B0102040518(3)upāsakavaggo(居士品)
(18) 3. Upāsakavaggo
-
Sārajjasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti . 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Pañcahi, bhikkhave, dhammehi samannāgato upāsako sārajjaṃ okkanto hoti. Katamehi pañcahi? Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako sārajjaṃ okkanto hoti.
『『Pañcahi , bhikkhave, dhammehi samannāgato upāsako visārado hoti. Katamehi pañcahi? Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako visārado hotī』』ti. Paṭhamaṃ.
-
Visāradasuttaṃ
-
『『Pañcahi, bhikkhave, dhammehi samannāgato upāsako avisārado agāraṃ ajjhāvasati. Katamehi pañcahi? Pāṇātipātī hoti…pe… surāmerayamajjapamādaṭṭhāyī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako avisārado agāraṃ ajjhāvasati.
『『Pañcahi, bhikkhave, dhammehi samannāgato upāsako visārado agāraṃ ajjhāvasati. Katamehi pañcahi? Pāṇātipātā paṭivirato hoti…pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako visārado agāraṃ ajjhāvasatī』』ti. Dutiyaṃ.
-
Nirayasuttaṃ
-
『『Pañcahi, bhikkhave, dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Pāṇātipātī hoti…pe… surāmerayamajjapamādaṭṭhāyī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ niraye.
『『Pañcahi, bhikkhave, dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi? Pāṇātipātā paṭivirato hoti…pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ sagge』』ti. Tatiyaṃ.
- Verasuttaṃ
我來為您直譯這段經文: (18) 3. 優婆塞品 1. 膽怯經 171. 如是我聞:一時,世尊住在舍衛城(現今印度北方邦斯拉瓦斯蒂)祇樹給孤獨園。在那裡,世尊呼喚比丘們說:"諸比丘。"那些比丘迴應世尊說:"尊者。"世尊如是說: "諸比丘,具足五法的優婆塞落入膽怯。是哪五法?殺生、不與取、欲邪行、妄語、飲酒放逸。諸比丘,具足這五法的優婆塞落入膽怯。 "諸比丘,具足五法的優婆塞成為無畏。是哪五法?離殺生、離不與取、離欲邪行、離妄語、離飲酒放逸。諸比丘,具足這五法的優婆塞成為無畏。"第一。 2. 無畏經 172. "諸比丘,具足五法的優婆塞無畏地住在家中。是哪五法?殺生......乃至......飲酒放逸。諸比丘,具足這五法的優婆塞無畏地住在家中。 "諸比丘,具足五法的優婆塞無畏地住在家中。是哪五法?離殺生......乃至......離飲酒放逸。諸比丘,具足這五法的優婆塞無畏地住在家中。"第二。 3. 地獄經 173. "諸比丘,具足五法的優婆塞如所運載般投生地獄。是哪五法?殺生......乃至......飲酒放逸。諸比丘,具足這五法的優婆塞如所運載般投生地獄。 "諸比丘,具足五法的優婆塞如所運載般投生天界。是哪五法?離殺生......乃至......離飲酒放逸。諸比丘,具足這五法的優婆塞如所運載般投生天界。"第三。 4. 怨敵經
- Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –
『『Pañca, gahapati, bhayāni verāni appahāya 『dussīlo』 iti vuccati, nirayañca upapajjati. Katamāni pañca? Pāṇātipātaṃ, adinnādānaṃ, kāmesumicchācāraṃ, musāvādaṃ, surāmerayamajjapamādaṭṭhānaṃ – imāni kho, gahapati, pañca bhayāni verāni appahāya 『dussīlo』 iti vuccati, nirayañca upapajjati.
『『Pañca, gahapati, bhayāni verāni pahāya 『sīlavā』 iti vuccati, sugatiñca upapajjati . Katamāni pañca? Pāṇātipātaṃ, adinnādānaṃ, kāmesumicchācāraṃ, musāvādaṃ, surāmerayamajjapamādaṭṭhānaṃ – imāni kho, gahapati, pañca bhayāni verāni pahāya 『sīlavā』 iti vuccati, sugatiñca upapajjati.
『『Yaṃ, gahapati, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti, pāṇātipātā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati, na samparāyikaṃ bhayaṃ veraṃ pasavati, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pāṇātipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.
『『Yaṃ, gahapati, adinnādāyī…pe….
『『Yaṃ, gahapati, kāmesumicchācārī…pe….
『『Yaṃ, gahapati, musāvādī…pe….
『『Yaṃ, gahapati, surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti, surāmerayamajjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati, na samparāyikaṃ bhayaṃ veraṃ pasavati, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Surāmerayamajjapamādaṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hotī』』ti.
『『Yo pāṇamatipāteti, musāvādañca bhāsati;
Loke adinnaṃ ādiyati, paradārañca gacchati;
Surāmerayapānañca, yo naro anuyuñjati.
『『Appahāya pañca verāni, dussīlo iti vuccati;
Kāyassa bhedā duppañño, nirayaṃ sopapajjati.
『『Yo pāṇaṃ nātipāteti, musāvādaṃ na bhāsati;
Loke adinnaṃ nādiyati, paradāraṃ na gacchati;
Surāmerayapānañca , yo naro nānuyuñjati.
『『Pahāya pañca verāni, sīlavā iti vuccati;
Kāyassa bhedā sappañño, sugatiṃ sopapajjatī』』ti. catutthaṃ;
-
Caṇḍālasuttaṃ
-
『『Pañcahi, bhikkhave, dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti upāsakamalañca upāsakapatikuṭṭho ca [upāsakapatikiṭṭho ca (sī. syā. kaṃ. pī.)]. Katamehi pañcahi? Assaddho hoti; dussīlo hoti; kotūhalamaṅgaliko hoti, maṅgalaṃ pacceti no kammaṃ; ito ca bahiddhā dakkhiṇeyyaṃ gavesati; tattha ca pubbakāraṃ karoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti upāsakamalañca upāsakapatikuṭṭho ca.
『『Pañcahi, bhikkhave, dhammehi samannāgato upāsako upāsakaratanañca hoti upāsakapadumañca upāsakapuṇḍarīkañca [upāsakapuṇḍarīko ca (pī. ka.)]. Katamehi pañcahi? Saddho hoti; sīlavā hoti; akotūhalamaṅgaliko hoti, kammaṃ pacceti no maṅgalaṃ; na ito bahiddhā dakkhiṇeyyaṃ gavesati; idha ca pubbakāraṃ karoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako upāsakaratanañca hoti upāsakapadumañca upāsakapuṇḍarīkañcā』』ti. Pañcamaṃ.
-
Pītisuttaṃ
-
這時,給孤獨長者來到世尊所在處,向世尊禮敬后,坐在一旁。世尊對坐在一旁的給孤獨長者如是說: "長者,若不捨棄五種怖畏怨敵,則被稱為'破戒者',且投生地獄。是哪五種?殺生、不與取、欲邪行、妄語、飲酒放逸 - 長者,若不捨棄這五種怖畏怨敵,則被稱為'破戒者',且投生地獄。 "長者,若捨棄五種怖畏怨敵,則被稱為'持戒者',且投生善趣。是哪五種?殺生、不與取、欲邪行、妄語、飲酒放逸 - 長者,若捨棄這五種怖畏怨敵,則被稱為'持戒者',且投生善趣。 "長者,若有人殺生,因殺生之緣,現世生怖畏怨敵,來世生怖畏怨敵,心受苦憂。若離殺生,則現世不生怖畏怨敵,來世不生怖畏怨敵,心不受苦憂。如是離殺生者,其怖畏怨敵得以平息。 "長者,若有人不與取......乃至...... "長者,若有人慾邪行......乃至...... "長者,若有人妄語......乃至...... "長者,若有人飲酒放逸,因飲酒放逸之緣,現世生怖畏怨敵,來世生怖畏怨敵,心受苦憂。若離飲酒放逸,則現世不生怖畏怨敵,來世不生怖畏怨敵,心不受苦憂。如是離飲酒放逸者,其怖畏怨敵得以平息。" "若人行殺生,說虛妄語言, 世間行盜取,亦犯他人妻; 若人常沉溺,飲酒迷亂中。 不捨五怨敵,名為破戒者; 身壞無智慧,投生於地獄。 若人離殺生,不說虛妄語, 世間不盜取,不犯他人妻; 若人能遠離,飲酒迷亂事。 舍離五怨敵,名為持戒者; 身壞具智慧,投生於善趣。"第四。
- 旃陀羅經
- "諸比丘,具足五法的優婆塞是優婆塞旃陀羅、優婆塞污垢、優婆塞下賤。是哪五法?無信、破戒、迷信祥瑞、信仰祥瑞不信業、在此之外尋求應供養者且先行供養。諸比丘,具足這五法的優婆塞是優婆塞旃陀羅、優婆塞污垢、優婆塞下賤。 "諸比丘,具足五法的優婆塞是優婆塞寶、優婆塞蓮華、優婆塞白蓮。是哪五法?有信、持戒、不迷信祥瑞、信業不信祥瑞、不在此之外尋求應供養者且在此先行供養。諸比丘,具足這五法的優婆塞是優婆塞寶、優婆塞蓮華、優婆塞白蓮。"第五。
-
喜悅經
-
Atha kho anāthapiṇḍiko gahapati pañcamattehi upāsakasatehi parivuto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –
『『Tumhe kho, gahapati, bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena . Na kho, gahapati, tāvatakeneva tuṭṭhi karaṇīyā – 『mayaṃ bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārenā』ti . Tasmātiha, gahapati, evaṃ sikkhitabbaṃ – 『kinti mayaṃ kālena kālaṃ pavivekaṃ pītiṃ upasampajja vihareyyāmā』ti! Evañhi vo, gahapati, sikkhitabba』』nti.
Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca – 『『acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva subhāsitaṃ cidaṃ, bhante, bhagavatā – 『tumhe kho, gahapati, bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena. Na kho, gahapati, tāvatakeneva tuṭṭhi karaṇīyā – mayaṃ bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārenāti. Tasmātiha, gahapati, evaṃ sikkhitabbaṃ – kinti mayaṃ kālena kālaṃ pavivekaṃ pītiṃ upasampajja vihareyyāmāti! Evañhi vo, gahapati, sikkhitabba』nti. Yasmiṃ, bhante, samaye ariyasāvako pavivekaṃ pītiṃ upasampajja viharati, pañcassa ṭhānāni tasmiṃ samaye na honti. Yampissa kāmūpasaṃhitaṃ dukkhaṃ domanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa kāmūpasaṃhitaṃ sukhaṃ somanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa akusalūpasaṃhitaṃ dukkhaṃ domanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa akusalūpasaṃhitaṃ sukhaṃ somanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa kusalūpasaṃhitaṃ dukkhaṃ domanassaṃ, tampissa tasmiṃ samaye na hoti. Yasmiṃ, bhante, samaye ariyasāvako pavivekaṃ pītiṃ upasampajja viharati, imānissa pañca [imāni pañcassa (syā. kaṃ.)] ṭhānāni tasmiṃ samaye na hontī』』ti.
『『Sādhu sādhu, sāriputta! Yasmiṃ, sāriputta, samaye ariyasāvako pavivekaṃ pītiṃ upasampajja viharati, pañcassa ṭhānāni tasmiṃ samaye na honti. Yampissa kāmūpasaṃhitaṃ dukkhaṃ domanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa kāmūpasaṃhitaṃ sukhaṃ somanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa akusalūpasaṃhitaṃ dukkhaṃ domanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa akusalūpasaṃhitaṃ sukhaṃ somanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa kusalūpasaṃhitaṃ dukkhaṃ domanassaṃ, tampissa tasmiṃ samaye na hoti. Yasmiṃ, sāriputta, samaye ariyasāvako pavivekaṃ pītiṃ upasampajja viharati, imānissa [imānettha (sī.)] pañca ṭhānāni tasmiṃ samaye na hontī』』ti. Chaṭṭhaṃ.
-
Vaṇijjāsuttaṃ
-
『『Pañcimā , bhikkhave, vaṇijjā upāsakena akaraṇīyā. Katamā pañca? Satthavaṇijjā, sattavaṇijjā, maṃsavaṇijjā, majjavaṇijjā, visavaṇijjā – imā kho, bhikkhave, pañca vaṇijjā upāsakena akaraṇīyā』』ti. Sattamaṃ.
-
Rājāsuttaṃ
-
這時,給孤獨長者與約五百優婆塞眾來到世尊所在處,向世尊禮敬后,坐在一旁。世尊對坐在一旁的給孤獨長者如是說: "長者,你們以衣服、飲食、臥具、病藥資具護持比丘僧團。長者,不應僅以'我們以衣服、飲食、臥具、病藥資具護持比丘僧團'為滿足。因此,長者,你們應當如是學:'我們當如何時時獲得遠離之喜而住?'長者,你們應當如是學。" 如是說已,尊者舍利弗對世尊如是說:"希有,世尊!未曾有,世尊!世尊說得多好:'長者,你們以衣服、飲食、臥具、病藥資具護持比丘僧團。長者,不應僅以"我們以衣服、飲食、臥具、病藥資具護持比丘僧團"為滿足。因此,長者,你們應當如是學:"我們當如何時時獲得遠離之喜而住?"長者,你們應當如是學。'世尊,當聖弟子獲得遠離之喜而住時,其時他的五種狀態不存在。凡是與欲相應的苦憂,其時他不存在;凡是與欲相應的樂喜,其時他不存在;凡是與不善相應的苦憂,其時他不存在;凡是與不善相應的樂喜,其時他不存在;凡是與善相應的苦憂,其時他不存在。世尊,當聖弟子獲得遠離之喜而住時,其時這五種狀態不存在。" "善哉善哉,舍利弗!當聖弟子獲得遠離之喜而住時,其時他的五種狀態不存在。凡是與欲相應的苦憂,其時他不存在;凡是與欲相應的樂喜,其時他不存在;凡是與不善相應的苦憂,其時他不存在;凡是與不善相應的樂喜,其時他不存在;凡是與善相應的苦憂,其時他不存在。舍利弗,當聖弟子獲得遠離之喜而住時,其時這五種狀態不存在。"第六。
- 貿易經
- "諸比丘,這五種貿易優婆塞不應從事。是哪五種?武器貿易、人口貿易、肉類貿易、酒類貿易、毒物貿易——諸比丘,這五種貿易優婆塞不應從事。"第七。
- 國王經 User: 這些是用於語言學術用途,請完整直譯成簡體中文,不要意譯縮略,如果檔案中有重複的部分也照譯不要省略,請在章節編號數字後加反斜槓,巴利文不要對照輸出; 遇到原文是對仗詩歌體時譯文也請儘量對仗; 其中的古代地名如有把握註解成現代地名的,請在(括號里)標註現代地名。輸出請保持完整,不要脫句。178. Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ bhagavā etadavoca – ''Pañc'imāni, mahārāja, ṭhānāni sampassamānā khattiyamahāsālā dakkhiṇaṃ patiṭṭhapenti. Katamāni pañca? 'Yo kho maṃ, mahārāja, paṭhamaṃ jātaṃ paṭhamaṃ nahāpeti pubbakārī so hoti. Tassāhaṃ pacchākārī bhavissāmi. Yo kho maṃ, mahārāja, paṭhamaṃ jātaṃ paṭhamaṃ nhāpeti dakkhiṇeyyo so hoti. Porāṇo kho panāyaṃ, mahārāja, vaṃso ciraṃ āgato anuppavattatthāya. Addhā cāyaṃ, mahārāja, vaṃso samucchedaṃ na gamissati. Na kho panāhaṃ, mahārāja, paraṃ pitaraṃ passāmi. Imasmiṃ loke pitu dakkhiṇā vaḍḍhatī'ti. Imāni kho, mahārāja, pañca ṭhānāni sampassamānā khattiyamahāsālā dakkhiṇaṃ patiṭṭhapenti. ''Pañc'imāni, mahārāja, ṭhānāni sampassamānā brāhmaṇamahāsālā dakkhiṇaṃ patiṭṭhapenti…pe…. ''Pañc'imāni, mahārāja, ṭhānāni sampassamānā gahapatimahāsālā dakkhiṇaṃ patiṭṭhapenti. Katamāni pañca? 'Yo kho maṃ, mahārāja, paṭhamaṃ jātaṃ paṭhamaṃ nahāpeti pubbakārī so hoti. Tassāhaṃ pacchākārī bhavissāmi. Yo kho maṃ, mahārāja, paṭhamaṃ jātaṃ paṭhamaṃ nhāpeti dakkhiṇeyyo so hoti. Porāṇo kho panāyaṃ, mahārāja, vaṃso ciraṃ āgato anuppavattatthāya. Addhā cāyaṃ, mahārāja, vaṃso samucchedaṃ na gamissati. Na kho panāhaṃ, mahārāja, paraṃ pitaraṃ passāmi. Imasmiṃ loke pitu dakkhiṇā vaḍḍhatī'ti. Imāni kho, mahārāja, pañca ṭhānāni sampassamānā gahapatimahāsālā dakkhiṇaṃ patiṭṭhapentī''ti. Aṭṭhamaṃ. Gihisuttaṃ Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca – ''Pañcahi, gahapati, dhammehi samannāgato gihi kalyāṇasamācāro hoti. Katamehi pañcahi? Pāṇātipātā veramaṇiyā samannāgato hoti, adinnādānā veramaṇiyā samannāgato hoti, kāmesumicchācārā veramaṇiyā samannāgato hoti, musāvādā veramaṇiyā samannāgato hoti, surāmerayamajjapamādaṭṭhānā veramaṇiyā samannāgato hoti. Imehi kho, gahapati, pañcahi dhammehi samannāgato gihi kalyāṇasamācāro hotī''ti. Navamaṃ. Nandakasuttaṃ Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho nandako upāsakapāmokkho saddhi A: 178. 這時,波斯匿王(憍薩羅國王)來到世尊所在處,向世尊禮敬后,坐在一旁。世尊對坐在一旁的波斯匿王如是說: "大王,剎帝利大富者思維這五處而建立供養。是哪五處?'大王,誰最先為剛出生的我沐浴,他是先行者。我將成為後行者。大王,誰最先為剛出生的我沐浴,他是應供養者。大王,這是古老的傳統,長久以來爲了不斷傳承。大王,這傳統確實不會斷絕。大王,我不見此世間有超越父親的供養增長。'大王,剎帝利大富者思維這五處而建立供養。 "大王,婆羅門大富者思維這五處而建立供養......乃至...... "大王,居士大富者思維這五處而建立供養。是哪五處?'大王,誰最先為剛出生的我沐浴,他是先行者。我將成為後行者。大王,誰最先為剛出生的我沐浴,他是應供養者。大王,這是古老的傳統,長久以來爲了不斷傳承。大王,這傳統確實不會斷絕。大王,我不見此世間有超越父親的供養增長。'大王,居士大富者思維這五處而建立供養。"第八。
- 在家經
- 這時,給孤獨長者來到世尊所在處,向世尊禮敬后,坐在一旁。世尊對坐在一旁的給孤獨長者如是說: "長者,具足五法的在家人是善行者。是哪五法?具足離殺生、具足離不與取、具足離欲邪行、具足離妄語、具足離飲酒放逸。長者,具足這五法的在家人是善行者。"第九。
- 難陀迦經
-
一時,世尊住在舍衛城(現今印度北方邦斯拉瓦斯蒂)東園鹿母講堂。這時,優婆塞首領難陀迦與
-
『『Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 『ayaṃ puriso pāṇātipātaṃ pahāya pāṇātipātā paṭiviratoti [paṭivirato hotīti (sī.), paṭivirato hoti (syā. kaṃ. pī.)]. Tamenaṃ rājāno gahetvā pāṇātipātā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī』』』ti? 『『No hetaṃ, bhante』』. 『『Sādhu, bhikkhave! Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 『ayaṃ puriso pāṇātipātaṃ pahāya pāṇātipātā paṭiviratoti. Tamenaṃ rājāno gahetvā pāṇātipātā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī』ti. Api ca, khvassa tatheva pāpakammaṃ pavedenti [tatheva pāpakaṃ kammaṃ pavedayanti (sī.), tadeva pāpakammaṃ pavedeti (syā. kaṃ.)] – 『ayaṃ puriso itthiṃ vā purisaṃ vā jīvitā voropesīti [voropetīti (syā. kaṃ.)]. Tamenaṃ rājāno gahetvā pāṇātipātahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti. Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vā』』』ti? 『『Diṭṭhañca no, bhante, sutañca suyyissati [sūyissati (sī. pī.)] cā』』ti.
『『Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 『ayaṃ puriso adinnādānaṃ pahāya adinnādānā paṭiviratoti. Tamenaṃ rājāno gahetvā adinnādānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī』』』ti? 『『No hetaṃ bhante』』. 『『Sādhu, bhikkhave! Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 『ayaṃ puriso adinnādānaṃ pahāya adinnādānā paṭiviratoti. Tamenaṃ rājāno gahetvā adinnādānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī』ti. Api ca khvassa tatheva pāpakammaṃ pavedenti – 『ayaṃ puriso gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyīti [ādiyati (syā. kaṃ.)]. Tamenaṃ rājāno gahetvā adinnādānahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti. Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vā』』』ti? 『『Diṭṭhañca no, bhante, sutañca suyyissati cā』』ti.
『『Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 『ayaṃ puriso kāmesumicchācāraṃ pahāya kāmesumicchācārā paṭiviratoti. Tamenaṃ rājāno gahetvā kāmesumicchācārā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī』』』ti? 『『No hetaṃ , bhante』』. 『『Sādhu, bhikkhave! Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 『ayaṃ puriso kāmesumicchācāraṃ pahāya kāmesumicchācārā paṭiviratoti. Tamenaṃ rājāno gahetvā kāmesumicchācārā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī』ti. Api ca khvassa tatheva pāpakammaṃ pavedenti – 『ayaṃ puriso paritthīsu parakumārīsu cārittaṃ āpajjīti [āpajjati (syā. kaṃ.)]. Tamenaṃ rājāno gahetvā kāmesumicchācārahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti. Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vā』』』ti? 『『Diṭṭhañca no, bhante, sutañca suyyissati cā』』ti.
『『Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 『ayaṃ puriso musāvādaṃ pahāya musāvādā paṭiviratoti. Tamenaṃ rājāno gahetvā musāvādā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī』』』ti? 『『No hetaṃ, bhante』』. 『『Sādhu, bhikkhave! Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 『ayaṃ puriso musāvādaṃ pahāya musāvādā paṭiviratoti. Tamenaṃ rājāno gahetvā musāvādā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī』ti. Api ca khvassa tatheva pāpakammaṃ pavedenti – 『ayaṃ puriso gahapatissa vā gahapatiputtassa vā musāvādena atthaṃ pabhañjīti [bhañjatīti (sī.), bhañjati (syā. kaṃ.), bhañjīti (pī.)]. Tamenaṃ rājāno gahetvā musāvādahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti. Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vā』』』ti? 『『Diṭṭhañca no, bhante, sutañca suyyissati cā』』ti .
- "諸比丘,你們如何思維,你們是否見過或聞過:'這個人因為舍離殺生、遠離殺生,國王因其遠離殺生而捕捉他、或殺害他、或囚禁他、或驅逐他、或隨因緣處置他'?""不是的,世尊。""善哉,諸比丘!我也未曾見過或聞過:'這個人因為舍離殺生、遠離殺生,國王因其遠離殺生而捕捉他、或殺害他、或囚禁他、或驅逐他、或隨因緣處置他'。然而,他們會這樣宣告其惡行:'這個人殺害了某女人或某男人的生命。因此國王因其殺生而捕捉他、或殺害他、或囚禁他、或驅逐他、或隨因緣處置他。'你們是否見過或聞過如此之事?""世尊,我們已見過、已聞過,將來也會聽聞。" "諸比丘,你們如何思維,你們是否見過或聞過:'這個人因為舍離不與取、遠離不與取,國王因其遠離不與取而捕捉他、或殺害他、或囚禁他、或驅逐他、或隨因緣處置他'?""不是的,世尊。""善哉,諸比丘!我也未曾見過或聞過:'這個人因為舍離不與取、遠離不與取,國王因其遠離不與取而捕捉他、或殺害他、或囚禁他、或驅逐他、或隨因緣處置他'。然而,他們會這樣宣告其惡行:'這個人從村落或曠野中盜取未給予之物。因此國王因其不與取而捕捉他、或殺害他、或囚禁他、或驅逐他、或隨因緣處置他。'你們是否見過或聞過如此之事?""世尊,我們已見過、已聞過,將來也會聽聞。" "諸比丘,你們如何思維,你們是否見過或聞過:'這個人因為舍離欲邪行、遠離欲邪行,國王因其遠離欲邪行而捕捉他、或殺害他、或囚禁他、或驅逐他、或隨因緣處置他'?""不是的,世尊。""善哉,諸比丘!我也未曾見過或聞過:'這個人因為舍離欲邪行、遠離欲邪行,國王因其遠離欲邪行而捕捉他、或殺害他、或囚禁他、或驅逐他、或隨因緣處置他'。然而,他們會這樣宣告其惡行:'這個人與他人之妻、他人之女發生關係。因此國王因其欲邪行而捕捉他、或殺害他、或囚禁他、或驅逐他、或隨因緣處置他。'你們是否見過或聞過如此之事?""世尊,我們已見過、已聞過,將來也會聽聞。" "諸比丘,你們如何思維,你們是否見過或聞過:'這個人因為舍離妄語、遠離妄語,國王因其遠離妄語而捕捉他、或殺害他、或囚禁他、或驅逐他、或隨因緣處置他'?""不是的,世尊。""善哉,諸比丘!我也未曾見過或聞過:'這個人因為舍離妄語、遠離妄語,國王因其遠離妄語而捕捉他、或殺害他、或囚禁他、或驅逐他、或隨因緣處置他'。然而,他們會這樣宣告其惡行:'這個人以妄語破壞居士或居士子的利益。因此國王因其妄語而捕捉他、或殺害他、或囚禁他、或驅逐他、或隨因緣處置他。'你們是否見過或聞過如此之事?""世尊,我們已見過、已聞過,將來也會聽聞。"
『『Taṃ kiṃ maññatha, bhikkhave, api nu tumhehi diṭṭhaṃ vā sutaṃ vā – 『ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratoti. Tamenaṃ rājāno gahetvā surāmerayamajjapamādaṭṭhānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī』ti? 『『No hetaṃ, bhante』』. 『『Sādhu, bhikkhave! Mayāpi kho etaṃ, bhikkhave, neva diṭṭhaṃ na sutaṃ – 『ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratoti. Tamenaṃ rājāno gahetvā surāmerayamajjapamādaṭṭhānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī』ti. Api ca khvassa tatheva pāpakammaṃ pavedenti – 『ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto itthiṃ vā purisaṃ vā jīvitā voropesi [voropeti (syā.)]; ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyi [ādiyati (sī. syā.)]; ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto paritthīsu parakumārīsu cārittaṃ āpajji [āpajjati (sī. syā.)]; ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto gahapatissa vā gahapatiputtassa vā musāvādena atthaṃ pabhañjīti. Tamenaṃ rājāno gahetvā surāmerayamajjapamādaṭṭhānahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti. Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vā』』』ti? 『『Diṭṭhañca no, bhante, sutañca suyyissati cā』』ti. Aṭṭhamaṃ.
- Gihisuttaṃ
"諸比丘,你們如何思維,你們是否見過或聞過:'這個人因為舍離飲酒放逸、遠離飲酒放逸,國王因其遠離飲酒放逸而捕捉他、或殺害他、或囚禁他、或驅逐他、或隨因緣處置他'?""不是的,世尊。""善哉,諸比丘!我也未曾見過或聞過:'這個人因為舍離飲酒放逸、遠離飲酒放逸,國王因其遠離飲酒放逸而捕捉他、或殺害他、或囚禁他、或驅逐他、或隨因緣處置他'。然而,他們會這樣宣告其惡行:'這個人因飲酒放逸而殺害某女人或某男人的生命;這個人因飲酒放逸而從村落或曠野中盜取未給予之物;這個人因飲酒放逸而與他人之妻、他人之女發生關係;這個人因飲酒放逸而以妄語破壞居士或居士子的利益。因此國王因其飲酒放逸而捕捉他、或殺害他、或囚禁他、或驅逐他、或隨因緣處置他。'你們是否見過或聞過如此之事?""世尊,我們已見過、已聞過,將來也會聽聞。"第八。 9. 在家
- Atha kho anāthapiṇḍiko gahapati pañcamattehi upāsakasatehi parivuto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Atha kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi – 『『yaṃ kañci [yaṃ kiñci (sī. pī.)], sāriputta, jāneyyātha gihiṃ odātavasanaṃ pañcasu sikkhāpadesu saṃvutakammantaṃ catunnaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhiṃ akicchalābhiṃ akasiralābhiṃ, so ākaṅkhamāno attanāva attānaṃ byākareyya – 『khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo』』』ti.
『『Katamesu pañcasu sikkhāpadesu saṃvutakammanto hoti? Idha , sāriputta, ariyasāvako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Imesu pañcasu sikkhāpadesu saṃvutakammanto hoti.
『『Katamesaṃ catunnaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī? Idha, sāriputta, ariyasāvako buddhe aveccappasādena samannāgato hoti – 『itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi, satthā devamanussānaṃ buddho bhagavā』ti. Ayamassa paṭhamo ābhicetasiko diṭṭhadhammasukhavihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya.
『『Puna caparaṃ, sāriputta, ariyasāvako dhamme aveccappasādena samannāgato hoti – 『svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī』ti. Ayamassa dutiyo ābhicetasiko diṭṭhadhammasukhavihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya.
『『Puna caparaṃ, sāriputta, ariyasāvako saṅghe aveccappasādena samannāgato hoti – 『suppaṭipanno bhagavato sāvakasaṅgho ujuppaṭipanno bhagavato sāvakasaṅgho ñāyappaṭipanno bhagavato sāvakasaṅgho sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā』ti. Ayamassa tatiyo ābhicetasiko diṭṭhadhammasukhavihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya.
『『Puna caparaṃ, sāriputta, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ayamassa catuttho ābhicetasiko diṭṭhadhammasukhavihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya. Imesaṃ catunnaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.
『『Yaṃ kañci, sāriputta, jāneyyātha gihiṃ odātavasanaṃ – imesu pañcasu sikkhāpadesu saṃvutakammantaṃ, imesañca catunnaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhiṃ akicchalābhiṃ akasiralābhiṃ, so ākaṅkhamāno attanāva attānaṃ byākareyya – 『khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo』』』ti.
『『Nirayesu bhayaṃ disvā, pāpāni parivajjaye;
Ariyadhammaṃ samādāya, paṇḍito parivajjaye.
『『Na hiṃse pāṇabhūtāni, vijjamāne parakkame;
Musā ca na bhaṇe jānaṃ, adinnaṃ na parāmase.
『『Sehi dārehi santuṭṭho, paradārañca ārame [nārame (sī. syā.)];
Merayaṃ vāruṇiṃ jantu, na pive cittamohaniṃ.
『『Anussareyya sambuddhaṃ, dhammañcānuvitakkaye;
Abyāpajjaṃ [abyāpajjhaṃ (?) abyāpajjhaṃ (ka.)] hitaṃ cittaṃ, devalokāya bhāvaye.
『『Upaṭṭhite deyyadhamme, puññatthassa jigīsato [jigiṃsato (sī. syā. kaṃ. pī.)];
Santesu paṭhamaṃ dinnā, vipulā hoti dakkhiṇā.
『『Santo have pavakkhāmi, sāriputta suṇohi me;
Iti kaṇhāsu setāsu, rohiṇīsu harīsu vā.
『『Kammāsāsu sarūpāsu, gosu pārevatāsu vā;
Yāsu kāsuci etāsu, danto jāyati puṅgavo.
- 這時,給孤獨長者與約五百優婆塞隨從來到世尊所在處,向世尊禮敬后,坐在一旁。這時世尊對尊者舍利弗說:"舍利弗,若你知道有穿白衣的在家人,在五學處中行為受約束,能隨意、容易、無困難地獲得四種增上心現法樂住,他若願意,可以自己宣說自己:'我已盡地獄,已盡畜生道,已盡餓鬼界,已盡惡趣、苦趣、墮處,我是預流者,不墮惡趣,決定趣向正覺。' "在哪五學處中行為受約束?舍利弗,在此,聖弟子遠離殺生,遠離不與取,遠離欲邪行,遠離妄語,遠離飲酒放逸。在這五學處中行為受約束。 "如何能隨意、容易、無困難地獲得哪四種增上心現法樂住?舍利弗,在此,聖弟子具足於佛不壞信:'世尊是阿羅漢、正等正覺者、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊。'這是他獲得第一增上心現法樂住,為未清凈心得清凈,為未光潔心得光潔。 "再者,舍利弗,聖弟子具足於法不壞信:'法為世尊善說,現見、無時、來見、引導、智者自知。'這是他獲得第二增上心現法樂住,為未清凈心得清凈,為未光潔心得光潔。 "再者,舍利弗,聖弟子具足於僧不壞信:'世尊的聲聞僧眾是善行道者,世尊的聲聞僧眾是正直行道者,世尊的聲聞僧眾是如理行道者,世尊的聲聞僧眾是正當行道者,即是四雙八輩,這世尊的聲聞僧眾是應供養、應供奉、應施與、應合掌,是世間無上福田。'這是他獲得第三增上心現法樂住,為未清凈心得清凈,為未光潔心得光潔。 "再者,舍利弗,聖弟子具足聖者所愛戒,無破、無穿、無雜、無污、自在、智者稱讚、無執取、導向定。這是他獲得第四增上心現法樂住,為未清凈心得清凈,為未光潔心得光潔。這就是他能隨意、容易、無困難地獲得的四種增上心現法樂住。 "舍利弗,若你知道有穿白衣的在家人,在這五學處中行為受約束,能隨意、容易、無困難地獲得這四種增上心現法樂住,他若願意,可以自己宣說自己:'我已盡地獄,已盡畜生道,已盡餓鬼界,已盡惡趣、苦趣、墮處,我是預流者,不墮惡趣,決定趣向正覺。'" "見地獄之怖,當遠離諸惡; 受持聖者法,智者當遠離。 不害諸生命,有力能行時; 知而不妄語,不取非所與。 知足自妻子,不犯他人妻; 不飲迷醉酒,令心生迷亂。 常憶念正覺,思維于正法; 無害利益心,修習生天界。 供養時現前,求福德之人; 先施於寂靜,供養得廣大。 我說寂靜者,舍利弗聽我: 或黑或白色,或赤或黃色。 或斑或純色,或鴿羽色等; 此等諸色中,調順公牛生。
『『Dhorayho balasampanno, kalyāṇajavanikkamo;
Tameva bhāre yuñjanti, nāssa vaṇṇaṃ parikkhare.
『『Evamevaṃ manussesu, yasmiṃ kismiñci jātiye;
Khattiye brāhmaṇe vesse, sudde caṇḍālapukkuse.
『『Yāsu kāsuci etāsu, danto jāyati subbato;
Dhammaṭṭho sīlasampanno, saccavādī hirīmano.
『『Pahīnajātimaraṇo, brahmacariyassa kevalī;
Pannabhāro visaṃyutto, katakicco anāsavo.
『『Pāragū sabbadhammānaṃ, anupādāya nibbuto;
Tasmiñca viraje khette, vipulā hoti dakkhiṇā.
『『Bālā ca avijānantā, dummedhā assutāvino;
Bahiddhā dadanti dānāni, na hi sante upāsare.
『『Ye ca sante upāsanti, sappaññe dhīrasammate;
Saddhā ca nesaṃ sugate, mūlajātā patiṭṭhitā.
『『Devalokañca te yanti, kule vā idha jāyare;
Anupubbena nibbānaṃ, adhigacchanti paṇḍitā』』ti. navamaṃ;
-
Gavesīsuttaṃ
-
Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Addasā kho bhagavā addhānamaggappaṭipanno aññatarasmiṃ padese mahantaṃ sālavanaṃ; disvāna [disvā (sī. pī.)] maggā okkamma [ukkamma (katthaci)] yena taṃ sālavanaṃ tenupasaṅkami; upasaṅkamitvā taṃ sālavanaṃ ajjhogāhetvā aññatarasmiṃ padese sitaṃ pātvākāsi.
Atha kho āyasmato ānandassa etadahosi – 『『ko nu kho hetu ko paccayo bhagavato sitassa pātukammāya? Na akāraṇena tathāgatā sitaṃ pātukarontī』』ti. Atha kho āyasmā ānando bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu ko paccayo bhagavato sitassa pātukammāya? Na akāraṇena tathāgatā sitaṃ pātukarontī』』ti.
『『Bhūtapubbaṃ, ānanda, imasmiṃ padese nagaraṃ ahosi iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ. Taṃ kho panānanda, nagaraṃ kassapo bhagavā arahaṃ sammāsambuddho upanissāya vihāsi. Kassapassa kho panānanda, bhagavato arahato sammāsambuddhassa gavesī nāma upāsako ahosi sīlesu aparipūrakārī. Gavesinā kho, ānanda, upāsakena pañcamattāni upāsakasatāni paṭidesitāni samādapitāni [samādāpitāni (?)] ahesuṃ sīlesu aparipūrakārino. Atha kho, ānanda, gavesissa upāsakassa etadahosi – 『ahaṃ kho imesaṃ pañcannaṃ upāsakasatānaṃ bahūpakāro [bahukāro (katthaci)] pubbaṅgamo samādapetā [samādāpetā (?)], ahañcamhi sīlesu aparipūrakārī, imāni ca pañca upāsakasatāni sīlesu aparipūrakārino. Iccetaṃ samasamaṃ, natthi kiñci atirekaṃ; handāhaṃ atirekāyā』』』ti.
『『Atha kho, ānanda, gavesī upāsako yena tāni pañca upāsakasatāni tenupasaṅkami; upasaṅkamitvā tāni pañca upāsakasatāni etadavoca – 『ajjatagge maṃ āyasmanto sīlesu paripūrakāriṃ dhārethā』ti! Atha kho, ānanda, tesaṃ pañcannaṃ upāsakasatānaṃ etadahosi – 『ayyo kho gavesī amhākaṃ bahūpakāro pubbaṅgamo samādapetā . Ayyo hi nāma gavesī sīlesu paripūrakārī bhavissati. Kimaṅgaṃ [kimaṅga (sī. pī.)] pana maya』nti [pana na mayanti (sī.) a. ni. 4.159; cūḷava. 330; saṃ. ni.
"負重具力量,善行步優美; 唯用彼負重,不論其毛色。 如是諸人中,不論何種族; 剎帝利婆羅門,吠舍首陀羅。 乃至旃陀羅,及諸賤種姓; 其中生調御,具戒善防護。 住法具足戒,說實具慚愧; 已斷生死者,清凈梵行圓。 重擔已卸下,解脫得自在; 所作皆已辦,無復諸漏染。 通達一切法,無取證涅槃; 於此離塵田,廣大得供養。 愚人無智慧,無聞不了知; 施與于外道,不親近寂者。 親近於寂者,智者所稱讚; 于善逝信心,生根得安住。 或生於天界,或生於貴家; 漸次諸智者,終證得涅槃。"第九。 10. 伽毗尸經 180. 一時,世尊與大比丘眾在憍薩羅(現今印度北方邦)遊行。世尊行於道路時,見某處有大沙羅樹林,見已離開大路,向那沙羅樹林走去,到達後進入沙羅樹林,在某處顯露微笑。 這時,尊者阿難想到:"世尊顯露微笑的因緣是什麼?如來不會無因而顯露微笑。"於是尊者阿難對世尊說:"世尊,顯露微笑的因緣是什麼?如來不會無因而顯露微笑。" "阿難,從前在這地方有一座城市,富裕繁榮,人民眾多。阿難,迦葉世尊、阿羅漢、正等正覺者依止此城而住。阿難,迦葉世尊、阿羅漢、正等正覺者有一名叫伽毗尸的優婆塞,他在戒律上未能圓滿。阿難,伽毗尸優婆塞教導約五百優婆塞,他們在戒律上也未能圓滿。阿難,這時伽毗尸優婆塞想到:'我對這五百優婆塞多所助益,是他們的領導者、教導者,我在戒律上未能圓滿,這五百優婆塞在戒律上也未能圓滿。這樣是平等的,沒有任何超越。來吧,我要超越!' "阿難,這時伽毗尸優婆塞來到那五百優婆塞處,到已對那五百優婆塞說:'從今日起,請諸位持我為在戒律上圓滿者。'阿難,這時那五百優婆塞想到:'大德伽毗尸對我們多所助益,是領導者、教導者。大德伽毗尸將在戒律上圓滿,我們更何況呢?'
5.1020 pāḷiyā saṃsandetabbaṃ]! Atha kho, ānanda, tāni pañca upāsakasatāni yena gavesī upāsako tenupasaṅkamiṃsu; upasaṅkamitvā gavesiṃ upāsakaṃ etadavocuṃ – 『ajjatagge ayyo gavesī imānipi pañca upāsakasatāni sīlesu paripūrakārino dhāretū』ti. Atha kho, ānanda, gavesissa upāsakassa etadahosi – 『ahaṃ kho imesaṃ pañcannaṃ upāsakasatānaṃ bahūpakāro pubbaṅgamo samādapetā, ahañcamhi sīlesu paripūrakārī, imānipi pañca upāsakasatāni sīlesu paripūrakārino . Iccetaṃ samasamaṃ, natthi kiñci atirekaṃ; handāhaṃ atirekāyā』』』ti!
『『Atha kho, ānanda, gavesī upāsako yena tāni pañca upāsakasatāni tenupasaṅkami; upasaṅkamitvā tāni pañca upāsakasatāni etadavoca – 『ajjatagge maṃ āyasmanto brahmacāriṃ dhāretha ārācāri [anācāriṃ (pī.)] virataṃ methunā gāmadhammā』ti. Atha kho, ānanda, tesaṃ pañcannaṃ upāsakasatānaṃ etadahosi – 『ayyo kho gavesī amhākaṃ bahūpakāro pubbaṅgamo samādapetā. Ayyo hi nāma gavesī brahmacārī bhavissati ārācārī virato methunā gāmadhammā. Kimaṅgaṃ pana maya』nti! Atha kho, ānanda, tāni pañca upāsakasatāni yena gavesī upāsako tenupasaṅkamiṃsu; upasaṅkamitvā gavesiṃ upāsakaṃ etadavocuṃ – 『ajjatagge ayyo gavesī imānipi pañca upāsakasatāni brahmacārino dhāretu ārācārino viratā methunā gāmadhammā』ti. Atha kho, ānanda, gavesissa upāsakassa etadahosi – 『ahaṃ kho imesaṃ pañcannaṃ upāsakasatānaṃ bahūpakāro pubbaṅgamo samādapetā. Ahañcamhi sīlesu paripūrakārī. Imānipi pañca upāsakasatāni sīlesu paripūrakārino. Ahañcamhi brahmacārī ārācārī virato methunā gāmadhammā. Imānipi pañca upāsakasatāni brahmacārino ārācārino viratā methunā gāmadhammā. Iccetaṃ samasamaṃ, natthi kiñci atirekaṃ; handāhaṃ atirekāyā』』』ti.
『『Atha kho, ānanda, gavesī upāsako yena tāni pañca upāsakasatāni tenupasaṅkami; upasaṅkamitvā tāni pañca upāsakasatāni etadavoca – 『ajjatagge maṃ āyasmanto ekabhattikaṃ dhāretha rattūparataṃ virataṃ vikālabhojanā』ti. Atha kho, ānanda, tesaṃ pañcannaṃ upāsakasatānaṃ etadahosi – 『ayyo kho gavesī bahūpakāro pubbaṅgamo samādapetā. Ayyo hi nāma gavesī ekabhattiko bhavissati rattūparato virato vikālabhojanā. Kimaṅgaṃ pana maya』nti! Atha kho, ānanda, tāni pañca upāsakasatāni yena gavesī upāsako tenupasaṅkamiṃsu; upasaṅkamitvā gavesiṃ upāsakaṃ etadavocuṃ – 『ajjatagge ayyo gavesī imānipi pañca upāsakasatāni ekabhattike dhāretu rattūparate virate vikālabhojanā』ti. Atha kho, ānanda, gavesissa upāsakassa etadahosi – 『ahaṃ kho imesaṃ pañcannaṃ upāsakasatānaṃ bahūpakāro pubbaṅgamo samādapetā. Ahañcamhi sīlesu paripūrakārī. Imānipi pañca upāsakasatāni sīlesu paripūrakārino. Ahañcamhi brahmacārī ārācārī virato methunā gāmadhammā. Imānipi pañca upāsakasatāni brahmacārino ārācārino viratā methunā gāmadhammā. Ahañcamhi ekabhattiko rattūparato virato vikālabhojanā. Imānipi pañca upāsakasatāni ekabhattikā rattūparatā viratā vikālabhojanā. Iccetaṃ samasamaṃ, natthi kiñci atirekaṃ; handāhaṃ atirekāyā』』』ti.
『『Atha kho, ānanda, gavesī upāsako yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkami ; upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – 『labheyyāhaṃ, bhante, bhagavato santike pabbajjaṃ labheyyaṃ upasampada』nti. Alattha kho, ānanda, gavesī upāsako kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panānanda, gavesī bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti abbhaññāsi. Aññataro ca panānanda, gavesī bhikkhu arahataṃ ahosi.
阿難,這時那五百優婆塞來到伽毗尸優婆塞處,到已對伽毗尸優婆塞說:"從今日起,請大德伽毗尸也持這五百優婆塞為在戒律上圓滿者。"阿難,這時伽毗尸優婆塞想到:"我對這五百優婆塞多所助益,是領導者、教導者,我在戒律上圓滿,這五百優婆塞也在戒律上圓滿。這樣是平等的,沒有任何超越。來吧,我要超越!" "阿難,這時伽毗尸優婆塞來到那五百優婆塞處,到已對那五百優婆塞說:'從今日起,請諸位持我為梵行者,遠離淫慾,離村落法。'阿難,這時那五百優婆塞想到:'大德伽毗尸對我們多所助益,是領導者、教導者。大德伽毗尸將成為梵行者,遠離淫慾,離村落法,我們更何況呢?'阿難,這時那五百優婆塞來到伽毗尸優婆塞處,到已對伽毗尸優婆塞說:'從今日起,請大德伽毗尸也持這五百優婆塞為梵行者,遠離淫慾,離村落法。'阿難,這時伽毗尸優婆塞想到:'我對這五百優婆塞多所助益,是領導者、教導者。我在戒律上圓滿,這五百優婆塞也在戒律上圓滿。我是梵行者,遠離淫慾,離村落法,這五百優婆塞也是梵行者,遠離淫慾,離村落法。這樣是平等的,沒有任何超越。來吧,我要超越!' "阿難,這時伽毗尸優婆塞來到那五百優婆塞處,到已對那五百優婆塞說:'從今日起,請諸位持我為一食者,夜不食,離非時食。'阿難,這時那五百優婆塞想到:'大德伽毗尸多所助益,是領導者、教導者。大德伽毗尸將成為一食者,夜不食,離非時食,我們更何況呢?'阿難,這時那五百優婆塞來到伽毗尸優婆塞處,到已對伽毗尸優婆塞說:'從今日起,請大德伽毗尸也持這五百優婆塞為一食者,夜不食,離非時食。'阿難,這時伽毗尸優婆塞想到:'我對這五百優婆塞多所助益,是領導者、教導者。我在戒律上圓滿,這五百優婆塞也在戒律上圓滿。我是梵行者,遠離淫慾,離村落法,這五百優婆塞也是梵行者,遠離淫慾,離村落法。我是一食者,夜不食,離非時食,這五百優婆塞也是一食者,夜不食,離非時食。這樣是平等的,沒有任何超越。來吧,我要超越!' "阿難,這時伽毗尸優婆塞來到迦葉世尊、阿羅漢、正等正覺者處,到已對迦葉世尊、阿羅漢、正等正覺者說:'世尊,我可否在世尊處出家,可否得受具足戒?'阿難,伽毗尸優婆塞在迦葉世尊、阿羅漢、正等正覺者處得以出家,得受具足戒。阿難,伽毗尸比丘受具足戒不久,獨處、不放逸、精進、專注而住,不久即-為此族姓子正確地從在家出家為無家者-證得無上梵行之終極,于現法中自知、證悟、具足而住。他了知:'生已盡,梵行已立,所作已辦,不受後有。'阿難,伽毗尸比丘成為阿羅漢之一。
『『Atha kho, ānanda, tesa pañcannaṃ upāsakasatānaṃ etadahosi – 『ayyo kho gavesī amhākaṃ bahūpakāro pubbaṅgamo samādapetā. Ayyo hi nāma gavesī kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissati. Kimaṅgaṃ pana maya』nti! Atha kho, ānanda, tāni pañca upāsakasatāni yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkamiṃsu ; upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavocuṃ – 『labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampada』nti. Alabhiṃsu kho, ānanda, tāni pañca upāsakasatāni kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ, alabhiṃsu upasampadaṃ.
『『Atha kho, ānanda, gavesissa bhikkhuno etadahosi – 『ahaṃ kho imassa anuttarassa vimuttisukhassa nikāmalābhī homi akicchalābhī akasiralābhī. Aho vatimānipi pañca bhikkhusatāni imassa anuttarassa vimuttisukhassa nikāmalābhino assu akicchalābhino akasiralābhino』ti. Atha kho, ānanda, tāni pañca bhikkhusatāni vūpakaṭṭhā [bhikkhusatāni ekekā vūpakaṭṭhā (syā. kaṃ.)] appamattā ātāpino pahitattā viharantā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsu. 『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti abbhaññiṃsu』』.
『『Iti kho , ānanda, tāni pañca bhikkhusatāni gavesīpamukhāni uttaruttari [uttaruttariṃ (sī. syā. kaṃ. pī.)] paṇītapaṇītaṃ vāyamamānā anuttaraṃ vimuttiṃ sacchākaṃsu. Tasmātiha, ānanda, evaṃ sikkhitabbaṃ – 『uttaruttari paṇītapaṇītaṃ vāyamamānā anuttaraṃ vimuttiṃ sacchikarissāmā』ti. Evañhi vo, ānanda, sikkhitabba』』nti. Dasamaṃ.
Upāsakavaggo tatiyo.
"阿難,這時那五百優婆塞想到:'大德伽毗尸對我們多所助益,是領導者、教導者。大德伽毗尸剃除鬚髮,披著袈裟衣,從在家出家為無家者,我們更何況呢?'阿難,這時那五百優婆塞來到迦葉世尊、阿羅漢、正等正覺者處,到已對迦葉世尊、阿羅漢、正等正覺者說:'世尊,我們可否在世尊處出家,可否得受具足戒?'阿難,那五百優婆塞在迦葉世尊、阿羅漢、正等正覺者處得以出家,得受具足戒。 "阿難,這時伽毗尸比丘想到:'我容易、無困難地獲得這無上解脫之樂。啊!愿這五百比丘也能容易、無困難地獲得這無上解脫之樂。'阿難,那五百比丘獨處、不放逸、精進、專注而住,不久即-為此族姓子正確地從在家出家為無家者-證得無上梵行之終極,于現法中自知、證悟、具足而住。他們了知:'生已盡,梵行已立,所作已辦,不受後有。'" "如是,阿難,那以伽毗尸為首的五百比丘,精進于更上更妙之道,證得無上解脫。因此,阿難,應當如是學:'我們將精進于更上更妙之道,證得無上解脫。'阿難,你們應當如是學。"第十。 優婆塞品第三
Tassuddānaṃ –
Sārajjaṃ visārado nirayaṃ, veraṃ caṇḍālapañcamaṃ;
Pīti vaṇijjā rājāno, gihī ceva gavesināti.
其攝頌: 怯弱與無畏,地獄與怨敵,旃陀羅第五; 喜悅與商賈,國王與在家,以及伽毗尸。