B0102050401ekakanipāto(一品經)
Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Itivuttakapāḷi
-
Ekakanipāto
-
Paṭhamavaggo
-
Lobhasuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Ekadhammaṃ, bhikkhave, pajahatha; ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ? Lobhaṃ, bhikkhave, ekadhammaṃ pajahatha; ahaṃ vo pāṭibhogo anāgāmitāyā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Yena lobhena luddhāse, sattā gacchanti duggatiṃ;
Taṃ lobhaṃ sammadaññāya, pajahanti vipassino;
Pahāya na punāyanti, imaṃ lokaṃ kudācana』』nti.
Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.
-
Dosasuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Ekadhammaṃ, bhikkhave, pajahatha; ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ? Dosaṃ, bhikkhave, ekadhammaṃ pajahatha; ahaṃ vo pāṭibhogo anāgāmitāyā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Yena dosena duṭṭhāse, sattā gacchanti duggatiṃ;
Taṃ dosaṃ sammadaññāya, pajahanti vipassino;
Pahāya na punāyanti, imaṃ lokaṃ kudācana』』nti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.
-
Mohasuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Ekadhammaṃ, bhikkhave, pajahatha; ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ? Mohaṃ, bhikkhave, ekadhammaṃ pajahatha; ahaṃ vo pāṭibhogo anāgāmitāyā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Yena mohena mūḷhāse, sattā gacchanti duggatiṃ;
Taṃ mohaṃ sammadaññāya, pajahanti vipassino;
Pahāya na punāyanti, imaṃ lokaṃ kudācana』』nti.
Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.
-
Kodhasuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Ekadhammaṃ, bhikkhave, pajahatha; ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ? Kodhaṃ, bhikkhave, ekadhammaṃ pajahatha; ahaṃ vo pāṭibhogo anāgāmitāyā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Yena kodhena kuddhāse, sattā gacchanti duggatiṃ;
Taṃ kodhaṃ sammadaññāya, pajahanti vipassino;
Pahāya na punāyanti, imaṃ lokaṃ kudācana』』nti.
Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.
-
Makkhasuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Ekadhammaṃ, bhikkhave, pajahatha; ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ? Makkhaṃ, bhikkhave, ekadhammaṃ pajahatha; ahaṃ vo pāṭibhogo anāgāmitāyā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Yena makkhena makkhāse [makkhitāse (syā.)], sattā gacchanti duggatiṃ;
Taṃ makkhaṃ sammadaññāya, pajahanti vipassino;
Pahāya na punāyanti, imaṃ lokaṃ kudācana』』nti.
Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.
- Mānasuttaṃ
禮敬彼世尊、阿羅漢、正等正覺者 小部 如是語經 1. 單法品 1. 第一品 1. 貪慾經 1. 這是我所聽聞的世尊所說、阿羅漢所說 - "諸比丘,應當斷除一法;我保證你們證得不還果。是哪一法?諸比丘,應當斷除貪慾這一法;我保證你們證得不還果。"世尊說了這個道理。對此,如是說: "眾生因貪慾所纏, 必將墮入惡道中; 智者正知此貪慾, 斷除不再返此世。" 這個道理也是世尊所說,如是我聞。第一。 2. 嗔恨經 2. 這是我所聽聞的世尊所說、阿羅漢所說 - "諸比丘,應當斷除一法;我保證你們證得不還果。是哪一法?諸比丘,應當斷除嗔恨這一法;我保證你們證得不還果。"世尊說了這個道理。對此,如是說: "眾生因嗔恨所纏, 必將墮入惡道中; 智者正知此嗔恨, 斷除不再返此世。" 這個道理也是世尊所說,如是我聞。第二。 3. 愚癡經 3. 這是我所聽聞的世尊所說、阿羅漢所說 - "諸比丘,應當斷除一法;我保證你們證得不還果。是哪一法?諸比丘,應當斷除愚癡這一法;我保證你們證得不還果。"世尊說了這個道理。對此,如是說: "眾生因愚癡所纏, 必將墮入惡道中; 智者正知此愚癡, 斷除不再返此世。" 這個道理也是世尊所說,如是我聞。第三。 4. 忿怒經 4. 這是我所聽聞的世尊所說、阿羅漢所說 - "諸比丘,應當斷除一法;我保證你們證得不還果。是哪一法?諸比丘,應當斷除忿怒這一法;我保證你們證得不還果。"世尊說了這個道理。對此,如是說: "眾生因忿怒所纏, 必將墮入惡道中; 智者正知此忿怒, 斷除不再返此世。" 這個道理也是世尊所說,如是我聞。第四。 5. 覆藏經 5. 這是我所聽聞的世尊所說、阿羅漢所說 - "諸比丘,應當斷除一法;我保證你們證得不還果。是哪一法?諸比丘,應當斷除覆藏這一法;我保證你們證得不還果。"世尊說了這個道理。對此,如是說: "眾生因覆藏所纏, 必將墮入惡道中; 智者正知此覆藏, 斷除不再返此世。" 這個道理也是世尊所說,如是我聞。第五。 6. 我慢經
- Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Ekadhammaṃ, bhikkhave, pajahatha; ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ? Mānaṃ, bhikkhave, ekadhammaṃ pajahatha; ahaṃ vo pāṭibhogo anāgāmitāyā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Yena mānena mattāse, sattā gacchanti duggatiṃ;
Taṃ mānaṃ sammadaññāya, pajahanti vipassino;
Pahāya na punāyanti, imaṃ lokaṃ kudācana』』nti.
Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.
-
Sabbapariññāsuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Sabbaṃ, bhikkhave, anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Sabbañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Yo sabbaṃ sabbato ñatvā, sabbatthesu na rajjati;
Sa ve sabbapariññā [sabbaṃ pariññā (syā. pī.)] so, sabbadukkhamupaccagā』』ti [sabbaṃ dukkhaṃ upaccagāti (syā.), sabbadukkhaṃ upaccagāti (pī. aṭṭha.)].
Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.
-
Mānapariññāsuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Mānaṃ, bhikkhave, anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya . Mānañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Mānupetā ayaṃ pajā, mānaganthā bhave ratā;
Mānaṃ aparijānantā, āgantāro punabbhavaṃ.
『『Ye ca mānaṃ pahantvāna, vimuttā mānasaṅkhaye;
Te mānaganthābhibhuno, sabbadukkhamupaccagu』』nti [sabbadukkhaṃ upaccagunti (pī.), sabbaṃ dukkhaṃ upaccagunti (aṭṭhakathā)].
Ayampi attho vutto bhagavatā, iti me sutanti. Aṭṭhamaṃ.
-
Lobhapariññāsuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Lobhaṃ, bhikkhave , anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Lobhañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Yena lobhena luddhāse, sattā gacchanti duggatiṃ;
Taṃ lobhaṃ sammadaññāya, pajahanti vipassino;
Pahāya na punāyanti, imaṃ lokaṃ kudācana』』nti.
Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.
-
Dosapariññāsuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Dosaṃ, bhikkhave, anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Dosañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Yena dosena duṭṭhāse, sattā gacchanti duggatiṃ;
Taṃ dosaṃ sammadaññāya, pajahanti vipassino;
Pahāya na punāyanti, imaṃ lokaṃ kudācana』』nti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.
Paṭhamo vaggo niṭṭhito.
Tassuddānaṃ –
Rāgadosā atha moho, kodhamakkhā mānaṃ sabbaṃ;
Mānato rāgadosā puna dve, pakāsitā vaggamāhu paṭhamanti.
-
Dutiyavaggo
-
Mohapariññāsuttaṃ
-
這是我所聽聞的世尊所說、阿羅漢所說 - "諸比丘,應當斷除一法;我保證你們證得不還果。是哪一法?諸比丘,應當斷除我慢這一法;我保證你們證得不還果。"世尊說了這個道理。對此,如是說: "眾生因我慢所纏, 必將墮入惡道中; 智者正知此我慢, 斷除不再返此世。" 這個道理也是世尊所說,如是我聞。第六。
- 一切遍知經
- 這是我所聽聞的世尊所說、阿羅漢所說 - "諸比丘,若不證知一切、不遍知一切、不離欲其心、不斷除,則不能滅盡苦。諸比丘,若證知一切、遍知一切、離欲其心、斷除,則能滅盡苦。"世尊說了這個道理。對此,如是說: "若人知一切諸法,于諸處不生貪著, 彼實遍知一切法,超越一切諸苦厄。" 這個道理也是世尊所說,如是我聞。第七。
- 我慢遍知經
- 這是我所聽聞的世尊所說、阿羅漢所說 - "諸比丘,若不證知我慢、不遍知我慢、不離欲其心、不斷除,則不能滅盡苦。諸比丘,若證知我慢、遍知我慢、離欲其心、斷除,則能滅盡苦。"世尊說了這個道理。對此,如是說: "此眾生執著我慢,為我慢所繫縛樂有, 不能遍知於我慢,必再來受生此世。 若能斷除於我慢,解脫我慢盡滅時, 超越我慢諸繫縛,超越一切諸苦厄。" 這個道理也是世尊所說,如是我聞。第八。
- 貪慾遍知經
- 這是我所聽聞的世尊所說、阿羅漢所說 - "諸比丘,若不證知貪慾、不遍知貪慾、不離欲其心、不斷除,則不能滅盡苦。諸比丘,若證知貪慾、遍知貪慾、離欲其心、斷除,則能滅盡苦。"世尊說了這個道理。對此,如是說: "眾生因貪慾所纏, 必將墮入惡道中; 智者正知此貪慾, 斷除不再返此世。" 這個道理也是世尊所說,如是我聞。第九。
- 嗔恨遍知經
- 這是我所聽聞的世尊所說、阿羅漢所說 - "諸比丘,若不證知嗔恨、不遍知嗔恨、不離欲其心、不斷除,則不能滅盡苦。諸比丘,若證知嗔恨、遍知嗔恨、離欲其心、斷除,則能滅盡苦。"世尊說了這個道理。對此,如是說: "眾生因嗔恨所纏, 必將墮入惡道中; 智者正知此嗔恨, 斷除不再返此世。" 這個道理也是世尊所說,如是我聞。第十。 第一品終。 其攝頌: 貪與嗔及癡,忿怒覆藏慢, 一切與我慢,貪嗔復說二, 此說第一品。
- 第二品
-
愚癡遍知經
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Mohaṃ, bhikkhave, anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Mohañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Yena mohena mūḷhāse, sattā gacchanti duggatiṃ;
Taṃ mohaṃ sammadaññāya, pajahanti vipassino;
Pahāya na punāyanti, imaṃ lokaṃ kudācana』』nti.
Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.
-
Kodhapariññāsuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Kodhaṃ, bhikkhave, anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Kodhañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Yena kodhena kuddhāse, sattā gacchanti duggatiṃ;
Taṃ kodhaṃ sammadaññāya, pajahanti vipassino;
Pahāya na punāyanti, imaṃ lokaṃ kudācana』』nti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.
3.Makkhapariññāsuttaṃ
- Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Makkhaṃ, bhikkhave, anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Makkhañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Yena makkhena makkhāse, sattā gacchanti duggatiṃ;
Taṃ makkhaṃ sammadaññāya, pajahanti vipassino;
Pahāya na punāyanti, imaṃ lokaṃ kudācana』』nti.
Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.
-
Avijjānīvaraṇasuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Nāhaṃ, bhikkhave, aññaṃ ekanīvaraṇampi samanupassāmi yena [yenevaṃ (?)] nīvaraṇena nivutā pajā dīgharattaṃ sandhāvanti saṃsaranti yathayidaṃ, bhikkhave, avijjānīvaraṇaṃ [avijjānīvaraṇena (?)]. Avijjānīvaraṇena hi, bhikkhave, nivutā pajā dīgharattaṃ sandhāvanti saṃsarantī』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Natthañño ekadhammopi, yenevaṃ [yeneva (sī. pī. ka.)] nivutā pajā;
Saṃsaranti ahorattaṃ, yathā mohena āvutā.
『『Ye ca mohaṃ pahantvāna, tamokhandhaṃ [tamokkhandhaṃ (sī. syā. pī.)] padālayuṃ;
Na te puna saṃsaranti, hetu tesaṃ na vijjatī』』ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.
-
Taṇhāsaṃyojanasuttaṃ
-
這是我所聽聞的世尊所說、阿羅漢所說 - "諸比丘,若不證知愚癡、不遍知愚癡、不離欲其心、不斷除,則不能滅盡苦。諸比丘,若證知愚癡、遍知愚癡、離欲其心、斷除,則能滅盡苦。"世尊說了這個道理。對此,如是說: "眾生因愚癡所纏, 必將墮入惡道中; 智者正知此愚癡, 斷除不再返此世。" 這個道理也是世尊所說,如是我聞。第一。
- 忿怒遍知經
- 這是我所聽聞的世尊所說、阿羅漢所說 - "諸比丘,若不證知忿怒、不遍知忿怒、不離欲其心、不斷除,則不能滅盡苦。諸比丘,若證知忿怒、遍知忿怒、離欲其心、斷除,則能滅盡苦。"世尊說了這個道理。對此,如是說: "眾生因忿怒所纏, 必將墮入惡道中; 智者正知此忿怒, 斷除不再返此世。" 這個道理也是世尊所說,如是我聞。第二。
- 覆藏遍知經
- 這是我所聽聞的世尊所說、阿羅漢所說 - "諸比丘,若不證知覆藏、不遍知覆藏、不離欲其心、不斷除,則不能滅盡苦。諸比丘,若證知覆藏、遍知覆藏、離欲其心、斷除,則能滅盡苦。"世尊說了這個道理。對此,如是說: "眾生因覆藏所纏, 必將墮入惡道中; 智者正知此覆藏, 斷除不再返此世。" 這個道理也是世尊所說,如是我聞。第三。
- 無明障經
- 這是我所聽聞的世尊所說、阿羅漢所說 - "諸比丘,我不見有任何一障能如無明障這般,使眾生長時輪迴生死。諸比丘,為無明所障的眾生,長時輪迴生死。"世尊說了這個道理。對此,如是說: "無有一法能如是, 令眾生陷輪迴中; 日日夜夜不停息, 如為愚癡所矇蔽。 若能斷除此愚癡, 摧破一切黑暗蘊; 彼等不再受輪迴, 因緣已盡不復生。" 這個道理也是世尊所說,如是我聞。第四。
-
愛結經
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Nāhaṃ, bhikkhave, aññaṃ ekasaṃyojanampi samanupassāmi yena [yenevaṃ (syā.)] saṃyojanena saṃyuttā sattā dīgharattaṃ sandhāvanti saṃsaranti yathayidaṃ, bhikkhave, taṇhāsaṃyojanaṃ [taṇhāsaṃyojanena (?)]. Taṇhāsaṃyojanena hi, bhikkhave, saṃyuttā sattā dīgharattaṃ sandhāvanti saṃsarantī』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ;
Itthabhāvaññathābhāvaṃ [itthambhāvaññathābhāvaṃ (syā.)], saṃsāraṃ nātivattati.
『『Etamādīnavaṃ [evamādīnavaṃ (sī. pī. ka.)] ñatvā, taṇhaṃ [taṇhā (sī. ka.)] dukkhassa sambhavaṃ;
Vītataṇho anādāno, sato bhikkhu paribbaje』』ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.
-
Paṭhamasekhasuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Sekhassa, bhikkhave, bhikkhuno appattamānasassa anuttaraṃ yogakkhemaṃ patthayamānassa viharato ajjhattikaṃ aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ bahūpakāraṃ yathayidaṃ, bhikkhave, yoniso manasikāro. Yoniso, bhikkhave, bhikkhu manasi karonto akusalaṃ pajahati , kusalaṃ bhāvetī』』ti . Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Yoniso manasikāro, dhammo sekhassa bhikkhuno;
Natthañño evaṃ bahukāro, uttamatthassa pattiyā;
Yoniso padahaṃ bhikkhu, khayaṃ dukkhassa pāpuṇe』』ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.
-
Dutiyasekhasuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Sekhassa, bhikkhave, bhikkhuno appattamānasassa anuttaraṃ yogakkhemaṃ patthayamānassa viharato bāhiraṃ aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ bahūpakāraṃ yathayidaṃ, bhikkhave, kalyāṇamittatā. Kalyāṇamitto, bhikkhave, bhikkhu akusalaṃ pajahati, kusalaṃ bhāvetī』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Kalyāṇamitto yo bhikkhu, sappatisso sagāravo;
Karaṃ mittānaṃ vacanaṃ, sampajāno patissato;
Pāpuṇe anupubbena, sabbasaṃyojanakkhaya』』nti.
Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.
-
Saṅghabhedasuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Ekadhammo, bhikkhave, loke uppajjamāno uppajjati bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Katamo ekadhammo? Saṅghabhedo. Saṅghe kho pana, bhikkhave, bhinne aññamaññaṃ bhaṇḍanāni ceva honti, aññamaññaṃ paribhāsā ca honti , aññamaññaṃ parikkhepā ca honti, aññamaññaṃ pariccajanā ca honti. Tattha appasannā ceva nappasīdanti, pasannānañca ekaccānaṃ aññathattaṃ hotī』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Āpāyiko nerayiko, kappaṭṭho saṅghabhedako;
Vaggārāmo adhammaṭṭho, yogakkhemā padhaṃsati [yogakkhemato dhaṃsati (syā. pī.), yogakkhemā vimaṃsati (sī. ka.)];
Saṅghaṃ samaggaṃ bhetvāna [bhitvāna (sī. ka.), bhinditvā (cūḷava. 354; a. ni. 10.39)], kappaṃ nirayamhi paccatī』』ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Aṭṭhamaṃ.
-
Saṅghasāmaggīsuttaṃ
-
這是我所聽聞的世尊所說、阿羅漢所說 - "諸比丘,我不見有任何一結能如愛結這般,使眾生長時輪迴生死。諸比丘,為愛結所繫的眾生,長時輪迴生死。"世尊說了這個道理。對此,如是說: "人以愛慾為伴侶, 長時輪迴不止息; 此生彼生種種相, 不能超越輪迴道。 知此愛慾為過患, 明瞭苦之所從生; 離欲無取具正念, 比丘如是應遊行。" 這個道理也是世尊所說,如是我聞。第五。
- 第一有學經
- 這是我所聽聞的世尊所說、阿羅漢所說 - "諸比丘,對於尚未證得、希求無上安穩而住的有學比丘來說,就內在因素而言,我不見有任何一支,能如如理作意這般多所助益。諸比丘,比丘如理作意則能斷不善法,修習善法。"世尊說了這個道理。對此,如是說: "如理作意之法, 乃有學比丘要; 無他法能如是, 助成最上義利; 比丘如理精進, 必能滅盡諸苦。" 這個道理也是世尊所說,如是我聞。第六。
- 第二有學經
- 這是我所聽聞的世尊所說、阿羅漢所說 - "諸比丘,對於尚未證得、希求無上安穩而住的有學比丘來說,就外在因素而言,我不見有任何一支,能如善知識這般多所助益。諸比丘,親近善知識的比丘能斷不善法,修習善法。"世尊說了這個道理。對此,如是說: "比丘親善知識, 恭敬而有禮節; 順從友人教誡, 正知而具正念; 如是漸次修習, 終能斷盡諸結。" 這個道理也是世尊所說,如是我聞。第七。
- 破僧經
- 這是我所聽聞的世尊所說、阿羅漢所說 - "諸比丘,有一法生起於世間時,會導致許多人不利,許多人不樂,導致許多人的損害、不利、痛苦,導致天人的痛苦。是哪一法?破和合僧。諸比丘,當僧團分裂時,就會有互相爭吵,互相辱罵,互相排斥,互相捨棄。在這種情況下,不信者不生信,一些已生信者轉成異見。"世尊說了這個道理。對此,如是說: "破僧者墮惡趣, 必入地獄中住; 樂諍住非法者, 失壞安穩之道; 破和合僧團者, 一劫受地獄苦。" 這個道理也是世尊所說,如是我聞。第八。
-
僧和合經
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Ekadhammo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Katamo ekadhammo ? Saṅghasāmaggī. Saṅghe kho pana, bhikkhave, samagge na ceva aññamaññaṃ bhaṇḍanāni honti, na ca aññamaññaṃ paribhāsā honti, na ca aññamaññaṃ parikkhepā honti, na ca aññamaññaṃ pariccajanā honti. Tattha appasannā ceva pasīdanti, pasannānañca bhiyyobhāvo hotī』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Sukhā saṅghassa sāmaggī, samaggānañcanuggaho;
Samaggarato dhammaṭṭho, yogakkhemā na dhaṃsati;
Saṅghaṃ samaggaṃ katvāna, kappaṃ saggamhi modatī』』ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Navamaṃ.
-
Paduṭṭhacittasuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Idhāhaṃ, bhikkhave, ekaccaṃ puggalaṃ paduṭṭhacittaṃ evaṃ cetasā ceto paricca pajānāmi – 『imamhi cāyaṃ samaye puggalo kālaṅkareyya yathābhataṃ nikkhitto evaṃ niraye』. Taṃ kissa hetu? Cittaṃ hissa, bhikkhave, paduṭṭhaṃ. Cetopadosahetu kho pana, bhikkhave, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Paduṭṭhacittaṃ ñatvāna, ekaccaṃ idha puggalaṃ;
Etamatthañca byākāsi, buddho bhikkhūna santike.
『『Imamhi cāyaṃ samaye, kālaṃ kayirātha puggalo;
Nirayaṃ upapajjeyya, cittaṃ hissa padūsitaṃ.
『『Yathā haritvā nikkhipeyya, evameva tathāvidho;
Cetopadosahetu hi, sattā gacchanti duggati』』nti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dasamaṃ.
Dutiyo vaggo niṭṭhito.
Tassuddānaṃ –
Moho kodho atha makkho, vijjā taṇhā sekhaduve ca;
Bhedo sāmaggipuggalo [mohakodha atha makkhāgato, mūhā kāmasekkhaduve; bhedasāmaggapuggalo ca (sī. ka.) mohakodhā atha makkho mohakāmā sekkhā duve; bhedamodā puggalo ca (syā. pī.)], vaggamāhu dutiyanti vuccatīti.
-
Tatiyavaggo
-
Pasannacittasuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Idhāhaṃ, bhikkhave, ekaccaṃ puggalaṃ pasannacittaṃ evaṃ cetasā ceto paricca pajānāmi – 『imamhi cāyaṃ samaye puggalo kālaṃ kareyya yathābhataṃ nikkhitto evaṃ sagge』. Taṃ kissa hetu? Cittaṃ hissa, bhikkhave, pasannaṃ. Cetopasādahetu kho pana, bhikkhave, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Pasannacittaṃ ñatvāna, ekaccaṃ idha puggalaṃ;
Etamatthañca byākāsi, buddho bhikkhūna santike.
『『Imamhi cāyaṃ samaye, kālaṃ kayirātha puggalo;
Sugatiṃ upapajjeyya, cittaṃ hissa pasāditaṃ.
『『Yathā haritvā nikkhipeyya, evameva tathāvidho;
Cetopasādahetu hi, sattā gacchanti suggati』』nti.
Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.
-
Mettasuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Mā, bhikkhave, puññānaṃ bhāyittha . Sukhassetaṃ, bhikkhave, adhivacanaṃ iṭṭhassa kantassa piyassa manāpassa yadidaṃ puññāni [puññānanti, (a. ni.
- 這是我所聽聞的世尊所說、阿羅漢所說 - "諸比丘,有一法生起於世間時,會導致許多人利益,許多人安樂,導致許多人的利益、福祉、快樂,導致天人的快樂。是哪一法?僧團和合。諸比丘,當僧團和合時,沒有互相爭吵,沒有互相辱罵,沒有互相排斥,沒有互相捨棄。在這種情況下,不信者生起信心,已生信者更加增長。"世尊說了這個道理。對此,如是說: "僧團和合乃安樂, 和合眾僧得護助; 樂和合住依正法, 不失壞於安穩道; 令僧團得和合者, 一劫享樂於天界。" 這個道理也是世尊所說,如是我聞。第九。
- 染污心經
- 這是我所聽聞的世尊所說、阿羅漢所說 - "諸比丘,我以心觀察某些人的心意,知道:'若此人於此時命終,必如被拋擲般墮入地獄。'為什麼呢?諸比丘,因為他的心意已被染污。諸比丘,由於心意染污的緣故,有些眾生身壞命終后,會往生到惡道、惡趣、墮處、地獄。"世尊說了這個道理。對此,如是說: "佛陀知某人於此, 其心已被染污壞; 于諸比丘眾中說, 宣說如是真實義。 若此人於此時死, 必定往生地獄中; 因為其心已染污, 如被拋擲必墮落。 由於心意染污故, 眾生墮入惡趣中。" 這個道理也是世尊所說,如是我聞。第十。 第二品終。 其攝頌: 愚癡忿怒與覆藏,無明愛慾二有學, 破僧和合與人品,是名第二品所說。
- 第三品
- 清凈心經
- 這是我所聽聞的世尊所說、阿羅漢所說 - "諸比丘,我以心觀察某些人的心意,知道:'若此人於此時命終,必如被拋擲般生於天界。'為什麼呢?諸比丘,因為他的心意已清凈。諸比丘,由於心意清凈的緣故,有些眾生身壞命終后,會往生到善趣、天界。"世尊說了這個道理。對此,如是說: "佛陀知某人於此, 其心已得清凈善; 于諸比丘眾中說, 宣說如是真實義。 若此人於此時死, 必定往生善趣中; 因為其心已清凈, 如被拋擲必昇天。 由於心意清凈故, 眾生往生善趣中。" 這個道理也是世尊所說,如是我聞。第一。
- 慈心經
- 這是我所聽聞的世尊所說、阿羅漢所說 - "諸比丘,不要害怕功德。功德是可愛的、可意的、可樂的、令人喜悅的事物的代名詞。
7.62)]. Abhijānāmi kho panāhaṃ, bhikkhave, dīgharattaṃ katānaṃ puññānaṃ iṭṭhaṃ kantaṃ piyaṃ manāpaṃ vipākaṃ paccanubhūtaṃ. Satta vassāni mettacittaṃ bhāvetvā satta saṃvaṭṭavivaṭṭakappe nayimaṃ lokaṃ punarāgamāsiṃ. Saṃvaṭṭamāne sudaṃ, bhikkhave, kappe ābhassarūpago homi; vivaṭṭamāne kappe suññaṃ brahmavimānaṃ upapajjāmi.
『『Tatra sudaṃ, bhikkhave, brahmā homi mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī. Chattiṃsakkhattuṃ kho panāhaṃ, bhikkhave, sakko ahosiṃ devānamindo; anekasatakkhattuṃ rājā ahosiṃ cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Ko pana vādo padesarajjassa!
『『Tassa mayhaṃ, bhikkhave, etadahosi – 『kissa nu kho me idaṃ kammassa phalaṃ, kissa kammassa vipāko, yenāhaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvo』ti? Tassa mayhaṃ, bhikkhave, etadahosi – 『tiṇṇaṃ kho me idaṃ kammānaṃ phalaṃ, tiṇṇaṃ kammānaṃ vipāko, yenāhaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvoti, seyyathidaṃ [seyyathīdaṃ (sī. syā. kaṃ. pī.)] – dānassa, damassa, saññamassā』』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Puññameva so sikkheyya, āyataggaṃ sukhudrayaṃ;
Dānañca samacariyañca, mettacittañca bhāvaye.
『『Ete dhamme bhāvayitvā, tayo sukhasamuddaye [sukhasamudraye (sī. aṭṭha.)];
Abyāpajjhaṃ [abyāpajjaṃ (syā. ka.), abyābajjhaṃ (?)] sukhaṃ lokaṃ, paṇḍito upapajjatī』』ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.
-
Ubhayatthasuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Ekadhammo , bhikkhave, bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati – diṭṭhadhammikañceva atthaṃ samparāyikañca. Katamo ekadhammo? Appamādo kusalesu dhammesu. Ayaṃ kho, bhikkhave, ekadhammo bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati – diṭṭhadhammikañceva atthaṃ samparāyikañcā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Appamādaṃ pasaṃsanti, puññakiriyāsu paṇḍitā;
Appamatto ubho atthe, adhigaṇhāti paṇḍito.
『『Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;
Atthābhisamayā dhīro, paṇḍitoti pavuccatī』』ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.
-
Aṭṭhipuñjasuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Ekapuggalassa, bhikkhave, kappaṃ sandhāvato saṃsarato siyā evaṃ mahā aṭṭhikaṅkalo aṭṭhipuñjo aṭṭhirāsi yathāyaṃ vepullo pabbatoः sace saṃhārako assa, sambhatañca na vinasseyyā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Ekassekena kappena, puggalassaṭṭhisañcayo;
Siyā pabbatasamo rāsi, iti vuttaṃ mahesinā.
『『So kho panāyaṃ akkhāto, vepullo pabbato mahā;
Uttaro gijjhakūṭassa, magadhānaṃ giribbaje.
『『Yato ca ariyasaccāni, sammappaññāya passati;
Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
Ariyañcaṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
『『Sa sattakkhattuṃ paramaṃ, sandhāvitvāna puggalo;
Dukkhassantakaro hoti, sabbasaṃyojanakkhayā』』ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.
- Musāvādasuttaṃ
我來為您翻譯這些巴利語經文為簡體中文: 7.62) "諸比丘,我確實記得長久以來所做善業帶來可意、可愛、可樂、悅意的果報。我修習慈心七年,七個世界成壞劫期間都未再返回此世。諸比丘,在世界毀壞時我生於光音天;在世界形成時我生於空梵天宮。 諸比丘,那時我為大梵天王,無能勝我者,一切知見者,自在者。諸比丘,我三十六次為帝釋天王;數百次為轉輪聖王,為如法之法王,統領四方,得民眾敬仰,具足七寶。更不必說小國君主! 諸比丘,我思維:'此是何業之果報,何業之異熟,令我今獲如是大神通力、大威德力?'諸比丘,我思維:'此是三種業的果報,三種業的異熟,令我今獲如是大神通力、大威德力,即:佈施、調御、節制。'"世尊說此義。關於此,如是說: "應當修習福德,長遠帶來安樂; 行施與修善行,當修習慈心意。 修習此諸法已,三種樂之源泉; 智者得生無惱,安樂世界之中。" 此義為世尊所說,如是我聞。第二。 3.\ 兩利經 23.\ 此為世尊所說,為阿羅漢所說,如是我聞: "諸比丘,有一法若修習、多修習,能成就現世與來世兩種利益。何為一法?于諸善法不放逸。諸比丘,此一法若修習、多修習,能成就現世與來世兩種利益。"世尊說此義。關於此,如是說: "智者贊不放逸,行諸福業之時; 不放逸得兩利,是為智者所行。 現世所得利益,及未來世利益; 通達諸利益已,故稱其為智者。" 此義為世尊所說,如是我聞。第三。 4.\ 骨聚經 24.\ 此為世尊所說,為阿羅漢所說,如是我聞: "諸比丘,若一人流轉輪迴一劫,所積骨骸成堆、成聚,若能收集且不損壞,其量當如毗富羅山。"世尊說此義。關於此,如是說: "一人一劫中,骨骸積聚量; 如山般高聳,大仙如是說。 所說此高山,毗富羅山大; 位居耆阇崛,摩揭陀城北。(現今印度比哈爾邦王舍城北) 若以正智慧,見四聖諦時; 苦與苦集起,及超越諸苦; 八支聖道分,趣向苦寂滅。 人若七返生,最多不超過; 盡諸結縛已,得達苦邊際。" 此義為世尊所說,如是我聞。第四。 5.\ 妄語經
- Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Ekadhammaṃ atītassa, bhikkhave, purisapuggalassa nāhaṃ tassa kiñci pāpakammaṃ akaraṇīyanti vadāmi. Katamaṃ ekadhammaṃ? Yadidaṃ [yathayidaṃ (sī. syā. ka.), yathāyidaṃ (pī.)] bhikkhave, sampajānamusāvādo』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Ekadhammaṃ atītassa, musāvādissa jantuno;
Vitiṇṇaparalokassa, natthi pāpaṃ akāriya』』nti.
Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.
-
Dānasuttaṃ
-
Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Evañce, bhikkhave, sattā jāneyyuṃ dānasaṃvibhāgassa vipākaṃ yathāhaṃ jānāmi, na adatvā bhuñjeyyuṃ, na ca nesaṃ maccheramalaṃ cittaṃ pariyādāya tiṭṭheyya. Yopi nesaṃ assa carimo ālopo carimaṃ kabaḷaṃ, tatopi na asaṃvibhajitvā bhuñjeyyuṃ, sace nesaṃ paṭiggāhakā assu. Yasmā ca kho, bhikkhave, sattā na evaṃ jānanti dānasaṃvibhāgassa vipākaṃ yathāhaṃ jānāmi, tasmā adatvā bhuñjanti, maccheramalañca nesaṃ cittaṃ pariyādāya tiṭṭhatī』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Evaṃ ce sattā jāneyyuṃ, yathāvuttaṃ mahesinā;
Vipākaṃ saṃvibhāgassa, yathā hoti mahapphalaṃ.
『『Vineyya maccheramalaṃ, vippasannena cetasā;
Dajjuṃ kālena ariyesu, yattha dinnaṃ mahapphalaṃ.
『『Annañca datvā [datvāna (syā.)] bahuno, dakkhiṇeyyesu dakkhiṇaṃ;
Ito cutā manussattā, saggaṃ gacchanti dāyakā.
『『Te ca saggagatā [saggaṃ gatā (sī. pī. ka.)] tattha, modanti kāmakāmino;
Vipākaṃ saṃvibhāgassa, anubhonti amaccharā』』ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Chaṭṭhaṃ.
- Mettābhāvanāsuttaṃ
25.\ 此為世尊所說,為阿羅漢所說,如是我聞: "諸比丘,若人違犯一法,我說此人無惡不作。是何一法?即是諸比丘,故意妄語。"世尊說此義。關於此,如是說: "若人犯一法,即是妄語者; 無視後世果,無惡而不作。" 此義為世尊所說,如是我聞。第五。 6.\ 佈施經 26.\ 此為世尊所說,為阿羅漢所說,如是我聞: "諸比丘,若眾生能知佈施分享之果報,如我所知,則不會不施而食,吝嗇垢穢也不會佔據其心。即使是最後一口,最後一團食物,若有受施者,他們也不會不分享而獨食。然而諸比丘,因為眾生不如我般了知佈施分享之果報,所以他們不施而食,吝嗇垢穢佔據其心。"世尊說此義。關於此,如是說: "若眾生能知,大仙所說義; 佈施之果報,能得大果實。 除去吝嗇垢,以清凈心意; 隨時施聖者,得施大果報。 施食與眾多,應供諸聖賢; 人世命終后,施者生天界。 生天界之後,欲求皆滿足; 無吝嗇之人,享施分果報。" 此義為世尊所說,如是我聞。第六。 7.\ 慈心修習經
- Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
『『Yāni kānici, bhikkhave, opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ. Mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati ca.
『『Seyyathāpi, bhikkhave, yā kāci tārakarūpānaṃ pabhā sabbā tā candiyā pabhāya kalaṃ nāgghanti soḷasiṃ, candapabhāyeva tā adhiggahetvā bhāsate ca tapate ca virocati ca; evameva kho, bhikkhave, yāni kānici opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ, mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati ca.
『『Seyyathāpi, bhikkhave, vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve [nabhe (sī.)] ādicco nabhaṃ abbhussakkamāno [abbhuggamamāno (ka. aṭṭha.)] sabbaṃ ākāsagataṃ [ākāsaṃ (syā.)] tamagataṃ abhivihacca [abhihacca (syā.)] bhāsate ca tapate ca virocati ca; evameva kho, bhikkhave, yāni kānici opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ, mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati ca.
『『Seyyathāpi , bhikkhave, rattiyā paccūsasamayaṃ osadhitārakā bhāsate ca tapate ca virocati ca; evameva kho, bhikkhave, yāni kānici opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ , mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati cā』』ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
『『Yo ca mettaṃ bhāvayati, appamāṇaṃ paṭissato;
Tanū [tanu (sī.)] saṃyojanā honti, passato upadhikkhayaṃ.
『『Ekampi ce pāṇamaduṭṭhacitto, mettāyati kusalo tena hoti;
Sabbe ca pāṇe manasānukampaṃ, pahūtamariyo pakaroti puññaṃ.
『『Ye [yo (sī.)] sattasaṇḍaṃ pathaviṃ vijitvā, rājisayo [rājīsayo (sī.)] yajamānānupariyagā;
Assamedhaṃ purisamedhaṃ, sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ.
『『Mettassa cittassa subhāvitassa, kalampi te nānubhavanti soḷasiṃ;
Candappabhā tāragaṇāva sabbe.
『『Yo na hanti na ghāteti, na jināti na jāpaye;
Mettaṃso sabbabhūtesu, veraṃ tassa na kenacī』』ti.
Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.
Tatiyo vaggo niṭṭhito.
Tassuddānaṃ –
Cittaṃ mettaṃ [jhāyī (sī. syā.), jhāyi (pī. ka.)] ubho atthe, puñjaṃ vepullapabbataṃ;
Sampajānamusāvādo, dānañca mettabhāvanā [mettabhāvañca (sī. syā. pī.), mettavācañca (ka.)].
Sattimāni ca [sattimānidha (sī. ka.)] suttāni, purimāni ca vīsati;
Ekadhammesu suttantā, sattavīsatisaṅgahāti.
27.\ 此為世尊所說,為阿羅漢所說,如是我聞: "諸比丘,任何依于生存的功德事,皆不及慈心解脫的十六分之一。唯有慈心解脫勝過它們,光耀、照明、光輝閃爍。 諸比丘,譬如所有星辰之光,皆不及月光的十六分之一。唯有月光勝過它們,光耀、照明、光輝閃爍。同樣地,諸比丘,任何依于生存的功德事,皆不及慈心解脫的十六分之一。唯有慈心解脫勝過它們,光耀、照明、光輝閃爍。 諸比丘,譬如雨季最後一月,秋季晴朗無雲時,太陽升于空中,驅散一切黑暗,光耀、照明、光輝閃爍。同樣地,諸比丘,任何依于生存的功德事,皆不及慈心解脫的十六分之一。唯有慈心解脫勝過它們,光耀、照明、光輝閃爍。 諸比丘,譬如夜晚將盡時分,晨星光耀、照明、光輝閃爍。同樣地,諸比丘,任何依于生存的功德事,皆不及慈心解脫的十六分之一。唯有慈心解脫勝過它們,光耀、照明、光輝閃爍。"世尊說此義。關於此,如是說: "誰修無量慈,正念而修習; 見滅諸依著,結縛漸變薄。 縱對一眾生,善心起慈憫; 由此成善者,悲憫一切眾。 仙王環大地,征服諸國土; 馬祭與人祭,無遮會普施。 不及善修習,慈心十六分; 如月光勝過,群星所有光。 不殺不教殺,不勝不言勝; 于諸眾生慈,無結怨任何。" 此義為世尊所說,如是我聞。第七。 第三品終 其攝頌: 心與慈兩利,骨聚毗富羅, 知而作妄語,佈施修慈心。 此品七經文,前品二十經, 一法諸經典,共二十七集。
Ekakanipāto niṭṭhito.
一法品終