B01030530bāvīsatimavaggo(第二十二部)

  1. Bāvīsatimavaggo

(208) 1. Parinibbānakathā

  1. Atthi kiñci saṃyojanaṃ appahāya parinibbānanti? Āmantā. Atthi kiñci sakkāyadiṭṭhiṃ appahāya…pe… anottappaṃ appahāya parinibbānanti? Na hevaṃ vattabbe…pe….

Atthi kiñci saṃyojanaṃ appahāya parinibbānanti? Āmantā. Arahā sarāgo…pe… sakilesoti? Na hevaṃ vattabbe…pe… nanu arahā nirāgo…pe… nikkilesoti? Āmantā. Hañci arahā nirāgo…pe… nikkileso, no ca vata re vattabbe – 『『atthi kiñci saṃyojanaṃ appahāya parinibbāna』』nti.

  1. Na vattabbaṃ – 『『atthi kiñci saṃyojanaṃ appahāya parinibbāna』』nti? Āmantā . Arahā sabbaṃ buddhavisayaṃ jānātīti? Na hevaṃ vattabbe. Tena hi atthi kiñci saṃyojanaṃ appahāya parinibbānanti.

Parinibbānakathā niṭṭhitā.

  1. Bāvīsatimavaggo

(209) 2. Kusalacittakathā

  1. Arahā kusalacitto parinibbāyatīti? Āmantā. Arahā puññābhisaṅkhāraṃ abhisaṅkharonto… āneñjābhisaṅkhāraṃ abhisaṅkharonto… gatisaṃvattaniyaṃ kammaṃ karonto… bhavasaṃvattaniyaṃ kammaṃ karonto… issariyasaṃvattaniyaṃ kammaṃ karonto… adhipaccasaṃvattaniyaṃ kammaṃ karonto… mahābhogasaṃvattaniyaṃ kammaṃ karonto… mahāparivārasaṃvattaniyaṃ kammaṃ karonto… devasobhagyasaṃvattaniyaṃ kammaṃ karonto… manussasobhagyasaṃvattaniyaṃ kammaṃ karonto parinibbāyatīti? Na hevaṃ vattabbe…pe….

Arahā kusalacitto parinibbāyatīti? Āmantā. Arahā ācinanto apacinanto pajahanto upādiyanto visinento ussinento vidhūpento sandhūpento parinibbāyatīti? Na hevaṃ vattabbe …pe… nanu arahā nevācināti na apacināti apacinitvā ṭhitoti? Āmantā. Hañci arahā nevācināti na apacināti apacinitvā ṭhito, no ca vata re vattabbe – 『『arahā kusalacitto parinibbāyatī』』ti. Nanu arahā neva pajahati na upādiyati pajahitvā ṭhito, neva visineti na ussineti visinetvā ṭhito; nanu arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhitoti? Āmantā. Hañci arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito, no ca vata re vattabbe – 『『arahā kusalacitto parinibbāyatī』』ti.

  1. Na vattabbaṃ – 『『arahā kusalacitto parinibbāyatī』』ti? Āmantā. Nanu arahā upaṭṭhitassati sato sampajāno parinibbāyatīti? Āmantā. Hañci arahā upaṭṭhitassati sato sampajāno parinibbāyati, tena vata re vattabbe – 『『arahā kusalacitto parinibbāyatī』』ti.

Kusalacittakathā niṭṭhitā.

  1. Bāvīsatimavaggo

(210) 3. Āneñjakathā

我將按照要求直譯這段文字: 第二十二章 (208)1. 般涅槃論 "是否存在尚未斷除某些結縛而證入般涅槃?"是的。"是否存在尚未斷除某些有身見...乃至...無愧而證入般涅槃?"不應如此說...等。 "是否存在尚未斷除某些結縛而證入般涅槃?"是的。"阿羅漢是否還有貪慾...乃至...還有煩惱?"不應如此說...等。"阿羅漢不是已無貪...乃至...無煩惱了嗎?"是的。若阿羅漢已無貪...乃至...無煩惱,則不應說"存在尚未斷除某些結縛而證入般涅槃"。 "不應說'存在尚未斷除某些結縛而證入般涅槃'嗎?"是的。"阿羅漢是否了知一切佛陀境界?"不應如此說。那麼就是存在尚未斷除某些結縛而證入般涅槃。 般涅槃論終。 第二十二章 (209)2. 善心論 "阿羅漢是以善心證入般涅槃的嗎?"是的。"阿羅漢是在造作福行...造作不動行...造作導向輪迴之業...造作導向有之業...造作導向權勢之業...造作導向統治之業...造作導向大財之業...造作導向大眷屬之業...造作導向天界榮華之業...造作導向人間榮華之業時證入般涅槃的嗎?"不應如此說...等。 "阿羅漢是以善心證入般涅槃的嗎?"是的。"阿羅漢是在積集、減損、捨棄、取著、解開、繫縛、消散、凝聚時證入般涅槃的嗎?"不應如此說...等。"阿羅漢不是既不積集也不減損,已經止息了嗎?"是的。若阿羅漢既不積集也不減損,已經止息,則不應說"阿羅漢是以善心證入般涅槃的"。"阿羅漢不是既不捨棄也不取著,已經止息;既不解開也不繫縛,已經止息;阿羅漢不是既不消散也不凝聚,已經止息了嗎?"是的。若阿羅漢既不消散也不凝聚,已經止息,則不應說"阿羅漢是以善心證入般涅槃的"。 "不應說'阿羅漢是以善心證入般涅槃的'嗎?"是的。"阿羅漢不是具念、正知而證入般涅槃的嗎?"是的。若阿羅漢是具念、正知而證入般涅槃的,則應說"阿羅漢是以善心證入般涅槃的"。 善心論終。 第二十二章 (210)3. 不動論

  1. Arahā āneñje ṭhito parinibbāyatīti? Āmantā. Nanu arahā pakaticitte ṭhito parinibbāyatīti? Āmantā. Hañci arahā pakaticitte ṭhito parinibbāyati, no ca vata re vattabbe – 『『arahā āneñje ṭhito parinibbāyatī』』ti.

Arahā āneñje ṭhito parinibbāyatīti? Āmantā. Arahā kiriyamaye citte ṭhito parinibbāyatīti? Na hevaṃ vattabbe…pe… nanu arahā vipākacitte ṭhito parinibbāyatīti? Āmantā. Hañci arahā vipākacitte ṭhito parinibbāyati, no ca vata re vattabbe – 『『arahā āneñje ṭhito parinibbāyatī』』ti.

Arahā āneñje ṭhito parinibbāyatīti? Āmantā. Arahā kiriyābyākate citte ṭhito parinibbāyatīti? Na hevaṃ vattabbe…pe… nanu arahā vipākābyākate citte ṭhito parinibbāyatīti? Āmantā. Hañci arahā vipākābyākate citte ṭhito parinibbāyati, no ca vata re vattabbe – 『『arahā āneñje ṭhito parinibbāyatī』』ti.

Arahā āneñje ṭhito parinibbāyatīti? Āmantā. Nanu bhagavā catutthajjhānā vuṭṭhahitvā samanantarā parinibbutoti [dī. ni. 2.219]? Āmantā. Hañci bhagavā catutthajjhānā vuṭṭhahitvā samanantarā parinibbuto, no ca vata re vattabbe – 『『arahā āneñje ṭhito parinibbāyatī』』ti.

Āneñjakathā niṭṭhitā.

  1. Bāvīsatimavaggo

(211) 4. Dhammābhisamayakathā

  1. Atthi gabbhaseyyāya dhammābhisamayoti? Āmantā. Atthi gabbhaseyyāya dhammadesanā, dhammassavanaṃ, dhammasākacchā, paripucchā, sīlasamādānaṃ , indriyesu guttadvāratā, bhojane mattaññutā, pubbarattāpararattaṃ jāgariyānuyogoti ? Na hevaṃ vattabbe…pe… natthi gabbhaseyyāya dhammadesanā, dhammassavanaṃ…pe… pubbarattāpararattaṃ jāgariyānuyogoti? Āmantā. Hañci natthi gabbhaseyyāya dhammadesanā, dhammassavanaṃ…pe… pubbarattāpararattaṃ jāgariyānuyogo, no ca vata re vattabbe – 『『atthi gabbhaseyyāya dhammābhisamayo』』ti.

Atthi gabbhaseyyāya dhammābhisamayoti? Āmantā. Nanu dve paccayā sammādiṭṭhiyā uppādāya – parato ca ghoso, yoniso ca manasikāroti? Āmantā. Hañci dve paccayā sammādiṭṭhiyā uppādāya – parato ca ghoso, yoniso ca manasikāro, no ca vata re vattabbe – 『『atthi gabbhaseyyāya dhammābhisamayo』』ti.

Atthi gabbhaseyyāya dhammābhisamayoti? Āmantā. Suttassa pamattassa muṭṭhassatissa asampajānassa dhammābhisamayoti? Na hevaṃ vattabbe…pe….

Dhammābhisamayakathā niṭṭhitā.

  1. Bāvīsatimavaggo

(212-4) 5-7. Tissopikathā

  1. Atthi gabbhaseyyāya arahattappattīti? Āmantā. Suttassa pamattassa muṭṭhassatissa asampajānassa arahattappattīti? Na hevaṃ vattabbe…pe….

  2. Atthi supinagatassa dhammābhisamayoti? Āmantā. Suttassa pamattassa muṭṭhassatissa asampajānassa dhammābhisamayoti? Na hevaṃ vattabbe…pe….

  3. Atthi supinagatassa arahattappattīti? Āmantā. Suttassa pamattassa muṭṭhassatissa asampajānassa arahattappattīti? Na hevaṃ vattabbe…pe….

Tissopikathā niṭṭhitā.

  1. Bāvīsatimavaggo

(215) 8. Abyākatakathā

"阿羅漢是處於不動狀態而證入般涅槃的嗎?"是的。"阿羅漢不是處於平常心而證入般涅槃的嗎?"是的。若阿羅漢是處於平常心而證入般涅槃的,則不應說"阿羅漢是處於不動狀態而證入般涅槃的"。 "阿羅漢是處於不動狀態而證入般涅槃的嗎?"是的。"阿羅漢是處於唯作心而證入般涅槃的嗎?"不應如此說...等。"阿羅漢不是處於異熟心而證入般涅槃的嗎?"是的。若阿羅漢是處於異熟心而證入般涅槃的,則不應說"阿羅漢是處於不動狀態而證入般涅槃的"。 "阿羅漢是處於不動狀態而證入般涅槃的嗎?"是的。"阿羅漢是處於唯作無記心而證入般涅槃的嗎?"不應如此說...等。"阿羅漢不是處於異熟無記心而證入般涅槃的嗎?"是的。若阿羅漢是處於異熟無記心而證入般涅槃的,則不應說"阿羅漢是處於不動狀態而證入般涅槃的"。 "阿羅漢是處於不動狀態而證入般涅槃的嗎?"是的。"世尊不是從第四禪出定后立即證入般涅槃的嗎?"是的。若世尊是從第四禪出定后立即證入般涅槃的,則不應說"阿羅漢是處於不動狀態而證入般涅槃的"。 不動論終。 第二十二章 (211)4. 法現觀論 "在胎中是否有法現觀?"是的。"在胎中是否有說法、聽法、討論法、詢問、受持戒律、守護諸根門、飲食知量、初夜后夜警寤修習?"不應如此說...等。"在胎中是否沒有說法、聽法...乃至...初夜后夜警寤修習?"是的。若在胎中沒有說法、聽法...乃至...初夜后夜警寤修習,則不應說"在胎中有法現觀"。 "在胎中是否有法現觀?"是的。"正見生起不是有兩個條件嗎——從他聞法音和如理作意?"是的。若正見生起有兩個條件——從他聞法音和如理作意,則不應說"在胎中有法現觀"。 "在胎中是否有法現觀?"是的。"睡眠、放逸、失念、不正知時是否有法現觀?"不應如此說...等。 法現觀論終。 第二十二章 (212-4)5-7. 三論 "在胎中是否可證得阿羅漢果?"是的。"睡眠、放逸、失念、不正知時是否可證得阿羅漢果?"不應如此說...等。 "在夢中是否有法現觀?"是的。"睡眠、放逸、失念、不正知時是否有法現觀?"不應如此說...等。 "在夢中是否可證得阿羅漢果?"是的。"睡眠、放逸、失念、不正知時是否可證得阿羅漢果?"不應如此說...等。 三論終。 第二十二章 (215)8. 無記論

  1. Sabbaṃ supinagatassa cittaṃ abyākatanti? Āmantā. Supinantena pāṇaṃ haneyyāti? Āmantā. Hañci supinantena pāṇaṃ haneyya, no ca vata re vattabbe – 『『sabbaṃ supinagatassa cittaṃ abyākata』』nti.

Supinantena adinnaṃ ādiyeyya…pe… musā bhaṇeyya, pisuṇaṃ bhaṇeyya, pharusaṃ bhaṇeyya, samphaṃ palapeyya, sandhiṃ chindeyya, nillopaṃ hareyya, ekāgārikaṃ kareyya, paripanthe tiṭṭheyya, paradāraṃ gaccheyya, gāmaghātakaṃ kareyya, nigamaghātakaṃ kareyya, supinantena methunaṃ dhammaṃ paṭiseveyya , supinagatassa asuci mucceyya, supinantena dānaṃ dadeyya, cīvaraṃ dadeyya, piṇḍapātaṃ dadeyya, senāsanaṃ dadeyya, gilānapaccayabhesajjaparikkhāraṃ dadeyya, khādanīyaṃ dadeyya, bhojanīyaṃ dadeyya, pānīyaṃ dadeyya, cetiyaṃ vandeyya, cetiye mālaṃ āropeyya, gandhaṃ āropeyya , vilepanaṃ āropeyya…pe… cetiyaṃ abhidakkhiṇaṃ kareyyāti? Āmantā . Hañci supinantena cetiyaṃ abhidakkhiṇaṃ kareyya, no ca vata re vattabbe – 『『sabbaṃ supinagatassa cittaṃ abyākata』』nti.

  1. Na vattabbaṃ – 『『sabbaṃ supinagatassa cittaṃ abyākata』』nti? Āmantā. Nanu supinagatassa cittaṃ abbohāriyaṃ vuttaṃ bhagavatāti? Āmantā. Hañci supinagatassa cittaṃ abbohāriyaṃ vuttaṃ bhagavatā, tena vata re vattabbe – 『『sabbaṃ supinagatassa cittaṃ abyākata』』nti.

Abyākatakathā niṭṭhitā.

  1. Bāvīsatimavaggo

(216) 9. Āsevanapaccayakathā

  1. Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – 『『pāṇātipāto, bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, yo sabbalahuso pāṇātipātassa vipāko manussabhūtassa appāyukasaṃvattaniko hotī』』ti [a. ni. 8.40]. Attheva suttantoti? Āmantā. Tena hi atthi kāci āsevanapaccayatāti.

Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – 『『adinnādānaṃ, bhikkhave, āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ, yo sabbalahuso adinnādānassa vipāko manussabhūtassa bhogabyasanasaṃvattaniko hoti…pe… yo sabbalahuso kāmesumicchācārassa vipāko manussabhūtassa sapattaverasaṃvattaniko hoti…pe… yo sabbalahuso musāvādassa vipāko manussabhūtassa abbhūtabbhakkhānasaṃvattaniko hoti…pe… yo sabbalahuso pisuṇāya vācāya vipāko manussabhūtassa mittehi bhedanasaṃvattaniko hoti…pe… yo sabbalahuso pharusāya vācāya vipāko manussabhūtassa amanāpasaddasaṃvattaniko hoti…pe… yo sabbalahuso samphappalāpassa vipāko manussabhūtassa anādeyyavācāsaṃvattaniko hoti, surāmerayapānaṃ, bhikkhave, āsevitaṃ…pe… yo sabbalahuso surāmerayapānassa vipāko manussabhūtassa ummattakasaṃvattaniko hotī』』ti [a. ni. 8.40]! Attheva suttantoti? Āmantā. Tena hi atthi kāci āsevanapaccayatāti.

"夢中的一切心都是無記的嗎?"是的。"夢中會殺生嗎?"是的。若夢中會殺生,則不應說"夢中的一切心都是無記的"。 "夢中會偷盜...乃至...妄語、兩舌、惡口、綺語、破門而入、搶劫、獨戶搶劫、伏擊、通姦、屠村、屠鎮、夢中會行淫、夢中會遺精、夢中會佈施、施衣、施食、施住處、施病人所需藥物、施硬食、施軟食、施飲料、禮拜塔廟、在塔廟供養花、供養香、供養涂香...乃至...右繞塔廟嗎?"是的。若夢中會右繞塔廟,則不應說"夢中的一切心都是無記的"。 "不應說'夢中的一切心都是無記的'嗎?"是的。"世尊不是說過夢中的心是不可責的嗎?"是的。若世尊說過夢中的心是不可責的,則應說"夢中的一切心都是無記的"。 無記論終。 第二十二章 (216)9. 習行緣論 "是否沒有任何習行緣?"是的。"世尊不是說過:'諸比丘,殺生若習行、修習、多作,能導致地獄、畜生道、餓鬼道;即使最輕微的殺生果報,也會導致人壽命短促'嗎?"有這樣的經文嗎?是的。那麼就是有某些習行緣。 "是否沒有任何習行緣?"是的。"世尊不是說過:'諸比丘,偷盜若習行、修習、多作,能導致地獄、畜生道、餓鬼道;即使最輕微的偷盜果報,也會導致人財物損失...乃至...即使最輕微的邪淫果報,也會導致人有怨敵...乃至...即使最輕微的妄語果報,也會導致人遭受誹謗...乃至...即使最輕微的兩舌果報,也會導致人失去朋友...乃至...即使最輕微的惡口果報,也會導致人聽到不悅耳的聲音...乃至...即使最輕微的綺語果報,也會導致人言語不被接受;諸比丘,飲酒若習行...乃至...即使最輕微的飲酒果報,也會導致人發瘋'嗎?"有這樣的經文嗎?是的。那麼就是有某些習行緣。

  1. Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – 『『micchādiṭṭhi, bhikkhave, āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikā』』ti. Attheva suttantoti? Āmantā. Tena hi atthi kāci āsevanapaccayatāti.

Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – 『『micchāsaṅkappo…pe… micchāsamādhi, bhikkhave, āsevito bhāvito…pe… pettivisayasaṃvattaniko』』ti! Attheva suttantoti ? Āmantā. Tena hi atthi kāci āsevanapaccayatāti.

  1. Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – 『『sammādiṭṭhi, bhikkhave, āsevitā bhāvitā bahulīkatā amatogadhā hoti amataparāyanā amatapariyosānā』』ti! Attheva suttantoti? Āmantā. Tena hi atthi kāci āsevanapaccayatāti.

Natthi kāci āsevanapaccayatāti? Āmantā. Nanu vuttaṃ bhagavatā – 『『sammāsaṅkappo, bhikkhave, āsevito bhāvito bahulīkato…pe… sammāsamādhi, bhikkhave, āsevito bhāvito bahulīkato amatogadho hoti amataparāyano amatapariyosāno』』ti attheva suttantoti, āmantā. Tena hi atthi kāci āsevanapaccayatāti.

Āsevanapaccayakathā niṭṭhitā.

  1. Bāvīsatimavaggo

(217) 10. Khaṇikakathā

  1. Ekacittakkhaṇikā sabbe dhammāti? Āmantā. Citte mahāpathavī saṇṭhāti, mahāsamuddo saṇṭhāti, sinerupabbatarājā saṇṭhāti, āpo saṇṭhāti, tejo saṇṭhāti, vāyo saṇṭhāti, tiṇakaṭṭhavanappatayo saṇṭhahantīti? Na hevaṃ vattabbe…pe….

Ekacittakkhaṇikā sabbe dhammāti? Āmantā. Cakkhāyatanaṃ cakkhuviññāṇena sahajātanti? Na hevaṃ vattabbe…pe… cakkhāyatanaṃ cakkhuviññāṇena sahajātanti? Āmantā. Nanu āyasmā sāriputto etadavoca – 『『ajjhattikañceva, āvuso, cakkhuṃ aparibhinnaṃ hoti, bāhirā ca rūpā na āpāthaṃ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa [viññāṇabhāvassa (bahūsu)] pātubhāvo hoti. Ajjhattikañceva, āvuso, cakkhuṃ aparibhinnaṃ hoti, bāhirā ca rūpā āpāthaṃ āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho, āvuso, ajjhattikañceva cakkhuṃ aparibhinnaṃ hoti , bāhirā ca rūpā āpāthaṃ āgacchanti, tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hotī』』ti [ma. ni. 1.306]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『cakkhāyatanaṃ cakkhuviññāṇena sahajāta』』nti.

Sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ…pe… kāyāyatanaṃ kāyaviññāṇena sahajātanti? Na hevaṃ vattabbe…pe… kāyāyatanaṃ kāyaviññāṇena sahajātanti? Āmantā. Nanu āyasmā sāriputto etadavoca – 『『ajjhattiko ceva, āvuso, kāyo aparibhinno hoti, bāhirā ca phoṭṭhabbā na āpāthaṃ āgacchanti, no ca…pe… ajjhattiko ceva, āvuso, kāyo aparibhinno hoti, bāhirā ca phoṭṭhabbā āpāthaṃ āgacchanti, no ca…pe… yato ca kho, āvuso, ajjhattiko ceva kāyo aparibhinno hoti, bāhirā ca phoṭṭhabbā āpāthaṃ āgacchanti, tajjo ca samannāhāro hoti, evaṃ tajjassa viññāṇabhāgassa pātubhāvo hotī』』ti [ma. ni. 1.306]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – 『『kāyāyatanaṃ kāyaviññāṇena sahajāta』』nti.

"是否沒有任何習行緣?"是的。"世尊不是說過:'諸比丘,邪見若習行、修習、多作,能導致地獄、畜生道、餓鬼道'嗎?"有這樣的嗎?是的。那麼就是有某些習行緣。 "是否沒有任何習行緣?"是的。"世尊不是說過:'諸比丘,邪思惟...乃至...邪定若習行、修習、多作,能導致...乃至...餓鬼道'嗎?"有這樣的嗎?是的。那麼就是有某些習行緣。 "是否沒有任何習行緣?"是的。"世尊不是說過:'諸比丘,正見若習行、修習、多作,能趣向不死、以不死為歸依、以不死為究竟'嗎?"有這樣的嗎?是的。那麼就是有某些習行緣。 "是否沒有任何習行緣?"是的。"世尊不是說過:'諸比丘,正思惟若習行、修習、多作...乃至...正定若習行、修習、多作,能趣向不死、以不死為歸依、以不死為究竟'嗎?"有這樣的嗎?是的。那麼就是有某些習行緣。 習行緣論終。 第二十二章 (217)10. 剎那論 "一切法都是一心剎那的嗎?"是的。"大地在心中安立,大海在心中安立,須彌山王在心中安立,水在心中安立,火在心中安立,風在心中安立,草木樹林在心中安立嗎?"不應如此說...等。 "一切法都是一心剎那的嗎?"是的。"眼處與眼識同時生起嗎?"不應如此說...等。"眼處與眼識同時生起嗎?"是的。"尊者舍利弗不是這樣說過:'朋友們,當內眼根未壞,外色尚未現前,且無相應的作意時,相應的識分就不會生起。當內眼根未壞,外色已現前,但無相應的作意時,相應的識分仍不會生起。朋友們,只有當內眼根未壞,外色已現前,且有相應的作意時,相應的識分才會生起'嗎?"有這樣的嗎?是的。那麼就不應說"眼處與眼識同時生起"。 "耳處...乃至...鼻處...乃至...舌處...乃至...身處與身識同時生起嗎?"不應如此說...等。"身處與身識同時生起嗎?"是的。"尊者舍利弗不是這樣說過:'朋友們,當內身根未壞,外觸尚未現前,且無...乃至...當內身根未壞,外觸已現前,但無...乃至...朋友們,只有當內身根未壞,外觸已現前,且有相應的作意時,相應的識分才會生起'嗎?"有這樣的嗎?是的。那麼就不應說"身處與身識同時生起"。

  1. Na vattabbaṃ – 『『ekacittakkhaṇikā sabbe dhammā』』ti? Āmantā. Sabbe dhammā niccā dhuvā sassatā avipariṇāmadhammāti? Na hevaṃ vattabbe. Tena hi ekacittakkhaṇikā sabbe dhammāti.

Khaṇikakathā niṭṭhitā.

Bāvīsatimavaggo.

"不應說'一切法都是一心剎那的'嗎?"是的。"一切法都是常、恒、永恒、不變易的嗎?"不應如此說。那麼就是一切法都是一心剎那的。 剎那論終。 第二十二章終。

Tassuddānaṃ –

Atthi kiñci saṃyojanaṃ appahāya parinibbānaṃ, arahā kusalacitto parinibbāyati, arahā āneñje ṭhito parinibbāyati, atthi gabbhaseyyāya dhammābhisamayo, atthi gabbhaseyyāya arahattappatti, atthi supinagatassa dhammābhisamayo, atthi supinagatassa arahattappatti, sabbaṃ supinagatassa cittaṃ abyākataṃ, natthi kāci āsevanapaccayatā, ekacittakkhaṇikā sabbe dhammāti.

以下是總結: 有未斷某些結縛而般涅槃, 阿羅漢以善心般涅槃, 阿羅漢處於不動狀態而般涅槃, 在胎中有法現觀, 在胎中可證得阿羅漢果, 在夢中有法現觀, 在夢中可證得阿羅漢果, 夢中的一切心都是無記的, 沒有任何習行緣, 一切法都是一心剎那的。