B0102030307sāriputtasaṃyuttaṃ(舍利弗相應經)c3.5s
-
Sāriputtasaṃyuttaṃ
-
Vivekajasuttaṃ
-
Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena jetavanaṃ anāthapiṇḍikassa ārāmo tenupasaṅkami. Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ sāriputtaṃ etadavoca – 『『vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā sāriputto ajja vihārena vihāsī』』ti?
『『Idhāhaṃ, āvuso, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, na evaṃ hoti – 『ahaṃ paṭhamaṃ jhānaṃ samāpajjāmī』ti vā 『ahaṃ paṭhamaṃ jhānaṃ samāpanno』ti vā 『ahaṃ paṭhamā jhānā vuṭṭhito』ti vā』』ti. 『『Tathā hi panāyasmato sāriputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti – 『ahaṃ paṭhamaṃ jhānaṃ samāpajjāmī』ti vā 『ahaṃ paṭhamaṃ jhānaṃ samāpanno』ti vā 『ahaṃ paṭhamā jhānā vuṭṭhito』ti vā』』ti. Paṭhamaṃ.
-
Avitakkasuttaṃ
-
Sāvatthinidānaṃ . Addasā kho āyasmā ānando…pe… āyasmantaṃ sāriputtaṃ etadavoca – 『『vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā sāriputto ajja vihārena vihāsī』』ti?
『『Idhāhaṃ , āvuso, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, na evaṃ hoti – 『ahaṃ dutiyaṃ jhānaṃ samāpajjāmī』ti vā 『ahaṃ dutiyaṃ jhānaṃ samāpanno』ti vā 『ahaṃ dutiyā jhānā vuṭṭhito』ti vā』』ti. 『『Tathā hi panāyasmato sāriputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti – 『ahaṃ dutiyaṃ jhānaṃ samāpajjāmī』ti vā 『ahaṃ dutiyaṃ jhānaṃ samāpanno』ti vā 『ahaṃ dutiyā jhānā vuṭṭhito』ti vā』』ti. Dutiyaṃ.
-
Pītisuttaṃ
-
Sāvatthinidānaṃ. Addasā kho āyasmā ānando…pe… 『『vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā sāriputto ajja vihārena vihāsī』』ti?
『『Idhāhaṃ, āvuso, pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno sukhañca kāyena paṭisaṃvedemi; yaṃ taṃ ariyā ācikkhanti 『upekkhako satimā sukhavihārī』ti tatiyaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, na evaṃ hoti – 『ahaṃ tatiyaṃ jhānaṃ samāpajjāmī』ti vā 『ahaṃ tatiyaṃ jhānaṃ samāpanno』ti vā 『ahaṃ tatiyā jhānā vuṭṭhito』ti vā』』ti. 『『Tathā hi panāyasmato sāriputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti – 『ahaṃ tatiyaṃ jhānaṃ samāpajjāmī』ti vā 『ahaṃ tatiyaṃ jhānaṃ samāpanno』ti vā 『ahaṃ tatiyā jhānā vuṭṭhito』ti vā』』ti. Tatiyaṃ.
-
Upekkhāsuttaṃ
-
Sāvatthinidānaṃ . Addasā kho āyasmā ānando…pe… 『『vippasannāni kho te, āvuso sāriputta, indriyāni; parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā sāriputto ajja vihārena vihāsī』』ti?
『『Idhāhaṃ, āvuso, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, na evaṃ hoti – 『ahaṃ catutthaṃ jhānaṃ samāpajjāmī』ti vā 『ahaṃ catutthaṃ jhānaṃ samāpanno』ti vā 『ahaṃ catutthā jhānā vuṭṭhito』ti vā』』ti. 『『Tathā hi panāyasmato sāriputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti – 『ahaṃ catutthaṃ jhānaṃ samāpajjāmī』ti vā 『ahaṃ catutthaṃ jhānaṃ samāpanno』ti vā 『ahaṃ catutthā jhānā vuṭṭhito』ti vā』』ti. Catutthaṃ.
- Ākāsānañcāyatanasuttaṃ
舍利弗相應 1. 離生經 有一次,尊者舍利弗住在舍衛城(現在的薩赫特-馬赫特)祇樹給孤獨園。那時,尊者舍利弗在上午穿好衣服,拿著缽和外衣,進入舍衛城乞食。在舍衛城乞食完畢,飯後返回,來到暗林準備午休。進入暗林后,在一棵樹下坐下來午休。 傍晚時分,尊者舍利弗從獨處中起來,來到祇樹給孤獨園。尊者阿難遠遠地看見尊者舍利弗走來。看見后,對尊者舍利弗說:"朋友舍利弗,你的諸根很清凈,面色純凈明亮。尊者舍利弗今天住於何種禪定?" "朋友,我在此離欲、離不善法,有尋有伺,由離生喜樂,成就並安住于初禪。朋友,我沒有這樣的想法:'我正在進入初禪'或'我已經進入初禪'或'我已經從初禪出來'。" "確實如此,尊者舍利弗長期以來已經徹底斷除了我執、我所執和我慢的潛在傾向。因此尊者舍利弗沒有這樣的想法:'我正在進入初禪'或'我已經進入初禪'或'我已經從初禪出來'。" 第一則。 2. 無尋經 舍衛城因緣。尊者阿難看見……乃至……對尊者舍利弗說:"朋友舍利弗,你的諸根很清凈,面色純凈明亮。尊者舍利弗今天住於何種禪定?" "朋友,我在此尋伺寂靜,內心安詳,心一境性,無尋無伺,由定生喜樂,成就並安住于第二禪。朋友,我沒有這樣的想法:'我正在進入第二禪'或'我已經進入第二禪'或'我已經從第二禪出來'。" "確實如此,尊者舍利弗長期以來已經徹底斷除了我執、我所執和我慢的潛在傾向。因此尊者舍利弗沒有這樣的想法:'我正在進入第二禪'或'我已經進入第二禪'或'我已經從第二禪出來'。" 第二則。 3. 喜經 舍衛城因緣。尊者阿難看見……乃至……"朋友舍利弗,你的諸根很清凈,面色純凈明亮。尊者舍利弗今天住於何種禪定?" "朋友,我在此離喜,住于舍,正念正知,以身感受樂,正如聖者們所說的'舍念樂住',成就並安住于第三禪。朋友,我沒有這樣的想法:'我正在進入第三禪'或'我已經進入第三禪'或'我已經從第三禪出來'。" "確實如此,尊者舍利弗長期以來已經徹底斷除了我執、我所執和我慢的潛在傾向。因此尊者舍利弗沒有這樣的想法:'我正在進入第三禪'或'我已經進入第三禪'或'我已經從第三禪出來'。" 第三則。 4. 舍經 舍衛城因緣。尊者阿難看見……乃至……"朋友舍利弗,你的諸根很清凈,面色純凈明亮。尊者舍利弗今天住於何種禪定?" "朋友,我在此斷樂斷苦,先前的喜憂已滅,不苦不樂,舍念清凈,成就並安住于第四禪。朋友,我沒有這樣的想法:'我正在進入第四禪'或'我已經進入第四禪'或'我已經從第四禪出來'。" "確實如此,尊者舍利弗長期以來已經徹底斷除了我執、我所執和我慢的潛在傾向。因此尊者舍利弗沒有這樣的想法:'我正在進入第四禪'或'我已經進入第四禪'或'我已經從第四禪出來'。" 第四則。 5.
-
Sāvatthinidānaṃ . Addasā kho āyasmā ānando…pe… 『『idhāhaṃ, āvuso, sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharāmi…pe… vuṭṭhitoti vā』』ti. Pañcamaṃ.
-
Viññāṇañcāyatanasuttaṃ
-
Sāvatthinidānaṃ. Addasā kho āyasmā ānando…pe… 『『idhāhaṃ, āvuso, sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharāmi…pe… vuṭṭhitoti vā』』ti. Chaṭṭhaṃ.
-
Ākiñcaññāyatanasuttaṃ
-
Sāvatthinidānaṃ. Atha kho āyasmā sāriputto…pe… 『『idhāhaṃ, āvuso, sabbaso viññāṇañcāyatanaṃ samatikkamma, natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharāmi…pe… vuṭṭhitoti vā』』ti. Sattamaṃ.
-
Nevasaññānāsaññāyatanasuttaṃ
-
Sāvatthinidānaṃ . Atha kho āyasmā sāriputto…pe… 『『idhāhaṃ, āvuso, ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāmi…pe… vuṭṭhitoti vā』』ti. Aṭṭhamaṃ.
-
Nirodhasamāpattisuttaṃ
-
Sāvatthinidānaṃ. Atha kho āyasmā sāriputto…pe… . 『『Idhāhaṃ, āvuso, sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, na evaṃ hoti – 『ahaṃ saññāvedayitanirodhaṃ samāpajjāmī』ti vā 『ahaṃ saññāvedayitanirodhaṃ samāpanno』ti vā 『ahaṃ saññāvedayitanirodhā vuṭṭhito』ti vā』』ti. 『『Tathā hi panāyasmato sāriputtassa dīgharattaṃ ahaṅkāramamaṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti – 『ahaṃ saññāvedayitanirodhaṃ samāpajjāmī』ti vā 『ahaṃ saññāvedayitanirodhaṃ samāpanno』ti vā 『ahaṃ saññāvedayitanirodhā vuṭṭhito』ti vā』』ti. Navamaṃ.
-
Sūcimukhīsuttaṃ
舍衛城因緣。尊者阿難看見……乃至……"朋友,我在此完全超越色想,滅除有對想,不作意種種想,認為'空間無邊',成就並安住于空無邊處……乃至……出來'。" 第五則。 6. 識無邊處經 舍衛城因緣。尊者阿難看見……乃至……"朋友,我在此完全超越空無邊處,認為'識無邊',成就並安住于識無邊處……乃至……出來'。" 第六則。 7. 無所有處經 舍衛城因緣。那時,尊者舍利弗……乃至……"朋友,我在此完全超越識無邊處,認為'無所有',成就並安住于無所有處……乃至……出來'。" 第七則。 8. 非想非非想處經 舍衛城因緣。那時,尊者舍利弗……乃至……"朋友,我在此超越無所有處,成就並安住于非想非非想處……乃至……出來'。" 第八則。 9. 滅盡定經 舍衛城因緣。那時,尊者舍利弗……乃至……"朋友,我在此完全超越非想非非想處,成就並安住于想受滅盡定。朋友,我沒有這樣的想法:'我正在進入想受滅盡定'或'我已經進入想受滅盡定'或'我已經從想受滅盡定出來'。" "確實如此,尊者舍利弗長期以來已經徹底斷除了我執、我所執和我慢的潛在傾向。因此尊者舍利弗沒有這樣的想法:'我正在進入想受滅盡定'或'我已經進入想受滅盡定'或'我已經從想受滅盡定出來'。" 第九則。 10. 鍼口經
- Ekaṃ samayaṃ āyasmā sāriputto rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahe piṇḍāya pāvisi. Rājagahe sapadānaṃ piṇḍāya caritvā taṃ piṇḍapātaṃ aññataraṃ kuṭṭamūlaṃ [kuḍḍamūlaṃ (sī. syā. kaṃ.), kuḍḍaṃ (pī.)] nissāya paribhuñjati. Atha kho sūcimukhī paribbājikā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca –
『『Kiṃ nu kho, samaṇa, adhomukho bhuñjasī』』ti? 『『Na khvāhaṃ, bhagini, adhomukho bhuñjāmī』』ti. 『『Tena hi, samaṇa, ubbhamukho [uddhaṃmukho (sī. aṭṭha.)] bhuñjasī』』ti? 『『Na khvāhaṃ, bhagini, ubbhamukho bhuñjāmī』』ti. 『『Tena hi, samaṇa, disāmukho bhuñjasī』』ti? 『『Na khvāhaṃ, bhagini, disāmukho bhuñjāmī』』ti. 『『Tena hi, samaṇa, vidisāmukho bhuñjasī』』ti? 『『Na khvāhaṃ, bhagini, vidisāmukho bhuñjāmī』』ti.
『『『Kiṃ nu, samaṇa, adhomukho bhuñjasī』ti iti puṭṭho samāno 『na khvāhaṃ, bhagini, adhomukho bhuñjāmī』ti vadesi. 『Tena hi, samaṇa, ubbhamukho bhuñjasī』ti iti puṭṭho samāno 『na khvāhaṃ, bhagini, ubbhamukho bhuñjāmī』ti vadesi. 『Tena hi, samaṇa, disāmukho bhuñjasī』ti iti puṭṭho samāno 『na khvāhaṃ, bhagini, disāmukho bhuñjāmī』ti vadesi. 『Tena hi, samaṇa, vidisāmukho bhuñjasī』ti iti puṭṭho samāno 『na khvāhaṃ, bhagini, vidisāmukho bhuñjāmī』ti vadesi』』.
『『Kathañcarahi , samaṇa, bhuñjasī』』ti? 『『Ye hi keci, bhagini, samaṇabrāhmaṇā [samaṇā vā brāhmaṇā vā (sī.) nigamanavākye pana sabbatthāpi samāsoyeva dissati] vatthuvijjātiracchānavijjāya micchājīvena jīvikaṃ [jīvitaṃ (ka.)] kappenti, ime vuccanti, bhagini, samaṇabrāhmaṇā 『adhomukhā bhuñjantī』ti. Ye hi keci, bhagini, samaṇabrāhmaṇā nakkhattavijjātiracchānavijjāya micchājīvena jīvikaṃ kappenti, ime vuccanti, bhagini, samaṇabrāhmaṇā 『ubbhamukhā bhuñjantī』ti. Ye hi keci, bhagini, samaṇabrāhmaṇā dūteyyapahiṇagamanānuyogāya [… nuyogā (sī. syā. kaṃ. pī.), … nuyogena (?)] micchājīvena jīvikaṃ kappenti, ime vuccanti, bhagini, samaṇabrāhmaṇā 『disāmukhā bhuñjantī』ti. Ye hi keci, bhagini, samaṇabrāhmaṇā aṅgavijjātiracchānavijjāya micchājīvena jīvikaṃ kappenti, ime vuccanti, bhagini, samaṇabrāhmaṇā 『vidisāmukhā bhuñjantī』』』ti.
『『So khvāhaṃ, bhagini, na vatthuvijjātiracchānavijjāya micchājīvena jīvikaṃ kappemi, na nakkhattavijjātiracchānavijjāya micchājīvena jīvikaṃ kappemi, na dūteyyapahiṇagamanānuyogāya micchājīvena jīvikaṃ kappemi, na aṅgavijjātiracchānavijjāya micchājīvena jīvikaṃ kappemi. Dhammena bhikkhaṃ pariyesāmi; dhammena bhikkhaṃ pariyesitvā bhuñjāmī』』ti.
Atha kho sūcimukhī paribbājikā rājagahe rathiyāya rathiyaṃ, siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamārocesi – 『『dhammikaṃ samaṇā sakyaputtiyā āhāraṃ āhārenti; anavajjaṃ [anavajjena (ka.)] samaṇā sakyaputtiyā āhāraṃ āhārenti. Detha samaṇānaṃ sakyaputtiyānaṃ piṇḍa』』nti. Dasamaṃ.
Sāriputtasaṃyuttaṃ samattaṃ.
- 鍼口經 有一次,尊者舍利弗住在王舍城(現在的拉杰吉爾)竹林栗鼠feeding ground。那時,尊者舍利弗在上午穿好衣服,拿著缽和外衣,進入王舍城乞食。在王舍城次第乞食后,他靠著一堵墻吃那乞得的食物。這時,鍼口外道女來到尊者舍利弗那裡,到了之後對尊者舍利弗說: "沙門,你為什麼低頭吃飯?" "姐妹,我不是低頭吃飯。" "那麼,沙門,你是仰頭吃飯?" "姐妹,我不是仰頭吃飯。" "那麼,沙門,你是朝某個方向吃飯?" "姐妹,我不是朝某個方向吃飯。" "那麼,沙門,你是朝某個角落吃飯?" "姐妹,我不是朝某個角落吃飯。" "當被問'沙門,你為什麼低頭吃飯?'時,你回答'姐妹,我不是低頭吃飯'。當被問'那麼,沙門,你是仰頭吃飯?'時,你回答'姐妹,我不是仰頭吃飯'。當被問'那麼,沙門,你是朝某個方向吃飯?'時,你回答'姐妹,我不是朝某個方向吃飯'。當被問'那麼,沙門,你是朝某個角落吃飯?'時,你回答'姐妹,我不是朝某個角落吃飯'。" "那麼,沙門,你是怎麼吃飯的呢?" "姐妹,凡是那些沙門婆羅門以占卜等邪命維生的,這些沙門婆羅門被稱為'低頭吃飯'。姐妹,凡是那些沙門婆羅門以占星等邪命維生的,這些沙門婆羅門被稱為'仰頭吃飯'。姐妹,凡是那些沙門婆羅門以當信使等邪命維生的,這些沙門婆羅門被稱為'朝某個方向吃飯'。姐妹,凡是那些沙門婆羅門以占相等邪命維生的,這些沙門婆羅門被稱為'朝某個角落吃飯'。" "姐妹,我不以占卜等邪命維生,不以占星等邪命維生,不以當信使等邪命維生,不以占相等邪命維生。我如法乞食;如法乞得食物后我就吃。" 於是鍼口外道女在王舍城一條街一條街,一個十字路口一個十字路口地宣告說:"釋迦子沙門們吃如法的食物;釋迦子沙門們吃無過失的食物。請供養釋迦子沙門們食物!" 第十則。 舍利弗相應完。
Tassuddānaṃ –
Vivekajaṃ avitakkaṃ, pīti upekkhā catutthakaṃ;
Ākāsañceva viññāṇaṃ, ākiñcaṃ nevasaññinā;
Nirodho navamo vutto, dasamaṃ sūcimukhī cāti.
其摘要如下: 離生與無尋, 喜與舍第四, 空無邊識無邊, 無所有非想非非想, 滅盡說為第九, 第十針口女。