B040201Dīghanikāya(pu-vi)(長部(問-答))c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Suttantapiṭake
Dīghanikāye
Sīlakkhandhavaggasutta
Saṃgāyanassa pucchā vissajjanā
Pucchā – paṭhamamahādhammasaṃgītikāle āvuso dhammasaṃgāhakā mahākassapādayo mahātheravarā paṭhamaṃ vinayaṃ saṃgāyitvā tadanantaraṃ kaṃ nāma pāvacanaṃ saṃgāyiṃsu.
Vissajjanā – paṭhamamahādhammasaṃgītiyaṃ bhante dhammasaṃgāhakā mahākassapādayo mahātheravarā paṭhamaṃ vinayaṃ saṃgāyitvā tadanantaraṃ dhammaṃ saṃgāyiṃsu.
Pucchā – dhammo nāma āvuso suttantābhidhammavasena duvidho, tattha kataraṃ dhammaṃ paṭhamaṃ saṃgāyiṃsu.
Vissajjanā – dvīsu bhante dhammesu suttantābhidhammapiṭakesu paṭhamaṃ suttantaṃ piṭakaṃ dhammaṃ saṃgāyiṃsu.
Pucchā – suttantapiṭake pi āvuso dīghamajjhimasaṃyuttaaṅguttarakhuddakanikāyavasena pañca nikāyā, tesu paṭhamaṃ kataraṃ nikāyaṃ saṃgāyiṃsu.
Vissajjanā – pañcasu bhante nikāyesu paṭhamaṃ dīghanikāyaṃ saṃgāyiṃsu.
Pucchā – dīghanikāyepi āvuso tayo vaggā catuttiṃsā ca suttāni, tesu kataraṃ vaggaṃ katarañca suttaṃ paṭhamaṃ saṃgāyiṃsu.
Vissajjanā – dīghanikāyepi bhante tīsu vaggesu paṭhamaṃ sīlakkhandhavaggaṃ, catuttiṃsatiyā ca suttesu paṭhamaṃ brahmajālasuttaṃ saṃgāyiṃsu.
Brahmajālasutta
Pucchā – sādhu sādhu āvuso mayampi dāni tatoyeva paṭṭhāya saṃgāyituṃ pubbakiccāni samārabhāma…, tenāvuso bhagavatā jānatā passatā arahatā sammāsambuddhena brahmajālasuttaṃ kattha bhāsitaṃ.
Vissajjanā – antarā ca bhante rājagahaṃ antarā ca nāḷandaṃ ambalaṭṭhikāyaṃ rājāgārake bhāsitaṃ.
Pucchā – kaṃ āvuso ārabbha bhāsitaṃ.
Vissajjanā – suppiyañca bhante paribbājakaṃ brahmadattañca māṇavaṃ ārabbha bhāsitaṃ.
Pucchā – kismiṃ āvuso vatthusmiṃ bhāsitaṃ.
Vissajjanā – vaṇṇāvaṇṇe bhante, suppiyo hi bhante anekapariyāyena buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṅghassa avaṇṇaṃ bhāsati, suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati dhammassa vaṇṇaṃ bhāsati saṅghassa vaṇṇaṃ bhāsati, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Anusandhe
Pucchā – kati āvuso tattha anusandhayo.
Vissajjanā – tayo bhante tattha anusandhayo, eko avaṇṇānusandhi, dve vaṇṇānusandhiyo.
Paṭhama anusandhe
Pucchā – tatthāvuso paṭhame anusandhimhi kathaṃ bhagavatā bhāsitaṃ, taṃ saṃkhepato kathehi.
Vissajjanā – paṭhame bhante anusandhimhi avaṇṇe manopadosaṃ nivāretvā, tattha ca ādīnavaṃ dassetvā, tattha paṭipajjitabbākāro bhagavatā bhāsito.
Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ saṅghassa vā avaṇṇaṃ bhāseyyuṃ, tatra tumhehi na āghāto appaccayo na cetaso anabhiraddhi karaṇīyā…
Dutiya anusandhe
Pucchā – sādhu sādhu āvuso, sādhu kho bhagavā attanā paramukkaṃ sāgatakhantīguṇasamannāgato attano sāvakabhūte amhepi tattha samādāpesi, attanā ca lokadhammesu aniñjanasabhāvo amhākampi tathattāya ovādamadāsi, dutiyepanāvuso anusandhimhi kathaṃ bhagavatā bhāsitaṃ, tampi saṃkhepato pakāsehi.
我來將這段巴利文直譯成簡體中文: 禮敬世尊、阿羅漢、正等正覺者 經藏 長部 戒蘊品經 結集問答 問:賢友,在第一次大法結集時,以大迦葉為首的諸大長老結集法師們,首先結集了律藏,之後又結集了什麼聖教? 答:大德,在第一次大法結集時,以大迦葉為首的諸大長老結集法師們,首先結集了律藏,之後結集了法。 問:賢友,所謂法分為經藏和論藏兩種,其中他們首先結集了哪一種法? 答:大德,在經藏和論藏兩種法中,他們首先結集了經藏之法。 問:賢友,經藏又分為長部、中部、相應部、增支部、小部五部,其中他們首先結集了哪一部? 答:大德,在五部中,他們首先結集了長部。 問:賢友,長部又有三品和三十四經,其中他們首先結集了哪一品和哪一經? 答:大德,在長部的三品中,他們首先結集了戒蘊品,在三十四經中,首先結集了梵網經。 梵網經 問:善哉善哉,賢友,現在我們也從那裡開始結集準備工作。賢友,那位具知見、阿羅漢、正等正覺的世尊在何處宣說梵網經? 答:大德,是在王舍城(現今印度比哈爾邦首府巴特那附近)和那爛陀(現今印度比哈爾邦那爛陀)之間的芒果園王舍處宣說的。 問:賢友,是因何人而說? 答:大德,是因遊方者蘇毗耶和青年梵達多而說。 問:賢友,是因何事而說? 答:大德,是因讚歎與誹謗。蘇毗耶以種種方式誹謗佛、誹謗法、誹謗僧,而遊方者蘇毗耶的弟子青年梵達多則以種種方式讚歎佛、讚歎法、讚歎僧,大德,正是因這件事而說。 關聯 問:賢友,其中有幾個關聯? 答:大德,其中有三個關聯:一個誹謗關聯,兩個讚歎關聯。 第一關聯 問:賢友,在第一個關聯中,世尊是如何說的?請簡要說明。 答:大德,在第一個關聯中,世尊說明了避免對誹謗生起心的染污,指出其中的過患,以及應當如何對待。"諸比丘,若他人誹謗我,或誹謗法,或誹謗僧,於此你們不應生嗔恨、不悅、不滿..." 第二關聯 問:善哉善哉,賢友。善哉,世尊自己具足最上安忍功德,也教導我們這些聲聞弟子如此,自己於世間法不動搖,也為我們如此開示。賢友,在第二個關聯中世尊如何說?也請簡要說明。
Vissajjanā – dutiye pana bhante anusandhimhi vaṇṇe cetaso uppilāvitattaṃ nisedhetvā, tattha ca ādīnavaṃ dassetvā, tattha ca paṭipajjanākāraṃ dassetvā, puthujjanassa vaṇṇabhūmibhūtāni tīṇi sīlāni vitthārato bhagavatā bhāsitāni.
Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando na somanassaṃ na cetaso abhiraddhi karaṇīyā –
Tatiya anusandhe
Pucchā – sādhu sādhu āvuso, sādhu kho bhagavā attanā paramukkaṃsagatasuparisuddhasīlasamannāgato, taṃ attano suparisuddhasīlaṃ dassetvā parepi tattha niyojesi, tatiye panāvuso anusandhimhi kathaṃ bhagavatā bhāsitaṃ, taṃ saṃkhepato pakāsehi.
Vissajjanā – tatiye pana bhante anusandhimhi dvāsaṭṭhi diṭṭhiyo sabbaññuta ñāṇena vitthārato vibhajitvā, tāsañca cha phassāyatanapadaṭṭhānabhāvaṃ vibhāvetvā, micchādiṭṭhigatikādhiṭṭhā nañca vaṭṭaṃ kathetvā, yuttayogabhikkhuadhiṭṭhānañca vivaṭṭaṃ kathetvā, micchādiṭṭhigatikassa desanājālato avimuttabhāvaṃ desanājālato vimuttassa natthikabhāvañca vibhāvetvā, attano ca katthaci apariyāpannabhāvaṃ dassetvā, upādisesanibbānadhātuṃ pāpetvā desanā bhagavatā niṭṭhāpitā.
Ucchinnabhāvanettiko bhikkhave tathāgatassa kāyo tiṭṭhati, yāvassa kāyo ṭhassati tāva naṃ dakkhanti devamanussā, kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhanti devamanussā.
Suttanidesanā
Pucchā – sādhu sādhu āvuso, sādhu kho bhagavā attanā dvāsaṭṭhi diṭṭhiyo ca cha phassāyatanāni ca dvādasa paṭiccasamuppādaṅgāni ca sabbaso parijānitvā tesaṃ parijānanatthāya paresampi tathattāya dhammaṃ pakāseti, suttañca nāma āvuso catunnaṃ suttanikkhepānaṃ aññataravaseneva nikkhittaṃ, tasmā tesu idaṃ suttaṃ katarena suttanikkhepena bhagavatā nikkhittaṃ.
Vissajjanā – catūsu bhante suttanikkhepesu aṭṭhuppattinikkhepana idaṃ suttaṃ nikkhittaṃ.
Pucchā – kassa āvuso vacanaṃ.
Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.
Pucchā – kenāvuso ābhataṃ.
Vissajjanā – paramparāya bhante ābhataṃ.
Pucchā – atthi nu kho āvuso ettha koci viraddhadosā, yena pacchimā janā micchāatthaṃ gaṇheyyuṃ.
Vissajjanā – natthi bhante.
Sāmaññaphalasutta
Pucchā – tenāvuso bhagavatā…pe… sammāsambuddhena sāmaññaphalasuttaṃ kattha bhāsitaṃ.
Vissajjanā – rājagahe bhante jīvakassa komārabhaccassa ambavane bhāsitaṃ.
Pucchā – kenāvuso saddhiṃ bhagavatā bhāsitaṃ.
Vissajjanā – raññā bhante māgadhena ajātasattunā vedehiputtena saddhiṃ bhāsitaṃ.
Pucchā – taṃ panāvuso suttaṃ catunnaṃ suttanikkhepānaṃ katarena suttanikkhepena bhagavatā nikkhittaṃ.
Vissajjanā – catunnaṃ bhante suttanikkhepānaṃ pucchāvasikena suttanikkhepena nikkhitaṃ bhagavatā.
Ajātasattu
Pucchā – sā panāvuso pucchā kenākārena samuppannā.
Vissajjanā – rājā bhante māgadho ajāsattu vedehiputto tadahuposathe pannarase komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ diṭṭheva dhamme saṃdiṭṭhikaṃ sāmaññaphalaṃ pucchi, evaṃ kho sā bhante pucchā uppannā.
我來將這段巴利文直譯成簡體中文: 答:大德,在第二個關聯中,世尊制止對讚歎生起心的浮動,指出其中的過患,說明應當如何對待,並詳細闡述了凡夫讚歎之基礎的三種戒。"諸比丘,若他人讚嘆我,或讚歎法,或讚歎僧,於此你們不應生歡喜、愉悅、心的滿足..." 第三關聯 問:善哉善哉,賢友。善哉,世尊自身具足最上清凈戒,顯示自己的清凈戒后也令他人修習。賢友,在第三個關聯中世尊如何說?請簡要說明。 答:大德,在第三個關聯中,世尊以一切知智詳細分析了六十二種見,闡明它們以六觸處為基礎,說明邪見者所執著的輪迴,說明修行比丘所證的解脫,闡明邪見者未脫離教說之網而解脫者已出離教說之網,顯示自己不屬於任何範疇,最後以有餘依涅槃圓滿教說。"諸比丘,如來的身已斷除再生之因,此身住時,天人得見,身壞命終后,天人不復得見。" 經之說明 問:善哉善哉,賢友。善哉,世尊自己完全了知六十二見、六觸處、十二緣起支,為令他人同樣了知而宣說法。賢友,經是依四種經說之一而說,因此此經是世尊依哪種經說而說? 答:大德,在四種經說中,此經是依因緣生起而說。 問:賢友,這是誰說的? 答:大德,這是阿羅漢、正等正覺世尊所說。 問:賢友,是由誰傳來的? 答:大德,是由師承相傳而來。 問:賢友,此中有任何錯誤能使後人誤解嗎? 答:大德,沒有。 沙門果經 問:賢友,那位...(略)...正等正覺的世尊在何處宣說沙門果經? 答:大德,是在王舍城(現今印度比哈爾邦首府巴特那附近)耆婆童子的芒果園中宣說的。 問:賢友,世尊是與誰一起說的? 答:大德,是與摩揭陀國韋提希子阿阇世王一起說的。 問:賢友,此經是世尊依四種經說中的哪一種而說? 答:大德,在四種經說中,此經是世尊依問答方式而說。 阿阇世 問:賢友,這個問答是如何生起的? 答:大德,摩揭陀國韋提希子阿阇世王在布薩日十五日滿月之夜,在俱母陀四月祭之日,來到世尊處。來到后,詢問世尊關於現世可見的沙門果。大德,這個問題就是這樣生起的。
Rammaṇīyā vata bho dosinā ratti, abhirūpā vata bho dosinā ratti, dassanīyā vata bho dosinā ratti, pāsādikā vata bho dosinā ratti, lakkhaññā vata bho dosinā ratti….
Kaṃ nukhvajja samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāma….
Yaṃ no payirupasato cittaṃ pasīdeyya….
Charājīvaka
Tvaṃ pana samma jīvaka kiṃ tuṇhīsi –
Ayaṃ deva amhākaṃ bhagavā arahaṃ sammāsambuddho amhākaṃ ambavane viharati.
Taṃ kho pana bhagavantaṃ evaṃ kalyāṇo kittisaddo abbhuggato 『『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaropurisadammasārathi satthādevamanussānaṃ buddho bhagavā』』ti.
Taṃ devo bhagavantaṃ payirupāsatu, appevanāma devassa bhagavantaṃ payirupāsato cittaṃ pasīdeyya.
Tena hi samma jīvaka hatthiyānāni kappāpehi.
Kappitāni kho te deva hatthiyānāni, yassa dāni kālaṃ maññasi.
Ajātasattu
Kicci maṃ samma jīvaka na vañcesi, kacci maṃ samma jīvaka na palambhesi….
Mā bhāyi mahārāja, mā bhāyi mahārāja….
Na taṃ deva vañcemi, na taṃ deva palambhāmi….
Ajātasatta
Eso mahārāja bhagavā, eso mahārāja bhagavā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisinno purakkhato bhikkhusaṅghassa….
Iminā me upasamena udayabhaddo kumāro samannāgato hotu…
Agamā kho tvaṃ mahārāja yathā pemaṃ.
Puccheyyāmahaṃ bhante bhagavantaṃ kiñcideva desaṃ sace me bhagavā okāsaṃ karoti pañhassa veyyākaraṇāya.
Puccha mahārāja yadākaṅkhasi.
Yathā nu kho imāni bhante puthusippāyatanāni, seyyathidaṃ, hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā (peyyāla) gaṇakā muddikā, aññānipi evaṃ gatikāni puthusippāyatanāni, te tena sippena sandiṭṭhikaṃ sippaphalaṃ jīvanti, te tena attānaṃ sukhenti pīṇenti, mātāpitaro sukhenti, pīṇenti, puttadāraṃ sukhenti pīṇenti, mittāmacce sukhenti pīṇenti samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhapenti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ, sakkā nu kho bhante evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññapetuṃ.
Pucchā – tadā āvuso kathaṃ bhagavatā rājā ajātasattu vedehi putto paṭipucchito kathañca tena bhagavato ārocitaṃ.
Vissajjanā – 『『abhijānāsi no tvaṃ mahārāja imaṃ pañhaṃ aññe samaṇabrāhmaṇe pucchitāti, abhijānāmahaṃ bhante aññe samaṇabrāhmaṇe pucchitāti, yathākathaṃ pana te mahārāja byākariṃsu, sace te agaru, bhāsassūti na kho me bhante garu, yatthassa bhagavā nisinno bhavantarūpo vāti, tenehi mahārāja bhāsassū』』ti, evaṃ kho bhante tadā bhagavatā rājā māgadho ajātasattu vedehi putto paṭipucchito, evaṃ kho bhante tena tadā bhagavato ārocitaṃ.
Pūraṇakassapa ayūvāda
Pucchā – kathañcāvuso pūraṇakassapassa santike pucchāvissajjanā ahosi.
我來將這段巴利文直譯成簡體中文: "噢,多麼迷人的月夜啊!噢,多麼美麗的月夜啊!噢,多麼值得觀賞的月夜啊!噢,多麼怡人的月夜啊!噢,多麼吉祥的月夜啊!..." "今天我們應當拜訪哪位沙門或婆羅門呢?..." "拜訪誰能使我們的心生凈信呢?..." 耆婆童子 "朋友耆婆,你為何保持沉默?" "大王,我們的世尊、阿羅漢、正等正覺者住在我們的芒果園中。" "關於那位世尊有如此美好的聲譽傳播:'這位世尊是阿羅漢、正等正覺、明行具足、善逝、世間解、無上士調御丈夫、天人師、佛、世尊。'" "大王請拜見世尊,或許大王拜見世尊後心生凈信。" "那麼,朋友耆婆,請準備象乘。" "大王,像乘已準備好了,請認為是時候了。" 阿阇世 "朋友耆婆,你不會欺騙我吧?朋友耆婆,你不會誘惑我吧?..." "大王不要害怕,大王不要害怕..." "大王,我不欺騙你,大王,我不誘惑你..." 阿阇世 "大王,那就是世尊,大王,那就是世尊,靠著中間的柱子面向東方而坐,在比丘僧團前..." "愿我的兒子優陀耶跋陀王子具有這樣的平靜..." "大王,請隨愛好而行。" "世尊,如果世尊允許我問某個問題併爲我解答,我想請問世尊。" "大王,請隨意發問。" "世尊,就像這些各種技藝,例如:象夫、馬伕、車伕、弓箭手、旗手、傳令官、給食者(中略)算術師、印章師,以及其他類似的各種技藝,他們憑藉技藝獲得現世可見的技藝果報,他們以此使自己快樂滿足,使父母快樂滿足,使妻兒快樂滿足,使朋友眷屬快樂滿足,對沙門婆羅門建立向上的佈施,導向善趣、樂報、生天之因。世尊,同樣地能否指出現世可見的沙門果呢?" 問:賢友,那時世尊如何反問韋提希子阿阇世王?他又如何回答世尊? 答:(世尊說)"大王,你記得曾問過其他沙門婆羅門這個問題嗎?"(王答)"世尊,我記得曾問過其他沙門婆羅門。""大王,如果不麻煩的話,他們是如何回答的?請說。""世尊,對我來說不麻煩,特別是在世尊這樣的人面前。""那麼大王,請說。"大德,那時世尊就是這樣反問摩揭陀國韋提希子阿阇世王,大德,他就是這樣回答世尊的。 富蘭那迦葉的無作論 問:賢友,在富蘭那迦葉處的問答是如何的?
Vissajjanā – ekamidaṃ bhante samayaṃ rājā māgadho ajātasattu vedehiputto yena pūraṇo kassapo tenupasaṅkami, upasaṅkamitvā pūraṇaṃ kassapaṃ sandiṭṭhikaṃ sāmaññaphalaṃ pucchi, atha kho bhante pūraṇo kassapo karoto kho mahārāja kārayato, chindato chedāpayato, pacato pācāpayato, socayato socāpayato (peyyāla) karoto na karīyati pāpaṃ tyādinā rañño māgadhassa ajātasattussa vedehiputtassa saṃdiṭṭhi kaṃ sāmaññaphalaṃ puṭṭho samāno akiriyaṃ byākāsi, evaṃ kho bhante pūraṇassa kassapassa santike pucchāvissajjanā ahosi.
Pūraṇakassapavāda
Nissiriko vata āvuso pūraṇassa kassapassa vādo anatthasaṃhito jigucchanīyo ativiya bhayānako, ye tassa vacanaṃ sotabbaṃ saddhātabbaṃ maññeyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya, ettakeneva ajja mayaṃ pucchāvissajjanaṃ thapessāma.
Makkhaligosāla ayūvāda
Pucchā – purimadivase āvuso mayā sāmaññaphalasuttassa nidānapariyāpannāni pucchitabbaṭṭhānāni kānici kānici pucchitāni, tayā ca suṭṭhu vissajjitāni, ajja pana yathānuppattamakkhaligosāya vādato paṭṭhāya pucchissāmi, makkhali pana āvuso
Gosālo raññā māgadhena ajātasattunā vedehiputtena sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho kathaṃ byākāsi.
Vissajjanā – ekamidaṃ bhante samayaṃ rājā māgadho ajātasattu vedehiputto yena makkhaligosālo tenupasaṃkami, upasaṃkamitvā makkhaliṃ gosālaṃ sandiṭṭhikaṃ sāmaññaphalaṃ pucchi, atha kho bhante makkhaligosālo rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca 『『natthi mahārāja hetu natthi paccayo sattānaṃ saṃkilesāya, ahetū apaccayā sattā saṃkilissanti. Natthi mahārāja hetu natthi paccayo sattānaṃ visuddhiyā, ahetū apaccayā sattā visujjhanti, (peyyāla) cullāsīti mahākappino satasahassāni, yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti, tattha natthi 『imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa byantiṃ karissāmī』ti hevaṃ natthi. Doṇamite sukhadukkhe, pariyantakate saṃsāre natthi hāyanavaḍḍhane, natthi ukkaṃsāvakaṃse. Seyyathāpi nāma suttapuṭṭhe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantī』』ti, itthaṃ kho bhante rañño māgadhassa ajātasattussa vedehiputtassa makkhaligosālo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno saṃsārasuddhiṃ byākāsi.
Makkhaligosālavāda
Ayampi āvuso vādo nissirikoyeva anatthasaṃhito jigucchanīyo ati viya bhayānako, ye tassa vacanaṃ sotabbaṃ saddhātabbaṃ maññeyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya.
Ajitakesakambalavāda
Pucchā – athāparampi pucchāmi, ajito pana āvuso kesakambalo raññā māgadhena ajātasattunā vedehiputtena sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho kathaṃ byākāsi.
我來將這段巴利文直譯成簡體中文: 答:大德,一時,摩揭陀國韋提希子阿阇世王來到富蘭那迦葉處。來到后,詢問富蘭那迦葉關於現世可見的沙門果。大德,那時富蘭那迦葉對摩揭陀國韋提希子阿阇世王被問及現世可見的沙門果時,以"大王,作者令作者、割者令割者、煮者令煮者、使憂者令憂者(中略)作者不造作惡業"等無作論來回答。大德,在富蘭那迦葉處的問答就是如此。 富蘭那迦葉之論 賢友,富蘭那迦葉的論說確實不吉祥,無利益,令人厭惡,極其可怕。若有人認為他的話值得聽信,這將導致他們長期的不利與痛苦。今天我們就到此結束問答。 末伽梨瞿舍羅的無因論 問:賢友,前幾天我問了一些關於沙門果經序分的問題,你都很好地回答了。今天我要從末伽梨瞿舍羅的論說開始詢問。賢友,末伽梨瞿舍羅被摩揭陀國韋提希子阿阇世王問及現世可見的沙門果時,如何回答? 答:大德,一時,摩揭陀國韋提希子阿阇世王來到末伽梨瞿舍羅處。來到后,詢問末伽梨瞿舍羅關於現世可見的沙門果。大德,那時末伽梨瞿舍羅對摩揭陀國韋提希子阿阇世王如是說:"大王,眾生污染沒有因沒有緣,無因無緣眾生污染。大王,眾生清凈沒有因沒有緣,無因無緣眾生清凈。(中略)八百四十萬大劫,愚者與智者流轉輪迴后將終止苦。其中沒有'我以此戒、苦行、梵行使未成熟的業成熟,或反覆體驗已成熟的業使之終結'這樣的事。如此不存在。苦樂已經測定,輪迴已有界限,沒有增減,沒有升降。就像拋出的線球自行展開一樣,愚者與智者流轉輪迴后將終止苦。"大德,末伽梨瞿舍羅被摩揭陀國韋提希子阿阇世王問及現世可見的沙門果時,以輪迴清凈來回答。 末伽梨瞿舍羅之論 賢友,這個論說也是不吉祥的,無利益的,令人厭惡的,極其可怕的。若有人認為他的話值得聽信,這將導致他們長期的不利與痛苦。 阿耆多翅舍欽婆羅之論 問:現在我繼續問,賢友,阿耆多翅舍欽婆羅被摩揭陀國韋提希子阿阇世王問及現世可見的沙門果時,如何回答?
Vissajjanā – ekamidaṃ bhante samayaṃ rājā māgadho ajātasattu vedehiputto yena ajito kesakambalo tenupasaṅkami, upasaṅkamitvā ajitaṃ kesakambalaṃ sandiṭṭhikaṃ sāmaññaphalaṃ pucchi, atha kho bhante ajito kesakambalo rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca 『『natthi mahārāja dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. (Peyyāla) bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassantī』』ti. Itthaṃ kho bhante rañño māgadhassa ajātasattussa vedehiputtassa ajito kesakambalo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno ucchedaṃ byākāsi.
Ajitakesakambala
Ayampi kho āvuso nissirikoyeva, anatthasaṃhito jigucchanīyo ati viya bhayānako, ye tassa vacanaṃ sotabbaṃ saddhātabbaṃ maññeyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya.
Pakudhakaccāyanavāda
Pucchā – athāparampi pucchāmi, pakudho pana āvuso kaccāyano raññā māgadhena ajātasattunā vedehiputtena sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho kathaṃ byākāsi.
Vissajjanā – ekamidaṃ bhante samayaṃ rājā māgadho ajātasattu vedehiputto yena pakudho kaccāyano tenupasaṅkami, upasaṅkamitvā pakudhaṃ kaccāyanaṃ sandiṭṭhikaṃ sāmaññaphalaṃ pucchi, atha kho bhante pakudho kaccāyano rājānaṃ māgadhaṃ ajāsattuṃ vedehiputtaṃ etadavoca 『『sattime mahārāja kāyā akaṭā akaṭavidhā animmitā animmātā vañcā kūṭaṭṭhā esikaṭṭhāyitā, te na iñjanti, na vipariṇāmenti, na aññamaññaṃ byābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Katame satta, pathavīkāyo, āpokāyo, tejokāyo vāyokāyo, sukhe, dukkhe, jīve sattame. Ime sattakāyā akaṭā akaṭavidhā animmitā animmātā vañcyā kūṭaṭṭhā esikaṭṭhāyitā, te na iñjanti, na vipariṇāmenti, na aññamaññaṃ byābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Tattha natthi hantā vā ghātetā vā, sotā vā sāvetā vā, viññātā vā viññāpetā vā, yopi tiṇhena satthena sīsaṃ chindati, na koci kiñci jivitā voropeti, sattannaṃtveva kāyānamantarena satthaṃ vivaramanupatatī』』ti. Itthaṃ kho bhante rañño māgadhassa ajātasattussa vedehiputtassa pakudho kaccāyano sāmaññaphalaṃ puṭṭho samāno aññena aññaṃ byākāsi.
Pakudhakaccāyanavāda
Ayampi kho āvuso vādo purimavādoviya nissirikoyeva anatthasaṃhito jigucchanīyo ativiya bhayānako.
Nigaṇṭhanāṭaputtavāda
Pucchā – athāparampi pucchāmi, nigaṇṭho panāvuso nāṭaputto raññā māgadhena ajātasattunā vedehiputtena sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho kathaṃ byākāsi.
我來將這段巴利文直譯成簡體中文: 答:大德,一時,摩揭陀國韋提希子阿阇世王來到阿耆多翅舍欽婆羅處。來到后,詢問阿耆多翅舍欽婆羅關於現世可見的沙門果。大德,那時阿耆多翅舍欽婆羅對摩揭陀國韋提希子阿阇世王如是說:"大王,沒有佈施,沒有祭祀,沒有供養,沒有善惡業的果報,沒有此世,沒有他世,沒有母親,沒有父親,沒有化生眾生,世間沒有正道正行的沙門婆羅門,能以自己的智慧證知此世他世並宣說。(中略)愚者與智者身壞命終后都斷滅消失。"大德,阿耆多翅舍欽婆羅被摩揭陀國韋提希子阿阇世王問及現世可見的沙門果時,以斷滅論來回答。 阿耆多翅舍欽婆羅 賢友,這個論說也是不吉祥的,無利益的,令人厭惡的,極其可怕的。若有人認為他的話值得聽信,這將導致他們長期的不利與痛苦。 波拘陀迦旃延之論 問:現在我繼續問,賢友,波拘陀迦旃延被摩揭陀國韋提希子阿阇世王問及現世可見的沙門果時,如何回答? 答:大德,一時,摩揭陀國韋提希子阿阇世王來到波拘陀迦旃延處。來到后,詢問波拘陀迦旃延關於現世可見的沙門果。大德,那時波拘陀迦旃延對摩揭陀國韋提希子阿阇世王如是說:"大王,這七種要素非造作、非所造作、非創造、非被創造、不能生育、堅固如柱、穩立如山,它們不動搖、不變易、不相互傷害,不能互相引起快樂或痛苦或苦樂。哪七種?地體、水體、火體、風體、樂、苦和第七的命。這七種要素非造作、非所造作、非創造、非被創造、不能生育、堅固如柱、穩立如山,它們不動搖、不變易、不相互傷害,不能互相引起快樂或痛苦或苦樂。其中沒有殺者或使殺者,聞者或使聞者,知者或使知者,即使有人用利劍砍頭,也沒有誰奪取誰的生命,只是劍在七要素之間穿過而已。"大德,波拘陀迦旃延被摩揭陀國韋提希子阿阇世王問及沙門果時,以不相干的話來回答。 波拘陀迦旃延之論 賢友,這個論說也如前面的論說一樣不吉祥,無利益,令人厭惡,極其可怕。 尼乾陀若提子之論 問:現在我繼續問,賢友,尼乾陀若提子被摩揭陀國韋提希子阿阇世王問及現世可見的沙門果時,如何回答?
Vissajjanā – ekamidaṃ bhante samayaṃ rājā māgadho ajātasattu vedehiputto yena nigaṇṭho nāṭaputto tenupasaṃkami, upasaṃkamitvā nigaṇṭhaṃ nāṭaputtaṃ sandiṭṭhikaṃ sāmaññaphalaṃ pucchi, atha kho nigaṇṭho nāṭaputto rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca, 『『idha mahārāja nigaṇṭho cātuyāmasaṃvarasaṃvuto hoti, kathañca mahārāja
Nigaṇṭho cātuyāmasaṃvarasaṃvuto hoti, idha mahārāja nigaṇṭho sabbavārivārito ca hoti, sabbavāriyutto ca, sabbavāridhuto ca, sabbavāriphuṭo ca. Evaṃ kho mahārāja nigaṇṭho cātuyāmasaṃvarasaṃvuto hoti, yato kho mahārāja nigaṇṭho evaṃ cātuyāmasaṃvarasaṃvuto hoti. Ayaṃ vuccati mahārāja nigaṇṭho gatatto ca yatatto ca ṭhitatto cā』』ti. Itthaṃ kho bhante rañño māgadhassa ajātasattussa vedehiputtassa nigaṇṭho nāṭaputto sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno cātuyāmasaṃvaraṃ byākāsi.
Nigaṇṭhavāda
Etassa panāvuso vāde koci sāsanānulomavādo atthi, asuddhaladdhitāya pana esopi vādo jigucchanīyoyeva, seyyathāpi bhojanaṃ gūthamissaṃ gārayhoyeva ārakā parivajjitabboyeva, seyyathāpi visasaṃsaṭṭho āpānīyakaṃso.
Siñcaññavāda
Pucchā – athāparampi pucchāmi, sañcayo panāvuso belaṭṭhaputto sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho kathaṃ byākāsi.
Vissajjanā – ekamidaṃ bhante samayaṃ rājā māgadho ajātasattu vedehiputto yena sañcayo belaṭṭhaputto tenupasaṅkami, upasaṅkamitvā sañcayaṃ belaṭṭhaputtaṃ etadavoca, 『『yathā nu kho imāni bho sañcaya puthusippāyatanāni, seyyathidaṃ, hatthārohā assarohā…pe… sakkā nu kho bho sañcaya evameva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññapetu』』nti, evaṃ vutte bhante sañcayo belaṭṭhaputto rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca.
『『Atthi parolokoti iti ce maṃ pucchasi, atthi paro lokoti iti ce me assa, atthi paro
Lokoti iti te naṃ byākareyyaṃ, evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no…pe… neva hoti na na hoti tathāgato paraṃ maraṇāti iti ce maṃ pucchasi, neva hoti na na hoti tathāgato paraṃ maraṇāti iti ce me assa, neva hoti na na hoti tathāgato paraṃ maraṇāti iti te naṃ byākareyyaṃ, evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no』』ti. Itthaṃ kho bhante rañño māgadhassa ajātasattussa vedehiputtassa sañcayo belaṭṭhaputto sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno vikkhepaṃ byākāsi.
Titthiayūvāda
Sabbepi āvuso ete channaṃ satthārānaṃ vādā nissirikāyeva jigucchanīyāyeva anatthasaṃhitāyeva, bālānaṃ bhiyyoso mattāya sammohāya saṃvattanti anatthāya.
Ajja pana āvuso kālo atikkanto, sveyeva bhagavatā vuttaṃ paṇītaṃ pasaṭṭhaṃ sandiṭṭhikaphalaṃ pucchāma.
Pucchā – purimadivasesu āvuso sāmaññaphalasuttassa pubbabhāge yāva chasatthāramicchāvādapariyosānaṃ pucchanavissajjanaṃ amhehi kataṃ, ajja pana yathānuppattaṃ bhagavatā desitasāmaññaphalasuttādhikāre pucchāvissajjanaṃ karissāma. Bhagavā pana āvuso raññā māgadhena ajātasattunā vedehiputtena sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho kathaṃ byākāsi.
Vissajjanā – bhagavā bhante tidhā vibhajitvā rañño māgadhassa ajātasattussa vedehiputtassa sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho byākāsi.
我來將這段巴利文直譯成簡體中文: 答:大德,一時,摩揭陀國韋提希子阿阇世王來到尼乾陀若提子處。來到后,詢問尼乾陀若提子關於現世可見的沙門果。那時尼乾陀若提子對摩揭陀國韋提希子阿阇世王如是說:"大王,在此尼乾子受四種禁戒約束。大王,尼乾子如何受四種禁戒約束?大王,在此尼乾子遮止一切水,避離一切水,凈除一切水,遍滿一切水。大王,這就是尼乾子受四種禁戒約束。大王,當尼乾子如此受四種禁戒約束時,大王,這就稱為尼乾子已達到自我控制、自我約束、自我確立。"大德,尼乾陀若提子被摩揭陀國韋提希子阿阇世王問及現世可見的沙門果時,以四種禁戒來回答。 尼乾陀之論 賢友,在這個論說中雖有一些符合教法之處,但由於見解不凈,這個論說也是令人厭惡的,就像混有糞便的食物應當受責備遠離一樣,就像混有毒藥的飲水器一樣。 散若之論 問:現在我繼續問,賢友,散若耶毗羅梨子被問及現世可見的沙門果時,如何回答? 答:大德,一時,摩揭陀國韋提希子阿阇世王來到散若耶毗羅梨子處。來到后,對散若耶毗羅梨子說:"散若耶先生,就像這些各種技藝,例如象夫、馬伕...(中略)...散若耶先生,能否同樣地指出現世可見的沙門果呢?"大德,當這樣說時,散若耶毗羅梨子對摩揭陀國韋提希子阿阇世王如是說: "如果你問我'有他世嗎?',如果我認為'有他世',我就會告訴你'有他世'。但我不這樣認為,不那樣認為,不另外認為,不說不,也不說不不...(中略)...如果你問我'如來死後是既非存在也非不存在嗎?',如果我認為'如來死後是既非存在也非不存在',我就會告訴你'如來死後是既非存在也非不存在'。但我不這樣認為,不那樣認為,不另外認為,不說不,也不說不不。"大德,散若耶毗羅梨子被摩揭陀國韋提希子阿阇世王問及現世可見的沙門果時,以混亂之說來回答。 外道邪論 賢友,這六師的所有論說都是不吉祥的,令人厭惡的,無利益的,更增長愚者的迷惑,導向不利。 賢友,今天時間已過,明天我們再問世尊所說的殊勝、稱讚、現世果報。 問:賢友,前幾天我們已經問答了沙門果經前分直到六師邪說結束的部分,今天我們要按順序問答世尊所說的沙門果經正論。賢友,世尊被摩揭陀國韋提希子阿阇世王問及現世可見的沙門果時,如何回答? 答:大德,世尊將現世可見的沙門果分為三種來回答摩揭陀國韋提希子阿阇世王的問題。
Pucchā – kathañcāvuso bhagavā rañño māgadhassa ajātasattuno vedehiputtassa paṭhamaṃ sandiṭṭhikaṃ sāmaññaphalaṃ desesi.
Vissajjanā – dāsaṃ bhante pabbajitaṃ upamābhāvena niddisitvā rañño māgadhassa ajātasattussa vedehiputtassa bhagavā paṭhamaṃ sandiṭṭhikaṃ sāmaññaphalaṃ desesi.
Sohaṃ bhante bhagavantampi pucchāmi, yathā nu kho imāni bhante puthusippāyatanāni seyyathidaṃ…pe… sakkā nu kho bhante eva meva diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ paññapetuṃ –
Acchariyaṃ āvuso abbhutaṃ āvuso, yāva svākhātassa buddhasāsanassa mahiddhikatā mahānubhāvatā, yatrahi nāma dāsopi nihīnajacco evaṃ svākhāte buddhasāsane pabbajitvā attano issarabhūtena raññāpi vandanīyattaṃ garukaraṇīyattaṃ pāpuṇissati, supaññattametaṃ bhagavatā paṭhamaṃ sandiṭṭhikaphalaṃ.
Pucchā – kathaṃ panāvuso bhagavā rañño māgadhassa ajātasattuno vedehiputtassa dutiyaṃ sandiṭṭhikaṃ sāmaññaphalaṃ desesi.
Vissajjanā – kassakaṃ bhante pabbajitaṃ upamābhāvena dassetvā bhagavā rañño māgadhassa ajātasattussa vedehiputtassa sandiṭṭhikaṃ sāmaññaphalaṃ desesi.
Acchariyaṃ āvuso abbhutaṃ āvuso, yāva buddhasāsanassa svākhātatā mahiddhikatā mahānubhāvatā, yatrahi nāma kassa kopi guṇarahito evaṃ svākhāte buddhasāsane pabbajitvā raṭṭhadhipatinā manussaloke devabhūtena raññāpi garukaraṇīyataṃ vandanīyataṃ pāpuṇissati, supaññattametaṃ āvuso bhagavatā dutiyaṃ sandiṭṭhikaphalaṃ.
Pucchā – kathañcā panāvuso bhagavā purimehi sandiṭṭhikasāmaññaphalehi abhikkantatarañca paṇītatarañca sandiṭṭhikaṃ sāmaññaphalaṃ rañño desesi.
Vissajjanā – bhagavā bhante buddhuppādato paṭṭhāya kulaputtassa pabbajita bhāvaṃ, tassa ca sīlasampadaṃ, tassa ca indriyesu guttadvārataṃ, ariyañcasatisampajaññaṃ, ariyañca santuṭṭhiṃ, pañcannañca nīvaraṇānaṃ pahānaṃ, cattāri ca jhānāni, aṭṭha ca vijjāyo, tāhi tāhi upamāhi vitthārato vibhajitvā rañño māgadhassa ajātasattussa vedehiputtassa sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.
Sakkā pana bhante diṭṭheva dhamme sandiṭṭhikaṃ sāmaññaphalaṃ, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca paññapetuṃ.
Sakkā mahārājā, tena hi mahārāja suṇohi sādhukaṃ manasikarohi bhāsissāmi.
Pucchā – kathañca panāvuso bhikkhu sīlasampanno hoti, kathañca bhagavā rañño māgadhassa ajātasattuno vedehiputtassa cūḷasīlaṃ vibhajitvā desesi.
Vissajjanā – 『『kathañca mahārāja bhikkhu sīlasampanno hoti. Idha mahārāja bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati. Idampissa hoti sīlasmiṃ』』 evamādinā bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa chabbīsatiyā ākārehi cūḷasīlaṃ vibhajitvā desesi.
Sādhu sādhu āvuso, sādhu sādhu āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsane saddhāpabbājito iminā ca cūḷasīlena samannāgato vihareyya.
Idāni pana kālo atikkanto.
Suve yathānuppattaṭṭhānato paṭṭhāya pucchāvissajjanaṃ karissāma.
我來將這段巴利文直譯成簡體中文: 問:賢友,世尊如何為摩揭陀國韋提希子阿阇世王說示第一種現世可見的沙門果? 答:大德,世尊以奴僕出家為譬喻,為摩揭陀國韋提希子阿阇世王說示第一種現世可見的沙門果。"大德,我也問世尊,就像這些各種技藝,例如...(中略)...大德,能否同樣地指出現世可見的沙門果?" 賢友,真是稀有!賢友,真是未曾有!佛陀教法善說、大神力、大威力到如此程度,即使是卑賤種姓的奴僕,在如此善說的佛陀教法中出家后,也能獲得自己的主人國王的禮敬和尊重,這是世尊善說的第一種現世果報。 問:賢友,世尊如何為摩揭陀國韋提希子阿阇世王說示第二種現世可見的沙門果? 答:大德,世尊以農夫出家為譬喻,為摩揭陀國韋提希子阿阇世王說示現世可見的沙門果。 賢友,真是稀有!賢友,真是未曾有!佛陀教法善說、大神力、大威力到如此程度,即使是無德的農夫,在如此善說的佛陀教法中出家后,也能獲得人間天神般的國王統治者的尊重和禮敬,賢友,這是世尊善說的第二種現世果報。 問:賢友,世尊又如何為國王說示比前面的現世沙門果更殊勝更微妙的現世沙門果? 答:大德,世尊從佛陀出世開始,詳細分別解說善男子的出家、戒具足、守護諸根門、聖念正知、聖知足、斷除五蓋、四禪、八明,以種種譬喻為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的現世可見沙門果。 "大德,能否指出比前面的現世沙門果更殊勝更微妙的現世可見沙門果?" "大王,是可以的。那麼大王,請聽,好好作意,我要說了。" 問:賢友,比丘如何成為具戒者?世尊如何為摩揭陀國韋提希子阿阇世王分別解說小戒? 答:大德,世尊以"大王,比丘如何成為具戒者?大王,在此比丘斷除殺生,遠離殺生,放下刀杖,有慚有愧,以慈悲心利益一切眾生而住。這是他的戒之一"等等二十六種方式,為摩揭陀國韋提希子阿阇世王分別解說小戒。 善哉善哉,賢友。善哉善哉,賢友。若比丘以信心在如此善說的佛陀教法中出家,具足此小戒而住。 現在時間已過。 明天我們從應繼續之處開始問答。
Pucchā – kathaṃ panāvuso rañño māgadhassa ajātasattuno vedehiputtassa majjhimasīlañca mahāsīlañca vibhajitvā desesi.
Vissajjanā – 『『yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti. Seyyathidaṃ. Mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ, iti evarūpā bījagāmabhūtagāmasamārambhā paṭivirato hoti. Idampissa hoti sīlasmiṃ』』 evamādinā bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa majjhimasīlañca mahāsīlañca vitthārato vibhajitvā desesi.
Sādhu sādhu āvuso, sādhu kho āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsane saddhāpabbajito evaṃ ariyena sīlena samannāgato vihareyya.
Pucchā – kathaṃ panāvuso ariyaṃ indriyasaṃvarañca ariyaṃ satisampajaññañca ariyaṃ santosañca bhagavā rañño māgadhassa ajātasattussa vibhajitvā desesi.
Vissajjanā – idha mahārāja bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nanubyañjanaggāhī, yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati, evamādinā ca.
Idha mahārāja bhikkhu satisampajaññena samannāgato hoti, abhikkante paṭikkante sampajanakārī hoti,
Ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti, evaṃ kho mahārāja bhikkhu satisampajaññena samannāgato hoti.
Kathañca mahārāja bhikkhu santuṭṭho hoti, idha mahārāja bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena.
Evamādinā bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa ariyañca indriyesuguttadvārataṃ ariyañca satisampajaññaṃ ariyañca santosaṃ vibhajitvā desesi.
Sādhu sādhu āvuso, sādhu kho āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsane saddhāpabbajito iminā ca ariyena indriyasaṃvarena samannāgato, iminā ca ariyena satisampajaññena
Samannāgato , imāya ca ariyāya santuṭṭhiyā samannāgato vihareyya.
Pucchā – kathaṃ panāvuso bhagavā rañño māgadhassa ajātasattussa vedehiputtassa nīvaraṇapahānaṃ vibhajitvā desesi.
我來將這段巴利文直譯成簡體中文: 問:賢友,世尊如何為摩揭陀國韋提希子阿阇世王分別解說中戒和大戒? 答:大德,世尊以"或如某些沙門婆羅門食用信施食物后,從事如下種子類和植物類的毀壞。即:根種、莖種、節種、頂芽種,以及第五種子中種,如此遠離種子類和植物類的毀壞。這是他的戒之一"等等方式,詳細為摩揭陀國韋提希子阿阇世王分別解說中戒和大戒。 善哉善哉,賢友。賢友,善哉,若比丘以信心在如此善說的佛陀教法中出家,具足如此聖戒而住。 問:賢友,世尊如何為摩揭陀國韋提希子阿阇世王分別解說聖的根門守護、聖的正念正知和聖的知足? 答:"大王,在此比丘以眼見色時,不取總相,不取別相。因為若住于不攝護眼根,則貪憂等惡不善法會流入,他為防護而修習,守護眼根,于眼根生起防護。"等等。 "大王,在此比丘具足正念正知,向前向後時正知而行,前視后視時正知而行,屈伸時正知而行,著僧伽梨、持缽、著衣時正知而行,食飲咀嚼品嚐時正知而行,大小便利時正知而行,行住坐臥、覺寐、語默時正知而行。大王,這就是比丘具足正念正知。" "大王,比丘如何知足?大王,在此比丘以護身的衣服、護腹的食物而知足。" 大德,世尊就是這樣為摩揭陀國韋提希子阿阇世王分別解說了聖的根門守護、聖的正念正知、聖的知足。 善哉善哉,賢友。賢友,善哉,若比丘以信心在如此善說的佛陀教法中出家,具足此聖的根門防護、具足此聖的正念正知、具足此聖的知足而住。 問:賢友,世尊如何為摩揭陀國韋提希子阿阇世王分別解說斷除蓋障?
Vissajjanā – so evaṃ ariyena sīlakkhandhena samannāgato, ariyena indriyasaṃvarena samannāgato, ariyena satisampajaññena samannāgato, ariyāya santuṭṭhiyā samannāgato, vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapattaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhuñjitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati…pe… tassime pañca nīvaraṇe pahīne attani samanupassato pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedehi, sukhino cittaṃ samādhiyati. Evaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa nīvaraṇappahānaṃ vibhajitvā vitthārato desesi.
Sādhu sādhu āvuso, sādhu kho āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsane saddhāpabbajito evaṃ pañcanīvaraṇe pajahitvā tehi cittaṃ visodhetvā vihareyya.
Pucchā – kathañcāvuso bhagavā rañño māgadhassa ajātasattussa vedehiputtassa paṭhamaṃ sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
Vissajjanā – so vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati…pe… idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca
Paṇītatarañca . Evaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa paṭhamaṃ sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.
Sādhu sādhu āvuso, sādhu kho āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsanasaṅkhāte dhammavinaye pabbajitvā evaṃ paṭhamaṃ jhānaṃ
Upasampajja vivekajena pītisukhena attano kāyaṃ abhisandeyya parisandeyya paripūreyya.
Pucchā – kathañcāvuso bhagavā dutiyañca tatiyañca catutthañca sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
Vissajjanā – puna ca paraṃ mahārāja bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja viharati evamādinā bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa dutiyañca tatiyañca catutthañca sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.
Sādhu sādhu āvuso, sādhu kho āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsanasaṅkhāte dhammavinaye saddhāpabbajito evaṃ dutiyajhānañca tatiyajhānañca catutthajhānañca upasampajja tehi jhānasukhehi attano kāyaṃ abhisandetvā parisandetvā paripūretvā vihareyya.
Pucchā – kathañca panāvuso bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
我來將這段巴利文直譯成簡體中文: 答:他具足如此聖戒蘊,具足聖根門守護,具足聖正念正知,具足聖知足,親近寂靜住處——林野、樹下、山嶽、山谷、山洞、墓地、森林、露地、草堆。他飯食后,從乞食回來,結跏趺坐,端正其身,安立正念在前。他斷除對世間的貪慾,以離貪的心而住...(中略)...當他見到自己斷除這五蓋時,歡喜生起,歡喜者喜悅生起,意喜者身輕安,身輕安者受樂,樂者心得定。大德,世尊就是這樣詳細為摩揭陀國韋提希子阿阇世王分別解說斷除蓋障。 善哉善哉,賢友。賢友,善哉,若比丘以信心在如此善說的佛陀教法中出家,如此斷除五蓋,凈化其心而住。 問:賢友,世尊如何為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的第一種現世沙門果? 答:"他離欲,離不善法,有尋有伺,具足由離生起的喜樂的初禪而住...(中略)...大王,這也是比前面的現世沙門果更殊勝更微妙的現世沙門果。"大德,世尊就是這樣為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的第一種現世沙門果。 善哉善哉,賢友。賢友,善哉,若比丘在如此善說的法律中出家,如此成就初禪,以離生喜樂浸潤、遍流、充滿自身。 問:賢友,世尊如何說示比前面的現世沙門果更殊勝更微妙的第二、第三、第四種現世沙門果? 答:"再者,大王,比丘止息尋伺,內心凈信,心一境性,無尋無伺,具足由定生起的喜樂的第二禪而住"等等。大德,世尊就是這樣為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的第二、第三、第四種現世沙門果。 善哉善哉,賢友。賢友,善哉,若比丘以信心在如此善說的法律中出家,如此成就第二禪、第三禪、第四禪,以禪樂浸潤、遍流、充滿自身而住。 問:賢友,世尊如何為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果?
Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti, so evaṃ pajānāti 『『ayaṃ kho me kāyo rūpī cātumahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo, idañca pana me viññāṇaṃ ettha sitaṃ ettha paṭibandhanti…pe… idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Evaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.
Suññāraṃgā paviṭṭhassa, santacittassa bhikkhuno. Amānusī ratī hoti, sammādhammaṃ vipassato.
Sādhu sādhu āvuso, sādhu kho āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsanasaṅkhāte dhammavinaye saddhāpabbajito evaṃ ñāṇadassanaṃ uppādetvā evaṃ ñāṇadassanena samannāgato hutvā vihareyya.
Pucchā – kathañcāvuso bhagavā aparampi sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjappatte manomayaṃ kāyaṃ abhinimmānāya cittaṃ abhinīharati abhininnāmeti, so imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ evamādinā bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.
Sādhu sādhu āvuso, sādhu kho āvuso yaṃ bhikkhu evaṃ svākhāte buddhasāsanasaṅkhāte dhammavinaye saddhāpabbajito evaṃ visesena manomayañāṇena samannāgato vihareyya.
Pucchā – bhagavā āvuso rañño māgadhassa ajātasattussa vedehiputtassa jhānacatukkasaṅkhātañca paṭhama dutiya vijjāsaṅkhātañca sandiṭṭhikaṃ sāmaññaphalaṃ dassetvā, aparaṃ kīdisaṃ saṃndiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti, so anekavihitaṃ iddhividhaṃ paccanubhoti, ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti…pe… idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañcāti. Itthaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.
Acchariyaṃ āvuso abbhutaṃ āvuso, yāva buddhasāsanassa svākhātatā, yatrahi nāma evaṃ svākhāte buddhasāsane pabbajitvā sāvakopi sammāpaṭipanno evaṃ mahiddhikaṃ evaṃ mahānubhāvaṃ iddhividhañāṇampi paccanubhossati.
Pucchā – kathaṃ panāvuso bhagavā aparampi sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
我來將這段巴利文直譯成簡體中文: 答:他以如此等持、清凈、明潔、無垢、離隨煩惱、柔軟、堪任、安住、不動的心,引導、傾向於智見。他如此了知:"這是我的身體,是色身,由四大組成,父母所生,以飯食滋養,是無常、須塗抹、按摩、破壞、散滅之法,而我的識依止於此,繫縛於此"...(中略)...大王,這也是比前面的現世沙門果更殊勝更微妙的現世沙門果。大德,世尊就是這樣為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果。 比丘入空閑處,心寂靜安住, 得非人之樂,正觀諸法時。 善哉善哉,賢友。賢友,善哉,若比丘以信心在如此善說的法律中出家,如此生起智見,具足如此智見而住。 問:賢友,世尊如何說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果? 答:他以如此等持、清凈、明潔、無垢、離隨煩惱、柔軟、堪任、安住、不動的心,引導、傾向於意生身的化現。他從這個身體化現另一個具色的意生身,具足一切肢節,諸根完具等等。大德,世尊就是這樣為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果。 善哉善哉,賢友。賢友,善哉,若比丘以信心在如此善說的法律中出家,具足如此殊勝的意生智而住。 問:賢友,世尊為摩揭陀國韋提希子阿阇世王說示了四禪和第一第二明的現世沙門果后,又說示了什麼樣比前面的現世沙門果更殊勝更微妙的現世沙門果? 答:他以如此等持、清凈、明潔、無垢、離隨煩惱、柔軟、堪任、安住、不動的心,引導、傾向於神通。他體驗種種神通:一身成多身,多身成一身...(中略)...大王,這也是比前面的現世沙門果更殊勝更微妙的現世沙門果。大德,世尊就是這樣為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果。 賢友,真是稀有!賢友,真是未曾有!佛陀教法善說至如此程度,在如此善說的佛陀教法中出家后,正行道的聲聞弟子也能體驗如此大神力、大威力的神通智。 問:賢友,世尊如何說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果?
Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti, so dibbāya sotadhātuyā visuddhāya atikkanta mānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca…pe… idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Evaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.
Acchariyaṃ āvuso, abbhutaṃ āvuso, yāva buddhasāsanassa svākhātatā, yatrahi nāma evaṃ svākhāte buddhasāsane saddhāpabbajito sammāpaṭipanno sāvakopi evaṃ visesaṃ dibbasotañāṇaṃ paṭilabhissati.
Pucchā – kathaṃ panāvuso bhagavā aparampi sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte. Anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite
Ānañjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti, so parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti, sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti…pe… idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Evaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.
Acchariyaṃ āvuso, abbhutaṃ āvuso, yāva buddhasāsanassa svākhātatā, yatrahi nāma evaṃ svākhāte buddhasāsane pabbajito sammāpaṭipanno sāvakopi evaṃ visesaṃ cetopariyañāṇaṃ paṭilabhissati.
Pucchā – kathaṃ panāvuso bhagavā aparampi sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānañjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti, so anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ, ekampijātiṃ dvepi jātiyo…pe… idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Evaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.
Acchariyaṃ āvuso, abbhutaṃ āvuso, yāva buddhasāsanassa svākhātatā, yatrahi nāma evaṃ svākhāte buddhasāsane pabbajitvā sāvakopi sammāpaṭipanno evaṃ visesaṃ pubbenivāsañāṇaṃ paṭilabhissati.
Pucchā – kathañca panāvuso bhagavā sandiṭṭhikaṃ sāmaññaphalaṃ desesi, purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
我來將這段巴利文直譯成簡體中文: 答:他以如此等持、清凈、明潔、無垢、離隨煩惱、柔軟、堪任、安住、不動的心,引導、傾向於天耳界。他以清凈超越人類的天耳界,聽聞兩種聲音,天界的和人間的,無論遠近...(中略)...大王,這也是比前面的現世沙門果更殊勝更微妙的現世沙門果。大德,世尊就是這樣為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果。 賢友,真是稀有!賢友,真是未曾有!佛陀教法善說至如此程度,在如此善說的佛陀教法中以信心出家正行道的聲聞也能獲得如此殊勝的天耳智。 問:賢友,世尊如何說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果? 答:他以如此等持、清凈、明潔、無垢、離隨煩惱、柔軟、堪任、安住、不動的心,引導、傾向於他心智。他能以心遍知其他眾生、其他人的心,有貪的心知為有貪的心,離貪的心知為離貪的心...(中略)...大王,這也是比前面的現世沙門果更殊勝更微妙的現世沙門果。大德,世尊就是這樣為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果。 賢友,真是稀有!賢友,真是未曾有!佛陀教法善說至如此程度,在如此善說的佛陀教法中出家正行道的聲聞也能獲得如此殊勝的他心智。 問:賢友,世尊如何說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果? 答:他以如此等持、清凈、明潔、無垢、離隨煩惱、柔軟、堪任、安住、不動的心,引導、傾向於宿命隨念智。他憶念種種宿命,即一生、二生...(中略)...大王,這也是比前面的現世沙門果更殊勝更微妙的現世沙門果。大德,世尊就是這樣為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果。 賢友,真是稀有!賢友,真是未曾有!佛陀教法善說至如此程度,在如此善說的佛陀教法中出家后,正行道的聲聞也能獲得如此殊勝的宿命智。 問:賢友,世尊如何說示比前面的現世沙門果更殊勝更微妙的現世沙門果?
Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti, so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti…pe… idampi kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Itthaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa aparampi sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.
Acchariyaṃ āvuso, abbhutaṃ āvuso, yāva buddhasāsanassa svākhātatā, yatrahi nāma evaṃ svākhāte buddhasāsane pabbajito sāvakopi sammāpaṭipanno evaṃ visesaṃ dibbacakkhuñāṇaṃ paṭilabhissati.
Pucchā – kathaṃ panāvuso bhagavā pariyosāne uttaritaraṃ sāmaññaphalaṃ desesi.
Vissajjanā – so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti…pe… idaṃ kho mahārāja sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Imasmā ca pana mahārāja sandiṭṭhikā sāmaññaphalā aññaṃ sandiṭṭhikaṃ sāmaññaphalaṃ uttaritaraṃ vā paṇītataraṃ vā natthīti. Itthaṃ kho bhante bhagavā rañño māgadhassa ajātasattussa vedehiputtassa pariyosānaṃ sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca desesi.
Sādhu sādhu āvuso, sādhu kho āvuso, yaṃ bhikkhu buddhasāsane saddhāpabbajito evaṃ svākhāte dhammavinaye sammāpaṭipanno āsavakkhayañāṇaṃ pāpuṇitvā dukkhassantaṃ karoti.
Pucchā – kathaṃ panāvuso rājā māgadho ajātasattu vedehiputto imissā desanāya pariyosāne bhagavati ca desanāyañca pasanno pasannākāraṃ akāsi, kīdisañca ānisaṃsaṃ paṭilabhi.
Vissajjanā – evaṃ vutte bhante māgadho ajātasattu vedehiputto bhagavantaṃ etadavoca, abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya…pe… ajjatagge pāṇṇupetaṃ saraṇaṃ gatanti, ayañhi bhante rājā pitumāritakālato paṭṭhāya neva rattiṃ na divā niddaṃ paṭilabhati, satthāraṃ pana upasaṅkamitvā imāya madhurāya ojavantiyā dhammadesanāya sutakālato paṭṭhāya niddaṃ paṭilabhati, tiṇṇaṃ ratanānaṃ mahāsakkāramakāsi, puthujjanikāya saddhāya samannāgato nāma iminā raññā sadiso nāhosi, anāgate pana vijitāvī nāma paccekabuddho hutvā parinibbāyissati. Evaṃ kho bhante rājā māgadho ajātasattu vedehiputto desanāpariyosāne pasanno pasannākāramakāsi, idisañca bhante mahānisaṃsaṃ paṭilabhi.
Ambaṭṭhasutta
Pucchā – tenāvuso bhagavā jānatā arahatā passatā sammāsambuddhena ambaṭṭhaṃ ṭāma suttaṃ kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – kosalesu bhante janapade icchānaṅgale nāma kosalānaṃ brāhmaṇagāme ambaṭṭhaṃ nāma māṇavaṃ brāhmaṇassa pokkharasātissa antevāsiṃ ārabbha bhāsitaṃ.
Soṇadaṇḍasutta
Pucchā – soṇadaṇḍaṃ panāvuso suttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
我來將這段巴利文直譯成簡體中文: 答:他以如此等持、清凈、明潔、無垢、離隨煩惱、柔軟、堪任、安住、不動的心,引導、傾向於眾生死生智。他以清凈超越人類的天眼,見眾生死時生時,見到低賤的、高貴的、美麗的、醜陋的、善趣的、惡趣的,了知眾生隨業而去...(中略)...大王,這也是比前面的現世沙門果更殊勝更微妙的現世沙門果。大德,世尊就是這樣為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的其他現世沙門果。 賢友,真是稀有!賢友,真是未曾有!佛陀教法善說至如此程度,在如此善說的佛陀教法中出家的聲聞也能通過正確修行獲得如此殊勝的天眼智。 問:賢友,世尊在最後如何說示更上的沙門果? 答:他以如此等持、清凈、明潔、無垢、離隨煩惱、柔軟、堪任、安住、不動的心,引導、傾向於漏盡智...(中略)...大王,這是比前面的現世沙門果更殊勝更微妙的現世沙門果。大王,沒有比這現世沙門果更上更勝的其他現世沙門果了。大德,世尊就是這樣為摩揭陀國韋提希子阿阇世王說示比前面的現世沙門果更殊勝更微妙的最終沙門果。 善哉善哉,賢友。賢友,善哉,若比丘以信心在佛陀教法中出家,在如此善說的法律中正確修行,證得漏盡智,作苦的終結。 問:賢友,摩揭陀國韋提希子阿阇世王在這開示結束時如何對世尊和開示生起凈信,表達凈信,獲得什麼功德? 答:大德,當如此說時,摩揭陀國韋提希子阿阇世王對世尊說:"殊勝啊,大德!殊勝啊,大德!就像扶起倒下的,揭開遮蔽的...(中略)...從今日起終生皈依。"大德,這位國王自從弒父以來,無論晝夜都無法入睡,但來到導師處聽聞這甘美有力的法教之後,便能入睡。他對三寶作了極大供養,沒有任何具足凡夫信仰的人能與這位國王相比,而在未來他將成為名為勝利者的辟支佛般涅槃。大德,摩揭陀國韋提希子阿阇世王就是這樣在開示結束時生起凈信表達凈信,大德,獲得如此大功德。 菴婆吒經 問:賢友,彼正知正覺阿羅漢正等正覺世尊在何處為誰說菴婆吒經? 答:大德,在俱薩羅國(今印度北方邦東部)人民中,在名為伊車能伽羅的俱薩羅婆羅門村,為名為菴婆吒的年輕婆羅門、婆羅門播跋沙利的弟子而說。 輸那檀陀經 問:賢友,世尊在何處為誰說輸那檀陀經?
Vissajjanā – aṅgesu bhante janapade campāyaṃ soṇadaṇḍaṃ brāhmaṇaṃ ārabbha bhāsitaṃ.
Kūṭadantasutta
Pucchā – kūṭadantaṃ panāvuso suttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – magadhesu bhante khāṇumate nāma brāhmaṇagāme kūṭadanta brāhmaṇaṃ ārabbha bhāsitaṃ.
Mahālisutta
Pucchā – mahāliṃ panāvuso suttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – vesāliyaṃ bhante oṭṭhaddhaṃ nāma licchaviṃ ārabbha bhāsitaṃ.
Jāliyasutta
Pucchā – jāliyaṃ panāvuso suttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – kosambiyaṃ bhante dve pabbajite ārabbha bhāsitaṃ.
Mahāsīhanādasutta
Pucchā – mahāsīhanādaṃ panāvuso suttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – uruññāyaṃ bhante kaṇṇakathale acelaṃ kassapaṃ ārabbha bhāsitaṃ.
Poṭṭhapādasutta
Pucchā – poṭṭhapādaṃ panāvuso suttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante poṭṭhapādañca paribbājakaṃ cittañca hatthisāriputtaṃ ārabbha bhāsitaṃ.
Subhasutta
Pucchā – subhasuttaṃ panāvuso kattha kaṃ ārabbha kena bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante āyasmatā ānandena dhammabhaṇḍāgārikena subhaṃ māṇavaṃ todeyyaputtaṃ ārabbha bhāsitaṃ.
Kevaṭṭasutta
Pucchā – kevaṭṭaṃ panāvuso suttaṃ bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – nāḷandā yaṃ bhante kevaṭṭaṃ gahapatiputtaṃ ārabbha bhāsitaṃ.
Lohiccasutta
Pucchā – lohiccasutta panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – kosalesu bhante janapade sālavatikāyaṃ lohiccaṃ brāhmaṇaṃ ārabbha bhāsitaṃ.
Tevijjasutta
Pucchā – tevijjasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha bhāsitaṃ.
Vissajjanā – kosalesu bhante manasākaṭe nāma kosalānaṃ brāhmaṇagāme vāseṭṭhaṃ bhāradvājaṃ māṇavaṃ ārabbha bhāsitaṃ.
Mahāpadānasutta
Pucchā – tena āvuso bhagavatā jānatā passatā arahatā sammāsambuddhena mahāpadānasuttaṃ dīghanikāye mahāvagge porāṇakehi saṅgitikārehi paṭhamaṃ saṅgitaṃ bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante sambahule bhikkhū ārabbha bhāsitaṃ, sambahulānaṃ bhante bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ pubbenivāsapaṭisaṃyuttā dhammīkathā udapādi, itipi pubbenivāso itipi pubbenivāsoti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Mahānidānasutta
Pucchā – mahānidānasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – kurūsu bhante kammāsadhamme nāma kurūnaṃ nigame āyasmantaṃ ānandaṃ ārabbha bhāsitaṃ, āyasmā bhante ānando bhagavantaṃ upasaṅkamitvā etadavoca 『『acchariyaṃ bhante, abbhutaṃ bhante, yāva gambhīrocāyaṃ bhante paṭiccasamuppādo
Gambhīrāvabhāso ca, atha ca pana me uttānakuttānako viya khāyatī』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
我來將這段巴利文直譯成簡體中文: 答:大德,在昂伽國(今印度比哈爾邦)人民中,在瞻波城,為婆羅門輸那檀陀而說。 鈍角經 問:賢友,世尊在何處為誰說鈍角經? 答:大德,在摩揭陀國名為柯奴瑪特的婆羅門村,為婆羅門鈍角而說。 摩訶利經 問:賢友,世尊在何處為誰說摩訶利經? 答:大德,在毗舍離城(今印度比哈爾邦),為名為歐塔達的離車人而說。 阇利耶經 問:賢友,世尊在何處為誰說阇利耶經? 答:大德,在拘睒彌城,為兩位出家人而說。 大獅子吼經 問:賢友,世尊在何處為誰說大獅子吼經? 答:大德,在優樓尼耶的干達迦羅,為裸行者迦葉而說。 布吒婆羅經 問:賢友,世尊在何處為誰說布吒婆羅經? 答:大德,在舍衛城(今印度北方邦),為遍行者布吒婆羅和質多象師子子而說。 須婆經 問:賢友,在何處為誰由誰說須婆經? 答:大德,在舍衛城,由持法藏尊者阿難為托提耶子青年須婆而說。 羇婆多經 問:賢友,世尊在何處為誰說羇婆多經? 答:大德,在那爛陀城,為居士子羇婆多而說。 盧奇經 問:賢友,世尊在何處為誰說盧奇經? 答:大德,在俱薩羅國人民中,在沙羅婆提迦,為婆羅門盧奇而說。 三明經 問:賢友,世尊在何處為誰說三明經? 答:大德,在俱薩羅國名為瑪那沙迦塔的俱薩羅婆羅門村,為青年婆悉咤、婆羅墮阇而說。 大本經 問:賢友,彼正知正見阿羅漢正等正覺世尊所說的大本經,在長部大品中由古代結集者首先結集,世尊在何處為誰依何因緣而說? 答:大德,在舍衛城,為眾多比丘而說。大德,眾多比丘飯食后從乞食回來,在圓形講堂集會坐下,生起關於宿命的法談:"如是宿命,如是宿命",大德,依此因緣而說。 大因緣經 問:賢友,世尊在何處為誰依何因緣說大因緣經? 答:大德,在拘樓國名為劍摩瑟曇的拘樓人鎮,為尊者阿難而說。大德,尊者阿難來到世尊處說:"稀有啊,大德!未曾有啊,大德!這緣起如此甚深,顯現也甚深,然而於我卻似極為淺顯。"大德,依此因緣而說。
Mahāparinibbānasutta
Pucchā – mahāparinibbānasuttaṃ panāvuso bahuanusandhikaṃ, bahudesanā saṅgahaṃ, buddhassa bhagavato parinibbānāsannavasse pavattaaṭṭhuppattidīpakavacanapabandhabhūtaṃ, tasmā taṃ antarābhedavasena vibhajja paricchijja paricchijja pucchissāmi, tatthāvuso bhagavatā paṭhamaṃ
Rājūnaṃ aparihāniyadhammadesanā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitā.
Vissajjanā – rājagahe bhante vassakāraṃ brāhmaṇaṃ magadhamahāmattaṃ ārabbha bhāsitā, vassakāro bhante brāhmaṇo magadhamahāmatto bhagavantaṃ upasaṅkamitvā etadavoca 『『rājā bho gotama māgadho ajātasattu vedehiputto vajjī abhiyātukāmo so evamāha ahaṃ hime vajjī evaṃ mahiddhike evaṃ mahānubhāve ucchecchāmi vajjī vināsessāmi vajjī anayabyasanaṃ āpādessāmī vajjī』』ti tasmiṃ bhante vatthusmiṃ bhāsitā.
Pucchā – bhikkhūnaṃ panāvuso aparihāniyadhammadesanā bhagavatā kattha kismiṃ vatthusmiṃ bhāsitā.
Vissajjanā – tasmiṃyeva bhante rājagahe tasmiṃyeva vatthusmiṃ bhāsitā.
Jarāsutta
Pucchā – dhammādāso āvuso dhammapariyāyo bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsito.
Vissajjanā – nātike bhante giñjakāvasathe āyasmantaṃ ānanda ārabbha bhāsito, āyasmā bhante ānando bhagavantaṃ upasaṅkamitvā nātikiyānaṃ dvādasannaṃ puggalānaṃ gatiabhisamparāyaṃ pucchi, tasmiṃ bhante vatthusmiṃ bhāsito.
Attadīpa dhammadesanā
Pucchā – attadīpadhammadesanā panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitā.
Vissajjanā – vesāliyaṃ bhante veḷuvagāmake āyasmantaṃ ānandaṃ ārabbha bhāsitā, āyasmā bhante ānando bhagavato gilānavuṭṭhitassa aciravuṭṭhitassa gelaññā bhagavato gelaññena attano khedapattakāraṇaṃ ārocesi, tasmiṃ bhante vatthusmiṃ bhāsitā.
『『Tasmātihānanda attadīpā viharatha attasaraṇā anaññasaraṇā』』.
Pucchā – bhagavatā āvuso purima dutiyadivase pucchitavissajjitakkamena attadīpadhammadesanañca aññāni ca dhammadesanāni kathetvā pariniṭṭhita sabbabuddhakiccena āyusaṅkhāro kattha ossaṭṭho.
Vissajjanā – vesāliyaṃ bhante cāpāle cetiye mārena pāpimatā yācito bhagavā satena sampajānena āyusaṅkhāro ossaṭṭho.
『『Parinibbātu dāni bhante bhagavā, parinibbātu sugato, parinibbāna kālo dāni bhante bhagavato.
Apposukko tvaṃ pāpima hoti, na ciraṃ tathāgatassa parinibbānaṃ bhavissati, ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissati.
Catumahāpadesa
Pucchā – catumahāpadesadhammadesanā panāvuso bhagavatā kattha bhāsitā.
Vissajjanā – bhoganagare bhante ānande cetiye bhāsitā.
Paripakko vayo mayhaṃ, parittaṃ mama jīvitaṃ. Pahāya vo gamissāmi, kataṃ me saraṇamattano.
Saṃvega
Pucchā – catusaṃvejanīyakathā panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitā.
Vissajjanā – kusinārāyaṃ bhante āyasmantaṃ ānandaṃ ārabbha bhāsitā, āyasmā bhante ānando bhagavantaṃ etadavoca 『『pubbe bhante disāsu vassaṃvuṭṭhā bhikkhū āgacchanti tathāgataṃ dassanāya, te mayaṃ labhāma manobhāvanīye bhikkhū dassanāya, labhāma payirupāsanāya. Bhagavato pana mayaṃ bhante accayena na labhissāma manobhāvanīye bhikkhū dassanāya, na labhissāma payirupāsanāyā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitā.
我來將這段巴利文直譯成簡體中文: 大般涅槃經 問:賢友,大般涅槃經有多個主題,包含多種教說,是描述佛陀世尊臨近般涅槃之年所發生事件的語言整合,因此我將按其中的區分逐一提問。賢友,世尊首先在何處為誰依何因緣說示國王的不衰退法? 答:大德,在王舍城(今印度比哈爾邦),為摩揭陀國大臣婆羅門雨行而說。大德,摩揭陀國大臣婆羅門雨行來到世尊處說:"喬達摩先生,摩揭陀國韋提希子阿阇世王想要征伐跋耆,他如此說:'我要消滅這些如此大神力、如此大威力的跋耆,我要滅亡跋耆,我要使跋耆遭遇災難!'"大德,依此因緣而說。 問:賢友,世尊在何處依何因緣為比丘說示不衰退法? 答:大德,就在那王舍城,就依那因緣而說。 老經 問:賢友,世尊在何處為誰依何因緣說示法鏡法門? 答:大德,在那提迦的磚屋,為尊者阿難而說。大德,尊者阿難來到世尊處,問十二位那提迦人的去處和未來,大德,依此因緣而說。 自洲法教 問:賢友,世尊在何處為誰依何因緣說示自洲法教? 答:大德,在毗舍離的竹村,為尊者阿難而說。大德,尊者阿難向剛從病痛康復不久的世尊報告因世尊生病而使自己疲憊的原因,大德,依此因緣而說。 "因此,阿難,以自己為洲而住,以自己為歸依,不以他人為歸依。" 問:賢友,世尊在前兩日按問答次序說了自洲法教和其他法教后,作為完成一切佛陀事業者,在何處捨棄壽行? 答:大德,在毗舍離的遮波羅塔廟,被惡魔請求時,世尊正念正知捨棄壽行。 "大德,愿世尊現在般涅槃,愿善逝般涅槃,現在是世尊般涅槃的時候。" "惡魔,你放心吧,如來的般涅槃不久將至,從今起三個月后,如來將般涅槃。" 四大教法 問:賢友,世尊在何處說示四大教法? 答:大德,在跋祇那城的阿難塔廟說。 我年歲已老邁,我的生命已短少, 我將舍你們而去,我已為己作歸依。 警策 問:賢友,世尊在何處為誰依何因緣說四個令人警策處? 答:大德,在拘尸那羅(今印度北方邦),為尊者阿難而說。大德,尊者阿難對世尊說:"大德,從前在諸方度過雨安居的比丘來見如來,我們得以見到令人心生喜悅的比丘們,得以親近。大德,但在世尊去世之後,我們將不能見到令人心生喜悅的比丘們,將不能親近。"大德,依此因緣而說。
Yehi keci ānanda cetiyacārikaṃ āhiṇḍantā pasannacittā kālaṃ karissanti, sabbete kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissanti hu –
Pucchā – kathañcāvuso bhagavā bhikkhūnaṃ mātugāmesu paṭipajjitabbavattaṃ kathesi.
Vissajjanā – adassanaṃ ānandāti ca anālāpo ānandāti ca sati ānanda upaṭṭhabbetabbāti ca evaṃ kho bhante bhagavā mātugāmesu paṭipajjitabbākāraṃ kathesi.
Mahāsudassanasutta
Pucchā – mahāsudassanasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – tissaṃyeva bhante kusinārāyaṃ āyasmantaṃ ānandaṃ ārabbha bhāsitaṃ, āyasmā bhante ānando bhagavantaṃ etadavoca 『『mā bhante bhagavā imasmiṃ khuddakanagarake
Ujjaṅgalanagarake sākhānagarake parinibbāyi. Santi bhante aññāni mahānagarāni. Seyyathidaṃ, campā, rājagahaṃ, sāvatthī, sāketaṃ, kosambī, bārāṇasī, ettha bhagavā parinibbāyatu, ettha bahū khattiyamahāsālā brāhmaṇa mahāsālā gahapati mahāsālā tathāgate abhippasannā. Te tathāgatassa sarīrapūjaṃ karissantī』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – bhagavā āvuso purimadivase pucchita vissajjitakkamena mahāsudassana suttantaṃ desetvā subhaddaṃnāma paribbājakaṃ buddhaveneyyesu pacchimasāvakabhūtaṃ kathaṃ vinesi.
Vissajjanā – yasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇopi tattha na upalabbhati, dutiyopi tattha samaṇo na upalabbhati, tatiyopi tattha samaṇo na upalabbhati, catutthopi tattha samaṇo na upalabbhati (peyyāla). Ime ca subhadda bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assa, evaṃ kho bhante bhagavā subhaddaṃ paribbājakaṃ buddhaveneyyesu pacchimaṃ sakkhisāvakaṃ vinesi.
Parinibbānasutta
Pucchā – pacchime panāvuso kāle bhagavā āyasmato ānandassa kīdisaṃ vacanaṃ kathetvā, kathañca bhikkhū pavāretvā, kīdisañca bhikkhūnaṃ vacanaṃ āmantetvā, kathañca anupādisesāya nibbānadhātuyā parinibbāyi.
Vissajjanā – bhagavā bhante pacchime kāle āyasmato ānandassa siyā kho panānanda tumhākaṃ evamassa atītasatthukaṃ pāvacanaṃ natthi no satthāti evamādikaṃ vacanaṃ kathetvā, siyā kho pana bhikkhave ekabhikkhussāpi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vāti evamādinā bhikkhū pavāretvā, handadāni bhikkhave āmantayāmi vo, vayadhammā saṅkhārā appamādena sampādethāti pacchimañca ovādavacanaṃ bhikkhūnaṃ āmantetvā, nava anupubbasamāpattiyo anulomaṃ paṭilomaṃ samāpajjitvā, catutthajjhānā vuṭṭhahitvā samanantarā anupādisesāya nibbānadhātuyā parinibbāyi.
Nāvuso ānanda bhagavā parinibbuto, saññāvedayita nirodhaṃ samāpanno.
Janavasabhasutta
Pucchā – mahāsudassanasuttaṃ panāvuso purimadivase pucchitañca vissajjitañca, janavasabhasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – nātike bhante giñjakāvasathe āyasmantaṃ ānandaṃ ārabbha bhāsitaṃ, āyasmā bhante ānando māgadhake paricārake ārabbha bhagavato sammukhā parikathaṃ kathesi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Mahāgovindasutta
Pucchā – mahāgovindasuttaṃ panāvuso bhagavatā kattha bhāsitaṃ.
Vissajjanā – rājagahe bhante bhāsitaṃ.
我來將這段巴利文直譯成簡體中文: "阿難,任何人以凈信心遊行諸塔廟而命終者,他們所有人身壞命終后都將往生善趣天界。" 問:賢友,世尊如何說示比丘對女人應當如何行持? 答:大德,世尊說示對女人應當如此行持:"阿難,不要看","阿難,不要說話","阿難,應當保持正念"。 大善見王經 問:賢友,世尊在何處為誰依何因緣說大善見王經? 答:大德,就在那拘尸那羅,為尊者阿難而說。大德,尊者阿難對世尊說:"大德,請世尊不要在這小城、這邊遠之城、這枝末之城般涅槃。大德,還有其他大城,如:瞻波、王舍城(今印度比哈爾邦)、舍衛城(今印度北方邦)、娑雞多城、拘睒彌城、波羅奈城(今瓦拉納西),愿世尊在那裡般涅槃。那裡有許多對如來深具凈信的剎帝利大族、婆羅門大族、居士大族,他們將供養如來舍利。"大德,依此因緣而說。 問:賢友,世尊在前日按問答次序說示大善見王經后,如何教化名為須跋陀的遍行者,他是佛陀所度化者中最後的弟子? 答:"須跋陀,在任何法律中若無八支聖道,則其中無第一沙門,無第二沙門,無第三沙門,無第四沙門...(中略)...須跋陀,若這些比丘正確而住,世間不會空無阿羅漢。"大德,世尊就是這樣教化須跋陀遍行者,他是佛陀所度化者中最後的親證弟子。 般涅槃經 問:賢友,世尊在最後時對尊者阿難說了什麼話,如何邀請比丘們提問,對比丘們說了什麼話,如何般入無餘涅槃界? 答:大德,世尊在最後時對尊者阿難說:"阿難,你們或許會這樣想:'這是已逝導師的教導,我們沒有導師了'"等話,以"比丘們,若有任何一位比丘對佛、法、僧、道、行道有疑惑或猶豫"等話邀請比丘們提問,對比丘們說最後的教誡話:"比丘們,我現在告訴你們,諸行是壞滅法,應以不放逸而成就",次第順逆入九次第定,從第四禪出定后立即般入無餘涅槃界。 "賢友阿難,世尊沒有般涅槃,他入于想受滅定。" 閻浮車經 問:賢友,大善見王經在前日已問答,閻浮車經是世尊在何處為誰依何因緣而說? 答:大德,在那提迦的磚屋,為尊者阿難而說。大德,尊者阿難就摩揭陀侍者在世尊面前說話,大德,依此因緣而說。 大典尊經 問:賢友,世尊在何處說大典尊經? 答:大德,在王舍城說。
Mahāsamayasutta
Pucchā – mahāsamayasuttaṃ panāvuso bhagavatā kattha bhāsitaṃ.
Vissajjanā – sakkesu bhante kapilavatthusmiṃ bhāsitaṃ.
Sakkapañhasutta
Pucchā – sakkapañhasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – magadhesu bhante pācīnato rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato vediyake pabbate indasālaguhāyaṃ sakkaṃ devānamindaṃ ārabbha bhāsitaṃ, sakko bhante devānamindo bhagavantaṃ upasaṅkamitvā pañhaṃ pucchi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Mahāsatipaṭṭhānasutta
Pucchā – mahāsatipaṭṭhānasuttaṃ panāvuso bhagavatā kattha bhāsitaṃ.
Vissajjanā – kurūsu bhante kammāsadhamme nāma kurūnaṃ nigame bhāsitaṃ.
Pāyāsisutta
Pucchā – pāyāsi suttaṃ panāvuso kattha kaṃ ārabbha kismiṃ vatthusmiṃ kena bhāsitaṃ.
Vissajjanā – kosalesu bhante setabyānāma kosalānaṃ nagaraṃ uttarena setabyaṃ siṃsapāvane āyasmatā kumārakassapena pāyāsiṃ rājaññaṃ ārabbha bhāsitaṃ, pāyāsissa bhante rājaññassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti, itipi natthi paroloko natthi sattā opapātikā natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – tatthāvuso pāyāsissa rājaññassa diṭṭhipakāsanāca āyasmato kumārakassapattherassa diṭṭhiviniveṭṭhanakathā ca anekavāraṃ āgatā, tatthāvuso paṭhamaṃ pāyāsi rājañño attano diṭṭhiṃ kathaṃ pakāsesi, kathañcāyasmā kumārakassapo taṃ micchādiṭṭhiṃ viniveṭhesi.
Vissajjanā – pāyāsi bhante rājañño āyasmantaṃ kumārakassapaṃ upasaṅkamitvā etadavoca 『『ahañhi bho kassapa evaṃ vādī evaṃ diṭṭhī itipi natthi paroloko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko』』ki, evaṃ kho bhante pāyāsirājañño attano micchādiṭṭhiṃ āyasmato kumārakassapassa santike pakāsesi. Āyasmā ca kumārakassapo sakkhikāraṇaṃ candimasūriyaupamaṃ dassetvā pāyāsissa rājaññassa taṃ pāpakaṃ diṭṭhigataṃ viniveṭhesi.
Sādhu sādhu āvuso, sādhu kho āvuso āyasmā kumārakassapo pāyāsissa rājaññassa micchādiṭṭhikassa saddhammavimukhibhūtassa paccakkhato paralokaṃ dassetvā taṃ micchādiṭṭhiṃ viniveṭhesi.
Pucchā – atha panāvuso pāyāsirājañño dutiyampi kīdisaṃ sādhakapariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, kathañcāyasmā kumārakassapo taṃ micchāvādaṃ sahadhammena suniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.
Vissajjanā – dutiye pana bhante pāyāsirājañño attano mittāmacce ñātisālohite duccaritasamaṅgino kālaṃkate sādhakapariyāyaṃ dassetvā attano micchāvādaṃ patiṭṭhāpesi , āyasmā ca kumārakassapo coraupamāya taṃ micchāvādaṃ sahadhammena suniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.
Sādhu sādhu āvuso, sādhu kho āvuso yaṃ āyasmā kumārakassapo uppannaṃ parappavādaṃ sahadhammena suniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.
Pucchā – atha panāvuso pāyāsirājañño tatiyampi kīdisaṃ sādhaka pariyāyaṃ dassetvā attanovādaṃ patiṭṭhāpesi, kathañcāyasmā kumārakassapo taṃ micchāvādaṃ sahadhammena suniggaha niggahetvā dhammavādaṃ patiṭṭhāpesi.
我來將這段巴利文直譯成簡體中文: 大集會經 問:賢友,世尊在何處說大集會經? 答:大德,在釋迦族的迦毗羅衛城(今尼泊爾藍毗尼附近)說。 帝釋所問經 問:賢友,世尊在何處為誰依何因緣說帝釋所問經? 答:大德,在摩揭陀國王舍城東方有名為庵婆園的婆羅門村,在其北方毗提山的因陀羅石窟中,為天帝釋而說。大德,天帝釋來到世尊處提問,大德,依此因緣而說。 大念處經 問:賢友,世尊在何處說大念處經? 答:大德,在拘樓國名為劍摩瑟曇的拘樓人鎮說。 弊宿經 問:賢友,在何處為誰依何因緣由誰說弊宿經? 答:大德,在俱薩羅國名為雪多比耶的俱薩羅城北方尸舍婆林中,由尊者童壽為王子弊宿而說。大德,王子弊宿生起如是惡見:"如是無他世,無化生有情,無善惡業的果報。"大德,依此因緣而說。 問:賢友,其中王子弊宿的見解闡述和尊者童壽長老破除其見的說法出現多次,其中王子弊宿首先如何闡述自己的見解,尊者童壽又如何破除其邪見? 答:大德,王子弊宿來到尊者童壽處說:"尊者童壽,我如是說、如是見:'如是無他世,無化生有情,無善惡業的果報。'"大德,王子弊宿就是這樣在尊者童壽麵前表明自己的邪見。尊者童壽以作證的道理,以日月的譬喻來破除王子弊宿的惡見。 善哉善哉,賢友。賢友,善哉,尊者童壽為邪見者、背離正法的王子弊宿親自顯示他世,破除其邪見。 問:那麼賢友,王子弊宿第二次以什麼論證方式建立自己的主張,尊者童壽又如何以正理善巧降伏其邪論,建立正法論? 答:大德,第二次王子弊宿以自己的親友眷屬行為不善者死後作為論證方式,建立自己的邪論,而尊者童壽以盜賊的譬喻善巧降伏其邪論,建立正法論。 善哉善哉,賢友。賢友,善哉,尊者童壽對已生起的他論以正理善巧降伏,建立正法論。 問:那麼賢友,王子弊宿第三次以什麼論證方式建立自己的主張,尊者童壽又如何以正理善巧降伏其邪論,建立正法論?
Vissajjanā – tatiyampana bhante pāyāsirājañño attano mittāmacce ñātisālohite sucaritasamaṅgino kālaṃkate dassetvā attano micchāvādaṃ patiṭṭhāpesi, āyasmā ca kumārakassapo gūthakūpe patapurisopamāya taṃ micchāvādaṃ sahadhammena suniggahitaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.
Sādhu sādhu āvuso, sādhu kho āvuso yaṃ āyasmā kumārakassapo uppannaṃ parappavādaṃ sahadhammena suniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.
Pucchā – āyasmatā āvuso kumārakassapena purimadivase pucchitavissajjitakkamena gūthakūpapurisaupamāya micchāvādaṃ paṭikkhipitvā dhammavāde patiṭṭhāpiyamāne piyāsirājañño
Catutthaṃ vā pañcamaṃ vā kīdisaṃ sādhakapariyāyaṃ dassetvā attanovādaṃ patiṭṭhāpesi, kathañcāyasmā kumārakassapo sahadhammena taṃ micchāvādaṃ paṭikkhipitvā dhammavādaṃ patiṭṭhāpesi.
Vissajjanā – pāyāsi bhante rājañño āyasmatā kumārakassapena gūthakūpe nimuggapuriso pamāya micchāvādaṃ suniggahitaṃ niggahetvā dhammavāde patiṭṭhāpite catutthaṃ vā pañcamaṃ vā attano mittāmacce ñātisālohite samādinna pañcasīle sādhakapariyāyaṃ dassetvā attano micchāvādaṃ patiṭṭhāpesi. Āyasmā ca kumārakassapo tāvatiṃsadevopamāya ca jaccandhopamāya cāti dvīhi upamāhi taṃ pāpakaṃ diṭṭhigataṃ sahadhammena suniggahitaṃ niggahetvā, dhammavādaṃ patiṭṭhāpesi.
Sādhu sādhu āvuso, sādhu kho āvuso yaṃ kumārakassapo pāyāsissa rājaññassa dve upamāyo dassetvā uppannaṃ pāpakaṃ micchāvādaṃ sahadhammena saniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.
Pucchā – atha panāvuso pāyāsirājañño chaṭṭhaṃpi kīdisaṃ sādhakapariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, kathañcāyasmā kumārakassapo sahadhammena taṃ micchāvādaṃ suniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.
Vissajjanā – chaṭṭhaṃ pana bhante pāyāsirājañño sīlavante samaṇabrāhmaṇe kalyāṇadhamme jīvitukāme amaritukāme
Sukhakāme dukkhapaṭikūle sādhakapariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, āyasmāca kumārakassapo gabbhinī upamāya taṃ micchāvādaṃ sahadhammena suniggahitaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.
Sādhu sādhu āvuso, sādhu kho āvuso yaṃ āyasmā kumārakassapo gabbhinīupamaṃ dassetvā taṃ micchāvādaṃ paṭikkhipitvā dhammavādaṃ patiṭṭhāpesi.
Pucchā – atha panāvuso pāyāsirājañño sattamaṃpi kīdisaṃ sādhakapariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, kathañcāyasmā kumārakassapo taṃ micchāvādaṃ sahadhammena suniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.
Vissajjanā – sattamaṃ pana bhante pāyāsirājañño kubbhiyaṃ pakkhipitvā māritapurisaṃ sādhakapariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, āyasmāca kumārakassapo supinakūpamāya taṃ micchāvādaṃ sahadhammena suniggahitaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.
Sādhu sādhu āvuso, sādhu kho āvuso yaṃ āyasmā kumārakassapo supinakūpamaṃ dassetvā uppannaṃ micchāvādaṃ sahadhammena suniggahaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.
Pucchā – atha panāvuso pāyāsirājañño aṭṭhamampi navamampi kathetabbaṃ kathetvā dasamaṃ kīdisaṃ sādhakapariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, kathañcāyasmā kumārakassapo sahadhammena taṃ micchāvādaṃ paṭinissajjāpesi.
我來將這段巴利文直譯成簡體中文: 答:大德,第三次王子弊宿以自己的親友眷屬行為善者死後作為論證,建立自己的邪論,而尊者童壽以掉入糞坑之人的譬喻善巧降伏其邪論,建立正法論。 善哉善哉,賢友。賢友,善哉,尊者童壽對已生起的他論以正理善巧降伏,建立正法論。 問:賢友,當尊者童壽按前日問答次序以掉入糞坑之人的譬喻否定邪論並建立正法論時,王子弊宿第四或第五次以什麼論證方式建立自己的主張,尊者童壽又如何以正理否定其邪論,建立正法論? 答:大德,當尊者童壽以掉入糞坑之人的譬喻善巧降伏邪論並建立正法論后,王子弊宿第四或第五次以自己受持五戒的親友眷屬作為論證,建立自己的邪論。而尊者童壽以三十三天的譬喻和生盲者的譬喻這兩個譬喻善巧降伏其惡見,建立正法論。 善哉善哉,賢友。賢友,善哉,尊者童壽向王子弊宿顯示兩個譬喻,以正理善巧降伏已生起的惡邪論,建立正法論。 問:那麼賢友,王子弊宿第六次以什麼論證方式建立自己的主張,尊者童壽又如何以正理善巧降伏其邪論,建立正法論? 答:大德,第六次王子弊宿以持戒的沙門婆羅門、具善法者、欲生不欲死、欲樂厭苦作為論證,建立自己的主張,而尊者童壽以孕婦的譬喻善巧降伏其邪論,建立正法論。 善哉善哉,賢友。賢友,善哉,尊者童壽顯示孕婦的譬喻,否定其邪論,建立正法論。 問:那麼賢友,王子弊宿第七次以什麼論證方式建立自己的主張,尊者童壽又如何以正理善巧降伏其邪論,建立正法論? 答:大德,第七次王子弊宿以放入甕中殺死的人作為論證,建立自己的主張,而尊者童壽以夢的譬喻善巧降伏其邪論,建立正法論。 善哉善哉,賢友。賢友,善哉,尊者童壽顯示夢的譬喻,以正理善巧降伏已生起的邪論,建立正法論。 問:那麼賢友,王子弊宿說完第八次第九次後,第十次以什麼論證方式建立自己的主張,尊者童壽又如何以正理使其捨棄邪論?
Vissajjanā – aṭṭhamampi bhante navamampi pāyāsirājañño yaṃ vā taṃ vā pariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, dasamaṃ pana bhante pāyāsirājañño chaviādīni chinditvā māritapurisaṃ sādhakapariyāyaṃ dassetvā attano vādaṃ patiṭṭhāpesi, āyasmā ca kumārakassapo aggikajaṭilopamāya taṃ micchāvādaṃ sahadhammena suniggahitaṃ niggahetvā dhammavādaṃ patiṭṭhāpesi.
Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ. Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhigataṃ.
Sādhu sādhu āvuso, sādhu kho āvuso yaṃ āyasmā kumārakassapo opāyikaṃ upamaṃ dassetvā taṃ pāpikaṃ micchādiṭṭhiṃ paṭinissajjāpesi, yaṃ tassa bhaveyya dīgharattaṃ hitāya sukhāya.
Pucchā – āyasmatā āvuso kumārakassapena purimadivase pucchitavissajjitākārena pāyāsissa rājaññassa aggikajaṭilopamaṃ dassetvā tasmiṃ pāpake diṭṭhigate paṭinissajjāpite so tāva therassa vacanaṃ anādiyitvā kīdisañca paccanīkakathaṃ kathesi, kathañca thero karuṇāsītalahadayo hutvā aparampi upamaṃ dassetvā taṃ pāpakaṃ diṭṭhigataṃ paṭinissajjāpesi.
Vissajjanā – pāyāsi bhante rājañño āyasmatā kumārakassapena aggikajaṭilopamaṃ dassetvā taṃ pāpakaṃ diṭṭhigataṃ paṭinissajjāpite kiñcāpi bhavaṃ kassapo evamāha, atha kho nevāhaṃ sakkomi idaṃ pāpakaṃ diṭṭhigataṃ paṭinissajjitunti evamādikaṃ paccanīkakathaṃ kathesi, thero ca bhante kumārakassapo dve satthavāhopamaṃ dassetvā taṃ pāpakaṃ micchāvādaṃ paṭinissajjāpesi.
Sādhu sādhu āvuso, sādhu kho āvuso yaṃ āyasmā kumārakassapo pāyāsissa rājaññassa dve satthavāhopamampi dassetvā taṃ pāpakaṃ diṭṭhigataṃ paṭinissajjāpesi, tañhi tassa ca tadanuyāyīnañca bhaveyya dīgharattaṃ hitāya sukhāya.
Pucchā – evaṃ panāvuso āyasmatā kumārakassapena yathā vuttāhi bahūhi upamāhi ca aparāhi gūthabhārikaakkhadhuttakopamāhi ca tasmiṃ pāpake diṭṭhigate vissajjāpite so tāva therassa vacanaṃ anādiyitvāva pacchimapaṭikkhepavasena kīdisaṃ paccanīkakathaṃ kathesi, kathañca thero karuṇāsītalahadayo hutvā pacchimampi upamaṃ dassetvā taṃ pāpakaṃ diṭṭhigataṃ paṭinissajjāpesi.
Vissajjanā – pāyāsi bhante rājañño evaṃ therena nānāupamāhi tasmiṃ pāpake diṭṭhigate paṭinissajjāpitepi purimanayeneva therassa paccanīkakathaṃ kathesi, theropi ca bhante pacchimaṃ sāṇabhārikūpamaṃ dassetvā karuṇāsītalahadayo taṃ pāpakaṃ diṭṭhigataṃ paṭinissajjāpesi.
Sādhu sādhu āvuso, sādhu kho āvuso yaṃ āyasmā kumārakassapo pāyāsissa rājaññassa sāṇabhārikopamampi dassetvā taṃ pāpakaṃ diṭṭhigataṃ paṭinissajjāpesi, tañhi tassa ca tadanuyāyīnañca bhaveyya dīgharattaṃ hitāya sukhāya.
Pucchā – imāya panāvuso pacchimikāya sāṇabhārikopamāya dassitāya pāyāsirājañño therassa dhammadesanānubhāvena imasmiṃ dhammavinaye pasanno hutvā kīdisaṃ pasannākāramakāsi, kathañca āyasmantaṃ kumārakassapaṃ anusāsaniṃ yāci, kathañcāyasmā kumārakassapo anusāsi.
我來將這段巴利文直譯成簡體中文: 答:大德,第八次第九次王子弊宿以種種方式建立自己的主張,第十次王子弊宿以割斷皮等而殺死的人作為論證,建立自己的主張,而尊者童壽以事火外道的譬喻善巧降伏其邪論,建立正法。 "王子,請捨棄這惡見。王子,請捨棄這惡見。" 善哉善哉,賢友。賢友,善哉,尊者童壽顯示適當的譬喻,使其捨棄惡邪見,這將為他帶來長久的利益安樂。 問:賢友,當尊者童壽按前日問答方式向王子弊宿顯示事火外道的譬喻並使其捨棄惡見時,他不接受長老的話而說了什麼反駁的話,長老又如何以悲憫之心顯示其他譬喻使其捨棄惡見? 答:大德,當尊者童壽顯示事火外道的譬喻使其捨棄惡見時,王子弊宿說:"雖然尊者童壽如是說,但我不能捨棄這惡見"等反駁的話,而大德,童壽長老顯示兩個商隊領袖的譬喻,使其捨棄邪論。 善哉善哉,賢友。賢友,善哉,尊者童壽向王子弊宿顯示兩個商隊領袖的譬喻,使其捨棄惡見,這將為他和他的追隨者帶來長久的利益安樂。 問:賢友,當尊者童壽以如是所說的多個譬喻和其他糞擔者、賭徒的譬喻使其捨棄惡見時,他仍不接受長老的話,最後以什麼話反駁,長老又如何以悲憫之心顯示最後的譬喻使其捨棄惡見? 答:大德,雖然長老以種種譬喻使其捨棄惡見,王子弊宿仍如先前那樣對長老說反駁的話,而大德,長老顯示最後的麻擔者譬喻,以悲憫之心使其捨棄惡見。 善哉善哉,賢友。賢友,善哉,尊者童壽向王子弊宿顯示麻擔者的譬喻,使其捨棄惡見,這將為他和他的追隨者帶來長久的利益安樂。 問:賢友,當顯示這最後的麻擔者譬喻后,王子弊宿因長老說法的威力而對這法律生起凈信,如何表達凈信,如何請求尊者童壽的教導,尊者童壽又如何教導?
Vissajjanā – imāya ca pana bhante upamāya dassitāya pāyāsi rājañño 『『purimeneva ahaṃ opammena bhoto kassapassa attamano abhiraddho evamādinā bhante pāyāsirājañño imasmiṃ dhammavinaye āyasmato kumārakassapassa dhammadesanāya pasanno pasannākāramakāsi. Icchāmi cāhaṃ bho kassapa mahāyaññaṃ yajituṃ, anusāsatu maṃ bhavaṃ kassapo yaṃ mamassa dīgharattaṃ hitāya sukhāyāti pāyāsi rājañño āyasmantaṃ kumārakassapaṃ anusāsaniṃ yāci, āyasmā ca bhante kumārakassapo dukkhette dubbhūme pavuttabījopamāya dussīlesu dinnadānassa na mahapphalabhāvaṃ dassetvā sukhette subhūme pavuttabījopamāya sīlavantesu dinnadānassa mahapphalabhāvaṃ dassetvā pāyāsiṃ rājaññamanusāsi.
Pucchā – kathañcāvuso pāyāsirājañño dānaṃ adāsi, kathañcassa samparāyo ahosi.
Vissajjanā – pāyāsi bhante rājañño asakkaccaṃ dānamadāsi, asahatthā dānamadāsi, acittīkataṃ dānamadāsi, apaviddhaṃ dānamadāsi, so asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acittīkataṃ dānaṃ datvā apaviddhaṃ dānaṃ datvā kāyassabhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajji suññaṃ serīsakaṃ vimānaṃ.
Pucchā – tenāvuso bhagavatā jānatā passatā arahatā sammāsambuddhena pāthiyavagge paṭhamaṃ pāthiyasuttaṃ kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – mallesu bhante anupiye nāma mallānaṃ nigame bhaggavagottaṃ paribbājakaṃ ārabbha bhāsitaṃ, bhaggavagotto bhante paribbājako bhagavantaṃ etadavoca 『『purimāni bhante divasāni purimatarāni sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ etadavoca 『『paccakkhāto dāni mayā bhaggava bhagavā, na dānāhaṃ bhagavantaṃ uddissa viharāmī』ti, kacce taṃ bhante tatheva, yathā sunakkhatto, licchaviputto avacā』』ti, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Udumbarikasutta
Pucchā – udumbarikasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – rājagahe bhante nigrodhaṃ paribbājakaṃ ārabbha bhāsitaṃ, nigrodho bhante paribbājako bhagavato parammukhā bhagavantaṃyeva ārabbha anekavihitaṃ abhūtakathaṃ kathesi, tasmiṃ vatthusmiṃ bhāsitaṃ.
Cakkavattisutta
Pucchā – cakkavattisuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – magadhesu bhante mātulāyaṃ sambahule bhikkhū ārabbha attajjhāsayena suttanikkhepena bhagavatā bhāsitaṃ.
Aggaññasutta
Pucchā – aggaññasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante pubbārāme migāramātupāsāde vāseṭṭhaṃ pabbajitaṃ ārabbha bhāsitaṃ, brāhmaṇā bhante vāseṭṭha bhāradvāje pabbajite akkosanti paribhāsanti attarūpāya
Paribhāsāya paripuṇṇāya no aparipuṇṇāya, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Pucchā – sampasādanīya suttaṃ panāvuso kattha kena bhāsitaṃ.
Vissajjanā – nāḷandāyaṃ bhante pāvārikambavane āyasmatā sāriputtena bhāsitaṃ.
Pāsādikasutta
Pucchā – pāsādikasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
我來將這段巴利文直譯成簡體中文: 答:大德,當顯示這譬喻后,王子弊宿說:"我已因先前的譬喻而對尊者童壽滿意歡喜"等,大德,王子弊宿因尊者童壽在這法律中的說法而生起凈信,表達了凈信。"尊者童壽,我想舉行大祭祀,愿尊者童壽教導我,使我長久得到利益安樂。"王子弊宿如此請求尊者童壽的教導,而大德,尊者童壽以惡田惡地播種的譬喻顯示施予不持戒者無大果報,以良田良地播種的譬喻顯示施予持戒者有大果報,教導王子弊宿。 問:賢友,王子弊宿如何佈施,他的來世如何? 答:大德,王子弊宿不恭敬地佈施,不親手佈施,不尊重地佈施,如棄捨般佈施。他以不恭敬、不親手、不尊重、如棄捨般佈施后,身壞命終,往生四大王天的空西利沙迦宮殿。 問:賢友,那位正知正見阿羅漢正等正覺者在何處為誰依何因緣說巴體品第一巴體經? 答:大德,在末羅人中名為阿奴比耶的末羅人鎮,為遍行者跋迦婆種姓而說。大德,遍行者跋迦婆種姓對世尊說:"大德,前些日子離車子善宿來到我這裡說:'跋迦婆,我已捨棄世尊,我不再依世尊而住。'大德,善宿離車子所說是否如實?"大德,依此因緣而說。 優曇婆羅經 問:賢友,世尊在何處為誰依何因緣說優曇婆羅經? 答:大德,在王舍城,為遍行者尼拘陀而說。大德,遍行者尼拘陀在世尊背後對世尊說了種種不實之語,依此因緣而說。 轉輪王經 問:賢友,世尊在何處為誰依何因緣說轉輪王經? 答:大德,在摩揭陀國的摩睹羅,為眾多比丘依自意樂而說經。 起源經 問:賢友,世尊在何處為誰依何因緣說起源經? 答:大德,在舍衛城東園鹿母講堂,為出家者婆悉咤而說。大德,婆羅門以完整而非不完整的適當呵責辱罵出家的婆悉咤、婆羅墮阇,大德,依此因緣而說。 問:賢友,自凈經在何處由誰說? 答:大德,在那爛陀的波婆利迦芒果園,由尊者舍利弗說。 悅意經 問:賢友,世尊在何處為誰依何因緣說悅意經?
Vissajjanā – sakkesu bhante vedhaññānāma sakyānaṃ ambavane pāsāde cundaṃ samaṇuddesaṃ ārabbha bhāsitaṃ, cundo bhante samaṇuddeso pāvāyaṃ nigaṇṭhassa nāṭaputtassa kālaṃ kiriyāya bhinnānaṃ nigaṇṭhānaṃ dvedhikajātānaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ aññamaññaṃ mukhasattīhi vitujjanakāraṇaṃ āyasmato ānandassa ārocesi, āyasmā ca bhante ānando bhagavato etamatthaṃ ārocesi, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Lakkhaṇasutta
Pucchā – lakkhaṇasuttaṃ panāvuso bhagavatā kattha bhāsitaṃ.
Vissajjanā – sāvatthiyaṃ bhante jetavanamahāvihāre bhāsitaṃ.
Siṅgālasutta
Pucchā – siṅgālasuttaṃ panāvuso bhagavatā kattha kaṃ ārabbha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – rājagahe bhante siṅgālaṃ gahapatiputtaṃ ārabbha bhāsitaṃ, siṅgālo bhante gahapatiputto kālasseva uṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthudisā namassati puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disaṃ, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Āṭānāṭiyasutta
Pucchā – āṭānāṭiyasuttaṃ panāvuso bhagavatā kattha kismiṃ vatthusmiṃ bhāsitaṃ.
Vissajjanā – rājagahe bhante gijjhakūṭe pabbate bhāsitaṃ, bhagavati bhante rājagahe viharati cattāro mahārājāno catuddisaṃ rakkhaṃ ṭhapetvā catuddisaṃ gumbaṃ ṭhapetvā catuddisaṃ ovaraṇaṃ ṭhapetvā kevalakappaṃ gijjhakūṭapabbataṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinno kho bhante vessavaṇo mahārājā āṭānāṭiyaṃ rakkhaṃ bhagavato ārocesi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ phāsuvihārāya, tasmiṃ bhante vatthusmiṃ bhāsitaṃ.
Saṅgītisutta
Pucchā – saṅgīti suttaṃ panāvuso kattha kena bhāsitaṃ.
Vissajjanā – pāvāyaṃ bhante āyasmatā sāriputtena bhāsitaṃ.
Dasuttarasutta
Pucchā – dasuttarasuttaṃ panāvuso kattha kena bhāsitaṃ.
Vissajjanā – dasuttarasuttaṃ bhante campāyaṃ gaggarāya pokkharaṇiyā tīre āyasmatā sāriputtena bhāsitaṃ.
Pucchā – ke āvuso sikkhanti.
Vissajjanā – sekkhā ca bhante puthujjanakalyāṇakā ca sikkhanti.
Pucchā – ke āvuso sikkhitasikkhā.
Vissajjanā – arahanto bhante sikkhitasikkhā.
Pucchā – kassa āvuso vacanaṃ.
Vissajjanā – bhagavato bhante vacanaṃ arahato sammāsambuddhassa.
Pucchā – kenāvuso ābhataṃ.
我來將這段巴利文直譯成簡體中文: 答:大德,在釋迦族的毗提耶城芒果園的宮殿,為沙門學童周陀而說。大德,沙門學童周陀向尊者阿難報告在波婆城尼乾子死後,尼乾子弟子分裂成二,生起爭論、鬥爭、紛爭,以口劍互相攻擊的情況,而大德,尊者阿難將此事報告世尊,大德,依此因緣而說。 相經 問:賢友,世尊在何處說相經? 答:大德,在舍衛城祇樹大寺說。 教誡尸迦羅經 問:賢友,世尊在何處為誰依何因緣說教誡尸迦羅經? 答:大德,在王舍城,為居士子尸迦羅而說。大德,居士子尸迦羅清晨起來,離開王舍城,以濕衣濕發,合掌禮敬諸方:東方、南方、西方、北方、下方、上方,大德,依此因緣而說。 阿吒曩胝經 問:賢友,世尊在何處依何因緣說阿吒曩胝經? 答:大德,在王舍城靈鷲山說。大德,當世尊住在王舍城時,四大天王在四方設立守護,在四方設立部隊,在四方設立防衛,使整個靈鷲山光明,來到世尊處。來到后禮敬世尊,坐在一邊。大德,坐在一邊的大天王毗沙門向世尊報告阿吒曩胝守護,為比丘、比丘尼、優婆塞、優婆夷的安樂住,大德,依此因緣而說。 合誦經 問:賢友,合誦經在何處由誰說? 答:大德,在波婆城由尊者舍利弗說。 十上經 問:賢友,十上經在何處由誰說? 答:大德,十上經在瞻波城伽伽羅蓮池岸由尊者舍利弗說。 問:賢友,誰在學習? 答:大德,有學和善凡夫在學習。 問:賢友,誰是已學習者? 答:大德,阿羅漢是已學習者。 問:賢友,這是誰的言教? 答:大德,這是世尊、阿羅漢、正等正覺者的言教。 問:賢友,由誰傳來?
Vissajjanā – paramparāya bhante ābhataṃ.
答:大德,由師承相傳而來。