B0102040603anuttariyavaggo(無上品)

  1. Anuttariyavaggo

  2. Sāmakasuttaṃ

  3. Ekaṃ samayaṃ bhagavā sakkesu viharati sāmagāmake pokkharaṇiyāyaṃ. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ pokkharaṇiyaṃ obhāsetvā yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca –

『『Tayome, bhante, dhammā bhikkhuno parihānāya saṃvattanti. Katame tayo? Kammārāmatā, bhassārāmatā , niddārāmatā – ime kho, bhante, tayo dhammā bhikkhuno parihānāya saṃvattantī』』ti. Idamavoca sā devatā. Samanuñño satthā ahosi. Atha kho sā devatā 『『samanuñño me satthā』』ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – 『『imaṃ, bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ pokkharaṇiyaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho, bhikkhave, sā devatā maṃ etadavoca – 『tayome, bhante, dhammā bhikkhuno parihānāya saṃvattanti. Katame tayo? Kammārāmatā, bhassārāmatā, niddārāmatā – ime kho, bhante, tayo dhammā bhikkhuno parihānāya saṃvattantī』ti. Idamavoca, bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. Tesaṃ vo [kho (ka.)], bhikkhave, alābhā tesaṃ dulladdhaṃ, ye vo devatāpi jānanti kusalehi dhammehi parihāyamāne』』.

『『Aparepi, bhikkhave, tayo parihāniye dhamme desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – 『『katame ca, bhikkhave, tayo parihāniyā dhammā? Saṅgaṇikārāmatā, dovacassatā, pāpamittatā – ime kho, bhikkhave, tayo parihāniyā dhammā』』.

『『Ye hi keci, bhikkhave, atītamaddhānaṃ parihāyiṃsu kusalehi dhammehi, sabbete imeheva chahi dhammehi parihāyiṃsu kusalehi dhammehi. Yepi hi keci, bhikkhave, anāgatamaddhānaṃ parihāyissanti kusalehi dhammehi, sabbete imeheva chahi dhammehi parihāyissanti kusalehi dhammehi. Yepi hi keci, bhikkhave, etarahi parihāyanti kusalehi dhammehi, sabbete imeheva chahi dhammehi parihāyanti kusalehi dhammehī』』ti. Paṭhamaṃ.

  1. Aparihāniyasuttaṃ

  2. 『『Chayime, bhikkhave, aparihāniye dhamme desessāmi, taṃ suṇātha…pe… katame ca, bhikkhave, cha aparihāniyā dhammā? Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, sovacassatā, kalyāṇamittatā – ime kho, bhikkhave, cha aparihāniyā dhammā.

『『Ye hi keci, bhikkhave, atītamaddhānaṃ na parihāyiṃsu kusalehi dhammehi, sabbete imeheva chahi dhammehi na parihāyiṃsu kusalehi dhammehi. Yepi hi keci, bhikkhave, anāgatamaddhānaṃ na parihāyissanti kusalehi dhammehi, sabbete imeheva chahi dhammehi na parihāyissanti kusalehi dhammehi. Yepi hi keci, bhikkhave, etarahi na parihāyanti kusalehi dhammehi, sabbete imeheva chahi dhammehi na parihāyanti kusalehi dhammehī』』ti. Dutiyaṃ.

  1. Bhayasuttaṃ

我來幫您翻譯這段佛經文獻為簡體中文。 3. 無上品 1. 娑摩伽經 21. 一時,世尊住在釋迦族的娑摩伽村附近的蓮池邊。那時,在深夜裡,有一位容色殊勝的天神,以光明遍照整個蓮池,來到世尊所在之處。到達后,向世尊禮敬,然後站在一旁。站在一旁的那位天神對世尊如是說: "大德,這三法會導致比丘退失。是哪三法?樂於工作、樂於談論、樂於睡眠——大德,這三法會導致比丘退失。"那位天神說完這些話后,導師表示贊同。於是那位天神想:"導師贊同我說的話",便向世尊禮敬,右繞后,就在那裡消失了。 之後,世尊在那夜過去後,召集比丘們說:"諸比丘,昨夜有一位容色殊勝的天神,在深夜裡以光明遍照整個蓮池,來到我這裡。到達后,向我禮敬,然後站在一旁。諸比丘,站在一旁的那位天神對我如是說:'大德,這三法會導致比丘退失。是哪三法?樂於工作、樂於談論、樂於睡眠——大德,這三法會導致比丘退失。'諸比丘,那位天神說了這些話。說完后,向我禮敬,右繞后,就在那裡消失了。諸比丘,這對你們來說是損失,是不幸,即使天神都知道你們在善法上在退失。" "諸比丘,我還要宣說另外三種退失法。仔細聽,好好作意,我要說了。""是的,大德。"那些比丘回答世尊。世尊如是說:"諸比丘,什麼是三種退失法?樂於群聚、惡言相向、惡友為伴——諸比丘,這就是三種退失法。" "諸比丘,凡是過去世間所有在善法上退失的人,都是因為這六法而在善法上退失。諸比丘,凡是未來世間所有將在善法上退失的人,都將因為這六法而在善法上退失。諸比丘,凡是現在世間所有在善法上退失的人,都是因為這六法而在善法上退失。"第一經。 2. 不退失經 22. "諸比丘,我要宣說六種不退失法,仔細聽...什麼是六種不退失法?不樂於工作、不樂於談論、不樂於睡眠、不樂於群聚、善言相向、善友為伴——諸比丘,這就是六種不退失法。" "諸比丘,凡是過去世間所有在善法上不退失的人,都是因為這六法而在善法上不退失。諸比丘,凡是未來世間所有將在善法上不退失的人,都將因為這六法而在善法上不退失。諸比丘,凡是現在世間所有在善法上不退失的人,都是因為這六法而在善法上不退失。"第二經。 3. 怖畏經 我已完整翻譯了前兩部經及第三經的標題。請問您是否需要繼續翻譯第三經的內容?

  1. 『『『Bhaya』nti, bhikkhave, kāmānametaṃ adhivacanaṃ; 『dukkha』nti, bhikkhave, kāmānametaṃ adhivacanaṃ; 『rogo』ti, bhikkhave, kāmānametaṃ adhivacanaṃ; 『gaṇḍo』ti, bhikkhave , kāmānametaṃ adhivacanaṃ; 『saṅgo』ti, bhikkhave, kāmānametaṃ adhivacanaṃ; 『paṅko』ti, bhikkhave, kāmānametaṃ adhivacanaṃ.

『『Kasmā ca, bhikkhave, 『bhaya』nti kāmānametaṃ adhivacanaṃ? Kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā 『bhaya』nti kāmānametaṃ adhivacanaṃ. Kasmā ca, bhikkhave, dukkhanti…pe… rogoti… gaṇḍoti… saṅgoti… paṅkoti kāmānametaṃ adhivacanaṃ? Kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi paṅkā na parimuccati, samparāyikāpi paṅkā na parimuccati, tasmā 『paṅko』ti kāmānametaṃ adhivacana』』nti.

『『Bhayaṃ dukkhaṃ rogo gaṇḍo, saṅgo paṅko ca ubhayaṃ;

Ete kāmā pavuccanti, yattha satto puthujjano.

『『Upādāne bhayaṃ disvā, jātimaraṇasambhave;

Anupādā vimuccanti, jātimaraṇasaṅkhaye.

『『Te khemappattā sukhino, diṭṭhadhammābhinibbutā;

Sabbaverabhayātītā [sabbe verabhayātītā (syā.)], sabbadukkhaṃ upaccagu』』nti. tatiyaṃ;

  1. Himavantasuttaṃ

  2. 『『Chahi, bhikkhave, dhammehi samannāgato bhikkhu himavantaṃ pabbatarājaṃ padāleyya, ko pana vādo chavāya avijjāya! Katamehi chahi? Idha, bhikkhave, bhikkhu samādhissa samāpattikusalo hoti, samādhissa ṭhitikusalo hoti, samādhissa vuṭṭhānakusalo hoti, samādhissa kallitakusalo [kallatākusalo (syā. kaṃ. ka.) saṃ. ni. 3.665 passitabbaṃ] hoti, samādhissa gocarakusalo hoti, samādhissa abhinīhārakusalo hoti. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu himavantaṃ pabbatarājaṃ padāleyya, ko pana vādo chavāya avijjāyā』』ti! Catutthaṃ.

  3. Anussatiṭṭhānasuttaṃ

我來幫您繼續翻譯: 23. "諸比丘,'怖畏'是對慾望的同義語;諸比丘,'苦'是對慾望的同義語;諸比丘,'疾病'是對慾望的同義語;諸比丘,'瘡癰'是對慾望的同義語;諸比丘,'繫縛'是對慾望的同義語;諸比丘,'泥淖'是對慾望的同義語。" "諸比丘,為什麼'怖畏'是慾望的同義語?諸比丘,因為被欲貪所染著、被欲染所繫縛的人,既不能從現世的怖畏中解脫,也不能從來世的怖畏中解脫,所以'怖畏'是慾望的同義語。諸比丘,為什麼'苦'......'疾病'......'瘡癰'......'繫縛'......'泥淖'是慾望的同義語?諸比丘,因為被欲貪所染著、被欲染所繫縛的人,既不能從現世的泥淖中解脫,也不能從來世的泥淖中解脫,所以'泥淖'是慾望的同義語。" "怖畏與苦及病,瘡癰繫縛兩泥淖; 此等名為諸慾望,凡夫眾生執著處。 見取著生怖畏時,生死輪迴所生處; 不取不著得解脫,滅盡一切生與死。 彼等已得安穩樂,現世寂滅得清涼; 超越一切怨與畏,越度一切諸憂苦。"第三經。 4. 雪山經 24. "諸比丘,具足六法的比丘能夠破碎雪山之王,更何況卑劣的無明!是哪六法?諸比丘,在此,比丘善巧于定的證得、善巧于定的安住、善巧于定的出離、善巧于定的適應、善巧于定的行處、善巧于定的勝解。諸比丘,具足這六法的比丘能夠破碎雪山之王,更何況卑劣的無明!"第四經。 5. 憶念處經 我已經完成了第三、四經的翻譯及第五經的標題。請問您是否需要繼續翻譯第五經的內容?

  1. 『『Chayimāni , bhikkhave, anussatiṭṭhānāni. Katamāni cha? Idha, bhikkhave, ariyasāvako tathāgataṃ anussarati – 『itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavā』ti. Yasmiṃ, bhikkhave, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. 『Gedho』ti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Idampi kho, bhikkhave, ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti.

『『Puna caparaṃ, bhikkhave, ariyasāvako dhammaṃ anussarati – 『svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhī』ti. Yasmiṃ, bhikkhave, samaye ariyasāvako dhammaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti ; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. 『Gedho』ti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Idampi kho, bhikkhave, ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti.

『『Puna caparaṃ, bhikkhave, ariyasāvako saṅghaṃ anussarati – 『suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassā』ti. Yasmiṃ, bhikkhave, samaye ariyasāvako saṅghaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. 『Gedho』ti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Idampi kho, bhikkhave, ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti.

『『Puna caparaṃ, bhikkhave, ariyasāvako attano sīlāni anussarati akhaṇḍāni…pe… samādhisaṃvattanikāni. Yasmiṃ, bhikkhave, samaye ariyasāvako sīlaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. 『Gedho』ti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Idampi kho, bhikkhave, ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti.

『『Puna caparaṃ, bhikkhave, ariyasāvako attano cāgaṃ anussarati – 『lābhā vata me! Suladdhaṃ vata me…pe… yācayogo dānasaṃvibhāgarato』ti. Yasmiṃ…pe… evamidhekacce sattā visujjhanti.

『『Puna caparaṃ, bhikkhave, ariyasāvako devatā anussarati – 『santi devā cātumahārājikā , santi devā tāvatiṃsā, santi devā yāmā, santi devā tusitā, santi devā nimmānaratino, santi devā paranimmitavasavattino, santi devā brahmakāyikā , santi devā tatuttari. Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā; mayhampi tathārūpā saddhā saṃvijjati. Yathārūpena sīlena… sutena… cāgena… paññāya samannāgatā tā devatā ito cutā tattha upapannā; mayhampi tathārūpā paññā saṃvijjatī』』』 ti.

『『Yasmiṃ , bhikkhave, samaye ariyasāvako attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. 『Gedho』ti kho, bhikkhave, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Idampi kho, bhikkhave, ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti. Imāni kho, bhikkhave, cha anussatiṭṭhānānī』』ti. Pañcamaṃ.

  1. Mahākaccānasuttaṃ

  2. "諸比丘,這六種是憶念處。是哪六種?在此,諸比丘,聖弟子憶念如來:'世尊確實是這樣的......是天人師、佛陀、世尊。'諸比丘,當聖弟子憶念如來時,他的心不為貪慾所纏,不為嗔恚所纏,不為愚癡所纏;此時他的心正直,已離開、解脫、出離於貪著。諸比丘,'貪著'是五欲功德的同義語。諸比丘,以此為所緣,如是一些眾生得以清凈。 複次,諸比丘,聖弟子憶念法:'法為世尊所善說......智者自知。'諸比丘,當聖弟子憶念法時,他的心不為貪慾所纏,不為嗔恚所纏,不為愚癡所纏;此時他的心正直,已離開、解脫、出離於貪著。諸比丘,'貪著'是五欲功德的同義語。諸比丘,以此為所緣,如是一些眾生得以清凈。 複次,諸比丘,聖弟子憶念僧:'世尊的聲聞僧眾善行道......是世間無上福田。'諸比丘,當聖弟子憶念僧時,他的心不為貪慾所纏,不為嗔恚所纏,不為愚癡所纏;此時他的心正直,已離開、解脫、出離於貪著。諸比丘,'貪著'是五欲功德的同義語。諸比丘,以此為所緣,如是一些眾生得以清凈。 複次,諸比丘,聖弟子憶念自己的戒:'無缺漏......導向定。'諸比丘,當聖弟子憶念戒時,他的心不為貪慾所纏,不為嗔恚所纏,不為愚癡所纏;此時他的心正直,已離開、解脫、出離於貪著。諸比丘,'貪著'是五欲功德的同義語。諸比丘,以此為所緣,如是一些眾生得以清凈。 複次,諸比丘,聖弟子憶念自己的舍施:'我得善利!我得善獲......我樂於佈施分享。'諸比丘......如是一些眾生得以清凈。 複次,諸比丘,聖弟子憶念諸天:'有四大王天,有三十三天,有夜摩天,有兜率天,有化樂天,有他化自在天,有梵眾天,有更上的諸天。那些天神以如是信具足,從此命終生於彼處;我也具有如是信。那些天神以如是戒......聞......舍......慧具足,從此命終生於彼處;我也具有如是慧。' 諸比丘,當聖弟子憶念自己與那些天神的信、戒、聞、舍、慧時,他的心不為貪慾所纏,不為嗔恚所纏,不為愚癡所纏;此時他的心正直,已離開、解脫、出離於貪著。諸比丘,'貪著'是五欲功德的同義語。諸比丘,以此為所緣,如是一些眾生得以清凈。諸比丘,這就是六種憶念處。"第五經。

  3. 摩訶迦旃延經

  4. Tatra kho āyasmā mahākaccāno bhikkhū āmantesi – 『『āvuso bhikkhave』』ti. 『『Āvuso』』ti kho te bhikkhū āyasmato mahākaccānassa paccassosuṃ. Āyasmā mahākaccāno etadavoca – 『『acchariyaṃ, āvuso; abbhutaṃ, āvuso! Yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sambādhe okāsādhigamo anubuddho sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ cha anussatiṭṭhānāni.

『『Katamāni cha? Idhāvuso, ariyasāvako tathāgataṃ anussarati – 『itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavā』ti. Yasmiṃ, āvuso, samaye ariyasāvako tathāgataṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. 『Gedho』ti kho, āvuso, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Sa kho so, āvuso, ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjena. Idampi kho, āvuso, ārammaṇaṃ karitvā evamidhekacce sattā visuddhidhammā bhavanti.

『『Puna caparaṃ, āvuso, ariyasāvako dhammaṃ anussarati – 『svākkhāto bhagavatā dhammo…pe… paccattaṃ veditabbo viññūhī』ti. Yasmiṃ, āvuso, samaye ariyasāvako dhammaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. 『Gedho』ti kho, āvuso, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Sa kho so, āvuso, ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjena . Idampi kho, āvuso, ārammaṇaṃ karitvā evamidhekacce sattā visuddhidhammā bhavanti.

『『Puna caparaṃ, āvuso, ariyasāvako saṅghaṃ anussarati – 『suppaṭipanno bhagavato sāvakasaṅgho…pe… anuttaraṃ puññakkhettaṃ lokassā』ti. Yasmiṃ, āvuso, samaye ariyasāvako saṅghaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. 『Gedho』ti kho, āvuso, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Sa kho so, āvuso, ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjena. Idampi kho, āvuso, ārammaṇaṃ karitvā evamidhekacce sattā visuddhidhammā bhavanti.

『『Puna caparaṃ, āvuso, ariyasāvako attano sīlāni anussarati akhaṇḍāni…pe… samādhisaṃvattanikāni. Yasmiṃ, āvuso, samaye ariyasāvako attano sīlaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. 『Gedho』ti kho, āvuso, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Sa kho so, āvuso, ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjena. Idampi kho, āvuso, ārammaṇaṃ karitvā evamidhekacce sattā visuddhidhammā bhavanti.

『『Puna caparaṃ, āvuso, ariyasāvako attano cāgaṃ anussarati – 『lābhā vata me, suladdhaṃ vata me…pe… yācayogo dānasaṃvibhāgarato』ti. Yasmiṃ, āvuso, samaye ariyasāvako attano cāgaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. 『Gedho』ti kho, āvuso, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Sa kho so, āvuso, ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjena. Idampi kho, āvuso, ārammaṇaṃ karitvā evamidhekacce sattā visuddhidhammā bhavanti.

  1. 於此,尊者摩訶迦旃延告訴比丘們說:"賢友比丘們。""賢友。"那些比丘回答尊者摩訶迦旃延。尊者摩訶迦旃延如是說:"賢友,這是稀有!賢友,這是未曾有!彼世尊、知者、見者、阿羅漢、正等正覺者,已證悟在狹隘中獲得空間[的方法],為眾生的清凈、超越憂悲、滅盡苦憂、得達真理、證悟涅槃,也就是這六種憶念處。" "是哪六種?賢友,在此,聖憶念如來:'世尊確實是這樣的......是天人師、佛陀、世尊。'賢友,當聖憶念如來時,他的心不為貪慾所纏,不為嗔恚所纏,不為愚癡所纏;此時他的心正直,已離開、解脫、出離於貪著。賢友,'貪著'是五欲功德的同義語。賢友,那位聖以如虛空般的心安住,廣大、增上、無量、無恨、無害。賢友,以此為所緣,如是一些眾產生為清凈法。 複次,賢友,聖憶念法:'法為世尊所善說......智者自知。'賢友,當聖憶念法時,他的心不為貪慾所纏,不為嗔恚所纏,不為愚癡所纏;此時他的心正直,已離開、解脫、出離於貪著。賢友,'貪著'是五欲功德的同義語。賢友,那位聖以如虛空般的心安住,廣大、增上、無量、無恨、無害。賢友,以此為所緣,如是一些眾產生為清凈法。 複次,賢友,聖憶念僧:'世尊的聲聞僧眾善行道......是世間無上福田。'賢友,當聖憶念僧時,他的心不為貪慾所纏,不為嗔恚所纏,不為愚癡所纏;此時他的心正直,已離開、解脫、出離於貪著。賢友,'貪著'是五欲功德的同義語。賢友,那位聖以如虛空般的心安住,廣大、增上、無量、無恨、無害。賢友,以此為所緣,如是一些眾產生為清凈法。 複次,賢友,聖憶念自己的戒:'無缺漏......導向定。'賢友,當聖憶念自己的戒時,他的心不為貪慾所纏,不為嗔恚所纏,不為愚癡所纏;此時他的心正直,已離開、解脫、出離於貪著。賢友,'貪著'是五欲功德的同義語。賢友,那位聖以如虛空般的心安住,廣大、增上、無量、無恨、無害。賢友,以此為所緣,如是一些眾產生為清凈法。 複次,賢友,聖憶念自己的舍施:'我得善利!我得善獲......我樂於佈施分享。'賢友,當聖憶念自己的舍施時,他的心不為貪慾所纏,不為嗔恚所纏,不為愚癡所纏;此時他的心正直,已離開、解脫、出離於貪著。賢友,'貪著'是五欲功德的同義語。賢友,那位聖**以如虛空般的心安住,廣大、增上、無量、無恨、無害。賢友,以此為所緣,如是一些眾產生為清凈法。"

『『Puna caparaṃ, āvuso, ariyasāvako devatā anussarati – 『santi devā cātumahārājikā, santi devā…pe… tatuttari. Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā; mayhampi tathārūpā saddhā saṃvijjati . Yathārūpena sīlena…pe… sutena… cāgena… paññāya samannāgatā tā devatā ito cutā tattha upapannā; mayhampi tathārūpā paññā saṃvijjatī』ti. Yasmiṃ, āvuso, samaye ariyasāvako attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti , na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti; ujugatamevassa tasmiṃ samaye cittaṃ hoti, nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā. 『Gedho』ti kho, āvuso, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Sa kho so, āvuso, ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjena. Idampi kho, āvuso, ārammaṇaṃ karitvā evamidhekacce sattā visuddhidhammā bhavanti.

『『Acchariyaṃ , āvuso; abbhutaṃ, āvuso! Yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sambādhe okāsādhigamo anubuddho sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ cha anussatiṭṭhānānī』』ti. Chaṭṭhaṃ.

  1. Paṭhamasamayasuttaṃ

"複次,賢友,聖弟子憶念諸天:'有四大王天,有諸天......更上。那些天神以如是信具足,從此命終生於彼處;我也具有如是信。那些天神以如是戒......聞......舍......慧具足,從此命終生於彼處;我也具有如是慧。'賢友,當聖弟子憶念自己與那些天神的信、戒、聞、舍、慧時,他的心不為貪慾所纏,不為嗔恚所纏,不為愚癡所纏;此時他的心正直,已離開、解脫、出離於貪著。賢友,'貪著'是五欲功德的同義語。賢友,那位聖弟子以如虛空般的心安住,廣大、增上、無量、無恨、無害。賢友,以此為所緣,如是一些眾產生為清凈法。 賢友,這是稀有!賢友,這是未曾有!彼世尊、知者、見者、阿羅漢、正等正覺者,已證悟在狹隘中獲得空間[的方法],為眾生的清凈、超越憂悲、滅盡苦憂、得達真理、證悟涅槃,也就是這六種憶念處。"第六經。 7. 第一時機經

  1. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『kati nu kho, bhante, samayā manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitu』』nti? 『『Chayime, bhikkhu, samayā manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ』』.

『『Katame cha? Idha, bhikkhu, yasmiṃ samaye bhikkhu kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti tasmiṃ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo – 『ahaṃ kho, āvuso, kāmarāgapariyuṭṭhitena cetasā viharāmi kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāmi. Sādhu vata me, āyasmā, kāmarāgassa pahānāya dhammaṃ desetū』ti. Tassa manobhāvanīyo bhikkhu kāmarāgassa pahānāya dhammaṃ deseti. Ayaṃ, bhikkhu, paṭhamo samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.

『『Puna caparaṃ, bhikkhu, yasmiṃ samaye bhikkhu byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti tasmiṃ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo – 『ahaṃ kho, āvuso, byāpādapariyuṭṭhitena cetasā viharāmi byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāmi. Sādhu vata me, āyasmā, byāpādassa pahānāya dhammaṃ desetū』ti. Tassa manobhāvanīyo bhikkhu byāpādassa pahānāya dhammaṃ deseti. Ayaṃ, bhikkhu, dutiyo samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.

『『Puna caparaṃ, bhikkhu, yasmiṃ samaye bhikkhu thinamiddhapariyuṭṭhitena cetasā viharati thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti tasmiṃ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo – 『ahaṃ kho, āvuso, thinamiddhapariyuṭṭhitena cetasā viharāmi thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāmi. Sādhu vata me, āyasmā, thinamiddhassa pahānāya dhammaṃ desetū』ti. Tassa manobhāvanīyo bhikkhu thinamiddhassa pahānāya dhammaṃ deseti . Ayaṃ, bhikkhu, tatiyo samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.

『『Puna caparaṃ, bhikkhu, yasmiṃ samaye bhikkhu uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti tasmiṃ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo – 『ahaṃ kho, āvuso, uddhaccakukkuccapariyuṭṭhitena cetasā viharāmi uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāmi. Sādhu vata me, āyasmā, uddhaccakukkuccassa pahānāya dhammaṃ desetū』ti. Tassa manobhāvanīyo bhikkhu uddhaccakukkuccassa pahānāya dhammaṃ deseti. Ayaṃ, bhikkhu, catuttho samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.

『『Puna caparaṃ, bhikkhu, yasmiṃ samaye bhikkhu vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti tasmiṃ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo – 『ahaṃ, āvuso, vicikicchāpariyuṭṭhitena cetasā viharāmi vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāmi. Sādhu vata me, āyasmā, vicikicchāya pahānāya dhammaṃ desetū』ti. Tassa manobhāvanīyo bhikkhu vicikicchāya pahānāya dhammaṃ deseti. Ayaṃ, bhikkhu, pañcamo samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.

  1. 那時,一位比丘來到世尊處。來到后,禮敬世尊,坐在一旁。坐在一旁的那位比丘對世尊如是說:"大德,有幾種時機適合去見值得尊敬的比丘?""比丘,有六種時機適合去見值得尊敬的比丘。" "是哪六種?在此,比丘,當比丘的心被欲貪所纏,被欲貪所制,對已生起的欲貪的出離不能如實了知時,這時他應當去見值得尊敬的比丘,如是說:'賢友,我的心被欲貪所纏,被欲貪所制,對已生起的欲貪的出離不能如實了知。請尊者為我說法,以便斷除欲貪。'那位值得尊敬的比丘為他說斷除欲貪的法。比丘,這是第一個適合去見值得尊敬比丘的時機。" "複次,比丘,當比丘的心被嗔恚所纏,被嗔恚所制,對已生起的嗔恚的出離不能如實了知時,這時他應當去見值得尊敬的比丘,如是說:'賢友,我的心被嗔恚所纏,被嗔恚所制,對已生起的嗔恚的出離不能如實了知。請尊者為我說法,以便斷除嗔恚。'那位值得尊敬的比丘為他說斷除嗔恚的法。比丘,這是第二個適合去見值得尊敬比丘的時機。" "複次,比丘,當比丘的心被昏沉睡眠所纏,被昏沉睡眠所制,對已生起的昏沉睡眠的出離不能如實了知時,這時他應當去見值得尊敬的比丘,如是說:'賢友,我的心被昏沉睡眠所纏,被昏沉睡眠所制,對已生起的昏沉睡眠的出離不能如實了知。請尊者為我說法,以便斷除昏沉睡眠。'那位值得尊敬的比丘為他說斷除昏沉睡眠的法。比丘,這是第三個適合去見值得尊敬比丘的時機。" "複次,比丘,當比丘的心被掉舉惡作所纏,被掉舉惡作所制,對已生起的掉舉惡作的出離不能如實了知時,這時他應當去見值得尊敬的比丘,如是說:'賢友,我的心被掉舉惡作所纏,被掉舉惡作所制,對已生起的掉舉惡作的出離不能如實了知。請尊者為我說法,以便斷除掉舉惡作。'那位值得尊敬的比丘為他說斷除掉舉惡作的法。比丘,這是第四個適合去見值得尊敬比丘的時機。" "複次,比丘,當比丘的心被疑惑所纏,被疑惑所制,對已生起的疑惑的出離不能如實了知時,這時他應當去見值得尊敬的比丘,如是說:'賢友,我的心被疑惑所纏,被疑惑所制,對已生起的疑惑的出離不能如實了知。請尊者為我說法,以便斷除疑惑。'那位值得尊敬的比丘為他說斷除疑惑的法。比丘,這是第五個適合去見值得尊敬比丘的時機。"

『『Puna caparaṃ, bhikkhu, yasmiṃ samaye bhikkhu yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto anantarā āsavānaṃ khayo hoti taṃ nimittaṃ nappajānāti tasmiṃ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo – 『ahaṃ kho, āvuso, yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto anantarā āsavānaṃ khayo hoti, taṃ nimittaṃ nappajānāmi. Sādhu vata me, āyasmā, āsavānaṃ khayāya dhammaṃ desetū』ti. Tassa manobhāvanīyo bhikkhu āsavānaṃ khayāya dhammaṃ deseti. Ayaṃ, bhikkhu, chaṭṭho samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ. Ime kho, bhikkhu, cha samayā manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitu』』nti. Sattamaṃ.

  1. Dutiyasamayasuttaṃ

"複次,比丘,當比丘不能了知依何相、作意何相能立即滅盡諸漏時,這時他應當去見值得尊敬的比丘,如是說:'賢友,我不能了知依何相、作意何相能立即滅盡諸漏。請尊者為我說法,以便滅盡諸漏。'那位值得尊敬的比丘為他說滅盡諸漏的法。比丘,這是第六個適合去見值得尊敬比丘的時機。比丘,這就是六種適合去見值得尊敬比丘的時機。"第七經。 8. 第二時機經

  1. Ekaṃ samayaṃ sambahulā therā bhikkhū bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho tesaṃ therānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – 『『ko nu kho, āvuso, samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitu』』nti?

Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca – 『『yasmiṃ, āvuso, samaye manobhāvanīyo bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto pāde pakkhāletvā nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitu』』nti.

Evaṃ vutte aññataro bhikkhu taṃ bhikkhuṃ etadavoca – 『『na kho, āvuso , so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ. Yasmiṃ, āvuso, samaye manobhāvanīyo bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto pāde pakkhāletvā nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, cārittakilamathopissa tasmiṃ samaye appaṭippassaddho hoti, bhattakilamathopissa tasmiṃ samaye appaṭippassaddho hoti. Tasmā so asamayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ. Yasmiṃ, āvuso, samaye manobhāvanīyo bhikkhu sāyanhasamayaṃ paṭisallānā vuṭṭhito vihārapacchāyāyaṃ nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitu』』nti.

Evaṃ vutte aññataro bhikkhu taṃ bhikkhuṃ etadavoca – 『『na kho, āvuso, so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ. Yasmiṃ, āvuso, samaye manobhāvanīyo bhikkhu sāyanhasamayaṃ paṭisallānā vuṭṭhito vihārapacchāyāyaṃ nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, yadevassa divā samādhinimittaṃ manasikataṃ hoti tadevassa tasmiṃ samaye samudācarati. Tasmā so asamayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ. Yasmiṃ, āvuso, samaye manobhāvanīyo bhikkhu rattiyā paccūsasamayaṃ paccuṭṭhāya nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitu』』nti.

Evaṃ vutte aññataro bhikkhu taṃ bhikkhuṃ etadavoca – 『『na kho, āvuso, so samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ. Yasmiṃ, āvuso, samaye manobhāvanīyo bhikkhu rattiyā paccūsasamayaṃ paccuṭṭhāya nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, ojaṭṭhāyissa tasmiṃ samaye kāyo hoti phāsussa hoti buddhānaṃ sāsanaṃ manasi kātuṃ. Tasmā so asamayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitu』』nti.

Evaṃ vutte āyasmā mahākaccāno there bhikkhū etadavoca – 『『sammukhā metaṃ, āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ – 『chayime, bhikkhu, samayā manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ』』』.

『『Katame cha? Idha, bhikkhu, yasmiṃ samaye bhikkhu kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti, tasmiṃ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo – 『ahaṃ kho, āvuso, kāmarāgapariyuṭṭhitena cetasā viharāmi kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāmi. Sādhu vata me āyasmā kāmarāgassa pahānāya dhammaṃ desetū』ti. Tassa manobhāvanīyo bhikkhu kāmarāgassa pahānāya dhammaṃ deseti. Ayaṃ, bhikkhu, paṭhamo samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.

  1. 一時,眾多長老比丘住在波羅奈城仙人落處的鹿野苑。那時,那些長老比丘在午後托缽回來,聚集在圓形集會堂,生起如下談論:"賢友,什麼時候是適合去見值得尊敬的比丘的時機?" 如是說時,一位比丘對長老比丘們如是說:"賢友,當值得尊敬的比丘在午後托缽回來,洗足后,結跏趺坐,端正其身,繫念在前而坐時,那就是去見值得尊敬比丘的時機。" 如是說時,另一位比丘對那比丘如是說:"賢友,那不是去見值得尊敬比丘的時機。賢友,當值得尊敬的比丘在午後托缽回來,洗足后,結跏趺坐,端正其身,繫念在前而坐時,他行走的疲勞尚未消除,用餐的疲勞也尚未消除。因此,那不是去見值得尊敬比丘的時機。賢友,當值得尊敬的比丘在黃昏時分從獨處起來,坐在精舍陰處,結跏趺坐,端正其身,繫念在前時,那才是去見值得尊敬比丘的時機。" 如是說時,另一位比丘對那比丘如是說:"賢友,那不是去見值得尊敬比丘的時機。賢友,當值得尊敬的比丘在黃昏時分從獨處起來,坐在精舍陰處,結跏趺坐,端正其身,繫念在前時,他白天所作意的定相仍在他心中現行。因此,那不是去見值得尊敬比丘的時機。賢友,當值得尊敬的比丘在夜晚破曉時分起來,結跏趺坐,端正其身,繫念在前而坐時,那才是去見值得尊敬比丘的時機。" 如是說時,另一位比丘對那比丘如是說:"賢友,那不是去見值得尊敬比丘的時機。賢友,當值得尊敬的比丘在夜晚破曉時分起來,結跏趺坐,端正其身,繫念在前而坐時,他的身體充滿活力,適合作意佛陀的教法。因此,那不是去見值得尊敬比丘的時機。" 如是說時,尊者摩訶迦旃延對長老比丘們如是說:"賢友們,我親自從世尊處聽聞,親自領受:'比丘,有六種時機適合去見值得尊敬的比丘。'" "是哪六種?在此,比丘,當比丘的心被欲貪所纏,被欲貪所制,對已生起的欲貪的出離不能如實了知時,這時他應當去見值得尊敬的比丘,如是說:'賢友,我的心被欲貪所纏,被欲貪所制,對已生起的欲貪的出離不能如實了知。請尊者為我說法,以便斷除欲貪。'那位值得尊敬的比丘為他說斷除欲貪的法。比丘,這是第一個適合去見值得尊敬比丘的時機。"

『『Puna caparaṃ, bhikkhu, yasmiṃ samaye bhikkhu byāpādapariyuṭṭhitena cetasā viharati…pe… thinamiddhapariyuṭṭhitena cetasā viharati… uddhaccakukkuccapariyuṭṭhitena cetasā viharati… vicikicchāpariyuṭṭhitena cetasā viharati… yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto anantarā āsavānaṃ khayo hoti, taṃ nimittaṃ na jānāti na passati, tasmiṃ samaye manobhāvanīyo bhikkhu upasaṅkamitvā evamassa vacanīyo – 『ahaṃ kho, āvuso, yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto anantarā āsavānaṃ khayo hoti taṃ nimittaṃ na jānāmi na passāmi. Sādhu vata me āyasmā āsavānaṃ khayāya dhammaṃ desetū』ti. Tassa manobhāvanīyo bhikkhu āsavānaṃ khayāya dhammaṃ deseti. Ayaṃ, bhikkhu, chaṭṭho samayo manobhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.

『『Sammukhā metaṃ, āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ – 『ime kho, bhikkhu, cha samayā manobhāvanīyassa bhikkhuno dassanāya upasaṅkamitu』』』nti. Aṭṭhamaṃ.

  1. Udāyīsuttaṃ

  2. Atha kho bhagavā āyasmantaṃ udāyiṃ āmantesi – 『『kati nu kho, udāyi, anussatiṭṭhānānī』』ti? Evaṃ vutte āyasmā udāyī tuṇhī ahosi. Dutiyampi kho bhagavā āyasmantaṃ udāyiṃ āmantesi – 『『kati nu kho, udāyi, anussatiṭṭhānānī』』ti? Dutiyampi kho āyasmā udāyī tuṇhī ahosi. Tatiyampi kho bhagavā āyasmantaṃ udāyiṃ āmantesi – 『『kati nu kho, udāyi, anussatiṭṭhānānī』』ti? Tatiyampi kho āyasmā udāyī tuṇhī ahosi.

Atha kho āyasmā ānando āyasmantaṃ udāyiṃ etadavoca – 『『satthā taṃ, āvuso udāyi, āmantesī』』ti. 『『Suṇomahaṃ , āvuso ānanda, bhagavato. Idha , bhante, bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati – seyyathidaṃ ekampi jātiṃ dvepi jātiyo…pe…. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Idaṃ, bhante, anussatiṭṭhāna』』nti.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – 『『aññāsiṃ kho ahaṃ, ānanda – 『nevāyaṃ udāyī moghapuriso adhicittaṃ anuyutto viharatī』ti. Kati nu kho, ānanda, anussatiṭṭhānānī』』ti?

『『Pañca, bhante, anussatiṭṭhānāni. Katamāni pañca? Idha, bhante, bhikkhu vivicceva kāmehi…pe… tatiyaṃ jhānaṃ upasampajja viharati. Idaṃ, bhante, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ diṭṭhadhammasukhavihārāya saṃvattati.

『『Puna caparaṃ, bhante, bhikkhu ālokasaññaṃ manasi karoti, divā saññaṃ adhiṭṭhāti, yathā divā tathā rattiṃ, yathā rattiṃ tathā divā; iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Idaṃ, bhante, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ ñāṇadassanappaṭilābhāya saṃvattati.

『『Puna caparaṃ, bhante, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati – 『atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru [nahāru (sī. pī.) dī. ni. 2.377; ma. ni.

"複次,比丘,當比丘的心被嗔恚所纏......被昏沉睡眠所纏......被掉舉惡作所纏......被疑惑所纏......不知不見依何相、作意何相能立即滅盡諸漏時,這時他應當去見值得尊敬的比丘,如是說:'賢友,我不知不見依何相、作意何相能立即滅盡諸漏。請尊者為我說法,以便滅盡諸漏。'那位值得尊敬的比丘為他說滅盡諸漏的法。比丘,這是第六個適合去見值得尊敬比丘的時機。" "賢友們,我親自從世尊處聽聞,親自領受:'比丘,這就是六種適合去見值得尊敬比丘的時機。'"第八經。 9. 優陀夷經 29. 那時,世尊對尊者優陀夷說:"優陀夷,有幾種憶念處?"如是說時,尊者優陀夷保持沉默。世尊第二次對尊者優陀夷說:"優陀夷,有幾種憶念處?"第二次尊者優陀夷仍保持沉默。世尊第三次對尊者優陀夷說:"優陀夷,有幾種憶念處?"第三次尊者優陀夷仍保持沉默。 那時,尊者阿難對尊者優陀夷說:"賢友優陀夷,導師在問你。""賢友阿難,我聽見世尊[問]。大德,在此,比丘憶念種種宿住——即一生、二生......如是能憶念種種宿住及其行相、境相。大德,這是憶念處。" 那時,世尊對尊者阿難說:"阿難,我已經知道,'這個愚人優陀夷並未致力於增上心。'阿難,有幾種憶念處?" "大德,有五種憶念處。是哪五種?在此,大德,比丘遠離諸欲......具足第三禪而住。大德,這種憶念處如是修習、多修習,能導向現法樂住。 複次,大德,比丘作意光明想,確立日間想,如白天一樣夜晚,如夜晚一樣白天;如是以開放、不覆蔽的心修習光明心。大德,這種憶念處如是修習、多修習,能導向獲得智見。 複次,大德,比丘觀察此身從腳底向上、從發頂向下,被面板所包裹,充滿種種不凈:'此身中有發、毛、爪、齒、皮、肉、筋、

1.110] aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā mutta』nti. Idaṃ, bhante , anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ kāmarāgappahānāya saṃvattati.

『『Puna caparaṃ, bhante, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ [chaḍḍitaṃ (sī. syā. pī.)] ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ. So imameva kāyaṃ evaṃ [evanti idaṃ satipaṭṭhānasuttādīsu natthi] upasaṃharati – 『ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto』』』ti [etaṃ anatītoti (sī.)].

『『Seyyathāpi vā pana [seyyathā vā pana (syā.)] passeyya sarīraṃ sīvathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ sunakhehi vā khajjamānaṃ siṅgālehi [sigālehi (sī.)] vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ. So imameva kāyaṃ evaṃ upasaṃharati – 『ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto』』』ti.

『『Seyyathāpi vā pana passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nhārusambandhaṃ…pe… aṭṭhikasaṅkhalikaṃ nimmaṃsalohitamakkhitaṃ nhārusambandhaṃ… aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nhārusambandhaṃ. Aṭṭhikāni apagatasambandhāni disāvidisāvikkhittāni [disāvidisāsu vikkhittāni (sī.)], aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūruṭṭhikaṃ aññena kaṭiṭṭhikaṃ [kaṭaṭṭhikaṃ (sī.)] aññena [piṭṭhikaṇḍakaṃ aññena sīsakaṭāhaṃ (sī. pī.), piṭṭhikaṇḍakaṭṭhikaṃ aññena sīsakaṭāhaṃ (syā. kaṃ.)] phāsukaṭṭhikaṃ aññena piṭṭhikaṇṭakaṭṭhikaṃ aññena khandhaṭṭhikaṃ aññena gīvaṭṭhikaṃ aññena hanukaṭṭhikaṃ aññena dantakaṭṭhikaṃ aññena sīsakaṭāhaṃ [piṭṭhikaṇḍakaṃ aññena sīsakaṭāhaṃ (sī. pī.), piṭṭhikaṇḍakaṭṭhikaṃ aññena sīsakaṭāhaṃ (syā. kaṃ.)], aṭṭhikāni setāni saṅkhavaṇṇappaṭibhāgāni [saṅkhavaṇṇūpanibhāni (sī. syā. pī.)] aṭṭhikāni puñjakitāni [puñjakatāni (pī.)] terovassikāni aṭṭhikāni pūtīni cuṇṇakajātāni. So imameva kāyaṃ evaṃ upasaṃharati – 『ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto』ti. Idaṃ, bhante, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ asmimānasamugghātāya saṃvattati.

『『Puna caparaṃ, bhante, bhikkhu sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. Idaṃ, bhante, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ anekadhātupaṭivedhāya saṃvattati. Imāni kho, bhante, pañca anussatiṭṭhānānī』』ti.

『『Sādhu, sādhu, ānanda! Tena hi tvaṃ, ānanda, idampi chaṭṭhaṃ anussatiṭṭhānaṃ dhārehi. Idhānanda, bhikkhu satova abhikkamati satova paṭikkamati satova tiṭṭhati satova nisīdati satova seyyaṃ kappeti satova kammaṃ adhiṭṭhāti. Idaṃ, ānanda, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ satisampajaññāya saṃvattatī』』ti. Navamaṃ.

  1. Anuttariyasuttaṃ

"骨、骨髓、腎臟、心臟、肝臟、膜、脾臟、肺、腸、腸間膜、胃中物、糞便、膽汁、痰、膿、血、汗、脂肪、淚、油脂、唾液、鼻涕、關節滑液、小便。'大德,這種憶念處如是修習、多修習,能導向斷除欲貪。 複次,大德,比丘如見屍體被丟棄在墳場,死去一日、二日或三日,腫脹、青瘀、生膿。他將此身與之對照:'此身也是如此性質、如此狀態、不能超越此[命運]。' 或者如見屍體被丟棄在墳場,被烏鴉所啄,被鷹所啄,被禿鷲所啄,被狗所啃,被豺所啃,被各種生物所食。他將此身與之對照:'此身也是如此性質、如此狀態、不能超越此[命運]。' 或者如見屍體被丟棄在墳場,成為帶肉帶血、筋腱相連的骸骨鏈......成為無肉沾血、筋腱相連的骸骨鏈......成為無肉無血、筋腱相連的骸骨鏈。骨頭散落各處,這裡一塊手骨,那裡一塊足骨,這裡一塊脛骨,那裡一塊大腿骨,這裡一塊髖骨,那裡一塊肋骨,這裡一塊脊骨,那裡一塊肩骨,這裡一塊頸骨,那裡一塊頜骨,這裡一塊齒骨,那裡一塊頭蓋骨,骨頭潔白如螺貝色,骨頭堆積經年,骨頭腐朽成粉。他將此身與之對照:'此身也是如此性質、如此狀態、不能超越此[命運]。'大德,這種憶念處如是修習、多修習,能導向斷除我慢。 複次,大德,比丘斷樂......具足第四禪而住。大德,這種憶念處如是修習、多修習,能導向通達多界。大德,這就是五種憶念處。" "善哉,善哉,阿難!因此,阿難,你也要記住這第六種憶念處。阿難,在此,比丘正念而前進,正念而後退,正念而站立,正念而坐下,正念而躺臥,正念而工作。阿難,這種憶念處如是修習、多修習,能導向具足念和正知。"第九經。 10. 無上經

  1. 『『Chayimāni, bhikkhave, anuttariyāni. Katamāni cha? Dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussatānuttariyanti.

『『Katamañca , bhikkhave, dassanānuttariyaṃ? Idha, bhikkhave, ekacco hatthiratanampi dassanāya gacchati, assaratanampi dassanāya gacchati, maṇiratanampi dassanāya gacchati, uccāvacaṃ vā pana dassanāya gacchati, samaṇaṃ vā brāhmaṇaṃ vā micchādiṭṭhikaṃ micchāpaṭipannaṃ dassanāya gacchati. Atthetaṃ, bhikkhave, dassanaṃ; netaṃ natthīti vadāmi. Tañca kho etaṃ, bhikkhave, dassanaṃ hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgataṃ vā tathāgatasāvakaṃ vā dassanāya gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno, etadānuttariyaṃ, bhikkhave, dassanānaṃ sattānaṃ visuddhiyā sokaparidevānaṃ [sokapariddavānaṃ (sī.)] samatikkamāya dukkhadomanassānaṃ atthaṅgamāya [atthagamāya (sī.)] ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ tathāgataṃ vā tathāgatasāvakaṃ vā dassanāya gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, dassanānuttariyaṃ. Iti dassanānuttariyaṃ.

『『Savanānuttariyañca kathaṃ hoti? Idha, bhikkhave, ekacco bherisaddampi [bherisaddassapi (ka.) evaṃ vīṇāsaddampiiccādīsupi] savanāya gacchati, vīṇāsaddampi savanāya gacchati, gītasaddampi savanāya gacchati, uccāvacaṃ vā pana savanāya gacchati, samaṇassa vā brāhmaṇassa vā micchādiṭṭhikassa micchāpaṭipannassa dhammassavanāya gacchati. Atthetaṃ, bhikkhave, savanaṃ; netaṃ natthīti vadāmi. Tañca kho etaṃ, bhikkhave, savanaṃ hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasaṃhitaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgatassa vā tathāgatasāvakassa vā dhammassavanāya gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno, etadānuttariyaṃ, bhikkhave, savanānaṃ sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ tathāgatassa vā tathāgatasāvakassa vā dhammassavanāya gacchati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, savanānuttariyaṃ. Iti dassanānuttariyaṃ, savanānuttariyaṃ.

『『Lābhānuttariyañca kathaṃ hoti? Idha, bhikkhave, ekacco puttalābhampi labhati, dāralābhampi labhati, dhanalābhampi labhati, uccāvacaṃ vā pana lābhaṃ labhati, samaṇe vā brāhmaṇe vā micchādiṭṭhike micchāpaṭipanne saddhaṃ paṭilabhati. Attheso, bhikkhave, lābho; neso natthīti vadāmi. So ca kho eso, bhikkhave, lābho hīno gammo pothujjaniko anariyo anatthasaṃhito, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgate vā tathāgatasāvake vā saddhaṃ paṭilabhati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno, etadānuttariyaṃ, bhikkhave, lābhānaṃ sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ tathāgate vā tathāgatasāvake vā saddhaṃ paṭilabhati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, lābhānuttariyaṃ. Iti dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ.

  1. "諸比丘,這六種是無上。哪六種?見無上、聞無上、得無上、學無上、事奉無上、憶念無上。 諸比丘,什麼是見無上?在此,諸比丘,有人去見象寶,去見馬寶,去見寶珠,或去見各種[事物],或去見邪見、邪行的沙門、婆羅門。諸比丘,這確實是見;我不說這不存在。但是,諸比丘,這種見是低劣的、粗俗的、凡夫的、非聖的、無益的,不能導向厭離、離欲、滅盡、寂靜、證知、正覺、涅槃。諸比丘,若有人以堅固的信心、堅固的愛敬、一向皈依、凈信去見如來或如來弟子,諸比丘,這是見中最無上者,能令眾生清凈、超越憂悲、滅盡苦憂、得達真理、證悟涅槃,也就是以堅固的信心、堅固的愛敬、一向皈依、凈信去見如來或如來弟子。諸比丘,這稱為見無上。如是見無上。 如何是聞無上?在此,諸比丘,有人去聽鼓聲,去聽琵琶聲,去聽歌聲,或去聽各種[聲音],或去聽邪見、邪行的沙門、婆羅門說法。諸比丘,這確實是聞;我不說這不存在。但是,諸比丘,這種聞是低劣的、粗俗的、凡夫的、非聖的、無益的,不能導向厭離、離欲、滅盡、寂靜、證知、正覺、涅槃。諸比丘,若有人以堅固的信心、堅固的愛敬、一向皈依、凈信去聽如來或如來弟子說法,諸比丘,這是聞中最無上者,能令眾生清凈、超越憂悲、滅盡苦憂、得達真理、證悟涅槃,也就是以堅固的信心、堅固的愛敬、一向皈依、凈信去聽如來或如來弟子說法。諸比丘,這稱為聞無上。如是見無上、聞無上。 如何是得無上?在此,諸比丘,有人得子,得妻,得財,或得各種[事物],或對邪見、邪行的沙門、婆羅門生起信心。諸比丘,這確實是得;我不說這不存在。但是,諸比丘,這種得是低劣的、粗俗的、凡夫的、非聖的、無益的,不能導向厭離、離欲、滅盡、寂靜、證知、正覺、涅槃。諸比丘,若有人以堅固的信心、堅固的愛敬、一向皈依、凈信對如來或如來弟子生起信心,諸比丘,這是得中最無上者,能令眾生清凈、超越憂悲、滅盡苦憂、得達真理、證悟涅槃,也就是以堅固的信心、堅固的愛敬、一向皈依、凈信對如來或如來弟子生起信心。諸比丘,這稱為得無上。如是見無上、聞無上、得無上。

『『Sikkhānuttariyañca kathaṃ hoti? Idha, bhikkhave, ekacco hatthismimpi sikkhati, assasmimpi sikkhati, rathasmimpi sikkhati, dhanusmimpi sikkhati, tharusmimpi sikkhati, uccāvacaṃ vā pana sikkhati, samaṇassa vā brāhmaṇassa vā micchādiṭṭhikassa micchāpaṭipannassa [micchāpaṭipattiṃ (ka.)] sikkhati. Atthesā, bhikkhave, sikkhā; nesā natthīti vadāmi. Sā ca kho esā, bhikkhave, sikkhā hīnā gammā pothujjanikā anariyā anatthasaṃhitā, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgatappavedite dhammavinaye adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno, etadānuttariyaṃ, bhikkhave, sikkhānaṃ sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya , yadidaṃ tathāgatappavedite dhammavinaye adhisīlampi sikkhati, adhicittampi sikkhati, adhipaññampi sikkhati, niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, sikkhānuttariyaṃ. Iti dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ.

『『Pāricariyānuttariyañca kathaṃ hoti? Idha, bhikkhave, ekacco khattiyampi paricarati, brāhmaṇampi paricarati, gahapatimpi paricarati, uccāvacaṃ vā pana paricarati, samaṇaṃ vā brāhmaṇaṃ vā micchādiṭṭhikaṃ micchāpaṭipannaṃ paricarati. Atthesā, bhikkhave, pāricariyā; nesā natthīti vadāmi. Sā ca kho esā, bhikkhave, pāricariyā hīnā gammā pothujjanikā anariyā anatthasaṃhitā, na nibbidāya…pe… na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgataṃ vā tathāgatasāvakaṃ vā paricarati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno , etadānuttariyaṃ, bhikkhave, pāricariyānaṃ sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ tathāgataṃ vā tathāgatasāvakaṃ vā paricarati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, pāricariyānuttariyaṃ. Iti dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ.

『『Anussatānuttariyañca kathaṃ hoti? Idha, bhikkhave, ekacco puttalābhampi anussarati, dāralābhampi anussarati, dhanalābhampi anussarati, uccāvacaṃ vā pana lābhaṃ anussarati, samaṇaṃ vā brāhmaṇaṃ vā micchādiṭṭhikaṃ micchāpaṭipannaṃ anussarati. Atthesā, bhikkhave, anussati; nesā natthīti vadāmi. Sā ca kho esā, bhikkhave, anussati hīnā gammā pothujjanikā anariyā anatthasaṃhitā, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yo ca kho, bhikkhave, tathāgataṃ vā tathāgatasāvakaṃ vā anussarati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno, etadānuttariyaṃ, bhikkhave, anussatīnaṃ sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ tathāgataṃ vā tathāgatasāvakaṃ vā anussarati niviṭṭhasaddho niviṭṭhapemo ekantagato abhippasanno. Idaṃ vuccati, bhikkhave, anussatānuttariyaṃ. Imāni kho, bhikkhave, cha anuttariyānī』』ti.

『『Ye dassanānuttaraṃ laddhā [ye dassanavaraṃ laddhā (sī. pī.), dassanānuttariyaṃ laddhā (syā. kaṃ.)], savanañca anuttaraṃ;

Lābhānuttariyaṃ laddhā, sikkhānuttariye ratā [anuttariyaṃ tathā (ka.)].

『『Upaṭṭhitā pāricariyā, bhāvayanti anussatiṃ;

Vivekappaṭisaṃyuttaṃ, khemaṃ amatagāminiṃ.

『『Appamāde pamuditā, nipakā sīlasaṃvutā;

Te ve kālena paccenti [paccanti (syā. ka.)], yattha dukkhaṃ nirujjhatī』』ti. dasamaṃ;

Anuttariyavaggo [sāmakavaggo (ka.)] tatiyo.

"如何是學無上?在此,諸比丘,有人學習調象,學習調馬,學習駕車,學習弓術,學習劍術,或學習各種[技能],或向邪見、邪行的沙門、婆羅門學習。諸比丘,這確實是學習;我不說這不存在。但是,諸比丘,這種學習是低劣的、粗俗的、凡夫的、非聖的、無益的,不能導向厭離、離欲、滅盡、寂靜、證知、正覺、涅槃。諸比丘,若有人以堅固的信心、堅固的愛敬、一向皈依、凈信在如來所說的法律中學習增上戒、增上心、增上慧,諸比丘,這是學習中最無上者,能令眾生清凈、超越憂悲、滅盡苦憂、得達真理、證悟涅槃,也就是以堅固的信心、堅固的愛敬、一向皈依、凈信在如來所說的法律中學習增上戒、增上心、增上慧。諸比丘,這稱為學無上。如是見無上、聞無上、得無上、學無上。 如何是事奉無上?在此,諸比丘,有人事奉剎帝利,事奉婆羅門,事奉居士,或事奉各種[人],或事奉邪見、邪行的沙門、婆羅門。諸比丘,這確實是事奉;我不說這不存在。但是,諸比丘,這種事奉是低劣的、粗俗的、凡夫的、非聖的、無益的,不能導向厭離......涅槃。諸比丘,若有人以堅固的信心、堅固的愛敬、一向皈依、凈信事奉如來或如來弟子,諸比丘,這是事奉中最無上者,能令眾生清凈、超越憂悲、滅盡苦憂、得達真理、證悟涅槃,也就是以堅固的信心、堅固的愛敬、一向皈依、凈信事奉如來或如來弟子。諸比丘,這稱為事奉無上。如是見無上、聞無上、得無上、學無上、事奉無上。 如何是憶念無上?在此,諸比丘,有人憶念得子,憶念得妻,憶念得財,或憶念得各種[事物],或憶念邪見、邪行的沙門、婆羅門。諸比丘,這確實是憶念;我不說這不存在。但是,諸比丘,這種憶念是低劣的、粗俗的、凡夫的、非聖的、無益的,不能導向厭離、離欲、滅盡、寂靜、證知、正覺、涅槃。諸比丘,若有人以堅固的信心、堅固的愛敬、一向皈依、凈信憶念如來或如來弟子,諸比丘,這是憶念中最無上者,能令眾生清凈、超越憂悲、滅盡苦憂、得達真理、證悟涅槃,也就是以堅固的信心、堅固的愛敬、一向皈依、凈信憶念如來或如來弟子。諸比丘,這稱為憶念無上。諸比丘,這就是六種無上。" "已得見無上,及得聞無上, 已得得無上,樂於學無上。 勤於事奉時,修習憶念法, 相應于遠離,趣向不死道。 喜于不放逸,善護持戒者, 彼等時時至,苦滅盡之處。"第十經。 第三無上品。

Tassuddānaṃ –

Sāmako aparihāniyo, bhayaṃ himavānussati;

Kaccāno dve ca samayā, udāyī anuttariyenāti.

其攝頌: 沙摩迦、不退、怖畏、雪山、憶念、 迦旃延、二時、優陀夷與無上。