B01010306bhesajjakkhandhako(藥物經)c3.5s
-
Bhesajjakkhandhako
-
Pañcabhesajjakathā
-
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati, bhattampi bhuttaṃ uggacchati. Te tena kisā honti, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā. Addasā kho bhagavā te bhikkhū kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte, disvāna āyasmantaṃ ānandaṃ āmantesi – 『『kiṃ nu kho, ānanda, etarahi bhikkhū kisā, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā』』ti? 『『Etarahi, bhante, bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati, bhattampi bhuttaṃ uggacchati. Te tena kisā honti, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā』』ti. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『『etarahi kho bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati, bhattampi bhuttaṃ uggacchati. Te tena kisā honti, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā. Kiṃ nu kho ahaṃ bhikkhūnaṃ bhesajjaṃ anujāneyyaṃ, yaṃ bhesajjañceva assa bhesajjasammatañca lokassa, āhāratthañca phareyya, na ca oḷāriko āhāro paññāyeyyā』』ti? Atha kho bhagavato etadahosi – 『『imāni kho pañca bhesajjāni, seyyathidaṃ – sappi, navanītaṃ, telaṃ, madhu, phāṇitaṃ; bhesajjāni ceva bhesajjasammatāni ca lokassa, āhāratthañca pharanti, na ca oḷāriko āhāro paññāyati. Yaṃnūnāhaṃ bhikkhūnaṃ imāni pañca bhesajjāni anujāneyyaṃ, kāle paṭiggahetvā kāle paribhuñjitu』』nti. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『idha mayhaṃ, bhikkhave, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『etarahi kho bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati, bhattampi bhuttaṃ uggacchati. Te tena kisā honti, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā. Kiṃ nu kho ahaṃ bhikkhūnaṃ bhesajjaṃ anujāneyyaṃ, yaṃ bhesajjañceva assa bhesajjasammatañca lokassa, āhāratthañca phareyya, na ca oḷāriko āhāro paññāyeyyā』ti. Tassa mayhaṃ, bhikkhave, etadahosi 『imāni kho pañca bhesajjāni , seyyathidaṃ – sappi, navanītaṃ, telaṃ, madhu, phāṇitaṃ; bhesajjāni ceva bhesajjasammatāni ca lokassa, āhāratthañca pharanti, na ca oḷāriko āhāro paññāyati. Yaṃnūnāhaṃ bhikkhūnaṃ imāni pañca bhesajjāni anujāneyyaṃ, kāle paṭiggahetvā kāle paribhuñjitu』nti. Anujānāmi, bhikkhave, tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjitu』』nti.
-
Tena kho pana samayena bhikkhū tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjanti. Tesaṃ yānipi tāni pākatikāni lūkhāni bhojanāni tānipi nacchādenti, pageva senesitāni [senesikāni (sī. syā.), senehikāni (yojanā)]. Te tena ceva sāradikena ābādhena phuṭṭhā, iminā ca bhattācchādakena [bhattācchannakena (ka.)], tadubhayena bhiyyosomattāya kisā honti, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā. Addasā kho bhagavā te bhikkhū bhiyyosomattāya kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte, disvāna āyasmantaṃ ānandaṃ āmantesi – 『『kiṃ nu kho, ānanda, etarahi bhikkhū bhiyyosomattāya kisā, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā』』ti? 『『Etarahi, bhante, bhikkhū tāni ca pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjanti. Tesaṃ yānipi tāni pākatikāni lūkhāni bhojanāni tānipi nacchādenti, pageva senesikāni. Te tena ceva sāradikena ābādhena phuṭṭhā, iminā ca bhattācchādakena, tadubhayena bhiyyosomattāya kisā, lūkhā, dubbaṇṇā, uppaṇḍuppaṇḍukajātā, dhamanisanthatagattā』』ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, tāni pañca bhesajjāni paṭiggahetvā kālepi vikālepi paribhuñjitu』』nti.
藥品篇 五種藥品的故事 那時,佛陀世尊住在舍衛城(現尼泊爾邊境)祇樹給孤獨園。當時,比丘們患上了秋季疾病,喝下的粥也吐出來,吃下的飯也吐出來。因此他們變得消瘦、憔悴、面色不好、蒼白、血管凸顯。世尊看到這些比丘消瘦、憔悴、面色不好、蒼白、血管凸顯,就問尊者阿難:"阿難,為什麼現在比丘們這麼消瘦、憔悴、面色不好、蒼白、血管凸顯呢?""世尊,現在比丘們患上了秋季疾病,喝下的粥也吐出來,吃下的飯也吐出來。因此他們變得消瘦、憔悴、面色不好、蒼白、血管凸顯。"這時,世尊獨自靜坐時,心中生起這樣的想法:"現在比丘們患上了秋季疾病,喝下的粥也吐出來,吃下的飯也吐出來。因此他們變得消瘦、憔悴、面色不好、蒼白、血管凸顯。我是否應該允許比丘們使用一種既是藥品又被世人認為是藥品,能起到食物作用但又不被視為粗食的藥品呢?"然後世尊想到:"這五種藥品,即:酥油、生酥、油、蜂蜜、糖蜜;既是藥品又被世人認為是藥品,能起到食物作用但又不被視為粗食。我應該允許比丘們在適當時候接受這五種藥品並在適當時候使用。"於是世尊在傍晚結束靜坐后,以此因緣、以此場合對比丘們說法,然後告訴比丘們:"比丘們,我獨自靜坐時,心中生起這樣的想法:'現在比丘們患上了秋季疾病,喝下的粥也吐出來,吃下的飯也吐出來。因此他們變得消瘦、憔悴、面色不好、蒼白、血管凸顯。我是否應該允許比丘們使用一種既是藥品又被世人認為是藥品,能起到食物作用但又不被視為粗食的藥品呢?'比丘們,我想到:'這五種藥品,即:酥油、生酥、油、蜂蜜、糖蜜;既是藥品又被世人認為是藥品,能起到食物作用但又不被視為粗食。我應該允許比丘們在適當時候接受這五種藥品並在適當時候使用。'比丘們,我允許你們在適當時候接受這五種藥品並在適當時候使用。" 那時,比丘們在適當時候接受這五種藥品並在適當時候使用。他們原本就吃得很少的普通食物現在更加不能滿足他們了,更不用說油膩的食物了。他們因為秋季疾病和食物不足這兩個原因,變得更加消瘦、憔悴、面色不好、蒼白、血管凸顯。世尊看到這些比丘變得更加消瘦、憔悴、面色不好、蒼白、血管凸顯,就問尊者阿難:"阿難,為什麼現在比丘們變得更加消瘦、憔悴、面色不好、蒼白、血管凸顯呢?""世尊,現在比丘們在適當時候接受這五種藥品並在適當時候使用。他們原本就吃得很少的普通食物現在更加不能滿足他們了,更不用說油膩的食物了。他們因為秋季疾病和食物不足這兩個原因,變得更加消瘦、憔悴、面色不好、蒼白、血管凸顯。"於是世尊以此因緣、以此場合對比丘們說法,然後告訴比丘們:"比丘們,我允許你們接受這五種藥品,並在適當時候和非適當時候使用。"
- Tena kho pana samayena gilānānaṃ bhikkhūnaṃ vasehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, vasāni bhesajjāni – acchavasaṃ, macchavasaṃ, susukāvasaṃ , sūkaravasaṃ, gadrabhavasaṃ – kāle paṭiggahitaṃ kāle nippakkaṃ [nipakkaṃ (ka.)] kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjituṃ. Vikāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti dukkaṭassa. Kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, anāpattīti.
Pañcabhesajjakathā niṭṭhitā.
-
Mūlādibhesajjakathā
-
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ mūlehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi , bhikkhave, mūlāni bhesajjāni – haliddiṃ, siṅgiveraṃ, vacaṃ, vacatthaṃ [vacatthaṃ (sī. syā.)], ativisaṃ, kaṭukarohiṇiṃ, usīraṃ, bhaddamuttakaṃ, yāni vā panaññānipi atthi mūlāni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni – paṭiggahetvā yāvajīvaṃ pariharituṃ; sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassāti.
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ mūlehi bhesajjehi piṭṭhehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, nisadaṃ nisadapotakanti.
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ kasāvehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, kasāvāni [kasāvabhesajjāni (ka.)] bhesajjāni – nimbakasāvaṃ, kuṭajakasāvaṃ, paṭolakasāvaṃ, phaggavakasāvaṃ, nattamālakasāvaṃ, yāni vā panaññānipi atthi kasāvāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni – paṭiggahetvā yāvajīvaṃ pariharituṃ; sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassāti.
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ paṇṇehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave , paṇṇāni bhesajjāni – nimbapaṇṇaṃ, kuṭajapaṇṇaṃ, paṭolapaṇṇaṃ, sulasipaṇṇaṃ, kappāsapaṇṇaṃ, yāni vā panaññānipi atthi paṇṇāni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti…pe….
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ phalehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, phalāni bhesajjāni – bilaṅgaṃ, pippaliṃ, maricaṃ, harītakaṃ, vibhītakaṃ, āmalakaṃ, goṭṭhaphalaṃ [goṭhaphalaṃ (syā.), koṭṭhaphalaṃ (ka.)], yāni vā panaññānipi atthi phalāni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti…pe….
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ jatūhi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, jatūni bhesajjāni – hiṅguṃ, hiṅgujatuṃ, hiṅgusipāṭikaṃ, takaṃ, takapattiṃ, takapaṇṇiṃ , sajjulasaṃ, yāni vā panaññānipi atthi jatūni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti…pe….
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ loṇehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, loṇāni bhesajjāni – sāmuddaṃ, kāḷaloṇaṃ, sindhavaṃ, ubbhidaṃ [ubbhiraṃ (ka.)], bilaṃ [biḷālaṃ (sī.)], yāni vā panaññānipi atthi loṇāni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni – paṭiggahetvā yāvajīvaṃ pariharituṃ; sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassāti.
那時,生病的比丘們需要動物脂肪作為藥品。他們向世尊報告了這件事。"比丘們,我允許使用動物脂肪作為藥品 - 熊脂、魚脂、鱷魚脂、豬脂、驢脂 - 在適當時候接受,在適當時候煮熟,在適當時候混合,作為油來使用。比丘們,如果在非適當時候接受,在非適當時候煮熟,在非適當時候混合,如果使用的話,犯三次突吉羅罪。比丘們,如果在適當時候接受,在非適當時候煮熟,在非適當時候混合,如果使用的話,犯兩次突吉羅罪。比丘們,如果在適當時候接受,在適當時候煮熟,在非適當時候混合,如果使用的話,犯一次突吉羅罪。比丘們,如果在適當時候接受,在適當時候煮熟,在適當時候混合,如果使用的話,無罪。" 五種藥品的故事結束。 根等藥品的故事 那時,生病的比丘們需要根類藥品。他們向世尊報告了這件事。"比丘們,我允許使用根類藥品 - 薑黃、生薑、菖蒲、菖蒲根、烏頭、黑驅蟲草、香根草、香附子,以及其他任何既不作為硬食也不作為軟食的根類藥品,可以接受並終身儲存;在有需要時使用。在沒有需要時使用的話,犯突吉羅罪。" 那時,生病的比丘們需要將根類藥品磨成粉。他們向世尊報告了這件事。"比丘們,我允許使用石臼和石杵。" 那時,生病的比丘們需要汁液類藥品。他們向世尊報告了這件事。"比丘們,我允許使用汁液類藥品 - 楝樹汁、夾竹桃汁、苦瓜汁、蓖麻汁、印度楝汁,以及其他任何既不作為硬食也不作為軟食的汁液類藥品,可以接受並終身儲存;在有需要時使用。在沒有需要時使用的話,犯突吉羅罪。" 那時,生病的比丘們需要葉類藥品。他們向世尊報告了這件事。"比丘們,我允許使用葉類藥品 - 楝樹葉、夾竹桃葉、苦瓜葉、羅勒葉、棉花葉,以及其他任何既不作為硬食也不作為軟食的葉類藥品......" 那時,生病的比丘們需要果類藥品。他們向世尊報告了這件事。"比丘們,我允許使用果類藥品 - 胡椒藤果、長鬍椒、黑胡椒、訶子、毗黎勒、余甘子、牛心果,以及其他任何既不作為硬食也不作為軟食的果類藥品......" 那時,生病的比丘們需要樹脂類藥品。他們向世尊報告了這件事。"比丘們,我允許使用樹脂類藥品 - 阿魏、阿魏樹脂、阿魏樹皮、沉香、沉香皮、沉香葉、乳香,以及其他任何既不作為硬食也不作為軟食的樹脂類藥品......" 那時,生病的比丘們需要鹽類藥品。他們向世尊報告了這件事。"比丘們,我允許使用鹽類藥品 - 海鹽、黑鹽、巖鹽、礦鹽、紅鹽,以及其他任何既不作為硬食也不作為軟食的鹽類藥品,可以接受並終身儲存;在有需要時使用。在沒有需要時使用的話,犯突吉羅罪。"
- Tena kho pana samayena āyasmato ānandassa upajjhāyassa āyasmato belaṭṭhasīsassa thullakacchābādho hoti. Tassa lasikāya cīvarāni kāye lagganti, tāni bhikkhū udakena temetvā temetvā apakaḍḍhanti. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni cīvarāni udakena temetvā temetvā apakaḍḍhante, disvāna yena te bhikkhū tenupasaṅkami, upasaṅkamitvā te bhikkhū etadavoca – 『『kiṃ imassa, bhikkhave, bhikkhuno ābādho』』ti? 『『Imassa, bhante, āyasmato thullakacchābādho, lasikāya cīvarāni kāye lagganti, tāni mayaṃ udakena temetvā temetvā apakaḍḍhāmā』』ti . Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, yassa kaṇḍu vā, piḷakā vā, assāvo vā, thullakacchu vā ābādho, kāyo vā duggandho, cuṇṇāni bhesajjāni; agilānassa chakaṇaṃ mattikaṃ rajananippakkaṃ. Anujānāmi, bhikkhave, udukkhalaṃ musala』』nti.
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ cuṇṇehi bhesajjehi cālitehi attho hoti . Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, cuṇṇacālininti. Saṇhehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dussacālininti.
Tena kho pana samayena aññatarassa bhikkhuno amanussikābādho hoti. Taṃ ācariyupajjhāyā upaṭṭhahantā nāsakkhiṃsu arogaṃ kātuṃ. So sūkarasūnaṃ gantvā āmakamaṃsaṃ khādi, āmakalohitaṃ pivi . Tassa so amanussikābādho paṭippassambhi. Bhagavato etamatthaṃ ārocesuṃ . Anujānāmi, bhikkhave, amanussikābādhe āmakamaṃsaṃ āmakalohitanti.
那時,尊者阿難的戒師尊者貝拉塔西沙患有嚴重的面板病。他的衣服因為分泌物而粘在身上,比丘們用水浸濕后一點點拉開。世尊在巡視住處時看到比丘們用水浸濕衣服后一點點拉開,就走近那些比丘,問道:"比丘們,這位比丘患的是什麼病?""世尊,這位尊者患有嚴重的面板病,衣服因為分泌物而粘在身上,我們用水浸濕后一點點拉開。"於是世尊以此因緣、以此場合對比丘們說法,然後告訴比丘們:"比丘們,我允許患有瘙癢、瘡、流膿、嚴重面板病或身體有異味的人使用粉狀藥品;未生病的人可以使用牛糞、泥土和染料渣。比丘們,我允許使用臼和杵。" 那時,生病的比丘們需要篩過的粉狀藥品。他們向世尊報告了這件事。"比丘們,我允許使用粉篩。"他們需要細粉。他們向世尊報告了這件事。"比丘們,我允許使用布篩。" 那時,一位比丘被非人所致的疾病所困擾。他的老師和戒師照顧他卻無法治癒。他去了屠宰場,吃了生肉,喝了生血。他的非人所致的疾病就痊癒了。他們向世尊報告了這件事。"比丘們,我允許在非人所致的疾病中使用生肉和生血。"
- Tena kho pana samayena aññatarassa bhikkhuno cakkhurogābādho hoti. Taṃ bhikkhū pariggahetvā uccārampi passāvampi nikkhāmenti. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū taṃ bhikkhuṃ pariggahetvā uccārampi passāvampi nikkhāmente, disvāna yena te bhikkhū tenupasaṅkami, upasaṅkamitvā te bhikkhū etadavoca – 『『kiṃ imassa, bhikkhave, bhikkhuno ābādho』』ti? 『『Imassa, bhante, āyasmato cakkhurogābādho. Imaṃ mayaṃ pariggahetvā uccārampi passāvampi nikkhāmemā』』ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, añjanaṃ – kāḷañjanaṃ, rasañjanaṃ, sotañjanaṃ, gerukaṃ, kapalla』』nti. Añjanūpapisanehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, candanaṃ, tagaraṃ, kāḷānusāriyaṃ, tālīsaṃ, bhaddamuttakanti. Tena kho pana samayena bhikkhū piṭṭhāni añjanāni carukesupi [thālakesupi (sī. syā.)] sarāvakesupi nikkhipanti; tiṇacuṇṇehipi paṃsukehipi okiriyanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, añjaninti.
Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā añjaniyo dhārenti – sovaṇṇamayaṃ, rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti – 『『seyyathāpi gihī kāmabhogino』』ti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, uccāvacā añjanī dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ, dantamayaṃ, visāṇamayaṃ, naḷamayaṃ, veḷumayaṃ, kaṭṭhamayaṃ, jatumayaṃ, phalamayaṃ, lohamayaṃ, saṅkhanābhimayanti.
Tena kho pana samayena añjaniyo apārutā honti, tiṇacuṇṇehipi paṃsukehipi okiriyanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, apidhānanti. Apidhānaṃ nipatati . Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, suttakena bandhitvā añjaniyā bandhitunti. Añjanī phalati [nipatati (ka.)]. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, suttakena sibbetunti.
Tena kho pana samayena bhikkhū aṅguliyā añjanti, akkhīni dukkhāni honti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, añjanisalākanti.
Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā añjanisalākāyo dhārenti – sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti, 『『seyyathāpi gihī kāmabhogino』』ti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, uccāvacā añjanisalākā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ…pe… saṅkhanābhimayanti.
Tena kho pana samayena añjanisalākā bhūmiyaṃ patitā pharusā hoti. Bhagavato etamatthaṃ ārocesuṃ . Anujānāmi, bhikkhave, salākaṭhāniyanti [salākodhāniyanti (sī. syā.)].
Tena kho pana samayena bhikkhū añjanimpi añjanisalākampi hatthena pariharanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, añjanitthavikanti. Aṃsabaddhako na hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, aṃsabaddhakaṃ bandhanasuttakanti.
那時,一位比丘患有眼病。其他比丘扶著他排便和小便。世尊在巡視住處時看到比丘們扶著那位比丘排便和小便,就走近那些比丘,問道:"比丘們,這位比丘患的是什麼病?""世尊,這位尊者患有眼病。我們扶著他排便和小便。"於是世尊以此因緣、以此場合對比丘們說法,然後告訴比丘們:"比丘們,我允許使用眼藥 - 黑眼藥、液體眼藥、耳藥、赭石、眼藥碗。"他們需要眼藥研磨工具。他們向世尊報告了這件事。"比丘們,我允許使用檀香、塔加拉香、黑檀香、塔利沙香、香附子。"那時,比丘們把粉狀眼藥放在小碗或盤子里,被草屑和灰塵污染。他們向世尊報告了這件事。"比丘們,我允許使用眼藥盒。" 那時,六群比丘使用各種眼藥盒 - 金製的、銀製的。人們不滿、抱怨、批評說:"就像享受欲樂的在家人一樣。"他們向世尊報告了這件事。"比丘們,不應使用各種眼藥盒。使用者犯突吉羅罪。比丘們,我允許使用骨制、牙制、角制、蘆葦制、竹製、木製、樹脂制、果殼制、銅製或貝殼制的眼藥盒。" 那時,眼藥盒沒有蓋子,被草屑和灰塵污染。他們向世尊報告了這件事。"比丘們,我允許使用蓋子。"蓋子掉落。他們向世尊報告了這件事。"比丘們,我允許用線綁在眼藥盒上。"眼藥盒裂開。他們向世尊報告了這件事。"比丘們,我允許用線縫補。" 那時,比丘們用手指塗抹眼藥,眼睛疼痛。他們向世尊報告了這件事。"比丘們,我允許使用眼藥棒。" 那時,六群比丘使用各種眼藥棒 - 金製的、銀製的。人們不滿、抱怨、批評說:"就像享受欲樂的在家人一樣。"他們向世尊報告了這件事。"比丘們,不應使用各種眼藥棒。使用者犯突吉羅罪。比丘們,我允許使用骨制的......貝殼制的眼藥棒。" 那時,眼藥棒掉在地上變得粗糙。他們向世尊報告了這件事。"比丘們,我允許使用眼藥棒盒。" 那時,比丘們用手拿著眼藥盒和眼藥棒。他們向世尊報告了這件事。"比丘們,我允許使用眼藥袋。"沒有肩帶。他們向世尊報告了這件事。"比丘們,我允許使用肩帶和繫帶。"
- Tena kho pana samayena āyasmato pilindavacchassa sīsābhitāpo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, muddhani telakanti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, natthukammanti. Natthu galati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, natthukaraṇinti.
Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā natthukaraṇiyo dhārenti – sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti, 『『seyyathāpi gihī kāmabhogino』』ti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, uccāvacā natthukaraṇī dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ…pe… saṅkhanābhimayanti. Natthuṃ visamaṃ āsiñcanti [natthu visamaṃ āsiñciyati (sī. syā.)]. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave , yamakanatthukaraṇinti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dhūmaṃ pātunti. Taññeva vaṭṭiṃ ālimpetvā pivanti , kaṇṭho dahati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dhūmanettanti.
Tena kho pana samayena chabbaggiyā bhikkhū uccāvacāni dhūmanettāni dhārenti – sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti – seyyathāpi gihī kāmabhoginoti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, uccāvacāni dhūmanettāni dhāretabbāni. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ…pe… saṅkhanābhimayanti.
Tena kho pana samayena dhūmanettāni apārutāni honti, pāṇakā pavisanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, apidhānanti.
Tena kho pana samayena bhikkhū dhūmanettāni hatthena pariharanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dhūmanettathavikanti. Ekato ghaṃsiyanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, yamakathavikanti. Aṃsabaddhako na hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, aṃsabaddhakaṃ bandhanasuttakanti.
那時,尊者毗鄰陀婆蹉頭痛。他們向世尊報告了這件事。"比丘們,我允許在頭上塗油。"油不夠有效。他們向世尊報告了這件事。"比丘們,我允許使用鼻藥。"鼻藥流出來。他們向世尊報告了這件事。"比丘們,我允許使用鼻藥管。" 那時,六群比丘使用各種鼻藥管 - 金製的、銀製的。人們不滿、抱怨、批評說:"就像享受欲樂的在家人一樣。"他們向世尊報告了這件事。"比丘們,不應使用各種鼻藥管。使用者犯突吉羅罪。比丘們,我允許使用骨制的......貝殼制的鼻藥管。"鼻藥滴得不均勻。他們向世尊報告了這件事。"比丘們,我允許使用雙管鼻藥管。"仍然不夠有效。他們向世尊報告了這件事。"比丘們,我允許吸菸。"他們直接點燃燈芯吸菸,喉嚨灼痛。他們向世尊報告了這件事。"比丘們,我允許使用煙管。" 那時,六群比丘使用各種煙管 - 金製的、銀製的。人們不滿、抱怨、批評說:"就像享受欲樂的在家人一樣。"他們向世尊報告了這件事。"比丘們,不應使用各種煙管。使用者犯突吉羅罪。比丘們,我允許使用骨制的......貝殼制的煙管。" 那時,煙管沒有蓋子,小蟲子進去了。他們向世尊報告了這件事。"比丘們,我允許使用蓋子。" 那時,比丘們用手拿著煙管。他們向世尊報告了這件事。"比丘們,我允許使用煙管袋。"煙管互相摩擦。他們向世尊報告了這件事。"比丘們,我允許使用雙層袋。"沒有肩帶。他們向世尊報告了這件事。"比丘們,我允許使用肩帶和繫帶。"
- Tena kho pana samayena āyasmato pilindavacchassa vātābādho hoti. Vejjā evamāhaṃsu – 『『telaṃ pacitabba』』nti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, telapākanti. Tasmiṃ kho pana telapāke majjaṃ pakkhipitabbaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, telapāke majjaṃ pakkhipitunti.
Tena kho pana samayena chabbaggiyā bhikkhū atipakkhittamajjāni [atikhittamajjāni (ka.)] telāni pacanti, tāni pivitvā majjanti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, atipakkhittamajjaṃ telaṃ pātabbaṃ. Yo piveyya, yathādhammo kāretabbo. Anujānāmi, bhikkhave, yasmiṃ telapāke majjassa na vaṇṇo na gandho na raso paññāyati, evarūpaṃ majjapakkhittaṃ telaṃ pātunti.
Tena kho pana samayena bhikkhūnaṃ bahuṃ atipakkhittamajjaṃ telaṃ pakkaṃ hoti. Atha kho bhikkhūnaṃ etadahosi – 『『kathaṃ nu kho atipakkhittamajje tele paṭipajjitabba』』nti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, abbhañjanaṃ adhiṭṭhātunti.
Tena kho pana samayena āyasmato pilindavacchassa bahutaraṃ telaṃ pakkaṃ hoti, telabhājanaṃ na vijjati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, tīṇi tumbāni – lohatumbaṃ, kaṭṭhatumbaṃ, phalatumbanti.
Tena kho pana samayena āyasmato pilindavacchassa aṅgavāto hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sedakammanti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sambhārasedanti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, mahāsedanti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, bhaṅgodakanti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, udakakoṭṭhakanti.
Tena kho pana samayena āyasmato pilindavacchassa pabbavāto hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, lohitaṃ mocetunti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, lohitaṃ mocetvā visāṇena gāhetunti [gahetunti (sī. syā.)].
Tena kho pana samayena āyasmato pilindavacchassa pādā phalitā [phālitā (ka.)] honti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, pādabbhañjananti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, pajjaṃ abhisaṅkharitunti.
Tena kho pana samayena aññatarassa bhikkhuno gaṇḍābādho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, satthakammanti. Kasāvodakena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, kasāvodakanti. Tilakakkena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, tilakakkanti. Kabaḷikāya attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, kabaḷikanti. Vaṇabandhanacoḷena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, vaṇabandhanacoḷanti. Vaṇo kaṇḍuvati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sāsapakuṭṭena [sāsapakuḍḍena (sī. syā.)] phositunti. Vaṇo kilijjittha. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi , bhikkhave, dhūmaṃ kātunti. Vaḍḍhamaṃsaṃ vuṭṭhāti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, loṇasakkharikāya chinditunti. Vaṇo na ruhati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, vaṇatelanti. Telaṃ galati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi , bhikkhave, vikāsikaṃ sabbaṃ vaṇapaṭikammanti.
那時,尊者毗鄰陀婆蹉患有風病。醫生說:"應該煮油。"他們向世尊報告了這件事。"比丘們,我允許煮油。"在煮油時需要加入酒。他們向世尊報告了這件事。"比丘們,我允許在煮油時加入酒。" 那時,六群比丘煮油時加入過多的酒,喝了之後醉了。他們向世尊報告了這件事。"比丘們,不應喝加入過多酒的油。喝了的人應該按照法律處置。比丘們,我允許喝那種加入酒後看不出顏色、氣味、味道的油。" 那時,比丘們煮了很多加入過多酒的油。比丘們想:"應該如何處理加入過多酒的油呢?"他們向世尊報告了這件事。"比丘們,我允許將其作為塗抹用油。" 那時,尊者毗鄰陀婆蹉煮了很多油,但沒有油容器。他們向世尊報告了這件事。"比丘們,我允許三種容器 - 金屬容器、木製容器、果殼容器。" 那時,尊者毗鄰陀婆蹉患有肢體風病。他們向世尊報告了這件事。"比丘們,我允許蒸汽浴。"不夠有效。他們向世尊報告了這件事。"比丘們,我允許混合蒸汽浴。"不夠有效。他們向世尊報告了這件事。"比丘們,我允許大蒸汽浴。"不夠有效。他們向世尊報告了這件事。"比丘們,我允許大麻水浴。"不夠有效。他們向世尊報告了這件事。"比丘們,我允許熱水浴。" 那時,尊者毗鄰陀婆蹉患有關節風病。他們向世尊報告了這件事。"比丘們,我允許放血。"不夠有效。他們向世尊報告了這件事。"比丘們,我允許放血後用角吸。" 那時,尊者毗鄰陀婆蹉的腳裂開了。他們向世尊報告了這件事。"比丘們,我允許涂腳油。"不夠有效。他們向世尊報告了這件事。"比丘們,我允許調製足部藥膏。" 那時,一位比丘患有瘡病。他們向世尊報告了這件事。"比丘們,我允許手術。"需要藥水。他們向世尊報告了這件事。"比丘們,我允許使用藥水。"需要芝麻糊。他們向世尊報告了這件事。"比丘們,我允許使用芝麻糊。"需要敷藥。他們向世尊報告了這件事。"比丘們,我允許使用敷藥。"需要包紮傷口的布。他們向世尊報告了這件事。"比丘們,我允許使用包紮傷口的布。"傷口發癢。他們向世尊報告了這件事。"比丘們,我允許用芥子粉撒。"傷口發臭。他們向世尊報告了這件事。"比丘們,我允許燻煙。"長出多餘的肉。他們向世尊報告了這件事。"比丘們,我允許用鹽晶切除。"傷口不癒合。他們向世尊報告了這件事。"比丘們,我允許使用傷口
- Tena kho pana samayena aññataro bhikkhu ahinā daṭṭho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, cattāri mahāvikaṭāni dātuṃ – gūthaṃ, muttaṃ, chārikaṃ, mattikanti. Atha kho bhikkhūnaṃ etadahosi – 『『appaṭiggahitāni nu kho udāhu paṭiggahetabbānī』』ti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sati kappiyakārake paṭiggahāpetuṃ, asati kappiyakārake sāmaṃ gahetvā paribhuñjitunti.
Tena kho pana samayena aññatarena bhikkhunā visaṃ pītaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave gūthaṃ pāyetunti. Atha kho bhikkhūnaṃ etadahosi – 『『appaṭiggahitaṃ nu kho udāhu paṭiggahetabbo』』ti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, yaṃ karonto paṭiggaṇhāti, sveva paṭiggaho kato, na puna [kato pana (?)] paṭiggahetabboti.
- Tena kho pana samayena aññatarassa bhikkhuno gharadinnakābādho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sītāloḷiṃ pāyetunti.
Tena kho pana samayena aññataro bhikkhu duṭṭhagahaṇiko hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, āmisakhāraṃ pāyetunti.
Tena kho pana samayena aññatarassa bhikkhuno paṇḍurogābādho hoti. Bhagavato etamatthaṃ ārocesuṃ . Anujānāmi, bhikkhave, muttaharītakaṃ pāyetunti.
Tena kho pana samayena aññatarassa bhikkhuno chavidosābādho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, gandhālepaṃ kātunti.
Tena kho pana samayena aññataro bhikkhu abhisannakāyo hoti. Bhagavato etamatthaṃ ārocesuṃ . Anujānāmi, bhikkhave, virecanaṃ pātunti. Acchakañjiyā attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, acchakañjinti. Akaṭayūsena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, akaṭayūsanti. Kaṭākaṭena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, kaṭākaṭanti. Paṭicchādanīyena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, paṭicchādanīyanti.
Mūlādibhesajjakathā niṭṭhitā.
- Pilindavacchavatthu
那時,一位比丘被蛇咬了。他們向世尊報告了這件事。"比丘們,我允許給予四種大藥 - 糞便、尿液、灰和泥土。"比丘們想:"這些是否應該接受還是不接受呢?"他們向世尊報告了這件事。"比丘們,如果有合適的人,就讓他接受;如果沒有合適的人,就自己拿來使用。" 那時,一位比丘喝了毒藥。他們向世尊報告了這件事。"比丘們,我允許讓他喝糞便。"比丘們想:"這是否應該接受還是不接受呢?"他們向世尊報告了這件事。"比丘們,當他正在做時就是接受了,不需要再次接受。" 那時,一位比丘患有家庭引起的疾病。他們向世尊報告了這件事。"比丘們,我允許讓他喝冷水混合物。" 那時,一位比丘患有消化不良。他們向世尊報告了這件事。"比丘們,我允許讓他喝食物堿液。" 那時,一位比丘患有黃疸病。他們向世尊報告了這件事。"比丘們,我允許讓他喝尿和訶子混合物。" 那時,一位比丘患有面板病。他們向世尊報告了這件事。"比丘們,我允許使用香膏。" 那時,一位比丘身體浮腫。他們向世尊報告了這件事。"比丘們,我允許喝瀉藥。"需要清湯。他們向世尊報告了這件事。"比丘們,我允許使用清湯。"需要未煮的湯。他們向世尊報告了這件事。"比丘們,我允許使用未煮的湯。"需要半煮的湯。他們向世尊報告了這件事。"比丘們,我允許使用半煮的湯。"需要覆蓋物。他們向世尊報告了這件事。"比丘們,我允許使用覆蓋物。" 根等藥品的故事結束。 毗鄰陀婆蹉的故事
270.[idaṃ vatthu pārā. 618 ādayo] Tena kho pana samayena āyasmā pilindavaccho rājagahe pabbhāraṃ sodhāpeti leṇaṃ kattukāmo. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindavaccho tenupasaṅkami, upasaṅkamitvā āyasmantaṃ pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ pilindavacchaṃ etadavoca – 『『kiṃ, bhante, thero kārāpetī』』ti? 『『Pabbhāraṃ, mahārāja, sodhāpemi, leṇaṃ kattukāmo』』ti. 『『Attho, bhante, ayyassa ārāmikenā』』ti? 『『Na kho, mahārāja, bhagavatā ārāmiko anuññāto』』ti. 『『Tena hi, bhante, bhagavantaṃ paṭipucchitvā mama āroceyyāthā』』ti. 『Evaṃ, mahārājā』ti kho āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa paccassosi. Atha kho āyasmā pilindavaccho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi, samādapesi, samuttejesi, sampahaṃsesi. Atha kho rājā māgadho seniyo bimbisāro āyasmatā pilindavacchena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā āyasmantaṃ pilindavacchaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho āyasmā pilindavaccho bhagavato santike dūtaṃ pāhesi – 『『rājā, bhante, māgadho seniyo bimbisāro ārāmikaṃ dātukāmo. Kathaṃ nu kho, bhante, mayā paṭipajjitabba』』nti? Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, ārāmika』』nti. Dutiyampi kho rājā māgadho seniyo bimbisāro yenāyasmā pilindavaccho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ pilindavacchaṃ etadavoca – 『『anuññāto, bhante, bhagavatā ārāmiko』』ti? 『『Evaṃ, mahārājā』』ti. 『『Tena hi, bhante, ayyassa ārāmikaṃ dammī』』ti. Atha kho rājā māgadho seniyo bimbisāro āyasmato pilindavacchassa ārāmikaṃ paṭissutvā, vissaritvā, cirena satiṃ paṭilabhitvā, aññataraṃ sabbatthakaṃ mahāmattaṃ āmantesi – 『『yo mayā, bhaṇe, ayyassa ārāmiko paṭissuto, dinno so ārāmiko』』ti? 『『Na kho, deva, ayyassa ārāmiko dinno』』ti. 『『Kīva ciraṃ nu kho, bhaṇe, ito [ito ratti (syā.)] hi taṃ hotī』』ti? Atha kho so mahāmatto rattiyo gaṇetvā [vigaṇetvā (sī.)] rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca – 『『pañca, deva, rattisatānī』』ti. Tena hi, bhaṇe, ayyassa pañca ārāmikasatāni dehīti. 『『Evaṃ, devā』』ti kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa paṭissutvā āyasmato pilindavacchassa pañca ārāmikasatāni pādāsi, pāṭiyekko gāmo nivisi. 『Ārāmikagāmakoti』pi naṃ āhaṃsu , 『pilindagāmako』tipi naṃ āhaṃsu.
那時,尊者毗鄰陀婆蹉在王舍城清理山坡,想要建造一個洞窟。摩揭陀國王頻毗娑羅來到尊者毗鄰陀婆蹉那裡,向他問候後坐在一旁。坐下後,摩揭陀國王頻毗娑羅對尊者毗鄰陀婆蹉說:"尊者,長老在做什麼?""大王,我在清理山坡,想要建造一個洞窟。""尊者,您需要一個園丁嗎?""大王,世尊沒有允許園丁。""那麼,尊者,請詢問世尊后告訴我。""好的,大王。"尊者毗鄰陀婆蹉答應了摩揭陀國王頻毗娑羅。然後尊者毗鄰陀婆蹉向摩揭陀國王頻毗娑羅說法,開示,鼓勵,使他歡喜。摩揭陀國王頻毗娑羅聽了尊者毗鄰陀婆蹉的說法,受到開示,鼓勵,變得歡喜,從座位上起身,向尊者毗鄰陀婆蹉行禮,右繞后離開。 然後尊者毗鄰陀婆蹉派人向世尊報告:"世尊,摩揭陀國王頻毗娑羅想要給予園丁。世尊,我應該如何處理?"於是世尊以此因緣、以此場合對比丘們說法,然後告訴比丘們:"比丘們,我允許園丁。"摩揭陀國王頻毗娑羅第二次來到尊者毗鄰陀婆蹉那裡,向他問候後坐在一旁。坐下後,摩揭陀國王頻毗娑羅對尊者毗鄰陀婆蹉說:"尊者,世尊允許園丁了嗎?""是的,大王。""那麼,尊者,我給您一個園丁。"摩揭陀國王頻毗娑羅答應給尊者毗鄰陀婆蹉一個園丁后,忘記了,很久以後才想起來,就叫來一位負責一切事務的大臣說:"喂,我答應給尊者的園丁給了嗎?""陛下,沒有給尊者園丁。""喂,這是多久以前的事了?"那位大臣數了夜晚后對摩揭陀國王頻毗娑羅說:"陛下,五百夜了。""那麼,喂,給尊者五百個園丁。""遵命,陛下。"那位大臣答應了摩揭陀國王頻毗娑羅,給了尊者毗鄰陀婆蹉五百個園丁,一個獨立的村莊形成了。人們稱之為"園丁村",也稱之為"毗鄰陀村"。
- Tena kho pana samayena āyasmā pilindavaccho tasmiṃ gāmake kulūpako hoti. Atha kho āyasmā pilindavaccho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya pilindagāmaṃ piṇḍāya pāvisi. Tena kho pana samayena tasmiṃ gāmake ussavo hoti. Dārakā alaṅkatā mālākitā kīḷanti. Atha kho āyasmā pilindavaccho pilindagāmake sapadānaṃ piṇḍāya caramāno yena aññatarassa ārāmikassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Tena kho pana samayena tassā ārāmikiniyā dhītā aññe dārake alaṅkate mālākite passitvā rodati – 『mālaṃ me detha, alaṅkāraṃ me dethā』ti. Atha kho āyasmā pilindavaccho taṃ ārāmikiniṃ etadavoca – 『『kissāyaṃ dārikā rodatī』』ti? 『『Ayaṃ, bhante, dārikā aññe dārake alaṅkate mālākite passitvā rodati – 『mālaṃ me detha, alaṅkāraṃ me dethā』ti. Kuto amhākaṃ duggatānaṃ mālā, kuto alaṅkāro』』ti? Atha kho āyasmā pilindavaccho aññataraṃ tiṇaṇḍupakaṃ gahetvā taṃ ārāmikiniṃ etadavoca – 『『handimaṃ tiṇaṇḍupakaṃ tassā dārikāya sīse paṭimuñcā』』ti. Atha kho sā ārāmikinī taṃ tiṇaṇḍupakaṃ gahetvā tassā dārikāya sīse paṭimuñci. Sā ahosi suvaṇṇamālā abhirūpā, dassanīyā, pāsādikā; natthi tādisā raññopi antepure suvaṇṇamālā. Manussā rañño māgadhassa seniyassa bimbisārassa ārocesuṃ – 『『amukassa, deva, ārāmikassa ghare suvaṇṇamālā abhirūpā, dassanīyā, pāsādikā; natthi tādisā devassapi antepure suvaṇṇamālā; kuto tassa duggatassa? Nissaṃsayaṃ corikāya ābhatā』』ti.
Atha kho rājā māgadho seniyo bimbisāro taṃ ārāmikakulaṃ bandhāpesi. Dutiyampi kho āyasmā pilindavaccho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya pilindagāmaṃ piṇḍāya pāvisi. Pilindagāmake sapadānaṃ piṇḍāya caramāno yena tassa ārāmikassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paṭivissake pucchi – 『『kahaṃ imaṃ ārāmikakulaṃ gata』』nti? 『『Etissā, bhante, suvaṇṇamālāya kāraṇā raññā bandhāpita』』nti. Atha kho āyasmā pilindavaccho yena rañño māgadhassa seniyassa bimbisārassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindavaccho tenupasaṅkami, upasaṅkamitvā āyasmantaṃ pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ āyasmā pilindavaccho etadavoca – 『『kissa, mahārāja, ārāmikakulaṃ bandhāpita』』nti? 『『Tassa, bhante, ārāmikassa ghare suvaṇṇamālā abhirūpā, dassanīyā, pāsādikā; natthi tādisā amhākampi antepure suvaṇṇamālā; kuto tassa duggatassa? Nissaṃsayaṃ corikāya ābhatā』』ti. Atha kho āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṃ suvaṇṇanti adhimucci; so ahosi sabbasovaṇṇamayo. 『『Idaṃ pana te, mahārāja, tāva bahuṃ suvaṇṇaṃ kuto』』ti? 『Aññātaṃ, bhante, ayyasseveso iddhānubhāvo』ti taṃ ārāmikakulaṃ muñcāpesi.
那時,尊者毗鄰陀婆蹉是那個村莊的常客。一天早晨,尊者毗鄰陀婆蹉穿好衣服,拿著缽和袈裟,進入毗鄰陀村化緣。那時,村裡正在舉行節日。孩子們裝扮得漂漂亮亮,戴著花環在玩耍。尊者毗鄰陀婆蹉在毗鄰陀村挨家挨戶化緣,來到一個園丁的家,坐在準備好的座位上。那時,那個園丁的女兒看到其他孩子裝扮漂亮戴著花環,就哭了起來,說:"給我花環,給我裝飾品。"尊者毗鄰陀婆蹉問那個女園丁:"這個小女孩為什麼哭?""尊者,這個小女孩看到其他孩子裝扮漂亮戴著花環,就哭著說'給我花環,給我裝飾品'。我們這些窮人哪裡有花環,哪裡有裝飾品呢?"於是尊者毗鄰陀婆蹉拿起一把草,對那個女園丁說:"來,把這把草戴在小女孩的頭上。"那個女園丁拿起那把草,戴在小女孩的頭上。它變成了一個美麗、漂亮、悅目的金花環;就連國王的後宮里也沒有這樣的金花環。人們向摩揭陀國王頻毗娑羅報告:"陛下,某個園丁家裡有一個美麗、漂亮、悅目的金花環;就連陛下的後宮里也沒有這樣的金花環。這個窮人怎麼會有呢?肯定是偷來的。" 於是摩揭陀國王頻毗娑羅下令逮捕了那個園丁一家。第二天早晨,尊者毗鄰陀婆蹉又穿好衣服,拿著缽和袈裟,進入毗鄰陀村化緣。他在毗鄰陀村挨家挨戶化緣,來到那個園丁的家,問鄰居:"這個園丁一家去哪裡了?""尊者,因為那個金花環的緣故,他們被國王逮捕了。"於是尊者毗鄰陀婆蹉來到摩揭陀國王頻毗娑羅的住處,坐在準備好的座位上。摩揭陀國王頻毗娑羅來到尊者毗鄰陀婆蹉那裡,向他問候後坐在一旁。尊者毗鄰陀婆蹉對坐在一旁的摩揭陀國王頻毗娑羅說:"大王,為什麼逮捕那個園丁一家?""尊者,那個園丁家裡有一個美麗、漂亮、悅目的金花環;就連我們的後宮里也沒有這樣的金花環。這個窮人怎麼會有呢?肯定是偷來的。"於是尊者毗鄰陀婆蹉決定讓摩揭陀國王頻毗娑羅的宮殿變成金的;整個宮殿都變成了金的。"大王,你這麼多金子是從哪裡來的?""我明白了,尊者,這是尊者的神通力。"他釋放了那個園丁一家。
Manussā 『『ayyena kira pilindavacchena sarājikāya parisāya uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassita』』nti attamanā abhippasannā āyasmato pilindavacchassa pañca bhesajjāni abhihariṃsu, seyyathidaṃ – sappiṃ, navanītaṃ, telaṃ, madhuṃ [sappi navanītaṃ telaṃ madhu (ka.)], phāṇitaṃ. Pakatiyāpi ca āyasmā pilindavaccho lābhī hoti pañcannaṃ bhesajjānaṃ; laddhaṃ laddhaṃ parisāya vissajjeti. Parisā cassa hoti bāhullikā; laddhaṃ laddhaṃ kolambepi [koḷumbepi (ka.)], ghaṭepi, pūretvā paṭisāmeti; parissāvanānipi, thavikāyopi, pūretvā vātapānesu laggeti. Tāni olīnavilīnāni tiṭṭhanti. Undūrehipi vihārā okiṇṇavikiṇṇā honti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – 『『antokoṭṭhāgārikā ime samaṇā sakyaputtiyā , seyyathāpi rājā māgadho seniyo bimbisāro』』ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā, te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma bhikkhū evarūpāya bāhullāya cetessantī』』ti. Atha kho te bhikkhū te anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… 『『saccaṃ kira, bhikkhave, bhikkhū evarūpāya bāhullāya cetentī』』ti? 『『Saccaṃ bhagavāti…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni, seyyathidaṃ – sappi, navanītaṃ, telaṃ, madhu, phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni. Taṃ atikkāmayato yathādhammo kāretabbo』』ti.
Pilindavacchavatthu niṭṭhitaṃ.
Bhesajjānuññātabhāṇavāro niṭṭhito paṭhamo.
-
Guḷādianujānanā
-
Atha kho bhagavā sāvatthiyaṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi. Addasā kho āyasmā kaṅkhārevato antarāmagge guḷakaraṇaṃ, okkamitvā guḷe piṭṭhampi chārikampi pakkhipante, disvāna 『『akappiyo guḷo sāmiso, na kappati guḷo vikāle paribhuñjitu』』nti kukkuccāyanto sapariso guḷaṃ na paribhuñjati. Yepissa sotabbaṃ maññanti, tepi guḷaṃ na paribhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. Kimatthāya [kimatthiyā (ka.)], bhikkhave, guḷe piṭṭhampi chārikampi pakkhipantīti? Thaddhatthāya [bandhanatthāya (sī. syā.)] bhagavāti. Sace, bhikkhave, thaddhatthāya guḷe piṭṭhampi chārikampi pakkhipanti, so ca guḷotveva saṅkhaṃ gacchati. Anujānāmi, bhikkhave, yathāsukhaṃ guḷaṃ paribhuñjitunti.
Addasā kho āyasmā kaṅkhārevato antarāmagge vacce muggaṃ jātaṃ, passitvā 『『akappiyā muggā; pakkāpi muggā jāyantīti』』 kukkuccāyanto sapariso muggaṃ na paribhuñjati. Yepissa sotabbaṃ maññanti, tepi muggaṃ na paribhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. Sace [sacepi (?)], bhikkhave, pakkāpi muggā jāyanti , anujānāmi, bhikkhave, yathāsukhaṃ muggaṃ paribhuñjitunti.
- Tena kho pana samayena aññatarassa bhikkhuno udaravātābādho hoti. So loṇasovīrakaṃ apāyi. Tassa so udaravātābādho paṭippassambhi. Bhagavato etamatthaṃ ārocesuṃ . Anujānāmi, bhikkhave, gilānassa loṇasovīrakaṃ; agilānassa udakasambhinnaṃ pānaparibhogena paribhuñjitunti.
Guḷādianujānanā niṭṭhitā.
- Antovuṭṭhādipaṭikkhepakathā
人們聽說"尊者毗鄰陀婆蹉在國王和眾人面前展示了超人的神通神蹟",感到高興和信服,給尊者毗鄰陀婆蹉帶來了五種藥品,即:酥油、生酥、油、蜂蜜、糖蜜。尊者毗鄰陀婆蹉平時就常常得到這五種藥品;他得到后就分給大眾。他的隨眾很多;得到的東西就裝滿罐子和瓶子儲存起來;還裝滿濾水袋和小袋子掛在窗戶上。這些東西變得黏糊糊的。老鼠也在精舍里到處亂跑。人們在參觀精舍時看到這種情況,就不滿、抱怨、批評說:"這些釋迦族的沙門像倉庫管理員一樣,就像摩揭陀國王頻毗娑羅一樣。"比丘們聽到人們的不滿、抱怨和批評。其中那些少欲的比丘也不滿、抱怨、批評說:"為什麼比丘們要積累這麼多東西呢?"於是那些比丘以各種方式責備后,把這件事報告給世尊......"比丘們,是真的比丘們積累這麼多東西嗎?""是真的,世尊。"......(世尊)責備后,說了法,然後告訴比丘們:"比丘們,那些生病的比丘可以服用的藥品,即酥油、生酥、油、蜂蜜、糖蜜,接受后最多可以儲存七天使用。超過這個期限的,應該按照法律處置。" 毗鄰陀婆蹉的故事結束。 允許藥品的章節結束,第一。 允許糖等 那時,世尊在舍衛城住了一段時間后,向王舍城出發遊行。尊者疑惑離婆多在路上看到人們製糖,加入麵粉和灰,看到后想:"這糖不清凈,含有食物,不應該在非時食用。"他懷著疑慮,和隨眾都不吃糖。那些認為應該聽從他的人也不吃糖。他們把這件事報告給世尊。"比丘們,他們為什麼在糖里加入麵粉和灰?"" 世尊,是爲了使糖凝固。""比丘們,如果他們爲了使糖凝固而在糖里加入麵粉和灰,那仍然被稱為糖。比丘們,我允許隨意食用糖。" 尊者疑惑離婆多在路上看到糞便中長出綠豆,看到后想:"這些綠豆不清凈;煮熟的綠豆也會發芽。"他懷著疑慮,和隨眾都不吃綠豆。那些認為應該聽從他的人也不吃綠豆。他們把這件事報告給世尊。"比丘們,即使煮熟的綠豆會發芽,我也允許隨意食用綠豆。" 那時,一位比丘患有腹脹病。他喝了鹽酸菜水。他的腹脹病就好了。他們把這件事報告給世尊。"比丘們,我允許病人喝鹽酸菜水;健康人可以用水稀釋後當飲料喝。" 允許糖等結束。 禁止室內等的故事
- Atha kho bhagavā anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhagavato udaravātābādho hoti. Atha kho āyasmā ānando – 『pubbepi bhagavato udaravātābādho tekaṭulayāguyā phāsu hotī』ti – sāmaṃ tilampi, taṇḍulampi, muggampi viññāpetvā, anto vāsetvā, anto sāmaṃ pacitvā bhagavato upanāmesi – 『『pivatu bhagavā tekaṭulayāgu』』nti. Jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti; kālaṃ viditvā pucchanti, kālaṃ viditvā na pucchanti; atthasaṃhitaṃ tathāgatā pucchanti, no anatthasaṃhitaṃ. Anatthasaṃhite setughāto tathāgatānaṃ. Dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti – dhammaṃ vā desessāma, sāvakānaṃ vā sikkhāpadaṃ paññapessāmāti. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – 『『kutāyaṃ, ānanda , yāgū』』ti? Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. Vigarahi buddho bhagavā – 『ananucchavikaṃ, ānanda, ananulomikaṃ, appatirūpaṃ, assāmaṇakaṃ, akappiyaṃ, akaraṇīyaṃ. Kathañhi nāma tvaṃ, ānanda, evarūpāya bāhullāya cetessasi. Yadapi, ānanda, anto vuṭṭhaṃ [vutthaṃ (sī. syā. ka.)] tadapi akappiyaṃ; yadapi anto pakkaṃ tadapi akappiyaṃ; yadapi sāmaṃ pakkaṃ, tadapi akappiyaṃ. Netaṃ, ānanda, appasannānaṃ vā pasādāya…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na, bhikkhave, anto vuṭṭhaṃ, anto pakkaṃ, sāmaṃ pakkaṃ paribhuñjitabbaṃ. Yo paribhuñjeya, āpatti dukkaṭassa. Anto ce, bhikkhave, vuṭṭhaṃ, anto pakkaṃ, sāmaṃ pakkaṃ tañce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭānaṃ. Anto ce, bhikkhave, vuṭṭhaṃ, anto pakkaṃ, aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Anto ce, bhikkhave, vuṭṭhaṃ, bahi pakkaṃ, sāmaṃ pakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Bahi ce, bhikkhave, vuṭṭhaṃ, anto pakkaṃ, sāmaṃ pakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Anto ce, bhikkhave, vuṭṭhaṃ, bahi pakkaṃ, aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce, bhikkhave, vuṭṭhaṃ, anto pakkaṃ, aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce, bhikkhave, vuṭṭhaṃ, bahi pakkaṃ, sāmaṃ pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce, bhikkhave, vuṭṭhaṃ, bahi pakkaṃ , aññehi pakkaṃ, tañce paribhuñjeyya, anāpattī』』』ti.
Tena kho pana samayena bhikkhū 『『bhagavatā sāmaṃpāko paṭikkhitto』』ti puna pāke kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, puna pākaṃ pacitunti.
Tena kho pana samayena rājagahaṃ dubbhikkhaṃ hoti. Manussā loṇampi, telampi, taṇḍulampi, khādanīyampi ārāmaṃ āharanti. Tāni bhikkhū bahi vāsenti; ukkapiṇḍakāpi khādanti, corāpi haranti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, anto vāsetunti. Anto vāsetvā bahi pācenti. Damakā parivārenti. Bhikkhū avissaṭṭhā paribhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, anto pacitunti. Dubbhikkhe kappiyakārakā bahutaraṃ haranti, appataraṃ bhikkhūnaṃ denti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sāmaṃ pacituṃ. Anujānāmi, bhikkhave, anto vuṭṭhaṃ, anto pakkaṃ, sāmaṃ pakkanti.
Antovuṭṭhādipaṭikkhepakathā niṭṭhitā.
- Uggahitapaṭiggahaṇā
那時,世尊逐步遊行,來到了王舍城。世尊住在王舍城的竹林栗鼠feeding ground。那時,世尊患有腹脹病。尊者阿難想:"以前世尊患腹脹病時,喝三種材料熬的粥會感到舒服。"於是他自己準備了芝麻、米和綠豆,放在室內,在室內自己煮好,拿給世尊說:"世尊請喝三種材料熬的粥。"如來知道也會問,知道也不會問;知道時機會問,知道時機不會問;如來問有意義的事,不問無意義的事。對無意義的事,如來會切斷橋樑。佛陀世尊以兩種方式詢問比丘:我們要說法,或者我們要為弟子制定學處。於是世尊問尊者阿難:"阿難,這粥是從哪裡來的?"尊者阿難就把這件事告訴了世尊。佛陀世尊責備說:"阿難,這是不適當的、不合適的、不恰當的、不像沙門的、不清凈的、不應該做的。阿難,你怎麼能積累這麼多東西呢?阿難,在室內儲存的是不清凈的;在室內煮的是不清凈的;自己煮的也是不清凈的。阿難,這不會使不信的人生信......(世尊)責備后,說了法,然後告訴比丘們:"比丘們,不應食用在室內儲存的、在室內煮的、自己煮的。食用者犯突吉羅罪。比丘們,如果在室內儲存、在室內煮、自己煮,食用者犯三突吉羅罪。比丘們,如果在室內儲存、在室內煮、他人煮,食用者犯二突吉羅罪。比丘們,如果在室內儲存、在室外煮、自己煮,食用者犯二突吉羅罪。比丘們,如果在室外儲存、在室內煮、自己煮,食用者犯二突吉羅罪。比丘們,如果在室內儲存、在室外煮、他人煮,食用者犯一突吉羅罪。比丘們,如果在室外儲存、在室內煮、他人煮,食用者犯一突吉羅罪。比丘們,如果在室外儲存、在室外煮、自己煮,食用者犯一突吉羅罪。比丘們,如果在室外儲存、在室外煮、他人煮,食用者無罪。" 那時,比丘們想:"世尊禁止自己煮",對重新煮感到疑慮。他們把這件事報告給世尊。"比丘們,我允許重新煮。" 那時,王舍城鬧饑荒。人們把鹽、油、米和食物帶到精舍來。比丘們把它們存放在室外;老鼠來吃,盜賊來偷。他們把這件事報告給世尊。"比丘們,我允許存放在室內。"存放在室內后在室外煮。馴獸師們圍觀。比丘們不放心地食用。他們把這件事報告給世尊。"比丘們,我允許在室內煮。"在饑荒時,凈人拿走更多,給比丘們更少。他們把這件事報告給世尊。"比丘們,我允許自己煮。比丘們,我允許在室內儲存的、在室內煮的、自己煮的。" 禁止室內等的故事結束。 接受所學
-
Tena kho pana samayena sambahulā bhikkhū kāsīsu vassaṃvuṭṭhā rājagahaṃ gacchantā bhagavantaṃ dassanāya antarāmagge na labhiṃsu lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ; bahuñca phalakhādanīyaṃ ahosi; kappiyakārako ca na ahosi. Atha kho te bhikkhū kilantarūpā yena rājagahaṃ veḷuvanaṃ kalandakanivāpo, yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā te bhikkhū etadavoca – 『『kacci , bhikkhave, khamanīyaṃ, kacci yāpanīyaṃ, kaccittha appakilamathena addhānaṃ āgatā; kuto ca tumhe, bhikkhave, āgacchathā』』ti? 『『Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā. Idha mayaṃ, bhante, kāsīsu vassaṃvuṭṭhā rājagahaṃ āgacchantā bhagavantaṃ dassanāya antarāmagge na labhimhā lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ; bahuñca phalakhādanīyaṃ ahosi; kappiyakārako ca na ahosi; tena mayaṃ kilantarūpā addhānaṃ āgatā』』ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, yattha phalakhādanīyaṃ passati, kappiyakārako ca na hoti, sāmaṃ gahetvā, haritvā, kappiyakārake passitvā, bhūmiyaṃ nikkhipitvā, paṭiggahāpetvā paribhuñjituṃ. Anujānāmi, bhikkhave, uggahitaṃ paṭiggahitu』』nti.
-
Tena kho pana samayena aññatarassa brāhmaṇassa navā ca tilā navañca madhu uppannā honti. Atha kho tassa brāhmaṇassa etadahosi – 『『yaṃnūnāhaṃ nave ca tile navañca madhuṃ buddhappamukhassa bhikkhusaṅghassa dadeyya』』nti. Atha kho so brāhmaṇo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ paṭisammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etadavoca – 『『adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ, saddhiṃ bhikkhusaṅghenā』』ti. Adhivāsesi bhagavā tuṇhībhāvena . Atha kho so brāhmaṇo bhagavato adhivāsanaṃ viditvā pakkāmi. Atha kho so brāhmaṇo tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – 『『kālo, bho gotama, niṭṭhitaṃ bhatta』』nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa brāhmaṇassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, saddhiṃ bhikkhusaṅghena. Atha kho so brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ brāhmaṇaṃ bhagavā dhammiyā kathāya sandassetvā, samādapetvā, samuttejetvā, sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
Atha kho tassa brāhmaṇassa acirapakkantassa bhagavato etadahosi – 『『yesaṃ kho mayā atthāya buddhappamukho bhikkhusaṅgho nimantito, 『nave ca tile navañca madhuṃ dassāmī』ti , te mayā pamuṭṭhā dātuṃ. Yaṃnūnāhaṃ nave ca tile navañca madhuṃ kolambehi ca ghaṭehi ca ārāmaṃ harāpeyya』』nti. Atha kho so brāhmaṇo nave ca tile navañca madhuṃ kolambehi ca ghaṭehi ca ārāmaṃ harāpetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etadavoca – 『『yesaṃ kho mayā, bho gotama, atthāya buddhappamukho bhikkhusaṅgho nimantito, 『nave ca tile navañca madhuṃ dassāmī』ti, te mayā pamuṭṭhā dātuṃ. Paṭiggaṇhātu me bhavaṃ gotamo nave ca tile navañca madhu』』nti. Tena hi, brāhmaṇa, bhikkhūnaṃ dehīti . Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti, paṭisaṅkhāpi paṭikkhipanti, sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti. Paṭiggaṇhatha, bhikkhave, paribhuñjatha. Anujānāmi, bhikkhave, tato nīhaṭaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitunti.
Uggahitapaṭiggahaṇā niṭṭhitā.
- Paṭiggahitādianujānanā
那時,許多比丘在迦尸國度過雨季後,前往王舍城想拜見世尊。在路上他們沒有得到足夠的粗食或精食;但有很多水果可食用,卻沒有凈人。於是這些比丘疲憊地來到王舍城竹林栗鼠feeding ground,到世尊那裡,向世尊行禮後坐在一旁。諸佛世尊慣常會與來訪的比丘們寒暄。世尊對這些比丘說:"比丘們,還好嗎?還能維持嗎?你們旅途不太勞累吧?你們從哪裡來?""世尊,還好,還能維持。世尊,我們在迦尸國度過雨季後,來王舍城想拜見世尊。在路上我們沒有得到足夠的粗食或精食;但有很多水果可食用,卻沒有凈人;所以我們疲憊地趕路來了。"於是世尊以此因緣、以此場合說了法,然後告訴比丘們:"比丘們,我允許在看到水果可食用而沒有凈人時,自己拿取,帶走,見到凈人後放在地上,讓他接受后食用。比丘們,我允許接受所學。" 那時,一位婆羅門有新的芝麻和新的蜂蜜。這位婆羅門想:"我應該把新的芝麻和新的蜂蜜供養給以佛陀為首的比丘僧團。"於是這位婆羅門來到世尊那裡,與世尊寒暄,互相問候後站在一旁。站在一旁的婆羅門對世尊說:"請喬達摩尊者接受我明天的供養,連同比丘僧團。"世尊以沉默表示接受。那位婆羅門知道世尊接受后就離開了。那位婆羅門在那天晚上過後準備了美味的硬食軟食,派人告訴世尊時間到了:"喬達摩尊者,時間到了,飯已經準備好了。"於是世尊在上午穿好衣服,拿著缽和袈裟,來到那位婆羅門的住處,坐在準備好的座位上,連同比丘僧團。那位婆羅門親手以美味的硬食軟食供養、滿足以佛陀為首的比丘僧團。世尊用完餐收起缽后,那位婆羅門坐在一旁。世尊以法語開示、教導、鼓勵、使坐在一旁的婆羅門歡喜,然後起座離開。 世尊離開不久,那位婆羅門想:"我邀請以佛陀為首的比丘僧團是爲了'我要供養新的芝麻和新的蜂蜜',但我忘了給。我應該把新的芝麻和新的蜂蜜用罐子和瓶子送到精舍去。"於是那位婆羅門把新的芝麻和新的蜂蜜用罐子和瓶子送到精舍,來到世尊那裡,站在一旁。站在一旁的婆羅門對世尊說:"喬達摩尊者,我邀請以佛陀為首的比丘僧團是爲了'我要供養新的芝麻和新的蜂蜜',但我忘了給。請喬達摩尊者接受我的新的芝麻和新的蜂蜜。""那麼,婆羅門,請給比丘們。"那時正值饑荒,比丘們即使得到一點點也表示滿足,經過考慮也會拒絕,整個僧團都已經滿足了。比丘們懷著疑慮不接受。"比丘們,請接受,請食用。比丘們,我允許已經吃完、已經滿足的人食用從那裡拿來的非剩餘食物。" 接受所學結束。 允許接受等
277.[pāci. 295] Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhākakulaṃ saṅghassatthāya khādanīyaṃ pāhesi – ayyassa upanandassa dassetvā saṅghassa dātabbanti. Tena kho pana samayena āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭho hoti . Atha kho te manussā ārāmaṃ gantvā bhikkhū pucchiṃsu – 『『kahaṃ, bhante, ayyo upanando』』ti? 『『Esāvuso, āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭho』』ti. 『『Idaṃ, bhante, khādanīyaṃ ayyassa upanandassa dassetvā saṅghassa dātabba』』nti. Bhagavato etamatthaṃ ārocesuṃ. Tena hi, bhikkhave, paṭiggahetvā nikkhipatha yāva upanando āgacchatīti. Atha kho āyasmā upanando sakyaputto purebhattaṃ kulāni payirupāsitvā divā āgacchati. Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti, paṭisaṅkhāpi paṭikkhipanti, sabbo ca saṅgho pavārito hoti, bhikkhū kukkuccāyantā na paṭiggaṇhanti. Paṭiggaṇhatha, bhikkhave, paribhuñjatha. Anujānāmi, bhikkhave, purebhattaṃ paṭiggahitaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitunti.
- Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato sāriputtassa kāyaḍāhābādho hoti. Atha kho āyasmā mahāmoggallāno yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca – 『『pubbe te, āvuso sāriputta, kāyaḍāhābādho kena phāsu hotī』』ti? 『『Bhisehi ca me, āvuso , muḷālikāhi cā』』ti. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi. Addasā kho aññataro nāgo āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ, disvāna āyasmantaṃ mahāmoggallānaṃ etadavoca – 『『etu kho, bhante, ayyo mahāmoggallāno. Svāgataṃ, bhante, ayyassa mahāmoggallānassa. Kena, bhante, ayyassa attho; kiṃ dammī』』ti? 『『Bhisehi ca me, āvuso, attho, muḷālikāhi cā』』ti. Atha kho so nāgo aññataraṃ nāgaṃ āṇāpesi – 『『tena hi, bhaṇe, ayyassa bhise ca muḷālikāyo ca yāvadatthaṃ dehī』』ti. Atha kho so nāgo mandākiniṃ pokkharaṇiṃ ogāhetvā, soṇḍāya bhisañca muḷālikañca abbāhitvā, suvikkhālitaṃ vikkhāletvā, bhaṇḍikaṃ bandhitvā yenāyasmā mahāmoggallāno tenupasaṅkami. Atha kho āyasmā mahāmoggallāno – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi. Sopi kho nāgo mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi. Atha kho so nāgo āyasmato mahāmoggallānassa bhise ca muḷālikāyo ca paṭiggahāpetvā jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi. Atha kho āyasmā mahāmoggallāno āyasmato sāriputtassa bhise ca muḷālikāyo ca upanāmesi. Atha kho āyasmato sāriputtassa bhise ca muḷālikāyo ca bhuttassa kāyaḍāhābādho paṭippassambhi. Bahū bhisā ca muḷālikāyo ca avasiṭṭhā honti. Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti, paṭisaṅkhāpi paṭikkhipanti, sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti. Paṭiggaṇhatha, bhikkhave, paribhuñjatha. Anujānāmi, bhikkhave, vanaṭṭhaṃ pokkharaṭṭhaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitunti.
Tena kho pana samayena sāvatthiyaṃ bahuṃ phalakhādanīyaṃ uppannaṃ hoti, kappiyakārako ca na hoti. Bhikkhū kukkuccāyantā phalaṃ na paribhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, abījaṃ nibbattabījaṃ [nibbaṭṭabījaṃ (sī.), nibbaṭabījaṃ (syā.), nippaṭṭabījaṃ (ka.)] akatakappaṃ phalaṃ paribhuñjitunti.
Paṭiggahitādi anujānanā niṭṭhitā.
- Satthakammapaṭikkhepakathā
那時,尊者優波難陀釋迦子的護持家庭為僧團送來食物,說:"請先給優波難陀尊者看后再給僧團。"當時尊者優波難陀釋迦子已經進村托缽去了。那些人來到精舍問比丘們:"尊者們,優波難陀尊者在哪裡?""朋友們,尊者優波難陀釋迦子已經進村托缽去了。""尊者們,這些食物請先給優波難陀尊者看后再給僧團。"他們把這件事報告給世尊。"那麼,比丘們,請接受並儲存直到優波難陀回來。"然後尊者優波難陀釋迦子在上午拜訪了幾戶人家后才回來。那時正值饑荒,比丘們即使得到一點點也表示滿足,經過考慮也會拒絕,整個僧團都已經滿足了。比丘們懷著疑慮不接受。"比丘們,請接受,請食用。比丘們,我允許已經吃完、已經滿足的人食用在上午接受的非剩餘食物。" 那時,世尊在王舍城住了一段時間后,向舍衛城出發遊行。逐步遊行,來到了舍衛城。世尊住在舍衛城祇樹給孤獨園。那時,尊者舍利弗患有身體發熱的病。尊者大目犍連來到尊者舍利弗那裡,問道:"朋友舍利弗,以前你患身體發熱的病時,用什麼會感到舒服?""朋友,蓮藕和蓮根。"於是尊者大目犍連就像強壯的人伸直彎曲的手臂或彎曲伸直的手臂一樣,在祇園消失,出現在曼陀基尼蓮池岸邊。一條龍看到尊者大目犍連遠遠走來,對他說:"尊者,請大目犍連尊者來。歡迎,尊者大目犍連。尊者需要什麼?我給您什麼?""朋友,我需要蓮藕和蓮根。"於是那條龍命令另一條龍:"那麼,請給尊者足夠的蓮藕和蓮根。"那條龍潛入曼陀基尼蓮池,用鼻子拔出蓮藕和蓮根,洗得乾乾淨淨,捆成一包,來到尊者大目犍連那裡。然後尊者大目犍連就像強壯的人伸直彎曲的手臂或彎曲伸直的手臂一樣,在曼陀基尼蓮池岸邊消失,出現在祇園。那條龍也在曼陀基尼蓮池岸邊消失,出現在祇園。那條龍讓尊者大目犍連線受蓮藕和蓮根后,在祇園消失,出現在曼陀基尼蓮池岸邊。然後尊者大目犍連把蓮藕和蓮根給了尊者舍利弗。尊者舍利弗吃了蓮藕和蓮根后,身體發熱的病就好了。還剩下很多蓮藕和蓮根。那時正值饑荒,比丘們即使得到一點點也表示滿足,經過考慮也會拒絕,整個僧團都已經滿足了。比丘們懷著疑慮不接受。"比丘們,請接受,請食用。比丘們,我允許已經吃完、已經滿足的人食用森林和水中生長的非剩餘食物。" 那時,舍衛城出產了很多水果可食用,但沒有凈人。比丘們懷著疑慮不吃水果。他們把這件事報告給世尊。"比丘們,我允許食用無種子、種
- Atha kho bhagavā sāvatthiyaṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aññatarassa bhikkhuno bhagandalābādho hoti. Ākāsagotto vejjo satthakammaṃ karoti. Atha kho bhagavā senāsanacārikaṃ āhiṇḍanto yena tassa bhikkhuno vihāro tenupasaṅkami. Addasā kho ākāsagotto vejjo bhagavantaṃ dūratova āgacchantaṃ, disvāna bhagavantaṃ etadavoca – 『『āgacchatu bhavaṃ gotamo, imassa bhikkhuno vaccamaggaṃ passatu, seyyathāpi godhāmukha』』nti . Atha kho bhagavā – 『『so maṃ khvāyaṃ moghapuriso uppaṇḍetī』』ti – tatova paṭinivattitvā, etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā, bhikkhū paṭipucchi – 『『atthi kira, bhikkhave, amukasmiṃ vihāre bhikkhu gilāno』』ti? 『『Atthi bhagavā』』ti. 『『Kiṃ tassa, bhikkhave, bhikkhuno ābādho』』ti? 『『Tassa, bhante, āyasmato bhagandalābādho, ākāsagotto vejjo satthakammaṃ karotī』』ti. Vigarahi buddho bhagavā – 『『ananucchavikaṃ, bhikkhave, tassa moghapurisassa, ananulomikaṃ, appatirūpaṃ, assāmaṇakaṃ, akappiyaṃ, akaraṇīyaṃ. Kathañhi nāma so, bhikkhave, moghapuriso sambādhe satthakammaṃ kārāpessati. Sambādhe, bhikkhave, sukhumā chavi, duropayo vaṇo , dupparihāraṃ satthaṃ. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na, bhikkhave, sambādhe satthakammaṃ kārāpetabbaṃ. Yo kārāpeyya, āpatti thullaccayassā』』ti.
Tena kho pana samayena chabbaggiyā bhikkhū – bhagavatā satthakammaṃ paṭikkhittanti – vatthikammaṃ kārāpenti. Ye te bhikkhū appicchā, te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma chabbaggiyā bhikkhū vatthikammaṃ kārāpessantī』』ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. 『『Saccaṃ kira, bhikkhave, chabbaggiyā bhikkhū vatthikammaṃ kārāpentī』』ti? 『『Saccaṃ bhagavā』』ti…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na, bhikkhave, sambādhassa sāmantā dvaṅgulā satthakammaṃ vā vatthikammaṃ vā kārāpetabbaṃ. Yo kārāpeyya, āpatti thullaccayassā』』ti.
Satthakammapaṭikkhepakathā niṭṭhitā.
- Manussamaṃsapaṭikkhepakathā
這時,世尊在舍衛城隨意住了一段時間后,向王舍城方向遊行而去。他逐步遊行,最後到達了王舍城。在那裡,世尊住在王舍城的竹林松鼠feeding處。當時,有一位比丘患了痔瘡病。空出身醫生正在為他做手術。這時,世尊在巡視住處時來到了那位比丘的住處。空出身醫生遠遠地看到世尊走來,看到后對世尊說:"請尊敬的喬達摩來看看這位比丘的肛門,就像蜥蜴的嘴一樣。"這時世尊心想:"這個愚人在嘲笑我",就從那裡轉身回去,以此因緣、以此事由召集比丘僧團,詢問比丘們:"比丘們,聽說在某處住所有一位生病的比丘,是嗎?""是的,世尊。""比丘們,那位比丘患的是什麼病?""尊者,那位尊者患的是痔瘡病,空出身醫生正在為他做手術。"佛陀世尊呵責道:"比丘們,那個愚人的行為不適當,不相應,不恰當,非沙門所為,不允許,不應該做。比丘們,為什麼那個愚人會在私處做手術呢?比丘們,私處的面板很細嫩,傷口難以癒合,刀具難以操控。比丘們,這不會使不信者生起信心……"呵責后……作了法說后告訴比丘們:"比丘們,不應在私處做手術。誰做了,犯偷蘭遮罪。" 當時,六群比丘想:"世尊禁止了手術",就讓人做灌洗。那些少欲的比丘們抱怨、批評、傳播說:"為什麼六群比丘會讓人做灌洗呢?"於是那些比丘們把這件事告訴了世尊。"比丘們,六群比丘真的讓人做灌洗嗎?""是的,世尊。"……呵責后,作了法說,告訴比丘們:"比丘們,不應在私處周圍兩指寬的範圍內做手術或灌洗。誰做了,犯偷蘭遮罪。" 禁止手術的故事結束。 禁止人肉的故事
- Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena bārāṇasī tadavasari. Tatra sudaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tena kho pana samayena bārāṇasiyaṃ suppiyo ca upāsako suppiyā ca upāsikā ubhatopasannā honti, dāyakā, kārakā, saṅghupaṭṭhākā. Atha kho suppiyā upāsikā ārāmaṃ gantvā vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā bhikkhū pucchati – 『『ko, bhante, gilāno, kassa kiṃ āhariyatū』』ti? Tena kho pana samayena aññatarena bhikkhunā virecanaṃ pītaṃ hoti. Atha kho so bhikkhu suppiyaṃ upāsikaṃ etadavoca – 『『mayā kho, bhagini, virecanaṃ pītaṃ. Attho me paṭicchādanīyenā』』ti. 『『Suṭṭhu, ayya, āhariyissatī』』ti gharaṃ gantvā antevāsiṃ āṇāpesi – 『『gaccha, bhaṇe, pavattamaṃsaṃ jānāhī』』ti. Evaṃ, ayyeti kho so puriso suppiyāya upāsikāya paṭissuṇitvā kevalakappaṃ bārāṇasiṃ āhiṇḍanto na addasa pavattamaṃsaṃ. Atha kho so puriso yena suppiyā upāsikā tenupasaṅkami, upasaṅkamitvā suppiyaṃ upāsikaṃ etadavoca – 『『natthayye pavattamaṃsaṃ. Māghāto ajjā』』ti. Atha kho suppiyāya upāsikāya etadahosi – 『『tassa kho gilānassa bhikkhuno paṭicchādanīyaṃ alabhantassa ābādho vā abhivaḍḍhissati, kālaṅkiriyā vā bhavissati. Na kho metaṃ patirūpaṃ yāhaṃ paṭissuṇitvā na harāpeyya』』nti. Potthanikaṃ gahetvā ūrumaṃsaṃ ukkantitvā dāsiyā adāsi – 『『handa, je, imaṃ maṃsaṃ sampādetvā amukasmiṃ vihāre bhikkhu gilāno, tassa dajjāhi. Yo ca maṃ pucchati, 『gilānā』ti paṭivedehī』』ti. Uttarāsaṅgena ūruṃ veṭhetvā ovarakaṃ pavisitvā mañcake nipajji. Atha kho suppiyo upāsako gharaṃ gantvā dāsiṃ pucchi – 『『kahaṃ suppiyā』』ti? 『『Esāyya ovarake nipannā』』ti. Atha kho suppiyo upāsako yena suppiyā upāsikā tenupasaṅkami, upasaṅkamitvā suppiyaṃ upāsikaṃ etadavoca – 『『kissa nipannāsī』』ti? 『『Gilānāmhī』』ti. 『『Kiṃ te ābādho』』ti? Atha kho suppiyā upāsikā suppiyassa upāsakassa etamatthaṃ ārocesi. Atha kho suppiyo upāsako – acchariyaṃ vata bho! Abbhutaṃ vata bho! Yāva saddhāyaṃ suppiyā pasannā, yatra hi nāma attanopi maṃsāni pariccattāni! Kimpimāya [kiṃ panimāya (sī. syā.)] aññaṃ kiñci adeyyaṃ bhavissatīti – haṭṭho udaggo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho suppiyo upāsako bhagavantaṃ etadavoca – 『『adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ, saddhiṃ bhikkhusaṅghenā』』ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho suppiyo upāsako bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho suppiyo upāsako tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – 『『kālo, bhante, niṭṭhitaṃ bhatta』』nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena suppiyassa upāsakassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, saddhiṃ bhikkhusaṅghena . Atha kho suppiyo upāsako yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho suppiyaṃ upāsakaṃ bhagavā etadavoca – 『『kahaṃ suppiyā』』ti? 『『Gilānā bhagavā』』ti. 『『Tena hi āgacchatū』』ti. 『『Na bhagavā ussahatī』』ti. 『『Tena hi pariggahetvāpi ānethā』』ti. Atha kho suppiyo upāsako suppiyaṃ upāsikaṃ pariggahetvā ānesi. Tassā, saha dassanena bhagavato, tāva mahāvaṇo ruḷaho ahosi, succhavilomajāto. Atha kho suppiyo ca upāsako suppiyā ca upāsikā – 『『acchariyaṃ vata bho! Abbhutaṃ vata bho! Tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma saha dassanena bhagavato tāva mahāvaṇo ruḷaho bhavissati, succhavilomajāto』』ti – haṭṭhā udaggā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdiṃsu. Atha kho bhagavā suppiyañca upāsakaṃ suppiyañca upāsikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
這時,世尊在王舍城隨意住了一段時間后,向波羅奈(現在的瓦拉納西)方向而去。他逐步遊行,最後到達了波羅奈。在那裡,世尊住在波羅奈的仙人落處鹿野苑。當時,在波羅奈有蘇毗優優婆塞和蘇毗優優婆夷,兩人都是信徒,是施主,是行善者,是僧團的護持者。這時,蘇毗優優婆夷去了精舍,從一個住處到另一個住處,從一個院落到另一個院落,詢問比丘們:"尊者,誰生病了?需要帶什麼來?"當時,有一位比丘服用了瀉藥。於是那位比丘對蘇毗優優婆夷說:"姐妹,我服用了瀉藥。我需要一些覆蓋物。"(蘇毗優優婆夷說)"好的,尊者,我會帶來的。"她回到家后吩咐僕人:"去,看看有沒有現成的肉。"那個人回答蘇毗優優婆夷說:"是,夫人。"然後他在整個波羅奈城裡轉了一圈,卻找不到現成的肉。於是那個人回到蘇毗優優婆夷那裡,對她說:"夫人,沒有現成的肉。今天是禁屠日。"這時蘇毗優優婆夷想:"如果那位生病的比丘得不到覆蓋物,他的病情可能會加重,或者可能會死亡。我答應了卻不能送去,這對我來說是不合適的。"她拿起一把刀,割下自己大腿上的肉,交給女僕說:"來,把這塊肉煮好,送到某個精舍里給那位生病的比丘。如果有人問起我,就說我生病了。"她用上衣包裹住大腿,進入內室,躺在床上。 這時,蘇毗優優婆塞回到家裡,問女僕:"蘇毗優在哪裡?""主人,她在內室裡躺著。"於是蘇毗優優婆塞來到蘇毗優優婆夷那裡,問她:"你為什麼躺著?""我生病了。""你得了什麼病?"這時蘇毗優優婆夷把事情的經過告訴了蘇毗優優婆塞。蘇毗優優婆塞(想):"真是奇蹟啊!真是不可思議啊!蘇毗優的信心如此之深,甚至願意割捨自己的肉!還有什麼是她不願意給的嗎?"他高興歡喜地來到世尊那裡,向世尊禮拜後坐在一旁。坐在一旁的蘇毗優優婆塞對世尊說:"尊者,請世尊明天接受我的供養,連同比丘僧團一起。"世尊以沉默表示同意。這時蘇毗優優婆塞知道世尊已經同意,就從座位上起身,向世尊禮拜,右繞后離開。 然後,蘇毗優優婆塞在那天晚上準備了美味的硬食軟食,讓人通知世尊說:"尊者,時間到了,飯已經準備好了。"這時世尊在上午穿好衣服,拿著衣缽,來到蘇毗優優婆塞的住處,坐在準備好的座位上,比丘僧團也一同前來。這時蘇毗優優婆塞來到世尊那裡,向世尊禮拜後站在一旁。世尊對站在一旁的蘇毗優優婆塞說:"蘇毗優在哪裡?""世尊,她生病了。""那就讓她來吧。""世尊,她來不了。""那就扶著她來吧。"於是蘇毗優優婆塞扶著蘇毗優優婆夷來了。她一看到世尊,那個大傷口就癒合了,長出了新的面板和毛髮。這時蘇毗優優婆塞和蘇毗優優婆夷(想):"真是奇蹟啊!真是不可思議啊!如來有如此大的神通力和威力,僅僅看到世尊,這麼大的傷口就癒合了,長出了新的面板和毛髮。"他們高興歡喜地親手用美味的硬食軟食供養以佛陀為首的比丘僧團,讓他們吃飽。世尊用完餐,放下缽,洗完手后,他們坐在一旁。這時世尊以法語開示、教導、鼓勵、令歡喜蘇毗優優婆塞和蘇毗優優婆夷,然後從座位上起身離開。
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū
Paṭipucchi – 『『ko, bhikkhave, suppiyaṃ upāsikaṃ maṃsaṃ viññāpesī』』ti? Evaṃ vutte so bhikkhu bhagavantaṃ etadavoca – 『『ahaṃ kho, bhante, suppiyaṃ upāsikaṃ maṃsaṃ viññāpesi』』nti. 『『Āhariyittha bhikkhū』』ti? 『『Āhariyittha bhagavā』』ti. 『『Paribhuñji tvaṃ bhikkhū』』ti? 『『Paribhuñjāmahaṃ bhagavā』』ti. 『『Paṭivekkhi tvaṃ bhikkhū』』ti? 『『Nāhaṃ bhagavā paṭivekkhi』』nti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, appaṭivekkhitvā maṃsaṃ paribhuñjissasi. Manussamaṃsaṃ kho tayā, moghapurisa, paribhuttaṃ. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『santi, bhikkhave, manussā saddhā pasannā, tehi attanopi maṃsāni pariccattāni. Na, bhikkhave, manussamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti thullaccayassa. Na ca, bhikkhave, appaṭivekkhitvā maṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā』』ti.
Manussamaṃsapaṭikkhepakathā niṭṭhitā.
- Hatthimaṃsādipaṭikkhepakathā
這時,世尊以此因緣、以此事由召集比丘僧團,詢問比丘們:"比丘們,是誰向蘇毗優優婆夷要肉的?"當這樣說時,那位比丘對世尊說:"尊者,是我向蘇毗優優婆夷要肉的。""比丘,她送來了嗎?""世尊,送來了。""比丘,你吃了嗎?""世尊,我吃了。""比丘,你檢查過嗎?""世尊,我沒有檢查。"佛陀世尊呵責道:"……愚人,你怎麼能不檢查就吃肉呢?愚人,你吃的是人肉。愚人,這不會使不信者生起信心……"呵責后,作了法說,告訴比丘們:"比丘們,有些人是有信仰的虔誠者,他們甚至願意割捨自己的肉。比丘們,不應食用人肉。誰食用了,犯偷蘭遮罪。比丘們,
- Tena kho pana samayena rañño hatthī maranti . Manussā dubbhikkhe hatthimaṃsaṃ paribhuñjanti , bhikkhūnaṃ piṇḍāya carantānaṃ hatthimaṃsaṃ denti. Bhikkhū hatthimaṃsaṃ paribhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma samaṇā sakyaputtiyā hatthimaṃsaṃ paribhuñjissanti. Rājaṅgaṃ hatthī, sace rājā jāneyya, na nesaṃ attamano assā』』ti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, hatthimaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassāti.
Tena kho pana samayena rañño assā maranti. Manussā dubbhikkhe assamaṃsaṃ paribhuñjanti, bhikkhūnaṃ piṇḍāya carantānaṃ assamaṃsaṃ denti. Bhikkhū assamaṃsaṃ paribhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma samaṇā sakyaputtiyā assamaṃsaṃ paribhuñjissanti. Rājaṅgaṃ assā, sace rājā jāneyya, na nesaṃ attamano assā』』ti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, assamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassāti.
Tena kho pana samayena manussā dubbhikkhe sunakhamaṃsaṃ paribhuñjanti, bhikkhūnaṃ piṇḍāya carantānaṃ sunakhamaṃsaṃ denti. Bhikkhū sunakhamaṃsaṃ paribhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma samaṇā sakyaputtiyā sunakhamaṃsaṃ paribhuñjissanti, jeguccho sunakho paṭikūlo』』ti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, sunakhamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassāti.
Tena kho pana samayena manussā dubbhikkhe ahimaṃsaṃ paribhuñjanti, bhikkhūnaṃ piṇḍāya carantānaṃ ahimaṃsaṃ denti. Bhikkhū ahimaṃsaṃ paribhuñjanti. Manussā ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma samaṇā sakyaputtiyā ahimaṃsaṃ paribhuñjissanti, jeguccho ahi paṭikūlo』』ti. Supassopi [suphasso (sī.)] nāgarājā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho supasso nāgarājā bhagavantaṃ etadavoca – 『『santi, bhante, nāgā assaddhā appasannā. Te appamattakehipi bhikkhū viheṭheyyuṃ. Sādhu, bhante, ayyā ahimaṃsaṃ na paribhuñjeyyu』』nti. Atha kho bhagavā supassaṃ nāgarājānaṃ dhammiyā kathāya sandassesi…pe… padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na, bhikkhave, ahimaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā』』ti.
Tena kho pana samayena luddakā sīhaṃ hantvā sīhamaṃsaṃ [maṃsaṃ (ka.)] paribhuñjanti, bhikkhūnaṃ piṇḍāya carantānaṃ sīhamaṃsaṃ denti. Bhikkhū sīhamaṃsaṃ paribhuñjitvā araññe viharanti. Sīhā sīhamaṃsagandhena bhikkhū paripātenti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, sīhamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassāti.
Tena kho pana samayena luddakā byagghaṃ hantvā…pe… dīpiṃ hantvā…pe… acchaṃ hantvā…pe… taracchaṃ hantvā taracchamaṃsaṃ paribhuñjanti, bhikkhūnaṃ piṇḍāya carantānaṃ taracchamaṃsaṃ denti. Bhikkhū taracchamaṃsaṃ paribhuñjitvā araññe viharanti. Taracchā taracchamaṃsagandhena bhikkhū paripātenti. Bhagavato etamatthaṃ ārocesuṃ. Na, bhikkhave, taracchamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassāti.
Hatthimaṃsādipaṭikkhepakathā niṭṭhitā.
Suppiyabhāṇavāro niṭṭhito dutiyo.
- Yāgumadhugoḷakānujānanā
那時,國王的大象死了。人們在饑荒時吃象肉,給托缽的比丘們象肉。比丘們吃象肉。人們抱怨、批評、傳播說:"為什麼釋迦牟尼的沙門們要吃象肉呢?大象是國王的財產,如果國王知道了,一定不會高興的。"他們把這件事告訴了世尊。"比丘們,不應食用象肉。誰食用了,犯突吉羅罪。" 那時,國王的馬死了。人們在饑荒時吃馬肉,給托缽的比丘們馬肉。比丘們吃馬肉。人們抱怨、批評、傳播說:"為什麼釋迦牟尼的沙門們要吃馬肉呢?馬是國王的財產,如果國王知道了,一定不會高興的。"他們把這件事告訴了世尊。"比丘們,不應食用馬肉。誰食用了,犯突吉羅罪。" 那時,人們在饑荒時吃狗肉,給托缽的比丘們狗肉。比丘們吃狗肉。人們抱怨、批評、傳播說:"為什麼釋迦牟尼的沙門們要吃狗肉呢?狗是令人厭惡的、不潔的。"他們把這件事告訴了世尊。"比丘們,不應食用狗肉。誰食用了,犯突吉羅罪。" 那時,人們在饑荒時吃蛇肉,給托缽的比丘們蛇肉。比丘們吃蛇肉。人們抱怨、批評、傳播說:"為什麼釋迦牟尼的沙門們要吃蛇肉呢?蛇是令人厭惡的、不潔的。"善護龍王來到世尊那裡,向世尊禮拜後站在一旁。站在一旁的善護龍王對世尊說:"尊者,有些龍沒有信仰,不虔誠。他們可能會因為一些小事傷害比丘們。尊者,最好讓尊者們不要吃蛇肉。"這時世尊以法語開示善護龍王……右繞后離開。然後世尊以此因緣、以此事由作了法說,告訴比丘們:"比丘們,不應食用蛇肉。誰食用了,犯突吉羅罪。" 那時,獵人殺了獅子吃獅子肉,給托缽的比丘們獅子肉。比丘們吃了獅子肉后住在森林裡。獅子們聞到獅子肉的味道追趕比丘們。他們把這件事告訴了世尊。"比丘們,不應食用獅子肉。誰食用了,犯突吉羅罪。" 那時,獵人殺了老虎……殺了豹……殺了熊……殺了鬣狗吃鬣狗肉,給托缽的比丘們鬣狗肉。比丘們吃了鬣狗肉后住在森林裡。鬣狗們聞到鬣狗肉的味道追趕比丘們。他們把這件事告訴了世尊。"比丘們,不應食用鬣狗肉。誰食用了,犯突吉羅罪。" 禁止象肉等的故事結束。 蘇毗優品第二結束。 允許粥和蜜球
- Atha kho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena andhakavindaṃ tena cārikaṃ pakkāmi, mahatā bhikkhusaṅghena saddhiṃ, aḍḍhatelasehi bhikkhusatehi. Tena kho pana samayena jānapadā manussā bahuṃ loṇampi, telampi, taṇḍulampi, khādanīyampi sakaṭesu āropetvā buddhappamukhassa bhikkhusaṅghassa piṭṭhito piṭṭhito anubandhā honti – yadā paṭipāṭiṃ labhissāma tadā bhattaṃ karissāmāti, pañcamattāni ca vighāsādasatāni. Atha kho bhagavā anupubbena cārikaṃ caramāno yena andhakavindaṃ tadavasari. Atha kho aññatarassa brāhmaṇassa paṭipāṭiṃ alabhantassa etadahosi – 『『atītāni [adhikāni (sī. syā.)] kho me dve māsāni buddhappamukhaṃ bhikkhusaṅghaṃ anubandhantassa 『yadā paṭipāṭiṃ labhissāmi tadā bhattaṃ karissāmī』ti, na ca me paṭipāṭi labbhati, ahañcamhi ekattako [ekato (sī. syā.)], bahu ca me gharāvāsattho hāyati. Yaṃnūnāhaṃ bhattaggaṃ olokeyyaṃ; yaṃ bhattagge nāssa, taṃ paṭiyādeyya』』nti. Atha kho so brāhmaṇo bhattaggaṃ olokento dve nāddasa – yāguñca madhugoḷakañca . Atha kho so brāhmaṇo yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca – 『『idha me, bho ānanda, paṭipāṭiṃ alabhantassa etadahosi 『atītāni kho me dve māsāni buddhappamukhaṃ bhikkhusaṅghaṃ anubandhantassa, yadā paṭipāṭiṃ labhissāmi tadā bhattaṃ karissāmīti. Na ca me paṭipāṭi labbhati , ahañcamhi ekattako, bahu ca me gharāvāsattho hāyati. Yaṃnūnāhaṃ bhattaggaṃ olokeyyaṃ; yaṃ bhattagge nāssa, taṃ paṭiyādeyya』nti. So kho ahaṃ, bho ānanda, bhattaggaṃ olokento dve nāddasaṃ – yāguñca madhugoḷakañca. Sacāhaṃ, bho ānanda, paṭiyādeyyaṃ yāguñca madhugoḷakañca, paṭiggaṇheyya me bhavaṃ gotamo』』ti? 『『Tena hi, brāhmaṇa, bhagavantaṃ paṭipucchissāmī』』ti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. Tena hānanda, paṭiyādetūti. Tena hi, brāhmaṇa, paṭiyādehīti. Atha kho so brāhmaṇo tassā rattiyā accayena pahūtaṃ yāguñca madhugoḷakañca paṭiyādāpetvā bhagavato upanāmesi – paṭiggaṇhātu me bhavaṃ gotamo yāguñca madhugoḷakañcāti. Tena hi, brāhmaṇa, bhikkhūnaṃ dehīti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti. Paṭiggaṇhatha, bhikkhave, paribhuñjathāti. Atha kho so brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ pahūtāya yāguyā ca madhugoḷakena ca sahatthā santappetvā sampavāretvā bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ brāhmaṇaṃ bhagavā etadavoca –
『『Dasayime, brāhmaṇa, ānisaṃsā yāguyā. Katame dasa? Yāguṃ dento āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti, paṭibhānaṃ deti, yāgu pītā khuddaṃ [khudaṃ (sī. syā.)] paṭihanati, pipāsaṃ vineti, vātaṃ anulometi, vatthiṃ sodheti, āmāvasesaṃ pāceti – ime kho, brāhmaṇa, dasānisaṃsā yāguyā』』ti [pacchimā pañca ānisaṃsā a. ni. 5.207].
[a. ni. 4.58-59 thokaṃ visadisaṃ] Yo saññatānaṃ paradattabhojinaṃ;
Kālena sakkacca dadāti yāguṃ;
Dasassa ṭhānāni anuppavecchati;
Āyuñca vaṇṇañca sukhaṃ balañca.
Paṭibhānamassa upajāyate tato;
Khuddaṃ pipāsañca byapaneti vātaṃ;
Sodheti vatthiṃ pariṇāmeti bhuttaṃ;
Bhesajjametaṃ sugatena vaṇṇitaṃ.
Tasmā hi yāguṃ alameva dātuṃ;
Niccaṃ manussena sukhatthikena;
Dibbāni vā patthayatā sukhāni;
Manussasobhagyatamicchatā vāti.
Atha kho bhagavā taṃ brāhmaṇaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, yāguñca madhugoḷakañcā』』ti.
Yāgumadhugoḷakānujānanā niṭṭhitā.
- Taruṇapasannamahāmattavatthu
這時,世尊在波羅奈隨意住了一段時間后,向安陀迦溫達方向遊行而去,與大比丘僧團一起,有一千二百五十位比丘。當時,鄉下的人們把大量的鹽、油、米和食物裝在車上,跟在以佛陀為首的比丘僧團後面,想著:"等我們輪到時就做飯。"還有約五百位食殘者。這時世尊逐步遊行,最後到達了安陀迦溫達。 這時,有一位婆羅門沒有輪到,他想:"我跟隨以佛陀為首的比丘僧團已經兩個月了,想著'等我輪到時就做飯',但我還沒輪到。我是一個人,家裡的事務也荒廢了很多。我不如去看看飯堂,看看飯堂里沒有什麼,我就準備什麼。"於是那位婆羅門去看飯堂,發現兩樣東西沒有 - 粥和蜜球。這時那位婆羅門來到尊者阿難陀那裡,對尊者阿難陀說:"阿難陀先生,我沒有輪到,就想:'我跟隨以佛陀為首的比丘僧團已經兩個月了,想著等我輪到時就做飯。但我還沒輪到,我是一個人,家裡的事務也荒廢了很多。我不如去看看飯堂,看看飯堂里沒有什麼,我就準備什麼。'阿難陀先生,我去看飯堂,發現兩樣東西沒有 - 粥和蜜球。阿難陀先生,如果我準備粥和蜜球,喬達摩尊者會接受嗎?""婆羅門,那我去問問世尊。" 於是尊者阿難陀把這件事告訴了世尊。"阿難陀,那就讓他準備吧。""婆羅門,那你就準備吧。"這時那位婆羅門在那天晚上準備了大量的粥和蜜球,拿給世尊說:"請喬達摩尊者接受我的粥和蜜球。""婆羅門,那就給比丘們吧。"比丘們因為顧慮不敢接受。"比丘們,接受吧,食用吧。" 這時那位婆羅門親手用大量的粥和蜜球供養以佛陀為首的比丘僧團,讓他們吃飽。世尊用完餐,洗完手,放下缽后,那位婆羅門坐在一旁。世尊對坐在一旁的那位婆羅門說: "婆羅門,粥有這十種功德。哪十種?給粥就是給壽命,給容色,給快樂,給力量,給辯才,喝粥能止飢,能解渴,能調節風,能清潔膀胱,能消化剩餘的食物。婆羅門,這就是粥的十種功德。" "誰給予自製的、靠他人施食的人 適時恭敬地給予粥 他會得到十種好處 壽命、容色、快樂和力量 由此生起辯才 驅除飢渴和風 清潔膀胱消化食物 這是善逝所讚的藥 因此應當給予粥 對於常求樂的人 無論是想得天界的快樂 還是想得人間的幸福" 這時世尊用這些偈頌隨喜那位婆羅門后,從座位上起身離開。然後世尊以此因緣、以此事由作了法說,告訴比丘們:"比丘們,我允許食用粥和蜜球。" 允許粥和蜜球的故事結束。 年輕信仰的大臣的故事
- Assosuṃ kho manussā bhagavatā kira yāgu anuññātā madhugoḷakañcāti. Te kālasseva, bhojjayāguṃ paṭiyādenti madhugoḷakañca. Bhikkhū kālasseva bhojjayāguyā dhātā madhugoḷakena ca bhattagge na cittarūpaṃ paribhuñjanti. Tena kho pana samayena aññatarena taruṇapasannena mahāmattena svātanāya buddhappamukho bhikkhusaṅgho nimantito hoti. Atha kho tassa taruṇapasannassa mahāmattassa etadahosi – 『『yaṃnūnāhaṃ aḍḍhatelasannaṃ bhikkhusatānaṃ aḍḍhatelasāni maṃsapātisatāni paṭiyādeyyaṃ, ekamekassa bhikkhuno ekamekaṃ maṃsapātiṃ upanāmeyya』』nti. Atha kho so taruṇapasanno mahāmatto tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā aḍḍhatelasāni ca maṃsapātisatāni, bhagavato kālaṃ ārocāpesi – 『『kālo, bhante, niṭṭhitaṃ bhatta』』nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa taruṇapasannassa mahāmattassa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi, saddhiṃ bhikkhusaṅghena. Atha kho so taruṇapasanno mahāmatto bhattagge bhikkhū parivisati. Bhikkhū evamāhaṃsu – 『『thokaṃ, āvuso, dehi; thokaṃ, āvuso, dehī』』ti. 『『Mā kho tumhe, bhante, – 『ayaṃ taruṇapasanno mahāmatto』ti – thokaṃ thokaṃ paṭiggaṇhatha. Bahuṃ me khādanīyaṃ bhojanīyaṃ paṭiyattaṃ, aḍḍhatelasāni ca maṃsapātisatāni. Ekamekassa bhikkhuno ekamekaṃ maṃsapātiṃ upanāmessāmīti. Paṭiggaṇhatha, bhante, yāvadattha』』nti. 『『Na kho mayaṃ, āvuso, etaṃkāraṇā thokaṃ thokaṃ paṭiggaṇhāma, api ca mayaṃ kālasseva bhojjayāguyā dhātā madhugoḷakena ca. Tena mayaṃ thokaṃ thokaṃ paṭiggaṇhāmā』』ti. Atha kho so taruṇapasanno mahāmatto ujjhāyati khiyyati vipāceti – 『『kathañhi nāma bhadantā mayā nimantitā aññassa bhojjayāguṃ paribhuñjissanti, na cāhaṃ paṭibalo yāvadatthaṃ dātu』』nti kupito anattamano āsādanāpekkho bhikkhūnaṃ patte pūrento agamāsi – bhuñjatha vā haratha vāti. Atha kho so taruṇapasanno mahāmatto buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ taruṇapasannaṃ mahāmattaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
人們聽說世尊允許食用粥和蜜球。他們一大早就準備了粥和蜜球。比丘們一大早就吃飽了粥和蜜球,在飯堂里就不怎麼吃了。那時,有一位年輕信仰的大臣邀請以佛陀為首的比丘僧團第二天去用餐。這位年輕信仰的大臣想:"我不如為一千二百五十位比丘準備一千二百五十盤肉,每位比丘一盤肉。"於是這位年輕信仰的大臣在那天晚上準備了美味的硬食軟食和一千二百五十盤肉,讓人通知世尊說:"尊者,時間到了,飯已經準備好了。" 這時世尊在上午穿好衣服,拿著衣缽,來到那位年輕信仰的大臣的住處,坐在準備好的座位上,比丘僧團也一同前來。這時那位年輕信仰的大臣在飯堂里供養比丘們。比丘們說:"朋友,給少一點;朋友,給少一點。""尊者們,請不要因為'這是年輕信仰的大臣'就只接受一點點。我準備了大量的硬食軟食,還有一千二百五十盤肉。我要給每位比丘一盤肉。尊者們,請隨意接受。""朋友,我們不是因為這個原因才接受一點點,而是因為我們一大早就吃飽了粥和蜜球。所以我們才接受一點點。" 這時那位年輕信仰的大臣抱怨、批評、傳播說:"為什麼尊者們被我邀請卻吃別人的粥,而我又不能隨意給予呢?"他生氣不高興,想要責備,就一邊裝滿比丘們的缽一邊說:"吃吧,或者帶走吧。"然後那位年輕信仰的大臣親手用美味的硬食軟食供養以佛陀為首的比丘僧團,讓他們吃飽。世尊用完餐,放下缽,洗完手后,那位年輕信仰的大臣坐在一旁。世尊以法語開示、教導、鼓勵、令歡喜坐在一旁的那位年輕信仰的大臣,然後從座位上起身離開。
Atha kho tassa taruṇapasannassa mahāmattassa acirapakkantassa bhagavato ahudeva kukkuccaṃ, ahu vippaṭisāro – 『『alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yohaṃ kupito anattamano āsādanāpekkho bhikkhūnaṃ patte pūrento agamāsiṃ – 『bhuñjatha vā haratha vā』ti. Kiṃ nu kho mayā bahuṃ pasutaṃ puññaṃ vā apuññaṃ vā』』ti? Atha kho so taruṇapasanno mahāmatto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so taruṇapasanno mahāmatto bhagavantaṃ etadavoca – 『『idha mayhaṃ, bhante, acirapakkantassa bhagavato ahudeva kukkuccaṃ, ahu vippaṭisāro 『alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yohaṃ kupito anattamano āsādanāpekkho bhikkhūnaṃ patte pūrento agamāsiṃ – bhuñjatha vā haratha vāti. Kiṃ nu kho mayā bahuṃ pasutaṃ, puññaṃ vā apuññaṃ vā』ti. Kiṃ nu kho mayā, bhante, bahuṃ pasutaṃ, puññaṃ vā apuññaṃ vā』』ti? 『『Yadaggena tayā, āvuso, svātanāya buddhappamukho bhikkhusaṅgho nimantito tadaggena te bahuṃ puññaṃ pasutaṃ. Yadaggena te ekamekena bhikkhunā ekamekaṃ sitthaṃ paṭiggahitaṃ tadaggena te bahuṃ puññaṃ pasutaṃ, saggā te āraddhā』』ti. Atha kho so taruṇapasanno mahāmatto – 『『lābhā kira me, suladdhaṃ kira me, bahuṃ kira mayā puññaṃ pasutaṃ, saggā kira me āraddhā』』ti – haṭṭho udaggo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – 『『saccaṃ kira, bhikkhave, bhikkhū aññatra nimantitā aññassa bhojjayāguṃ paribhuñjantī』』ti? 『『Saccaṃ, bhagavā』』ti. Vigarahi buddho bhagavā…pe… kathañhi nāma te, bhikkhave, moghapurisā aññatra nimantitā aññassa bhojjayāguṃ paribhuñjissanti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na, bhikkhave, aññatra nimantitena aññassa bhojjayāgu paribhuñjitabbā. Yo paribhuñjeyya, yathādhammo kāretabbo』』ti.
Taruṇapasannamahāmattavatthu niṭṭhitaṃ.
- Belaṭṭhakaccānavatthu
這時,那位年輕信仰的大臣在世尊離開不久后就感到後悔和懊惱:"我真是不幸啊,我真是沒有得到好處啊;我真是得到了壞處啊,我真是沒有得到好處啊;我生氣不高興,想要責備,就一邊裝滿比丘們的缽一邊說:'吃吧,或者帶走吧。'我到底造了很多功德還是很多罪過呢?"於是那位年輕信仰的大臣來到世尊那裡,向世尊禮拜後坐在一旁。坐在一旁的那位年輕信仰的大臣對世尊說:"尊者,在您離開不久后我就感到後悔和懊惱:'我真是不幸啊,我真是沒有得到好處啊;我真是得到了壞處啊,我真是沒有得到好處啊;我生氣不高興,想要責備,就一邊裝滿比丘們的缽一邊說:吃吧,或者帶走吧。我到底造了很多功德還是很多罪過呢?'尊者,我到底造了很多功德還是很多罪過呢?" "朋友,從你邀請以佛陀為首的比丘僧團第二天去用餐開始,你就造了很多功德。從每位比丘接受你的每一粒米開始,你就造了很多功德,你已經獲得了天界的資格。"這時那位年輕信仰的大臣(想):"原來我是幸運的,原來我得到了好處,原來我造了很多功德,原來我已經獲得了天界的資格。"他高興歡喜地從座位上起身,向世尊禮拜,右繞后離開。 然後世尊以此因緣、以此事由召集比丘僧團,詢問比丘們:"比丘們,聽說比丘們被邀請到一處卻吃另一處的粥,是真的嗎?""是的,世尊。"佛陀世尊呵責道:"……比丘們,為什麼那些愚人被邀請到一處卻吃另一處的粥呢?比丘們,這不會使不信者生起信心……"呵責后,作了法說,告訴比丘們:"比丘們,不應被邀請到一處卻吃另一處的粥。誰吃了,應該按法處置。" 年輕信仰的大臣的故事結束。 貝拉塔迦旃延的故事
- Atha kho bhagavā andhakavinde yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi, mahatā bhikkhusaṅghena saddhiṃ, aḍḍhatelasehi bhikkhusatehi. Tena kho pana samayena belaṭṭho kaccāno rājagahā andhakavindaṃ addhānamaggappaṭipanno hoti, pañcamattehi sakaṭasatehi, sabbeheva guḷakumbhapūrehi. Addasā kho bhagavā belaṭṭhaṃ kaccānaṃ dūratova āgacchantaṃ, disvāna maggā okkamma aññatarasmiṃ rukkhamūle nisīdi. Atha kho belaṭṭho kaccāno yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho belaṭṭho kaccāno bhagavantaṃ etadavoca – 『『icchāmahaṃ, bhante, ekamekassa bhikkhuno ekamekaṃ guḷakumbhaṃ dātu』』nti. 『『Tena hi tvaṃ, kaccāna, ekaṃyeva guḷakumbhaṃ āharā』』ti. 『『Evaṃ, bhante』』ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā ekaṃyeva guḷakumbhaṃ ādāya yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ etadavoca – 『『ābhato [āhaṭo (sī. syā. ka.)], bhante, guḷakumbho; kathāhaṃ, bhante, paṭipajjāmī』』ti? 『『Tena hi tvaṃ, kaccāna, bhikkhūnaṃ guḷaṃ dehī』』ti. 『『Evaṃ, bhante』』ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā bhikkhūnaṃ guḷaṃ datvā bhagavantaṃ etadavoca – 『『dinno, bhante, bhikkhūnaṃ guḷo, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī』』ti? 『『Tena hi tvaṃ, kaccāna, bhikkhūnaṃ guḷaṃ yāvadatthaṃ dehī』』ti. 『『Evaṃ, bhante』』ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā bhikkhūnaṃ guḷaṃ yāvadatthaṃ datvā bhagavantaṃ etadavoca – 『『dinno, bhante, bhikkhūnaṃ guḷo yāvadattho, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī』』ti? 『『Tena hi tvaṃ, kaccāna, bhikkhū guḷehi santappehī』』ti. 『『Evaṃ, bhante』』ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā bhikkhū guḷehi santappesi. Ekacce bhikkhū pattepi pūresuṃ parissāvanānipi thavikāyopi pūresuṃ. Atha kho belaṭṭho kaccāno bhikkhū guḷehi santappetvā bhagavantaṃ etadavoca – 『『santappitā, bhante, bhikkhū guḷehi, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī』』ti? 『『Tena hi tvaṃ, kaccāna, vighāsādānaṃ guḷaṃ dehī』』ti. 『『Evaṃ, bhante』』ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā vighāsādānaṃ guḷaṃ datvā bhagavantaṃ etadavoca – 『『dinno, bhante , vighāsādānaṃ guḷo, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī』』ti? 『『Tena hi tvaṃ, kaccāna, vighāsādānaṃ guḷaṃ yāvadatthaṃ dehī』』ti. 『『Evaṃ, bhante』』ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā vighāsādānaṃ guḷaṃ yāvadatthaṃ datvā bhagavantaṃ etadavoca – 『『dinno, bhante, vighāsādānaṃ guḷo yāvadattho, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī』』ti? 『『Tena hi tvaṃ, kaccāna, vighāsāde guḷehi santappehī』』ti. 『『Evaṃ, bhante』』ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā vighāsāde guḷehi santappesi. Ekacce vighāsādā kolambepi ghaṭepi pūresuṃ, piṭakānipi ucchaṅgepi pūresuṃ. Atha kho belaṭṭho kaccāno vighāsāde guḷehi santappetvā bhagavantaṃ etadavoca – 『『santappitā, bhante, vighāsādā guḷehi, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī』』ti? 『『Nāhaṃ taṃ, kaccāna, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yassa so guḷo paribhutto sammā pariṇāmaṃ gaccheyya, aññatra tathāgatassa vā tathāgatasāvakassa vā. Tena hi tvaṃ, kaccāna, taṃ guḷaṃ appaharite vā chaḍḍehi, appāṇake vā udake opilāpehī』』ti. 『『Evaṃ, bhante』』ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā taṃ guḷaṃ appāṇake udake opilāpeti. Atha kho so guḷo udake pakkhitto cicciṭāyati ciṭiciṭāyati padhūpāyati [sandhūpāyati (sī. syā.)] sampadhūpāyati. Seyyathāpi nāma phālo divasaṃsantatto udake pakkhitto cicciṭāyati ciṭiciṭāyati padhūpāyati sampadhūpāyati, evameva so guḷo udake pakkhitto cicciṭāyati ciṭiciṭāyati padhūpāyati sampadhūpāyati.
這時,世尊在安陀迦溫達隨意住了一段時間后,向王舍城(現在的拉賈吉爾)方向遊行而去,與大比丘僧團一起,有一千二百五十位比丘。當時,貝拉塔迦旃延正從王舍城前往安陀迦溫達,帶著約五百輛車,都裝滿了糖漿罐。世尊遠遠地看到貝拉塔迦旃延走來,就離開道路,在一棵樹下坐下。這時貝拉塔迦旃延來到世尊那裡,向世尊禮拜後站在一旁。站在一旁的貝拉塔迦旃延對世尊說:"尊者,我想給每位比丘一罐糖漿。""那麼,迦旃延,你就拿一罐糖漿來吧。""是的,尊者。"貝拉塔迦旃延答應世尊后,拿了一罐糖漿來到世尊那裡,對世尊說:"尊者,糖漿罐已經拿來了。我該怎麼做呢?""那麼,迦旃延,你就給比丘們糖漿吧。""是的,尊者。"貝拉塔迦旃延答應世尊后,給比丘們糖漿,然後對世尊說:"尊者,已經給比丘們糖漿了,還剩下很多糖漿。我該怎麼做呢?""那麼,迦旃延,你就隨意給比丘們糖漿吧。""是的,尊者。"貝拉塔迦旃延答應世尊后,隨意給比丘們糖漿,然後對世尊說:"尊者,已經隨意給比丘們糖漿了,還剩下很多糖漿。我該怎麼做呢?""那麼,迦旃延,你就用糖漿滿足比丘們吧。""是的,尊者。"貝拉塔迦旃延答應世尊后,用糖漿滿足比丘們。有些比丘裝滿了缽,也裝滿了濾水器和袋子。這時貝拉塔迦旃延用糖漿滿足了比丘們后,對世尊說:"尊者,已經用糖漿滿足了比丘們,還剩下很多糖漿。我該怎麼做呢?""那麼,迦旃延,你就給食殘者糖漿吧。""是的,尊者。"貝拉塔迦旃延答應世尊后,給食殘者糖漿,然後對世尊說:"尊者,已經給食殘者糖漿了,還剩下很多糖漿。我該怎麼做呢?""那麼,迦旃延,你就隨意給食殘者糖漿吧。""是的,尊者。"貝拉塔迦旃延答應世尊后,隨意給食殘者糖漿,然後對世尊說:"尊者,已經隨意給食殘者糖漿了,還剩下很多糖漿。我該怎麼做呢?""那麼,迦旃延,你就用糖漿滿足食殘者吧。""是的,尊者。"貝拉塔迦旃延答應世尊后,用糖漿滿足食殘者。有些食殘者裝滿了盆和罐,也裝滿了籃子和懷裡。這時貝拉塔迦旃延用糖漿滿足了食殘者后,對世尊說:"尊者,已經用糖漿滿足了食殘者,還剩下很多糖漿。我該怎麼做呢?""迦旃延,我在這個包括天、魔、梵的世界,包括沙門、婆羅門、天、人的眾生中,看不到誰能適當消化這些糖漿,除了如來或如來的弟子。因此,迦旃延,你就把這些糖漿倒在沒有青草的地方,或者沉在沒有生物的水裡吧。""是的,尊者。"貝拉塔迦旃延答應世尊后,把那些糖漿沉在沒有生物的水裡。這時那些糖漿被倒入水中,發出嘶嘶聲,冒煙,燒起來。就像一個被太陽曬了一整天的鐵塊被扔進水裡,會發出嘶嘶聲,冒煙,燒起來一樣,那些糖漿被倒入水中,也發出嘶嘶聲,冒煙,燒起來。
Atha kho belaṭṭho kaccāno saṃviggo lomahaṭṭhajāto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho belaṭṭhassa kaccānassa bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ – 『『dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi belaṭṭhaṃ kaccānaṃ kallacittaṃ, muducittaṃ, vinīvaraṇacittaṃ, udaggacittaṃ, pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi…pe… evameva belaṭṭhassa kaccānassa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti. Atha kho belaṭṭho kaccāno diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca – 『『abhikkantaṃ, bhante. Abhikkantaṃ, bhante. Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya…pe… evamevaṃ kho bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi, dhammañca, bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagata』』nti.
Atha kho bhagavā anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe guḷo ussanno hoti. Bhikkhū – gilānasseva bhagavatā guḷo anuññāto, no agilānassāti – kukkuccāyantā guḷaṃ na bhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, gilānassa guḷaṃ, agilānassa guḷodakanti.
Belaṭṭhakaccānavatthu niṭṭhitaṃ.
- Pāṭaligāmavatthu
285.[ito paraṃ mahāva. 286-287 『tiṇṇā medhāvino janā』ti pāṭho dī. ni. 2.148; udā. 76 ādayo] Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena pāṭaligāmo tena cārikaṃ pakkāmi, mahatā bhikkhusaṅghena saddhiṃ, aḍḍhatelasehi bhikkhusatehi. Atha kho bhagavā anupubbena cārikaṃ caramāno yena pāṭaligāmo tadavasari. Assosuṃ kho pāṭaligāmikā upāsakā – 『『bhagavā kira pāṭaligāmaṃ anuppatto』』ti. Atha kho pāṭaligāmikā upāsakā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho pāṭaligāmike upāsake bhagavā dhammiyā kathāya sandassesi, samādapesi, samuttejesi, sampahaṃsesi. Atha kho pāṭaligāmikā upāsakā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavocuṃ – 『『adhivāsetu no, bhante, bhagavā āvasathāgāraṃ saddhiṃ bhikkhusaṅghenā』』ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho pāṭaligāmikā upāsakā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena āvasathāgāraṃ tenupasaṅkamiṃsu, upasaṅkamitvā sabbasanthariṃ āvasathāgāraṃ santharitvā, āsanāni paññapetvā, udakamaṇikaṃ patiṭṭhāpetvā, telapadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho pāṭaligāmikā upāsakā bhagavantaṃ etadavocuṃ – 『『sabbasantharisanthataṃ, bhante, āvasathāgāraṃ. Āsanāni paññattāni. Udakamaṇiko patiṭṭhāpito. Telapadīpo āropito. Yassadāni, bhante, bhagavā kālaṃ maññatī』』ti.
Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkami; upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. Bhikkhusaṅghopi kho pāde pakkhāletvā āvasathāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi, bhagavantaṃyeva purakkhatvā. Pāṭaligāmikāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu, bhagavantaṃyeva purakkhatvā. Atha kho bhagavā pāṭaligāmike upāsake āmantesi –
[dī. ni. 3.316; a. ni.
這時,貝拉塔迦旃延感到震驚,毛骨悚然,來到世尊那裡,向世尊禮拜後坐在一旁。世尊對坐在一旁的貝拉塔迦旃延漸次開示,即佈施說、持戒說、生天說,說明慾望的過患、卑賤、污穢,闡明出離的功德。當世尊知道貝拉塔迦旃延的心已經準備好、柔軟、沒有障礙、高昂、明凈時,就開示諸佛特有的法門……就像潔白的布容易染色一樣,貝拉塔迦旃延就在那個座位上遠塵離垢,生起法眼,知道凡是有生起的法,都是有滅盡的法。這時貝拉塔迦旃延已經見法、得法、知法、深入法,度疑、離惑,得無所畏,不依賴他人而於大師教法中,對世尊說:"太殊勝了,尊者。太殊勝了,尊者。就像扶起倒下的東西……世尊以種種方法闡明了法。尊者,我歸依世尊、法和比丘僧團。愿世尊接受我為優婆塞,從今以後終生歸依。" 然後世尊逐步遊行,最後到達王舍城。世尊住在王舍城竹林栗鼠feeding ground。那時,王舍城糖漿很多。比丘們想:"世尊只允許病人吃糖漿,不允許健康的人吃。"因為顧慮而不吃糖漿。他們把這件事告訴了世尊。"比丘們,我允許病人吃糖漿,健康的人喝糖水。" 貝拉塔迦旃延的故事結束。 巴塔利村的故事 這時,世尊在王舍城隨意住了一段時間后,向巴塔利村方向遊行而去,與大比丘僧團一起,有一千二百五十位比丘。世尊逐步遊行,最後到達巴塔利村。巴塔利村的優婆塞們聽說:"據說世尊已經到達巴塔利村了。"於是巴塔利村的優婆塞們來到世尊那裡,向世尊禮拜後坐在一旁。世尊以法語開示、教導、鼓勵、令歡喜坐在一旁的巴塔利村優婆塞們。這時巴塔利村的優婆塞們被世尊以法語開示、教導、鼓勵、令歡喜后,對世尊說:"尊者,請世尊和比丘僧團接受我們的客舍。"世尊以沉默表示接受。這時巴塔利村的優婆塞們知道世尊已經接受,就從座位上起身,向世尊禮拜,右繞後來到客舍,鋪設好客舍的一切,準備好座位,放好水罐,點上油燈,然後來到世尊那裡,向世尊禮拜後站在一旁。站在一旁的巴塔利村優婆塞們對世尊說:"尊者,客舍已經全部鋪設好了。座位已經準備好了。水罐已經放好了。油燈已經點上了。請世尊現在認為是時候了。" 這時世尊穿好衣服,拿著衣缽,與比丘僧團一起來到客舍。來到后洗腳,進入客舍,靠著中間的柱子面向東方坐下。比丘僧團也洗腳後進入客舍,靠著西牆面向東方坐下,以世尊為首。巴塔利村的優婆塞們也洗腳後進入客舍,靠著東牆面向西方坐下,以世尊為首。這時世尊對巴塔利村的優婆塞們說:
5.213 ādayo], Gahapatayo, ādīnavā dussīlassa sīlavipattiyā. Katame pañca? Idha, gahapatayo, dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati. Ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā. Puna caparaṃ, gahapatayo, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā. Puna caparaṃ, gahapatayo, dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati, yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ, yadi gahapatiparisaṃ, yadi samaṇaparisaṃ, avisārado upasaṅkamati maṅkubhūto. Ayaṃ tatiyo ādīnavo dussīlassa sīlavipattiyā. Puna caparaṃ, gahapatayo, dussīlo sīlavipanno sammūḷho kālaṃkaroti. Ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā. Puna caparaṃ, gahapatayo, dussīlo sīlavipanno kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayaṃ pañcamo ādīnavo dussīlassa sīlavipattiyā. Ime kho, gahapatayo, pañca ādīnavā dussīlassa sīlavipattiyā.
[dī. ni. 3.316; a. ni. 5.213 ādayo] 『『Pañcime, gahapatayo, ānisaṃsā sīlavato sīlasampadāya. Katame pañca? Idha, gahapatayo, sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. Ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya . Puna caparaṃ, gahapatayo, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya. Puna caparaṃ, gahapatayo, sīlavā sīlasampanno yaññadeva parisaṃ upasaṅkamati, yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ, yadi gahapatiparisaṃ, yadi samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhūto. Ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya. Puna caparaṃ, gahapatayo, sīlavā sīlasampanno asammūḷho kālaṃkaroti. Ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya. Puna caparaṃ, gahapatayo, sīlavā sīlasampanno kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāya. Ime kho, gahapatayo, pañca ānisaṃsā sīlavato sīlasampadāyāti.
Atha kho bhagavā pāṭaligāmike upāsake bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi – 『『abhikkantā kho, gahapatayo, ratti. Yassadāni tumhe kālaṃ maññathā』』ti. 『『Evaṃ, bhante』』ti, kho pāṭaligāmikā upāsakā bhagavato paṭissuṇitvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho bhagavā acirapakkantesu pāṭaligāmikesu upāsakesu suññāgāraṃ pāvisi.
Pāṭaligāmavatthu niṭṭhitaṃ.
- Sunidhavassakāravatthu
"居士們,不持戒者因破戒而有五種過患。哪五種呢?居士們,在此,不持戒者因破戒而由於放逸而遭受巨大的財產損失。這是不持戒者因破戒的第一種過患。再者,居士們,不持戒者因破戒而惡名遠揚。這是不持戒者因破戒的第二種過患。再者,居士們,不持戒者因破戒無論走進哪種集會,無論是剎帝利集會、婆羅門集會、居士集會還是沙門集會,都會不自信、羞愧。這是不持戒者因破戒的第三種過患。再者,居士們,不持戒者因破戒而迷惑死亡。這是不持戒者因破戒的第四種過患。再者,居士們,不持戒者因破戒而身壞命終后往生惡趣、惡道、墮處、地獄。這是不持戒者因破戒的第五種過患。居士們,這就是不持戒者因破戒的五種過患。 居士們,持戒者因戒具足而有五種功德。哪五種呢?居士們,在此,持戒者因戒具足而由於不放逸而獲得巨大的財富。這是持戒者因戒具足的第一種功德。再者,居士們,持戒者因戒具足而美名遠揚。這是持戒者因戒具足的第二種功德。再者,居士們,持戒者因戒具足無論走進哪種集會,無論是剎帝利集會、婆羅門集會、居士集會還是沙門集會,都會自信、不羞愧。這是持戒者因戒具足的第三種功德。再者,居士們,持戒者因戒具足而不迷惑死亡。這是持戒者因戒具足的第四種功德。再者,居士們,持戒者因戒具足而身壞命終后往生善趣、天界。這是持戒者因戒具足的第五種功德。居士們,這就是持戒者因戒具足的五種功德。" 然後世尊以法語開示、教導、鼓勵、令歡喜巴塔利村的優婆塞們很長時間后,讓他們離開說:"居士們,夜已深了。現在你們認為是時候了。""是的,尊者。"巴塔利村的優婆塞們答應世尊后,從座位上起身,向世尊禮拜,右繞后離開。這時世尊在巴塔利村的優婆塞們離開不久後進入空房。 巴塔利村的故事結束。 蘇尼陀和瓦薩卡拉的故事
- Tena kho pana samayena sunidhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Addasā kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo pāṭaligāme vatthūni pariggaṇhantiyo. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – 『『ke nu kho te, ānanda, pāṭaligāme nagaraṃ māpentī』』ti? 『『Sunidhavassakārā , bhante, magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāyā』』ti. Seyyathāpi, ānanda, devehi tāvatiṃsehi saddhiṃ mantetvā, evameva kho, ānanda, sunidhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Idhāhaṃ, ānanda, rattiyā paccūsasamayaṃ paccuṭṭhāya addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo pāṭaligāme vatthūni pariggaṇhantiyo. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yāvatā, ānanda, ariyaṃ āyatanaṃ, yāvatā vaṇippatho, idaṃ agganagaraṃ bhavissati pāṭaliputtaṃ puṭabhedanaṃ. Pāṭaliputtassa kho, ānanda, tayo antarāyā bhavissanti – aggito vā udakato vā abbhantarato vā mithubhedāti.
Atha kho sunidhavassakārā magadhamahāmattā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho sunidhavassakārā magadhamahāmattā bhagavantaṃ etadavocuṃ – 『『adhivāsetu no bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho sunidhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ viditvā pakkamiṃsu. Atha kho sunidhavassakārā magadhamahāmattā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesuṃ – 『『kālo, bho gotama, niṭṭhitaṃ bhatta』』nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sunidhavassakārānaṃ magadhamahāmattānaṃ parivesanā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . Atha kho sunidhavassakārā magadhamahāmattā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho sunidhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi –
『『Yasmiṃ padese kappeti, vāsaṃ paṇḍitajātiyo;
Sīlavantettha bhojetvā, saññate brahmacārayo [brahmacārino (syā.)].
『『Yā tattha devatā āsuṃ, tāsaṃ dakkhiṇamādise;
Tā pūjitā pūjayanti, mānitā mānayanti naṃ.
『『Tato naṃ anukampanti, mātā puttaṃva orasaṃ;
Devatānukampito poso, sadā bhadrāni passatī』』ti.
那時,摩揭陀大臣蘇尼陀和瓦薩卡拉正在巴塔利村建造城市以抵禦跋耆人。世尊在後夜時分起身,以清凈超人的天眼看見許多天神在巴塔利村佔據地盤。在大能天神佔據地盤的地方,有大能的國王和大臣的心傾向於在那裡建造住所。在中等天神佔據地盤的地方,有中等的國王和大臣的心傾向於在那裡建造住所。在低等天神佔據地盤的地方,有低等的國王和大臣的心傾向於在那裡建造住所。這時世尊對尊者阿難說:"阿難,是誰在巴塔利村建造城市呢?""尊者,是摩揭陀大臣蘇尼陀和瓦薩卡拉在巴塔利村建造城市以抵禦跋耆人。""阿難,就像與三十三天商議一樣,蘇尼陀和瓦薩卡拉這些摩揭陀大臣在巴塔利村建造城市以抵禦跋耆人。阿難,我在這裡后夜時分起身,以清凈超人的天眼看見許多天神在巴塔利村佔據地盤。在大能天神佔據地盤的地方,有大能的國王和大臣的心傾向於在那裡建造住所。在中等天神佔據地盤的地方,有中等的國王和大臣的心傾向於在那裡建造住所。在低等天神佔據地盤的地方,有低等的國王和大臣的心傾向於在那裡建造住所。阿難,只要是聖者的領域,只要是商業的道路,這將成為首要的城市巴塔利子城,是商品集散地。阿難,巴塔利子城將有三種危險 - 火災、水災或內部分裂。" 這時,摩揭陀大臣蘇尼陀和瓦薩卡拉來到世尊那裡,與世尊互相問候,寒暄後站在一旁。站在一旁的摩揭陀大臣蘇尼陀和瓦薩卡拉對世尊說:"愿喬達摩尊者和比丘僧團接受我們今天的供養。"世尊以沉默表示接受。這時摩揭陀大臣蘇尼陀和瓦薩卡拉知道世尊已經接受后就離開了。然後摩揭陀大臣蘇尼陀和瓦薩卡拉準備了美味的硬食軟食,讓人通知世尊說:"喬達摩先生,時間到了,飯已經準備好了。"這時世尊在上午穿好衣服,拿著衣缽,來到摩揭陀大臣蘇尼陀和瓦薩卡拉的供養處。來到後坐在準備好的座位上,比丘僧團也一同前來。這時摩揭陀大臣蘇尼陀和瓦薩卡拉親手用美味的硬食軟食供養以佛陀為首的比丘僧團,讓他們吃飽。世尊用完餐,放下缽,洗完手后,摩揭陀大臣蘇尼陀和瓦薩卡拉坐在一旁。世尊以這些偈頌隨喜坐在一旁的摩揭陀大臣蘇尼陀和瓦薩卡拉: "智者在何處居住, 應供養那裡的持戒者、自製的梵行者。 那裡的諸天神, 應將功德迴向給他們。 受供養的天神會供養他, 受尊重的天神會尊重他。 然後他們會憐憫他, 如母親憐憫親生兒子。 受天神憐憫的人, 總是看到吉祥的事。"
Atha kho bhagavā sunidhavassakāre magadhamahāmatte imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Tena kho pana samayena sunidhavassakārā magadhamahāmattā bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti, 『『yenajja samaṇo gotamo dvārena nikkhamissati, taṃ gotamadvāraṃ nāma bhavissati ; yena titthena gaṅgaṃ nadiṃ uttarissati, taṃ gotamatitthaṃ nāma bhavissatī』』ti. Atha kho bhagavā yena dvārena nikkhami, taṃ gotamadvāraṃ nāma ahosi. Atha kho bhagavā yena gaṅgā nadī tenupasaṅkami. Tena kho pana samayena gaṅgā nadī pūrā hoti samatittikā kākapeyyā. Manussā aññe nāvaṃ pariyesanti , aññe uḷumpaṃ pariyesanti, aññe kullaṃ bandhanti orā pāraṃ gantukāmā. Addasā kho bhagavā te manusse aññe nāvaṃ pariyesante, aññe uḷumpaṃ pariyesante, aññe kullaṃ bandhante orā pāraṃ gantukāme, disvāna seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva kho gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsi saddhiṃ bhikkhusaṅghena. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
『『Ye taranti aṇṇavaṃ saraṃ;
Setuṃ katvāna visajja pallalāni;
Kullañhi jano bandhati;
Tiṇṇā medhāvino janā』』ti.
Sunidhavassakāravatthu niṭṭhitaṃ.
-
Koṭigāme saccakathā
-
Atha kho bhagavā yena koṭigāmo tenupasaṅkami. Tatra sudaṃ bhagavā koṭigāme viharati. Tatra kho bhagavā bhikkhū āmantesi – [dī. ni. 2.155] 『『catunnaṃ, bhikkhave, ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Katamesaṃ catunnaṃ? Dukkhassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhasamudayassa ariyasaccassa…pe… dukkhanirodhassa ariyasaccassa…pe… dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Tayidaṃ, bhikkhave, dukkhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhasamudayaṃ [dukkhasamudayo (syā.)] ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhanirodhaṃ [dukkhanirodho (syā.)] ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthidāni punabbhavo』』ti.
Catunnaṃ ariyasaccānaṃ, yathābhūtaṃ adassanā;
Saṃsitaṃ dīghamaddhānaṃ, tāsu tāsveva jātisu.
Tāni etāni diṭṭhāni, bhavanetti samūhatā;
Ucchinnaṃ mūlaṃ dukkhassa, natthidāni punabbhavoti.
Koṭigāme saccakathā niṭṭhitā.
- Ambapālīvatthu
288.[dī. ni. 2.161 ādayo] Assosi kho ambapālī gaṇikā – bhagavā kira koṭigāmaṃ anuppattoti. Atha kho ambapālī gaṇikā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi vesāliyā niyyāsi bhagavantaṃ dassanāya. Yāvatikā yānassa bhūmi, yānena gantvā, yānā paccorohitvā, pattikāva yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ambapāliṃ gaṇikaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho ambapālī gaṇikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavoca – 『『adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho ambapālī gaṇikā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Ambapālīvatthu niṭṭhitaṃ.
- Licchavīvatthu
289.[dī. ni.
這時世尊以這些偈頌隨喜摩揭陀大臣蘇尼陀和瓦薩卡拉后,從座位上起身離開。那時,摩揭陀大臣蘇尼陀和瓦薩卡拉跟在世尊後面,想:"沙門喬達摩今天從哪個門出去,那個門就叫做喬達摩門;他從哪個渡口渡過恒河,那個渡口就叫做喬達摩渡口。"這時世尊從一個門出去,那個門就叫做喬達摩門。然後世尊來到恒河。那時恒河水滿溢,烏鴉可以在岸邊喝水。有些人在找船,有些人在找筏,有些人在扎木排,想要從此岸到彼岸。世尊看見這些人有的在找船,有的在找筏,有的在扎木排,想要從此岸到彼岸,就像壯年人伸展彎曲的手臂或彎曲伸展的手臂那樣,從恒河此岸消失,出現在彼岸,與比丘僧團在一起。這時世尊知道這件事的意義,當下說出這個自說: "渡過汪洋和湖泊的人, 造橋樑而避開沼澤; 人們扎木筏, 但智者已經渡過。" 蘇尼陀和瓦薩卡拉的故事結束。 在柯蒂村的真理之說 然後世尊來到柯蒂村。世尊住在柯蒂村。在那裡世尊對比丘們說:"比丘們,由於不覺悟、不通達四聖諦,我和你們長久以來就這樣流轉輪迴。哪四種呢?比丘們,由於不覺悟、不通達苦聖諦,我和你們長久以來就這樣流轉輪迴。由於不覺悟、不通達苦集聖諦……苦滅聖諦……苦滅道聖諦,我和你們長久以來就這樣流轉輪迴。比丘們,現在這苦聖諦已經覺悟、通達,苦集聖諦已經覺悟、通達,苦滅聖諦已經覺悟、通達,苦滅道聖諦已經覺悟、通達,有愛已經斷除,有的引導已經滅盡,現在不再有再生了。" 由於不如實見四聖諦, 長久以來流轉于各種生中。 現在已經見到這些, 有的引導已經拔除; 苦的根本已經斷除, 現在不再有再生了。 在柯蒂村的真理之說結束。 庵婆波利的故事 妓女庵婆波利聽說:"據說世尊已經到達柯蒂村了。"於是妓女庵婆波利準備了最好的車輛,登上最好的車,帶著最好的車輛從毗舍離出發去見世尊。車子能行駛的地方就乘車前進,下了車後步行來到世尊那裡,向世尊禮拜後坐在一旁。世尊以法語開示、教導、鼓勵、令歡喜坐在一旁的妓女庵婆波利。這時妓女庵婆波利被世尊以法語開示、教導、鼓勵、令歡喜后,對世尊說:"尊者,請世尊和比丘僧團接受我明天的供養。"世尊以沉默表示接受。這時妓女庵婆波利知道世尊已經接受,就從座位上起身,向世尊禮拜,右繞后離開。 庵婆波利的故事結束。 離車人的故事
2.161 ādayo] Assosuṃ kho vesālikā licchavī – bhagavā kira koṭigāmaṃ anuppattoti. Atha kho vesālikā licchavī bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi vesāliyā niyyāsuṃ bhagavantaṃ dassanāya. Appekacce licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā, appekacce licchavī pītā honti pītavaṇṇā pītavatthā pītālaṅkārā, appekacce licchavī lohitā honti lohitavaṇṇā lohitavatthā lohitālaṅkārā, appekacce licchavī odātā honti odātavaṇṇā odātavatthā odātālaṅkārā. Atha kho ambapālī gaṇikā daharānaṃ daharānaṃ licchavīnaṃ īsāya īsaṃ yugena yugaṃ cakkena cakkaṃ akkhena akkhaṃ paṭivaṭṭesi [paṭivattesi (ka.)]. Atha kho te licchavī ambapāliṃ gaṇikaṃ etadavocuṃ – 『『kissa, je ambapāli, daharānaṃ daharānaṃ [amhākaṃ daharānaṃ daharānaṃ (sī. syā.)] licchavīnaṃ īsāya īsaṃ yugena yugaṃ cakkena cakkaṃ akkhena akkhaṃ paṭivaṭṭesī』』ti? 『『Tathā hi pana mayā, ayyaputtā, svātanāya buddhappamukho bhikkhusaṅgho nimantito』』ti. 『『Dehi, je ambapāli, amhākaṃ etaṃ bhattaṃ satasahassenā』』ti. 『『Sacepi me, ayyaputtā, vesāliṃ sāhāraṃ dajjeyyātha, neva dajjāhaṃ taṃ bhatta』』nti. Atha kho te licchavī aṅguliṃ phoṭesuṃ – 『『jitamhā vata, bho, ambakāya, parājitamha vata, bho, ambakāyā』』ti. Atha kho te licchavī yena bhagavā tenupasaṅkamiṃsu. Addasā kho bhagavā te licchavī dūratova āgacchante, disvāna bhikkhū āmantesi – 『『yehi, bhikkhave, bhikkhūhi devā tāvatiṃsā adiṭṭhapubbā, oloketha, bhikkhave, licchavīparisaṃ; apaloketha, bhikkhave, licchavīparisaṃ; upasaṃharatha, bhikkhave, licchavīparisaṃ tāvatiṃsaparisa』』nti. Atha kho te licchavī yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikāva yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te licchavī bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho te licchavī, bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavocuṃ – 『『adhivāsetu no, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. 『『Adhivuṭṭhomhi, licchavī, svātanāya ambapāliyā gaṇikāya bhatta』』nti. Atha kho te licchavī aṅguliṃ phoṭesuṃ – 『『jitamha vata, bho, ambakāya, parājitamha vata , bho, ambakāyā』』ti. Atha kho te licchavī bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
Atha kho bhagavā koṭigāme yathābhirantaṃ viharitvā [mahāparinibbānasutte anusandhi aññathā āgato] yena nātikā [nādikā (sī. syā.)] tenupasaṅkami. Tatra sudaṃ bhagavā nātike viharati giñjakāvasathe. Atha kho ambapālī gaṇikā tassā rattiyā accayena sake ārāme paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – 『『kālo, bhante, niṭṭhitaṃ bhatta』』nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena ambapāliyā gaṇikāya parivesanā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . Atha kho ambapālī gaṇikā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho ambapālī gaṇikā bhagavantaṃ etadavoca – 『『imāhaṃ, bhante, ambavanaṃ buddhappamukhassa bhikkhusaṅghassa dammī』』ti. Paṭiggahesi bhagavā ārāmaṃ. Atha kho bhagavā ambapāliṃ gaṇikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā yena mahāvanaṃ tenupasaṅkami. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Licchavīvatthu niṭṭhitaṃ.
Licchavibhāṇavāro niṭṭhito tatiyo.
- Sīhasenāpativatthu
290.[a. ni.
毗舍離的離車人聽說:"據說世尊已經到達柯蒂村了。"於是毗舍離的離車人準備了最好的車輛,登上最好的車,帶著最好的車輛從毗舍離出發去見世尊。有些離車人是藍色的,藍色面板,穿藍色衣服,戴藍色裝飾;有些離車人是黃色的,黃色面板,穿黃色衣服,戴黃色裝飾;有些離車人是紅色的,紅色面板,穿紅色衣服,戴紅色裝飾;有些離車人是白色的,白色面板,穿白色衣服,戴白色裝飾。這時庵婆波利讓年輕離車人的車轅對車轅、車軛對車軛、車輪對車輪、車軸對車軸相碰。那些離車人對庵婆波利說:"庵婆波利啊,你為什麼讓年輕離車人的車轅對車轅、車軛對車軛、車輪對車輪、車軸對車軸相碰呢?""因為我已經邀請了以佛陀為首的比丘僧團明天去用餐。""庵婆波利啊,把這個供養讓給我們,我們給你十萬(金幣)。""貴公子們,即使你們把整個毗舍離連同它的領地給我,我也不會放棄這個供養。"這時那些離車人打了個響指說:"我們被這個女人打敗了,我們被這個女人打敗了。" 然後那些離車人來到世尊那裡。世尊遠遠地看見那些離車人走來,就對比丘們說:"比丘們,那些從未見過三十三天的比丘們,看看離車人的集會吧;比丘們,觀察離車人的集會吧;比丘們,把離車人的集會比作三十三天的集會吧。"這時那些離車人車子能行駛的地方就乘車前進,下了車後步行來到世尊那裡,向世尊禮拜後坐在一旁。世尊以法語開示、教導、鼓勵、令歡喜坐在一旁的那些離車人。這時那些離車人被世尊以法語開示、教導、鼓勵、令歡喜后,對世尊說:"尊者,請世尊和比丘僧團接受我們明天的供養。""離車人,我已經接受了庵婆波利明天的供養。"這時那些離車人打了個響指說:"我們被這個女人打敗了,我們被這個女人打敗了。"然後那些離車人歡喜讚歎世尊的話,從座位上起身,向世尊禮拜,右繞后離開。 然後世尊在柯蒂村隨意住了一段時間后,來到那提迦。世尊住在那提迦的磚房中。這時庵婆波利在那天夜裡過後,在自己的園林中準備了美味的硬食軟食,讓人通知世尊說:"尊者,時間到了,飯已經準備好了。"這時世尊在上午穿好衣服,拿著衣缽,來到庵婆波利的供養處。來到後坐在準備好的座位上,比丘僧團也一同前來。這時庵婆波利親手用美味的硬食軟食供養以佛陀為首的比丘僧團,讓他們吃飽。世尊用完餐,放下缽,洗完手后,庵婆波利坐在一旁。坐在一旁的庵婆波利對世尊說:"尊者,我把這個芒果園送給以佛陀為首的比丘僧團。"世尊接受了這個園林。然後世尊以法語開示、教導、鼓勵、令歡喜庵婆波利后,從座位上起身,來到大林。世尊住在毗舍離的大林重閣講堂。 離車人的故事結束。 離車人誦分第三結束。 獅子將軍的故事
8.12 ādayo] Tena kho pana samayena abhiññātā abhiññātā licchavī sandhāgāre [santhāgāre (sī. syā.)] sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Tena kho pana samayena sīho senāpati nigaṇṭhasāvako tassaṃ parisāyaṃ nisinno hoti. Atha kho sīhassa senāpatissa etadahosi – 『『nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati, tathā hime abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Yaṃnūnāhaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddha』』nti. Atha kho sīho senāpati yena nigaṇṭho nāṭaputto tenupasaṅkami, upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ etadavoca – 『『icchāmahaṃ, bhante, samaṇaṃ gotamaṃ dassanāya upasaṅkamitu』』nti. 『『Kiṃ pana tvaṃ, sīha, kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi? Samaṇo hi, sīha, gotamo akiriyavādo akiriyāya dhammaṃ deseti, tena ca sāvake vinetī』』ti. Atha kho sīhassa senāpatissa yo ahosi gamikābhisaṅkhāro bhagavantaṃ dassanāya, so paṭippassambhi. Dutiyampi kho abhiññātā abhiññātā licchavī sandhāgāre sannisinnā sannipatitā anekapariyānena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Dutiyampi kho sīhassa senāpatissa etadahosi – 『『nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati, tathā hime abhiññātā abhiññātā licchavī sandhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Yaṃnūnāhaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddha』』nti. Dutiyampi kho sīho senāpati yena nigaṇṭho nāṭaputto tenupasaṅkami, upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ etadavoca – 『『icchāmahaṃ, bhante, samaṇaṃ gotamaṃ dassanāya upasaṅkamitu』』nti. 『『Kiṃ pana tvaṃ, sīha, kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi? Samaṇo hi, sīha, gotamo akiriyavādo akiriyāya dhammaṃ deseti , tena ca sāvake vinetī』』ti. Dutiyampi kho sīhassa senāpatissa yo ahosi gamikābhisaṅkhāro bhagavantaṃ dassanāya, so paṭippassambhi. Tatiyampi kho abhiññātā abhiññātā licchavī sandhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Tatiyampi kho sīhassa senāpatissa etadahosi – 『『nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati, tathā hime abhiññātā abhiññātā licchavī sandhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Kiñhi me karissanti nigaṇṭhā apalokitā vā anapalokitā vā? Yaṃnūnāhaṃ anapaloketvāva nigaṇṭhe taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddha』』nti.
Atha kho sīho senāpati pañcahi rathasatehi divā divassa vesāliyā niyyāsi bhagavantaṃ dassanāya. Yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sīho senāpati bhagavantaṃ etadavoca – 『『sutaṃ me taṃ, bhante, 『akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti, tena ca sāvake vinetī』ti. Ye te, bhante, evamāhaṃsu 『akiriyavādo samaṇo gotamo, akiriyāya dhammaṃ deseti, tena ca sāvake vinetī』ti. Kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati? Anabbhakkhātukāmā hi mayaṃ, bhante, bhagavanta』』nti.
那時,著名的離車人們聚集在集會堂,以各種方式讚頌佛陀、法和僧團。當時,尼干陀的弟子獅子將軍也坐在那個集會中。獅子將軍心想:"那位世尊無疑是阿羅漢、正等正覺者,因為這些著名的離車人聚集在集會堂,以各種方式讚頌佛陀、法和僧團。我是否應該去拜見那位世尊、阿羅漢、正等正覺者呢?"於是獅子將軍來到尼干陀·若提子那裡,對尼干陀·若提子說:"尊者,我想去拜見沙門喬達摩。""獅子啊,你是主張作為的人,為什麼要去拜見主張不作為的沙門喬達摩呢?獅子啊,沙門喬達摩是主張不作為的人,他教導不作為的法,並以此教導弟子。"這時,獅子將軍原本要去見世尊的準備就停止了。 第二次,著名的離車人們又聚集在集會堂,以各種方式讚頌佛陀、法和僧團。獅子將軍第二次心想:"那位世尊無疑是阿羅漢、正等正覺者,因為這些著名的離車人聚集在集會堂,以各種方式讚頌佛陀、法和僧團。我是否應該去拜見那位世尊、阿羅漢、正等正覺者呢?"獅子將軍第二次來到尼干陀·若提子那裡,對尼干陀·若提子說:"尊者,我想去拜見沙門喬達摩。""獅子啊,你是主張作為的人,為什麼要去拜見主張不作為的沙門喬達摩呢?獅子啊,沙門喬達摩是主張不作為的人,他教導不作為的法,並以此教導弟子。"獅子將軍第二次原本要去見世尊的準備又停止了。 第三次,著名的離車人們又聚集在集會堂,以各種方式讚頌佛陀、法和僧團。獅子將軍第三次心想:"那位世尊無疑是阿羅漢、正等正覺者,因為這些著名的離車人聚集在集會堂,以各種方式讚頌佛陀、法和僧團。尼干陀們告訴我或不告訴我又有什麼關係呢?我不如不告訴尼干陀們就去拜見那位世尊、阿羅漢、正等正覺者。" 於是獅子將軍帶著五百輛車在白天從毗舍離出發去見世尊。車子能行駛的地方就乘車前進,下了車後步行來到世尊那裡,向世尊禮拜後坐在一旁。坐在一旁的獅子將軍對世尊說:"尊者,我聽說'沙門喬達摩是主張不作為的人,他教導不作為的法,並以此教導弟子。'尊者,那些這樣說'沙門喬達摩是主張不作為的人,他教導不作為的法,並以此教導弟子'的人,他們是否如實說世尊的話,沒有以虛妄誹謗世尊,是否如法解釋法,是否有任何如法的批評會招致責難?因為我們不想誹謗世尊。"
- 『『Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – akiriyavādo samaṇo gotamo, akiriyāya dhammaṃ deseti, tena ca sāvake vinetīti. Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti, tena ca sāvake vinetīti. Atthi, sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti, tena ca sāvake vinetīti. Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – jegucchī samaṇo gotamo, jegucchitāya dhammaṃ deseti, tena ca sāvake vinetīti. Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – venayiko samaṇo gotamo, vinayāya dhammaṃ deseti, tena ca sāvake vinetīti. Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – tapassī samaṇo gotamo, tapassitāya dhammaṃ deseti, tena ca sāvake vinetīti. Atthi, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – apagabbho samaṇo gotamo, apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetīti. Atthi, sīha , pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – assattho samaṇo gotamo, assāsāya dhammaṃ deseti, tena ca sāvake vinetīti.
"獅子啊,有一種方式,如果正確地說,可以說'沙門喬達摩是主張不作為的人,他教導不作為的法,並以此教導弟子。'獅子啊,也有一種方式,如果正確地說,可以說'沙門喬達摩是主張作為的人,他教導作為的法,並以此教導弟子。'獅子啊,也有一種方式,如果正確地說,可以說'沙門喬達摩是主張斷滅的人,他教導斷滅的法,並以此教導弟子。'獅子啊,也有一種方式,如果正確地說,可以說'沙門喬達摩是厭惡者,他教導厭惡的法,並以此教導弟子。'獅子啊,也有一種方式,如果正確地說,可以說'沙門喬達摩是調伏者,他教導調伏的法,並以此教導弟子。'獅子啊,也有一種方式,如果正確地說,可以說'沙門喬達摩是苦行者,他教導苦行的法,並以此教導弟子。'獅子啊,也有一種方式,如果正確地說,可以說'沙門喬達摩是不再生的人,他教導不再生的法,並以此教導弟子。'獅子啊,也有一種方式,如果正確地說,可以說'沙門喬達摩是安慰者,他教導安慰的法,並以此教導弟子。'"
- 『『Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – akiriyavādo samaṇo gotamo, akiriyāya dhammaṃ deseti , tena ca sāvake vinetīti? Ahañhi, sīha, akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Ayaṃ kho, sīha, pariyāyo , yena maṃ pariyāyena sammā vadamāno vadeyya – akiriyavādo samaṇo gotamo, akiriyāya dhammaṃ deseti, tena ca sāvake vinetīti.
『『Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – kiriyavādo samaṇo gotamo, kiriyāya dhammaṃ deseti, tena ca sāvake vinetīti? Ahañhi, sīha, kiriyaṃ vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa, anekavihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – kiriyavādo samaṇo gotamo, kiriyāya dhammaṃ deseti, tena ca sāvake vinetīti.
『『Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ucchedavādo samaṇo gotamo, ucchedāya dhammaṃ deseti, tena ca sāvake vinetīti? Ahañhi, sīha, ucchedaṃ vadāmi rāgassa dosassa mohassa; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho , sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti, tena ca sāvake vinetīti.
『『Katamo ca, sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – jegucchī samaṇo gotamo, jegucchitāya dhammaṃ deseti, tena ca sāvake vinetīti? Ahañhi, sīha, jigucchāmi kāyaduccaritena vacīduccaritena manoduccaritena; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā jigucchāmi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – jegucchī samaṇo gotamo, jegucchitāya dhammaṃ deseti, tena ca sāvake vinetīti.
『『Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – venayiko samaṇo gotamo, vinayāya dhammaṃ deseti, tena ca sāvake vinetīti? Ahañhi, sīha, vinayāya dhammaṃ desemi rāgassa dosassa mohassa; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – venayiko samaṇo gotamo, vinayāya dhammaṃ deseti, tena ca sāvake vinetīti.
『『Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – tapassī samaṇo gotamo, tapassitāya dhammaṃ deseti, tena ca sāvake vinetīti? Tapanīyāhaṃ, sīha, pāpake akusale dhamme vadāmi – kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Yassa kho, sīha, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā, tamahaṃ tapassīti vadāmi. Tathāgatassa kho, sīha, tapanīyā pāpakā akusalā dhammā pahīnā ucchīnnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya 『『tapassī samaṇo gotamo tapassitāya dhammaṃ deseti, tena ca sāvake vinetī』』ti.
『『Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetīti? Yassa kho, sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, tamahaṃ apagabbhoti vadāmi. Tathāgatassa kho, sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – apagabbho samaṇo gotamo, apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetīti.
"獅子啊,什麼是那種方式,如果正確地說,可以說'沙門喬達摩是主張不作為的人,他教導不作為的法,並以此教導弟子'呢?獅子啊,我主張不作身惡行、語惡行、意惡行;我主張不作各種惡不善法。獅子啊,這就是那種方式,如果正確地說,可以說'沙門喬達摩是主張不作為的人,他教導不作為的法,並以此教導弟子'。 獅子啊,什麼是那種方式,如果正確地說,可以說'沙門喬達摩是主張作為的人,他教導作為的法,並以此教導弟子'呢?獅子啊,我主張作身善行、語善行、意善行;我主張作各種善法。獅子啊,這就是那種方式,如果正確地說,可以說'沙門喬達摩是主張作為的人,他教導作為的法,並以此教導弟子'。 獅子啊,什麼是那種方式,如果正確地說,可以說'沙門喬達摩是主張斷滅的人,他教導斷滅的法,並以此教導弟子'呢?獅子啊,我主張斷滅貪、嗔、癡;我主張斷滅各種惡不善法。獅子啊,這就是那種方式,如果正確地說,可以說'沙門喬達摩是主張斷滅的人,他教導斷滅的法,並以此教導弟子'。 獅子啊,什麼是那種方式,如果正確地說,可以說'沙門喬達摩是厭惡者,他教導厭惡的法,並以此教導弟子'呢?獅子啊,我厭惡身惡行、語惡行、意惡行;我厭惡獲得各種惡不善法。獅子啊,這就是那種方式,如果正確地說,可以說'沙門喬達摩是厭惡者,他教導厭惡的法,並以此教導弟子'。 獅子啊,什麼是那種方式,如果正確地說,可以說'沙門喬達摩是調伏者,他教導調伏的法,並以此教導弟子'呢?獅子啊,我教導調伏貪、嗔、癡的法;我教導調伏各種惡不善法的法。獅子啊,這就是那種方式,如果正確地說,可以說'沙門喬達摩是調伏者,他教導調伏的法,並以此教導弟子'。 獅子啊,什麼是那種方式,如果正確地說,可以說'沙門喬達摩是苦行者,他教導苦行的法,並以此教導弟子'呢?獅子啊,我說惡不善法是應該被燒盡的 - 身惡行、語惡行、意惡行。獅子啊,如果一個人已經斷除了應該被燒盡的惡不善法,根除了它們,使它們像棕櫚樹樁一樣不能再生長,使它們成為不存在,未來不會再生起,我說這個人是苦行者。獅子啊,如來已經斷除了應該被燒盡的惡不善法,根除了它們,使它們像棕櫚樹樁一樣不能再生長,使它們成為不存在,未來不會再生起。獅子啊,這就是那種方式,如果正確地說,可以說'沙門喬達摩是苦行者,他教導苦行的法,並以此教導弟子'。 獅子啊,什麼是那種方式,如果正確地說,可以說'沙門喬達摩是不再生的人,他教導不再生的法,並以此教導弟子'呢?獅子啊,如果一個人已經斷除了未來的胎生、再生,根除了它們,使它們像棕櫚樹樁一樣不能再生長,使它們成為不存在,未來不會再生起,我說這個人是不再生的人。獅子啊,如來已經斷除了未來的胎生、再生,根除了它們,使它們像棕櫚樹樁一樣不能再生長,使它們成為不存在,未來不會再生起。獅子啊,這就是那種方式,如果正確地說,可以說'沙門喬達摩是不再生的人,他教導不再生的法,並以此教導弟子'。
Atthi, sīha , pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – assattho samaṇo gotamo, assāsāya dhammaṃ deseti, tena ca sāvake vinetīti.
確實,獅子,有一種方式,通過這種方式,如果有人正確地說話,他可以說 - "沙門喬達摩是無我的,他教導無我的法,並以此訓練他的弟子們。"
- 『『Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – akiriyavādo samaṇo gotamo, akiriyāya dhammaṃ deseti , tena ca sāvake vinetīti? Ahañhi, sīha, akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Ayaṃ kho, sīha, pariyāyo , yena maṃ pariyāyena sammā vadamāno vadeyya – akiriyavādo samaṇo gotamo, akiriyāya dhammaṃ deseti, tena ca sāvake vinetīti.
『『Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – kiriyavādo samaṇo gotamo, kiriyāya dhammaṃ deseti, tena ca sāvake vinetīti? Ahañhi, sīha, kiriyaṃ vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa, anekavihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – kiriyavādo samaṇo gotamo, kiriyāya dhammaṃ deseti, tena ca sāvake vinetīti.
『『Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ucchedavādo samaṇo gotamo, ucchedāya dhammaṃ deseti, tena ca sāvake vinetīti? Ahañhi, sīha, ucchedaṃ vadāmi rāgassa dosassa mohassa; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho , sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti, tena ca sāvake vinetīti.
『『Katamo ca, sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – jegucchī samaṇo gotamo, jegucchitāya dhammaṃ deseti, tena ca sāvake vinetīti? Ahañhi, sīha, jigucchāmi kāyaduccaritena vacīduccaritena manoduccaritena; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā jigucchāmi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – jegucchī samaṇo gotamo, jegucchitāya dhammaṃ deseti, tena ca sāvake vinetīti.
『『Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – venayiko samaṇo gotamo, vinayāya dhammaṃ deseti, tena ca sāvake vinetīti? Ahañhi, sīha, vinayāya dhammaṃ desemi rāgassa dosassa mohassa; anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – venayiko samaṇo gotamo, vinayāya dhammaṃ deseti, tena ca sāvake vinetīti.
『『Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – tapassī samaṇo gotamo, tapassitāya dhammaṃ deseti, tena ca sāvake vinetīti? Tapanīyāhaṃ, sīha, pāpake akusale dhamme vadāmi – kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Yassa kho, sīha, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā, tamahaṃ tapassīti vadāmi. Tathāgatassa kho, sīha, tapanīyā pāpakā akusalā dhammā pahīnā ucchīnnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya 『『tapassī samaṇo gotamo tapassitāya dhammaṃ deseti, tena ca sāvake vinetī』』ti.
『『Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetīti? Yassa kho, sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, tamahaṃ apagabbhoti vadāmi. Tathāgatassa kho, sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – apagabbho samaṇo gotamo, apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetīti.
"獅子啊,什麼是那種方式,通過這種方式,如果有人正確地說話,他可以說 - '沙門喬達摩是不作為論者,他教導不作為的法,並以此訓練他的弟子們'?獅子啊,我確實主張不作身惡行、語惡行、意惡行;我主張不作各種惡不善法。獅子啊,這就是那種方式,通過這種方式,如果有人正確地說話,他可以說 - '沙門喬達摩是不作為論者,他教導不作為的法,並以此訓練他的弟子們'。 "獅子啊,什麼是那種方式,通過這種方式,如果有人正確地說話,他可以說 - '沙門喬達摩是作為論者,他教導作為的法,並以此訓練他的弟子們'?獅子啊,我確實主張作身善行、語善行、意善行;我主張作各種善法。獅子啊,這就是那種方式,通過這種方式,如果有人正確地說話,他可以說 - '沙門喬達摩是作為論者,他教導作為的法,並以此訓練他的弟子們'。 "獅子啊,什麼是那種方式,通過這種方式,如果有人正確地說話,他可以說 - '沙門喬達摩是斷滅論者,他教導斷滅的法,並以此訓練他的弟子們'?獅子啊,我確實主張斷滅貪、嗔、癡;我主張斷滅各種惡不善法。獅子啊,這就是那種方式,通過這種方式,如果有人正確地說話,他可以說 - '沙門喬達摩是斷滅論者,他教導斷滅的法,並以此訓練他的弟子們'。 "獅子啊,什麼是那種方式,通過這種方式,如果有人正確地說話,他可以說 - '沙門喬達摩是厭惡者,他教導厭惡的法,並以此訓練他的弟子們'?獅子啊,我確實厭惡身惡行、語惡行、意惡行;我厭惡獲得各種惡不善法。獅子啊,這就是那種方式,通過這種方式,如果有人正確地說話,他可以說 - '沙門喬達摩是厭惡者,他教導厭惡的法,並以此訓練他的弟子們'。 "獅子啊,什麼是那種方式,通過這種方式,如果有人正確地說話,他可以說 - '沙門喬達摩是調伏者,他教導調伏的法,並以此訓練他的弟子們'?獅子啊,我確實教導調伏貪、嗔、癡的法;我教導調伏各種惡不善法的法。獅子啊,這就是那種方式,通過這種方式,如果有人正確地說話,他可以說 - '沙門喬達摩是調伏者,他教導調伏的法,並以此訓練他的弟子們'。 "獅子啊,什麼是那種方式,通過這種方式,如果有人正確地說話,他可以說 - '沙門喬達摩是苦行者,他教導苦行的法,並以此訓練他的弟子們'?獅子啊,我說惡不善法是應當被焚燒的 - 身惡行、語惡行、意惡行。獅子啊,對於那些應當被焚燒的惡不善法已被斷除、根除、如斷多羅樹頭、成為非有、未來不再生起的人,我稱他為苦行者。獅子啊,如來的應當被焚燒的惡不善法已被斷除、根除、如斷多羅樹頭、成為非有、未來不再生起。獅子啊,這就是那種方式,通過這種方式,如果有人正確地說話,他可以說 - '沙門喬達摩是苦行者,他教導苦行的法,並以此訓練他的弟子們'。 "獅子啊,什麼是那種方式,通過這種方式,如果有人正確地說話,他可以說 - '沙門喬達摩是不再入胎者,他教導不再入胎的法,並以此訓練他的弟子們'?獅子啊,對於未來的胎生、再生、再有已被斷除、根除、如斷多羅樹頭、成為非有、未來不再生起的人,我稱他為不再入胎者。獅子啊,如來的未來的胎生、再生、再有已被斷除、根除、如斷多羅樹頭、成為非有、未來不再生起。獅子啊,這就是那種方式,通過這種方式,如果有人正確地說話,他可以說 - '沙門喬達摩是不再入胎者,他教導不再入胎的法,並以此訓練他的弟子們'。"
『『Katamo ca, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – assattho samaṇo gotamo assāsāya dhammaṃ deseti, tena ca sāvake vinetīti? Ahañhi, sīha, assattho paramena assāsena, assāsāya dhammaṃ desemi, tena ca sāvake vinemi. Ayaṃ kho, sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya – assattho samaṇo gotamo assāsāya dhammaṃ deseti, tena ca sāvake vinetī』』ti.
- Evaṃ vutte sīho senāpati bhagavantaṃ etadavoca – 『『abhikkantaṃ, bhante…pe… upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti. 『『Anuviccakāraṃ [anuvijjakāraṃ (ka.)] kho, sīha, karohi; anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī』』ti. 『『Imināpāhaṃ, bhante, bhagavato bhiyyosomattāya attamano abhiraddho, yaṃ maṃ bhagavā evamāha – 『anuviccakāraṃ kho, sīha, karohi; anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī』ti. Mamañhi, bhante, aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ vesāliṃ paṭākaṃ parihareyyuṃ – 『sīho kho amhākaṃ senāpati sāvakattaṃ upagato』ti. Atha ca pana maṃ bhagavā evamāha – 『anuviccakāraṃ kho, sīha, karohi; anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī』ti. Esāhaṃ, bhante, dutiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti. 『『Dīgharattaṃ kho te, sīha, nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsī』』ti. 『『Imināpāhaṃ, bhante, bhagavato bhiyyosomattāya attamano abhiraddho, yaṃ maṃ bhagavā evamāha – 『dīgharattaṃ kho te, sīha, nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsī』ti. Sutaṃ me taṃ, bhante, samaṇo gotamo evamāha – 『mayhameva dānaṃ dātabbaṃ, na aññesaṃ dānaṃ dātabbaṃ; mayhameva sāvakānaṃ dānaṃ dātabbaṃ, na aññesaṃ sāvakānaṃ dānaṃ dātabbaṃ ; mayhameva dinnaṃ mahapphalaṃ, na aññesaṃ dinnaṃ mahapphalaṃ; mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, na aññesaṃ sāvakānaṃ dinnaṃ mahapphala』nti. Atha ca pana maṃ bhagavā nigaṇṭhesupi dāne samādapeti. Api ca, bhante, mayamettha kālaṃ jānissāma. Esāhaṃ, bhante, tatiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.
Atha kho bhagavā sīhassa senāpatissa anupubbiṃ kathaṃ kathesi, seyyathidaṃ – dānakathaṃ…pe… aparappaccayo satthusāsane bhagavantaṃ etadavoca – 『『adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho sīho senāpati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
"獅子啊,什麼是那種方式,通過這種方式,如果有人正確地說話,他可以說 - '沙門喬達摩是無我的,他教導無我的法,並以此訓練他的弟子們'?獅子啊,我確實是無我的,具有最高的無我,我教導無我的法,並以此訓練弟子們。獅子啊,這就是那種方式,通過這種方式,如果有人正確地說話,他可以說 - '沙門喬達摩是無我的,他教導無我的法,並以此訓練他的弟子們'。" 當這樣說時,將軍獅子對世尊說道:"殊勝啊,尊者...請世尊從今天起接受我為優婆塞,終生皈依。""獅子啊,你應當經過深思熟慮后再做決定;對你這樣的知名人士來說,深思熟慮后再行動是好的。""尊者,我因世尊這樣對我說而更加歡喜滿意:'獅子啊,你應當經過深思熟慮后再做決定;對你這樣的知名人士來說,深思熟慮后再行動是好的。'尊者,如果其他外道得到我作為弟子,他們會在整個毗舍離(現在的印度比哈爾邦)舉旗遊行,說:'將軍獅子已成為我們的弟子。'然而世尊卻對我這樣說:'獅子啊,你應當經過深思熟慮后再做決定;對你這樣的知名人士來說,深思熟慮后再行動是好的。'尊者,我第二次皈依世尊、法和比丘僧團。請世尊從今天起接受我為優婆塞,終生皈依。""獅子啊,你的家族長期以來一直是尼乾子的水井,你應當考慮繼續供養他們的食物。""尊者,我因世尊這樣對我說而更加歡喜滿意:'獅子啊,你的家族長期以來一直是尼乾子的水井,你應當考慮繼續供養他們的食物。'尊者,我聽說沙門喬達摩這樣說:'只應該佈施給我,不應該佈施給其他人;只應該佈施給我的弟子,不應該佈施給其他人的弟子;只有佈施給我才有大果報,佈施給其他人沒有大果報;只有佈施給我的弟子才有大果報,佈施給其他人的弟子沒有大果報。'然而世尊卻鼓勵我佈施給尼乾子。不過,尊者,我們會知道適當的時機。尊者,我第三次皈依世尊、法和比丘僧團。請世尊從今天起接受我為優婆塞,終生皈依。" 然後,世尊為將軍獅子循序漸進地講說,即:佈施的開示...不依賴他人而在導師的教導中[證悟],[獅子]對世尊說:"尊者,請世尊接受我明天的供養,與比丘僧團一起。"世尊以沉默表示接受。然後將軍獅子知道世尊已接受,從座位上起身,禮敬世尊,右繞后離開。
- Atha kho sīho senāpati aññataraṃ purisaṃ āṇāpesi – 『『gaccha, bhaṇe, pavattamaṃsaṃ jānāhī』』ti. Atha kho sīho senāpati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – 『『kālo, bhante, niṭṭhitaṃ bhatta』』nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sīhassa senāpatissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.
Tena kho pana samayena sambahulā nigaṇṭhā vesāliyaṃ rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti – 『『ajja sīhena senāpatinā thūlaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ, taṃ samaṇo gotamo jānaṃ uddissakataṃ maṃsaṃ paribhuñjati paṭiccakamma』』nti. Atha kho aññataro puriso yena sīho senāpati tenupasaṅkami, upasaṅkamitvā sīhassa senāpatissa upakaṇṇake ārocesi 『『yagghe, bhante, jāneyyāsi, ete sambahulā nigaṇṭhā vesāliyaṃ rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti – 『ajja sīhena senāpatinā thūlaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ, taṃ samaṇo gotamo jānaṃ uddissakataṃ maṃsaṃ paribhuñjati paṭiccakamma』』』nti. 『『Alaṃ ayyo, dīgharattampi te āyasmantā avaṇṇakāmā buddhassa, avaṇṇakāmā dhammassa, avaṇṇakāmā saṅghassa; na ca pana te āyasmantā jiridanti taṃ bhagavantaṃ asatā tucchā musā abhūtena abbhācikkhantā; na ca mayaṃ jīvitahetupi sañcicca pāṇaṃ jīvitā voropeyyāmā』』ti. Atha kho sīho senāpati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sīhaṃ senāpatiṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na, bhikkhave, jā naṃ uddissakataṃ maṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya āpatti dukkaṭassa. Anujānāmi, bhikkhave, tikoṭiparisuddhaṃ macchamaṃsaṃ – adiṭṭhaṃ assutaṃ aparisaṅkita』』nti.
Sīhasenāpativatthu niṭṭhitaṃ.
- Kappiyabhūmianujānanā
然後將軍獅子命令一個人說:"去吧,朋友,找些現成的肉來。"然後將軍獅子在那夜過後,準備了精美的硬食軟食,讓人通知世尊說:"尊者,時間到了,飯食已準備好。"然後世尊在上午穿好衣服,拿著缽和衣,來到將軍獅子的住處;到了之後,和比丘僧團一起坐在準備好的座位上。 那時,許多尼乾子在毗舍離(現在的印度比哈爾邦)的街道上,從一個十字路口到另一個十字路口,舉起手臂喊叫:"今天將軍獅子殺了一頭大牲畜為沙門喬達摩準備食物,沙門喬達摩明知是為他而殺的肉卻食用,是有意為之。"然後一個人來到將軍獅子那裡,到了之後在將軍獅子耳邊說:"先生,你應該知道,這些許多尼乾子在毗舍離的街道上,從一個十字路口到另一個十字路口,舉起手臂喊叫:'今天將軍獅子殺了一頭大牲畜為沙門喬達摩準備食物,沙門喬達摩明知是為他而殺的肉卻食用,是有意為之。'"[獅子說]:"夠了,朋友,這些尊 長期以來一直想誹謗佛陀,誹謗法,誹謗僧團;這些尊者不厭其煩地用虛假、空洞、不實的話誹謗世尊;我們即使爲了生命也不會故意殺生。"然後將軍獅子親手以精美的硬食軟食供養以佛陀為首的比丘僧團,使他們滿足。當世尊用完餐,放下缽時,[獅子]坐在一旁。世尊對坐在一旁的將軍獅子以法語開示、勸導、鼓勵、使之歡喜,然後從座位起身離開。然後世尊以此因緣、以此場合作了法語開示后,對比丘們說:"比丘們,不應食用明知是為自己而殺的肉。誰 用,犯惡作罪。比丘們,我允許食用三方面清 的魚肉 - 未見、未聞、未懷疑[是為自己而殺]。" 將軍獅子的故事結束。 允許適當的地
- Tena kho pana samayena vesālī subhikkhā hoti susassā sulabhapiṇḍā, sukarā uñchena paggahena yāpetuṃ. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『『yāni tāni mayā bhikkhūnaṃ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vuṭṭhaṃ anto pakkaṃ sāmaṃ pakkaṃ uggahitapaṭiggahitakaṃ tato nīhaṭaṃ purebhattaṃ paṭiggahitaṃ vanaṭṭhaṃ pokkharaṭṭhaṃ, ajjāpi nu kho tāni bhikkhū paribhuñjantī』』ti. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito āyasmantaṃ ānandaṃ āmantesi – 『『yāni tāni, ānanda, mayā bhikkhūnaṃ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vuṭṭhaṃ anto pakkaṃ sāmaṃ pakkaṃ uggahitapaṭiggahitakaṃ tato nīhaṭaṃ purebhattaṃ paṭiggahitaṃ vanaṭṭhaṃ pokkharaṭṭhaṃ, ajjāpi nu kho tāni bhikkhū paribhuñjantī』』ti? 『『Paribhuñjanti bhagavā』』ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『yāni tāni, bhikkhave, mayā bhikkhūnaṃ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vuṭṭhaṃ anto pakkaṃ sāmaṃ pakkaṃ uggahitapaṭiggahitakaṃ tato nīhaṭaṃ purebhattaṃ paṭiggahitaṃ vanaṭṭhaṃ pokkharaṭṭhaṃ, tānāhaṃ ajjatagge paṭikkhipāmi. Na, bhikkhave, anto vuṭṭhaṃ anto pakkaṃ sāmaṃ pakkaṃ uggahitapaṭiggahitakaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassa. Na ca, bhikkhave, tato nīhaṭaṃ purebhattaṃ paṭiggahitaṃ vanaṭṭhaṃ pokkharaṭṭhaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, yathādhammo kāretabbo』』ti.
Tena kho pana samayena jānapadā manussā bahuṃ loṇampi, telampi, taṇḍulampi, khādanīyampi sakaṭesu āropetvā bahārāmakoṭṭhake sakaṭaparivaṭṭaṃ karitvā acchanti – yadā paṭipāṭiṃ labhissāma, tadā bhattaṃ karissāmāti. Mahā ca megho uggato hoti. Atha kho te manussā yenāyasmā ānando tenupasaṅkamiṃsu, upasaṅkamitvā āyasmantaṃ ānandaṃ etadavocuṃ – 『『idha, bhante ānanda, bahuṃ loṇampi, telampi, taṇḍulampi, khādanīyampi sakaṭesu āropitā tiṭṭhanti, mahā ca megho uggato ; kathaṃ nu kho, bhante ānanda, paṭipajjitabba』』nti? Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. 『『Tena hānanda, saṅgho paccantimaṃ vihāraṃ kappiyabhūmiṃ sammannitvā tattha vāsetu, yaṃ saṅgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā. Evañca pana, bhikkhave, sammannitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammanneyya, esā ñatti.
『『Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammannati . Yassāyasmato khamati itthannāmassa vihārassa kappiyabhūmiyā sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Sammato saṅghena itthannāmo vihāro kappiyabhūmi. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.
Tena kho pana samayena manussā tattheva sammutiyā [sammatikāya (syā.)] kappiyabhūmiyā yāguyo pacanti, bhattāni pacanti, sūpāni sampādenti, maṃsāni koṭṭenti, kaṭṭhāni phālenti. Assosi kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya uccāsaddaṃ mahāsaddaṃ kākoravasaddaṃ, sutvāna āyasmantaṃ ānandaṃ āmantesi – 『『kiṃ nu kho so, ānanda, uccāsaddo mahāsaddo kākoravasaddo』』ti? 『『Etarahi, bhante, manussā tattheva sammutiyā kappiyabhūmiyā yāguyo pacanti, bhattāni pacanti, sūpāni sampādenti, maṃsāni koṭṭenti, kaṭṭhāni phālenti. So eso, bhagavā, uccāsaddo mahāsaddo kākoravasaddo』』ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na, bhikkhave, sammuti [sammatikā (syā.)] kappiyabhūmi paribhuñjitabbā. Yo paribhuñjeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, tisso kappiyabhūmiyo – ussāvanantikaṃ gonisādikaṃ gahapati』』nti.
那時,毗舍離(現在的印度比哈爾邦)糧食豐足,收成良好,易於獲得食物,容易通過拾取落穗和乞食維生。然後世尊獨處靜坐時,心中生起這樣的想法:"我曾在饑荒、收成不好、難以獲得食物時允許比丘們[食用]室內生長的、室內烹煮的、自己烹煮的、拾取後接受的、從[禁地]取出的、在午前接受的、林中生長的、蓮池中生長的[食物],現在比丘們還在食用這些嗎?"然後世尊在傍晚從靜坐中起來,對尊者阿難說:"阿難,我曾在饑荒、收成不好、難以獲得食物時允許比丘們[食用]室內生長的、室內烹煮的、自己烹煮的、拾取後接受的、從[禁地]取出的、在午前接受的、林中生長的、蓮池中生長的[食物],現在比丘們還在食用這些嗎?""世尊,他們還在食用。"然後世尊以此因緣、以此場合作了法語開示后,對比丘們說:"比丘們,我曾在饑荒、收成不好、難以獲得食物時允許你們[食用]室內生長的、室內烹煮的、自己烹煮的、拾取後接受的、從[禁地]取出的、在午前接受的、林中生長的、蓮池中生長的[食物],從今天起我禁止這些。比丘們,不應食用室內生長的、室內烹煮的、自己烹煮的、拾取後接受的[食物]。誰食用,犯惡作罪。比丘們,已經吃飽、已經拒絕[更多食物]的人不應食用從[禁地]取出的、在午前接受的、林中生長的、蓮池中生長的非剩餘[食物]。誰食用,應按法處置。" 那時,鄉下人把大量的鹽、油、米和硬食裝在車上,在寺院外圍排成一圈等待,[想著]:"當我們輪到時,就做飯。"一大片烏雲升起。然後那些人來到尊者阿難那裡,到了之後對尊者阿難說:"阿難尊者,這裡有大量裝在車上的鹽、油、米和硬食,而且一大片烏雲升起;阿難尊者,應該怎麼辦?"然後尊者阿難把這件事告訴世尊。"那麼,阿難,讓僧團指定一個邊緣的住處為適當的地方,讓[那些人]把[食物]存放在那裡,僧團可以選擇精舍、半圓頂建築、多層建築、平頂房、洞穴。比丘們,應該這樣指定。由一位有能力的比丘向僧團宣佈: '大德們,請僧團聽我說。如果僧團認為時機適當,僧團應指定某某精舍為適當的地方。這是動議。 大德們,請僧團聽我說。僧團正在指定某某精舍為適當的地方。哪位大德同意指定某某精舍為適當的地方,請保持沉默;哪位不同意,請說出來。 僧團已指定某某精舍為適當的地方。僧團同意,因此保持沉默。我如此記住這件事。'" 那時,人們就在那被指定為適當的地方煮粥、煮飯、準備湯、切肉、劈柴。世尊在夜晚後半段起來,聽到大聲喧譁、烏鴉叫聲,聽到后問尊者阿難:"阿難,那是什麼大聲喧譁、烏鴉叫聲?""世尊,現在人們就在那被指定為適當的地方煮粥、煮飯、準備湯、切肉、劈柴。世尊,那就是這大聲喧譁、烏鴉叫聲。"然後世尊以此因緣、以此場合作了法語開示后,對比丘們說:"比丘們,不應使用被指定的適當地方。誰使用,犯惡作罪。比丘們,我允許三種適當的地方:邊界內的、牛欄式的、在家人[提供]的。"
Tena kho pana samayena āyasmā yasojo gilāno hoti. Tassatthāya bhesajjāni āhariyanti. Tāni bhikkhū bahi vāsenti. Ukkapiṇḍikāpi khādanti, corāpi haranti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi , bhikkhave, sammutiṃ kappiyabhūmiṃ paribhuñjituṃ . Anujānāmi, bhikkhave, catasso kappiyabhūmiyo – ussāvanantikaṃ gonisādikaṃ gahapatiṃ sammutinti.
Kappiyabhūmianujānanā niṭṭhitā.
Sīhabhāṇavāro niṭṭhito catuttho.
-
Meṇḍakagahapativatthu
-
Tena kho pana samayena bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo hoti – sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdati, antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. Bhariyāya evarūpo iddhānubhāvo hoti – ekaṃyeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjanakaṃ [sūpabhiñjarakaṃ (sī.)] dāsakammakaraporisaṃ bhattena parivisati, na tāva taṃ khiyyati [khīyati (sī. syā.)] yāva sā na vuṭṭhāti. Puttassa evarūpo iddhānubhāvo hoti – ekaṃyeva sahassathavikaṃ gahetvā dāsakammakaraporisassa chamāsikaṃ vetanaṃ deti, na tāva taṃ khiyyati yāvassa hatthagatā. Suṇisāya evarūpo iddhānubhāvo hoti – ekaṃyeva catudoṇikaṃ piṭakaṃ upanisīditvā dāsakammakaraporisassa chamāsikaṃ bhattaṃ deti, na tāva taṃ khiyyati yāva sā na vuṭṭhāti. Dāsassa evarūpo iddhānubhāvo hoti – ekena naṅgalena kasantassa satta sītāyo gacchanti.
Assosi kho rājā māgadho seniyo bimbisāro – 『『amhākaṃ kira vijite bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo – sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdati, antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. Bhariyāya evarūpo iddhānubhāvo – ekaṃyeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjanakaṃ dāsakammakaraporisaṃ bhattena parivisati, na tāva taṃ khiyyati yāva sā na vuṭṭhāti. Puttassa evarūpo iddhānubhāvo – ekaṃyeva sahassathavikaṃ gahetvā dāsakammakaraporisassa chamāsikaṃ vetanaṃ deti, na tāva taṃ khiyyati yāvassa hatthagatā. Suṇisāya evarūpo iddhānubhāvo – ekaṃyeva catudoṇikaṃ piṭakaṃ upanisīditvā dāsakammakaraporisassa chamāsikaṃ bhattaṃ deti, na tāva taṃ khiyyati yāva sā na vuṭṭhāti. Dāsassa evarūpo iddhānubhāvo – ekena naṅgalena kasantassa satta sītāyo gacchantī』』ti. Atha kho rājā māgadho seniyo bimbisāro aññataraṃ sabbatthakaṃ mahāmattaṃ āmantesi – 『『amhākaṃ kira, bhaṇe, vijite bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo – sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdati, antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. Bhariyāya…pe… puttassa… suṇisāya… dāsassa evarūpo iddhānubhāvo, ekena naṅgalena kasantassa satta sītāyo gacchantīti. Gaccha, bhaṇe, jānāhi. Yathā mayā sāmaṃ diṭṭho, evaṃ tava diṭṭho bhavissatī』』ti.
那時,尊者耶輸迦生病了。為他帶來了藥物。比丘們把這些藥物存放在外面。蚊子也咬它們,盜賊也偷走它們。[比丘們]把這件事告訴世尊。[世尊說:]"比丘們,我允許使用被指定的適當地方。比丘們,我允許四種適當的地方:邊界內的、牛欄式的、在家人[提供]的、被指定的。" 允許適當的地結束。 獅子誦分第四結束。 門德卡居士的故事 那時,門德卡居士住在跋提城(現在的印度比哈爾邦)。他有這樣的神通力:洗完頭后,讓人打掃穀倉,坐在門外,從空中落下穀物的雨,填滿穀倉。他的妻子有這樣的神通力:只坐在一個阿拉卡鍋旁和一個湯勺旁,就能用飯食供養僕人、工人和傭人,直到她起身為止都不會用完。他的兒子有這樣的神通力:只拿一個裝有一千[錢]的錢袋,就能給僕人、工人和傭人發六個月的工資,直到[錢袋]離開他的手為止都不會用完。他的兒媳有這樣的神通力:只坐在一個四斗量的籃子旁,就能給僕人、工人和傭人發六個月的食物,直到她起身為止都不會用完。他的奴僕有這樣的神通力:用一把犁耕地時能開出七條犁溝。 摩揭陀國王頻毗娑羅聽說:"據說在我們的領土上,在跋提城,住著門德卡居士。他有這樣的神通力:洗完頭后,讓人打掃穀倉,坐在門外,從空中落下穀物的雨,填滿穀倉。他的妻子有這樣的神通力:只坐在一個阿拉卡鍋旁和一個湯勺旁,就能用飯食供養僕人、工人和傭人,直到她起身為止都不會用完。他的兒子有這樣的神通力:只拿一個裝有一千[錢]的錢袋,就能給僕人、工人和傭人發六個月的工資,直到[錢袋]離開他的手為止都不會用完。他的兒媳有這樣的神通力:只坐在一個四斗量的籃子旁,就能給僕人、工人和傭人發六個月的食物,直到她起身為止都不會用完。他的奴僕有這樣的神通力:用一把犁耕地時能開出七條犁溝。"然後摩揭陀國王頻毗娑羅對一位全權大臣說:"朋友,據說在我們的領土上,在跋提城,住著門德卡居士。他有這樣的神通力:洗完頭后,讓人打掃穀倉,坐在門外,從空中落下穀物的雨,填滿穀倉。他的妻子...他的兒子...他的兒媳...他的奴僕有這樣的神通力:用一把犁耕地時能開出七條犁溝。朋友,去看看。就像我親眼所見那樣,你也會親眼看到的。"
- Evaṃ , devāti kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa paṭissuṇitvā caturaṅginiyā senāya yena bhaddiyaṃ tena pāyāsi. Anupubbena yena bhaddiyaṃ yena meṇḍako gahapati tenupasaṅkami; upasaṅkamitvā meṇḍakaṃ gahapatiṃ etadavoca – 『『ahañhi, gahapati, raññā āṇatto 『amhākaṃ kira, bhaṇe, vijite bhaddiyanagare meṇḍako gahapati paṭivasati, tassa evarūpo iddhānubhāvo, sīsaṃ nahāyitvā…pe… bhariyāya… puttassa… suṇisāya… dāsassa evarūpo iddhānubhāvo, ekena naṅgalena kasantassa satta sītāyo gacchantī』ti, gaccha, bhaṇe, jānāhi. Yathā mayā sāmaṃ diṭṭho, evaṃ tava diṭṭho bhavissatī』ti. Passāma te, gahapati, iddhānubhāva』』nti. Atha kho meṇḍako gahapati sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā bahidvāre nisīdi, antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūresi. 『『Diṭṭho te, gahapati, iddhānubhāvo. Bhariyāya te iddhānubhāvaṃ passissāmā』』ti. Atha kho meṇḍako gahapati bhariyaṃ āṇāpesi – 『『tena hi caturaṅginiṃ senaṃ bhattena parivisā』』ti. Atha kho meṇḍakassa gahapatissa bhariyā ekaṃyeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjanakaṃ caturaṅginiṃ senaṃ bhattena parivisi, na tāva taṃ khiyyati, yāva sā na vuṭṭhāti. 『『Diṭṭho te, gahapati, bhariyāyapi iddhānubhāvo. Puttassa te iddhānubhāvaṃ passissāmā』』ti. Atha kho meṇḍako gahapati puttaṃ āṇāpesi – 『『tena hi caturaṅginiyā senāya chamāsikaṃ vetanaṃ dehī』』ti . Atha kho meṇḍakassa gahapatissa putto ekaṃyeva sahassathavikaṃ gahetvā caturaṅginiyā senāya chamāsikaṃ vetanaṃ adāsi, na tāva taṃ khiyyati, yāvassa hatthagatā. 『『Diṭṭho te, gahapati, puttassapi iddhānubhāvo. Suṇisāya te iddhānubhāvaṃ passissāmā』』ti. Atha kho meṇḍako gahapati suṇisaṃ āṇāpesi – 『『tena hi caturaṅginiyā senāya chamāsikaṃ bhattaṃ dehī』』ti. Atha kho meṇḍakassa gahapatissa suṇisā ekaṃyeva catudoṇikaṃ piṭakaṃ upanisīditvā caturaṅginiyā senāya chamāsikaṃ bhattaṃ adāsi, na tāva taṃ khiyyati yāva sā na vuṭṭhāti. 『『Diṭṭho te, gahapati, suṇisāyapi iddhānubhāvo. Dāsassa te iddhānubhāvaṃ passissāmā』』ti. 『『Mayhaṃ kho, sāmi, dāsassa iddhānubhāvo khette passitabbo』』ti. 『『Alaṃ, gahapati, diṭṭho te dāsassapi iddhānubhāvo』』ti. Atha kho so mahāmatto caturaṅginiyā senāya punadeva rājagahaṃ paccāgañchi. Yena rājā māgadho seniyo bimbisāro tenupasaṅkami; upasaṅkamitvā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesi.
"是的,陛下。"那位大臣回答摩揭陀國王頻毗娑羅后,率領四支軍隊向跋提城出發。他逐步來到跋提城,來到門德卡居士那裡;到了之後對門德卡居士說:"居士,我受國王之命:'據說在我們的領土上,在跋提城,住著門德卡居士,他有這樣的神通力:洗完頭后...他的妻子...他的兒子...他的兒媳...他的奴僕有這樣的神通力:用一把犁耕地時能開出七條犁溝。'朋友,去看看。就像我親眼所見那樣,你也會親眼看到的。'居士,讓我們看看你的神通力。"然後門德卡居士洗完頭后,讓人打掃穀倉,坐在門外,從空中落下穀物的雨,填滿穀倉。"居士,我已經看到你的神通力了。讓我們看看你妻子的神通力。"然後門德卡居士命令他的妻子:"那麼,用飯食供養四支軍隊。"然後門德卡居士的妻子只坐在一個阿拉卡鍋旁和一個湯勺旁,就用飯食供養了四支軍隊,直到她起身為止都沒有用完。"居士,我已經看到你妻子的神通力了。讓我們看看你兒子的神通力。"然後門德卡居士命令他的兒子:"那麼,給四支軍隊發六個月的工資。"然後門德卡居士的兒子只拿一個裝有一千[錢]的錢袋,就給四支軍隊發了六個月的工資,直到[錢袋]離開他的手為止都沒有用完。"居士,我已經看到你兒子的神通力了。讓我們看看你兒媳的神通力。"然後門德卡居士命令他的兒媳:"那麼,給四支軍隊發六個月的食物。"然後門德卡居士的兒媳只坐在一個四斗量的籃子旁,就給四支軍隊發了六個月的食物,直到她起身為止都沒有用完。"居士,我已經看到你兒媳的神通力了。讓我們看看你奴僕的神通力。""大人,我奴僕的神通力應該在田里看。""夠了,居士,我已經看到你奴僕的神通力了。"然後那位大臣率領四支軍隊回到王舍城(現在的印度比哈爾邦)。他來到摩揭陀國王頻毗娑羅那裡;到了之後把這件事告訴摩揭陀國王頻毗娑羅。
- Atha kho bhagavā vesāliyaṃ yathābhirantaṃ viharitvā yena bhaddiyaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. Atha kho bhagavā anupubbena cārikaṃ caramāno yena bhaddiyaṃ tadavasari. Tatra sudaṃ bhagavā bhaddiye viharati jātiyā vane. Assosi kho meṇḍako gahapati – 『『samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito bhaddiyaṃ anuppatto bhaddiye viharati jātiyā vane. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』 [bhagavāti (ka.)]. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī』』ti. Atha kho meṇḍako gahapati bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi bhaddiyā niyyāsi bhagavantaṃ dassanāya. Addasaṃsu kho sambahulā titthiyā meṇḍakaṃ gahapatiṃ dūratova āgacchantaṃ, disvāna meṇḍakaṃ gahapatiṃ etadavocuṃ – 『『kahaṃ tvaṃ, gahapati, gacchasī』』ti? 『『Gacchāmahaṃ, bhante, bhagavantaṃ [idaṃ padaṃ sī. syā. potthakesu natthi] samaṇaṃ gotamaṃ dassanāyā』』ti. 『『Kiṃ pana tvaṃ, gahapati, kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi? Samaṇo hi, gahapati, gotamo akiriyavādo akiriyāya dhammaṃ deseti, tena ca sāvake vinetī』』ti. Atha kho meṇḍakassa gahapatissa etadahosi – 『『nissaṃsayaṃ, kho so bhagavā arahaṃ sammāsambuddho bhavissati, yathayime titthiyā usūyantī』』ti. Yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho meṇḍakassa gahapatissa bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ – dānakathaṃ…pe… aparappaccayo satthusāsane bhagavantaṃ etadavoca – 『『abhikkantaṃ, bhante…pe… upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ . Adhivāsetu ca me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho meṇḍako gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho meṇḍako gahapati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – 『『kālo, bhante, niṭṭhitaṃ bhatta』』nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena meṇḍakassa gahapatissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho meṇḍakassa gahapatissa bhariyā ca putto ca suṇisā ca dāso ca yena bhagavā tenupasaṅkamiṃsu , upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tesaṃ bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ – dānakathaṃ…pe… aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ – 『『abhikkantaṃ, bhante…pe… ete mayaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gate』』ti. Atha kho meṇḍako gahapati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinno kho meṇḍako gahapati bhagavantaṃ etadavoca – 『『yāva, bhante, bhagavā bhaddiye viharati tāva ahaṃ buddhappamukhassa bhikkhusaṅghassa dhuvabhattenā』』ti. Atha kho bhagavā meṇḍakaṃ gahapatiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
Meṇḍakagahapativattha niṭṭhitaṃ.
- Pañcagorasādianujānanā
然後世尊在毗舍離(現在的印度比哈爾邦)住了適當的時間后,與一千二百五十位比丘組成的大比丘僧團一起向跋提城出發遊行。世尊逐步遊行,到達了跋提城。在那裡,世尊住在跋提城的佳提亞林中。 門德卡居士聽說:"據說,喬達摩沙門、釋迦子從釋迦族出家,已經到達跋提城,住在佳提亞林中。關於這位喬達摩世尊,有這樣美好的名聲流傳:'這位世尊是阿羅漢、正等正覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛陀、世尊。'他以自己的智慧證悟並宣說了這個有天神、魔羅、梵天、沙門婆羅門、天人的世界。他宣說的法初善、中善、后善,有義有文,顯示完全圓滿清凈的梵行。見到這樣的阿羅漢是好的。"然後門德卡居士讓人準備最好的車輛,自己登上最好的車輛,帶著最好的車輛從跋提城出發去見世尊。 許多外道遠遠地看到門德卡居士來,看到后對門德卡居士說:"居士,你要去哪裡?""尊者們,我要去見世尊喬達摩沙門。""居士,你是作為論者,為什麼要去見不作為論者的喬達摩沙門呢?居士,喬達摩沙門是不作為論者,他教導不作為的法,並以此訓練他的弟子們。"然後門德卡居士想:"毫無疑問,這位世尊一定是阿羅漢、正等正覺,因為這些外道嫉妒他。"他乘車到可以乘車的地方,然後下車步行來到世尊那裡,到了之後禮敬世尊,坐在一旁。世尊為坐在一旁的門德卡居士循序漸進地講說,即:佈施的開示...不依賴他人而在導師的教導中[證悟],[門德卡居士]對世尊說:"殊勝啊,尊者...請世尊從今天起接受我為優婆塞,終生皈依。尊者,請世尊接受我明天的供養,與比丘僧團一起。"世尊以沉默表示接受。然後門德卡居士知道世尊已接受,從座位上起身,禮敬世尊,右繞后離開。 然後門德卡居士在那夜過後,準備了精美的硬食軟食,讓人通知世尊說:"尊者,時間到了,飯食已準備好。"然後世尊在上午穿好衣服,拿著缽和衣,來到門德卡居士的住處;到了之後,和比丘僧團一起坐在準備好的座位上。然後門德卡居士的妻子、兒子、兒媳和奴僕來到世尊那裡,到了之後禮敬世尊,坐在一旁。世尊為他們循序漸進地講說,即:佈施的開示...不依賴他人而在導師的教導中[證悟],他們對世尊說:"殊勝啊,尊者...我們皈依世尊、法和比丘僧團。請世尊從今天起接受我們為優婆塞,終生皈依。"然後門德卡居士親手以精美的硬食軟食供養以佛陀為首的比丘僧團,使他們滿足。當世尊用完餐,放下缽時,[門德卡居士]坐在一旁。坐在一旁的門德卡居士對世尊說:"尊者,只要世尊住在跋提城,我就要為以佛陀為首的比丘僧團提供固定的飯食。"然後世尊以法語開示、勸導、鼓勵、使門德卡居士歡喜后,從座位起身離開。 門德卡居士的故事結束。 允許五種牛乳製品等
- Atha kho bhagavā bhaddiye yathābhirantaṃ viharitvā meṇḍakaṃ gahapatiṃ anāpucchā yena aṅguttarāpo tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. Assosi kho meṇḍako gahapati – 『『bhagavā kira yena aṅguttarāpo tena cārikaṃ pakkanto mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehī』』ti. Atha kho meṇḍako gahapati dāse ca kammakare ca āṇāpesi – 『『tena hi, bhaṇe, bahuṃ loṇampi, telampi, taṇḍulampi, khādanīyampi sakaṭesu āropetvā āgacchatha, aḍḍhatelasāni ca gopālakasatāni aḍḍhatelasāni ca dhenusatāni ādāya āgacchantu, yattha bhagavantaṃ passissāma tattha taruṇena [dhāruṇhena (sī. syā.)] khīrena bhojessāmā』』ti. Atha kho meṇḍako gahapati bhagavantaṃ antarāmagge kantāre sambhāvesi. Atha kho meṇḍako gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho meṇḍako gahapati bhagavantaṃ etadavoca – 『『adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho meṇḍako gahapati bhagavato adhivāsanaṃ viditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho meṇḍako gahapati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – 『『kālo, bhante, niṭṭhitaṃ bhatta』』nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena meṇḍakassa gahapatissa parivesanā tenupasaṅkami ; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho meṇḍako gahapati aḍḍhatelasāni gopālakasatāni āṇāpesi – 『『tenahi, bhaṇe, ekamekaṃ dhenuṃ gahetvā ekamekassa bhikkhuno upatiṭṭhatha taruṇena khīrena bhojessāmā』』ti. Atha kho meṇḍako gahapati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi, taruṇena ca khīrena. Bhikkhū kukkuccāyantā khīraṃ na paṭiggaṇhanti. Paṭiggaṇhatha, bhikkhave, paribhuñjathāti. Atha kho meṇḍako gahapati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā taruṇena ca khīrena bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinno kho meṇḍako gahapati bhagavantaṃ etadavoca – 『『santi, bhante, maggā kantārā, appodakā appabhakkhā, na sukarā apātheyyena gantuṃ. Sādhu, bhante, bhagavā bhikkhūnaṃ pātheyyaṃ anujānātū』』ti. Atha kho bhagavā meṇḍakaṃ gahapatiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, pañca gorase – khīraṃ, dadhiṃ, takkaṃ, navanītaṃ, sappiṃ. Santi, bhikkhave, maggā kantārā appodakā appabhakkhā, na sukarā apātheyyena gantuṃ. Anujānāmi, bhikkhave, pātheyyaṃ pariyesituṃ taṇḍulo taṇḍulatthikena, muggo muggatthikena, māso māsatthikena, loṇaṃ loṇatthikena , guḷo guḷatthikena, telaṃ telatthikena, sappi sappitthikena. Santi, bhikkhave, manussā, saddhā pasannā, te kappiyakārakānaṃ hatthe hiraññaṃ upanikkhipanti – 『iminā ayyassa yaṃ kappiyaṃ taṃ dethā』ti. Anujānāmi, bhikkhave, yaṃ tato kappiyaṃ taṃ sādituṃ; na tvevāhaṃ, bhikkhave, kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmī』』ti.
Pañcagorasādianujānanā niṭṭhitā.
- Keṇiyajaṭilavatthu
300.[ma. ni. 2.396 ādayo; su. ni. selasuttampi passitabbaṃ] Atha kho bhagavā anupubbena cārikaṃ caramāno yena āpaṇaṃ tadavasari. Assosi kho keṇiyo jaṭilo – 『『samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito āpaṇaṃ anuppatto, taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato…pe… sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī』』ti. Atha kho keṇiyassa jaṭilassa etadahosi – 『『kiṃ nu kho ahaṃ samaṇassa gotamassa harāpeyya』』nti. Atha kho keṇiyassa jaṭilassa etadahosi – 『『yepi kho te brāhmaṇānaṃ [ayaṃ pāṭho dī. ni. 1.285, 526, 536; ma. ni. 2.427; a. ni.
然後世尊在跋提城住了適當的時間后,沒有告別門德卡居士就與一千二百五十位比丘組成的大比丘僧團一起向安古塔拉波出發。門德卡居士聽說:"據說世尊與一千二百五十位比丘組成的大比丘僧團一起向安古塔拉波出發了。"然後門德卡居士命令奴僕和工人:"那麼,朋友們,把大量的鹽、油、米和硬食裝在車上來,帶著一千二百五十個牧牛人和一千二百五十頭母牛來,我們在見到世尊的地方要用新鮮的牛奶供養他。"然後門德卡居士在路上的荒野中遇到了世尊。然後門德卡居士來到世尊那裡,到了之後禮敬世尊,站在一旁。站在一旁的門德卡居士對世尊說:"尊者,請世尊接受我明天的供養,與比丘僧團一起。"世尊以沉默表示接受。然後門德卡居士知道世尊已接受,禮敬世尊,右繞后離開。 然後門德卡居士在那夜過後,準備了精美的硬食軟食,讓人通知世尊說:"尊者,時間到了,飯食已準備好。"然後世尊在上午穿好衣服,拿著缽和衣,來到門德卡居士的供養處;到了之後,和比丘僧團一起坐在準備好的座位上。然後門德卡居士命令一千二百五十個牧牛人:"那麼,朋友們,每人帶一頭母牛,站在每位比丘旁邊,我們要用新鮮的牛奶供養他們。"然後門德卡居士親手以精美的硬食軟食和新鮮的牛奶供養以佛陀為首的比丘僧團,使他們滿足。比丘們因為顧慮而不接受牛奶。[世尊說:]"比丘們,接受吧,享用吧。"然後門德卡居士親手以精美的硬食軟食和新鮮的牛奶供養以佛陀為首的比丘僧團,使他們滿足。當世尊用完餐,放下缽時,[門德卡居士]坐在一旁。坐在一旁的門德卡居士對世尊說:"尊者,有些道路是荒野,水少食物少,不容易沒有路糧就走過去。尊者,請世尊允許比丘們[攜帶]路糧。"然後世尊以法語開示、勸導、鼓勵、使門德卡居士歡喜后,從座位起身離開。然後世尊以此因緣、以此場合作了法語開示后,對比丘們說:"比丘們,我允許五種牛乳製品:牛奶、酸奶、酪乳、生酥、熟酥。比丘們,有些道路是荒野,水少食物少,不容易沒有路糧就走過去。比丘們,我允許尋找路糧:需要米的尋找米,需要綠豆的尋找綠豆,需要豆子的尋找豆子,需要鹽的尋找鹽,需要糖的尋找糖,需要油的尋找油,需要酥油的尋找酥油。比丘們,有些人有信仰有凈信,他們把金錢交給凈人[說]:'用這個給尊者買合適的東西。'比丘們,我允許接受從中[買到的]合適的東西;但是,比丘們,我絕不說以任何方式可以接受或尋求金銀。" 允許五種牛乳製品等結束。 給尼耶結髮外道的故事 然後世尊逐步遊行,到達了阿帕那。給尼耶結髮外道聽說:"據說,喬達摩沙門、釋迦子從釋迦族出家,已經到達阿帕那,關於這位喬達摩尊者,有這樣美好的名聲流傳...見到這樣的阿羅漢是好的。"然後給尼耶結髮外道想:"我應該給喬達摩沙門送什麼呢?"然後給尼耶結髮外道想:"那些婆羅門的
最後一段重翻
這段巴利文的中文翻譯如下:
- 於是,世尊逐步遊行,來到了阿帕那城。結髮行者凱尼亞聽說:"據說釋迦族人喬達摩沙門,從釋迦族出家,已經到達阿帕那城。關於這位喬達摩尊者,有如此美好的名聲傳播開來……見到這樣的阿羅漢確實是好事。"
然後,結髮行者凱尼亞想到:"我應該給喬達摩沙門準備什麼呢?"接著,結髮行者凱尼亞又想到:"那些婆羅門的[這段經文也出現在長部、中部、增支部等經典中]……"
ai:這段文字描述了佛陀到達阿帕那城,以及結髮行者凱尼亞聽聞佛陀到來后的反應和思考。凱尼亞考慮要為佛陀準備什麼,並回想起婆羅門的某些傳統做法。
5.191-192 ādayo] pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ, tadanugāyanti tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathidaṃ – aṭṭhako vāmako vāmadevo vessāmitto yamataggi [yamadaggi (ka.)] aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu [ayaṃ pāṭho dī. ni. 1.285, 526, 536; ma. ni. 2.427; a. ni. 5.191-192 ādayo], rattūparatā viratā vikālabhojanā, te evarūpāni pānāni sādiyiṃsu. Samaṇopi gotamo rattūparato virato vikālabhojanā, arahati samaṇopi gotamo evarūpāni pānāni sādiyitu』』nti pahūtaṃ pānaṃ paṭiyādāpetvā kājehi gāhāpetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi; sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho keṇiyo jaṭilo bhagavantaṃ etadavoca – 『『paṭiggaṇhātu me bhavaṃ gotamo pāna』』nti. Tena hi, keṇiya, bhikkhūnaṃ dehīti. Atha kho keṇiyo jaṭilo bhikkhūnaṃ deti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti. Paṭiggaṇhatha, bhikkhave, paribhuñjathāti. Atha kho keṇiyo jaṭilo buddhappamukhaṃ bhikkhusaṅghaṃ pahūtehi pānehi sahatthā santappetvā sampavāretvā bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho keṇiyo jaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca – 『『adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. Mahā kho, keṇiya, bhikkhusaṅgho aḍḍhatelasāni bhikkhusatāni, tvañca brāhmaṇesu abhippasannoti. Dutiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca – 『『kiñcāpi kho, bho gotama, mahā bhikkhusaṅgho aḍḍhatelasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno, adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. Mahā kho, keṇiya, bhikkhusaṅgho aḍḍhatelasāni bhikkhusatāni, tvañca brāhmaṇesu abhippasannoti . Tatiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca – 『『kiñcāpi kho, bho gotama, mahā bhikkhusaṅgho aḍḍhatelasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno, adhivāsetu bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho keṇiyo jaṭilo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, aṭṭha pānāni – ambapānaṃ jambupānaṃ cocapānaṃ mocapānaṃ madhūkapānaṃ [madhupānaṃ (sī. syā.)] muddikapānaṃ sālūkapānaṃ phārusakapānaṃ. Anujānāmi, bhikkhave, sabbaṃ phalarasaṃ ṭhapetvā dhaññaphalarasaṃ. Anujānāmi, bhikkhave, sabbaṃ pattarasaṃ ṭhapetvā ḍākarasaṃ. Anujānāmi, bhikkhave, sabbaṃ puppharasaṃ ṭhapetvā madhūkapuppharasaṃ. Anujānāmi, bhikkhave, ucchurasa』』nti.
Atha kho keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – 『『kālo, bho gotama, niṭṭhitaṃ bhatta』』nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho keṇiyo jaṭilo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā imāhi gāthāhi anumodi –
『『Aggihuttamukhā yaññā, sāvittī chandaso mukhaṃ;
Rājā mukhaṃ manussānaṃ, nadīnaṃ sāgaro mukhaṃ.
『『Nakkhattānaṃ mukhaṃ cando, ādicco tapataṃ mukhaṃ;
Puññaṃ ākaṅkhamānānaṃ saṅgho, ve yajataṃ mukha』』nti.
Atha kho bhagavā keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.
Keṇiyajaṭilavatthu niṭṭhitaṃ.
- Rojamallavatthu
古代仙人們是咒語的創造者和傳播者,現在的婆羅門們仍在誦唱、傳誦、講述和教授這些古老的咒語文句,例如阿塔卡、瓦瑪卡、瓦瑪德瓦、維薩米特拉、亞瑪塔吉、安吉拉薩、巴拉德瓦迦、瓦塞塔、迦葉、巴古,他們在夜間停止[進食],戒除非時食,他們接受這樣的飲料。喬達摩沙門也在夜間停止[進食],戒除非時食,喬達摩沙門也應該接受這樣的飲料。"他準備了大量的飲料,讓人用籃子裝著,來到世尊那裡;到了之後與世尊互相問候,寒暄了愉快而值得記憶的談話后,站在一旁。站在一旁的給尼耶結髮外道對世尊說:"請喬達摩尊者接受我的飲料。"[世尊說:]"那麼,給尼耶,給比丘們吧。"然後給尼耶結髮外道給比丘們[飲料]。比丘們因為顧慮而不接受。[世尊說:]"比丘們,接受吧,享用吧。"然後給尼耶結髮外道親手以大量的飲料供養以佛陀為首的比丘僧團,使他們滿足。當世尊洗完手,放下缽時,[給尼耶]坐在一旁。世尊以法語開示、勸導、鼓勵、使坐在一旁的給尼耶結髮外道歡喜。然後給尼耶結髮外道被世尊以法語開示、勸導、鼓勵、使之歡喜后,對世尊說:"請喬達摩尊者接受我明天的供養,與比丘僧團一起。""給尼耶,比丘僧團很大,有一千二百五十位比丘,而你對婆羅門有信仰。"給尼耶結髮外道第二次對世尊說:"喬達摩尊者,雖然比丘僧團很大,有一千二百五十位比丘,而我對婆羅門有信仰,請喬達摩尊者接受我明天的供養,與比丘僧團一起。""給尼耶,比丘僧團很大,有一千二百五十位比丘,而你對婆羅門有信仰。"給尼耶結髮外道第三次對世尊說:"喬達摩尊者,雖然比丘僧團很大,有一千二百五十位比丘,而我對婆羅門有信仰,請喬達摩尊者接受我明天的供養,與比丘僧團一起。"世尊以沉默表示接受。然後給尼耶結髮外道知道世尊已接受,從座位上起身離開。然後世尊以此因緣、以此場合作了法語開示后,對比丘們說:"比丘們,我允許八種飲料:芒果飲料、蒲桃飲料、香蕉飲料、芭蕉飲料、蜜樹飲料、葡萄飲料、睡蓮根飲料、法魯薩卡果飲料。比丘們,我允許所有果汁,除了穀物果汁。比丘們,我允許所有葉汁,除了蔬菜汁。比丘們,我允許所有花汁,除了蜜樹花汁。比丘們,我允許甘蔗汁。" 然後給尼耶結髮外道在那夜過後,在自己的修行處準備了精美的硬食軟食,讓人通知世尊說:"喬達摩尊者,時間到了,飯食已準備好。"然後世尊在上午穿好衣服,拿著缽和衣,來到給尼耶結髮外道的修行處;到了之後,和比丘僧團一起坐在準備好的座位上。然後給尼耶結髮外道親手以精美的硬食軟食供養以佛陀為首的比丘僧團,使他們滿足。當世尊用完餐,放下缽時,[給尼耶]坐在一旁。世尊以這些偈頌隨喜坐在一旁的給尼耶結髮外道: "祭祀以火祭為首,詩歌以娑毗底為首, 人類以國王為首,河流以大海為首。 星宿以月亮為首,發光者以太陽為首, 對於希求福德者,僧團實為供養者之首。" 然後世尊以這些偈頌隨喜給尼耶結髮外道后,從座位起身離開。 給尼耶結髮外道的故事結束。 羅迦末羅人的故事
- Atha kho bhagavā āpaṇe yathābhirantaṃ viharitvā yena kusinārā tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. Assosuṃ kho kosinārakā mallā – 『『bhagavā kira kusināraṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehī』』ti. Te saṅgaraṃ [saṅkaraṃ (ka.)] akaṃsu – 『『yo bhagavato paccuggamanaṃ na karissati, pañcasatānissa daṇḍo』』ti. Tena kho pana samayena rojo mallo āyasmato ānandassa sahāyo hoti. Atha kho bhagavā anupubbena cārikaṃ caramāno yena kusinārā tadavasari. Atha kho kosinārakā mallā bhagavato paccuggamanaṃ akaṃsu. Atha kho rojo mallo bhagavato paccuggamanaṃ karitvā yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho rojaṃ mallaṃ āyasmā ānando etadavoca – 『『uḷāraṃ kho te idaṃ, āvuso roja, yaṃ tvaṃ bhagavato paccuggamanaṃ akāsī』』ti. 『『Nāhaṃ, bhante ānanda, bahukato buddhe vā dhamme vā saṅghe vā; api ca ñātīhi saṅgaro kato – 『yo bhagavato paccuggamanaṃ na karissati, pañcasatānissa daṇḍo』』』ti; so kho ahaṃ, bhante ānanda, ñātīnaṃ daṇḍabhayā evāhaṃ bhagavato paccuggamanaṃ akāsinti. Atha kho āyasmā ānando anattamano ahosi』 kathañhi nāma rojo mallo evaṃ vakkhatī』ti? Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – 『『ayaṃ, bhante, rojo mallo abhiññāto ñātamanusso. Mahatthiko kho pana evarūpānaṃ ñātamanussānaṃ imasmiṃ dhammavinaye pasādo. Sādhu, bhante, bhagavā tathā karotu, yathā rojo mallo imasmiṃ dhammavinaye pasīdeyyā』』ti. 『『Na kho taṃ, ānanda, dukkaraṃ tathāgatena, yathā rojo mallo imasmiṃ dhammavinaye pasīdeyyā』』ti.
Atha kho bhagavā rojaṃ mallaṃ mettena cittena pharitvā uṭṭhāyāsanā vihāraṃ pāvisi. Atha kho rojo mallo bhagavato mettena cittena phuṭṭho, seyyathāpi nāma gāviṃ taruṇavaccho, evameva, vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā bhikkhū pucchati – 『『kahaṃ nu kho, bhante, etarahi so bhagavā viharati arahaṃ sammāsambuddho, dassanakāmā hi mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddha』』nti. 『『Esāvuso roja, vihāro saṃvutadvāro, tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi, vivarissati te bhagavā dvāra』』nti. Atha kho rojo mallo yena so vihāro saṃvutadvāro, tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi. Vivari bhagavā dvāraṃ. Atha kho rojo mallo vihāraṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho rojassa mallassa bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ – dānakathaṃ…pe… aparappaccayo satthusāsane bhagavantaṃ etadavoca – 『『sādhu, bhante, ayyā mamaññeva paṭiggaṇheyyuṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ, no aññesa』』nti. 『『Yesaṃ kho, roja, sekkhena ñāṇena sekkhena dassanena dhammo diṭṭho seyyathāpi tayā, tesampi evaṃ hoti – 『aho nūna ayyā amhākaññeva paṭiggaṇheyyuṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ, no aññesa』nti. Tena hi, roja, tava ceva paṭiggahissanti aññesañcā』』ti.
然後世尊在阿帕那住了適當的時間后,與一千二百五十位比丘組成的大比丘僧團一起向拘尸那羅(現在的印度北方邦)出發遊行。拘尸那羅的末羅人聽說:"據說世尊與一千二百五十位比丘組成的大比丘僧團一起來拘尸那羅。"他們作出約定:"誰不去迎接世尊,就罰五百[錢]。"那時,羅迦末羅人是尊者阿難的朋友。然後世尊逐步遊行,到達了拘尸那羅。然後拘尸那羅的末羅人去迎接世尊。然後羅迦末羅人迎接世尊后,來到尊者阿難那裡,到了之後禮敬尊者阿難,站在一旁。尊者阿難對站在一旁的羅迦末羅人說:"朋友羅迦,你去迎接世尊,這很好。""阿難尊者,我並不是因為對佛、法、僧有多大信仰;只是親戚們作出約定:'誰不去迎接世尊,就罰五百[錢]。'阿難尊者,我只是因為害怕親戚們的懲罰才去迎接世尊的。"然後尊者阿難不高興:'為什麼羅 末羅人會這樣說呢?'然後尊者阿難來到世尊那裡,到了之後禮敬世尊,坐在一旁。坐在一旁的尊者阿難對世尊說:"尊者,這位羅迦末羅人是著名的知名人士。這樣的知名人士對這個法和律有信仰是很有意義的。尊者,請世尊設法讓羅迦末羅人對這個法和律生起信仰。""阿難,如來讓羅迦末羅人對這個法和律生起信仰並不難。" 然後世尊以慈心遍滿羅迦末羅人,從座位起身進入精舍。然後羅迦末羅人被世尊的慈心觸及,就像小牛[尋找]母牛一樣,從一個精舍到另一個精舍,從一個庭院到另一個庭院,問比丘們:"尊者們,現在那位世尊、阿羅漢、正等正覺住在哪裡?我們想見那位世尊、阿羅漢、正等正覺。""朋友羅迦,那是門關著的精舍,請安靜地走近,不要匆忙,進入走廊后咳嗽一聲,敲門,世尊會為你開門的。"然後羅迦末羅人安靜地走近那個門關著的精舍,不匆忙地進入走廊,咳嗽一聲,敲門。世尊開了門。然後羅迦末羅人進入精舍,禮敬世尊,坐在一旁。世尊為坐在一旁的羅迦末羅人循序漸進地講說,即:佈施的開示...不依賴他人而在導師的教導中[證悟],[羅迦末羅人]對世尊說:"尊者,請尊者們只接受我的衣服、飲食、住處、病人所需的藥品,不要接受別人的。"[世尊說:]"羅迦,那些像你一樣以有學的智慧、有學的見解看到法的人,也會這樣想:'啊,希望尊者們只接受我們的衣服、飲食、住處、病人所需的藥品,不要接受別人的。'因此,羅迦,他們將接受你的和別人的。"
- Tena kho pana samayena kusinārāyaṃ paṇītānaṃ bhattānaṃ bhattapaṭipāṭi aṭṭhitā hoti. Atha kho rojassa mallassa paṭipāṭiṃ alabhantassa etadahosi – 『『yaṃnūnāhaṃ bhattaggaṃ olokeyyaṃ, yaṃ bhattagge nāssa, taṃ paṭiyādeyya』』nti. Atha kho rojo mallo bhattaggaṃ olokento dve nāddasa – ḍākañca piṭṭhakhādanīyañca. Atha kho rojo mallo yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca – 『『idha me, bhante ānanda, paṭipāṭiṃ alabhantassa etadahosi – 『yaṃnūnāhaṃ bhattaggaṃ olokeyyaṃ, yaṃ bhattagge nāssa, taṃ paṭiyādeyya』nti. So kho ahaṃ, bhante ānanda, bhattaggaṃ olokento dve nāddasaṃ – ḍākañca piṭṭhakhādanīyañca. Sacāhaṃ, bhante ānanda, paṭiyādeyyaṃ ḍākañca piṭṭhakhādanīyañca, paṭiggaṇheyya me bhagavā』』ti? 『『Tena hi, roja, bhagavantaṃ paṭipucchissāmī』』ti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. 『『Tena hānanda, paṭiyādetū』』ti. 『『Tena hi, roja, paṭiyādehī』』ti. Atha kho rojo mallo tassā rattiyā accayena pahūtaṃ ḍākañca piṭṭhakhādanīyañca paṭiyādāpetvā bhagavato upanāmesi 『『paṭiggaṇhātu me, bhante, bhagavā ḍākañca piṭṭhakhādanīyañcā』』ti. 『『Tena hi, roja, bhikkhūnaṃ dehī』』ti. Atha kho rojo mallo bhikkhūnaṃ deti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti . 『『Paṭiggaṇhatha, bhikkhave, paribhuñjathā』』ti. Atha kho rojo mallo buddhappamukhaṃ bhikkhusaṅghaṃ pahūtehi ḍākehi ca piṭṭhakhādanīyehi ca sahatthā santappetvā sampavāretvā bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rojaṃ mallaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, sabbañca ḍākaṃ sabbañca piṭṭhakhādanīya』』nti.
Rojamallavatthu niṭṭhitaṃ.
- Vuḍḍhapabbajitavatthu
那時,在拘尸那羅已經安排了精美飯食的輪次。然後羅迦末羅人沒有得到輪次,想:"我應該看看廚房,廚房裡沒有的,我就準備。"然後羅迦末羅人看廚房時發現缺少兩樣東西 - 蔬菜和麵食點心。然後羅迦末羅人來到尊者阿難那裡,到了之後對尊者阿難說:"阿難尊者,我沒有得到輪次,就想:'我應該看看廚房,廚房裡沒有的,我就準備。'阿難尊者,我看廚房時發現缺少兩樣東西 - 蔬菜和麵食點心。阿難尊者,如果我準備蔬菜和麵食點心,世尊會接受我的嗎?""那麼,羅迦,我去問問世尊。"然後尊者阿難把這件事告訴世尊。[世尊說:]"那麼,阿難,讓他準備吧。""那麼,羅迦,你準備吧。"然後羅迦末羅人在那夜過後,準備了大量的蔬菜和麵食點心,拿給世尊說:"尊者,請世尊接受我的蔬菜和麵食點心。"[世尊說:]"那麼,羅迦,給比丘們吧。"然後羅迦末羅人給比丘們。比丘們因為顧慮而不接受。[世尊說:]"比丘們,接受吧,享用吧。"然後羅迦末羅人親手以大量的蔬菜和麵食點心供養以佛陀為首的比丘僧團,使他們滿足。當世尊洗完手,放下缽時,[羅迦]坐在一旁。世尊以法語開示、勸導、鼓勵、使坐在一旁的羅迦末羅人歡喜后,從座位起身離開。然後世尊以此因緣、以此場合作了法語開示后,對比丘們說:"比丘們,我允許所有蔬菜和所有面食點心。" 羅迦末羅人的故事結束。 老年出家者的故事
- Atha kho bhagavā kusinārāyaṃ yathābhirantaṃ viharitvā yena ātumā tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. Tena kho pana samayena aññataro vuḍḍhapabbajito ātumāyaṃ paṭivasati nahāpitapubbo. Tassa dve dārakā honti, mañjukā paṭibhāneyyakā, dakkhā pariyodātasippā sake ācariyake nahāpitakamme. Assosi kho so vuḍḍhapabbajito – 『『bhagavā kira ātumaṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehī』』ti. Atha kho so vuḍḍhapabbajito te dārake etadavoca – 『『bhagavā kira, tātā, ātumaṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. Gacchatha tumhe, tātā, khurabhaṇḍaṃ ādāya nāḷiyāvāpakena anugharakaṃ anugharakaṃ āhiṇḍatha, loṇampi, telampi, taṇḍulampi, khādanīyampi saṃharatha, bhagavato āgatassa yāgupānaṃ karissāmā』』ti. 『『Evaṃ, tātā』』ti kho te dārakā tassa vuḍḍhapabbajitassa paṭissuṇitvā khurabhaṇḍaṃ ādāya nāḷiyāvāpakena anugharakaṃ anugharakaṃ āhiṇḍanti, loṇampi, telampi, taṇḍulampi, khādanīyampi saṃharantā. Manussā te dārake mañjuke paṭibhāneyyake passitvā yepi na kārāpetukāmā tepi kārāpenti, kārāpetvāpi bahuṃ denti. Atha kho te dārakā bahuṃ loṇampi, telampi, taṇḍulampi, khādanīyampi saṃhariṃsu.
Atha kho bhagavā anupubbena cārikaṃ caramāno yena ātumā tadavasari. Tatra sudaṃ bhagavā ātumāyaṃ viharati bhusāgāre. Atha kho so vuḍḍhapabbajito tassā rattiyā accayena pahūtaṃ yāguṃ paṭiyādāpetvā bhagavato upanāmesi – 『『paṭiggaṇhātu me, bhante, bhagavā yāgu』』nti. Jānantāpi tathāgatā pucchanti…pe… sāvakānaṃ vā sikkhāpadaṃ paññapessāmāti. Atha kho bhagavā taṃ vuḍḍhapabbajitaṃ etadavoca – 『『kutāyaṃ, bhikkhu yāgū』』ti? Atha kho so vuḍḍhapabbajito bhagavato etamatthaṃ ārocesi. Vigarahi buddho bhagavā, 『『ananucchavikaṃ, moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, pabbajito akappiye samādapessasi [samādapesi (ka.)]. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi 『na, bhikkhave, pabbajitena akappiye samādapetabbaṃ, yo samādapeyya, āpatti dukkaṭassa. Na ca, bhikkhave, nahāpitapubbena khurabhaṇḍaṃ pariharitabbaṃ. Yo parihareyya, āpatti dukkaṭassā』』』ti.
Atha kho bhagavā ātumāyaṃ yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ bahuṃ phalakhādanīyaṃ uppannaṃ hoti. Atha kho bhikkhūnaṃ etadahosi – 『『kiṃ nu kho bhagavatā phalakhādanīyaṃ anuññātaṃ, kiṃ ananuññāta』』nti? Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, sabbaṃ phalakhādanīya』』nti.
- Tena kho pana samayena saṅghikāni bījāni puggalikāya bhūmiyā ropiyanti, puggalikāni bījāni saṅghikāya bhūmiyā ropiyanti. Bhagavato etamatthaṃ ārocesuṃ. Saṅghikāni, bhikkhave, bījāni puggalikāya bhūmiyā ropitāni bhāgaṃ datvā paribhuñjitabbāni. Puggalikāni bījāni saṅghikāya bhūmiyā ropitāni bhāgaṃ datvā paribhuñjitabbānīti.
Vuḍḍhapabbajitavatthu niṭṭhitaṃ.
- Catumahāpadesakathā
然後世尊在拘尸那羅住了適當的時間后,與一千二百五十位比丘組成的大比丘僧團一起向阿圖瑪出發遊行。那時,一位老年出家者住在阿圖瑪,他以前是理髮師。他有兩個孩子,聰明伶俐,在他們父親的理髮技藝上熟練精通。那位老年出家者聽說:"據說世尊與一千二百五十位比丘組成的大比丘僧團一起來阿圖瑪。"然後那位老年出家者對那兩個孩子說:"孩子們,據說世尊與一千二百五十位比丘組成的大比丘僧團一起來阿圖瑪。孩子們,你們去拿著理髮工具和量器,挨家挨戶轉一轉,收集鹽、油、米和硬食,等世尊來了我們要給他做粥喝。""好的,父親。"那兩個孩子回答那位老年出家者后,拿著理髮工具和量器,挨家挨戶轉,收集鹽、油、米和硬食。人們看到這兩個聰明伶俐的孩子,即使不想讓他們理髮的也讓他們理髮,理髮后給他們很多東西。然後那兩個孩子收集了大量的鹽、油、米和硬食。 然後世尊逐步遊行,到達了阿圖瑪。在那裡,世尊住在阿圖瑪的穀倉里。然後那位老年出家者在那夜過後,準備了大量的粥,拿給世尊說:"尊者,請世尊接受我的粥。"如來即使知道也會問...為弟子們制定學處。然後世尊對那位老年出家者說:"比丘,這粥是從哪裡來的?"然後那位老年出家者把這件事告訴世尊。佛陀世尊呵責說:"愚人,這是不適當的、不相應的、不合適的、非沙門法的、不允許的、不應該做的。愚人,你怎麼能作為出家人鼓勵[別人做]不允許的事呢?愚人,這不能使不信者生起信心...[世尊]呵責後作了法語開示,然後對比丘們說:'比丘們,出家人不應鼓勵[別人做]不允許的事,誰鼓勵,犯惡作罪。比丘們,以前是理髮師的人不應攜帶理髮工具,誰攜帶,犯惡作罪。'" 然後世尊在阿圖瑪住了適當的時間后,向舍衛城(現在的印度北方邦)出發遊行。逐步遊行,到達了舍衛城。在那裡,世尊住在舍衛城祇樹給孤獨園。那時,在舍衛城出現了大量的水果硬食。然後比丘們想:"世尊允許哪些水果硬食,不允許哪些?"他們把這件事告訴世尊。[世尊說:]"比丘們,我允許所有水果硬食。" 那時,僧團的種子種在個人的土地上,個人的種子種在僧團的土地上。他們把這件事告訴世尊。[世尊說:]"比丘們,僧團的種子種在個人的土地上,給[土地所有者]一份后可以使用。個人的種子種在僧團的土地上,給[僧團]一份后可以使用。" 老年出家者的故事結束。 四大教法的開示
- Tena kho pana samayena bhikkhūnaṃ kismiñci kismiñci ṭhāne kukkuccaṃ uppajjati – 『『kiṃ nu kho bhagavatā anuññātaṃ, kiṃ ananuññāta』』nti? Bhagavato etamatthaṃ ārocesuṃ. 『『Yaṃ, bhikkhave, mayā 『idaṃ na kappatī』ti appaṭikkhittaṃ tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ, bhikkhave, mayā 『idaṃ na kappatī』ti appaṭikkhittaṃ tañce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappati. Yaṃ, bhikkhave, mayā 『idaṃ kappatī』ti ananuññātaṃ tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ, bhikkhave, mayā 『idaṃ kappatī』ti ananuññātaṃ, tañce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappatī』』ti.
Atha kho bhikkhūnaṃ etadahosi – 『『kappati nu kho yāvakālikena yāmakālikaṃ, na nu kho kappati? Kappati nu kho yāvakālikena sattāhakālikaṃ, na nu kho kappati? Kappati nu kho yāvakālikena yāvajīvikaṃ, na nu kho kappati? Kappati nu kho yāmakālikena sattāhakālikaṃ, na nu kho kappati? Kappati nu kho yāmakālikena yāvajīvikaṃ, na nu kho kappati? Kappati nu kho sattāhakālikena yāvajīvikaṃ, na nu kho kappatī』』ti? Bhagavato etamatthaṃ ārocesuṃ. 『『Yāvakālikena, bhikkhave, yāmakālikaṃ, tadahu paṭiggahitaṃ kāle kappati, vikāle na kappati. Yāvakālikena, bhikkhave, sattāhakālikaṃ, tadahu paṭiggahitaṃ kāle kappati, vikāle na kappati. Yāvakālikena, bhikkhave, yāvajīvikaṃ, tadahu paṭiggahitaṃ kāle kappati, vikāle na kappati. Yāmakālikena, bhikkhave, sattāhakālikaṃ, tadahu paṭiggahitaṃ yāme kappati, yāmātikkante na kappati. Yāmakālikena, bhikkhave, yāvajīvikaṃ, tadahu paṭiggahitaṃ yāme kappati, yāmātikkante na kappati. Sattāhakālikena, bhikkhave, yāvajīvikaṃ paṭiggahitaṃ, sattāhaṃ kappati, sattāhātikkante na kappatī』』ti.
Catumahāpadesakathā niṭṭhitā.
Bhesajjakkhandhako chaṭṭho.
那時,比丘們在某些情況下產生疑慮:"世尊允許什麼,不允許什麼?"他們把這件事告訴世尊。[世尊說:]"比丘們,凡我沒有禁止說'這是不允許的',如果它符合不允許的,違背允許的,那對你們來說是不允許的。比丘們,凡我沒有禁止說'這是不允許的',如果它符合允許的,違背不允許的,那對你們來說是允許的。比丘們,凡我沒有允許說'這是允許的',如果它符合不允許的,違背允許的,那對你們來說是不允許的。比丘們,凡我沒有允許說'這是允許的',如果它符合允許的,違背不允許的,那對你們來說是允許的。" 然後比丘們想:"用當天食物[混合]夜分食物是允許的嗎?還是不允許?用當天食物[混合]七日食物是允許的嗎?還是不允許?用當天食物[混合]終身食物是允許的嗎?還是不允許?用夜分食物[混合]七日食物是允許的嗎?還是不允許?用夜分食物[混合]終身食物是允許的嗎?還是不允許?用七日食物[混合]終身食物是允許的嗎?還是不允許?"他們把這件事告訴世尊。[世尊說:]"比丘們,用當天食物[混合]夜分食物,當天接受的在適當時間是允許的,在非時是不允許的。比丘們,用當天食物[混合]七日食物,當天接受的在適當時間是允許的,在非時是不允許的。比丘們,用當天食物[混合]終身食物,當天接受的在適當時間是允許的,在非時是不允許的。比丘們,用夜分食物[混合]七日食物,當天接受的在夜間是允許的,超過夜間是不允許的。比丘們,用夜分食物[混合]終身食物,當天接受的在夜間是允許的,超過夜間是不允許的。比丘們,用七日食物[混合]終身食物,接受后七天內是允許的,超過七天是不允許的。" 四大教法的開示結束。 藥品篇第六結束。
- Tassuddānaṃ
Sāradike vikālepi, vasaṃ mūle piṭṭhehi ca;
Kasāvehi paṇṇaṃ phalaṃ, jatu loṇaṃ chakaṇañca.
Cuṇṇaṃ cālini maṃsañca, añjanaṃ upapisanī [upapiṃ sanī (sī.), upapiṃ sanaṃ (syā.)];
Añjanī uccāpārutā, salākā salākaṭhāniṃ [salākodhanī (sī. syā.)].
Thavikaṃsabaddhakaṃ suttaṃ, muddhanitelanatthu ca;
Natthukaraṇī dhūmañca, nettañcāpidhanatthavi.
Telapākesu majjañca, atikkhittaṃ abbhañjanaṃ;
Tumbaṃ sedaṃ sambhārañca, mahā bhaṅgodakaṃ tathā.
Dakakoṭṭhaṃ lohitañca, visāṇaṃ pādabbhañjanaṃ;
Pajjaṃ satthaṃ kasāvañca, tilakakkaṃ kabaḷikaṃ.
Coḷaṃ sāsapakuṭṭañca, dhūma sakkharikāya ca;
Vaṇatelaṃ vikāsikaṃ, vikaṭañca paṭiggahaṃ.
Gūthaṃ karonto loḷiñca, khāraṃ muttaharītakaṃ;
Gandhā virecanañceva, acchākaṭaṃ kaṭākaṭaṃ.
Paṭicchādani pabbhārā, ārāma sattāhena ca;
Guḷaṃ muggaṃ sovīrañca, sāmaṃpākā punāpace.
Punānuññāsi dubbhikkhe, phalañca tilakhādanī;
Purebhattaṃ kāyaḍāho, nibbattañca bhagandalaṃ.
Vatthikammañca suppiñca, manussamaṃsameva ca;
Hatthiassā sunakho ca, ahi sīhañca dīpikaṃ [hatthiassasunakhāhi, sīhabyagghañca dīpikaṃ (sī.)].
Acchataracchamaṃsañca, paṭipāṭi ca yāgu ca;
Taruṇaṃ aññatra guḷaṃ, sunidhāvasathāgāraṃ.
Gaṅgā koṭisaccakathā, ambapālī ca licchavī;
Uddissa kataṃ subhikkhaṃ, punadeva paṭikkhipi.
Megho yaso meṇḍako, ca gorasaṃ pātheyyakena ca;
Keṇi ambo jambu coca, mocamadhumuddikasālukaṃ.
Phārusakā ḍākapiṭṭhaṃ, ātumāyaṃ nahāpito;
Sāvatthiyaṃ phalaṃ bījaṃ, kismiṃ ṭhāne ca kāliketi.
Imamhi khandhake vatthū ekasataṃ chavatthu.
Bhesajjakkhandhako niṭṭhito.
其摘要 秋季和非時,住在根和麵粉, 藥汁和葉果,樹膠鹽和牛糞。 粉末篩子和肉,眼藥和研磨器, 眼藥盒和高衣,眼藥棒和眼藥盒架。 袋子和繩子,頭油和鼻油, 鼻油器和煙,眼藥和蓋子袋。 油煎中的酒,和禁止的油膏, 葫蘆和蒸汽浴,和藥材以及大麻水。 水罐和血,角和腳油, 足浴和手術刀,藥汁和芝麻糊和藥丸。 布和芥末粉,和煙燻和砂糖, 傷口油和開放性傷口,和不潔物和接受器。 糞便和攪拌器,堿和尿和訶子, 香料和瀉藥,和未過濾和已過濾。 覆蓋物和山洞,園林和七天, 糖球和綠豆,和蘇毗羅醋,自己煮和再煮。 再次允許在饑荒時,水果和芝麻食, 午前和身體發熱,和產生的痔瘡。 膀胱治療和湯匙,和人肉, 象馬狗,蛇 子和豹。 熊和熊肉,和輪次和粥, 新鮮的除了糖,和儲藏室客房。 恒河和拘梨問答,和庵婆波利和離車, 為特定人準備的和豐年,再次禁止。 雲和耶舍和門德卡,和乳製品和路糧, 給尼耶和芒果蒲桃香蕉,和蜜樹葡萄睡蓮。 法魯薩卡和蔬菜麵食,在阿圖瑪的理髮師, 在舍衛城的水果種子,和在某些情況下的時限食物。 在這一篇中有一百零六個故