B0102030202abhisamayasaṃyuttaṃ(覺悟相應經)c3.5s

  1. Abhisamayasaṃyuttaṃ

  2. Nakhasikhāsuttaṃ

  3. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi – 『『taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yo vāyaṃ [yo cāyaṃ (sabbattha) dutiyasuttādīsu pana vāsaddoyeva dissati] mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpathavī』』ti?

『『Etadeva, bhante, bahutaraṃ, yadidaṃ mahāpathavī. Appamattako bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Neva satimaṃ kalaṃ upeti na sahassimaṃ kalaṃ upeti na satasahassimaṃ kalaṃ upeti mahāpathaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropito』』ti. 『『Evameva kho, bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādiṇṇaṃ; appamattakaṃ avasiṭṭhaṃ. Neva satimaṃ kalaṃ upeti na sahassimaṃ kalaṃ upeti na satasahassimaṃ kalaṃ upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādiṇṇaṃ upanidhāya yadidaṃ sattakkhattuṃparamatā. Evaṃ mahatthiyo kho, bhikkhave, dhammābhisamayo; evaṃ mahatthiyo dhammacakkhupaṭilābho』』ti. Paṭhamaṃ.

  1. Pokkharaṇīsuttaṃ

  2. Sāvatthiyaṃ viharati…pe… 『『seyyathāpi, bhikkhave, pokkharaṇī paññāsayojanāni āyāmena paññāsayojanāni vitthārena paññāsayojanāni ubbedhena, puṇṇā udakassa samatittikā kākapeyyā. Tato puriso kusaggena udakaṃ uddhareyya. Taṃ kiṃ maññatha, bhikkhave , katamaṃ nu kho bahutaraṃ, yaṃ vā kusaggena udakaṃ ubbhataṃ yaṃ vā pokkharaṇiyā udaka』』nti?

『『Etadeva, bhante, bahutaraṃ, yadidaṃ pokkharaṇiyā udakaṃ. Appamattakaṃ kusaggena udakaṃ ubbhataṃ. Neva satimaṃ kalaṃ upeti na sahassimaṃ kalaṃ upeti na satasahassimaṃ kalaṃ upeti pokkharaṇiyā udakaṃ upanidhāya kusaggena udakaṃ ubbhata』』nti. 『『Evameva kho, bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādiṇṇaṃ; appamattakaṃ avasiṭṭhaṃ. Neva satimaṃ kalaṃ upeti na sahassimaṃ kalaṃ upeti na satasahassimaṃ kalaṃ upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādiṇṇaṃ upanidhāya, yadidaṃ sattakkhattuṃparamatā. Evaṃ mahatthiyo kho, bhikkhave, dhammābhisamayo; evaṃ mahatthiyo dhammacakkhupaṭilābho』』ti. Dutiyaṃ.

  1. Sambhejjaudakasuttaṃ

  2. Sāvatthiyaṃ viharati…pe… 『『seyyathāpi , bhikkhave, yatthimā mahānadiyo saṃsandanti samenti, seyyathidaṃ – gaṅgā yamunā aciravatī sarabhū mahī, tato puriso dve vā tīṇi vā udakaphusitāni uddhareyya. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yāni vā dve vā tīṇi vā udakaphusitāni ubbhatāni yaṃ vā sambhejjaudaka』』nti?

『『Etadeva, bhante, bahutaraṃ yadidaṃ sambhejjaudakaṃ; appamattakāni dve vā tīṇi vā udakaphusitāni ubbhatāni. Neva satimaṃ kalaṃ upenti na sahassimaṃ kalaṃ upenti na satasahassimaṃ kalaṃ upenti sambhejjaudakaṃ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānī』』ti. 『『Evameva kho, bhikkhave…pe… dhammacakkhupaṭilābho』』ti. Tatiyaṃ.

  1. Dutiyasambhejjaudakasuttaṃ

  2. Sāvatthiyaṃ viharati…pe… 『『seyyathāpi, bhikkhave, yatthimā mahānadiyo saṃsandanti samenti, seyyathidaṃ – gaṅgā yamunā aciravatī sarabhū mahī, taṃ udakaṃ parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā dve vā tīṇi vā udakaphusitāni. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā sambhejjaudakaṃ parikkhīṇaṃ pariyādiṇṇaṃ yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānī』』ti?

『『Etadeva, bhante, bahutaraṃ sambhejjaudakaṃ yadidaṃ parikkhīṇaṃ pariyādiṇṇaṃ; appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni. Neva satimaṃ kalaṃ upenti na sahassimaṃ kalaṃ upenti na satasahassimaṃ kalaṃ upenti sambhejjaudakaṃ parikkhīṇaṃ pariyādiṇṇaṃ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānī』』ti. 『『Evameva kho, bhikkhave…pe… dhammacakkhupaṭilābho』』ti. Catutthaṃ.

  1. Pathavīsuttaṃ

證悟相應 1. 指甲尖經 如是我聞。一時,世尊住舍衛城(現今的印度北方邦薩赫特縣)祇樹給孤獨園。那時,世尊用指甲尖挑起少許塵土,對比丘們說:"比丘們,你們認為哪個更多?是我用指甲尖挑起的這少許塵土,還是這大地?" "大德,大地更多。世尊用指甲尖挑起的少許塵土是極少的。與大地相比,世尊用指甲尖挑起的少許塵土連百分之一都不到,連千分之一都不到,連十萬分之一都不到。" "同樣地,比丘們,對於已證悟的聖弟子、具足見的人來說,已滅盡、已終結的苦更多;剩餘的苦極少。與已滅盡、已終結的前苦蘊相比,剩餘的苦連百分之一都不到,連千分之一都不到,連十萬分之一都不到,最多隻有七次。比丘們,法的證悟如此重要;法眼的獲得如此重要。" 第一 2. 蓮池經 住舍衛城……"比丘們,假如有一個長五十由旬、寬五十由旬、深五十由旬的蓮池,充滿水至邊緣,烏鴉可以飲用。有人用草尖從中取水。比丘們,你們認為哪個更多?是用草尖取出的水,還是蓮池中的水?" "大德,蓮池中的水更多。用草尖取出的水極少。與蓮池中的水相比,用草尖取出的水連百分之一都不到,連千分之一都不到,連十萬分之一都不到。" "同樣地,比丘們,對於已證悟的聖弟子、具足見的人來說,已滅盡、已終結的苦更多;剩餘的苦極少。與已滅盡、已終結的前苦蘊相比,剩餘的苦連百分之一都不到,連千分之一都不到,連十萬分之一都不到,最多隻有七次。比丘們,法的證悟如此重要;法眼的獲得如此重要。" 第二 3. 匯流水經 住舍衛城……"比丘們,假如在恒河、耶牟那河、阿致羅筏底河、薩羅浮河、摩希河這些大河匯流之處,有人取出兩三滴水。比丘們,你們認為哪個更多?是取出的兩三滴水,還是匯流處的水?" "大德,匯流處的水更多。取出的兩三滴水極少。與匯流處的水相比,取出的兩三滴水連百分之一都不到,連千分之一都不到,連十萬分之一都不到。" "同樣地,比丘們……法眼的獲得如此重要。" 第三 4. 第二匯流水經 住舍衛城……"比丘們,假如在恒河、耶牟那河、阿致羅筏底河、薩羅浮河、摩希河這些大河匯流之處的水乾涸殆盡,只剩下兩三滴水。比丘們,你們認為哪個更多?是已乾涸殆盡的匯流處的水,還是剩下的兩三滴水?" "大德,已乾涸殆盡的匯流處的水更多。剩下的兩三滴水極少。與已乾涸殆盡的匯流處的水相比,剩下的兩三滴水連百分之一都不到,連千分之一都不到,連十萬分之一都不到。" "同樣地,比丘們……法眼的獲得如此重要。" 第四 5. 大地經

  1. Sāvatthiyaṃ viharati…pe… 『『seyyathāpi , bhikkhave, puriso mahāpathaviyā satta kolaṭṭhimattiyo guḷikā upanikkhipeyya. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yā vā satta kolaṭṭhimattiyo guḷikā upanikkhittā ayaṃ [yā (syā. ka.)] vā mahāpathavī』』ti?

『『Etadeva, bhante, bahutaraṃ, yadidaṃ mahāpathavī; appamattikā satta kolaṭṭhimattiyo guḷikā upanikkhittā. Neva satimaṃ kalaṃ upenti na sahassimaṃ kalaṃ upenti na satasahassimaṃ kalaṃ upenti mahāpathaviṃ upanidhāya satta kolaṭṭhimattiyo guḷikā upanikkhittā』』ti. 『『Evameva kho, bhikkhave…pe… dhammacakkhupaṭilābho』』ti. Pañcamaṃ.

  1. Dutiyapathavīsuttaṃ

  2. Sāvatthiyaṃ viharati…pe… 『『seyyathāpi, bhikkhave, mahāpathavī parikkhayaṃ pariyādānaṃ gaccheyya, ṭhapetvā satta kolaṭṭhimattiyo guḷikā. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā mahāpathaviyā parikkhīṇaṃ pariyādiṇṇaṃ yā vā satta kolaṭṭhimattiyo guḷikā avasiṭṭhā』』ti?

『『Etadeva bhante, bahutaraṃ, mahāpathaviyā, yadidaṃ parikkhīṇaṃ pariyādiṇṇaṃ; appamattikā satta kolaṭṭhimattiyo guḷikā avasiṭṭhā. Neva satimaṃ kalaṃ upenti na sahassimaṃ kalaṃ upenti na satasahassimaṃ kalaṃ upenti mahāpathaviyā parikkhīṇaṃ pariyādiṇṇaṃ upanidhāya satta kolaṭṭhimattiyo guḷikā avasiṭṭhā』』ti. 『『Evameva kho, bhikkhave…pe… dhammacakkhupaṭilābho』』ti. Chaṭṭhaṃ.

  1. Samuddasuttaṃ

  2. Sāvatthiyaṃ viharati…pe… 『『seyyathāpi, bhikkhave, puriso mahāsamuddato dve vā tīṇi vā udakaphusitāni uddhareyya. Taṃ kiṃ maññatha, bhikkhave , katamaṃ nu kho bahutaraṃ, yāni vā dve vā tīṇi vā udakaphusitāni ubbhatāni yaṃ vā mahāsamudde udaka』』nti?

『『Etadeva , bhante, bahutaraṃ, yadidaṃ mahāsamudde udakaṃ; appamattakāni dve vā tīṇi vā udakaphusitāni ubbhatāni. Neva satimaṃ kalaṃ upenti na sahassimaṃ kalaṃ upenti na satasahassimaṃ kalaṃ upenti mahāsamudde udakaṃ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānī』』ti. 『『Evameva kho, bhikkhave…pe… dhammacakkhupaṭilābho』』ti. Sattamaṃ.

  1. Dutiyasamuddasuttaṃ

  2. Sāvatthiyaṃ viharati…pe… 『『seyyathāpi, bhikkhave, mahāsamuddo parikkhayaṃ pariyādānaṃ gaccheyya, ṭhapetvā dve vā tīṇi vā udakaphusitāni. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā mahāsamudde udakaṃ parikkhīṇaṃ pariyādinnaṃ yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānī』』ti?

『『Etadeva, bhante, bahutaraṃ mahāsamudde udakaṃ, yadidaṃ parikkhīṇaṃ pariyādiṇṇaṃ; appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni. Neva satimaṃ kalaṃ upenti na sahassimaṃ kalaṃ upenti na satasahassimaṃ kalaṃ upenti mahāsamudde udakaṃ parikkhīṇaṃ pariyādiṇṇaṃ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānī』』ti. 『『Evameva kho bhikkhave…pe… dhammacakkhupaṭilābho』』ti. Aṭṭhamaṃ.

  1. Pabbatasuttaṃ

  2. Sāvatthiyaṃ viharati…pe… 『『seyyathāpi, bhikkhave, puriso himavato pabbatarājassa satta sāsapamattiyo pāsāṇasakkharā upanikkhipeyya. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yā vā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā yo vā himavā [upanikkhittā, himavā vā (sī.)] pabbatarājā』』ti?

『『Etadeva, bhante, bahutaraṃ yadidaṃ himavā pabbatarājā; appamattikā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā. Neva satimaṃ kalaṃ upenti na sahassimaṃ kalaṃ upenti na satasahassimaṃ kalaṃ upenti himavantaṃ pabbatarājānaṃ upanidhāya satta sāsapamattiyo pāsāṇasakkharā upanikkhittā』』ti. 『『Evameva kho…pe… dhammacakkhupaṭilābho』』ti. Navamaṃ.

  1. Dutiyapabbatasuttaṃ

住舍衛城……"比丘們,假如有人在大地上放置七個胡椒果大小的泥丸。比丘們,你們認為哪個更多?是放置的七個胡椒果大小的泥丸,還是這大地?" "大德,大地更多。放置的七個胡椒果大小的泥丸極少。與大地相比,放置的七個胡椒果大小的泥丸連百分之一都不到,連千分之一都不到,連十萬分之一都不到。" "同樣地,比丘們……法眼的獲得如此重要。" 第五 6. 第二大地經 住舍衛城……"比丘們,假如大地消失殆盡,只剩下七個胡椒果大小的泥丸。比丘們,你們認為哪個更多?是已消失殆盡的大地,還是剩下的七個胡椒果大小的泥丸?" "大德,已消失殆盡的大地更多。剩下的七個胡椒果大小的泥丸極少。與已消失殆盡的大地相比,剩下的七個胡椒果大小的泥丸連百分之一都不到,連千分之一都不到,連十萬分之一都不到。" "同樣地,比丘們……法眼的獲得如此重要。" 第六 7. 大海經 住舍衛城……"比丘們,假如有人從大海中取出兩三滴水。比丘們,你們認為哪個更多?是取出的兩三滴水,還是大海中的水?" "大德,大海中的水更多。取出的兩三滴水極少。與大海中的水相比,取出的兩三滴水連百分之一都不到,連千分之一都不到,連十萬分之一都不到。" "同樣地,比丘們……法眼的獲得如此重要。" 第七 8. 第二大海經 住舍衛城……"比丘們,假如大海乾涸殆盡,只剩下兩三滴水。比丘們,你們認為哪個更多?是已乾涸殆盡的大海水,還是剩下的兩三滴水?" "大德,已乾涸殆盡的大海水更多。剩下的兩三滴水極少。與已乾涸殆盡的大海水相比,剩下的兩三滴水連百分之一都不到,連千分之一都不到,連十萬分之一都不到。" "同樣地,比丘們……法眼的獲得如此重要。" 第八 9. 山經 住舍衛城……"比丘們,假如有人在雪山王旁放置七顆芥子大小的石子。比丘們,你們認為哪個更多?是放置的七顆芥子大小的石子,還是雪山王?" "大德,雪山王更多。放置的七顆芥子大小的石子極少。與雪山王相比,放置的七顆芥子大小的石子連百分之一都不到,連千分之一都不到,連十萬分之一都不到。" "同樣地……法眼的獲得如此重要。" 第九 10. 第二山經

  1. Sāvatthiyaṃ viharati…pe… 『『seyyathāpi, bhikkhave, himavā pabbatarājā parikkhayaṃ pariyādānaṃ gaccheyya, ṭhapetvā satta sāsapamattiyo pāsāṇasakkharā. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā himavato pabbatarājassa parikkhīṇaṃ pariyādiṇṇaṃ yā vā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā』』ti?

『『Etadeva, bhante, bahutaraṃ himavato pabbatarājassa yadidaṃ parikkhīṇaṃ pariyādiṇṇaṃ; appamattikā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā. Neva satimaṃ kalaṃ upenti na sahassimaṃ kalaṃ upenti na satasahassimaṃ kalaṃ upenti himavato pabbatarājassa parikkhīṇaṃ pariyādiṇṇaṃ upanidhāya satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā』』ti.

『『Evameva kho, bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādiṇṇaṃ; appamattakaṃ avasiṭṭhaṃ. Neva satimaṃ kalaṃ upeti na sahassimaṃ kalaṃ upeti na satasahassimaṃ kalaṃ upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādiṇṇaṃ upanidhāya yadidaṃ sattakkhattuṃparamatā. Evaṃ mahatthiyo kho, bhikkhave, dhammābhisamayo, evaṃ mahatthiyo dhammacakkhupaṭilābho』』ti. Dasamaṃ.

  1. Tatiyapabbatasuttaṃ

住舍衛城……"比丘們,假如雪山王消失殆盡,只剩下七顆芥子大小的石子。比丘們,你們認為哪個更多?是已消失殆盡的雪山王,還是剩下的七顆芥子大小的石子?" "大德,已消失殆盡的雪山王更多。剩下的七顆芥子大小的石子極少。與已消失殆盡的雪山王相比,剩下的七顆芥子大小的石子連百分之一都不到,連千分之一都不到,連十萬分之一都不到。" "同樣地,比丘們,對於已證悟的聖弟子、具足見的人來說,已滅盡、已終結的苦更多;剩餘的苦極少。與已滅盡、已終結的前苦蘊相比,剩餘的苦連百分之一都不到,連千分之一都不到,連十萬分之一都不到,最多隻有七次。比丘們,法的證悟如此重要;法眼的獲得如此重要。" 第十 11. 第三山經

  1. Sāvatthiyaṃ viharati…pe… 『『seyyathāpi , bhikkhave, puriso sinerussa pabbatarājassa satta muggamattiyo pāsāṇasakkharā upanikkhipeyya. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yā vā satta muggamattiyo pāsāṇasakkharā upanikkhittā yo vā sineru [upanikkhittā, sineru vā (sī.)] pabbatarājā』』ti?

『『Etadeva, bhante, bahutaraṃ yadidaṃ sineru pabbatarājā; appamattikā satta muggamattiyo pāsāṇasakkharā upanikkhittā. Neva satimaṃ kalaṃ upenti na sahassimaṃ kalaṃ upenti na satasahassimaṃ kalaṃ upenti sineruṃ pabbatarājānaṃ upanidhāya satta muggamattiyo pāsāṇasakkharā upanikkhittā』』ti. 『『Evameva kho, bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa adhigamaṃ upanidhāya aññatitthiyasamaṇabrāhmaṇaparibbājakānaṃ adhigamo neva satimaṃ kalaṃ upeti na sahassimaṃ kalaṃ upeti na satasahassimaṃ kalaṃ upeti. Evaṃ mahādhigamo, bhikkhave, diṭṭhisampanno puggalo, evaṃ mahābhiñño』』ti. Ekādasamaṃ.

Abhisamayasaṃyuttaṃ samattaṃ.

Tassuddānaṃ –

Nakhasikhā pokkharaṇī, sambhejjaudake ca dve;

Dve pathavī dve samuddā, tayo ca pabbatūpamāti.

住舍衛城……"比丘們,假如有人在須彌山王旁放置七顆綠豆大小的石子。比丘們,你們認為哪個更多?是放置的七顆綠豆大小的石子,還是須彌山王?" "大德,須彌山王更多。放置的七顆綠豆大小的石子極少。與須彌山王相比,放置的七顆綠豆大小的石子連百分之一都不到,連千分之一都不到,連十萬分之一都不到。" "同樣地,比丘們,與聖弟子、具足見的人所證得的相比,其他外道沙門、婆羅門、遊行者所證得的連百分之一都不到,連千分之一都不到,連十萬分之一都不到。比丘們,具足見的人如此大的證得,如此大的智慧。" 第十一 證悟相應完。 其摘要如下: 指甲尖、蓮池、兩個匯流水、 兩個大地、兩個大海、三個山的比喻。