者所呵責,並積累大量的惡業。
比丘們,具備四種法的智者、有智慧者、善士,會保護和維護自己不受傷害,不為智者所呵責,並積累大量的福德。是哪四種法?無過失的身業,無過失的語業,無過失的意業,無過失的見解。比丘們,具備這四種法的智者、有智慧者、善士,會保護和維護自己不受傷害,不為智者所呵責,並積累大量的福德。"這是第十。
第六章 神通品完。
其摘要如下:
神通、尋求、攝受、摩羅迦子; 家族、兩種良馬、力量、林野業。