B0102051229dhātubhājanīyakathā(元素容器經)

  1. Dhātubhājanīyakathā

1.

Mahāgotamo jinavaro, kusināramhi nibbuto;

Dhātuvitthārikaṃ āsi, tesu tesu padesato.

2.

Eko ajātasattussa, eko vesāliyā pure;

Eko kapilavatthusmiṃ, eko ca allakappake.

3.

Eko ca rāmagāmamhi, eko ca veṭhadīpake;

Eko pāveyyake malle, eko ca kosinārake.

4.

Kumbhassa thūpaṃ kāresi, brāhmaṇo doṇasavhayo;

Aṅgārathūpaṃ kāresuṃ, moriyā tuṭṭhamānasā.

5.

Aṭṭha sārīrikā thūpā, navamo kumbhacetiyo;

Aṅgārathūpo dasamo, tadāyeva patiṭṭhito.

6.

Uṇhīsaṃ catasso dāṭhā, akkhakā dve ca dhātuyo;

Asambhinnā imā satta, sesā bhinnāva dhātuyo.

7.

Mahantā muggamattā ca [muggamāsāva (ka.)], majjhimā bhinnataṇḍulā;

Khuddakā sāsapamattā ca, nānāvaṇṇā ca dhātuyo.

8.

Mahantā suvaṇṇavaṇṇā ca, muttavaṇṇā ca majjhimā;

Khuddakā makulavaṇṇā ca, soḷasadoṇamattikā.

9.

Mahantā pañca nāḷiyo, nāḷiyo pañca majjhimā;

Khuddakā cha nāḷī ceva, etā sabbāpi dhātuyo.

10.

Uṇhīsaṃ sīhaḷe dīpe, brahmaloke ca vāmakaṃ;

Sīhaḷe dakkhiṇakkhañca, sabbāpetā patiṭṭhitā.

11.

Ekā dāṭhā tidasapure, ekā nāgapure ahu;

Ekā gandhāravisaye, ekā kaliṅgarājino.

12.

Cattālīsasamā dantā, kesā lomā ca sabbaso;

Devā hariṃsu ekekaṃ, cakkavāḷaparamparā.

13.

Vajirāyaṃ bhagavato, patto daṇḍañca cīvaraṃ;

Nivāsanaṃ kulaghare, paccattharaṇaṃ kapilavhaye [silavhaye (syā.)].

14.

Pāṭaliputtapuramhi, karaṇaṃ kāyabandhanaṃ;

Campāyudakasāṭiyaṃ, uṇṇalomañca kosale.

15.

Kāsāvaṃ brahmaloke ca, veṭhanaṃ tidase pure;

Nisīdanaṃ avantīsu, raṭṭhe [devaraṭṭhe (syā.)] attharaṇaṃ tadā.

16.

Araṇī ca mithilāyaṃ, videhe parisāvanaṃ;

Vāsi sūcigharañcāpi, indapatthapure tadā.

17.

Parikkhārā avasesā, janapade aparantake;

Paribhuttāni muninā, akaṃsu manujā tadā.

  1. 舍利分配之談 1. 大乘勝者喬達摩,在拘尸那羅涅槃; 舍利廣為分散開,遍及諸多不同處。 2. 一份予阿阇世王,一份毗舍離城中; 一份迦毗羅衛城,一份予阿拉卡帕。 3. 一份予羅摩村中,一份予韋塔島上; 一份予波婆城末羅,一份予拘尸那羅。 4. 銅甕塔由名喚檀那,婆羅門親自修建; 摩利耶人歡喜心,建造香火灰塔婆。 5. 八座舍利靈塔婆,第九銅甕之塔婆; 第十香火灰塔婆,當時一併皆建成。 6. 頭冠與四顆牙齒,及其兩枚鎖骨骸; 此七舍利未破碎,其餘舍利皆碎分。 7. 大者如綠豆般大,中等大如碎米粒; 小者如芥子般小,舍利色相各不同。 8. 大者呈現金色澤,中等如珍珠般白; 小者如花蕾般色,共計十六銅甕量。 9. 大者量有五那利,中等亦有五那利; 小者量有六那利,此為舍利總數量。 10. 頭冠安置錫蘭島(斯里蘭卡),左眼安於梵天界; 右眼供奉錫蘭島,這些皆已安置妥。 11. 一牙供奉忉利天,一牙龍城(今緬甸)中安置; 一牙健陀羅國中,一牙迦陵伽王處。 12. 四十顆牙齒完整,鬚髮毛髮皆具存; 諸天各取其一份,環繞世界層層傳。 13. 世尊金剛杵法器,缽盂法杖與袈裟; 內衣供奉貴族家,坐具迦毗羅衛城。 14. 華氏城(今印度巴特那)中有腰帶, 缽羅城有沐浴衣,憍薩羅有羊毛衣。 15. 袈裟供奉梵天界,頭巾奉于忉利天; 坐墊安置阿凡提,彼時鋪具亦在此。 16. 鉆木具在彌提羅,濾水器在毗提訶; 斧頭針筒諸法器,當時供奉因陀羅。 17. 其餘一切隨身物,邊地眾人得供奉; 牟尼生前所用物,眾人如是作供養。

18.

Dhātuvitthārikaṃ āsi, gotamassa mahesino;

Pāṇīnaṃ anukampāya, ahu porāṇikaṃ tadāti.

Dhātubhājanīyakathā niṭṭhitā.

Buddhavaṃsoniṭṭhito.

18. 偉大智者喬達摩,舍利廣為人分散; 為憐憫諸眾生故,此為古時之典記。 舍利分配之談完畢。 佛種姓傳完畢。