B0102040316(6)acelakavaggo(苦行者品)
(16) 6. Acelakavaggo
157-163. 『『Tisso imā, bhikkhave, paṭipadā. Katamā tisso? Āgāḷhā paṭipadā, nijjhāmā paṭipadā, majjhimā paṭipadā. Katamā ca, bhikkhave, āgāḷhā paṭipadā? Idha, bhikkhave, ekacco evaṃvādī hoti evaṃdiṭṭhi – 『natthi kāmesu doso』ti. So kāmesu pātabyataṃ āpajjati. Ayaṃ vuccati, bhikkhave, āgāḷhā paṭipadā.
『『Katamā ca, bhikkhave, nijjhāmā paṭipadā? Idha, bhikkhave, ekacco acelako hoti muttācāro, hatthāpalekhano [hatthāvalekhano (syā. kaṃ.) dī. ni. 1.394; ma. ni.
這是完整的簡體中文直譯: (16) 6. 裸行者品 157-163. "比丘們,有這三種行道。哪三種?沉溺行道、極端行道、中道行道。比丘們,什麼是沉溺行道?在此,比丘們,某人持這樣的論點,這樣的見解:'欲樂中沒有過失。'他沉溺於欲樂中。比丘們,這被稱為沉溺行道。 "比丘們,什麼是極端行道?在此,比丘們,某人是裸行者,放蕩無度,用手擦拭[用手擦拭(其他版本)見長部1.394;中部
1.155 passitabbaṃ], na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṃ na uddissakataṃ na nimantanaṃ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā [khaḷopimukhā (sī. syā. kaṃ.)] paṭiggaṇhāti na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti na yattha makkhikā saṇḍasaṇḍacārinī na macchaṃ na maṃsaṃ na suraṃ na merayaṃ, na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko… sattāgāriko vā hoti sattālopiko; ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti… sattahipi dattīhi yāpeti; ekāhikampi āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti… sattāhikampi āhāraṃ āhāreti – iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.
So sākabhakkhopi hoti, sāmākabhakkhopi hoti, nīvārabhakkhopi hoti, daddulabhakkhopi hoti, haṭabhakkhopi hoti , kaṇhabhakkhopi hoti, ācāmabhakkhopi hoti, piññākabhakkhopi hoti, tiṇabhakkhopi hoti, gomayabhakkhopi hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī.
So sāṇānipi dhāreti, masāṇānipi dhāreti, chavadussānipi dhāreti, paṃsukūlānipi dhāreti, tirīṭānipi dhāreti, ajinampi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti , vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, vāḷakambalampi dhāreti, ulūkapakkhikampi dhāreti, kesamassulocakopi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhakopi hoti āsanapaṭikkhitto, ukkuṭikopi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti, sāyatatiyakampi udakorohanānuyogamanuyutto viharati – iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Ayaṃ vuccati, bhikkhave, nijjhāmā paṭipadā.
『『Katamā ca, bhikkhave, majjhimā paṭipadā? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati, bhikkhave, majjhimā paṭipadā. Imā kho, bhikkhave, tisso paṭipadā』』ti.
『『Tisso imā, bhikkhave, paṭipadā. Katamā tisso? Āgāḷhā paṭipadā, nijjhāmā paṭipadā, majjhimā paṭipadā. Katamā ca, bhikkhave, āgāḷhā paṭipadā…pe… ayaṃ vuccati, bhikkhave, āgāḷhā paṭipadā.
『『Katamā ca, bhikkhave, nijjhāmā paṭipadā…pe… ayaṃ vuccati, bhikkhave, nijjhāmā paṭipadā.
『『Katamā ca, bhikkhave, majjhimā paṭipadā? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati….
『『Chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti vīriyasamādhi…pe… cittasamādhi…pe… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti…pe….
『『Saddhindriyaṃ bhāveti… vīriyindriyaṃ bhāveti… satindriyaṃ bhāveti… samādhindriyaṃ bhāveti… paññindriyaṃ bhāveti….
『『Saddhābalaṃ bhāveti… vīriyabalaṃ bhāveti… satibalaṃ bhāveti… samādhibalaṃ bhāveti… paññābalaṃ bhāveti….
『『Satisambojjhaṅgaṃ bhāveti… dhammavicayasambojjhaṅgaṃ bhāveti… vīriyasambojjhaṅgaṃ bhāveti… pītisambojjhaṅgaṃ bhāveti… passaddhisambojjhaṅgaṃ bhāveti… samādhisambojjhaṅgaṃ bhāveti… upekkhāsambojjhaṅgaṃ bhāveti….
『『Sammādiṭṭhiṃ bhāveti… sammāsaṅkappaṃ bhāveti… sammāvācaṃ bhāveti… sammākammantaṃ bhāveti … sammāājīvaṃ bhāveti… sammāvāyāmaṃ bhāveti… sammāsatiṃ bhāveti… sammāsamādhiṃ bhāveti…. Ayaṃ vuccati, bhikkhave, majjhimā paṭipadā. Imā kho, bhikkhave, tisso paṭipadā』』ti.
這是完整的簡體中文直譯: 1.155 應看],不接受"來,尊者"的邀請,不接受"站住,尊者"的邀請,不接受特意準備的食物,不接受專門邀請的食物,不接受邀請。他不從鍋口接受食物,不從碗口[從碗口(其他版本)]接受食物,不接受橫過門檻遞來的食物,不接受橫過棍子遞來的食物,不接受橫過杵遞來的食物,不在兩人正在吃飯時接受食物,不從孕婦那裡接受食物,不從正在哺乳的婦女那裡接受食物,不從與男子同居的婦女那裡接受食物,不在饑荒時接受食物,不在狗在場時接受食物,不在蒼蠅成群飛舞時接受食物,不吃魚,不吃肉,不喝酒,不喝果酒,不喝米湯。他或是一家乞食者、一口食者,或是兩家乞食者、兩口食者…或是七家乞食者、七口食者;或以一次施食維生,或以兩次施食維生…或以七次施食維生;或一日一食,或兩日一食…或七日一食 - 如此這般,他實行半月一次的輪流進食。 他或以蔬菜為食,或以小米為食,或以野米為食,或以皮屑為食,或以水藻為食,或以糠為食,或以米湯為食,或以油渣為食,或以草為食,或以牛糞為食,或以樹根果實為食,以自然掉落的果實為食。 他或穿麻布衣,或穿粗麻布衣,或穿裹屍布,或穿糞掃衣,或穿樹皮衣,或穿羚羊皮,或穿羚羊皮條,或穿茅草衣,或穿樹皮衣,或穿木板衣,或穿頭髮衣,或穿馬尾衣,或穿貓頭鷹翅膀衣,或拔除鬚髮,實行拔除鬚髮的修行,或常立不坐,拒絕坐具,或常蹲踞,實行蹲踞的修行,或臥荊棘,以荊棘為床,或每天三次下水沐浴 - 如此這般,他實行多種折磨和折騰身體的修行。比丘們,這被稱為極端行道。 "比丘們,什麼是中道行道?在此,比丘們,比丘安住于身,隨觀身,熱誠、正知、正念,調伏世間的貪憂;于受…於心…於法,安住於法,隨觀法,熱誠、正知、正念,調伏世間的貪憂。比丘們,這被稱為中道行道。比丘們,這就是三種行道。" "比丘們,有這三種行道。哪三種?沉溺行道、極端行道、中道行道。比丘們,什麼是沉溺行道?…這被稱為沉溺行道。 "比丘們,什麼是極端行道?…這被稱為極端行道。 "比丘們,什麼是中道行道?在此,比丘們,比丘爲了未生起的惡不善法不生起,生起意欲,精進,發奮,策勵心,努力;爲了已生起的惡不善法斷除,生起意欲,精進,發奮,策勵心,努力;爲了未生起的善法生起,生起意欲,精進,發奮,策勵心,努力;爲了已生起的善法住立,不忘失,增長,廣大,修習,圓滿,生起意欲,精進,發奮,策勵心,努力…. "他修習欲定勤行成就神足,精進定…心定…觀定勤行成就神足…。 "他修習信根…精進根…念根…定根…慧根…. "他修習信力…精進力…念力…定力…慧力…. "他修習念覺支…擇法覺支…精進覺支…喜覺支…輕安覺支…定覺支…舍覺支…. "他修習正見…正思惟…正語…正業…正命…正精進…正念…正定…。比丘們,這被稱為中道行道。比丘們,這就是三種行道。"
Acelakavaggo chaṭṭho.
這是完整的簡體中文直譯: 裸行者品第六。
Tassuddānaṃ –
Satipaṭṭhānaṃ sammappadhānaṃ, iddhipādindriyena ca;
Balaṃ bojjhaṅgo maggo ca, paṭipadāya yojayeti.
這是完整的簡體中文直譯: 其摘要如下 - 念處和正勤, 神足與諸根; 諸力與覺支, 道支與行道。