B01010101pārājikakaṇḍaṃ(伽毗伽勒經部分)c3.5s
-
Pārājikakaṇḍaṃ
-
Paṭhamapārājikaṃ
Sudinnabhāṇavāro
-
Tena kho pana samayena vesāliyā avidūre kalandagāmo nāma atthi [kalandagāmo nāma hoti (sī.), kalandagāmo hoti (syā.)]. Tattha sudinno nāma kalandaputto seṭṭhiputto hoti. Atha kho sudinno kalandaputto sambahulehi [sampahūlehi (sī.)] sahāyakehi saddhiṃ vesāliṃ agamāsi kenacideva karaṇīyena . Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti. Addasa kho sudinno kalandaputto bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ. Disvānassa etadahosi – 『『yaṃnūnāhampi dhammaṃ suṇeyya』』nti. Atha kho sudinno kalandaputto yena sā parisā tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho sudinnassa kalandaputtassa etadahosi – 『『yathā yathā kho ahaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya』』nti. Atha kho sā parisā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
-
Atha kho sudinno kalandaputto aciravuṭṭhitāya parisāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sudinno kalandaputto bhagavantaṃ etadavoca – 『『yathā yathāhaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi , nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; icchāmahaṃ, bhante, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Pabbājetu maṃ bhagavā』』ti. 『『Anuññātosi pana tvaṃ, suddinna, mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā』』ti? 『『Na kho ahaṃ, bhante, anuññāto mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā』』ti. 『『Na kho, sudinna, tathāgatā ananuññātaṃ mātāpitūhi puttaṃ pabbājentī』』ti. 『『Sohaṃ, bhante, tathā karissāmi yathā maṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā』』ti.
這是對應的簡體中文翻譯: 波羅夷品 第一波羅夷 蘇陀那誦品 那時,離毗舍離城不遠有一個名叫迦蘭陀的村莊。那裡有一個名叫蘇陀那的迦蘭陀之子,是長者之子。於是蘇陀那迦蘭陀子與許多朋友一起因某事來到毗舍離城。那時,世尊被大眾圍繞坐著說法。蘇陀那迦蘭陀子看見世尊被大眾圍繞坐著說法。看見后他想:"我也應該去聽法。"於是蘇陀那迦蘭陀子走向那個大眾;走近後坐在一旁。坐在一旁的蘇陀那迦蘭陀子想:"據我所理解世尊所說的法,在家生活很難修習完全圓滿、完全清凈、如貝殼般光潔的梵行;我應該剃除鬚髮,披上袈裟,從在家生活出家進入無家生活。"然後那個大眾被世尊以法語開示、教導、鼓舞、令歡喜后,從座位起身,禮敬世尊,右繞后離開。 於是蘇陀那迦蘭陀子在大眾離開不久後走向世尊;走近后禮敬世尊,坐在一旁。坐在一旁的蘇陀那迦蘭陀子對世尊說:"尊者,據我所理解世尊所說的法,在家生活很難修習完全圓滿、完全清凈、如貝殼般光潔的梵行;尊者,我想剃除鬚髮,披上袈裟,從在家生活出家進入無家生活。請世尊讓我出家。""蘇陀那,你得到父母允許從在家生活出家進入無家生活了嗎?""尊者,我沒有得到父母允許從在家生活出家進入無家生活。""蘇陀那,如來不讓未得父母允許的兒子出家。""尊者,我會設法使父母允許我從在家生活出家進入無家生活。"
-
Atha kho sudinno kalandaputto vesāliyaṃ taṃ karaṇīyaṃ tīretvā yena kalandagāmo yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca – 『『ammatātā, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā』』ti. Evaṃ vutte sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ – 『『tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā』』ti. Dutiyampi kho sudinno kalandaputto mātāpitaro etadavoca – 『『ammatātā, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā』』ti. Dutiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ – 『『tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā』』ti! Tatiyampi kho sudinno kalandaputto mātāpitaro etadavoca – 『『ammatātā , yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ . Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā』』ti. Tatiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ – 『『tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā』』ti!
-
Atha kho sudinno kalandaputto – 『『na maṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāyā』』ti, tattheva anantarahitāya bhūmiyā nipajji – idheva me maraṇaṃ bhavissati pabbajjā vāti. Atha kho sudinno kalandaputto ekampi bhattaṃ na bhuñji, dvepi bhattāni na bhuñji, tīṇipi bhattāni na bhuñji, cattāripi bhattāni na bhuñji, pañcapi bhattāni na bhuñji, chapi bhattāni na bhuñji, sattapi bhattāni na bhuñji.
這是對應的簡體中文翻譯: 於是蘇陀那迦蘭陀子在毗舍離城辦完那件事後,走向迦蘭陀村,走向父母;走近后對父母說:"父母親,據我所理解世尊所說的法,在家生活很難修習完全圓滿、完全清凈、如貝殼般光潔的梵行;我想剃除鬚髮,披上袈裟,從在家生活出家進入無家生活。請允許我從在家生活出家進入無家生活。"說這話時,蘇陀那迦蘭陀子的父母對蘇陀那迦蘭陀子說:"親愛的蘇陀那,你是我們唯一的兒子,親愛的,令人喜愛的,在幸福中長大,在幸福中生活。親愛的蘇陀那,你不知道任何痛苦。即使是死亡,我們也不願與你分離,何況我們會允許你活著從在家生活出家進入無家生活呢?"蘇陀那迦蘭陀子第二次對父母說:"父母親,據我所理解世尊所說的法,在家生活很難修習完全圓滿、完全清凈、如貝殼般光潔的梵行;我想剃除鬚髮,披上袈裟,從在家生活出家進入無家生活。請允許我從在家生活出家進入無家生活。"蘇陀那迦蘭陀子的父母第二次對蘇陀那迦蘭陀子說:"親愛的蘇陀那,你是我們唯一的兒子,親愛的,令人喜愛的,在幸福中長大,在幸福中生活。親愛的蘇陀那,你不知道任何痛苦。即使是死亡,我們也不願與你分離,何況我們會允許你活著從在家生活出家進入無家生活呢?"蘇陀那迦蘭陀子第三次對父母說:"父母親,據我所理解世尊所說的法,在家生活很難修習完全圓滿、完全清凈、如貝殼般光潔的梵行;我想剃除鬚髮,披上袈裟,從在家生活出家進入無家生活。請允許我從在家生活出家進入無家生活。"蘇陀那迦蘭陀子的父母第三次對蘇陀那迦蘭陀子說:"親愛的蘇陀那,你是我們唯一的兒子,親愛的,令人喜愛的,在幸福中長大,在幸福中生活。親愛的蘇陀那,你不知道任何痛苦。即使是死亡,我們也不願與你分離,何況我們會允許你活著從在家生活出家進入無家生活呢?" 於是蘇陀那迦蘭陀子想:"父母不允許我從在家生活出家進入無家生活。"他就躺在那裡光滑的地上 - "我要麼死在這裡,要麼出家。"於是蘇陀那迦蘭陀子不吃一頓飯,不吃兩頓飯,不吃三頓飯,不吃四頓飯,不吃五頓飯,不吃六頓飯,不吃七頓飯。
- Atha kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ – 『『tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya? Uṭṭhehi, tāta sudinna, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyā』』ti. Evaṃ vutte sudinno kalandaputto tuṇhī ahosi. Dutiyampi kho…pe… tatiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ – 『『tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya! Uṭṭhehi, tāta sudinna, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyā』』ti. Tatiyampi kho sudinno kalandaputto tuṇhī ahosi.
Atha kho sudinnassa kalandaputtassa sahāyakā yena sudinno kalandaputto tenupasaṅkamiṃsu; upasaṅkamitvā sudinnaṃ kalandaputtaṃ etadavocuṃ – 『『tvaṃ khosi, samma sudinna, mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, samma sudinna, kiñci dukkhassa jānāsi. Maraṇenapi te mātāpitaro akāmakā vinā bhavissanti, kiṃ pana taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajāya! Uṭṭhehi, samma sudinna, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu, na taṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā』』ti. Evaṃ vutte, sudinno kalandaputto tuṇhī ahosi. Dutiyampi kho…pe… tatiyampi kho sudinnassa kalandaputtassa sahāyakā sudinnaṃ kalandaputtaṃ etadavocuṃ – 『『tvaṃ khosi, samma sudinna…pe… tatiyampi kho sudinno kalandaputto tuṇhī ahosi.
- Atha kho sudinnassa kalandaputtassa sahāyakā yena sudinnassa kalandaputtassa mātāpitaro tenupasaṅkamiṃsu; upasaṅkamitvā sudinnassa kalandaputtassa mātāpitaro etadavocuṃ – 『『ammatātā, eso sudinno anantarahitāya bhūmiyā nipanno – 『idheva me maraṇaṃ bhavissati pabbajjā vā』ti. Sace tumhe sudinnaṃ nānujānissatha agārasmā anagāriyaṃ pabbajjāya, tattheva maraṇaṃ āgamissati. Sace pana tumhe sudinnaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya, pabbajitampi naṃ dakkhissatha. Sace sudinno nābhiramissati agārasmā anagāriyaṃ pabbajjāya, kā tassa aññā gati bhavissati, idheva paccāgamissati. Anujānātha sudinnaṃ agārasmā anagāriyaṃ pabbajjāyā』』ti. 『『Anujānāma , tātā, sudinnaṃ agārasmā anagāriyaṃ pabbajjāyā』』ti. Atha kho sudinnassa kalandaputtassa sahāyakā yena sudinno kalandaputto tenupasaṅkamiṃsu; upasaṅkamitvā sudinnaṃ kalandaputtaṃ etadavocuṃ – 『『uṭṭhehi, samma sudinna, anuññātosi mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā』』ti.
這是對應的簡體中文翻譯: 於是蘇陀那迦蘭陀子的父母對蘇陀那迦蘭陀子說:"親愛的蘇陀那,你是我們唯一的兒子,親愛的,令人喜愛的,在幸福中長大,在幸福中生活。親愛的蘇陀那,你不知道任何痛苦。即使是死亡,我們也不願與你分離,何況我們會允許你活著從在家生活出家進入無家生活呢?起來吧,親愛的蘇陀那,吃吧,喝吧,享受吧,吃喝享受欲樂,行善,快樂生活吧。我們不允許你從在家生活出家進入無家生活。"說這話時,蘇陀那迦蘭陀子保持沉默。第二次...第三次蘇陀那迦蘭陀子的父母對蘇陀那迦蘭陀子說:"親愛的蘇陀那,你是我們唯一的兒子,親愛的,令人喜愛的,在幸福中長大,在幸福中生活。親愛的蘇陀那,你不知道任何痛苦。即使是死亡,我們也不願與你分離,何況我們會允許你活著從在家生活出家進入無家生活呢?起來吧,親愛的蘇陀那,吃吧,喝吧,享受吧,吃喝享受欲樂,行善,快樂生活吧。我們不允許你從在家生活出家進入無家生活。"第三次蘇陀那迦蘭陀子保持沉默。 於是蘇陀那迦蘭陀子的朋友們走向蘇陀那迦蘭陀子;走近后對蘇陀那迦蘭陀子說:"朋友蘇陀那,你是父母唯一的兒子,親愛的,令人喜愛的,在幸福中長大,在幸福中生活。朋友蘇陀那,你不知道任何痛苦。即使是死亡,你的父母也不願與你分離,何況他們會允許你活著從在家生活出家進入無家生活呢?起來吧,朋友蘇陀那,吃吧,喝吧,享受吧,吃喝享受欲樂,行善,快樂生活吧,你的父母不會允許你從在家生活出家進入無家生活。"說這話時,蘇陀那迦蘭陀子保持沉默。第二次...第三次蘇陀那迦蘭陀子的朋友們對蘇陀那迦蘭陀子說:"朋友蘇陀那,你是...第三次蘇陀那迦蘭陀子保持沉默。 於是蘇陀那迦蘭陀子的朋友們走向蘇陀那迦蘭陀子的父母;走近后對蘇陀那迦蘭陀子的父母說:"父母親,蘇陀那躺在光滑的地上 - '我要麼死在這裡,要麼出家。'如果你們不允許蘇陀那從在家生活出家進入無家生活,他就會死在那裡。但如果你們允許蘇陀那從在家生活出家進入無家生活,你們還能看到出家后的他。如果蘇陀那不喜歡從在家生活出家進入無家生活,他還有什麼別的去處呢?他會回到這裡來的。請允許蘇陀那從在家生活出家進入無家生活。""孩子們,我們允許蘇陀那從在家生活出家進入無家生活。"於是蘇陀那迦蘭陀子的朋友們走向蘇陀那迦蘭陀子;走近后對蘇陀那迦蘭陀子說:"起來吧,朋友蘇陀那,你得到父母允許從在家生活出家進入無家生活了。"
- Atha kho sudinno kalandaputto – 『『anuññātomhi kira mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā』』ti, haṭṭho udaggo pāṇinā gattāni paripuñchanto vuṭṭhāsi. Atha kho sudinno kalandaputto katipāhaṃ balaṃ gāhetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisanno kho sudinno kalandaputto bhagavantaṃ etadavoca – 『『anuññāto [anuññātomhi (sī. syā.)] ahaṃ, bhante, mātāpitūhi agārasmā anagāriyaṃ pabbajjāya. Pabbājetu maṃ bhagavā』』ti . Alattha kho sudinno kalandaputto bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno ca panāyasmā sudinno evarūpe dhutaguṇe samādāya vattati, āraññiko hoti piṇḍapātiko paṃsukūliko sapadānacāriko, aññataraṃ vajjigāmaṃ upanissāya viharati.
Tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena yāpetuṃ. Atha kho āyasmato sudinnassa etadahosi – 『『etarahi kho vajjī dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena yāpetuṃ. Bahū kho pana me vesāliyaṃ ñātī aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā. Yaṃnūnāhaṃ ñātī upanissāya vihareyyaṃ! Ñātī maṃ [ñātakāpi maṃ (syā.)] nissāya dānāni dassanti puññāni karissanti, bhikkhū ca lābhaṃ lacchanti, ahañca piṇḍakena na kilamissāmī』』ti. Atha kho āyasmā sudinno senāsanaṃ saṃsāmetvā pattacīvaramādāya yena vesālī tena pakkāmi. Anupubbena yena vesālī tadavasari. Tatra sudaṃ āyasmā sudinno vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Assosuṃ kho āyasmato sudinnassa ñātakā – 『『sudinno kira kalandaputto vesāliṃ anuppatto』』ti. Te āyasmato sudinnassa saṭṭhimatte thālipāke bhattābhihāraṃ abhihariṃsu. Atha kho āyasmā sudinno te saṭṭhimatte thālipāke bhikkhūnaṃ vissajjetvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kalandagāmaṃ piṇḍāya pāvisi. Kalandagāme sapadānaṃ piṇḍāya caramāno yena sakapitu nivesanaṃ tenupasaṅkami.
-
Tena kho pana samayena āyasmato sudinnassa ñātidāsī ābhidosikaṃ kummāsaṃ chaḍḍetukāmā [chaṭṭetukāmā (ka.)] hoti. Atha kho āyasmā sudinno taṃ ñātidāsiṃ etadavoca – 『『sace taṃ, bhagini, chaḍḍanīyadhammaṃ , idha me patte ākirā』』ti. Atha kho āyasmato sudinnassa ñātidāsī taṃ ābhidosikaṃ kummāsaṃ āyasmato sudinnassa patte ākirantī hatthānañca pādānañca sarassa ca nimittaṃ aggahesi. Atha kho āyasmato sudinnassa ñātidāsī yenāyasmato sudinnassa mātā tenupasaṅkami; upasaṅkamitvā āyasmato sudinnassa mātaraṃ etadavoca – 『『yaggheyye, jāneyyāsi, ayyaputto sudinno anuppatto』』ti. 『『Sace, je, tvaṃ saccaṃ bhaṇasi, adāsiṃ taṃ karomī』』ti.
-
Tena kho pana samayena āyasmā sudinno taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuṭṭamūlaṃ [kuḍḍamūlaṃ (sī. syā.)] nissāya paribhuñjati. Pitāpi kho āyasmato sudinnassa kammantā āgacchanto addasa āyasmantaṃ sudinnaṃ taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuṭṭamūlaṃ nissāya paribhuñjantaṃ . Disvāna yenāyasmā sudinno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sudinnaṃ etadavoca – 『『atthi nāma, tāta sudinna, ābhidosikaṃ kummāsaṃ paribhuñjissasi! Nanu nāma, tāta sudinna, sakaṃ gehaṃ gantabba』』nti? 『『Agamimha [agamamhā (ka.)] kho te gahapati, gehaṃ. Tatoyaṃ ābhidosiko kummāso』』ti. Atha kho āyasmato sudinnassa pitā āyasmato sudinnassa bāhāyaṃ gahetvā āyasmantaṃ sudinnaṃ etadavoca – 『『ehi, tāta sudinna, gharaṃ gamissāmā』』ti. Atha kho āyasmā sudinno yena sakapitu nivesanaṃ tenupasaṅkami ; upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ etadavoca – 『『bhuñja, tāta sudinnā』』ti. 『『Alaṃ, gahapati, kataṃ me ajja bhattakicca』』nti. 『『Adhivāsehi, tāta sudinna, svātanāya bhatta』』nti. Adhivāsesi kho āyasmā sudinno tuṇhībhāvena. Atha kho āyasmā sudinno uṭṭhāyāsanā pakkāmi.
這是對應的簡體中文翻譯: 於是蘇陀那迦蘭陀子想:"我得到父母允許從在家生活出家進入無家生活了。"他高興歡喜,用手擦拭身體站了起來。然後蘇陀那迦蘭陀子恢復了幾天體力後走向世尊;走近后禮敬世尊,坐在一旁。坐在一旁的蘇陀那迦蘭陀子對世尊說:"尊者,我得到父母允許從在家生活出家進入無家生活。請世尊讓我出家。"蘇陀那迦蘭陀子得到世尊允許出家,得到具足戒。剛受具足戒不久,尊者蘇陀那就實行這樣的頭陀行:住在林野,乞食,穿糞掃衣,次第乞食,住在離跋耆國某村不遠處。 那時,跋耆國遭遇饑荒,穀物稀少,白骨遍地,以配給為生,不容易以乞食維生。於是尊者蘇陀那想:"現在跋耆國遭遇饑荒,穀物稀少,白骨遍地,以配給為生,不容易以乞食維生。我在毗舍離城有許多親戚,富有,大財富,大受用,有大量金銀,有大量財物,有大量穀物。我應該依靠親戚生活!親戚們會依靠我佈施,行善,比丘們也會得到供養,我也不會因乞食而疲勞。"於是尊者蘇陀那收拾住處,拿著缽和衣向毗舍離城出發。漸次到達毗舍離城。那時尊者蘇陀那住在毗舍離城大林重閣講堂。尊者蘇陀那的親戚們聽說:"據說蘇陀那迦蘭陀子來到毗舍離城了。"他們送給尊者蘇陀那六十份熟食。於是尊者蘇陀那把那六十份熟食分給比丘們,上午穿好衣服,拿著缽和衣進入迦蘭陀村乞食。在迦蘭陀村次第乞食時走向自己父親的住處。 那時,尊者蘇陀那的一個女僕想要倒掉隔夜的粥。於是尊者蘇陀那對那個女僕說:"姐妹,如果那是要倒掉的東西,就倒在我的缽里吧。"於是尊者蘇陀那的女僕把那隔夜的粥倒在尊者蘇陀那的缽里時,注意到他的手、腳和聲音的特徵。然後尊者蘇陀那的女僕走向尊者蘇陀那的母親;走近后對尊者蘇陀那的母親說:"夫人,你應該知道,少爺蘇陀那回來了。""孩子,如果你說的是真的,我就讓你做自由人。" 那時,尊者蘇陀那靠著某個墻根吃那隔夜的粥。尊者蘇陀那的父親從工作回來,看見尊者蘇陀那靠著某個墻根吃那隔夜的粥。看見後走向尊者蘇陀那;走近后對尊者蘇陀那說:"親愛的蘇陀那,你竟然吃隔夜的粥!親愛的蘇陀那,難道不應該回自己家嗎?""居士,我去過你家了。這隔夜的粥就是從那裡來的。"於是尊者蘇陀那的父親抓住尊者蘇陀那的手臂說:"來吧,親愛的蘇陀那,我們回家。"於是尊者蘇陀那走向自己父親的住處;走近後坐在準備好的座位上。然後尊者蘇陀那的父親對尊者蘇陀那說:"吃吧,親愛的蘇陀那。""夠了,居士,我今天已經用過餐了。""親愛的蘇陀那,請接受明天的供養。"尊者蘇陀那默然接受。然後尊者蘇陀那從座位起身離開。
-
Atha kho āyasmato sudinnassa mātā tassā rattiyā accayena haritena gomayena pathaviṃ opuñjāpetvā [opucchāpetvā (sī. syā.)] dve puñje kārāpesi – ekaṃ hiraññassa, ekaṃ suvaṇṇassa. Tāva mahantā puñjā ahesuṃ, orato ṭhito puriso pārato ṭhitaṃ purisaṃ na passati; pārato ṭhito puriso orato ṭhitaṃ purisaṃ na passati. Te puñje kilañjehi paṭicchādāpetvā majjhe āsanaṃ paññāpetvā tirokaraṇīyaṃ parikkhipitvā āyasmato sudinnassa purāṇadutiyikaṃ āmantesi – 『『tena hi, vadhu, yena alaṅkārena alaṅkatā puttassa me sudinnassa piyā ahosi manāpā tena alaṅkārena alaṅkarā』』ti. 『『Evaṃ, ayye』』ti, kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi.
-
Atha kho āyasmā sudinno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sakapitu nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato sudinnassa pitā yenāyasmā sudinno tenupasaṅkami; upasaṅkamitvā te puñje vivarāpetvā āyasmantaṃ sudinnaṃ etadavoca – 『『idaṃ te, tāta sudinna, mātu mattikaṃ itthikāya itthidhanaṃ, aññaṃ pettikaṃ aññaṃ pitāmahaṃ. Labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī』』ti . 『『Tāta, na ussahāmi na visahāmi, abhirato ahaṃ brahmacariyaṃ carāmī』』ti. Dutiyampi kho…pe… tatiyampi kho āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ etadavoca – 『『idaṃ te, tāta sudinna, mātu mattikaṃ, itthikāya itthidhanaṃ, aññaṃ pettikaṃ , aññaṃ pitāmahaṃ. Labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī』』ti. 『『Vadeyyāma kho taṃ, gahapati, sace tvaṃ nātikaḍḍheyyāsī』』ti. 『『Vadehi, tāta sudinnā』』ti. Tena hi tvaṃ, gahapati, mahante mahante sāṇipasibbake kārāpetvā hiraññasuvaṇṇassa pūrāpetvā sakaṭehi nibbāhāpetvā majjhe gaṅgāya sote opātehi [osādehi (sī. syā.)]. Taṃ kissa hetu? Yañhi te, gahapati, bhavissati tatonidānaṃ bhayaṃ vā chambhitattaṃ vā lomahaṃso vā ārakkho vā so te na bhavissatī』』ti. Evaṃ vutte, āyasmato sudinnassa pitā anattamano ahosi – 『『kathañhi nāma putto sudinno evaṃ vakkhatī』』ti!
-
Atha kho āyasmato sudinnassa pitā āyasmato sudinnassa purāṇadutiyikaṃ āmantesi – 『『tena hi, vadhu, tvaṃ piyā ca manāpā ca [tvampi yāca (sī.)]. Appeva nāma putto sudinno tuyhampi vacanaṃ kareyyā』』ti! Atha kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa pādesu gahetvā āyasmantaṃ sudinnaṃ etadavoca – 『『kīdisā nāma tā, ayyaputta, accharāyo yāsaṃ tvaṃ hetu brahmacariyaṃ carasī』』ti? 『『Na kho ahaṃ, bhagini, accharānaṃ hetu brahmacariyaṃ carāmī』』ti. Atha kho āyasmato sudinnassa purāṇadutiyikā – 『『ajjatagge maṃ ayyaputto sudinno bhaginivādena samudācaratī』』ti, tattheva mucchitā papatā.
Atha kho āyasmā sudinno pitaraṃ etadavoca – 『『sace, gahapati, bhojanaṃ dātabbaṃ detha, mā no viheṭhayitthā』』ti. 『『Bhuñja, tāta sudinnā』』ti. Atha kho āyasmato sudinnassa mātā ca pitā ca āyasmantaṃ sudinnaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesuṃ sampavāresuṃ. Atha kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ bhuttāviṃ onītapattapāṇiṃ etadavoca – 『『idaṃ, tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī』』ti. 『『Amma, na ussahāmi na visahāmi , abhirato ahaṃ brahmacariyaṃ carāmī』』ti. Dutiyampi kho…pe… tatiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca – 『『idaṃ, tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ [pahūtadhanadhaññaṃ (pa. carāmīti) itipāṭho sabbattha natthi, ūno maññe]. Tena hi, tāta sudinna, bījakampi dehi – mā no aputtakaṃ sāpateyyaṃ licchavayo atiharāpesu』』nti. 『『Etaṃ kho me, amma, sakkā kātu』』nti. 『『Kahaṃ pana, tāta sudinna, etarahi viharasī』』ti? 『『Mahāvane, ammā』』ti. Atha kho āyasmā sudinno uṭṭhāyāsanā pakkāmi.
33.於是,在那個夜晚過後,尊者善生的母親命人用新鮮的牛糞塗抹地面,然後堆起兩堆 - 一堆是金子,一堆是銀子。這些堆積如此之高,以至於站在這邊的人看不到站在那邊的人,站在那邊的人也看不到站在這邊的人。她命人用蓆子覆蓋這些堆積物,在中間安排座位,設定屏風,然後召喚尊者善生的前妻說:"兒媳啊,你要穿戴那些曾經讓我兒子善生喜愛的裝飾品。"尊者善生的前妻回答說:"遵命,夫人。" 然後,尊者善生在上午穿好衣服,拿著缽和袈裟,來到父親的住所。到達后,他坐在準備好的座位上。這時,尊者善生的父親走近尊者善生,命人打開那些堆積物,對尊者善生說:"善生兒子啊,這是你母親的嫁妝,是女人的財產,其他的是父親的遺產,還有一些是祖父的遺產。兒子啊,你可以還俗,享受這些財富,行善積德。來吧,善生兒子,還俗享受財富,行善積德吧。"善生回答說:"父親,我做不到,我無法接受,我樂於過梵行生活。"第二次...第三次,尊者善生的父親又對尊者善生說:"善生兒子啊,這是你母親的嫁妝,是女人的財產,其他的是父親的遺產,還有一些是祖父的遺產。兒子啊,你可以還俗,享受這些財富,行善積德。來吧,善生兒子,還俗享受財富,行善積德吧。"善生說:"居士啊,如果你不會生氣的話,我倒是可以說些什麼。""說吧,善生兒子。"善生說:"那麼,居士啊,你可以準備一些大麻布袋,裝滿金銀,用車運到恒河中央,倒入河中。為什麼這樣做呢?因為這樣你就不會因為這些財富而產生恐懼、戰慄、毛骨悚然或需要保護了。"聽到這話,尊者善生的父親很不高興,心想:"我的兒子善生怎麼會說出這樣的話呢!" 然後,尊者善生的父親對尊者善生的前妻說:"兒媳啊,你曾經是他所愛和喜歡的。也許善生兒子會聽你的話。"於是,尊者善生的前妻抓住尊者善生的腳,對他說:"尊貴的丈夫啊,你爲了什麼樣的天女而過著梵行生活呢?"善生回答說:"妹妹,我不是爲了天女而過梵行生活。"聽到這話,尊者善生的前妻想:"從今天起,尊貴的善生丈夫稱呼我為'妹妹'了。"她當場暈倒在地。 然後,尊者善生對父親說:"居士啊,如果你要給食物的話就給吧,不要折磨我們了。"父親說:"吃吧,善生兒子。"於是,尊者善生的父母親自用美味的硬食軟食供養尊者善生,使他滿足。尊者善生吃完放下缽后,他的母親對他說:"善生兒子啊,我們這個家族富有、大富、多財、多金銀珠寶、多財物資具、多穀物糧食。兒子啊,你可以還俗,享受這些財富,行善積德。來吧,善生兒子,還俗享受財富,行善積德吧。"善生回答說:"母親,我做不到,我無法接受,我樂於過梵行生活。"第二次...第三次,尊者善生的母親又對尊者善生說:"善生兒子啊,我們這個家族富有、大富、多財、多金銀珠寶、多財物資具、多穀物糧食。那麼,善生兒子啊,至少留下種子吧,不要讓離車族人奪走我們無子的財產。"善生說:"母親,這個我倒是可以做到。""兒子啊,你現在住在哪裡?""母親,我住在大林中。"然後,尊者善生從座位上起身離開了。
- Atha kho āyasmato sudinnassa mātā āyasmato sudinnassa purāṇadutiyikaṃ āmantesi – 『『tena hi, vadhu, yadā utunī hosi, pupphaṃ te uppannaṃ hoti, atha me āroceyyāsī』』ti. 『『Evaṃ ayye』』ti kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi. Atha kho āyasmato sudinnassa purāṇadutiyikā nacirasseva utunī ahosi, pupphaṃsā uppajji. Atha kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātaraṃ etadavoca – 『『utunīmhi, ayye, pupphaṃ me uppanna』』nti. 『『Tena hi, vadhu, yena alaṅkārena alaṅkatā puttassa sudinnassa piyā ahosi manāpā tena alaṅkārena alaṅkarā』』ti. 『『Evaṃ ayye』』ti kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi. Atha kho āyasmato sudinnassa mātā āyasmato sudinnassa purāṇadutiyikaṃ ādāya yena mahāvanaṃ yenāyasmā sudinno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sudinnaṃ etadavoca – 『『idaṃ, tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Labbhā, tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ, tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī』』ti. 『『Amma, na ussahāmi na visahāmi, abhirato ahaṃ brahmacariyaṃ carāmī』』ti. Dutiyampi kho…pe… tatiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca – 『『idaṃ, tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Tena hi, tāta sudinna, bījakampi dehi – mā no aputtakaṃ sāpateyyaṃ licchavayo atiharāpesu』』nti. 『『Etaṃ kho me, amma, sakkā kātu』』nti, purāṇadutiyikāya bāhāyaṃ gahetvā mahāvanaṃ ajjhogāhetvā apaññatte sikkhāpade anādīnavadasso purāṇadutiyikāya tikkhattuṃ methunaṃ dhammaṃ abhiviññāpesi. Sā tena gabbhaṃ gaṇhi. Bhummā devā saddamanussāvesuṃ – 『『nirabbudo vata, bho, bhikkhusaṅgho nirādīnavo; sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito』』ti. Bhummānaṃ devānaṃ saddaṃ sutvā cātumahārājikā [cātummahārājikā (sī. syā.)] devā saddamanussāvesuṃ…pe… tāvatiṃsā devā… yāmā devā … tusitā devā… nimmānaratī devā… paranimmitavasavattī devā… brahmakāyikā devā saddamanussāvesuṃ – 『『nirabbudo vata, bho, bhikkhusaṅgho nirādīnavo; sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito』』ti. Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo abbhuggacchi.
Atha kho āyasmato sudinnassa purāṇadutiyikā tassa gabbhassa paripākamanvāya puttaṃ vijāyi. Atha kho āyasmato sudinnassa sahāyakā tassa dārakassa 『bījako』ti nāmaṃ akaṃsu. Āyasmato sudinnassa purāṇadutiyikāya bījakamātāti nāmaṃ akaṃsu. Āyasmato sudinnassa bījakapitāti nāmaṃ akaṃsu. Te aparena samayena ubho agārasmā anagāriyaṃ pabbajitvā arahattaṃ sacchākaṃsu.
- Atha kho āyasmato sudinnassa ahudeva kukkuccaṃ, ahu vippaṭisāro – 『『alābhā vata me, na vata me lābhā! Dulladdhaṃ vata me, na vata me suladdhaṃ! Yohaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritu』』nti. So teneva kukkuccena tena vippaṭisārena kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto antomano līnamano dukkhī dummano vippaṭisārī pajjhāyi.
然後,尊者善生的母親對尊者善生的前妻說:"兒媳啊,當你月經來潮時,告訴我。"尊者善生的前妻回答說:"是,夫人。"不久之後,尊者善生的前妻果然月經來潮了。她就告訴尊者善生的母親說:"夫人,我月經來了。"善生的母親說:"那麼,兒媳啊,你要穿戴那些曾經讓我兒子善生喜愛的裝飾品。"尊者善生的前妻回答說:"是,夫人。" 然後,尊者善生的母親帶著尊者善生的前妻來到大林中,走近尊者善生,對他說:"善生兒子啊,我們這個家族富有、大富、多財、多金銀珠寶、多財物資具、多穀物糧食。兒子啊,你可以還俗,享受這些財富,行善積德。來吧,善生兒子,還俗享受財富,行善積德吧。"善生回答說:"母親,我做不到,我無法接受,我樂於過梵行生活。"第二次...第三次,尊者善生的母親又對尊者善生說:"善生兒子啊,我們這個家族富有、大富、多財、多金銀珠寶、多財物資具、多穀物糧食。那麼,善生兒子啊,至少留下種子吧,不要讓離車族人奪走我們無子的財產。"善生說:"母親,這個我倒是可以做到。"於是他抓住前妻的手臂,進入大林深處。當時戒律尚未制定,他沒有看到其中的過患,就與前妻行淫三次。她因此懷孕了。 地居天神宣佈說:"諸位,比丘僧團已經失去了無患、無害的狀態;迦蘭陀子善生已經制造了患難,引發了危害。"聽到地居天神的聲音,四大天王天的天神也宣佈...三十三天的天神...夜摩天的天神...兜率天的天神...化樂天的天神...他化自在天的天神...梵天眾的天神也宣佈說:"諸位,比丘僧團已經失去了無患、無害的狀態;迦蘭陀子善生已經制造了患難,引發了危害。"就這樣,在那一刻,那一瞬間,聲音傳到了梵天界。 後來,尊者善生的前妻懷胎成熟,生下了一個兒子。尊者善生的朋友們給這個男孩取名叫"種子"。他們給尊者善生的前妻取名叫"種子之母"。他們給尊者善生取名叫"種子之父"。後來,這兩人都從在家生活出家,證得了阿羅漢果。 這時,尊者善生感到後悔和懊惱:"我真是不幸啊,沒有得到利益!我真是獲得了壞處,沒有獲得好處!我在如此善說的法律中出家,卻無法終生圓滿清凈地修行梵行。"由於這種後悔和懊惱,他變得消瘦、憔悴、面色暗淡、身體發黃、血管暴露,內心憂鬱、情緒低落、痛苦、沮喪、充滿悔恨,變得鬱鬱寡歡。
- Atha kho āyasmato sudinnassa sahāyakā bhikkhū āyasmantaṃ sudinnaṃ etadavocuṃ – 『『pubbe kho tvaṃ, āvuso sudinna, vaṇṇavā ahosi pīṇindriyo pasannamukhavaṇṇo vippasannachavivaṇṇo; so dāni tvaṃ etarahi kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto antomano līnamano dukkhī dummano vippaṭisārī pajjhāyasi. Kacci no tvaṃ, āvuso sudinna, anabhirato brahmacariyaṃ carasī』』ti? 『『Na kho ahaṃ, āvuso, anabhirato brahmacariyaṃ carāmi. Atthi me pāpakammaṃ kataṃ; purāṇadutiyikāya methuno dhammo paṭisevito; tassa mayhaṃ, āvuso, ahudeva kukkuccaṃ ahu vippaṭisāro – 『alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yohaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritu』』nti. 『『Alañhi te, āvuso sudinna, kukkuccāya alaṃ vippaṭisārāya yaṃ tvaṃ evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ. Nanu, āvuso, bhagavatā anekapariyāyena virāgāya dhammo desito, no sarāgāya; visaṃyogāya dhammo desito, no saṃyogāya; anupādānāya dhammo desito, no saupādānāya. Tattha nāma tvaṃ, āvuso, bhagavatā virāgāya dhamme desite sarāgāya cetessasi, visaṃyogāya dhamme desite saṃyogāya cetessasi, anupādānāya dhamme desite saupādānāya cetessasi! Nanu, āvuso, bhagavatā anekapariyāyena rāgavirāgāya dhammo desito, madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya taṇhākkhayāya virāgāya nirodhāya nibbānāya dhammo desito! Nanu, āvuso, bhagavatā anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ, kāmasaññānaṃ pariññā akkhātā, kāmapipāsānaṃ paṭivinayo akkhāto, kāmavitakkānaṃ samugghāto akkhāto, kāmapariḷāhānaṃ vūpasamo akkhāto! Netaṃ, āvuso, appasannānaṃ vā pasādāya, pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ, āvuso, appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā』』ti.
這時,尊者善生的同伴比丘們對他說:"善生賢友,你以前容光煥發,諸根飽滿,面色清凈,膚色明亮。但現在你變得消瘦、憔悴、面色暗淡、身體發黃、血管暴露,內心憂鬱、情緒低落、痛苦、沮喪、充滿悔恨,變得鬱鬱寡歡。善生賢友,你是不是對梵行生活感到不滿意?" "賢友們,我並非對梵行生活不滿意。我做了一件惡事,與前妻行淫。因此,賢友們,我感到後悔和懊惱:'我真是不幸啊,沒有得到利益!我真是獲得了壞處,沒有獲得好處!我在如此善說的法律中出家,卻無法終生圓滿清凈地修行梵行。'" "善生賢友,你在如此善說的法律中出家,卻無法終生圓滿清凈地修行梵行,你確實應該感到後悔和懊惱。賢友,世尊不是以多種方式宣說離欲之法,而非貪慾之法;宣說解脫之法,而非束縛之法;宣說無執取之法,而非執取之法嗎?然而,賢友,世尊宣說離欲之法,你卻想貪慾;世尊宣說解脫之法,你卻想束縛;世尊宣說無執取之法,你卻想執取。賢友,世尊不是以多種方式宣說離貪慾之法、去除驕慢之法、止息渴愛之法、斷除執著之法、斷絕輪迴之法、滅盡愛慾之法、離欲之法、寂滅之法、涅槃之法嗎?賢友,世尊不是以多種方式宣說斷除慾望、了知欲想、克服欲渴、根除慾念、平息慾火嗎?賢友,這不會使不信者生信,也不會增加已信者的信心。相反,賢友,這會使不信者更加不信,也會使一些已信者改變心意。"
- Atha kho te bhikkhū āyasmantaṃ sudinnaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ sudinnaṃ paṭipucchi – 『『saccaṃ kira tvaṃ, sudinna, purāṇadutiyikāya methunaṃ dhammaṃ paṭisevī』』ti? 『『Saccaṃ, bhagavā』』ti. Vigarahi buddho bhagavā – 『『ananucchavikaṃ [ananucchaviyaṃ (sī.)], moghapurisa, ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ! Nanu mayā, moghapurisa, anekapariyāyena virāgāya dhammo desito, no sarāgāya; visaṃyogāya dhammo desito, no saṃyogāya; anupādānāya dhammo desito, no saupādānāya! Tattha nāma tvaṃ, moghapurisa, mayā virāgāya dhamme desite sarāgāya cetessasi , visaṃyogāya dhamme desite saṃyogāya cetessasi, anupādānāya dhamme desite saupādānāya cetessasi! Nanu mayā, moghapurisa, anekapariyāyena rāgavirāgāya dhammo desito! Madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya taṇhākkhayāya virāgāya nirodhāya nibbānāya dhammo desito! Nanu mayā, moghapurisa, anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ, kāmasaññānaṃ pariññā akkhātā, kāmapipāsānaṃ paṭivinayo akkhāto, kāmavitakkānaṃ samugghāto akkhāto, kāmapariḷāhānaṃ vūpasamo akkhāto! Varaṃ te, moghapurisa, āsivisassa [āsīvisassa (sī. syā.)] ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te, moghapurisa, kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te, moghapurisa, aṅgārakāsuyā ādittāya sampajjalitāya sajotibhūtāya aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Taṃ kissa hetu? Tatonidānañhi, moghapurisa, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Itonidānañca kho, moghapurisa, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Tattha nāma tvaṃ, moghapurisa, yaṃ tvaṃ asaddhammaṃ gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃdvayasamāpattiṃ samāpajjissasi, bahūnaṃ kho tvaṃ, moghapurisa, akusalānaṃ dhammānaṃ ādikattā pubbaṅgamo. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya, pasannānaṃ vā bhiyyobhāvāya; atha khvetaṃ, moghapurisa, appasannānañceva appasādāya, pasannānañca ekaccānaṃ aññathattāyā』』ti.
Atha kho bhagavā āyasmantaṃ sudinnaṃ anekapariyāyena vigarahitvā dubbharatāya dupposatāya mahicchatāya asantuṭṭhitāya [asantuṭṭhatāya (syā.)] saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya suposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa vīriyārambhassa [vīriyārabbhassa (ka.)] vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmi [paññāpessāmi (sī. syā.)] dasa atthavase paṭicca – saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
『『Yopana bhikkhu methunaṃ dhammaṃ paṭiseveyya, pārājiko hoti asaṃvāso』』ti.
Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
Sudinnabhāṇavāro niṭṭhito.
Makkaṭīvatthu
於是,那些比丘以多種方式責備尊者善生,然後向世尊報告了此事。世尊因此召集比丘僧團,詢問尊者善生:"善生,據說你真的與前妻行淫了嗎?""是的,世尊。" 佛陀世尊責備道:"愚人啊,這是不適當的、不相稱的、不恰當的、不沙門的、不允許的、不該做的。愚人啊,你怎麼能在如此善說的法律中出家,卻無法終生圓滿清凈地修行梵行呢!愚人啊,我不是以多種方式宣說離欲之法,而非貪慾之法;宣說解脫之法,而非束縛之法;宣說無執取之法,而非執取之法嗎?然而,愚人啊,我宣說離欲之法,你卻想貪慾;我宣說解脫之法,你卻想束縛;我宣說無執取之法,你卻想執取。愚人啊,我不是以多種方式宣說離貪慾之法、去除驕慢之法、止息渴愛之法、斷除執著之法、斷絕輪迴之法、滅盡愛慾之法、離欲之法、寂滅之法、涅槃之法嗎?愚人啊,我不是以多種方式宣說斷除慾望、了知欲想、克服欲渴、根除慾念、平息慾火嗎? 愚人啊,你把生殖器插入毒蛇的口中都比插入女人的生殖器好。愚人啊,你把生殖器插入黑蛇的口中都比插入女人的生殖器好。愚人啊,你把生殖器插入燃燒的火坑中都比插入女人的生殖器好。為什麼呢?愚人啊,因為那樣做可能會導致死亡或瀕死的痛苦,但不會因此在身壞命終后墮入惡道、惡趣、墮處、地獄。但是,愚人啊,因為這樣做,你在身壞命終後會墮入惡道、惡趣、墮處、地獄。 愚人啊,你竟然會從事非法、村俗、卑劣、粗鄙、淫穢、隱秘、二人交合之事,你成了許多不善法的先驅和領頭人。愚人啊,這不會使不信者生信,也不會增加已信者的信心;相反,這會使不信者更加不信,也會使一些已信者改變心意。" 然後,世尊以多種方式責備尊者善生,談到難養、難滿足、貪求、不知足、群居、懶惰的過患,又以多種方式讚歎易養、易滿足、少欲、知足、儉樸、頭陀、端莊、減損、精進的功德。世尊為比丘們作了相應適宜的法語后,對比丘們說: "因此,比丘們,我要為比丘們制定學處,基於十種理由:爲了僧團的卓越,爲了僧團的安樂,爲了制止惡人,爲了善比丘的安樂住,爲了防護現世的煩惱,爲了對治來世的煩惱,爲了令不信者生信,爲了令已信者增長信心,爲了正法久住,爲了護持戒律。比丘們,你們應當如此誦出這條學處: '若比丘行淫慾法,即為波羅夷,不共住。' 這就是世尊為比丘們制定的學處。 善生品終 獼猴事
-
Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane makkaṭiṃ āmisena upalāpetvā tassā methunaṃ dhammaṃ paṭisevati. Atha kho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya vesāliṃ piṇḍāya pāvisi. Tena kho pana samayena sambahulā bhikkhū senāsanacārikaṃ āhiṇḍantā yena tassa bhikkhuno vihāro tenupasaṅkamiṃsu. Addasa kho sā makkaṭī te bhikkhū dūratova āgacchante. Disvāna yena te bhikkhū tenupasaṅkami; upasaṅkamitvā tesaṃ bhikkhūnaṃ purato kaṭimpi cālesi cheppampi cālesi, kaṭimpi oḍḍi, nimittampi akāsi. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『nissaṃsayaṃ kho so bhikkhu imissā makkaṭiyā methunaṃ dhammaṃ paṭisevatī』』ti. Ekamantaṃ nilīyiṃsu. Atha kho so bhikkhu vesāliyaṃ piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami.
-
Atha kho sā makkaṭī yena so bhikkhu tenupasaṅkami. Atha kho so bhikkhu taṃ piṇḍapātaṃ ekadesaṃ bhuñjitvā ekadesaṃ tassā makkaṭiyā adāsi. Atha kho sā makkaṭī taṃ piṇḍapātaṃ bhuñjitvā tassa bhikkhuno kaṭiṃ oḍḍi. Atha kho so bhikkhu tassā makkaṭiyā methunaṃ dhammaṃ paṭisevati. Atha kho te bhikkhū taṃ bhikkhuṃ etadavocuṃ – 『『nanu, āvuso, bhagavatā sikkhāpadaṃ paññattaṃ; kissa tvaṃ, āvuso, makkaṭiyā methunaṃ dhammaṃ paṭisevasī』』ti? 『『Saccaṃ, āvuso, bhagavatā sikkhāpadaṃ paññattaṃ; tañca kho manussitthiyā , no tiracchānagatāyā』』ti. 『『Nanu, āvuso, tatheva taṃ hoti. Ananucchavikaṃ, āvuso, ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, āvuso, evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ! Nanu, āvuso, bhagavatā anekapariyāyena virāgāya dhammo desito, no sarāgāya…pe… kāmapariḷāhānaṃ vūpasamo akkhāto! Netaṃ, āvuso, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ, āvuso, appasannānañceva appasādāya, pasannānañca ekaccānaṃ aññathattāyā』』ti. Atha kho te bhikkhū taṃ bhikkhuṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ arocesuṃ.
-
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā taṃ bhikkhuṃ paṭipucchi – 『『saccaṃ kira tvaṃ, bhikkhu, makkaṭiyā methunaṃ dhammaṃ paṭisevī』』ti? 『『Saccaṃ, bhagavā』』ti. Vigarahi buddho bhagavā – 『『ananucchavikaṃ, moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ! Nanu mayā, moghapurisa, anekapariyāyena virāgāya dhammo desito, no sarāgāya …pe… kāmapariḷāhānaṃ vūpasamo akkhāto! Varaṃ te, moghapurisa, āsīvisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te, moghapurisa, kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te, moghapurisa, aṅgārakāsuyā ādittāya sampajjalitāya sajotibhūtāya aṅgajātaṃ pakkhittaṃ, na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Taṃ kissa hetu? Tatonidānañhi, moghapurisa, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ; na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Itonidānañca kho, moghapurisa, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Tattha nāma tvaṃ, moghapurisa, yaṃ tvaṃ asaddhammaṃ gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃdvayasamāpattiṃ samāpajjissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
『『Yopana bhikkhu methunaṃ dhammaṃ paṭiseveyya antamaso tiracchānagatāyapi, pārājiko hoti asaṃvāso』』ti.
Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
Makkaṭīvatthu niṭṭhitaṃ.
Santhatabhāṇavāro
那時,在毗舍離(Vesālī)的大林中,有一位比丘用食物引誘一隻母獼猴,與它行淫。一天早晨,那位比丘穿好衣服,拿著缽和袈裟,進入毗舍離城乞食。當時,有許多比丘在巡視住處,來到那位比丘的住處。那隻母獼猴遠遠地看見這些比丘走來,就走向他們,在他們面前搖擺臀部,搖動尾巴,展示臀部,做出性暗示。那些比丘心想:"毫無疑問,這位比丘一定與這隻母獼猴行淫。"他們就躲在一旁。那位比丘在毗舍離城乞食完畢,拿著食物回來。 那隻母獼猴走向那位比丘。那位比丘吃了一部分食物,把另一部分給了那隻母獼猴。母獼猴吃完食物后,向那位比丘展示臀部。然後那位比丘與母獼猴行淫。那些比丘對他說:"賢友,世尊不是已經制定學處了嗎?你為什麼還與母獼猴行淫呢?""賢友們,世尊確實制定了學處,但那是針對人類女性,不是針對動物。""賢友,這不是一回事嗎?賢友,這是不適當的、不相稱的、不恰當的、不沙門的、不允許的、不該做的。賢友,你怎麼能在如此善說的法律中出家,卻無法終生圓滿清凈地修行梵行呢!賢友,世尊不是以多種方式宣說離欲之法,而非貪慾之法...平息慾火嗎?賢友,這不會使不信者生信,也不會增加已信者的信心;相反,這會使不信者更加不信,也會使一些已信者改變心意。"那些比丘以多種方式責備那位比丘,然後向世尊報告了此事。 世尊因此召集比丘僧團,詢問那位比丘:"比丘,據說你真的與母獼猴行淫了嗎?""是的,世尊。"佛陀世尊責備道:"愚人啊,這是不適當的、不相稱的、不恰當的、不沙門的、不允許的、不該做的。愚人啊,你怎麼能在如此善說的法律中出家,卻無法終生圓滿清凈地修行梵行呢!愚人啊,我不是以多種方式宣說離欲之法,而非貪慾之法...平息慾火嗎?愚人啊,你把生殖器插入毒蛇的口中都比插入母獼猴的生殖器好。愚人啊,你把生殖器插入黑蛇的口中都比插入母獼猴的生殖器好。愚人啊,你把生殖器插入燃燒的火坑中都比插入母獼猴的生殖器好。為什麼呢?愚人啊,因為那樣做可能會導致死亡或瀕死的痛苦,但不會因此在身壞命終后墮入惡道、惡趣、墮處、地獄。但是,愚人啊,因為這樣做,你在身壞命終後會墮入惡道、惡趣、墮處、地獄。愚人啊,你竟然會從事非法、村俗、卑劣、粗鄙、淫穢、隱秘、二人交合之事!愚人啊,這不會使不信者生信...比丘們,你們應當如此誦出這條學處: '若比丘行淫慾法,乃至與雌性動物,即為波羅夷,不共住。' 這就是世尊為比丘們制定的學處。 獼猴事終 鋪設品
- Tena kho pana samayena sambahulā vesālikā vajjiputtakā bhikkhū yāvadatthaṃ bhuñjiṃsu, yāvadatthaṃ supiṃsu, yāvadatthaṃ nhāyiṃsu. Yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nhāyitvā ayoniso manasi karitvā sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsu. Te aparena samayena ñātibyasanenapi phuṭṭhā bhogabyasanenapi phuṭṭhā rogabyasanenapi phuṭṭhā āyasmantaṃ ānandaṃ upasaṅkamitvā evaṃ vadanti – 『『na mayaṃ, bhante ānanda, buddhagarahino na dhammagarahino na saṅghagarahino; attagarahino mayaṃ, bhante ānanda, anaññagarahino. Mayamevamhā alakkhikā mayaṃ appapuññā, ye mayaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhimhā yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ. Idāni cepi [idānipi ce (syā.)] mayaṃ, bhante ānanda, labheyyāma bhagavato santike pabbajjaṃ labheyyāma upasampadaṃ, idānipi mayaṃ vipassakā kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogamanuyuttā vihareyyāma. Sādhu, bhante ānanda, bhagavato etamatthaṃ ārocehī』』ti. 『『Evamāvuso』』ti kho āyasmā ānando vesālikānaṃ vajjiputtakānaṃ paṭissuṇitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato etamatthaṃ ārocesi.
『『Aṭṭhānametaṃ, ānanda, anavakāso yaṃ tathāgato vajjīnaṃ vā vajjiputtakānaṃ vā kāraṇā sāvakānaṃ pārājikaṃ sikkhāpadaṃ paññattaṃ samūhaneyyā』』ti.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『yo, bhikkhave [yo pana bhikkhave bhikkhu (sī.) yo kho bhikkhave bhikkhu (syā.)], sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭisevati so āgato na upasampādetabbo ; yo ca kho, bhikkhave [yo ca kho bhikkhave bhikkhu (sī. syā.)], sikkhaṃ paccakkhāya dubbalyaṃ āvikatvā methunaṃ dhammaṃ paṭisevati so āgato upasampādetabbo. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
44.『『Yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseveyya antamaso tiracchānagatāyapi, pārājiko hoti asaṃvāso』』ti.
45.Yo panāti yo yādiso yathāyutto yathājacco yathānāmo yathāgotto yathāsīlo yathāvihārī yathāgocaro thero vā navo vā majjhimo vā. Eso vuccati 『yo panā』ti.
[vibha. 510, jhānavibhaṅgepi]Bhikkhūti bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhupagatoti bhikkhu, bhinnapaṭadharoti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhūti bhikkhu, tīhi saraṇagamanehi upasampannoti bhikkhu, bhadro bhikkhu, sāro bhikkhu, sekho bhikkhu, asekho bhikkhu, samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampannoti bhikkhu. Tatra yvāyaṃ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
[dī. ni.
那時,在毗舍離(Vesālī)有許多跋耆子比丘,他們盡情地吃、盡情地睡、盡情地洗浴。他們盡情地吃、盡情地睡、盡情地洗浴后,不如理作意,沒有捨棄學處,沒有表明軟弱,就行淫。後來,他們遭遇親屬的災難、財產的災難和疾病的災難,就來到尊者阿難處,說道:"阿難尊者,我們不是責備佛陀,不是 備法,不是責備僧團;我們是責備自己,不責備他人。我們真是不幸,福德淺薄,在如此善說的法律中出家,卻無法終生圓滿清凈地修行梵行。阿難尊者,如果現在我們能在世尊面前得到出家和受具足戒的機會,我們將成為觀察者,晝夜精進修習善法、菩提分法。阿難尊者,請你把這件事告訴世尊。"阿難回答說:"好的,賢友們。" 就去見世尊,把這件事告訴了世尊。 "阿難,如來不可能因為跋耆人或跋耆子的緣故而廢除為聲聞制定的波羅夷學處,這是不可能的,沒有這種情況。" 然後,世尊因這緣由、因這事端而作了法語,對比丘們說:"比丘們,如果有人沒有捨棄學處,沒有表明軟弱就行淫,他回來后不應該給予具足戒。比丘們,如果有人捨棄學處,表明軟弱後行淫,他回來后可以給予具足戒。比丘們,你們應當如此誦出這條學處: "若比丘與諸比丘共同學處、共同生活,沒有捨棄學處,沒有表明軟弱,行淫慾法,乃至與雌性動物,即為波羅夷,不共住。" "若"指任何一個,無論是什麼樣的、什麼地位的、什麼出身的、什麼名字的、什麼姓氏的、什麼品行的、什麼住處的、什麼行境的,無論是長老、新學還是中間的。這就是所說的"若"。 "比丘"指乞食者是比丘,從事乞食生活的是比丘,穿破衣的是比丘,世俗稱呼的是比丘,自稱的是比丘,"來吧,比丘"而成為比丘的,受三皈依而具足戒的是比丘,賢善的比丘,賢聖的比丘,有學的比丘,無學的比丘,和合僧團以白四羯磨如法給予具足戒的是比丘。在這裡,"比丘"指和合僧團以白四羯磨如法給予具足戒的這種
3.305]Sikkhāti tisso sikkhā – adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā . Tatra yāyaṃ adhisīlasikkhā, ayaṃ imasmiṃ atthe adhippetā sikkhāti.
Sājīvaṃ nāma yaṃ bhagavatā paññattaṃ sikkhāpadaṃ, etaṃ sājīvaṃ nāma. Tasmiṃ sikkhati, tena vuccati sājīvasamāpannoti.
Sikkhaṃapaccakkhāya dubbalyaṃ anāvikatvāti atthi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā; atthi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
『『Kathañca, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā. Idha, bhikkhave, bhikkhu ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno – 『yaṃnūnāhaṃ buddhaṃ paccakkheyya』nti vadati viññāpeti. Evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā.
『『Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno…pe… asakyaputtiyabhāvaṃ patthayamāno – 『yaṃnūnāhaṃ dhammaṃ paccakkheyya』nti vadati viññāpeti…pe… yaṃnūnāhaṃ saṅghaṃ… yaṃnūnāhaṃ sikkhaṃ… yaṃnūnāhaṃ vinayaṃ… yaṃnūnāhaṃ pātimokkhaṃ… yaṃnūnāhaṃ uddesaṃ… yaṃnūnāhaṃ upajjhāyaṃ… yaṃnūnāhaṃ ācariyaṃ… yaṃnūnāhaṃ saddhivihārikaṃ… yaṃnūnāhaṃ antevāsikaṃ… yaṃnūnāhaṃ samānupajjhāyakaṃ… yaṃnūnāhaṃ samānācariyakaṃ yaṃnūnāhaṃ sabrahmacāriṃ paccakkheyya』nti vadati viññāpeti. 『Yaṃnūnāhaṃ gihī assa』nti vadati viññāpeti. 『Yaṃnūnāhaṃ upāsako assa』nti… 『yaṃnūnāhaṃ ārāmiko assa』nti… 『yaṃnūnāhaṃ sāmaṇero assa』nti… 『yaṃnūnāhaṃ titthiyo assa』nti… 『yaṃnūnāhaṃ titthiyasāvako assa』nti… 『yaṃnūnāhaṃ assamaṇo assa』nti… 『yaṃnūnāhaṃ asakyaputtiyo assa』nti vadati viññāpeti. Evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā.
-
『『Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno…pe… asakyaputtiyabhāvaṃ patthayamāno – 『yadi panāhaṃ buddhaṃ paccakkheyya』nti vadati viññāpeti…pe… 『yadi panāhaṃ asakyaputtiyo assa』nti vadati viññāpeti…pe… 『apāhaṃ buddhaṃ paccakkheyya』nti vadati viññāpeti…pe… 『apāhaṃ asakyaputtiyo assa』nti vadati viññāpeti…pe… 『handāhaṃ buddhaṃ paccakkheyya』nti vadati viññāpeti…pe… 『handāhaṃ asakyaputtiyo assa』nti vadati viññāpeti…pe… 『hoti me buddhaṃ paccakkheyya』nti vadati viññāpeti…pe… 『hoti me asakyaputtiyo assa』nti vadati viññāpeti. Evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā.
-
『『Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno…pe… asakyaputtiyabhāvaṃ patthayamāno 『mātaraṃ sarāmī』ti vadati viññāpeti… 『pitaraṃ sarāmī』ti vadati viññāpeti… 『bhātaraṃ sarāmī』ti vadati viññāpeti… 『bhaginiṃ sarāmī』ti vadati viññāpeti… 『puttaṃ sarāmī』ti vadati viññāpeti… 『dhītaraṃ sarāmī』ti vadati viññāpeti… 『pajāpatiṃ sarāmī』ti vadati viññāpeti… 『ñātake sarāmī』ti vadati viññāpeti… 『mitte sarāmī』ti vadati viññāpeti… 『gāmaṃ sarāmī』ti vadati viññāpeti… 『nigamaṃ sarāmī』ti vadati viññāpeti… 『khettaṃ sarāmī』ti vadati viññāpeti… 『vatthuṃ sarāmi』ti vadati viññāpeti… 『hiraññaṃ sarāmī』ti vadati viññāpeti… 『suvaṇṇaṃ sarāmī』ti vadati viññāpeti… 『sippaṃ sarāmī』ti vadati viññāpeti… 『pubbe hasitaṃ lapitaṃ kīḷitaṃ samanussarāmī』ti vadati viññāpeti. Evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā.
"學處"指三學:增上戒學、增上心學、增上慧學。這裡所說的"學處"是指增上戒學。 "共同生活"指世尊所制定的學處,這就是所謂的共同生活。在其中學習,因此稱為"共同生活"。 "沒有捨棄學處,沒有表明軟弱":比丘們,有表明軟弱但沒有捨棄學處的情況;比丘們,也有表明軟弱且捨棄學處的情況。 "比丘們,怎樣是表明軟弱但沒有捨棄學處呢?在這裡,比丘們,一位比丘厭倦、不喜悅,想要放棄沙門生活,厭惡、羞恥、厭惡比丘身份,希望成為在家人,希望成為優婆塞,希望成為園民,希望成為沙彌,希望成為外道,希望成為外道弟子,希望成為非沙門,希望成為非釋迦子,他說'我要捨棄佛陀'。比丘們,這就是表明軟弱但沒有捨棄學處。 或者,一位比丘厭倦、不喜悅,想要放棄沙門生活,厭惡、羞恥、厭惡比丘身份,希望成為在家人...希望成為非釋迦子,他說'我要捨棄法'...'我要捨棄僧'...'我要捨棄學處'...'我要捨棄戒律'...'我要捨棄波羅提木叉'...'我要捨棄誦經'...'我要捨棄和尚'...'我要捨棄阿阇黎'...'我要捨棄同住弟子'...'我要捨棄依止弟子'...'我要捨棄同和尚者'...'我要捨棄同阿阇黎者'...'我要捨棄同梵行者'。他說'我要成為在家人'...'我要成為優婆塞'...'我要成為園民'...'我要成為沙彌'...'我要成為外道'...'我要成為外道弟子'...'我要成為非沙門'...'我要成為非釋迦子'。比丘們,這也是表明軟弱但沒有捨棄學處。 或者,一位比丘厭倦、不喜悅,想要放棄沙門生活,厭惡、羞恥、厭惡比丘身份,希望成為在家人...希望成為非釋迦子,他說'如果我捨棄佛陀'...'如果我成為非釋迦子'...'我應該捨棄佛陀'...'我應該成為非釋迦子'...'來吧,我要捨棄佛陀'...'來吧,我要成為非釋迦子'...'我想捨棄佛陀'...'我想成為非釋迦子'。比丘們,這也是表明軟弱但沒有捨棄學處。 或者,一位比丘厭倦、不喜悅,想要放棄沙門生活,厭惡、羞恥、厭惡比丘身份,希望成為在家人...希望成為非釋迦子,他說'我想念母親'...'我想念父親'...'我想念兄弟'...'我想念姐妹'...'我想念兒子'...'我想念女兒'...'我想念妻子'...'我想念親戚'...'我想念朋友'...'我想念村莊'...'我想念城鎮'...'我想念田地'...'我想念房舍'...'我想念金子'...'我想念銀子'...'我想念技藝'...'我回憶起過去的笑談玩樂'。比丘們,這也是表明軟弱但沒有捨棄學處。
-
『『Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno…pe… asakyaputtiyabhāvaṃ patthayamāno – 『mātā me atthi, sā mayā posetabbā』ti vadati viññāpeti… 『pitā me atthi, so mayā posetabbo』ti vadati viññāpeti… 『bhātā me atthi, so mayā posetabbo』ti vadati viññāpeti… 『bhaginī me atthi, sā mayā posetabbā』ti vadati viññāpeti… 『putto me atthi, so mayā posetabbo』ti vadati viññāpeti… 『dhītā me atthi, sā mayā posetabbā』ti vadati viññāpeti… 『pajāpati me atthi, sā mayā posetabbā』ti vadati viññāpeti … 『ñātakā me atthi, te mayā posetabbā』ti vadati viññāpeti… 『mittā me atthi, te mayā posetabbā』ti vadati viññāpeti. Evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā.
-
『『Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno…pe… asakyaputtiyabhāvaṃ patthayamāno – 『mātā me atthi, sā maṃ posessatī』ti vadati viññāpeti… 『pitā me atthi, so maṃ posessatī』ti vadati viññāpeti… 『bhātā me atthi, so maṃ posessatī』ti vadati viññāpeti… 『bhaginī me atthi, sā maṃ posessatī』ti vadati viññāpeti… 『putto me atthi, so maṃ posessatī』ti vadati viññāpeti… 『dhītā me atthi, sā maṃ posessatī』ti vadati viññāpeti… 『pajāpati me atthi, sā maṃ posessatī』ti vadati viññāpeti… 『ñātakā me atthi, te maṃ posessantī』ti vadati viññāpeti… 『mittā me atthi, te maṃ posessantī』ti vadati viññāpeti… 『gāmo me atthi, tenāhaṃ jīvissāmī』ti vadati viññāpeti… 『nigamo me atthi, tenāhaṃ jīvissāmī』ti vadati viññāpeti… 『khettaṃ me atthi, tenāhaṃ jīvissāmī』ti vadati viññāpeti… 『vatthu me atthi, tenāhaṃ jīvissāmī』ti vadati viññāpeti… 『hiraññaṃ me atthi, tenāhaṃ jīvissāmī』ti vadati viññāpeti… 『suvaṇṇaṃ me atthi, tenāhaṃ jīvissāmī』ti vadati viññāpeti… 『sippaṃ me atthi, tenāhaṃ jīvissāmī』ti vadati viññāpeti. Evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā.
-
『『Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno…pe… asakyaputtiyabhāvaṃ patthayamāno 『dukkara』nti vadati viññāpeti… 『na sukara』nti vadati viññāpeti… 『duccara』nti vadati viññāpeti… 『na sucara』nti vadati viññāpeti… 『na ussahāmī』ti vadati viññāpeti… 『na visahāmī』ti vadati viññāpeti… 『na ramāmī』ti vadati viññāpeti… 『nābhiramāmī』ti vadati viññāpeti. Evampi kho, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca apaccakkhātā.
-
『『Kathañca , bhikkhave, dubbalyāvikammañceva hoti sikkhā ca paccakkhātā? Idha , bhikkhave, bhikkhu ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno…pe… asakyaputtiyabhāvaṃ patthayamāno – 『buddhaṃ paccakkhāmī』ti vadati viññāpeti. Evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
『『Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno…pe… asakyaputtiyabhāvaṃ patthayamāno – 『dhammaṃ paccakkhāmī』ti vadati viññāpeti… 『saṅghaṃ paccakkhāmī』ti vadati viññāpeti… 『sikkhaṃ paccakkhāmī』ti vadati viññāpeti… 『vinayaṃ paccakkhāmī』ti vadati viññāpeti… 『pātimokkhaṃ paccakkhāmī』ti vadati viññāpeti… 『uddesaṃ paccakkhāmī』ti vadati viññāpeti… 『upajjhāyaṃ paccakkhāmī』ti vadati viññāpeti… 『ācariyaṃ paccakkhāmī』ti vadati viññāpeti… 『saddhivihārikaṃ paccakkhāmī』ti vadati viññāpeti… 『antevāsikaṃ paccakkhāmī』ti vadati viññāpeti… 『samānupajjhāyakaṃ paccakkhāmī』ti vadati viññāpeti… 『samānācariyakaṃ paccakkhāmī』ti vadati viññāpeti… 『sabrahmacāriṃ paccakkhāmī』ti vadati viññāpeti… 『gihīti maṃ dhārehī』ti vadati viññāpeti… 『upāsakoti maṃ dhārehī』ti vadati viññāpeti… 『ārāmikoti maṃ dhārehī』ti vadati viññāpeti… 『sāmaṇeroti maṃ dhārehī』ti vadati viññāpeti… 『titthiyoti maṃ dhārehī』ti vadati viññāpeti… 『titthiyasāvakoti maṃ dhārehī』ti vadati viññāpeti… 『assamaṇoti maṃ dhārehī』ti vadati viññāpeti… 『asakyaputtiyoti maṃ dhārehī』ti vadati viññāpeti. Evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
或者,一位比丘厭倦、不喜悅,想要放棄沙門生活,厭惡、羞恥、厭惡比丘身份,希望成為在家人...希望成為非釋迦子,他說"我有母親,我應該贍養她"..."我有父親,我應該贍養他"..."我有兄弟,我應該贍養他"..."我有姐妹,我應該贍養她"..."我有兒子,我應該贍養他"..."我有女兒,我應該贍養她"..."我有妻子,我應該贍養她"..."我有親戚,我應該贍養他們"..."我有朋友,我應該贍養他們"。比丘們,這也是表明軟弱但沒有捨棄學處。 或者,一位比丘厭倦、不喜悅,想要放棄沙門生活,厭惡、羞恥、厭惡比丘身份,希望成為在家人...希望成為非釋迦子,他說"我有母親,她會贍養我"..."我有父親,他會贍養我"..."我有兄弟,他會贍養我"..."我有姐妹,她會贍養我"..."我有兒子,他會贍養我"..."我有女兒,她會贍養我"..."我有妻子,她會贍養我"..."我有親戚,他們會贍養我"..."我有朋友,他們會贍養我"..."我有村莊,我可以靠它生活"..."我有城鎮,我可以靠它生活"..."我有田地,我可以靠它生活"..."我有房舍,我可以靠它生活"..."我有金子,我可以靠它生活"..."我有銀子,我可以靠它生活"..."我有技藝,我可以靠它生活"。比丘們,這也是表明軟弱但沒有捨棄學處。 或者,一位比丘厭倦、不喜悅,想要放棄沙門生活,厭惡、羞恥、厭惡比丘身份,希望成為在家人...希望成為非釋迦子,他說"這很難"..."這不容易"..."這很艱難"..."這不簡單"..."我做不到"..."我無法承受"..."我不喜歡"..."我不快樂"。比丘們,這也是表明軟弱但沒有捨棄學處。 比丘們,怎樣是表明軟弱且捨棄學處呢?在這裡,比丘們,一位比丘厭倦、不喜悅,想要放棄沙門生活,厭惡、羞恥、厭惡比丘身份,希望成為在家人...希望成為非釋迦子,他說"我捨棄佛陀"。比丘們,這就是表明軟弱且捨棄學處。 或者,一位比丘厭倦、不喜悅,想要放棄沙門生活,厭惡、羞恥、厭惡比丘身份,希望成為在家人...希望成為非釋迦子,他說"我捨棄法"..."我捨棄僧"..."我捨棄學處"..."我捨棄戒律"..."我捨棄波羅提木叉"..."我捨棄誦經"..."我捨棄和尚"..."我捨棄阿阇黎"..."我捨棄同住者"..."我捨棄依止者"..."我捨棄同和尚者"..."我捨棄同阿阇黎者"..."我捨棄同梵行者"..."請把我當作在家人"..."請把我當作優婆塞"..."請把我當作園民"..."請把我當作沙彌"..."請把我當作外道"..."請把我當作外道弟子"..."請把我當作非沙門"..."請把我當作非釋迦子"。比丘們,這也是表明軟弱且捨棄學處。
-
『『Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno…pe… asakyaputtiyabhāvaṃ patthayamāno – 『alaṃ me buddhenā』ti vadati viññāpeti…pe… 『alaṃ me sabrahmacārīhī』ti vadati viññāpeti. Evampi…pe… atha vā pana…pe… 『kiṃ nu me buddhenā』ti vadati viññāpeti…pe… 『kiṃ nu me sabrahmacārīhī』ti vadati viññāpeti… 『na mamattho buddhenā』ti vadati viññāpeti…pe… 『na mamattho sabrahmacārīhī』ti vadati viññāpeti… 『sumuttāhaṃ buddhenā』ti vadati viññāpeti…pe… 『sumuttāhaṃ sabrahmacārīhī』ti vadati viññāpeti. Evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
-
『『Yāni vā panaññānipi atthi buddhavevacanāni vā dhammavevacanāni vā saṅghavevacanāni vā sikkhāvevacanāni vā vinayavevacanāni vā pātimokkhavevacanāni vā uddesavevacanāni vā upajjhāyavevacanāni vā ācariyavevacanāni vā saddhivihārikavevacanāni vā antevāsikavevacanāni vā samānupajjhāyakavevacanāni vā samānācariyakavevacanāni vā sabrahmacārivevacanāni vā gihivevacanāni vā upāsakavevacanāni vā ārāmikavevacanāni vā sāmaṇeravevacanāni vā titthiyavevacanāni vā titthiyasāvakavevacanāni vā assamaṇavevacanāni vā asakyaputtiyavevacanāni vā, tehi ākārehi tehi liṅgehi tehi nimittehi vadati viññāpeti. Evaṃ kho, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
-
『『Kathañca, bhikkhave, apaccakkhātā hoti sikkhā? Idha, bhikkhave, yehi ākārehi yehi liṅgehi yehi nimittehi sikkhā paccakkhātā hoti tehi ākārehi tehi liṅgehi tehi nimittehi ummattako sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Ummattakassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Khittacitto sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Khittacittassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Vedanāṭṭo sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Vedanāṭṭassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Devatāya santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Tiracchānagatassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Ariyakena milakkhassa [milakkhakassa (sī. syā.) milakkhussa (ka.)] santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā. Milakkhakena ariyakassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā. Ariyakena ariyassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti , apaccakkhātā hoti sikkhā. Milakkhakena milakkhassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā. Davāya sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Ravāya sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Asāvetukāmo sāveti, apaccakkhātā hoti sikkhā. Sāvetukāmo na sāveti, apaccakkhātā hoti sikkhā. Aviññussa sāveti, apaccakkhātā hoti sikkhā. Viññussa na sāveti, apaccakkhātā hoti sikkhā. Sabbaso vā pana na sāveti, apaccakkhātā hoti sikkhā. Evaṃ kho, bhikkhave, apaccakkhātā hoti sikkhā』』.
55.[mahāni. 49, 50, 51]Methunadhammo nāma yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃdvayasamāpatti, eso methunadhammo nāma.
Paṭisevati nāma yo nimittena nimittaṃ aṅgajātena aṅgajātaṃ antamaso tilaphalamattampi paveseti, eso paṭisevati nāma.
Antamasotiracchānagatāyapīti tiracchānagatitthiyāpi methunaṃ dhammaṃ paṭisevitvā assamaṇo hoti asakyaputtiyo, pageva manussitthiyā. Tena vuccati – 『antamaso tiracchānagatāyapī』ti.
Pārājiko hotīti seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituṃ, evameva bhikkhu methunaṃ dhammaṃ paṭisevitvā assamaṇo hoti asakyaputtiyo. Tena vuccati – 『pārājiko hotī』ti.
Asaṃvāsoti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā – eso saṃvāso nāma. So tena saddhiṃ natthi. Tena vuccati – 『asaṃvāso』ti.
或者,一位比丘厭倦、不喜悅,想要放棄沙門生活,厭惡、羞恥、厭惡比丘身份,希望成為在家人...希望成為非釋迦子,他說"我受夠佛陀了"..."我受夠同梵行者了"。這也是...或者...他說"佛陀對我有什麼用"..."同梵行者對我有什麼用"..."我不需要佛陀"..."我不需要同梵行者"..."我從佛陀中解脫了"..."我從同梵行者中解脫了"。比丘們,這也是表明軟弱且捨棄學處。 或者,還有其他關於佛陀、法、僧、學處、戒律、波羅提木叉、誦經、和尚、阿阇黎、同住者、依止者、同和尚者、同阿阇黎者、同梵行者、在家人、優婆塞、園民、沙彌、外道、外道弟子、非沙門、非釋迦子的同義詞,他用這些方式、這些標誌、這些特徵來表達。比丘們,這就是表明軟弱且捨棄學處。 比丘們,什麼情況下學處沒有被捨棄呢?在這裡,比丘們,瘋狂者用那些捨棄學處的方式、標誌、特徵來捨棄學處,學處沒有被捨棄。在瘋狂者面前捨棄學處,學處沒有被捨棄。心亂者捨棄學處,學處沒有被捨棄。在心亂者面前捨棄學處,學處沒有被捨棄。被痛苦折磨者捨棄學處,學處沒有被捨棄。在被痛苦折磨者面前捨棄學處,學處沒有被捨棄。在天神面前捨棄學處,學處沒有被捨棄。在動物面前捨棄學處,學處沒有被捨棄。雅利安人在野蠻人面前捨棄學處,而野蠻人不理解,學處沒有被捨棄。野蠻人在雅利安人面前捨棄學處,而雅利安人不理解,學處沒有被捨棄。雅利安人在雅利安人面前捨棄學處,而對方不理解,學處沒有被捨棄。野蠻人在野蠻人面前捨棄學處,而對方不理解,學處沒有被捨棄。開玩笑地捨棄學處,學處沒有被捨棄。無意中捨棄學處,學處沒有被捨棄。不想讓人知道卻讓人知道了,學處沒有被捨棄。想讓人知道卻沒讓人知道,學處沒有被捨棄。告訴不懂的人,學處沒有被捨棄。不告訴懂的人,學處沒有被捨棄。完全不告訴任何人,學處沒有被捨棄。比丘們,這就是學處沒有被捨棄的情況。 所謂"淫慾法",就是那非法、村俗、卑劣、粗鄙、淫穢、隱秘、二人交合之事,這就是所謂的淫慾法。 所謂"行",就是以生殖器插入生殖器,哪怕只有芝麻籽大小,這就是所謂的行。
"'乃至與雌性動物'的意思是:即使與雌性動物行淫,也失去沙門身份,不再是釋迦子,更不用說與人類女性了。因此說'乃至與雌性動物'。
'犯波羅夷'的意思是:就像一個人被斬首就不可能靠那個身體繼續活命,同樣地,比丘行淫后就失去沙門身份,不再是釋迦子。因此說'犯波羅夷'。
'不共住'的意思是:所謂共住是指一起行事、一起誦戒、一起學習 - 這就是共住的含義。這種共住關係與他不復存在。因此說'不共住'。"
- Tisso itthiyo – manussitthī, amanussitthī, tiracchānagatitthī. Tayo ubhatobyañjanakā – manussubhatobyañjanako, amanussubhatobyañjanako, tiracchānagatubhatobyañjanako. Tayo paṇḍakā – manussapaṇḍako, amanussapaṇḍako , tiracchānagatapaṇḍako. Tayo purisā – manussapuriso, amanussapuriso, tiracchānagatapuriso.
Manussitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassa – vaccamagge, passāvamagge, mukhe. Amanussitthiyā…pe… tiracchānagatitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassa – vaccamagge, passāvamagge, mukhe. Manussubhatobyañjanakassa… amanussubhatobyañjanakassa… tiracchānagatubhatobyañjanakassa tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassa – vaccamagge, passāvamagge, mukhe. Manussapaṇḍakassa dve magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassa – vaccamagge, mukhe. Amanussapaṇḍakassa… tiracchānagatapaṇḍakassa… manussapurisassa… amanussapurisassa… tiracchānagatapurisassa dve magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassa – vaccamagge, mukhe.
-
Bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā passāvamaggaṃ… mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite amanussitthiyā… tiracchānagatitthiyā… manussubhatobyañjanakassa… amanussubhatobyañjanakassa… tiracchānagatubhatobyañjanakassa… vaccamaggaṃ passāvamaggaṃ mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite manussapaṇḍakassa vaccamaggaṃ mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa. Bhikkhussa sevanacittaṃ upaṭṭhite amanussapaṇḍakassa… tiracchānagatapaṇḍakassa… manussapurisassa… amanussapurisassa… tiracchānagatapurisassa vaccamaggaṃ mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
-
Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati [pavisanaṃ sādayati (ka.)], paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ sādiyati āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ na sādiyati, anāpatti.
Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā passāvamaggena… mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti.
有三種女性:人類女性、非人女性、雌性動物。有三種雙性人:人類雙性人、非人雙性人、動物雙性人。有三種閹人:人類閹人、非人閹人、動物閹人。有三種男性:人類男性、非人男性、雄性動物。 與人類女性在三處行淫慾法者,犯波羅夷罪:大便道、小便道、口。與非人女性...與雌性動物在三處行淫慾法者,犯波羅夷罪:大便道、小便道、口。與人類雙性人...非人雙性人...動物雙性人在三處行淫慾法者,犯波羅夷罪:大便道、小便道、口。與人類閹人在兩處行淫慾法者,犯波羅夷罪:大便道、口。與非人閹人...動物閹人...人類男性...非人男性...雄性動物在兩處行淫慾法者,犯波羅夷罪:大便道、口。 比丘生起淫慾心,將生殖器插入人類女性的大便道,犯波羅夷罪。比丘生起淫慾心,將生殖器插入人類女性的小便道...口,犯波羅夷罪。比丘生起淫慾心,將生殖器插入非人女性...雌性動物...人類雙性人...非人雙性人...動物雙性人的大便道、小便道、口,犯波羅夷罪。比丘生起淫慾心,將生殖器插入人類閹人的大便道、口,犯波羅夷罪。比丘生起淫慾心,將生殖器插入非人閹人...動物閹人...人類男性...非人男性...雄性動物的大便道、口,犯波羅夷罪。 比丘的敵人帶來人類女性,讓她的大便道與比丘的生殖器接觸。如果他接受插入、接受已插入、接受停留、接受拔出,犯波羅夷罪。比丘的敵人帶來人類女性,讓她的大便道與比丘的生殖器接觸。如果他不接受插入,但接受已插入、接受停留、接受拔出,犯波羅夷罪。比丘的敵人帶來人類女性,讓她的大便道與比丘的生殖器接觸。如果他不接受插入、不接受已插入,但接受停留、接受拔出,犯波羅夷罪。比丘的敵人帶來人類女性,讓她的大便道與比丘的生殖器接觸。如果他不接受插入、不接受已插入、不接受停留,但接受拔出,犯波羅夷罪。比丘的敵人帶來人類女性,讓她的大便道與比丘的生殖器接觸。如果他不接受插入、不接受已插入、不接受停留、不接受拔出,無罪。 比丘的敵人帶來人類女性,讓她的小便道...口與比丘的生殖器接觸。如果他接受插入、接受已插入、接受停留、接受拔出,犯波羅夷罪...不接受,無罪。
- Bhikkhupaccatthikā manussitthiṃ jāgarantiṃ… suttaṃ… mattaṃ… ummattaṃ… pamattaṃ… mataṃ akkhāyitaṃ… mataṃ yebhuyyena akkhāyitaṃ…pe… āpatti pārājikassa. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena… passāvamaggena… mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa…pe… na sādiyati, anāpatti.
Bhikkhupaccatthikā amanussitthiṃ… tiracchānagatitthiṃ… manussubhatobyañjanakaṃ… amanussubhatobyañjanakaṃ… tiracchānagatubhatobyañjanakaṃ bhikkhussa santike ānetvā vaccamaggena… passāvamaggena… mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti.
Bhikkhupaccatthikā tiracchānagatubhatobyañjanakaṃ jāgarantaṃ… suttaṃ… mattaṃ… ummattaṃ… pamattaṃ… mataṃ akkhāyitaṃ… mataṃ yebhuyyena akkhāyitaṃ…pe… āpatti pārājikassa. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena… passāvamaggena… mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati , paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa…pe… na sādiyati, anāpatti.
Bhikkhupaccatthikā manussapaṇḍakaṃ… amanussapaṇḍakaṃ… tiracchānagatapaṇḍakaṃ bhikkhussa santike ānetvā vaccamaggena… mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti.
Bhikkhupaccatthikā tiracchānagatapaṇḍakaṃ jāgarantaṃ… suttaṃ… mattaṃ… ummattaṃ… pamattaṃ… mataṃ akkhāyitaṃ … mataṃ yebhuyyena akkhāyitaṃ…pe… āpatti pārājikassa. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena… mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa…pe… na sādiyati, anāpatti.
- Bhikkhupaccatthikā manussapurisaṃ… amanussapurisaṃ… tiracchānagatapurisaṃ bhikkhussa santike ānetvā vaccamaggena… mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti.
Bhikkhupaccatthikā tiracchānagatapurisaṃ jāgarantaṃ… suttaṃ… mattaṃ… ummattaṃ… pamattaṃ… mataṃ akkhāyitaṃ… mataṃ yebhuyyena akkhāyitaṃ…pe… āpatti pārājikassa. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena… mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa…pe… na sādiyati, anāpatti.
比丘的敵人帶來清醒的...睡著的...醉酒的...發狂的...昏迷的...剛死未腐爛的...大部分未腐爛的人類女性...犯波羅夷罪。帶來大部分已腐爛的屍體,讓其大便道...小便道...口與比丘的生殖器接觸。如果他接受插入、接受已插入、接受停留、接受拔出,犯偷蘭遮罪...不接受,無罪。 比丘的敵人帶來非人女性...雌性動物...人類雙性人...非人雙性人...動物雙性人,讓其大便道...小便道...口與比丘的生殖器接觸。如果他接受插入、接受已插入、接受停留、接受拔出,犯波羅夷罪...不接受,無罪。 比丘的敵人帶來清醒的...睡著的...醉酒的...發狂的...昏迷的...剛死未腐爛的...大部分未腐爛的動物雙性人...犯波羅夷罪。帶來大部分已腐爛的屍體,讓其大便道...小便道...口與比丘的生殖器接觸。如果他接受插入、接受已插入、接受停留、接受拔出,犯偷蘭遮罪...不接受,無罪。 比丘的敵人帶來人類閹人...非人閹人...動物閹人,讓其大便道...口與比丘的生殖器接觸。如果他接受插入、接受已插入、接受停留、接受拔出,犯波羅夷罪...不接受,無罪。 比丘的敵人帶來清醒的...睡著的...醉酒的...發狂的...昏迷的...剛死未腐爛的...大部分未腐爛的動物閹人...犯波羅夷罪。帶來大部分已腐爛的屍體,讓其大便道...口與比丘的生殖器接觸。如果他接受插入、接受已插入、接受停留、接受拔出,犯偷蘭遮罪...不接受,無罪。 比丘的敵人帶來人類男性...非人男性...雄性動物,讓其大便道...口與比丘的生殖器接觸。如果他接受插入、接受已插入、接受停留、接受拔出,犯波羅夷罪...不接受,無罪。 比丘的敵人帶來清醒的...睡著的...醉酒的...發狂的...昏迷的...剛死未腐爛的...大部分未腐爛的雄性動物...犯波羅夷罪。帶來大部分已腐爛的屍體,讓其大便道...口與比丘的生殖器接觸。如果他接受插入、接受已插入、接受停留、接受拔出,犯偷蘭遮罪...不接受,無罪。
- Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena… passāvamaggena… mukhena aṅgajātaṃ abhinisīdenti santhatāya asanthatassa, asanthatāya santhatassa, santhatāya santhatassa, asanthatāya asanthatassa. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti .
Bhikkhupaccatthikā manussitthiṃ jāgarantiṃ… suttaṃ… mattaṃ… ummattaṃ… pamattaṃ… mataṃ akkhāyitaṃ… mataṃ yebhuyyena akkhāyitaṃ…pe… āpatti pārājikassa. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena… passāvamaggena… mukhena aṅgajātaṃ abhinisīdenti, santhatāya asanthatassa, asanthatāya santhatassa, santhatāya santhatassa, asanthatāya asanthatassa. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa…pe… na sādiyati, anāpatti.
Bhikkhupaccatthikā amanussitthiṃ… tiracchānagatitthiṃ… manussubhatobyañjanakaṃ… amanassubhatobyañjanakaṃ … tiracchānagatubhatobyañjanakaṃ bhikkhussa santike ānetvā vaccamaggena… passāvamaggena… mukhena aṅgajātaṃ abhinisīdenti santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti.
Bhikkhupaccatthikā tiracchānagatubhatobyañjanakaṃ jāgarantaṃ… suttaṃ… mattaṃ… ummattaṃ… pamattaṃ… mataṃ akkhāyitaṃ… mataṃ yebhuyyena akkhāyitaṃ…pe… āpatti pārājikassa. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena… passāvamaggena… mukhena aṅgajātaṃ abhinisīdenti, santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati , uddharaṇaṃ sādiyati, āpatti thullaccayassa…pe… na sādiyati, anāpatti.
- Bhikkhupaccatthikā manussapaṇḍakaṃ… amanussapaṇḍakaṃ… tiracchānagatapaṇḍakaṃ… manussapurisaṃ… amanussapurisaṃ… tiracchānagatapurisaṃ bhikkhussa santike ānetvā vaccamaggena… mukhena aṅgajātaṃ abhinisīdenti santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti.
Bhikkhupaccatthikā tiracchānagatapurisaṃ jāgarantaṃ… suttaṃ… mattaṃ… ummattaṃ… pamattaṃ… mataṃ akkhāyitaṃ… mataṃ yebhuyyena akkhāyitaṃ…pe… āpatti pārājikassa. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā vaccamaggena… mukhena aṅgajātaṃ abhinisīdenti, santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa. So ca pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati , āpatti thullaccayassa…pe… na sādiyati, anāpatti.
比丘的敵人帶來人類女性,讓她的大便道...小便道...口與比丘的生殖器接觸,有覆蓋的與無覆蓋的,無覆蓋的與有覆蓋的,有覆蓋的與有覆蓋的,無覆蓋的與無覆蓋的。如果他接受插入、接受已插入、接受停留、接受拔出,犯波羅夷罪...不接受,無罪。 比丘的敵人帶來清醒的...睡著的...醉酒的...發狂的...昏迷的...剛死未腐爛的...大部分未腐爛的人類女性...犯波羅夷罪。帶來大部分已腐爛的屍體,讓其大便道...小便道...口與比丘的生殖器接觸,有覆蓋的與無覆蓋的,無覆蓋的與有覆蓋的,有覆蓋的與有覆蓋的,無覆蓋的與無覆蓋的。如果他接受插入、接受已插入、接受停留、接受拔出,犯偷蘭遮罪...不接受,無罪。 比丘的敵人帶來非人女性...雌性動物...人類雙性人...非人雙性人...動物雙性人,讓其大便道...小便道...口與比丘的生殖器接觸,有覆蓋的與無覆蓋的,無覆蓋的與有覆蓋的,有覆蓋的與有覆蓋的,無覆蓋的與無覆蓋的。如果他接受插入、接受已插入、接受停留、接受拔出,犯波羅夷罪...不接受,無罪。 比丘的敵人帶來清醒的...睡著的...醉酒的...發狂的...昏迷的...剛死未腐爛的...大部分未腐爛的動物雙性人...犯波羅夷罪。帶來大部分已腐爛的屍體,讓其大便道...小便道...口與比丘的生殖器接觸,有覆蓋的與無覆蓋的,無覆蓋的與有覆蓋的,有覆蓋的與有覆蓋的,無覆蓋的與無覆蓋的。如果他接受插入、接受已插入、接受停留、接受拔出,犯偷蘭遮罪...不接受,無罪。 比丘的敵人帶來人類閹人...非人閹人...動物閹人...人類男性...非人男性...雄性動物,讓其大便道...口與比丘的生殖器接觸,有覆蓋的與無覆蓋的,無覆蓋的與有覆蓋的,有覆蓋的與有覆蓋的,無覆蓋的與無覆蓋的。如果他接受插入、接受已插入、接受停留、接受拔出,犯波羅夷罪...不接受,無罪。 比丘的敵人帶來清醒的...睡著的...醉酒的...發狂的...昏迷的...剛死未腐爛的...大部分未腐爛的雄性動物...犯波羅夷罪。帶來大部分已腐爛的屍體,讓其大便道...口與比丘的生殖器接觸,有覆蓋的與無覆蓋的,無覆蓋的與有覆蓋的,有覆蓋的與有覆蓋的,無覆蓋的與無覆蓋的。如果他接受插入、接受已插入、接受停留、接受拔出,犯偷蘭遮罪...不接受,無罪。
- Bhikkhupaccatthikā bhikkhuṃ manussitthiyā santike ānetvā aṅgajātena vaccamaggaṃ… passāvamaggaṃ… mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati , ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti.
Bhikkhupaccatthikā bhikkhuṃ manussitthiyā jāgarantiyā… suttāya… mattāya… ummattāya… pamattāya … matāya akkhāyitāya… matāya yebhuyyena akkhāyitāya…pe… āpatti pārājikassa. Matāya yebhuyyena khāyitāya santike ānetvā aṅgajātena vaccamaggaṃ… passāvamaggaṃ… mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa…pe… na sādiyati, anāpatti.
Bhikkhupaccatthikā bhikkhuṃ amanussitthiyā… tiracchānagatitthiyā… manussubhatobyañjanakassa… amanussubhatobyañjanakassa… tiracchānagatubhatobyañjanakassa… manussapaṇḍakassa… amanussapaṇḍakassa… tiracchānagatapaṇḍakassa… manussapurisassa… amanussapurisassa… tiracchānagatapurisassa santike ānetvā aṅgajātena vaccamaggaṃ… mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti.
Bhikkhupaccatthikā bhikkhuṃ tiracchānagatapurisassa jāgarantassa… suttassa… mattassa… ummattassa… pamattassa… matassa akkhāyitassa… matassa yebhuyyena akkhāyitassa…pe… āpatti pārājikassa. Matassa yebhuyyena khāyitassa santike ānetvā aṅgajātena vaccamaggaṃ… mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa…pe… na sādiyati, anāpatti.
- Bhikkhupaccatthikā bhikkhuṃ manussitthiyā santike ānetvā aṅgajātena vaccamaggaṃ… passāvamaggaṃ… mukhaṃ abhinisīdenti santhatassa asanthatāya, asanthatassa santhatāya, santhatassa santhatāya, asanthatassa asanthatāya. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti.
Bhikkhupaccatthikā bhikkhuṃ manussitthiyā jāgarantiyā… suttāya… mattāya… ummattāya… pamattāya… matāya akkhāyitāya… matāya yebhuyyena akkhāyitāya…pe… āpatti pārājikassa. Matāya yebhuyyena khāyitāya santike ānetvā aṅgajātena vaccamaggaṃ… passāvamaggaṃ… mukhaṃ abhinisīdenti santhatassa asanthatāya, asanthatassa santhatāya, santhatassa santhatāya, asanthatassa asanthatāya. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa…pe… na sādiyati, anāpatti.
Bhikkhupaccatthikā bhikkhuṃ amanussitthiyā… tiracchānagatitthiyā… manussubhatobyañjanakassa… amanussubhatobyañjanakassa… tiracchānagatubhatobyañjanakassa… manussapaṇḍakassa… amanussapaṇḍakassa… tiracchānagatapaṇḍakassa… manussapurisassa… amanussapurisassa… tiracchānagatapurisassa santike ānetvā aṅgajātena vaccamaggaṃ… mukhaṃ abhinisīdenti santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa…pe… na sādiyati, anāpatti.
- Bhikkhupaccatthikā bhikkhuṃ tiracchānagatapurisassa jāgarantassa… suttassa… mattassa… ummattassa… pamattassa… matassa akkhāyitassa… matassa yebhuyyena akkhāyitassa…pe… āpatti pārājikassa. Matassa yebhuyyena khāyitassa santike ānetvā aṅgajātena vaccamaggaṃ… mukhaṃ abhinisīdenti santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa…pe… na sādiyati, anāpatti.
Yathā bhikkhupaccatthikā vitthāritā, evaṃ vitthāretabbā.
Rājapaccatthikā… corapaccatthikā… dhuttapaccatthikā… uppaḷagandhapaccatthikā. Saṃkhittaṃ.
比丘的敵人帶比丘到人類女性面前,讓他的生殖器與她的大便道...小便道...口接觸。如果他接受插入、接受已插入、接受停留、接受拔出,犯波羅夷罪...不接受,無罪。 比丘的敵人帶比丘到清醒的...睡著的...醉酒的...發狂的...昏迷的...剛死未腐爛的...大部分未腐爛的人類女性面前...犯波羅夷罪。帶到大部分已腐爛的屍體面前,讓他的生殖器與其大便道...小便道...口接觸。如果他接受插入、接受已插入、接受停留、接受拔出,犯偷蘭遮罪...不接受,無罪。 比丘的敵人帶比丘到非人女性...雌性動物...人類雙性人...非人雙性人...動物雙性人...人類閹人...非人閹人...動物閹人...人類男性...非人男性...雄性動物面前,讓他的生殖器與其大便道...口接觸。如果他接受插入、接受已插入、接受停留、接受拔出,犯波羅夷罪...不接受,無罪。 比丘的敵人帶比丘到清醒的...睡著的...醉酒的...發狂的...昏迷的...剛死未腐爛的...大部分未腐爛的雄性動物面前...犯波羅夷罪。帶到大部分已腐爛的屍體面前,讓他的生殖器與其大便道...口接觸。如果他接受插入、接受已插入、接受停留、接受拔出,犯偷蘭遮罪...不接受,無罪。 比丘的敵人帶比丘到人類女性面前,讓他的生殖器與她的大便道...小便道...口接觸,有覆蓋的與無覆蓋的,無覆蓋的與有覆蓋的,有覆蓋的與有覆蓋的,無覆蓋的與無覆蓋的。如果他接受插入、接受已插入、接受停留、接受拔出,犯波羅夷罪...不接受,無罪。 比丘的敵人帶比丘到清醒的...睡著的...醉酒的...發狂的...昏迷的...剛死未腐爛的...大部分未腐爛的人類女性面前...犯波羅夷罪。帶到大部分已腐爛的屍體面前,讓他的生殖器與其大便道...小便道...口接觸,有覆蓋的與無覆蓋的,無覆蓋的與有覆蓋的,有覆蓋的與有覆蓋的,無覆蓋的與無覆蓋的。如果他接受插入、接受已插入、接受停留、接受拔出,犯偷蘭遮罪...不接受,無罪。 比丘的敵人帶比丘到非人女性...雌性動物...人類雙性人...非人雙性人...動物雙性人...人類閹人...非人閹人...動物閹人...人類男性...非人男性...雄性動物面前,讓他的生殖器與其大便道...口接觸,有覆蓋的與無覆蓋的,無覆蓋的與有覆蓋的,有覆蓋的與有覆蓋的,無覆蓋的與無覆蓋的。如果他接受插入、接受已插入、接受停留、接受拔出,犯波羅夷罪...不接受,無罪。 比丘的敵人帶比丘到清醒的...睡著的...醉酒的...發狂的...昏迷的...剛死未腐爛的...大部分未腐爛的雄性動物面前...犯波羅夷罪。帶到大部分已腐爛的屍體面前,讓他的生殖器與其大便道...口接觸,有覆蓋的與無覆蓋的,無覆蓋的與有覆蓋的,有覆蓋的與有覆蓋的,無覆蓋的與無覆蓋的。如果他接受插入、接受已插入、接受停留、接受拔出,犯偷蘭遮罪...不接受,無罪。 如同詳述比丘的敵人一樣,應當詳述。 王的敵人...盜賊的敵人...惡棍的敵人...藍蓮花的敵人。簡略。
- Maggena maggaṃ paveseti, āpatti pārājikassa. Maggena amaggaṃ paveseti, āpatti pārājikassa. Amaggena maggaṃ paveseti, āpatti pārājikassa. Amaggena amaggaṃ paveseti, āpatti thullaccayassa.
Bhikkhu suttabhikkhumhi vippaṭipajjati; paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo. Bhikkhu suttasāmaṇeramhi vippaṭipajjati; paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo. Sāmaṇero suttabhikkhumhi vippaṭipajjati; paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo. Sāmaṇero suttasāmaṇeramhi vippaṭipajjati; paṭibuddho sādiyati, ubho nāsetabbā . Paṭibuddho na sādiyati, dūsako nāsetabbo.
Anāpatti ajānantassa, asādiyantassa, ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassāti.
Santhatabhāṇavāro niṭṭhito.
Vinītavatthuuddānagāthā
Makkaṭī vajjiputtā ca, gihī naggo ca titthiyā;
Dārikuppalavaṇṇā ca, byañjanehipare duve.
Mātā dhītā bhaginī ca, jāyā ca mudu lambinā;
Dve vaṇā lepacittañca, dārudhītalikāya ca.
Sundarena saha pañca, pañca sivathikaṭṭhikā;
Nāgī yakkhī ca petī ca, paṇḍakopahato chupe.
Bhaddiye arahaṃ sutto, sāvatthiyā caturo pare;
Vesāliyā tayo mālā, supine bhārukacchako.
Supabbā saddhā bhikkhunī, sikkhamānā sāmaṇerī ca;
Vesiyā paṇḍako gihī, aññamaññaṃ vuḍḍhapabbajito migoti.
Vinītavatthu
- Tena kho pana samayena aññataro bhikkhu makkaṭiyā methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi – 『『bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno』』ti? Bhagavato etamatthaṃ ārocesi. 『『Āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena sambahulā vesālikā vajjiputtakā bhikkhū sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsu. Tesaṃ kukkuccaṃ ahosi – 『『bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā』』ti? Bhagavato etamatthaṃ ārocesuṃ. 『『Āpattiṃ tumhe, bhikkhave, āpannā pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu – 『evaṃ me anāpatti bhavissatī』ti, gihiliṅgena methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi 『『bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno』』ti? Bhagavato etamatthaṃ ārocesi. 『『Āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu – 『evaṃ me anāpatti bhavissatī』ti, naggo hutvā methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu – 『evaṃ me anāpatti bhavissatī』ti, kusacīraṃ nivāsetvā… vākacīraṃ nivāsetvā… phalakacīraṃ nivāsetvā… kesakambalaṃ nivāsetvā… vālakambalaṃ nivāsetvā… ulūkapakkhikaṃ nivāsetvā… ajinakkhipaṃ nivāsetvā methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro piṇḍacāriko bhikkhu pīṭhake nipannaṃ dārikaṃ passitvā sāratto aṅguṭṭhaṃ aṅgajātaṃ pavesesi. Sā kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti , bhikkhu, pārājikassa. Āpatti saṅghādisesassā』』ti.
- Tena kho pana samayena aññataro māṇavako uppalavaṇṇāya bhikkhuniyā paṭibaddhacitto hoti. Atha kho so māṇavako uppalavaṇṇāya bhikkhuniyā gāmaṃ piṇḍāya paviṭṭhāya kuṭikaṃ pavisitvā nilīno acchi. Uppalavaṇṇā bhikkhunī pacchābhattaṃ piṇḍapātapaṭikkantā pāde pakkhāletvā kuṭikaṃ pavisitvā mañcake nisīdi. Atha kho so māṇavako uppalavaṇṇaṃ bhikkhuniṃ uggahetvā dūsesi. Uppalavaṇṇā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. 『『Anāpatti, bhikkhave, asādiyantiyā』』ti.
以道入道,犯波羅夷罪。以道入非道,犯波羅夷罪。以非道入道,犯波羅夷罪。以非道入非道,犯偷蘭遮罪。 比丘與睡眠中的比丘行不當行為;醒來後接受,兩人都應被驅逐。醒來后不接受,污染者應被驅逐。比丘與睡眠中的沙彌行不當行為;醒來後接受,兩人都應被驅逐。醒來后不接受,污染者應被驅逐。沙彌與睡眠中的比丘行不當行為;醒來後接受,兩人都應被驅逐。醒來后不接受,污染者應被驅逐。沙彌與睡眠中的沙彌行不當行為;醒來後接受,兩人都應被驅逐。醒來后不接受,污染者應被驅逐。 不知者、不接受者、瘋狂者、心亂者、被痛苦折磨者、初犯者無罪。 有覆蓋品章結束。 調伏事總頌: 母猴、跋耆子、在家人、裸體、外道; 女孩、蓮花色、兩個性器; 母親、女兒、姐妹、妻子、柔軟、下垂; 兩個傷口、塗抹心、木製女像; 與善者五個、五個墓地骨; 龍女、夜叉女、餓鬼女、閹人、被打擊者、觸控; 跋提城阿羅漢、睡眠、舍衛城四個; 毗舍離三個花環、夢中、婆樓迦車; 善生、信女、比丘尼、式叉摩那、沙彌尼; 妓女、閹人、在家人、互相、年長出家者、鹿。 調伏事 當時,有一位比丘與母猴行淫。他感到憂悔:"世尊制定了學處,我是否犯了波羅夷罪?"他向世尊報告此事。"比丘,你犯了波羅夷罪。" 當時,許多毗舍離的跋耆子比丘未捨棄學處、未表明軟弱而行淫。他們感到憂悔:"世尊制定了學處,我們是否犯了波羅夷罪?"他們向世尊報告此事。"比丘們,你們犯了波羅夷罪。" 當時,有一位比丘想:"這樣我就不會犯罪",穿著在家人的服裝行淫。他感到憂悔......"比丘,你犯了波羅夷罪。" 當時,有一位比丘想:"這樣我就不會犯罪",裸體行淫。他感到憂悔......"比丘,你犯了波羅夷罪。" 當時,有一位比丘想:"這樣我就不會犯罪",穿著草衣...樹皮衣...木板衣...人發衣...馬尾衣...貓頭鷹羽衣...鹿皮行淫。他感到憂悔......"比丘,你犯了波羅夷罪。" 當時,有一位乞食比丘看見一個躺在凳子上的女孩,生起貪慾,將拇指插入她的生殖器。她死了。他感到憂悔......"比丘,不犯波羅夷罪。犯僧殘罪。" 當時,有一個年輕人愛慕蓮花色比丘尼。那個年輕人在蓮花色比丘尼進村乞食時,進入她的小屋躲了起來。蓮花色比丘尼飯後返回,洗腳後進入小屋坐在床上。那個年輕人抓住蓮花色比丘尼並強姦了她。蓮花色比丘尼將此事告訴其他比丘尼。比丘尼們告訴比丘們。比丘們向世尊報告此事。"比丘們,不接受者無罪。"
- Tena kho pana samayena aññatarassa bhikkhuno itthiliṅgaṃ pātubhūtaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, taṃyeva upajjhaṃ tameva upasampadaṃ tāniyeva [tāni (sī. syā.)] vassāni bhikkhunīhi saṅgamituṃ [saṅkamituṃ (sī. syā.)]. Yā āpattiyo bhikkhūnaṃ bhikkhunīhi sādhāraṇā tā āpattiyo bhikkhunīnaṃ santike vuṭṭhātuṃ. Yā āpattiyo bhikkhūnaṃ bhikkhunīhi asādhāraṇā tāhi āpattīhi anāpattī』』ti.
Tena kho pana samayena aññatarissā bhikkhuniyā purisaliṅgaṃ pātubhūtaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, taṃyeva upajjhaṃ tameva upasampadaṃ tāniyeva [tāni (sī. syā.)] vassāni bhikkhūhi saṅgamituṃ [saṅkamituṃ (sī. syā.)]. Yā āpattiyo bhikkhunīnaṃ bhikkhūhi sādhāraṇā tā āpattiyo bhikkhūnaṃ santike vuṭṭhātuṃ. Yā āpattiyo bhikkhunīnaṃ bhikkhūhi asādhāraṇā tāhi āpattīhi anāpattī』』ti.
- Tena kho pana samayena aññataro bhikkhu – 『evaṃ me anāpatti bhavissatī』ti, mātuyā methunaṃ dhammaṃ paṭisevi… dhītuyā methunaṃ dhammaṃ paṭisevi… bhaginiyā methunaṃ dhammaṃ paṭisevi… tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu purāṇadutiyikāya methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
- Tena kho pana samayena aññataro bhikkhu mudupiṭṭhiko hoti. So anabhiratiyā pīḷito attano aṅgajātaṃ mukhena aggahesi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno parājika』』nti.
Tena kho pana samayena aññataro bhikkhu lambī hoti. So anabhiratiyā pīḷito attano aṅgajātaṃ attano vaccamaggaṃ pavesesi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu matasarīraṃ passi. Tasmiñca sarīre aṅgajātasāmantā vaṇo hoti. So – 『evaṃ me anāpatti bhavissatī』ti, aṅgajāte aṅgajātaṃ pavesetvā vaṇena nīhari. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu matasarīraṃ passi. Tasmiñca sarīre aṅgajātasāmantā vaṇo hoti. So – 『evaṃ me anāpatti bhavissatī』ti, vaṇe aṅgajātaṃ pavesetvā aṅgajātena nīhari. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu sāratto lepacittassa nimittaṃ aṅgajātena chupi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā』』ti.
Tena kho pana samayena aññataro bhikkhu sāratto dārudhītalikāya nimittaṃ aṅgajātena chupi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā』』ti.
- Tena kho pana samayena sundaro nāma bhikkhu rājagahā pabbajito rathikāya [rathiyāya (ka.)] gacchati. Aññatarā itthī – 『muhuttaṃ [itthī taṃ passitvā etadavoca muhuttaṃ (syā.)], bhante, āgamehi, vandissāmī』ti sā vandantī antaravāsakaṃ ukkhipitvā mukhena aṅgajātaṃ aggahesi. Tassa kukkuccaṃ ahosi…pe… 『『sādiyi tvaṃ, bhikkhū』』ti? 『『Nāhaṃ, bhagavā, sādiyi』』nti. 『『Anāpatti, bhikkhu, asādiyantassā』』ti.
Tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā etadavoca – 『『ehi, bhante, methunaṃ dhammaṃ paṭisevā』』ti. 『『Alaṃ, bhagini, netaṃ kappatī』』ti. 『『Ehi, bhante, ahaṃ vāyamissāmi, tvaṃ mā vāyami, evaṃ te anāpatti bhavissatī』』ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā etadavoca – 『『ehi, bhante, methunaṃ dhammaṃ paṭisevā』』ti. 『『Alaṃ, bhagini, netaṃ kappatī』』ti. 『『Ehi bhante, tvaṃ vāyama, ahaṃ na vāyamissāmi, evaṃ te anāpatti bhavissatī』』ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā etadavoca – 『『ehi, bhante, methunaṃ dhammaṃ paṭisevā』』ti. 『『Alaṃ, bhagini, netaṃ kappatī』』ti. 『『Ehi, bhante, abbhantaraṃ ghaṭṭetvā bahi mocehi…pe… bahi ghaṭṭetvā abbhantaraṃ mocehi, evaṃ te anāpatti bhavissatī』』ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
當時,有一位比丘出現了女性特徵。他們向世尊報告此事。"比丘們,我允許她保持相同的和尚、相同的受具足戒、相同的戒臘,與比丘尼們在一起。比丘與比丘尼共同的罪,應在比丘尼面前懺悔。比丘與比丘尼不共同的罪,對她來說無罪。" 當時,有一位比丘尼出現了男性特徵。他們向世尊報告此事。"比丘們,我允許他保持相同的和尚、相同的受具足戒、相同的戒臘,與比丘們在一起。比丘尼與比丘共同的罪,應在比丘面前懺悔。比丘尼與比丘不共同的罪,對他來說無罪。" 當時,有一位比丘想:"這樣我就不會犯罪",與母親行淫...與女兒行淫...與姐妹行淫...他感到憂悔......"比丘,你犯了波羅夷罪。" 當時,有一位比丘與前妻行淫。他感到憂悔......"比丘,你犯了波羅夷罪。" 當時,有一位比丘背部柔軟。他因不滿足而痛苦,用口含住自己的生殖器。他感到憂悔......"比丘,你犯了波羅夷罪。" 當時,有一位比丘生殖器下垂。他因不滿足而痛苦,將自己的生殖器插入自己的肛門。他感到憂悔......"比丘,你犯了波羅夷罪。" 當時,有一位比丘看見一具屍體。那屍體的生殖器附近有傷口。他想:"這樣我就不會犯罪",將生殖器插入生殖器,然後從傷口拔出。他感到憂悔......"比丘,你犯了波羅夷罪。" 當時,有一位比丘看見一具屍體。那屍體的生殖器附近有傷口。他想:"這樣我就不會犯罪",將生殖器插入傷口,然後從生殖器拔出。他感到憂悔......"比丘,你犯了波羅夷罪。" 當時,有一位比丘生起貪慾,用生殖器觸控塗抹的畫像的生殖器。他感到憂悔......"比丘,不犯波羅夷罪。犯突吉羅罪。" 當時,有一位比丘生起貪慾,用生殖器觸控木製女像的生殖器。他感到憂悔......"比丘,不犯波羅夷罪。犯突吉羅罪。" 當時,有一位名叫善者的比丘從王舍城(現在的拉杰吉爾)出家,在街上行走。一位女子說:"尊者,請稍等,我要禮拜。"她禮拜時掀起內衣,用口含住他的生殖器。他感到憂悔......"比丘,你接受了嗎?""世尊,我沒有接受。""比丘,不接受者無罪。" 當時,有一位女子看見比丘后說:"來吧,尊者,讓我們行淫。""夠了,姐妹,這是不允許的。""來吧,尊者,我來努力,你不要努力,這樣你就不會犯罪。"那比丘照做了。他感到憂悔......"比丘,你犯了波羅夷罪。" 當時,有一位女子看見比丘后說:"來吧,尊者,讓我們行淫。""夠了,姐妹,這是不允許的。""來吧,尊者,你來努力,我不會努力,這樣你就不會犯罪。"那比丘照做了。他感到憂悔......"比丘,你犯了波羅夷罪。" 當時,有一位女子看見比丘后說:"來吧,尊者,讓我們行淫。""夠了,姐妹,這是不允許的。""來吧,尊者,在裡面摩擦,在外面射精...在外面摩擦,在裡面射精,這樣你就不會犯罪。"那比丘照做了。他感到憂悔......"比丘,你犯了波羅夷罪。"
- Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā akkhāyitaṃ sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā yebhuyyena akkhāyitaṃ sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā yebhuyyena khāyitaṃ sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa. Āpatti thullaccayassā』』ti.
Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā chinnasīsaṃ passitvā vaṭṭakate mukhe chupantaṃ aṅgajātaṃ pavesesi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā chinnasīsaṃ passitvā vaṭṭakate mukhe acchupantaṃ aṅgajātaṃ pavesesi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā』』ti.
Tena kho pana samayena aññataro bhikkhu aññatarissā itthiyā paṭibaddhacitto hoti. Sā kālaṅkatā [kālakatā (sī. syā.)] susāne chaḍḍitā. Aṭṭhikāni vippakiṇṇāni honti. Atha kho so bhikkhu sivathikaṃ gantvā aṭṭhikāni saṅkaḍḍhitvā nimitte aṅgajātaṃ paṭipādesi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā』』ti.
Tena kho pana samayena aññataro bhikkhu nāgiyā methunaṃ dhammaṃ paṭisevi… yakkhiniyā methunaṃ dhammaṃ paṭisevi… petiyā methunaṃ dhammaṃ paṭisevi … paṇḍakassa methunaṃ dhammaṃ paṭisevi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu upahatindriyo hoti. So – 『nāhaṃ vediyāmi [vedayāmi (ka.)] sukhaṃ vā dukkhaṃ vā, anāpatti me bhavissatī』ti, methunaṃ dhammaṃ paṭisevi. Bhagavato etamatthaṃ ārocesuṃ. 『『Vedayi vā so, bhikkhave, moghapuriso na vā vedayi, āpatti pārājikassā』』ti.
Tena kho pana samayena aññataro bhikkhu – 『itthiyā methunaṃ dhammaṃ paṭisevissāmī』ti, chupitamatte vippaṭisārī ahosi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa. Āpatti saṅghādisesassā』』ti.
- Tena kho pana samayena aññataro bhikkhu bhaddiye jātiyāvane divāvihāragato nipanno hoti. Tassa aṅgamaṅgāni vātūpatthaddhāni honti. Aññatarā itthī passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā pakkāmi. Bhikkhū kilinnaṃ passitvā bhagavato etamatthaṃ ārocesuṃ. 『『Pañcahi , bhikkhave, ākārehi aṅgajātaṃ kammaniyaṃ hoti – rāgena, vaccena, passāvena, vātena, uccāliṅgapāṇakadaṭṭhena. Imehi kho, bhikkhave, pañcahākārehi aṅgajātaṃ kammaniyaṃ hoti . Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ tassa bhikkhuno rāgena aṅgajātaṃ kammaniyaṃ assa. Arahaṃ so, bhikkhave, bhikkhu. Anāpatti, bhikkhave, tassa bhikkhuno』』ti.
Tena kho pana samayena aññataro bhikkhu sāvatthiyā andhavane divāvihāragato nipanno hoti. Aññatarā gopālikā passitvā aṅgajāte abhinisīdi. So bhikkhu pavesanaṃ sādiyi, paviṭṭhaṃ sādiyi, ṭhitaṃ sādiyi, uddharaṇaṃ sādiyi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu sāvatthiyā andhavane divāvihāragato nipanno hoti. Aññatarā ajapālikā passitvā… aññatarā kaṭṭhahārikā passitvā… aññatarā gomayahārikā passitvā aṅgajāte abhinisīdi. So bhikkhu pavesanaṃ sādiyi, paviṭṭhaṃ sādiyi, ṭhitaṃ sādiyi, uddharaṇaṃ sādiyi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
- Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato nipanno hoti. Aññatarā itthī passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā sāmantā hasamānā ṭhitā hoti . So bhikkhu paṭibujjhitvā taṃ itthiṃ etadavoca – 『『tuyhidaṃ kamma』』nti? 『『Āma, mayhaṃ kamma』』nti. Tassa kukkuccaṃ ahosi…pe… 『『sādiyi tvaṃ, bhikkhū』』ti? 『『Nāhaṃ, bhagavā, jānāmī』』ti. 『『Anāpatti, bhikkhu, ajānantassā』』ti.
當時,有一位比丘去墓地,看見未腐爛的屍體后與之行淫。他感到憂悔......"比丘,你犯了波羅夷罪。" 當時,有一位比丘去墓地,看見大部分未腐爛的屍體后與之行淫。他感到憂悔......"比丘,你犯了波羅夷罪。" 當時,有一位比丘去墓地,看見大部分已腐爛的屍體后與之行淫。他感到憂悔......"比丘,不犯波羅夷罪。犯偷蘭遮罪。" 當時,有一位比丘去墓地,看見一個斷頭,將生殖器插入圓形的口中,觸及了。他感到憂悔......"比丘,你犯了波羅夷罪。" 當時,有一位比丘去墓地,看見一個斷頭,將生殖器插入圓形的口中,沒有觸及。他感到憂悔......"比丘,不犯波羅夷罪。犯突吉羅罪。" 當時,有一位比丘愛慕一位女子。她死後被丟棄在墓地。骨頭散落各處。那比丘去墓地,收集骨頭,將生殖器放在生殖器的位置。他感到憂悔......"比丘,不犯波羅夷罪。犯突吉羅罪。" 當時,有一位比丘與龍女行淫...與夜叉女行淫...與餓鬼女行淫...與閹人行淫。他感到憂悔......"比丘,你犯了波羅夷罪。" 當時,有一位比丘感官受損。他想:"我不感覺快樂或痛苦,我不會犯罪",於是行淫。他們向世尊報告此事。"比丘們,無論那愚人感覺還是不感覺,都犯波羅夷罪。" 當時,有一位比丘想:"我要與女人行淫",剛一觸碰就後悔了。他感到憂悔......"比丘,不犯波羅夷罪。犯僧殘罪。" 當時,有一位比丘在跋提城(現在的巴特納)的朱提亞林中午休息時躺下。他的四肢被風吹得僵硬。一位女子看見后,坐在他的生殖器上,盡情享受后離開了。比丘們看見濕跡後向世尊報告此事。"比丘們,生殖器因五種原因而活躍:慾望、大便、小便、風、被蛇蟲咬。比丘們,生殖器因這五種原因而活躍。比丘們,那位比丘的生殖器不可能因慾望而活躍,這是不可能的。比丘們,那位比丘是阿羅漢。比丘們,那位比丘無罪。" 當時,有一位比丘在舍衛城(現在的斯拉瓦斯蒂)的安陀林中午休息時躺下。一位牧牛女看見后,坐在他的生殖器上。那比丘接受插入、接受已插入、接受停留、接受拔出。他感到憂悔......"比丘,你犯了波羅夷罪。" 當時,有一位比丘在舍衛城的安陀林中午休息時躺下。一位牧羊女看見后...一位採柴女看見后...一位收糞女看見后,坐在他的生殖器上。那比丘接受插入、接受已插入、接受停留、接受拔出。他感到憂悔......"比丘,你犯了波羅夷罪。" 當時,有一位比丘在毗舍離(現在的吠舍厘)的大林中午休息時躺下。一位女子看見后,坐在他的生殖器上,盡情享受後站在一旁笑著。那比丘醒來后對那女子說:"這是你做的嗎?""是的,是我做的。"他感到憂悔......"比丘,你接受了嗎?""世尊,我不知道。""比丘,不知者無罪。"
- Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato rukkhaṃ apassāya nipanno hoti. Aññatarā itthī passitvā aṅgajāte abhinisīdi. So bhikkhu sahasā vuṭṭhāsi. Tassa kukkuccaṃ ahosi…pe… 『『sādiyi tvaṃ, bhikkhū』』ti? 『『Nāhaṃ, bhagavā, sādiyi』』nti. 『『Anāpatti, bhikkhu, asādiyantassā』』ti.
Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato rukkhaṃ apassāya nipanno hoti. Aññatarā itthī passitvā aṅgajāte abhinisīdi. So bhikkhu akkamitvā pavattesi [pavaṭṭesi (sī. syā.)]. Tassa kukkuccaṃ ahosi…pe… 『『sādiyi tvaṃ, bhikkhū』』ti? 『『Nāhaṃ, bhagavā, sādiyi』』nti. 『『Anāpatti, bhikkhu, asādiyantassā』』ti.
-
Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane kūṭāgārasālāyaṃ divāvihāragato dvāraṃ vivaritvā nipanno hoti. Tassa aṅgamaṅgāni vātūpatthaddhāni honti. Tena kho pana samayena sambahulā itthiyo gandhañca mālañca ādāya ārāmaṃ āgamaṃsu vihārapekkhikāyo. Atha kho tā itthiyo taṃ bhikkhuṃ passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā, purisūsabho vatāyanti vatvā gandhañca mālañca āropetvā pakkamiṃsu. Bhikkhū kilinnaṃ passitvā bhagavato etamatthaṃ ārocesuṃ. 『『Pañcahi, bhikkhave, ākārehi aṅgajātaṃ kammaniyaṃ hoti – rāgena, vaccena, passāvena, vātena, uccāliṅgapāṇakadaṭṭhena. Imehi kho, bhikkhave, pañcahākārehi aṅgajātaṃ kammaniyaṃ hoti. Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ tassa bhikkhuno rāgena aṅgajātaṃ kammaniyaṃ assa. Arahaṃ so, bhikkhave, bhikkhu. Anāpatti, bhikkhave, tassa bhikkhuno. Anujānāmi, bhikkhave, divā paṭisallīyantena dvāraṃ saṃvaritvā paṭisallīyitu』』nti.
-
Tena kho pana samayena aññataro bhārukacchako bhikkhu supinante [supinantena (sī. syā.)] purāṇadutiyikāya methunaṃ dhammaṃ paṭisevitvā – 『assamaṇo ahaṃ, vibbhamissāmī』ti, bhārukacchaṃ gacchanto antarāmagge āyasmantaṃ upāliṃ passitvā etamatthaṃ ārocesi. Āyasmā upāli evamāha – 『『anāpatti, āvuso, supinantenā』』ti.
Tena kho pana samayena rājagahe supabbā nāma upāsikā mudhappasannā [muddhappasannā (sī.)] hoti. Sā evaṃdiṭṭhikā hoti – 『『yā methunaṃ dhammaṃ deti sā aggadānaṃ detī』』ti. Sā bhikkhuṃ passitvā etadavoca – 『『ehi, bhante, methunaṃ dhammaṃ paṭisevā』』ti. 『『Alaṃ, bhagini, netaṃ kappatī』』ti. 『『Ehi, bhante, ūruntarikāya [ūrantarikāya (sī.)] ghaṭṭehi, evaṃ te anāpatti bhavissatī』』ti…pe… ehi, bhante, nābhiyaṃ ghaṭṭehi… ehi, bhante, udaravaṭṭiyaṃ ghaṭṭehi… ehi, bhante, upakacchake ghaṭṭehi… ehi, bhante, gīvāyaṃ ghaṭṭehi… ehi, bhante, kaṇṇacchidde ghaṭṭehi… ehi, bhante, kesavaṭṭiyaṃ ghaṭṭehi… ehi, bhante, aṅgulantarikāya ghaṭṭehi… 『『ehi, bhante, hatthena upakkamitvā mocessāmi, evaṃ te anāpatti bhavissatī』』ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa. Āpatti saṅghādisesassā』』ti.
-
Tena kho pana samayena sāvatthiyaṃ saddhā nāma upāsikā mudhappasannā hoti. Sā evaṃdiṭṭhikā hoti – 『『yā methunaṃ dhammaṃ deti sā aggadānaṃ detī』』ti. Sā bhikkhuṃ passitvā etadavoca – 『『ehi, bhante, methunaṃ dhammaṃ paṭisevā』』ti. 『『Alaṃ, bhagini, netaṃ kappatī』』ti. 『『Ehi, bhante, ūruntarikāya ghaṭṭehi…pe… ehi, bhante, hatthena upakkamitvā mocessāmi, evaṃ te anāpatti bhavissatī』』ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa. Āpatti saṅghādisesassā』』ti.
-
Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā bhikkhuniyā vippaṭipādesuṃ… sikkhamānāya vippaṭipādesuṃ… sāmaṇeriyā vippaṭipādesuṃ. Ubho sādiyiṃsu. Ubho nāsetabbā. Ubho na sādiyiṃsu. Ubhinnaṃ anāpatti.
-
Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā vesiyā vippaṭipādesuṃ… paṇḍake vippaṭipādesuṃ… gihiniyā vippaṭipādesuṃ. Bhikkhu sādiyi. Bhikkhu nāsetabbo. Bhikkhu na sādiyi. Bhikkhussa anāpatti.
Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhū gahetvā aññamaññaṃ vippaṭipādesuṃ. Ubho sādiyiṃsu. Ubho nāsetabbā. Ubho na sādiyiṃsu. Ubhinnaṃ anāpatti.
這是對應的中文翻譯: 當時,有一位比丘在毗舍離(Vesālī)大林中午休息時,靠著一棵樹躺下。一位女子看見后,坐在他的生殖器上。那位比丘突然站起來。他感到疑慮......"比丘,你是否愉悅?"(世尊問道)。"世尊,我沒有愉悅。"(比丘回答)。"比丘,沒有愉悅就沒有犯戒。"(世尊說) 當時,有一位比丘在毗舍離大林中午休息時,靠著一棵樹躺下。一位女子看見后,坐在他的生殖器上。那位比丘移動身體並推開她。他感到疑慮......"比丘,你是否愉悅?"(世尊問道)。"世尊,我沒有愉悅。"(比丘回答)。"比丘,沒有愉悅就沒有犯戒。"(世尊說) 當時,有一位比丘在毗舍離大林的尖頂堂中午休息,打開門躺下。他的四肢因風而僵硬。那時,許多女子帶著香料和花朵來到園林參觀精舍。那些女子看見那位比丘后,坐在他的生殖器上,盡情玩弄,說道:"這真是個男子漢啊",然後放上香料和花朵就離開了。比丘們看見(他的生殖器)濕了,就把這件事告訴了世尊。"比丘們,生殖器會因五種原因而勃起 - 慾望、大便、小便、風和被小蟲咬。比丘們,生殖器就是因這五種原因而勃起。比丘們,那位比丘不可能因慾望而勃起,這是不可能的。比丘們,那位比丘是阿羅漢。比丘們,那位比丘沒有犯戒。比丘們,我允許你們白天獨處時關上門獨處。" 當時,有一位來自婆樓羯車(Bhārukaccha)的比丘在夢中與前妻發生性行為,醒來后想:"我不再是沙門了,我要還俗。"他在前往婆樓羯車的路上遇見了尊者優波離(Upāli),就把這件事告訴了他。尊者優波離說:"朋友,在夢中(發生這種事)是不犯戒的。" 當時,在王舍城(Rājagaha)有一位名叫須跋婆(Supabbā)的虔誠女居士。她持有這樣的觀點:"誰給予性行為,誰就給予最高的佈施。"她看見一位比丘后對他說:"來吧,尊者,讓我們行淫。""夠了,姐妹,這是不允許的。""來吧,尊者,在大腿間摩擦,這樣你就不會犯戒。"......"來吧,尊者,在肚臍處摩擦"......"來吧,尊者,在腹部摩擦"......"來吧,尊者,在腋下摩擦"......"來吧,尊者,在脖子上摩擦"......"來吧,尊者,在耳洞里摩擦"......"來吧,尊者,在髮髻上摩擦"......"來吧,尊者,在手指間摩擦"......"來吧,尊者,我用手幫你釋放,這樣你就不會犯戒。"那位比丘照做了。他感到疑慮......"比丘,這不是波羅夷罪。這是僧殘罪。"(世尊說) 當時,在舍衛城(Sāvatthī)有一位名叫薩達(Saddhā)的虔誠女居士。她持有這樣的觀點:"誰給予性行為,誰就給予最高的佈施。"她看見一位比丘后對他說:"來吧,尊者,讓我們行淫。""夠了,姐妹,這是不允許的。""來吧,尊者,在大腿間摩擦......來吧,尊者,我用手幫你釋放,這樣你就不會犯戒。"那位比丘照做了。他感到疑慮......"比丘,這不是波羅夷罪。這是僧殘罪。"(世尊說) 當時,在毗舍離,離車族(Licchavi)的年輕人抓住一位比丘,讓他與一位比丘尼發生關係......與一位式叉摩那尼發生關係......與一位沙彌尼發生關係。如果雙方都愉悅,雙方都應被驅逐。如果雙方都不愉悅,雙方都沒有犯戒。 當時,在毗舍離,離車族的年輕人抓住一位比丘,讓他與一位妓女發生關係......與一位陰陽人發生關係......與一位在家女子發生關係。如果比丘愉悅,比丘應被驅逐。如果比丘不愉悅,比丘沒有犯戒。 當時,在毗舍離,離車族的年輕人抓住比丘們,讓他們互相發生關係。如果雙方都愉悅,雙方都應被驅逐。如果雙方都不愉悅,雙方都沒有犯戒。
-
Tena kho pana samayena aññataro vuḍḍhapabbajito bhikkhu purāṇadutiyikāya dassanaṃ agamāsi. Sā – 『ehi, bhante, vibbhamā』ti aggahesi. So bhikkhu paṭikkamanto uttāno paripati. Sā ubbhajitvā [ubbhujitvā (sī. syā.)] aṅgajāte [aṅgajātena (sī.)] abhinisīdi. Tassa kukkuccaṃ ahosi …pe… 『『sādiyi tvaṃ, bhikkhū』』ti? 『『Nāhaṃ, bhagavā, sādiyi』』nti. 『『Anāpatti, bhikkhu, asādiyantassā』』ti.
-
Tena kho pana samayena aññataro bhikkhu araññe viharati. Migapotako tassa passāvaṭṭhānaṃ āgantvā passāvaṃ pivanto mukhena aṅgajātaṃ aggahesi. So bhikkhu sādiyi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Paṭhamapārājikaṃ samattaṃ.
-
Dutiyapārājikaṃ
-
Tena samayena buddho bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū isigilipasse tiṇakuṭiyo karitvā vassaṃ upagacchiṃsu. Āyasmāpi dhaniyo kumbhakāraputto tiṇakuṭikaṃ karitvā vassaṃ upagacchi. Atha kho te bhikkhū vassaṃvuṭṭhā temāsaccayena tiṇakuṭiyo bhinditvā tiṇañca kaṭṭhañca paṭisāmetvā janapadacārikaṃ pakkamiṃsu. Āyasmā pana dhaniyo kumbhakāraputto tattheva vassaṃ vasi, tattha hemantaṃ, tattha gimhaṃ. Atha kho āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu. Dutiyampi kho āyasmā dhaniyo kumbhakāraputto tiṇañca kaṭṭhañca saṃkaḍḍhitvā tiṇakuṭikaṃ akāsi. Dutiyampi kho āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu. Tatiyampi kho āyasmā dhaniyo kumbhakāraputto tiṇañca kaṭṭhañca saṃkaḍḍhitvā tiṇakuṭikaṃ akāsi. Tatiyampi kho āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu.
Atha kho āyasmato dhaniyassa kumbhakāraputtassa etadahosi – 『『yāvatatiyakaṃ kho me gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu. Ahaṃ kho pana susikkhito anavayo sake ācariyake kumbhakārakamme pariyodātasippo . Yaṃnūnāhaṃ sāmaṃ cikkhallaṃ madditvā sabbamattikāmayaṃ kuṭikaṃ kareyya』』nti! Atha kho āyasmā dhaniyo kumbhakāraputto sāmaṃ cikkhallaṃ madditvā sabbamattikāmayaṃ kuṭikaṃ karitvā tiṇañca kaṭṭhañca gomayañca saṃkaḍḍhitvā taṃ kuṭikaṃ paci. Sā ahosi kuṭikā abhirūpā dassanīyā pāsādikā lohitikā [lohitakā (syā.)], seyyathāpi indagopako. Seyyathāpi nāma kiṅkaṇikasaddo [kiṅkiṇikasaddo (sī. syā.)] evamevaṃ tassā kuṭikāya saddo ahosi.
- Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ gijjhakūṭā pabbatā orohanto addasa taṃ kuṭikaṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ lohitikaṃ. Disvāna bhikkhū āmantesi – 『『kiṃ etaṃ, bhikkhave, abhirūpaṃ dassanīyaṃ pāsādikaṃ lohitikaṃ, seyyathāpi indagopako』』ti? Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Vigarahi buddho bhagavā – 『『ananucchavikaṃ, bhikkhave, tassa moghapurisassa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma so, bhikkhave, moghapuriso sabbamattikāmayaṃ kuṭikaṃ karissati! Na hi nāma, bhikkhave, tassa moghapurisassa pāṇesu anuddayā anukampā avihesā bhavissati! Gacchathetaṃ, bhikkhave, kuṭikaṃ bhindatha. Mā pacchimā janatā pāṇesu pātabyataṃ āpajji. Na ca, bhikkhave, sabbamattikāmayā kuṭikā kātabbā. Yo kareyya, āpatti dukkaṭassā』』ti. 『『Evaṃ, bhante』』ti, kho te bhikkhū bhagavato paṭissuṇitvā yena sā kuṭikā tenupasaṅkamiṃsu; upasaṅkamitvā taṃ kuṭikaṃ bhindiṃsu. Atha kho āyasmā dhaniyo kumbhakāraputto te bhikkhū etadavoca – 『『kissa me tumhe, āvuso, kuṭikaṃ bhindathā』』ti? 『『Bhagavā, āvuso, bhedāpetī』』ti. 『『Bhindathāvuso, sace dhammassāmī bhedāpetī』』ti.
這是對應的中文翻譯: 當時,有一位年長出家的比丘去看他的前妻。她說:"來吧,尊者,還俗吧",並抓住了他。那位比丘後退時仰面摔倒。她張開雙腿坐在他的生殖器上。他感到疑慮......"比丘,你是否愉悅?"(世尊問道)。"世尊,我沒有愉悅。"(比丘回答)。"比丘,沒有愉悅就沒有犯戒。"(世尊說) 當時,有一位比丘住在森林裡。一隻小鹿來到他小便的地方,喝小便時用嘴含住了他的生殖器。那位比丘感到愉悅。他感到疑慮......"比丘,你犯了波羅夷罪。"(世尊說) 第一波羅夷完。 第二波羅夷 那時,佛陀世尊住在王舍城(Rājagaha)耆阇崛山。當時,有許多相識的、親密的比丘在仙人山腰搭建草屋度過雨安居。尊者陶師子達尼耶(Dhaniya)也搭建了一座草屋度過雨安居。那些比丘雨安居結束后,三個月過去,拆掉草屋,收起草和木材,就出發到鄉間遊行。但是尊者陶師子達尼耶繼續在那裡度過雨季、冬季和夏季。後來,當尊者陶師子達尼耶進村托缽時,采草的人和採柴的人拆掉他的草屋,帶走了草和木材。尊者陶師子達尼耶第二次收集草和木材,又搭建了草屋。當他第二次進村托缽時,采草的人和採柴的人又拆掉他的草屋,帶走了草和木材。尊者陶師子達尼耶第三次收集草和木材,又搭建了草屋。當他第三次進村托缽時,采草的人和採柴的人又拆掉他的草屋,帶走了草和木材。 這時,尊者陶師子達尼耶想:"我三次進村托缽,采草的人和採柴的人都拆掉我的草屋,帶走了草和木材。我在自己的師傅那裡學習陶藝時受過良好訓練,技藝精湛。我何不自己揉泥,做一座全泥的小屋呢?"於是,尊者陶師子達尼耶自己揉泥,做了一座全泥的小屋,然後收集草、木材和牛糞,燒製那座小屋。那座小屋美麗、悅目、令人喜愛,呈紅色,就像紅色甲蟲一樣。它發出的聲音就像鈴鐺的聲音。 這時,世尊與眾多比丘從耆阇崛山下來,看見那座美麗、悅目、令人喜愛、呈紅色的小屋。看見后,他問比丘們:"比丘們,那是什麼,美麗、悅目、令人喜愛、呈紅色,就像紅色甲蟲一樣?"那些比丘就把這件事告訴了世尊。佛陀世尊呵責道:"比丘們,那個愚人的行為不恰當,不符合(律法),不適合,不像沙門,不允許,不應該做。比丘們,那個愚人怎麼會做一座全泥的小屋呢?比丘們,那個愚人對生命沒有慈悲、同情和不傷害之心!比丘們,去把那座小屋拆了。不要讓後來的人傷害生命。比丘們,不應該做全泥的小屋。誰做了,犯突吉羅罪。""是的,尊者。"那些比丘回答世尊后,就走向那座小屋;走到后,拆掉了那座小屋。這時,尊者陶師子達尼耶對那些比丘說:"朋友們,你們為什麼拆我的小屋?""朋友,世尊命令拆掉。""朋友們,如果法的主人命令拆掉,那就拆吧。"
-
Atha kho āyasmato dhaniyassa kumbhakāraputtassa etadahosi – 『『yāvatatiyakaṃ kho me gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu. Yāpi mayā sabbamattikāmayā kuṭikā katā sāpi bhagavatā bhedāpitā. Atthi ca me dārugahe gaṇako sandiṭṭho. Yaṃnūnāhaṃ dārugahe gaṇakaṃ dārūni yācitvā dārukuṭikaṃ kareyya』』nti. Atha kho āyasmā dhaniyo kumbhakāraputto yena dārugahe gaṇako tenupasaṅkami; upasaṅkamitvā dārugahe gaṇakaṃ etadavoca – 『『yāvatatiyakaṃ kho me, āvuso, gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu. Yāpi mayā sabbamattikāmayā kuṭikā katā sāpi bhagavatā bhedāpitā . Dehi me, āvuso, dārūni. Icchāmi dārukuṭikaṃ [dārukuḍḍikaṃ kuṭikaṃ (sī.)] kātu』』nti. 『『Natthi, bhante, tādisāni dārūni yānāhaṃ ayyassa dadeyyaṃ. Atthi , bhante, devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni. Sace tāni dārūni rājā dāpeti harāpetha, bhante』』ti. 『『Dinnāni, āvuso, raññā』』ti. Atha kho dārugahe gaṇakassa etadahosi – 『『ime kho samaṇā sakyaputtiyā dhammacārino samacārino [sammacārino (ka.)] brahmacārino saccavādino sīlavanto kalyāṇadhammā. Rājāpimesaṃ abhippasanno. Nārahati adinnaṃ dinnanti vattu』』nti. Atha kho dārugahe gaṇako āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ etadavoca – 『『harāpetha, bhante』』ti. Atha kho āyasmā dhaniyo kumbhakāraputto tāni dārūni khaṇḍākhaṇḍikaṃ chedāpetvā sakaṭehi nibbāhāpetvā dārukuṭikaṃ akāsi.
-
Atha kho vassakāro brāhmaṇo magadhamahāmatto rājagahe kammante anusaññāyamāno yena dārugahe gaṇako tenupasaṅkami; upasaṅkamitvā dārugahe gaṇakaṃ etadavoca – 『『yāni tāni, bhaṇe, devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni kahaṃ tāni dārūnī』』ti? 『『Tāni, sāmi, dārūni devena ayyassa dhaniyassa kumbhakāraputtassa dinnānī』』ti. Atha kho vassakāro brāhmaṇo magadhamahāmatto anattamano ahosi – 『『kathañhi nāma devo devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni dhaniyassa kumbhakāraputtassa dassatī』』ti! Atha kho vassakāro brāhmaṇo magadhamahāmatto yena rājā māgadho seniyo bimbisāro tenupasaṅkami; upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca – 『『saccaṃ kira, devena [saccaṃ kira deva devena (sī.)] devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni dhaniyassa kumbhakāraputtassa dinnānī』』ti? 『『Ko evamāhā』』ti? 『『Dārugahe gaṇako, devā』』ti. 『『Tena hi, brāhmaṇa, dārugahe gaṇakaṃ āṇāpehī』』ti. Atha kho vassakāro brāhmaṇo magadhamahāmatto dārugahe gaṇakaṃ bandhaṃ [baddhaṃ (sī.)] āṇāpesi. Addasa kho āyasmā dhaniyo kumbhakāraputto dārugahe gaṇakaṃ bandhaṃ niyyamānaṃ. Disvāna dārugahe gaṇakaṃ etadavoca – 『『kissa tvaṃ, āvuso, bandho niyyāsī』』ti? 『『Tesaṃ, bhante, dārūnaṃ kiccā』』ti. 『『Gacchāvuso, ahampi āgacchāmī』』ti. 『『Eyyāsi, bhante, purāhaṃ haññāmī』』ti.
這是對應的中文翻譯: 這時,尊者陶師子達尼耶想:"我三次進村托缽,采草的人和採柴的人都拆掉我的草屋,帶走了草和木材。我做的全泥小屋也被世尊命令拆掉了。我在木材倉庫有一個相識的會計。我何不向木材倉庫的會計要些木材,做一座木屋呢?"於是,尊者陶師子達尼耶來到木材倉庫的會計那裡,對他說:"朋友,我三次進村托缽,采草的人和採柴的人都拆掉我的草屋,帶走了草和木材。我做的全泥小屋也被世尊命令拆掉了。朋友,請給我些木材。我想做一座木屋。""尊者,我沒有可以給尊者的那種木材。尊者,有些是王室的木材,為修繕城市和應對緊急情況而儲存的。如果國王給了那些木材,尊者就拿走吧。""朋友,國王已經給了。"這時,木材倉庫的會計想:"這些釋迦族的沙門是如法而行的,正直的,梵行的,誠實的,有戒德的,具有善法。國王也很信任他們。不應該說'未給予'而說'已給予'。"於是,木材倉庫的會計對尊者陶師子達尼耶說:"尊者,請拿走吧。"這時,尊者陶師子達尼耶讓人把那些木材切成小塊,用車運走,做了一座木屋。 這時,摩揭陀國大臣婆舍迦羅婆羅門在王舍城視察工程,來到木材倉庫的會計那裡,問他:"喂,那些為修繕城市和應對緊急情況而儲存的王室木材在哪裡?"(會計回答:)"大人,那些木材國王已經給了尊者陶師子達尼耶。"婆舍迦羅婆羅門摩揭陀大臣很不高興:"國王怎麼會把為修繕城市和應對緊急情況而儲存的王室木材給陶師子達尼耶呢?"於是,婆舍迦羅婆羅門摩揭陀大臣來到摩揭陀國頻毗娑羅王那裡,問道:"大王,聽說您把為修繕城市和應對緊急情況而儲存的王室木材給了陶師子達尼耶,這是真的嗎?""誰說的?""大王,是木材倉庫的會計說的。""那麼,婆羅門,把木材倉庫的會計叫來。"於是,婆舍迦羅婆羅門摩揭陀大臣命令把木材倉庫的會計捆綁起來。尊者陶師子達尼耶看見木材倉庫的會計被捆綁著帶走,就問他:"朋友,你為什麼被捆綁著帶走?""尊者,因為那些木材的事。""去吧,朋友,我也來。""尊者,請來吧,在我被殺之前。"
- Atha kho āyasmā dhaniyo kumbhakāraputto yena rañño māgadhassa seniyassa bimbisārassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā dhaniyo kumbhakāraputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ etadavoca – 『『saccaṃ kira mayā, bhante, devagahadārūni nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni ayyassa dinnānī』』ti? 『『Evaṃ, mahārājā』』ti. 『『Mayaṃ kho, bhante, rājāno nāma bahukiccā bahukaraṇīyā, datvāpi na sareyyāma; iṅgha, bhante, sarāpehī』』ti. 『『Sarasi tvaṃ, mahārāja, paṭhamābhisitto evarūpiṃ vācaṃ bhāsitā – 『『dinnaññeva samaṇabrāhmaṇānaṃ tiṇakaṭṭhodakaṃ paribhuñjantū』』ti. 『『Sarāmahaṃ, bhante. Santi, bhante, samaṇabrāhmaṇā lajjino kukkuccakā sikkhākāmā. Tesaṃ appamattakepi kukkuccaṃ uppajjati. Tesaṃ mayā sandhāya bhāsitaṃ, tañca kho araññe apariggahitaṃ. So tvaṃ, bhante, tena lesena dārūni adinnaṃ harituṃ maññasi! Kathañhi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ haneyya vā bandheyya vā pabbājeyya vā! Gaccha, bhante, lomena tvaṃ muttosi. Māssu punapi evarūpaṃ akāsī』』ti. Manussā ujjhāyanti khiyyanti vipācenti – 『『alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Ime hi nāma dhammacārino samacārino brāhmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti! Natthi imesaṃ sāmaññaṃ, natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ, kuto imesaṃ brahmaññaṃ! Apagatā ime sāmaññā, apagatā ime brahmaññā. Rājānampi ime vañcenti, kiṃ panaññe manusse』』ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma āyasmā dhaniyo kumbhakāraputto rañño dārūni adinnaṃ ādiyissatī』』ti! Atha kho te bhikkhū āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ paṭipucchi – 『『saccaṃ kira tvaṃ, dhaniya, rañño dārūni adinnaṃ ādiyī』』ti? 『『Saccaṃ, bhagavā』』ti. Vigarahi buddho bhagavā – 『『ananucchavikaṃ, moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa , rañño dārūni adinnaṃ ādiyissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya; athakhvetaṃ, moghapurisa, appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā』』ti.
Tena kho pana samayena aññataro purāṇavohāriko mahāmatto bhikkhūsu pabbajito bhagavato avidūre nisinno hoti. Atha kho bhagavā taṃ bhikkhuṃ etadavoca – 『『kittakena kho bhikkhu rājā māgadho seniyo bimbisāro coraṃ gahetvā hanati vā bandhati vā pabbājeti vā』』ti? 『『Pādena vā, bhagavā, pādārahena vā』』ti [pādārahenavā atirekapādenavāti (syā.)]. Tena kho pana samayena rājagahe pañcamāsako pādo hoti. Atha kho bhagavā āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ anekapariyāyena vigarahitvā dubbharatāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
89.『『Yo pana bhikkhu adinnaṃ theyyasaṅkhātaṃ ādiyeyya, yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā – 『corosi bālosi mūḷhosi thenosī』ti, tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāso』』ti.
Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
這是對應的中文翻譯: 這時,尊者陶師子達尼耶來到摩揭陀國頻毗娑羅王的住處,坐在準備好的座位上。摩揭陀國頻毗娑羅王來到尊者陶師子達尼耶那裡,向他問候後坐在一旁。坐下後,摩揭陀國頻毗娑羅王對尊者陶師子達尼耶說:"尊者,聽說我把為修繕城市和應對緊急情況而儲存的王室木材給了尊者,這是真的嗎?""是的,大王。""尊者,我們國王有許多事務要處理,即使給了也可能不記得;請尊者提醒我。""大王,您記得您剛即位時說過這樣的話嗎:'讓沙門婆羅門們使用已給予的草、木材和水。'""尊者,我記得。尊者,有些沙門婆羅門有羞恥心,有顧慮,喜歡學習。他們對微小的事也會產生顧慮。我說那話是針對他們的,而且是指無人佔有的森林裡的東西。尊者,你以此為借口認為可以拿走未給予的木材嗎?像我這樣的人怎麼會殺害、捆綁或驅逐住在我國土上的沙門或婆羅門呢?去吧,尊者,你因為頭髮而獲釋。以後不要再做這樣的事了。" 人們抱怨、批評、指責說:"這些釋迦族的沙門無恥,破戒,說謊。他們自稱是如法而行的,正直的,梵行的,誠實的,有戒德的,具有善法。他們沒有沙門性,沒有婆羅門性。他們的沙門性已失,婆羅門性已失。他們哪裡有沙門性,哪裡有婆羅門性!他們已遠離沙門性,已遠離婆羅門性。他們連國王都欺騙,更何況其他人!"比丘們聽到人們的抱怨、批評、指責。那些少欲知足、有羞恥心、有顧慮、喜歡學習的比丘也抱怨、批評、指責說:"尊者陶師子達尼耶怎麼能拿走國王未給予的木材呢?"那些比丘以各種方式呵責尊者陶師子達尼耶后,把這件事告訴了世尊。這時,世尊因這緣由、因這事件召集比丘僧團,詢問尊者陶師子達尼耶:"陶師子達尼耶,聽說你拿走了國王未給予的木材,是真的嗎?""是真的,世尊。"佛陀世尊呵責道:"愚人,這是不恰當的,不符合(律法)的,不適合的,不像沙門的,不允許的,不應該做的。愚人,你怎麼能拿走國王未給予的木材呢?愚人,這不能使不信者生信,也不能使已信者信心增長;相反,愚人,這會使不信者更不信,也會使一些已信者改變想法。" 當時,有一位曾任法官的大臣出家為比丘,坐在離世尊不遠處。世尊問那位比丘:"比丘,摩揭陀國頻毗娑羅王抓到盜賊后,要多少(價值)才會殺、捆綁或驅逐他?""世尊,一錢或價值一錢的東西。"那時,在王舍城五摩沙迦等於一錢。這時,世尊以各種方式呵責尊者陶師子達尼耶,說他難養......"比丘們,你們應當如此宣說這條學處: 若比丘以偷盜的方式拿走未給予之物,其未給予而取的行為如同國王抓到盜賊後會殺、捆綁或驅逐,說'你是盜賊,你是愚人,你是癡人,你是小偷',比丘以這種方式拿走未給予之物,這也是波羅夷,不共住。" 世尊就這樣為比丘們制定了這條學處。
- Tena kho pana samayena chabbaggiyā bhikkhū rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharitvā ārāmaṃ haritvā bhājesuṃ. Bhikkhū evamāhaṃsu – 『『mahāpuññattha tumhe, āvuso. Bahuṃ tumhākaṃ cīvaraṃ uppanna』』nti. 『『Kuto āvuso, amhākaṃ puññaṃ, idāni mayaṃ rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharimhā』』ti. 『『Nanu, āvuso, bhagavatā sikkhāpadaṃ paññattaṃ. Kissa tumhe, āvuso, rajakabhaṇḍikaṃ avaharitthā』』ti ? 『『Saccaṃ, āvuso, bhagavatā sikkhāpadaṃ paññattaṃ. Tañca kho gāme, no araññe』』ti. 『『Nanu, āvuso, tathevetaṃ hoti. Ananucchavikaṃ, āvuso, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tumhe, āvuso, rajakabhaṇḍikaṃ avaharissatha! Netaṃ, āvuso, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya; athakhvetaṃ, āvuso, appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā』』ti. Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi – 『『saccaṃ kira tumhe, bhikkhave, rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharitthā』』ti? 『『Saccaṃ, bhagavā』』ti. Vigarahi buddho bhagavā – 『『ananucchavikaṃ, moghapurisā, ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tumhe, moghapurisā, rajakabhaṇḍikaṃ avaharissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya; atha khvetaṃ, moghapurisā, appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā』』ti. Atha kho bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvā dubbharatāya…pe… vīriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi…pe… 『『evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
91.『『Yo pana bhikkhu gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyeyya, yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā – 『corosi bālosi mūḷhosi thenosī』ti, tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāso』』ti.
這是完整的直譯: 當時,六群比丘去到洗衣工的晾衣場,偷走了洗衣工的包裹,帶回精舍後分享了。比丘們這樣說:"賢友們,你們真是大福報啊。你們獲得了很多衣服。"(六群比丘回答):"賢友們,我們哪裡有什麼福報,我們剛剛去洗衣工的晾衣場偷了洗衣工的包裹。"(其他比丘說):"賢友們,世尊不是已經制定學處了嗎?你們為什麼還要偷洗衣工的包裹呢?"(六群比丘說):"賢友們,確實,世尊制定了學處。但那是針對村莊的,不是針對森林的。"(其他比丘說):"賢友們,這不是一回事嗎?賢友們,這是不適當的、不相應的、不恰當的、不沙門的、不允許的、不該做的。賢友們,你們怎麼能偷洗衣工的包裹呢!賢友們,這不能使不信者生信,也不能使已信者增長信心;相反,賢友們,這會使不信者更加不信,也會使一些已信者改變想法。"然後那些比丘以各種方式呵責六群比丘后,向世尊報告了此事。於是世尊因此因緣、因此事件召集比丘僧團,詢問六群比丘:"比丘們,據說你們去洗衣工的晾衣場偷了洗衣工的包裹,是真的嗎?""是真的,世尊。"佛陀世尊呵責道:"愚人們,這是不適當的、不相應的、不恰當的、不沙門的、不允許的、不該做的。愚人們,你們怎麼能偷洗衣工的包裹呢!愚人們,這不能使不信者生信,也不能使已信者增長信心;相反,愚人們,這會使不信者更加不信,也會使一些已信者改變想法。"然後世尊以各種方式呵責六群比丘,說明難養活...等...讚歎精進努力,對比丘們作了相應的、適宜的法語后,告訴比丘們...等..."比丘們,你們應當如此誦出這條學處 - 91."若有比丘,無論在村莊還是森林,以偷盜的方式取走未給予之物,就像國王們對於這種偷盜行為會抓住盜賊並殺害、監禁或驅逐,(說)'你是盜賊,你是愚人,你是癡人,你是小偷',比丘以這種方式取走未給予之物,這也構成波羅夷,不共住。"
92.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Gāmo nāma ekakuṭikopi gāmo, dvikuṭikopi gāmo, tikuṭikopi gāmo, catukuṭikopi gāmo, samanussopi gāmo, amanussopi gāmo, parikkhittopi gāmo, aparikkhittopi gāmo, gonisādiniviṭṭhopi gāmo, yopi sattho atirekacatumāsaniviṭṭho sopi vuccati gāmo.
Gāmūpacāro nāma parikkhittassa gāmassa indakhīle [indakhile (ka.)] ṭhitassa majjhimassa purisassa leḍḍupāto, aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto.
Araññaṃ nāma ṭhapetvā gāmañca gāmūpacārañca avasesaṃ araññaṃ nāma.
Adinnaṃ nāmaṃ yaṃ adinnaṃ anissaṭṭhaṃ apariccattaṃ rakkhitaṃ gopitaṃ mamāyitaṃ parapariggahitaṃ. Etaṃ adinnaṃ nāma.
Theyyasaṅkhātanti theyyacitto avaharaṇacitto.
Ādiyeyyāti ādiyeyya hareyya avahareyya iriyāpathaṃ vikopeyya ṭhānā cāveyya saṅketaṃ vītināmeyya.
Yathārūpaṃ nāma pādaṃ vā pādārahaṃ vā atirekapādaṃ vā.
Rājāno nāma pathabyārājā padesarājā maṇḍalikā antarabhogikā akkhadassā mahāmattā, ye vā pana chejjabhejjaṃ karontā anusāsanti. Ete rājāno nāma.
Coro nāma yo pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati. Eso coro nāma.
Haneyyuṃ vāti hatthena vā pādena vā kasāya vā vettena vā aḍḍhadaṇḍakena vā chejjāya vā haneyyuṃ.
Bandheyyuṃ vāti rajjubandhanena vā andubandhanena vā saṅkhalikabandhanena vā gharabandhanena vā nagarabandhanena vā gāmabandhanena vā nigamabandhanena vā bandheyyuṃ, purisaguttiṃ vā kareyyuṃ.
Pabbājeyyuṃ vāti gāmā vā nigamā vā nagarā vā janapadā vā janapadapadesā vā pabbājeyyuṃ.
Corosi bālosi mūḷhosi thenosīti paribhāso eso.
Tathārūpaṃ nāma pādaṃ vā pādārahaṃ vā atirekapādaṃ vā.
Ādiyamānoti ādiyamāno haramāno avaharamāno iriyāpathaṃ vikopayamāno ṭhānā cāvayamāno saṅketaṃ vītināmayamāno.
Ayampīti purimaṃ upādāya vuccati.
Pārājikohotīti seyyathāpi nāma paṇḍupalāso bandhanā pavutto [haritattāya (sī. syā.)] abhabbo haritatthāya [haritattāya (sī. syā.)], evameva bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyitvā assamaṇo hoti asakyaputtiyo. Tena vuccati – 『pārājiko hotī』ti.
Asaṃvāsoti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā. Eso saṃvāso nāma. So tena saddhiṃ natthi. Tena vuccati – 『asaṃvāso』ti.
- Bhūmaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ udakaṭṭhaṃ nāvaṭṭhaṃ yānaṭṭhaṃ bhāraṭṭhaṃ ārāmaṭṭhaṃ vihāraṭṭhaṃ khettaṭṭhaṃ vatthuṭṭhaṃ gāmaṭṭhaṃ araññaṭṭhaṃ udakaṃ dantapoṇaṃ [dantaponaṃ (sī. ka.)] vanappati haraṇakaṃ upanidhi suṅkaghātaṃ pāṇo apadaṃ dvipadaṃ catuppadaṃ bahuppadaṃ ocarako oṇirakkho saṃvidāvahāro saṅketakammaṃ nimittakammanti.
94.Bhūmaṭṭhaṃ nāma bhaṇḍaṃ bhūmiyaṃ nikkhittaṃ hoti nikhātaṃ paṭicchannaṃ. Bhūmaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati kudālaṃ vā piṭakaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Tattha jātakaṃ kaṭṭhaṃ vā lataṃ vā chindati, āpatti dukkaṭassa. Tattha paṃsuṃ khaṇati vā byūhati [viyūhati (syā.)] vā uddharati vā, āpatti dukkaṭassa. Kumbhiṃ āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Attano bhājanaṃ pavesetvā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Attano bhājanagataṃ vā karoti muṭṭhiṃ vā chindati, āpatti pārājikassa. Suttāruḷhaṃ bhaṇḍaṃ pāmaṅgaṃ vā kaṇṭhasuttakaṃ vā kaṭisuttakaṃ vā sāṭakaṃ vā veṭhanaṃ vā theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Koṭiyaṃ gahetvā uccāreti, āpatti thullaccayassa. Ghaṃsanto nīharati, āpatti thullaccayassa. Antamaso kesaggamattampi kumbhimukhā moceti, āpatti pārājikassa. Sappiṃ vā telaṃ vā madhuṃ vā phāṇitaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto ekena payogena pivati, āpatti pārājikassa. Tattheva bhindati vā chaḍḍeti vā jhāpeti vā aparibhogaṃ vā karoti, āpatti dukkaṭassa.
這是完整的直譯: "若有"意為任何...等..."比丘"...等...在此意義上所指的是比丘。 "村莊"是指一間屋的村莊、兩間屋的村莊、三間屋的村莊、四間屋的村莊、有人居住的村莊、無人居住的村莊、有圍墻的村莊、無圍墻的村莊、牛群聚集的村莊,以及商隊駐紮超過四個月的地方也稱為村莊。 "村莊邊界"是指對於有圍墻的村莊,站在門柱處中等身材的人所能投擲石塊的距離;對於無圍墻的村莊,站在房屋邊緣處中等身材的人所能投擲石塊的距離。 "森林"是指除村莊和村莊邊界以外的所有地方。 "未給予之物"是指未給予、未捨棄、未放棄、被保護、被看守、被佔有、為他人所有的物品。這就是所謂的未給予之物。 "以偷盜的方式"是指懷有偷盜之心、懷有竊取之心。 "取走"是指拿走、帶走、偷走、改變姿勢、移動位置、超過約定時間。 "就像"是指價值一錢或等值一錢或超過一錢。 "國王們"是指統治全國的國王、地方國王、諸侯、封臣、法官、大臣,以及那些執行刑罰和管理的人。這些就是所謂的國王們。 "盜賊"是指偷取價值五錢或超過五錢的未給予之物的人。這就是所謂的盜賊。 "殺害"是指用手、腳、鞭子、棍棒、半棍或砍斷肢體來殺害。 "監禁"是指用繩索、腳鐐、鎖鏈、房屋、城市、村莊或市鎮來監禁,或派人看守。 "驅逐"是指從村莊、市鎮、城市、國家或國境驅逐出去。 "你是盜賊,你是愚人,你是癡人,你是小偷"是一種辱罵。 "以這種方式"是指價值一錢或等值一錢或超過一錢。 "取走"是指正在拿走、正在帶走、正在偷走、正在改變姿勢、正在移動位置、正在超過約定時間。 "這也"是指與前面相關而言。 "構成波羅夷"就像枯黃的樹葉從樹枝上脫落後不可能再變綠一樣,比丘偷取價值一錢或等值一錢或超過一錢的未給予之物后,就不再是沙門,不再是釋迦子。因此稱為"構成波羅夷"。 "不共住"中的"共住"是指共同羯磨、共同誦戒、共同學習。這就是所謂的共住。他與此不再有共住。因此稱為"不共住"。 地上物、地面物、空中物、懸空物、水中物、船上物、車上物、負重物、園林中物、精舍中物、田地中物、地基中物、村莊中物、森林中物、水、牙籤、樹木、可移動物、寄存物、關稅、生物、無足動物、兩足動物、四足動物、多足動物、偵察員、守衛、共謀偷盜、約定偷盜、暗示偷盜。 "地上物"是指放置在地上、埋藏或隱藏的物品。懷著偷盜之心想"我要偷地上物"而尋找同伴,或尋找鋤頭或籃子,或前往(埋藏處),犯突吉羅罪。砍斷那裡生長的樹木或藤蔓,犯突吉羅罪。在那裡挖土、堆土或取土,犯突吉羅罪。觸控罐子,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。將自己的容器放入並懷著偷盜之心觸控價值五錢或超過五錢的物品,犯突吉羅罪。使之搖動,犯偷蘭遮罪。放入自己的容器中或握在手中,犯波羅夷罪。懷著偷盜之心觸控用線串起的物品、腰帶、頸鍊、腰帶、衣服或頭巾,犯突吉羅罪。使之搖動,犯偷蘭遮罪。抓住一端提起,犯偷蘭遮罪。摩擦著取出,犯偷蘭遮罪。即使只是使一根頭髮離開罐口,也犯波羅夷罪。懷著偷盜之心一次性喝下價值五錢或超過五錢的酥油、油、蜂蜜或糖蜜,犯波羅夷罪。就在那裡打破、丟棄、燒燬或使之無法使用,犯突吉羅罪。
95.Thalaṭṭhaṃ nāma bhaṇḍaṃ thale nikkhittaṃ hoti. Thalaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
96.Ākāsaṭṭhaṃ nāma bhaṇḍaṃ ākāsagataṃ hoti. Moro vā kapiñjaro vā tittiro vā vaṭṭako vā, sāṭakaṃ vā veṭhanaṃ vā hiraññaṃ vā suvaṇṇaṃ vā chijjamānaṃ patati. Ākāsaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa . Gamanaṃ upacchindati, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
97.Vehāsaṭṭhaṃ nāma bhaṇḍaṃ vehāsagataṃ hoti. Mañce vā pīṭhe vā cīvaravaṃse vā cīvararajjuyā vā bhittikhile vā nāgadante vā rukkhe vā laggitaṃ hoti, antamaso pattādhārakepi. Vehāsaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
98.Udakaṭṭhaṃ nāma bhaṇḍaṃ udake nikkhittaṃ hoti. Udakaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Nimujjati vā ummujjati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Tattha jātakaṃ uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā bhisaṃ vā macchaṃ vā kacchapaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
99.Nāvā nāma yāya tarati. Nāvaṭṭhaṃ nāma bhaṇḍaṃ nāvāya nikkhittaṃ hoti. 『『Nāvaṭṭhaṃ bhaṇḍaṃ avaharissāmī』』ti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Nāvaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Bandhanaṃ moceti, āpatti dukkaṭassa. Bandhanaṃ mocetvā āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Uddhaṃ vā adho vā tiriyaṃ vā antamaso kesaggamattampi saṅkāmeti, āpatti pārājikassa.
100.Yānaṃ nāma vayhaṃ ratho sakaṭaṃ sandamānikā. Yānaṭṭhaṃ nāma bhaṇḍaṃ yāne nikkhittaṃ hoti. Yānaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Yānaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
101.Bhāro nāma sīsabhāro khandhabhāro kaṭibhāro olambako. Sīse bhāraṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Khandhaṃ oropeti, āpatti pārājikassa. Khandhe bhāraṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Kaṭiṃ oropeti, āpatti pārājikassa. Kaṭiyā bhāraṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Hatthena gaṇhāti, āpatti pārājikassa. Hatthe bhāraṃ theyyacitto bhūmiyaṃ nikkhipati, āpatti pārājikassa. Theyyacitto bhūmito gaṇhāti, āpatti pārājikassa.
這是完整的直譯: "地面物"是指放置在地面上的物品。懷著偷盜之心想"我要偷地面物"而尋找同伴或前往(放置處),犯突吉羅罪。觸控,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。 "空中物"是指在空中的物品。孔雀、野雞、鷓鴣或鵪鶉,或者衣服、頭巾、金或銀在被切斷時掉落。懷著偷盜之心想"我要偷空中物"而尋找同伴或前往(掉落處),犯突吉羅罪。阻止其飛行,犯突吉羅罪。觸控,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。 "懸空物"是指懸掛在空中的物品。掛在床上、椅子上、衣架上、晾衣繩上、墻釘上、象牙釘上或樹上,乃至掛在缽架上。懷著偷盜之心想"我要偷懸空物"而尋找同伴或前往(懸掛處),犯突吉羅罪。觸控,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。 "水中物"是指放置在水中的物品。懷著偷盜之心想"我要偷水中物"而尋找同伴或前往(水中),犯突吉羅罪。潛水或浮出水面,犯突吉羅罪。觸控,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。懷著偷盜之心觸控在那裡生長的價值五錢或超過五錢的青蓮花、紅蓮花、白蓮花、蓮藕、魚或龜,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。 "船"是指用來渡河的工具。"船上物"是指放置在船上的物品。懷著偷盜之心想"我要偷船上物"而尋找同伴或前往(船上),犯突吉羅罪。觸控,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。懷著偷盜之心想"我要偷船"而尋找同伴或前往(船邊),犯突吉羅罪。觸控,犯突吉羅罪。使之搖動,犯偷蘭遮罪。解開繩索,犯突吉羅罪。解開繩索后觸控,犯突吉羅罪。使之搖動,犯偷蘭遮罪。向上、向下或橫向移動,即使只有一根頭髮的距離,也犯波羅夷罪。 "車"是指轎子、馬車、牛車、手推車。"車上物"是指放置在車上的物品。懷著偷盜之心想"我要偷車上物"而尋找同伴或前往(車上),犯突吉羅罪。觸控,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。懷著偷盜之心想"我要偷車"而尋找同伴或前往(車邊),犯突吉羅罪。觸控,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。 "負重物"是指頭頂負重、肩上負重、腰間負重、懸掛負重。懷著偷盜之心觸控頭頂負重,犯突吉羅罪。使之搖動,犯偷蘭遮罪。移到肩上,犯波羅夷罪。懷著偷盜之心觸控肩上負重,犯突吉羅罪。使之搖動,犯偷蘭遮罪。移到腰間,犯波羅夷罪。懷著偷盜之心觸控腰間負重,犯突吉羅罪。使之搖動,犯偷蘭遮罪。用手拿取,犯波羅夷罪。懷著偷盜之心將手中負重放在地上,犯波羅夷罪。懷著偷盜之心從地上拿取,犯波羅夷罪。
102.Ārāmo nāma pupphārāmo phalārāmo. Ārāmaṭṭhaṃ nāma bhaṇḍaṃ ārāme catūhi ṭhānehi nikkhittaṃ hoti – bhūmaṭṭhaṃ thalaṭṭhaṃ, ākāsaṭṭhaṃ, vehāsaṭṭhaṃ. Ārāmaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Tattha jātakaṃ mūlaṃ vā tacaṃ vā pattaṃ vā pupphaṃ vā phalaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Ārāmaṃ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko na mayhaṃ bhavissatīti dhuraṃ nikkhipati, āpatti pārājikassa. Dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto parajjati, āpatti thullaccayassa.
103.Vihāraṭṭhaṃ nāma bhaṇḍaṃ vihāre catūhi ṭhānehi nikkhittaṃ hoti – bhūmaṭṭhaṃ, thalaṭṭhaṃ, ākāsaṭṭhaṃ, vehāsaṭṭhaṃ. Vihāraṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Vihāraṃ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko na mayhaṃ bhavissatīti dhuraṃ nikkhipati, āpatti pārājikassa. Dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto parajjati, āpatti thullaccayassa.
104.Khettaṃ nāma yattha pubbaṇṇaṃ vā aparaṇṇaṃ vā jāyati. Khettaṭṭhaṃ nāma bhaṇḍaṃ khette catūhi ṭhānehi nikkhittaṃ hoti – bhūmaṭṭhaṃ, thalaṭṭhaṃ, ākāsaṭṭhaṃ, vehāsaṭṭhaṃ. Khettaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti, dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Tattha jātakaṃ pubbaṇṇaṃ vā aparaṇṇaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Khettaṃ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko na mayhaṃ bhavissatīti dhuraṃ nikkhipati, āpatti pārājikassa. Dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto parajjati, āpatti thullaccayassa. Khilaṃ vā rajjuṃ vā vatiṃ vā mariyādaṃ vā saṅkāmeti, āpatti dukkaṭassa. Ekaṃ payogaṃ anāgate, āpatti thullaccayassa. Tasmiṃ payoge āgate, āpatti pārājikassa.
105.Vatthu nāma ārāmavatthu vihāravatthu. Vatthuṭṭhaṃ nāma bhaṇḍaṃ vatthusmiṃ catūhi ṭhānehi nikkhittaṃ hoti – bhūmaṭṭhaṃ, thalaṭṭhaṃ, ākāsaṭṭhaṃ, vehāsaṭṭhaṃ. Vatthuṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Vatthuṃ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko na mayhaṃ bhavissatīti dhuraṃ nikkhipati, āpatti pārājikassa. Dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto parajjati, āpatti thullaccayassa. Khīlaṃ vā rajjuṃ vā vatiṃ vā pākāraṃ vā saṅkāmeti, āpatti dukkaṭassa. Ekaṃ payogaṃ anāgate āpatti thullaccayassa. Tasmiṃ payoge āgate āpatti pārājikassa.
106.Gāmaṭṭhaṃ nāma bhaṇḍaṃ gāme catūhi ṭhānehi nikkhittaṃ hoti – bhūmaṭṭhaṃ, thalaṭṭhaṃ, ākāsaṭṭhaṃ, vehāsaṭṭhaṃ. Gāmaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
這是完整的直譯: "園林"是指花園或果園。"園林中物"是指放置在園林中四處的物品 - 地上物、地面物、空中物、懸空物。懷著偷盜之心想"我要偷園林中物"而尋找同伴或前往(園林),犯突吉羅罪。觸控,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。懷著偷盜之心觸控在那裡生長的價值五錢或超過五錢的根、皮、葉、花或果,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。強佔園林,犯突吉羅罪。使所有者產生疑慮,犯偷蘭遮罪。所有者想"這不會是我的了"而放棄責任,犯波羅夷罪。通過法律程式戰勝所有者,犯波羅夷罪。通過法律程式失敗,犯偷蘭遮罪。 "精舍中物"是指放置在精舍中四處的物品 - 地上物、地面物、空中物、懸空物。懷著偷盜之心想"我要偷精舍中物"而尋找同伴或前往(精舍),犯突吉羅罪。觸控,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。強佔精舍,犯突吉羅罪。使所有者產生疑慮,犯偷蘭遮罪。所有者想"這不會是我的了"而放棄責任,犯波羅夷罪。通過法律程式戰勝所有者,犯波羅夷罪。通過法律程式失敗,犯偷蘭遮罪。 "田地"是指生長早熟穀物或晚熟穀物的地方。"田地中物"是指放置在田地中四處的物品 - 地上物、地面物、空中物、懸空物。懷著偷盜之心想"我要偷田地中物"而尋找同伴或前往(田地),犯突吉羅罪。觸控,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。懷著偷盜之心觸控在那裡生長的價值五錢或超過五錢的早熟穀物或晚熟穀物,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。強佔田地,犯突吉羅罪。使所有者產生疑慮,犯偷蘭遮罪。所有者想"這不會是我的了"而放棄責任,犯波羅夷罪。通過法律程式戰勝所有者,犯波羅夷罪。通過法律程式失敗,犯偷蘭遮罪。移動界樁、繩索、籬笆或界限,犯突吉羅罪。一個行動未完成,犯偷蘭遮罪。該行動完成,犯波羅夷罪。 "地基"是指園林地基或精舍地基。"地基中物"是指放置在地基中四處的物品 - 地上物、地面物、空中物、懸空物。懷著偷盜之心想"我要偷地基中物"而尋找同伴或前往(地基),犯突吉羅罪。觸控,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。強佔地基,犯突吉羅罪。使所有者產生疑慮,犯偷蘭遮罪。所有者想"這不會是我的了"而放棄責任,犯波羅夷罪。通過法律程式戰勝所有者,犯波羅夷罪。通過法律程式失敗,犯偷蘭遮罪。移動界樁、繩索、籬笆或圍墻,犯突吉羅罪。一個行動未完成,犯偷蘭遮罪。該行動完成,犯波羅夷罪。 "村莊中物"是指放置在村莊中四處的物品 - 地上物、地面物、空中物、懸空物。懷著偷盜之心想"我要偷村莊中物"而尋找同伴或前往(村莊),犯突吉羅罪。觸控,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。
107.Araññaṃ nāma yaṃ manussānaṃ pariggahitaṃ hoti, taṃ araññaṃ. Araññaṭṭhaṃ nāma bhaṇḍaṃ araññe catūhi ṭhānehi nikkhittaṃ hoti – bhūmaṭṭhaṃ, thalaṭṭhaṃ, ākāsaṭṭhaṃ, vehāsaṭṭhaṃ. Araññaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā, āpatti dukkaṭassa. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Tattha jātakaṃ kaṭṭhaṃ vā lataṃ vā tiṇaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
108.Udakaṃ nāma bhājanagataṃ vā hoti pokkharaṇiyā vā taḷāke vā. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa . Attano bhājanaṃ pavesetvā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ udakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Attano bhājanagataṃ karoti, āpatti pārājikassa. Mariyādaṃ bhindati, āpatti dukkaṭassa. Mariyādaṃ bhinditvā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti, āpatti pārājikassa. Atirekamāsakaṃ vā ūnapañcamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti, āpatti thullaccayassa. Māsakaṃ vā ūnamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti, āpatti dukkaṭassa.
109.Dantapoṇaṃ nāma chinnaṃ vā acchinnaṃ vā. Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
110.Vanappati nāma yo manussānaṃ pariggahito hoti rukkho paribhogo. Theyyacitto chindati, pahāre pahāre āpatti dukkaṭassa. Ekaṃ pahāraṃ anāgate, āpatti thullaccayassa. Tasmiṃ pahāre āgate, āpatti pārājikassa.
111.Haraṇakaṃ nāma aññassa haraṇakaṃ bhaṇḍaṃ. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Sahabhaṇḍahārakaṃ padasā nessāmīti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti pārājikassa. Patitaṃ bhaṇḍaṃ gahessāmīti pātāpeti, āpatti dukkaṭassa. Patitaṃ bhaṇḍaṃ pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
112.Upanidhi nāma upanikkhittaṃ bhaṇḍaṃ. Dehi me bhaṇḍanti vuccamāno nāhaṃ gaṇhāmīti bhaṇati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti , āpatti thullaccayassa . Sāmiko na mayhaṃ dassatīti dhuraṃ nikkhipati, āpatti pārājikassa. Dhammaṃ caranto sāmikaṃ parājeti, āpatti pārājikassa. Dhammaṃ caranto parajjati, āpatti thullaccayassa.
113.Suṅkaghātaṃ nāma raññā ṭhapitaṃ hoti pabbatakhaṇḍe vā nadītitthe vā gāmadvāre vā – 『atra paviṭṭhassa suṅkaṃ gaṇhantū』ti. Tatra pavisitvā rājaggaṃ [rājagghaṃ (sī. syā.)] bhaṇḍaṃ pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Paṭhamaṃ pādaṃ suṅkaghātaṃ atikkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ atikkāmeti, āpatti pārājikassa. Antosuṅkaghāte ṭhito bahisuṅkaghātaṃ pāteti, āpatti pārājikassa. Suṅkaṃ pariharati, āpatti dukkaṭassa.
114.Pāṇo nāma manussapāṇo vuccati. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Padasā nessāmīti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.
Apadaṃ nāma ahi macchā. Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
115.Dvipadaṃ nāma manussā, pakkhajātā. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Padasā nessāmīti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.
這是完整的直譯: "森林"是指被人們佔有的地方,那就是森林。"森林中物"是指放置在森林中四處的物品 - 地上物、地面物、空中物、懸空物。懷著偷盜之心想"我要偷森林中物"而尋找同伴或前往(森林),犯突吉羅罪。觸控,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。懷著偷盜之心觸控在那裡生長的價值五錢或超過五錢的木頭、藤蔓或草,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。 "水"是指在容器中的或在蓮池中的或在水池中的。懷著偷盜之心觸控,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。將自己的容器放入並懷著偷盜之心觸控價值五錢或超過五錢的水,犯突吉羅罪。使之搖動,犯偷蘭遮罪。裝入自己的容器中,犯波羅夷罪。破壞界限,犯突吉羅罪。破壞界限后取出價值五錢或超過五錢的水,犯波羅夷罪。取出價值超過一錢但不到五錢的水,犯偷蘭遮罪。取出價值一錢或不到一錢的水,犯突吉羅罪。 "牙籤"是指已切割的或未切割的。懷著偷盜之心觸控價值五錢或超過五錢的牙籤,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。 "樹木"是指被人們佔有的、可使用的樹。懷著偷盜之心砍伐,每砍一下犯突吉羅罪。一次砍伐未完成,犯偷蘭遮罪。該次砍伐完成,犯波羅夷罪。 "可移動物"是指他人可移動的物品。懷著偷盜之心觸控,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。想"我要步行帶走攜帶物品的人"而移動第一隻腳,犯偷蘭遮罪。移動第二隻腳,犯波羅夷罪。想"我要拿掉落的物品"而使之掉落,犯突吉羅罪。懷著偷盜之心觸控掉落的價值五錢或超過五錢的物品,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。 "寄存物"是指寄存的物品。被說"把我的物品還給我"時說"我沒有拿",犯突吉羅罪。使所有者產生疑慮,犯偷蘭遮罪。所有者想"他不會還給我"而放棄責任,犯波羅夷罪。通過法律程式戰勝所有者,犯波羅夷罪。通過法律程式失敗,犯偷蘭遮罪。 "關稅站"是指國王在山口、渡口或村門口設立的地方,(說)"在這裡進入的人要收關稅"。進入那裡后,懷著偷盜之心觸控價值五錢或超過五錢的應繳稅物品,犯突吉羅罪。使之搖動,犯偷蘭遮罪。第一隻腳越過關稅站,犯偷蘭遮罪。第二隻腳越過,犯波羅夷罪。站在關稅站內將物品扔到關稅站外,犯波羅夷罪。逃避關稅,犯突吉羅罪。 "生物"是指人類。懷著偷盜之心觸控,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。想"我要步行帶走"而移動第一隻腳,犯偷蘭遮罪。移動第二隻腳,犯波羅夷罪。 "無足動物"是指蛇和魚。懷著偷盜之心觸控價值五錢或超過五錢的無足動物,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。 "兩足動物"是指人類和鳥類。懷著偷盜之心觸控,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。想"我要步行帶走"而移動第一隻腳,犯偷蘭遮罪。移動第二隻腳,犯波羅夷罪。
116.Catuppadaṃ nāma – hatthī assā oṭṭhā goṇā gadrabhā pasukā. Theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Padasā nessāmīti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Tatiyaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Catutthaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.
117.Bahuppadaṃ nāma – vicchikā satapadī uccāliṅgapāṇakā. Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa. Padasā nessāmīti saṅkāmeti, pade pade āpatti thullaccayassa. Pacchimaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.
118.Ocarako nāma bhaṇḍaṃ ocaritvā ācikkhati – 『『itthannāmaṃ bhaṇḍaṃ avaharā』』ti, āpatti dukkaṭassa. So taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa.
Oṇirakkho nāma āhaṭaṃ bhaṇḍaṃ gopento pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
Saṃvidāvahāro nāma sambahulā saṃvidahitvā eko bhaṇḍaṃ avaharati, āpatti sabbesaṃ pārājikassa.
119.Saṅketakammaṃ nāma saṅketaṃ karoti – 『『purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā tena saṅketena taṃ bhaṇḍaṃ avaharā』』ti, āpatti dukkaṭassa. Tena saṅketena taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa. Taṃ saṅketaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpatti. Avahārakassa āpatti pārājikassa.
120.Nimittakammaṃ nāma nimittaṃ karoti. Akkhiṃ vā nikhaṇissāmi bhamukaṃ vā ukkhipissāmi sīsaṃ vā ukkhipissāmi, tena nimittena taṃ bhaṇḍaṃ avaharāti, āpatti dukkaṭassa. Tena nimittena taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa. Taṃ nimittaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpatti. Avahārakassa āpatti pārājikassa.
這是完整的直譯: "四足動物"是指象、馬、駱駝、牛、驢、羊。懷著偷盜之心觸控,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。想"我要步行帶走"而移動第一隻腳,犯偷蘭遮罪。移動第二隻腳,犯偷蘭遮罪。移動第三隻腳,犯偷蘭遮罪。移動第四隻腳,犯波羅夷罪。 "多足動物"是指蝎子、蜈蚣、螞蟻等。懷著偷盜之心觸控價值五錢或超過五錢的多足動物,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。想"我要步行帶走"而移動,每移動一步犯偷蘭遮罪。移動最後一步,犯波羅夷罪。 "偵察員"是指偵察物品后告知"偷某某物品",犯突吉羅罪。那人偷了那個物品,兩人都犯波羅夷罪。 "守衛"是指看守帶來的物品時,懷著偷盜之心觸控價值五錢或超過五錢的物品,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。 "共謀偷盜"是指多人共謀后一人偷取物品,所有人都犯波羅夷罪。 "約定偷盜"是指約定"在午前或午後或夜間或白天,按那個約定偷那個物品",犯突吉羅罪。按那個約定偷那個物品,兩人都犯波羅夷罪。在約定時間之前或之後偷那個物品,發起者無罪。偷盜者犯波羅夷罪。 "暗示偷盜"是指做暗示。"我會眨眼或挑眉或點頭,按那個暗示偷那個物品",犯突吉羅罪。按那個暗示偷那個物品,兩人都犯波羅夷罪。在暗示之前或之後偷那個物品,發起者無罪。偷盜者犯波羅夷罪。
- Bhikkhu bhikkhuṃ āṇāpeti – 『『itthannāmaṃ bhaṇḍaṃ avaharā』』ti, āpatti dukkaṭassa. So taṃ maññamāno taṃ avaharati, āpatti ubhinnaṃ pārājikassa.
Bhikkhu bhikkhuṃ āṇāpeti – 『『itthannāmaṃ bhaṇḍaṃ avaharā』』ti, āpatti dukkaṭassa. So taṃ maññamāno aññaṃ avaharati, mūlaṭṭhassa anāpatti. Avahārakassa āpatti pārājikassa.
Bhikkhu bhikkhuṃ āṇāpeti – 『『itthannāmaṃ bhaṇḍaṃ avaharā』』ti, āpatti dukkaṭassa. So aññaṃ maññamāno taṃ avaharati, āpatti ubhinnaṃ pārājikassa.
Bhikkhu bhikkhuṃ āṇāpeti – 『『itthannāmaṃ bhaṇḍaṃ avaharā』』ti, āpatti dukkaṭassa. So aññaṃ maññamāno aññaṃ avaharati, mūlaṭṭhassa anāpatti. Avahārakassa āpatti pārājikassa.
Bhikkhu bhikkhuṃ āṇāpeti – 『『itthannāmassa pāvada – 『itthannāmo itthannāmassa pāvadatu – itthannāmo itthannāmaṃ bhaṇḍaṃ avaharatū』』』ti, āpatti dukkaṭassa. So itarassa āroceti, āpatti dukkaṭassa. Avahārako paṭiggaṇhāti, mūlaṭṭhassa āpatti thullaccayassa. So taṃ bhaṇḍaṃ avaharati, āpatti sabbesaṃ pārājikassa.
Bhikkhu bhikkhuṃ āṇāpeti – 『『itthannāmassa pāvada – 『itthannāmo itthannāmassa pāvadatu – itthannāmo itthannāmaṃ bhaṇḍaṃ avaharatū』』』ti, āpatti dukkaṭassa. So aññaṃ āṇāpeti, āpatti dukkaṭassa. Avahārako paṭiggaṇhāti, āpatti dukkaṭassa. So taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpatti. Āṇāpakassa ca avahārakassa ca āpatti pārājikassa.
Bhikkhu bhikkhuṃ āṇāpeti – 『『itthannāmaṃ bhaṇḍaṃ avaharā』』ti, āpatti dukkaṭassa. So gantvā puna paccāgacchati – 『『nāhaṃ sakkomi taṃ bhaṇḍaṃ avaharitu』』nti. So puna āṇāpeti – 『『yadā sakkosi tadā taṃ bhaṇḍaṃ avaharā』』ti, āpatti dukkaṭassa. So taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa.
Bhikkhu bhikkhuṃ āṇāpeti – 『『itthannāmaṃ bhaṇḍaṃ avaharā』』ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī na sāveti – 『『mā avaharī』』ti. So taṃ bhaṇḍaṃ avaharati, āpatti ubhinnaṃ pārājikassa.
Bhikkhu bhikkhuṃ āṇāpeti – 『『itthannāmaṃ bhaṇḍaṃ avaharā』』ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti – 『『mā avaharī』』ti. So 『『āṇatto ahaṃ tayā』』ti, taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpatti. Avahārakassa āpatti pārājikassa.
Bhikkhu bhikkhuṃ āṇāpeti – 『『itthannāmaṃ bhaṇḍaṃ avaharā』』ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti – 『『mā avaharī』』ti. So 『『sādhū』』ti [suṭṭhūti (ka.)]? Oramati, ubhinnaṃ anāpatti.
-
Pañcahi ākārehi adinnaṃ ādiyantassa āpatti pārājikassa – parapariggahitañca hoti, parapariggahitasaññī ca, garuko ca hoti parikkhāro, pañcamāsako vā atirekapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
-
Pañcahi ākārehi adinnaṃ ādiyantassa āpatti thullaccayassa – parapariggahitañca hoti, parapariggahitasaññī ca, lahuko ca hoti parikkhāro, atirekamāsako vā ūnapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti thullaccayassa.
-
Pañcahi ākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa. Parapariggahitañca hoti, parapariggahitasaññī ca, lahuko ca hoti parikkhāro, māsako vā ūnamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.
-
Chahi ākārehi adinnaṃ ādiyantassa āpatti pārājikassa. Na ca sakasaññī, na ca vissāsaggāhī, na ca tāvakālikaṃ, garuko ca hoti parikkhāro, pañcamāsako vā atirekapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti. Āmasati, āpatti dukkaṭasa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.
-
Chahi ākārehi adinnaṃ ādiyantassa āpatti thullaccayassa. Na ca sakasaññī, na ca vissāsaggāhī, na ca tāvakālikaṃ, lahuko ca hoti parikkhāro atirekamāsako vā ūnapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti thullaccayassa.
這是完整的直譯: 比丘命令比丘:"偷某某物品",犯突吉羅罪。他以為是那個物品而偷了它,兩人都犯波羅夷罪。 比丘命令比丘:"偷某某物品",犯突吉羅罪。他以為是那個物品而偷了另一個,發起者無罪。偷盜者犯波羅夷罪。 比丘命令比丘:"偷某某物品",犯突吉羅罪。他以為是另一個物品而偷了那個,兩人都犯波羅夷罪。 比丘命令比丘:"偷某某物品",犯突吉羅罪。他以為是另一個物品而偷了另一個,發起者無罪。偷盜者犯波羅夷罪。 比丘命令比丘:"告訴某某人'某某人告訴某某人某某人偷某某物品'",犯突吉羅罪。他告訴另一個人,犯突吉羅罪。偷盜者接受,發起者犯偷蘭遮罪。他偷了那個物品,所有人都犯波羅夷罪。 比丘命令比丘:"告訴某某人'某某人告訴某某人某某人偷某某物品'",犯突吉羅罪。他命令另一個人,犯突吉羅罪。偷盜者接受,犯突吉羅罪。他偷了那個物品,發起者無罪。命令者和偷盜者犯波羅夷罪。 比丘命令比丘:"偷某某物品",犯突吉羅罪。他去了又回來說:"我不能偷那個物品"。他再次命令:"當你能時就偷那個物品",犯突吉羅罪。他偷了那個物品,兩人都犯波羅夷罪。 比丘命令比丘:"偷某某物品",犯突吉羅罪。他命令後後悔但沒有告知"不要偷"。他偷了那個物品,兩人都犯波羅夷罪。 比丘命令比丘:"偷某某物品",犯突吉羅罪。他命令後後悔並告知"不要偷"。他說"我被你命令了"而偷了那個物品,發起者無罪。偷盜者犯波羅夷罪。 比丘命令比丘:"偷某某物品",犯突吉羅罪。他命令後後悔並告知"不要偷"。他說"好的"而停止,兩人都無罪。 以五種方式取走未給予之物者犯波羅夷罪:是他人所有物,認為是他人所有物,是貴重物品,價值五錢或超過五錢,懷有偷盜之心。觸控,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。 以五種方式取走未給予之物者犯偷蘭遮罪:是他人所有物,認為是他人所有物,是輕微物品,價值超過一錢但不到五錢,懷有偷盜之心。觸控,犯突吉羅罪。使之搖動,犯突吉羅罪。使之離開原處,犯偷蘭遮罪。 以五種方式取走未給予之物者犯突吉羅罪:是他人所有物,認為是他人所有物,是輕微物品,價值一錢或不到一錢,懷有偷盜之心。觸控,犯突吉羅罪。使之搖動,犯突吉羅罪。使之離開原處,犯突吉羅罪。 以六種方式取走未給予之物者犯波羅夷罪:不認為是自己的,不是親密取用,不是暫時借用,是貴重物品,價值五錢或超過五錢,懷有偷盜之心。觸控,犯突吉羅罪。使之搖動,犯偷蘭遮罪。使之離開原處,犯波羅夷罪。 以六種方式取走未給予之物者犯偷蘭遮罪:不認為是自己的,不是親密取用,不是暫時借用,是輕微物品,價值超過一錢但不到五錢,懷有偷盜之心。觸控,犯突吉羅罪。使之搖動,犯突吉羅罪。使之離開原處,犯偷蘭遮罪。
-
Chahi ākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa. Na ca sakasaññī, na ca vissāsaggāhī, na ca tāvakālikaṃ, lahuko ca hoti parikkhāro, māsako vā ūnamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.
-
Pañcahi ākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa. Na ca parapariggahitaṃ hoti, parapariggahitasaññī ca, garuko ca hoti parikkhāro, pañcamāsako vā atirekapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.
-
Pañcahi ākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa. Na ca parapariggahitaṃ hoti, parapariggahitasaññī ca, lahuko ca hoti parikkhāro, atirekamāsako vā ūnapañcamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.
-
Pañcahi ākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa. Na ca parapariggahitaṃ hoti, parapariggahitasaññī ca, lahuko ca hoti parikkhāro, māsako vā ūnamāsako vā, theyyacittañca paccupaṭṭhitaṃ hoti. Āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti dukkaṭassa. Ṭhānā cāveti, āpatti dukkaṭassa.
-
Anāpatti sasaññissa, vissāsaggāhe, tāvakālike, petapariggahe, tiracchānagatapariggahe, paṃsukūlasaññissa, ummattakassa, (khittacittassa vedanāṭṭassa) [(khittacittassa vedanāṭṭassa) katthaci natthi] ādikammikassāti.
Adinnādānamhi paṭhamabhāṇavāro niṭṭhito.
Vinītavatthuuddānagāthā
Rajakehi pañca akkhātā, caturo attharaṇehi ca;
Andhakārena ve pañca, pañca hāraṇakena ca.
Niruttiyā pañca akkhātā, vātehi apare duve;
Asambhinne kusāpāto, jantaggena [jantāgharena (syā.)] sahā dasa.
Vighāsehi pañca akkhātā, pañca ceva amūlakā;
Dubbhikkhe kuramaṃsañca [kūramaṃsañca (syā.)], pūvasakkhalimodakā.
Chaparikkhārathavikā , bhisivaṃsā na nikkhame;
Khādanīyañca vissāsaṃ, sasaññāyapare duve.
Satta nāvaharāmāti, satta ceva avāharuṃ;
Saṅghassa avaharuṃ satta, pupphehi apare duve.
Tayo ca vuttavādino, maṇi tīṇi atikkame;
Sūkarā ca migā macchā, yānañcāpi pavattayi.
Duve pesī duve dārū, paṃsukūlaṃ duve dakā;
Anupubbavidhānena , tadañño na paripūrayi.
Sāvatthiyā caturo muṭṭhī, dve vighāsā duve tiṇā;
Saṅghassa bhājayuṃ satta, satta ceva assāmikā.
Dārudakā mattikā dve tiṇāni;
Saṅghassa satta avahāsi seyyaṃ;
Sassāmikaṃ na cāpi nīhareyya;
Hareyya sassāmikaṃ tāvakālikaṃ.
Campā rājagahe ceva, vesāliyā ca ajjuko;
Bārāṇasī ca kosambī, sāgalā daḷhikena cāti.
Vinītavatthu
- Tena kho pana samayena chabbaggiyā bhikkhū rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avahariṃsu. Tesaṃ kukkuccaṃ ahosi – 『『bhagavatā sikkhāpadaṃ paññattaṃ. Kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā』』ti . Bhagavato etamatthaṃ ārocesuṃ. 『『Āpattiṃ tumhe, bhikkhave, āpannā pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacittaṃ uppādesi. Tassa kukkuccaṃ ahosi – 『『bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno』』ti? Bhagavato etamatthaṃ ārocesi. 『『Anāpatti, bhikkhu, cittuppāde』』ti.
Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacitto āmasi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā』』ti.
Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacitto phandāpesi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa. Āpatti thullaccayassā』』ti.
Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacitto ṭhānā cāvesi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
- Tena kho pana samayena aññataro piṇḍacāriko bhikkhu mahagghaṃ uttarattharaṇaṃ passitvā theyyacittaṃ uppādesi…pe… theyyacitto āmasi…pe… theyyacitto phandāpesi…pe… theyyacitto ṭhānā cāvesi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
這是完整的直譯: 以六種方式取走未給予之物者犯突吉羅罪:不認為是自己的,不是親密取用,不是暫時借用,是輕微物品,價值一錢或不到一錢,懷有偷盜之心。觸控,犯突吉羅罪。使之搖動,犯突吉羅罪。使之離開原處,犯突吉羅罪。 以五種方式取走未給予之物者犯突吉羅罪:不是他人所有物,認為是他人所有物,是貴重物品,價值五錢或超過五錢,懷有偷盜之心。觸控,犯突吉羅罪。使之搖動,犯突吉羅罪。使之離開原處,犯突吉羅罪。 以五種方式取走未給予之物者犯突吉羅罪:不是他人所有物,認為是他人所有物,是輕微物品,價值超過一錢但不到五錢,懷有偷盜之心。觸控,犯突吉羅罪。使之搖動,犯突吉羅罪。使之離開原處,犯突吉羅罪。 以五種方式取走未給予之物者犯突吉羅罪:不是他人所有物,認為是他人所有物,是輕微物品,價值一錢或不到一錢,懷有偷盜之心。觸控,犯突吉羅罪。使之搖動,犯突吉羅罪。使之離開原處,犯突吉羅罪。 認為是自己的,親密取用,暫時借用,屬於鬼的物品,屬於動物的物品,認為是糞掃物,精神錯亂者,(心神失常者、受痛苦折磨者)、初犯者無罪。 未給予而取的第一誦分結束。 案例總結偈頌: 洗衣者五例,鋪具四例; 黑暗中五例,帶走五例。 語言五例說,風吹又兩例; 未破草堆倒,浴室共十例。 剩飯五例說,又五無根據; 饑荒烏龜肉,餅乾與糕點。 六種資具袋,牀蓆不離開; 可食物親密,認為己兩例。 七例不取走,七例又取走; 七例取僧物,花朵又兩例。 三例說已說,寶石三越過; 豬鹿與魚類,車輛也轉動。 兩肉兩木材,糞掃兩水例; 次第漸進行,他人不圓滿。 舍衛四握例,兩剩兩草例; 七例分僧物,七例無主物。 木水土兩草,僧團七臥具; 有主不取出,暫借有主物。 瞻波王舍城,毗舍離阿周; 波羅奈拘睒,娑竭羅達利。 案例 當時,六群比丘去洗衣場偷了洗衣工的包裹。他們感到不安:"世尊已制定學處。我們是否犯了波羅夷罪?"他們將此事告知世尊。"比丘們,你們犯了波羅夷罪。" 當時,一位比丘去洗衣場看到一件貴重的衣服,生起偷盜之心。他感到不安:"世尊已制定學處。我是否犯了波羅夷罪?"他將此事告知世尊。"比丘,僅生起念頭無罪。" 當時,一位比丘去洗衣場看到一件貴重的衣服,懷著偷盜之心觸控了它。他感到不安......"比丘,不犯波羅夷罪。犯突吉羅罪。" 當時,一位比丘去洗衣場看到一件貴重的衣服,懷著偷盜之心使之搖動。他感到不安......"比丘,不犯波羅夷罪。犯偷蘭遮罪。" 當時,一位比丘去洗衣場看到一件貴重的衣服,懷著偷盜之心使之離開原處。他感到不安......"比丘,你犯了波羅夷罪。" 當時,一位乞食比丘看到一件貴重的上衣,生起偷盜之心......懷著偷盜之心觸控......懷著偷盜之心使之搖動......懷著偷盜之心使之離開原處。他感到不安......"比丘,你犯了波羅夷罪。"
- Tena kho pana samayena aññataro bhikkhu divā bhaṇḍaṃ passitvā nimittaṃ akāsi – 『rattiṃ avaharissāmī』ti. So taṃ maññamāno taṃ avahari…pe… taṃ maññamāno aññaṃ avahari…pe… aññaṃ maññamāno taṃ avahari…pe… aññaṃ maññamāno aññaṃ avahari. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti .
Tena kho pana samayena aññataro bhikkhu divā bhaṇḍaṃ passitvā nimittaṃ akāsi – 『『rattiṃ avaharissāmī』』ti. So taṃ maññamāno attano bhaṇḍaṃ avahari. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā』』ti.
Tena kho pana samayena aññataro bhikkhu aññassa bhaṇḍaṃ haranto sīse bhāraṃ theyyacitto āmasi…pe… theyyacitto phandāpesi…pe… theyyacitto khandhaṃ oropesi…pe… khandhe bhāraṃ theyyacitto āmasi…pe… theyyacitto phandāpesi…pe… theyyacitto kaṭiṃ oropesi…pe… kaṭiyā bhāraṃ theyyacitto āmasi…pe… theyyacitto phandāpesi…pe… theyyacitto hatthena aggahesi…pe… hatthe bhāraṃ theyyacitto bhūmiyaṃ nikkhipi…pe… theyyacitto bhūmito aggahesi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
- Tena kho pana samayena aññataro bhikkhu ajjhokāse cīvaraṃ pattharitvā vihāraṃ pāvisi. Aññataro bhikkhu – 『māyidaṃ cīvaraṃ nassī』ti, paṭisāmesi. So nikkhamitvā taṃ bhikkhuṃ pucchi – 『『āvuso, mayhaṃ cīvaraṃ kena avahaṭa』』nti ? So evamāha – 『『mayā avahaṭa』』nti. 『『So taṃ ādiyi, assamaṇosi tva』』nti. Tassa kukkuccaṃ ahosi…pe…. Bhagavato etamatthaṃ ārocesi. 『『Kiṃcitto tvaṃ, bhikkhū』』ti? 『『Niruttipatho ahaṃ, bhagavā』』ti. 『『Anāpatti, bhikkhu, niruttipathe』』ti.
Tena kho pana samayena aññataro bhikkhu pīṭhe cīvaraṃ nikkhipitvā. Pīṭhe nisīdanaṃ nikkhipitvā… heṭṭhāpīṭhe pattaṃ nikkhipitvā vihāraṃ pāvisi. Aññataro bhikkhu – 『『māyaṃ patto nassī』』ti paṭisāmesi. So nikkhamitvā taṃ bhikkhuṃ pucchi – 『『āvuso, mayhaṃ patto kena avahaṭo』』ti? So evamāha – 『『mayā avahaṭo』』ti. 『『So taṃ ādiyi, assamaṇosi tva』』nti. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, niruttipathe』』ti.
Tena kho pana samayena aññatarā bhikkhunī vatiyā cīvaraṃ pattharitvā vihāraṃ pāvisi. Aññatarā bhikkhunī – 『māyidaṃ cīvaraṃ nassī』ti paṭisāmesi. Sā nikkhamitvā taṃ bhikkhuniṃ pucchi – 『『ayye, mayhaṃ cīvaraṃ kena avahaṭa』』nti? Sā evamāha – 『『mayā avahaṭa』』nti. 『『Sā taṃ ādiyi, assamaṇīsi tva』』nti. Tassā kukkuccaṃ ahosi. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… 『『anāpatti, bhikkhave, niruttipathe』』ti.
- Tena kho pana samayena aññataro bhikkhu vātamaṇḍalikāya ukkhittaṃ sāṭakaṃ passitvā sāmikānaṃ dassāmīti, aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ – 『『assamaṇosi tva』』nti. Tassa kukkuccaṃ ahosi…pe… 『『kiṃcitto tvaṃ bhikkhū』』ti? 『『Atheyyacitto ahaṃ, bhagavā』』ti. Anāpatti, bhikkhu, atheyyacittassā』』ti.
Tena kho pana samayena aññataro bhikkhu vātamaṇḍalikāya ukkhittaṃ veṭhanaṃ passitvā 『pure sāmikā passantī』ti theyyacitto aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ – 『『assamaṇosi tva』』nti. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
-
Tena kho pana samayena aññataro bhikkhu susānaṃ gantvā abhinne sarīre paṃsukūlaṃ aggahesi. Tasmiñca sarīre peto adhivattho hoti . Atha kho so peto taṃ bhikkhuṃ etadavoca – 『『mā, bhante, mayhaṃ sāṭakaṃ aggahesī』』ti. So bhikkhu anādiyanto agamāsi . Atha kho taṃ sarīraṃ uṭṭhahitvā tassa bhikkhuno piṭṭhito piṭṭhito anubandhi. Atha kho so bhikkhu vihāraṃ pavisitvā dvāraṃ thakesi. Atha kho taṃ sarīraṃ tattheva paripati. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, abhinne sarīre paṃsukūlaṃ gahetabbaṃ. So gaṇheyya, āpatti dukkaṭassā』』ti.
-
Tena kho pana samayena aññataro bhikkhu saṅghassa cīvare bhājīyamāne theyyacitto kusaṃ saṅkāmetvā cīvaraṃ aggahesi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
這是完整的直譯: 當時,一位比丘白天看到物品做了記號,想"晚上我要偷"。他以為是那個而偷了那個......以為是那個而偷了另一個......以為是另一個而偷了那個......以為是另一個而偷了另一個。他感到不安......"比丘,你犯了波羅夷罪。" 當時,一位比丘白天看到物品做了記號,想"晚上我要偷"。他以為是那個而偷了自己的物品。他感到不安......"比丘,不犯波羅夷罪。犯突吉羅罪。" 當時,一位比丘搬運他人物品時,懷著偷盜之心觸控頭上的負重......懷著偷盜之心使之搖動......懷著偷盜之心移到肩上......懷著偷盜之心觸控肩上的負重......懷著偷盜之心使之搖動......懷著偷盜之心移到腰間......懷著偷盜之心觸控腰間的負重......懷著偷盜之心使之搖動......懷著偷盜之心用手拿取......懷著偷盜之心將手中負重放在地上......懷著偷盜之心從地上拿取。他感到不安......"比丘,你犯了波羅夷罪。" 當時,一位比丘在露天晾曬衣服後進入精舍。另一位比丘想"不要讓這衣服丟失"而收起來。他出來后問那位比丘:"朋友,誰拿走了我的衣服?"他說:"我拿走的。"他說:"你拿走了它,你不是沙門。"他感到不安......他將此事告知世尊。"比丘,你是什麼心態?""世尊,我只是用語言表達。""比丘,用語言表達無罪。" 當時,一位比丘把衣服放在椅子上......把坐墊放在椅子上......把缽放在椅子下後進入精舍。另一位比丘想"不要讓這缽丟失"而收起來。他出來后問那位比丘:"朋友,誰拿走了我的缽?"他說:"我拿走的。"他說:"你拿走了它,你不是沙門。"他感到不安......"比丘,用語言表達無罪。" 當時,一位比丘尼把衣服晾在籬笆上後進入精舍。另一位比丘尼想"不要讓這衣服丟失"而收起來。她出來后問那位比丘尼:"大姐,誰拿走了我的衣服?"她說:"我拿走的。"她說:"你拿走了它,你不是沙門尼。"她感到不安。於是那位比丘尼將此事告知比丘尼們。比丘尼們將此事告知比丘們。比丘們將此事告知世尊......"比丘們,用語言表達無罪。" 當時,一位比丘看到被風吹起的布,想"我要還給主人"而拿取。主人們指責那位比丘:"你不是沙門。"他感到不安......"比丘,你是什麼心態?""世尊,我沒有偷盜之心。""比丘,沒有偷盜之心無罪。" 當時,一位比丘看到被風吹起的頭巾,懷著偷盜之心想"在主人看到之前"而拿取。主人們指責那位比丘:"你不是沙門。"他感到不安......"比丘,你犯了波羅夷罪。" 當時,一位比丘去墓地,從未腐爛的屍體上拿取糞掃衣。那屍體中有鬼附身。那鬼對比丘說:"尊者,不要拿我的衣服。"那比丘不理會而離去。於是那屍體站起來跟在比丘後面。於是那比丘進入精舍關上門。那屍體就倒在那裡。他感到不安......"比丘,不犯波羅夷罪。但是,比丘們,不應從未腐爛的屍體上拿取糞掃衣。若拿取,犯突吉羅罪。" 當時,一位比丘在分配僧團衣服時,懷著偷盜之心移動草標記而拿取衣服。他感到不安......"比丘,你犯了波羅夷罪。"
-
Tena kho pana samayena āyasmā ānando jantāghare aññatarassa bhikkhuno antaravāsakaṃ attano maññamāno nivāsesi. Atha kho so bhikkhu āyasmantaṃ ānandaṃ etadavoca – 『『kissa me tvaṃ, āvuso ānanda, antaravāsakaṃ nivāsesī』』ti? 『『Sakasaññī ahaṃ, āvuso』』ti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anāpatti, bhikkhave, sakasaññissā』』ti.
-
Tena kho pana samayena sambahulā bhikkhū gijjhakūṭā pabbatā orohantā sīhavighāsaṃ passitvā pacāpetvā paribhuñjiṃsu. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, sīhavighāse』』ti.
Tena kho pana samayena sambahulā bhikkhū gijjhakūṭā pabbatā orohantā byagghavighāsaṃ passitvā… dīpivighāsaṃ passitvā… taracchavighāsaṃ passitvā… kokavighāsaṃ passitvā pacāpetvā paribhuñjiṃsu. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, tiracchānagatapariggahe』』ti.
- Tena kho pana samayena aññataro bhikkhu saṅghassa odane bhājīyamāne – 『aparassa bhāgaṃ dehī』ti amūlakaṃ aggahesi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa. Āpatti sampajānamusāvāde pācittiyassā』』ti.
Tena kho pana samayena aññataro bhikkhu saṅghassa khādanīye bhājiyamāne… saṅghassa pūve bhājiyamāne… saṅghassa ucchumhi bhājiyamāne… saṅghassa timbarūsake bhājiyamāne – 『aparassa bhāgaṃ dehī』ti amūlakaṃ aggahesi. Tassa kukkuccaṃ ahosi…pe…. 『『Anāpatti, bhikkhu, pārājikassa. Āpatti sampajānamusāvāde pācittiyassā』』ti.
- Tena kho pana samayena aññataro bhikkhu dubbhikkhe odanīyagharaṃ pavisitvā pattapūraṃ odanaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu dubbhikkhe sūnagharaṃ [sūnāgharaṃ (sī. syā)] pavisitvā pattapūraṃ maṃsaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu dubbhikkhe pūvagharaṃ pavisitvā pattapūraṃ pūvaṃ theyyacitto avahari…pe… pattapūrā sakkhaliyo theyyacitto avahari…pe… pattapūre modake theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
- Tena kho pana samayena aññataro bhikkhu divā parikkhāraṃ passitvā nimittaṃ akāsi – 『『rattiṃ avaharissāmī』』ti. So taṃ maññamāno taṃ avahari…pe… taṃ maññamāno aññaṃ avahari…pe… aññaṃ maññamāno taṃ avahari…pe… aññaṃ maññamāno aññaṃ avahari. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu divā parikkhāraṃ passitvā nimittaṃ akāsi – 『『rattiṃ avaharissāmī』』ti. So taṃ maññamāno attano parikkhāraṃ avahari. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā』』ti.
- Tena kho pana samayena aññataro bhikkhu pīṭhe thavikaṃ passitvā – 『『ito gaṇhanto pārājiko bhavissāmī』』ti saha pīṭhakena saṅkāmetvā aggahesi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu saṅghassa bhisiṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
- Tena kho pana samayena aññataro bhikkhu cīvaravaṃse cīvaraṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu vihāre cīvaraṃ avaharitvā – 『『ito nikkhamanto pārājiko bhavissāmī』』ti vihārā na nikkhami…pe… bhagavato etamatthaṃ ārocesuṃ. 『『Nikkhami [nikkhameyya (sī. syā.)] vā so, bhikkhave, moghapuriso na vā nikkhami [nikkhameyya (sī. syā.)], āpatti pārājikassā』』ti.
- Tena kho pana samayena dve bhikkhū sahāyakā honti. Eko bhikkhu gāmaṃ piṇḍāya pāvisi. Dutiyo bhikkhu saṅghassa khādanīye bhājīyamāne sahāyakassa bhāgaṃ gahetvā tassa vissasanto paribhuñji. So jānitvā taṃ codesi – 『『assamaṇosi tva』』nti. Tassa kukkuccaṃ ahosi…pe… 『『kiṃ citto tvaṃ, bhikkhū』』ti? 『『Vissāsaggāho ahaṃ, bhagavā』』ti. 『『Anāpatti, bhikkhu, vissāsaggāhe』』ti.
這是完整的直譯: 當時,尊者阿難在浴室裡穿上另一位比丘的內衣,以為是自己的。於是那位比丘對尊者阿難說:"朋友阿難,你為什麼穿我的內衣?""朋友,我以為是自己的。"他們將此事告知世尊。"比丘們,認為是自己的無罪。" 當時,許多比丘從靈鷲山下來,看到獅子吃剩的食物,煮熟后食用。他們感到不安......(世尊說)"比丘們,獅子吃剩的食物無罪。" 當時,許多比丘從靈鷲山下來,看到老虎吃剩的食物......豹子吃剩的食物......鬣狗吃剩的食物......狼吃剩的食物,煮熟后食用。他們感到不安......"比丘們,動物所有之物無罪。" 當時,一位比丘在分配僧團的飯時,無緣無故地說"給別人的份"而拿取。他感到不安......"比丘,不犯波羅夷罪。故意妄語犯波逸提罪。" 當時,一位比丘在分配僧團的硬食時......在分配僧團的糕點時......在分配僧團的甘蔗時......在分配僧團的天門冬時,無緣無故地說"給別人的份"而拿取。他感到不安......"比丘,不犯波羅夷罪。故意妄語犯波逸提罪。" 當時,在饑荒時期,一位比丘進入廚房,懷著偷盜之心偷了一缽飯。他感到不安......"比丘,你犯了波羅夷罪。" 當時,在饑荒時期,一位比丘進入屠宰場,懷著偷盜之心偷了一缽肉。他感到不安......"比丘,你犯了波羅夷罪。" 當時,在饑荒時期,一位比丘進入糕點店,懷著偷盜之心偷了一缽糕點......懷著偷盜之心偷了一缽餅乾......懷著偷盜之心偷了一缽甜點。他感到不安......"比丘,你犯了波羅夷罪。" 當時,一位比丘白天看到物品做了記號,想"晚上我要偷"。他以為是那個而偷了那個......以為是那個而偷了另一個......以為是另一個而偷了那個......以為是另一個而偷了另一個。他感到不安......"比丘,你犯了波羅夷罪。" 當時,一位比丘白天看到物品做了記號,想"晚上我要偷"。他以為是那個而偷了自己的物品。他感到不安......"比丘,不犯波羅夷罪。犯突吉羅罪。" 當時,一位比丘看到椅子上的錢袋,想"從這裡拿就會犯波羅夷罪",於是連同椅子一起移動后拿取。他感到不安......"比丘,你犯了波羅夷罪。" 當時,一位比丘懷著偷盜之心偷了僧團的坐墊。他感到不安......"比丘,你犯了波羅夷罪。" 當時,一位比丘懷著偷盜之心從衣架上偷了衣服。他感到不安......"比丘,你犯了波羅夷罪。" 當時,一位比丘在精舍里偷了衣服,想"從這裡出去就會犯波羅夷罪"而沒有離開精舍......他們將此事告知世尊。"比丘們,那愚人離開或不離開,都犯波羅夷罪。" 當時,兩位比丘是朋友。一位比丘進村乞食。另一位比丘在分配僧團的硬食時,拿了朋友的份,親密地食用。他知道后指責他:"你不是沙門。"他感到不安......"比丘,你是什麼心態?""世尊,我是親密取用。""比丘,親密取用無罪。"
- Tena kho pana samayena sambahulā bhikkhū cīvarakammaṃ karonti. Saṅghassa khādanīye bhājīyamāne sabbesaṃ paṭivisā āharitvā upanikkhittā honti. Aññataro bhikkhu aññatarassa bhikkhuno paṭivisaṃ attano maññamāno paribhuñji. So jānitvā taṃ codesi – 『『assamaṇosi tva』』nti. Tassa kukkuccaṃ ahosi…pe… 『『kiṃcitto tvaṃ, bhikkhū』』ti? 『『Sakasaññī ahaṃ, bhagavā』』ti. 『『Anāpatti, bhikkhu, sakasaññissā』』ti.
Tena kho pana samayena sambahulā bhikkhū cīvarakammaṃ karonti. Saṅghassa khādanīye bhājiyamāne aññatarassa bhikkhuno pattena aññatarassa bhikkhuno paṭiviso āharitvā upanikkhitto hoti. Pattasāmiko bhikkhu attano maññamāno paribhuñji. So jānitvā taṃ codesi – 『『assamaṇosi tva』』nti. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, sakasaññissā』』ti.
- Tena kho pana samayena ambacorakā ambaṃ pātetvā bhaṇḍikaṃ ādāya agamaṃsu. Sāmikā te corake anubandhiṃsu. Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. Bhikkhū paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu. Sāmikā te bhikkhū codesuṃ – 『『assamaṇāttha tumhe』』ti. Tesaṃ kukkuccaṃ ahosi…pe… bhagavato etamatthaṃ ārocesuṃ. 『『Kiṃcittā tumhe, bhikkhave』』ti? 『『Paṃsukūlasaññino mayaṃ, bhagavā』』ti. 『『Anāpatti, bhikkhave, paṃsukūlasaññissā』』ti.
Tena kho pana samayena jambucorakā… labujacorakā… panasacorakā… tālapakkacorakā… ucchucorakā… timbarūsakacorakā timbarūsake uccinitvā bhaṇḍikaṃ ādāya agamaṃsu. Sāmikā te corake anubandhiṃsu. Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. Bhikkhū paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu. Sāmikā te bhikkhū codesuṃ – 『『assamaṇāttha tumhe』』ti. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, paṃsukūlasaññissā』』ti.
Tena kho pana samayena ambacorakā ambaṃ pātetvā bhaṇḍikaṃ ādāya agamaṃsu. Sāmikā te corake anubandhiṃsu. Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. Bhikkhū – 『pure sāmikā passantī』ti, theyyacittā paribhuñjiṃsu. Sāmikā te bhikkhū codesuṃ – 『『assamaṇāttha tumhe』』ti. Tesaṃ kukkuccaṃ ahosi…pe… 『『āpattiṃ tumhe, bhikkhave, āpannā pārājika』』nti.
Tena kho pana samayena jambucorakā… labujacorakā… panasacorakā… tālapakkacorakā… ucchucorakā… timbarūsakacorakā timbarūsake uccinitvā bhaṇḍikaṃ ādāya agamaṃsu. Sāmikā te corake anubandhiṃsu. Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. Bhikkhū – 『pure sāmikā passantī』ti, theyyacittā paribhuñjiṃsu. Sāmikā te bhikkhū codesuṃ – 『『assamaṇāttha tumhe』』ti. Tesaṃ kukkuccaṃ ahosi…pe… 『『āpattiṃ tumhe, bhikkhave, āpannā pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu saṅghassa ambaṃ theyyacitto avahari… saṅghassa jambuṃ… saṅghassa labujaṃ… saṅghassa panasaṃ… saṅghassa tālapakkaṃ… saṅghassa ucchuṃ… saṅghassa timbarūsakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
- Tena kho pana samayena aññataro bhikkhu pupphārāmaṃ gantvā ocitaṃ pupphaṃ pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu pupphārāmaṃ gantvā pupphaṃ ocinitvā pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu āpanno pārājika』』nti.
這是完整的直譯: 當時,許多比丘正在做衣服。在分配僧團的硬食時,所有人的份都被帶來放在一邊。一位比丘以為是自己的而食用了另一位比丘的份。他知道后指責他:"你不是沙門。"他感到不安......"比丘,你是什麼心態?""世尊,我認為是自己的。""比丘,認為是自己的無罪。" 當時,許多比丘正在做衣服。在分配僧團的硬食時,一位比丘的份被帶來放在另一位比丘的缽里。缽的主人以為是自己的而食用。他知道后指責他:"你不是沙門。"他感到不安......"比丘,認為是自己的無罪。" 當時,偷芒果的賊摘了芒果,帶著包裹離開。主人們追趕那些賊。賊看到主人後扔下包裹逃跑。比丘們認為是糞掃物而接受后食用。主人們指責那些比丘:"你們不是沙門。"他們感到不安......他們將此事告知世尊。"比丘們,你們是什麼心態?""世尊,我們認為是糞掃物。""比丘們,認為是糞掃物無罪。" 當時,偷蒲桃的賊......偷麵包果的賊......偷菠蘿蜜的賊......偷棕櫚果的賊......偷甘蔗的賊......偷天門冬的賊採摘了天門冬,帶著包裹離開。主人們追趕那些賊。賊看到主人後扔下包裹逃跑。比丘們認為是糞掃物而接受后食用。主人們指責那些比丘:"你們不是沙門。"他們感到不安......"比丘們,認為是糞掃物無罪。" 當時,偷芒果的賊摘了芒果,帶著包裹離開。主人們追趕那些賊。賊看到主人後扔下包裹逃跑。比丘們懷著偷盜之心想"在主人看到之前"而食用。主人們指責那些比丘:"你們不是沙門。"他們感到不安......"比丘們,你們犯了波羅夷罪。" 當時,偷蒲桃的賊......偷麵包果的賊......偷菠蘿蜜的賊......偷棕櫚果的賊......偷甘蔗的賊......偷天門冬的賊採摘了天門冬,帶著包裹離開。主人們追趕那些賊。賊看到主人後扔下包裹逃跑。比丘們懷著偷盜之心想"在主人看到之前"而食用。主人們指責那些比丘:"你們不是沙門。"他們感到不安......"比丘們,你們犯了波羅夷罪。" 當時,一位比丘懷著偷盜之心偷了僧團的芒果......僧團的蒲桃......僧團的麵包果......僧團的菠蘿蜜......僧團的棕櫚果......僧團的甘蔗......僧團的天門冬。他感到不安......"比丘,你犯了波羅夷罪。" 當時,一位比丘去花園,懷著偷盜之心偷了已摘的價值五錢的花。他感到不安......"比丘,你犯了波羅夷罪。" 當時,一位比丘去花園,摘了花后懷著偷盜之心偷了價值五錢的花。他感到不安......"比丘,你犯了波羅夷罪。"
- Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchanto aññataraṃ bhikkhuṃ etadavoca – 『『āvuso, tuyhaṃ upaṭṭhākakulaṃ vutto vajjemī』』ti. So gantvā ekaṃ sāṭakaṃ āharāpetvā attanā paribhuñji. So jānitvā taṃ codesi – 『『assamaṇosi tva』』nti. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, vutto vajjemīti vattabbo. Yo vadeyya, āpatti dukkaṭassā』』ti.
Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchati. Aññataro bhikkhu taṃ bhikkhuṃ etadavoca – 『『āvuso, mayhaṃ upaṭṭhākakulaṃ vutto vajjehī』』ti. So gantvā yugasāṭakaṃ āharāpetvā ekaṃ attanā paribhuñji, ekaṃ tassa bhikkhuno adāsi. So jānitvā taṃ codesi – 『『assamaṇosi tva』』nti. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, vutto vajjehīti vattabbo. Yo vadeyya, āpatti dukkaṭassā』』ti.
Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchanto aññataraṃ bhikkhuṃ etadavoca – 『『āvuso, tuyhaṃ upaṭṭhākakulaṃ vutto vajjemī』』ti. Sopi evamāha – 『『vutto vajjehī』』ti. So gantvā āḷhakaṃ sappiṃ tulaṃ guḷaṃ doṇaṃ taṇḍulaṃ āharāpetvā attanā paribhuñji. So jānitvā taṃ codesi – 『『assamaṇosi tva』』nti. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, vutto vajjemīti vattabbo, na ca vutto vajjehīti vattabbo. Yo vadeyya, āpatti dukkaṭassā』』ti.
- Tena kho pana samayena aññataro puriso mahagghaṃ maṇiṃ ādāya aññatarena bhikkhunā saddhiṃ addhānamaggappaṭipanno hoti. Atha kho so puriso suṅkaṭṭhānaṃ passitvā tassa bhikkhuno ajānantassa thavikāya maṇiṃ pakkhipitvā suṅkaṭṭhānaṃ atikkamitvā aggahesi. Tassa kukkuccaṃ ahosi…pe… 『『kiṃcitto tvaṃ, bhikkhū』』ti? 『『Nāhaṃ, bhagavā, jānāmī』』ti. 『『Anāpatti, bhikkhu, ajānantassā』』ti.
Tena kho pana samayena aññataro puriso mahagghaṃ maṇiṃ ādāya aññatarena bhikkhunā saddhiṃ addhānamaggappaṭipanno hoti. Atha kho so puriso suṅkaṭṭhānaṃ passitvā gilānālayaṃ karitvā attano bhaṇḍikaṃ tassa bhikkhuno adāsi. Atha kho so puriso suṅkaṭṭhānaṃ atikkamitvā taṃ bhikkhuṃ etadavoca – 『『āhara me, bhante, bhaṇḍikaṃ; nāhaṃ akallako』』ti. 『『Kissa pana tvaṃ, āvuso, evarūpaṃ akāsī』』ti? Atha kho so puriso tassa bhikkhuno etamatthaṃ ārocesi. Tassa kukkuccaṃ ahosi…pe… 『『kiṃcitto tvaṃ, bhikkhū』』ti? 『『Nāhaṃ, bhagavā, jānāmī』』ti. 『『Anāpatti, bhikkhu, ajānantassā』』ti.
- Tena kho pana samayena aññataro bhikkhu satthena saddhiṃ addhānamaggappaṭipanno hoti. Aññataro puriso taṃ bhikkhuṃ āmisena upalāpetvā suṅkaṭṭhānaṃ passitvā mahagghaṃ maṇiṃ tassa bhikkhuno adāsi – 『『imaṃ, bhante, maṇiṃ suṅkaṭṭhānaṃ atikkāmehī』』ti. Atha kho so bhikkhu taṃ maṇiṃ suṅkaṭṭhānaṃ atikkāmesi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
這是完整的直譯: 當時,一位比丘去村子時對另一位比丘說:"朋友,我去你的護持家族說一聲。"他去後讓人拿來一件衣服自己使用。他知道后指責他:"你不是沙門。"他感到不安......"比丘,不犯波羅夷罪。但是,比丘們,不應說'我去說一聲'。若說,犯突吉羅罪。" 當時,一位比丘去村子。另一位比丘對那位比丘說:"朋友,去我的護持家族說一聲。"他去後讓人拿來一對衣服,一件自己使用,一件給了那位比丘。他知道后指責他:"你不是沙門。"他感到不安......"比丘,不犯波羅夷罪。但是,比丘們,不應說'去說一聲'。若說,犯突吉羅罪。" 當時,一位比丘去村子時對另一位比丘說:"朋友,我去你的護持家族說一聲。"他也說:"去說一聲。"他去後讓人拿來一阿羅迦酥油、一圖拉糖、一陀那米,自己使用。他知道后指責他:"你不是沙門。"他感到不安......"比丘,不犯波羅夷罪。但是,比丘們,不應說'我去說一聲',也不應說'去說一聲'。若說,犯突吉羅罪。" 當時,一個人帶著貴重的寶石與一位比丘同行。那人看到稅關后,在那位比丘不知情的情況下把寶石放進他的包里,過了稅關后又拿回。他感到不安......"比丘,你是什麼心態?""世尊,我不知道。""比丘,不知情無罪。" 當時,一個人帶著貴重的寶石與一位比丘同行。那人看到稅關后,假裝生病把自己的包裹給了那位比丘。那人過了稅關后對那位比丘說:"尊者,把我的包裹給我,我不是病人。""朋友,你為什麼這樣做?"於是那人將原因告訴那位比丘。他感到不安......"比丘,你是什麼心態?""世尊,我不知道。""比丘,不知情無罪。" 當時,一位比丘與商隊同行。一個人用食物討好那位比丘,看到稅關后把貴重的寶石給了那位比丘說:"尊者,請把這個寶石帶過稅關。"於是那位比丘把那個寶石帶過了稅關。他感到不安......"比丘,你犯了波羅夷罪。"
- Tena kho pana samayena aññataro bhikkhu pāse bandhaṃ sūkaraṃ kāruññena muñci. Tassa kukkuccaṃ ahosi…pe… 『『kiṃcitto tvaṃ, bhikkhū』』ti? 『『Kāruññādhippāyo ahaṃ, bhagavā』』ti. 『『Anāpatti, bhikkhu, kāruññādhippāyassā』』ti.
Tena kho pana samayena aññataro bhikkhu pāse bandhaṃ sūkaraṃ – 『『pure sāmikā passantī』』ti, theyyacitto muñci. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu pāse bandhaṃ migaṃ kāruññena muñci… pāse bandhaṃ migaṃ – 『『pure sāmikā passantī』』ti, theyyacitto muñci … kumine bandhe macche kāruññena muñci… kumine bandhe macche – 『『pure sāmikā passantī』』ti theyyacitto muñci. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu yāne bhaṇḍaṃ passitvā – 『『ito gaṇhanto pārājiko bhavissāmī』』ti, atikkamitvā pavaṭṭetvā [pavattetvā (ka.)] aggahesi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ , bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu kulalena ukkhittaṃ maṃsapesiṃ – 『『sāmikānaṃ dassāmī』』ti aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ – 『『assamaṇosi tva』』nti. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, atheyyacittassā』』ti.
Tena kho pana samayena aññataro bhikkhu kulalena ukkhittaṃ maṃsapesiṃ – 『『pure sāmikā passantī』』ti, theyyacitto aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ – 『『assamaṇosi tva』』nti. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
- Tena kho pana samayena manussā uḷumpaṃ bandhitvā aciravatiyā nadiyā osārenti. Bandhane chinne kaṭṭhāni vippakiṇṇāni agamaṃsu. Bhikkhū paṃsukūlasaññino uttāresuṃ. Sāmikā te bhikkhū codesuṃ – 『『assamaṇāttha tumhe』』ti. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, paṃsukūlasaññissā』』ti.
Tena kho pana samayena manussā uḷumpaṃ bandhitvā aciravatiyā nadiyā osārenti. Bandhane chinne kaṭṭhāni vippakiṇṇāni agamaṃsu. Bhikkhū – 『『pure sāmikā passantī』』ti, theyyacittā uttāresuṃ. Sāmikā te bhikkhū codesuṃ – 『『assamaṇāttha tumhe』』ti. Tesaṃ kukkuccaṃ ahosi…pe… 『『āpattiṃ tumhe, bhikkhave, āpannā pārājika』』nti.
Tena kho pana samayena aññataro gopālako rukkhe sāṭakaṃ ālaggetvā uccāraṃ agamāsi. Aññataro bhikkhu paṃsukūlasaññī aggahesi . Atha kho so gopālako taṃ bhikkhuṃ codesi – 『『assamaṇosi tva』』nti. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, paṃsukūlasaññissā』』ti.
Tena kho pana samayena aññatarassa bhikkhuno nadiṃ tarantassa rajakānaṃ hatthato muttaṃ sāṭakaṃ pāde laggaṃ hoti. So bhikkhu – 『『sāmikānaṃ dassāmī』』ti aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ – 『『assamaṇosi tva』』nti. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, atheyyacittassā』』ti.
Tena kho pana samayena aññatarassa bhikkhuno nadiṃ tarantassa rajakānaṃ hatthato muttaṃ sāṭakaṃ pāde laggaṃ hoti . So bhikkhu – 『『pure sāmikā passantī』』ti, theyyacitto aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ – 『『assamaṇosi tva』』nti. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
這是完整的直譯: 當時,一位比丘出於憐憫放走了被套在陷阱里的野豬。他感到不安......"比丘,你是什麼心態?""世尊,我是出於憐憫。""比丘,出於憐憫無罪。" 當時,一位比丘懷著偷盜之心想"在主人看到之前"而放走了被套在陷阱里的野豬。他感到不安......"比丘,你犯了波羅夷罪。" 當時,一位比丘出於憐憫放走了被套在陷阱里的鹿......懷著偷盜之心想"在主人看到之前"而放走了被套在陷阱里的鹿......出於憐憫放走了被困在魚簍里的魚......懷著偷盜之心想"在主人看到之前"而放走了被困在魚簍里的魚。他感到不安......"比丘,你犯了波羅夷罪。" 當時,一位比丘看到車上的物品,想"從這裡拿就會犯波羅夷罪",於是越過後推下來拿取。他感到不安......"比丘,你犯了波羅夷罪。" 當時,一位比丘拿了被老鷹抓起的一塊肉,想"我要還給主人"。主人們指責那位比丘:"你不是沙門。"他感到不安......"比丘,沒有偷盜之心無罪。" 當時,一位比丘懷著偷盜之心想"在主人看到之前"而拿了被老鷹抓起的一塊肉。主人們指責那位比丘:"你不是沙門。"他感到不安......"比丘,你犯了波羅夷罪。" 當時,人們把木筏綁好放入阿奇羅瓦蒂河。繩子斷了,木頭散開漂走。比丘們認為是糞掃物而拾取。主人們指責那些比丘:"你們不是沙門。"他們感到不安......"比丘們,認為是糞掃物無罪。" 當時,人們把木筏綁好放入阿奇羅瓦蒂河。繩子斷了,木頭散開漂走。比丘們懷著偷盜之心想"在主人看到之前"而拾取。主人們指責那些比丘:"你們不是沙門。"他們感到不安......"比丘們,你們犯了波羅夷罪。" 當時,一個牧牛人把衣服掛在樹上去大便。一位比丘認為是糞掃物而拿取。於是那個牧牛人指責那位比丘:"你不是沙門。"他感到不安......"比丘,認為是糞掃物無罪。" 當時,一位比丘在渡河時,洗衣工手中滑落的衣服纏在他腳上。他拿起來想"我要還給主人"。主人們指責那位比丘:"你不是沙門。"他感到不安......"比丘,沒有偷盜之心無罪。" 當時,一位比丘在渡河時,洗衣工手中滑落的衣服纏在他腳上。他懷著偷盜之心想"在主人看到之前"而拿取。主人們指責那位比丘:"你不是沙門。"他感到不安......"比丘,你犯了波羅夷罪。"
- Tena kho pana samayena aññataro bhikkhu sappikumbhiṃ passitvā thokaṃ thokaṃ paribhuñji. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa; āpatti dukkaṭassā』』ti.
Tena kho pana samayena sambahulā bhikkhū saṃvidahitvā agamaṃsu – 『『bhaṇḍaṃ avaharissāmā』』ti. Eko bhaṇḍaṃ avahari. Te evamāhaṃsu – 『『na mayaṃ pārājikā. Yo avahaṭo so pārājiko』』ti. Bhagavato etamatthaṃ ārocesuṃ… 『『āpattiṃ tumhe, bhikkhave, āpannā pārājika』』nti.
Tena kho pana samayena sambahulā bhikkhū saṃvidahitvā bhaṇḍaṃ avaharitvā bhājesuṃ . Tehi bhājīyamāne ekamekassa paṭiviso na pañcamāsako pūri. Te evamāhaṃsu – 『『na mayaṃ pārājikā』』ti. Bhagavato etamatthaṃ ārocesuṃ. 『『Āpattiṃ tumhe, bhikkhave, āpannā pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ dubbhikkhe āpaṇikassa taṇḍulamuṭṭhiṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ dubbhikkhe āpaṇikassa muggamuṭṭhiṃ… māsamuṭṭhiṃ… tilamuṭṭhiṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu āpanno pārājika』』nti.
Tena kho pana samayena sāvatthiyaṃ andhavane corakā gāviṃ hantvā maṃsaṃ khāditvā sesakaṃ paṭisāmetvā agamaṃsu. Bhikkhū paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu. Corakā te bhikkhū codesuṃ – 『『assamaṇāttha tumhe』』ti. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, paṃsukūlasaññissā』』ti.
Tena kho pana samayena sāvatthiyaṃ andhavane corakā sūkaraṃ hantvā maṃsaṃ khāditvā sesakaṃ paṭisāmetvā agamaṃsu. Bhikkhū paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu. Corakā te bhikkhū codesuṃ – 『『assamaṇāttha tumhe』』ti. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, paṃsukūlasaññissā』』ti.
Tena kho pana samayena aññataro bhikkhu tiṇakkhettaṃ gantvā lūtaṃ tiṇaṃ pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi …pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu tiṇakkhettaṃ gantvā tiṇaṃ lāyitvā pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
這是完整的直譯: 當時,一位比丘看到一罐酥油,一點一點地食用。他感到不安......"比丘,不犯波羅夷罪;犯突吉羅罪。" 當時,許多比丘商量好后出發說:"我們要偷東西。"一個人偷了東西。他們說:"我們不犯波羅夷罪。偷的那個人犯波羅夷罪。"他們將此事告知世尊......"比丘們,你們犯了波羅夷罪。" 當時,許多比丘商量好后偷了東西並分配。在他們分配時,每人的份不到五錢。他們說:"我們不犯波羅夷罪。"他們將此事告知世尊。"比丘們,你們犯了波羅夷罪。" 當時,在舍衛城(位於今印度北方邦)饑荒時,一位比丘懷著偷盜之心從商人那裡偷了一把米。他感到不安......"比丘,你犯了波羅夷罪。" 當時,在舍衛城饑荒時,一位比丘懷著偷盜之心從商人那裡偷了一把綠豆......一把豆子......一把芝麻。他感到不安......"比丘,你犯了波羅夷罪。" 當時,在舍衛城的安陀林中,盜賊殺了一頭牛,吃了肉后把剩下的藏起來離開。比丘們認為是糞掃物而接受后食用。盜賊們指責那些比丘:"你們不是沙門。"他們感到不安......"比丘們,認為是糞掃物無罪。" 當時,在舍衛城的安陀林中,盜賊殺了一頭豬,吃了肉后把剩下的藏起來離開。比丘們認為是糞掃物而接受后食用。盜賊們指責那些比丘:"你們不是沙門。"他們感到不安......"比丘們,認為是糞掃物無罪。" 當時,一位比丘去草場,懷著偷盜之心偷了已割的價值五錢的草。他感到不安......"比丘,你犯了波羅夷罪。" 當時,一位比丘去草場,割了草后懷著偷盜之心偷了價值五錢的草。他感到不安......"比丘,你犯了波羅夷罪。"
- Tena kho pana samayena āgantukā bhikkhū saṅghassa ambaṃ bhājāpetvā paribhuñjiṃsu. Āvāsikā bhikkhū te bhikkhū codesuṃ – 『『assamaṇāttha tumhe』』ti. Tesaṃ kukkuccaṃ ahosi…pe… bhagavato etamatthaṃ ārocesuṃ. 『『Kiṃcittā tumhe, bhikkhave』』ti? 『『Paribhogatthāya [paribhogatthā (sī.)] mayaṃ bhagavā』』ti. 『『Anāpatti, bhikkhave, paribhogatthāyā』』ti.
Tena kho pana samayena āgantukā bhikkhū saṅghassa jambuṃ… saṅghassa labujaṃ… saṅghassa panasaṃ… saṅghassa tālapakkaṃ… saṅghassa ucchuṃ… saṅghassa timbarūsakaṃ bhājāpetvā paribhuñjiṃsu. Āvāsikā bhikkhū te bhikkhū codesuṃ – 『『assamaṇāttha, tumhe』』ti. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, paribhogatthāyā』』ti.
Tena kho pana samayena ambapālakā bhikkhūnaṃ ambaphalaṃ denti. Bhikkhū – 『『gopetuṃ ime issarā, nayime dātu』』nti, kukkuccāyantā na paṭiggaṇhanti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anāpatti, bhikkhave, gopakassa dāne』』ti.
Tena kho pana samayena jambupālakā… labujapālakā… panasapālakā… tālapakkapālakā… ucchupālakā… timbarūsakapālakā bhikkhūnaṃ timbarūsakaṃ denti. Bhikkhū – 『『gopetuṃ ime issarā, nayime dātu』』nti, kukkuccāyantā na paṭiggaṇhanti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anāpatti, bhikkhave, gopakassa dāne』』ti.
Tena kho pana samayena aññataro bhikkhu saṅghassa dāruṃ tāvakālikaṃ haritvā attano vihārassa kuṭṭaṃ upatthambhesi. Bhikkhū taṃ bhikkhuṃ codesuṃ – 『『assamaṇosi tva』』nti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi. 『『Kiṃcitto tvaṃ, bhikkhū』』ti? 『『Tāvakāliko ahaṃ, bhagavā』』ti. 『『Anāpatti, bhikkhu, tāvakālike』』ti.
Tena kho pana samayena aññataro bhikkhu saṅghassa udakaṃ theyyacitto avahari… saṅghassa mattikaṃ theyyacitto avahari… saṅghassa puñjakitaṃ tiṇaṃ theyyacitto avahari… tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu saṅghassa puñjakitaṃ tiṇaṃ theyyacitto jhāpesi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā』』ti.
Tena kho pana samayena aññataro bhikkhu saṅghassa mañcaṃ theyyacitto avahari… tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu saṅghassa pīṭhaṃ… saṅghassa bhisiṃ… saṅghassa bibbohanaṃ [bimbohanaṃ (sī. syā.)] … saṅghassa kavāṭaṃ… saṅghassa ālokasandhiṃ… saṅghassa gopānasiṃ theyyacitto avahari… tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
157.[cūḷava. 324] Tena kho pana samayena bhikkhū aññatarassa upāsakassa vihāraparibhogaṃ senāsanaṃ aññatra paribhuñjanti. Atha kho so upāsako ujjhāyati khiyyati vipāceti – 『『kathañhi nāma bhadantā aññatra paribhogaṃ aññatra paribhuñjissantī』』ti! Bhagavato etamatthaṃ ārocesuṃ. 『『Na, bhikkhave, aññatra paribhogo aññatra paribhuñjitabbo. Yo paribhuñjeyya, āpatti dukkaṭassā』』ti.
[cūḷava. 324] Tena kho pana samayena bhikkhū uposathaggampi sannisajjampi harituṃ kukkuccāyantā chamāyaṃ nisīdanti. Gattānipi cīvarānipi paṃsukitāni honti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, tāvakālikaṃ haritu』』nti.
Tena kho pana samayena campāyaṃ thullanandāya bhikkhuniyā antevāsinī bhikkhunī thullanandāya bhikkhuniyā upaṭṭhākakulaṃ gantvā – 『『ayyā icchati tekaṭulayāguṃ pātu』』nti, pacāpetvā haritvā attanā paribhuñji. Sā jānitvā taṃ codesi – 『『assamaṇīsi tva』』nti. Tassā kukkuccaṃ ahosi. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. 『『Anāpatti, bhikkhave, pārājikassa; āpatti sampajānamusāvāde pācittiyassā』』ti.
Tena kho pana samayena rājagahe thullanandāya bhikkhuniyā antevāsinī bhikkhunī thullanandāya bhikkhuniyā upaṭṭhākakulaṃ gantvā – 『『ayyā icchati madhugoḷakaṃ khāditu』』nti, pacāpetvā haritvā attanā paribhuñji. Sā jānitvā taṃ codesi – 『『assamaṇīsi tva』』nti. Tassā kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, pārājikassa; āpatti sampajānamusāvāde pācittiyassā』』ti.
這是完整的直譯: 當時,客來比丘讓人分配僧團的芒果后食用。住寺比丘指責那些比丘:"你們不是沙門。"他們感到不安......他們將此事告知世尊。"比丘們,你們是什麼心態?""世尊,我們是爲了食用。""比丘們,爲了食用無罪。" 當時,客來比丘讓人分配僧團的蒲桃......僧團的麵包果......僧團的菠蘿蜜......僧團的棕櫚果......僧團的甘蔗......僧團的天門冬后食用。住寺比丘指責那些比丘:"你們不是沙門。"他們感到不安......"比丘們,爲了食用無罪。" 當時,看守芒果的人給比丘們芒果。比丘們想"這些人有權看守,沒有權給",因擔心而不接受。他們將此事告知世尊。"比丘們,看守人給予無罪。" 當時,看守蒲桃的人......看守麵包果的人......看守菠蘿蜜的人......看守棕櫚果的人......看守甘蔗的人......看守天門冬的人給比丘們天門冬。比丘們想"這些人有權看守,沒有權給",因擔心而不接受。他們將此事告知世尊。"比丘們,看守人給予無罪。" 當時,一位比丘暫時拿了僧團的木頭,用來支撐自己精舍的墻。比丘們指責那位比丘:"你不是沙門。"他感到不安。他將此事告知世尊。"比丘,你是什麼心態?""世尊,我是暫時的。""比丘,暫時使用無罪。" 當時,一位比丘懷著偷盜之心偷了僧團的水......懷著偷盜之心偷了僧團的泥土......懷著偷盜之心偷了僧團堆積的草......他感到不安......"比丘,你犯了波羅夷罪。" 當時,一位比丘懷著偷盜之心燒了僧團堆積的草。他感到不安......"比丘,不犯波羅夷罪。犯突吉羅罪。" 當時,一位比丘懷著偷盜之心偷了僧團的床......他感到不安......"比丘,你犯了波羅夷罪。" 當時,一位比丘懷著偷盜之心偷了僧團的椅子......僧團的坐墊......僧團的枕頭......僧團的門......僧團的窗......僧團的椽子......他感到不安......"比丘,你犯了波羅夷罪。" 當時,比丘們把一位優婆塞供養給精舍使用的臥具用在別處。於是那位優婆塞抱怨、批評、責備說:"尊者們怎麼能把供養給這裡使用的東西用在別處呢?"他們將此事告知世尊。"比丘們,不應把供養給這裡使用的東西用在別處。若使用,犯突吉羅罪。" 當時,比丘們因擔心搬動布薩堂和集會處而坐在地上。身體和衣服都沾滿塵土。他們將此事告知世尊。"比丘們,我允許暫時搬動。" 當時,在瞻波(位於今印度比哈爾邦),比丘尼偷蘭難陀的學生比丘尼去了偷蘭難陀比丘尼的護持家族,說"師父想喝三種調味的粥",讓人煮了帶走後自己食用。她知道后指責她:"你不是沙門尼。"她感到不安。於是那位比丘尼將此事告知比丘尼們。比丘尼們將此事告知比丘們。比丘們將此事告知世尊。"比丘們,不犯波羅夷罪;故意妄語犯波逸提罪。" 當時,在王舍城(位於今印度比哈爾邦),比丘尼偷蘭難陀的學生比丘尼去了偷蘭難陀比丘尼的護持家族,說"師父想吃蜜丸",讓人做了帶走後自己食用。她知道后指責她:"你不是沙門尼。"她感到不安......"比丘們,不犯波羅夷罪;故意妄語犯波逸提罪。"
-
Tena kho pana samayena vesāliyaṃ āyasmato ajjukassa upaṭṭhākassa gahapatino dve dārakā honti – putto ca bhāgineyyo ca. Atha kho so gahapati āyasmantaṃ ajjukaṃ etadavoca – 『『imaṃ, bhante, okāsaṃ yo imesaṃ dvinnaṃ dārakānaṃ saddho hoti pasanno tassa ācikkheyyāsī』』ti [ācikkheyyāsīti so kālamakāsi (syā.)]. Tena kho pana samayena tassa gahapatino bhāgineyyo saddho hoti pasanno. Atha kho āyasmā ajjuko taṃ okāsaṃ tassa dārakassa ācikkhi. So tena sāpateyyena kuṭumbañca saṇṭhapesi dānañca paṭṭhapesi. Atha kho tassa gahapatino putto āyasmantaṃ ānandaṃ etadavoca – 『『ko nu kho, bhante ānanda, pituno dāyajjo – putto vā bhāgineyyo vā』』ti? 『『Putto kho, āvuso, pituno dāyajjo』』ti. 『『Ayaṃ, bhante, ayyo ajjuko amhākaṃ sāpateyyaṃ amhākaṃ methunakassa ācikkhī』』ti. 『『Assamaṇo, āvuso, āyasmā ajjuko』』ti. Atha kho āyasmā ajjuko āyasmantaṃ ānandaṃ etadavoca – 『『dehi me, āvuso ānanda, vinicchaya』』nti. Tena kho pana samayena āyasmā upāli āyasmato ajjukassa pakkho hoti. Atha kho āyasmā upāli āyasmantaṃ ānandaṃ etadavoca – 『『yo nu kho, āvuso ānanda, sāmikena 『imaṃ okāsaṃ itthannāmassa ācikkheyyāsī』ti vutto tassa ācikkhati, kiṃ so āpajjatī』』ti? 『『Na, bhante, kiñci āpajjati, antamaso dukkaṭamattampī』』ti. 『『Ayaṃ, āvuso, āyasmā ajjuko sāmikena – 『imaṃ okāsaṃ itthannāmassa ācikkhā』ti vutto tassa ācikkhati; anāpatti, āvuso, āyasmato ajjukassā』』ti.
-
Tena kho pana samayena bārāṇasiyaṃ āyasmato pilindavacchassa upaṭṭhākakulaṃ corehi upaddutaṃ hoti. Dve ca dārakā nītā honti. Atha kho āyasmā pilindavaccho te dārake iddhiyā ānetvā pāsāde ṭhapesi. Manussā te dārake passitvā – 『『ayyassāyaṃ pilindavacchassa iddhānubhāvo』』ti, āyasmante pilindavacche abhippasīdiṃsu. Bhikkhū ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma āyasmā pilindavaccho corehi nīte dārake ānessatī』』ti! Bhagavato etamatthaṃ ārocesuṃ. 『『Anāpatti, bhikkhave [iddhimato (sī.), iddhimantassa (syā.)], iddhimassa iddhivisaye』』ti.
-
Tena kho pana samayena dve bhikkhū sahāyakā honti – paṇḍuko ca kapilo ca. Eko gāmake viharati, eko kosambiyaṃ. Atha kho tassa bhikkhuno gāmakā kosambiṃ gacchantassa antarāmagge nadiṃ tarantassa sūkarikānaṃ hatthato muttā medavaṭṭi pāde laggā hoti. So bhikkhu – 『『sāmikānaṃ dassāmī』』ti aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ – 『『assamaṇosi tva』』nti. Taṃ uttiṇṇaṃ gopālikā [aññatarā gopālikā (sī. syā.)] passitvā etadavoca – 『『ehi, bhante, methunaṃ dhammaṃ paṭisevā』』ti. So – 『『pakatiyāpāhaṃ assamaṇo』』ti tassā methunaṃ dhammaṃ paṭisevitvā kosambiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ orocesuṃ. 『『Anāpatti, bhikkhave, adinnādāne pārājikassa; āpatti methunadhammasamāyoge pārājikassā』』ti.
-
Tena kho pana samayena sāgalāyaṃ āyasmato daḷhikassa saddhivihāriko bhikkhu anabhiratiyā pīḷito āpaṇikassa veṭhanaṃ avaharitvā āyasmantaṃ daḷhikaṃ etadavoca – 『『assamaṇo ahaṃ, bhante, vibbhamissāmī』』ti. 『『Kiṃ tayā, āvuso, kata』』nti? So tamatthaṃ ārocesi. Āharāpetvā agghāpesi. Taṃ agghāpentaṃ na pañcamāsake agghati . 『『Anāpatti, āvuso, pārājikassā』』ti. Dhammakathaṃ akāsi. So bhikkhu abhiramatīti [abhiramīti (sī. syā.)].
Dutiyapārājikaṃ samattaṃ.
- Tatiyapārājikaṃ
162.[idaṃ vatthu saṃ. ni.
這是完整的直譯: 當時,在毗舍離(位於今印度比哈爾邦),尊者阿周迦的護持者居士有兩個男孩——兒子和外甥。於是那位居士對尊者阿周迦說:"尊者,請你把這個地方告訴這兩個男孩中有信仰、虔誠的那個。"當時,那位居士的外甥有信仰、虔誠。於是尊者阿周迦把那個地方告訴了那個男孩。他用那筆財產建立了家業,開始佈施。於是那位居士的兒子對尊者阿難說:"尊者阿難,誰是父親的繼承人——兒子還是外甥?""朋友,兒子是父親的繼承人。""尊者,這位阿周迦尊者把我們的財產告訴了我們的親戚。""朋友,尊者阿周迦不是沙門。"於是尊者阿周迦對尊者阿難說:"朋友阿難,請給我裁決。"當時,尊者優波離站在尊者阿周迦一邊。於是尊者優波離對尊者阿難說:"朋友阿難,如果有人被主人說'請把這個地方告訴某某'而告訴了他,他犯什麼罪?""尊者,他不犯任何罪,甚至連突吉羅罪都不犯。""朋友,這位尊者阿周迦被主人說'請把這個地方告訴某某'而告訴了他;朋友,尊者阿周迦無罪。" 當時,在波羅奈(位於今印度北方邦),尊者毗鄰陀婆蹉的護持家族受到盜賊騷擾。兩個男孩被帶走了。於是尊者毗鄰陀婆蹉用神通把那些男孩帶來放在宮殿里。人們看到那些男孩后說:"這是毗鄰陀婆蹉尊者的神通力",對尊者毗鄰陀婆蹉產生了信心。比丘們抱怨、批評、責備:"尊者毗鄰陀婆蹉怎麼能把盜賊帶走的男孩帶回來呢?"他們將此事告知世尊。"比丘們,有神通者在神通境界無罪。" 當時,有兩位比丘是朋友——般荼迦和迦比羅。一個住在村子裡,一個住在拘睒彌(位於今印度北方邦)。當那位從村子去拘睒彌的比丘在中途渡河時,屠夫手中滑落的肉塊纏在他腳上。那位比丘想"我要還給主人"而拿取。主人們指責那位比丘:"你不是沙門。"他上岸后,一位牧牛女看到他說:"尊者,來吧,讓我們行淫。"他想"我本來就不是沙門",於是與她行淫後去了拘睒彌,將此事告知比丘們。比丘們將此事告知世尊。"比丘們,不與取不犯波羅夷罪;行淫犯波羅夷罪。" 當時,在沙竭羅(位於今巴基斯坦旁遮普省),尊者達力迦的同住比丘因不喜樂而苦惱,偷了商人的頭巾后對尊者達力迦說:"尊者,我不是沙門,我要還俗。""朋友,你做了什麼?"他告知了此事。他讓人拿來估價。估價時不值五錢。"朋友,不犯波羅夷罪。"他說了法。那位比丘喜樂了。 第二波羅夷結束。 第三波羅夷
5.985] Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti, asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsati. Atha kho bhagavā bhikkhū āmantesi – 『『icchāmahaṃ, bhikkhave, addhamāsaṃ paṭisallīyituṃ. Namhi kenaci upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakenā』』ti. 『『Evaṃ, bhante』』ti, kho te bhikkhū bhagavato paṭissuṇitvā nāssudha koci bhagavantaṃ upasaṅkamati, aññatra ekena piṇḍapātanīhārakena. Bhikkhū – 『『bhagavā kho anekapariyāyena asubhakathaṃ katheti, asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatī』』ti (te) [( ) (?) evamuparipi īdisesu ṭhānesu] anekākāravokāraṃ asubhabhāvanānuyogamanuyuttā viharanti. Te sakena kāyena aṭṭīyanti harāyanti jigucchanti. Seyyathāpi nāma itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃnhāto ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya, evameva te bhikkhū sakena kāyena aṭṭīyantā harāyantā jigucchantā attanāpi attānaṃ jīvitā voropenti, aññamaññampi jīvitā voropenti, migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadanti – 『『sādhu no, āvuso, jīvitā voropehi . Idaṃ te pattacīvaraṃ bhavissatī』』ti. Atha kho migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo sambahule bhikkhū jīvitā voropetvā lohitakaṃ [lohitagataṃ (ka.)] asiṃ ādāya yena vaggamudā nadī tenupasaṅkami.
- Atha kho migalaṇḍikassa samaṇakuttakassa lohitakaṃ taṃ asiṃ dhovantassa ahudeva kukkuccaṃ ahu vippaṭisāro – 『『alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ . Bahuṃ vata mayā apuññaṃ pasutaṃ, yohaṃ bhikkhū sīlavante kalyāṇadhamme jīvitā voropesi』』nti. Atha kho aññatarā mārakāyikā devatā abhijjamāne udake āgantvā migalaṇḍikaṃ samaṇakuttakaṃ etadavoca – 『『sādhu sādhu sappurisa, lābhā te sappurisa, suladdhaṃ te sappurisa. Bahuṃ tayā sappurisa puññaṃ pasutaṃ, yaṃ tvaṃ atiṇṇe tāresī』』ti. Atha kho migalaṇḍiko samaṇakuttako – 『『lābhā kira me, suladdhaṃ kira me, bahuṃ kira mayā puññaṃ pasutaṃ, atiṇṇo kirāhaṃ tāremī』』ti tiṇhaṃ asiṃ ādāya vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā evaṃ vadeti – 『『ko atiṇṇo, kaṃ tāremī』』ti? Tattha ye te bhikkhū avītarāgā tesaṃ tasmiṃ samaye hotiyeva bhayaṃ hoti chambhitattaṃ hoti lomahaṃso. Ye pana te bhikkhū vītarāgā tesaṃ tasmiṃ samaye na hoti bhayaṃ na hoti chambhitattaṃ na hoti lomahaṃso. Atha kho migalaṇḍiko samaṇakuttako ekampi bhikkhuṃ ekāhena jīvitā voropesi, dvepi bhikkhū ekāhena jīvitā voropesi, tayopi bhikkhū ekāhena jīvitā voropesi, cattāropi bhikkhū ekāhena jīvitā voropesi, pañcapi bhikkhū ekāhena jīvitā voropesi, dasapi bhikkhū ekāhena jīvitā voropesi, vīsampi bhikkhū ekāhena jīvitā voropesi, tiṃsampi bhikkhū ekāhena jīvitā voropesi, cattālīsampi bhikkhū ekāhena jīvitā voropesi, paññāsampi bhikkhū ekāhena jīvitā voropesi, saṭṭhimpi bhikkhū ekāhena jīvitā voropesi.
這是完整的直譯: 那時,佛陀世尊住在毗舍離(Vesālī)的大林重閣講堂中。那時,世尊以多種方式向比丘們講述不凈觀,讚歎不凈,讚歎修習不凈觀,反覆讚歎進入不凈定。然後,世尊對比丘們說:"比丘們,我想獨自靜修半個月。除了一位送食的人外,任何人都不要來見我。"那些比丘回答世尊說:"是的,尊者。"於是除了一位送食的人外,沒有任何比丘去見世尊。比丘們想:"世尊以多種方式講述不凈觀,讚歎不凈,讚歎修習不凈觀,反覆讚歎進入不凈定。"他們以各種方式致力於修習不凈觀。他們對自己的身體感到厭惡、羞恥、厭惡。就像一個年輕貌美、喜愛裝扮、剛洗完頭的男子或女子,如果有蛇尸、狗尸或人尸掛在脖子上,會感到厭惡、羞恥、厭惡一樣,這些比丘對自己的身體感到厭惡、羞恥、厭惡,以至於自殺,或互相殺害,或去找裝扮成沙門的彌伽蘭提迦說:"朋友,請殺死我們吧。這件衣缽將是你的。"於是裝扮成沙門的彌伽蘭提迦爲了衣缽殺死了許多比丘,拿著沾血的刀來到瓦格穆達河。 當裝扮成沙門的彌伽蘭提迦在洗那把沾血的刀時,他產生了悔恨和後悔:"我真是不幸啊,我沒有得到好處;我真是獲得了壞處,不是好處。我造作了許多惡業,因為我殺死了有戒德、品行良好的比丘們。"這時,一位屬於魔羅眷屬的天神在不破水面的情況下來到那裡,對裝扮成沙門的彌伽蘭提迦說:"善哉,善哉,善人!你獲得了好處,善人!你獲得了善利,善人!你造作了許多功德,善人!因為你渡脫了未渡脫者。"於是裝扮成沙門的彌伽蘭提迦想:"據說我獲得了好處,獲得了善利,造作了許多功德,我渡脫了未渡脫者。"他拿著鋒利的刀,從一座精舍到另一座精舍,從一個院落到另一個院落,說道:"誰未渡脫?我來渡脫誰?"在那裡,那些未離欲的比丘們當時感到恐懼、戰慄、毛骨悚然。而那些已離欲的比丘們當時不感到恐懼、不戰慄、不毛骨悚然。然後裝扮成沙門的彌伽蘭提迦一天內殺死一個比丘,一天內殺死兩個比丘,一天內殺死三個比丘,一天內殺死四個比丘,一天內殺死五個比丘,一天內殺死十個比丘,一天內殺死二十個比丘,一天內殺死三十個比丘,一天內殺死四十個比丘,一天內殺死五十個比丘,一天內殺死六十個比丘。
- Atha kho bhagavā tassa addhamāsassa accayena paṭisallānā vuṭṭhito āyasmantaṃ ānandaṃ āmantesi – 『『kiṃ nu kho, ānanda, tanubhūto viya bhikkhusaṅgho』』ti? 『『Tathā hi pana, bhante, bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti, asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsati. Te ca, bhante, bhikkhū – 『bhagavā kho anekapariyāyena asubhakathaṃ katheti, asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatī』ti, te anekākāravokāraṃ asubhabhāvanānuyogamanuyuttā viharanti. Te sakena kāyena aṭṭīyanti harāyanti jigucchanti. Seyyathāpi nāma itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃnhāto ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya, evameva te bhikkhū sakena kāyena aṭṭīyantā harāyantā jigucchantā attanāpi attānaṃ jīvitā voropenti, aññamaññampi jīvitā voropenti, migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadanti – 『sādhu no, āvuso, jīvitā voropehi. Idaṃ te pattacīvaraṃ bhavissatī』ti. Atha kho, bhante, migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo ekampi bhikkhuṃ ekāhena jīvitā voropesi…pe… saṭṭhimpi bhikkhū ekāhena jīvitā voropesi. Sādhu, bhante, bhagavā aññaṃ pariyāyaṃ ācikkhatu yathāyaṃ bhikkhusaṅgho aññāya saṇṭhaheyyā』』ti. 『『Tenahānanda, yāvatikā bhikkhū vesāliṃ upanissāya viharanti te sabbe upaṭṭhānasālāyaṃ sannipātehī』』ti . 『『Evaṃ, bhante』』ti, kho āyasmā ānando bhagavato paṭissuṇitvā yāvatikā bhikkhū vesāliṃ upanissāya viharanti te sabbe upaṭṭhānasālāyaṃ sannipātetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – 『『sannipatito, bhante bhikkhusaṅgho; yassa dāni, bhante, bhagavā kālaṃ maññatī』』ti.
這是完整的直譯: 然後,世尊在半個月結束后從獨處中出來,對尊者阿難說:"阿難,為什麼比丘僧團似乎減少了?" "世尊,這是因為世尊以多種方式向比丘們講述不凈觀,讚歎不凈,讚歎修習不凈觀,反覆讚歎進入不凈定。那些比丘們想:'世尊以多種方式講述不凈觀,讚歎不凈,讚歎修習不凈觀,反覆讚歎進入不凈定。'他們以各種方式致力於修習不凈觀。他們對自己的身體感到厭惡、羞恥、厭惡。就像一個年輕貌美、喜愛裝扮、剛洗完頭的男子或女子,如果有蛇尸、狗尸或人尸掛在脖子上,會感到厭惡、羞恥、厭惡一樣,這些比丘對自己的身體感到厭惡、羞恥、厭惡,以至於自殺,或互相殺害,或去找裝扮成沙門的彌伽蘭提迦說:'朋友,請殺死我們吧。這件衣缽將是你的。'世尊,於是裝扮成沙門的彌伽蘭提迦爲了衣缽一天內殺死一個比丘...一天內殺死六十個比丘。世尊,請教導其他方法,使這個比丘僧團能夠獲得智慧並安住。" "那麼,阿難,你把所有住在毗舍離(Vesālī)附近的比丘都召集到集會堂來。" "是的,世尊。"尊者阿難回答世尊后,把所有住在毗舍離附近的比丘都召集到集會堂,然後去見世尊。到達后,他對世尊說:"世尊,比丘僧團已經集合了。現在請世尊認為是時候了。"
-
Atha kho bhagavā yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – 『『ayampi kho, bhikkhave, ānāpānassatisamādhi bhāvito bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti. Seyyathāpi, bhikkhave, gimhānaṃ pacchime māse uhataṃ [ūhataṃ (ka.)] rajojallaṃ tamenaṃ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti, evameva kho, bhikkhave, ānāpānassatisamādhi bhāvito bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti. Kathaṃ bhāvito ca, bhikkhave, ānāpānassatisamādhi kathaṃ bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So satova assasati sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyappaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyappaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītippaṭisaṃvedī assasissāmīti sikkhati. Pītippaṭisaṃvedī passasissāmīti sikkhati. Sukhappaṭisaṃvedī assasissāmīti sikkhati. Sukhappaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārappaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārappaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittappaṭisaṃvedī assasissāmīti sikkhati. Cittappaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ…pe… samādahaṃ cittaṃ…pe… vimocayaṃ cittaṃ…pe… aniccānupassī…pe… virāgānupassī…pe… nirodhānupassī…pe… paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvito kho, bhikkhave, ānāpānassatisamādhi evaṃ bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasametī』』ti.
-
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – 『『saccaṃ kira, bhikkhave, bhikkhū attanāpi attānaṃ jīvitā voropenti, aññamaññampi jīvitā voropenti migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadanti – 『sādhu no, āvuso , jīvitā voropehi, idaṃ te pattacīvaraṃ bhavissatī』』』ti? 『『Saccaṃ, bhagavā』』ti. Vigarahi buddho bhagavā – 『『ananucchavikaṃ, bhikkhave, tesaṃ bhikkhūnaṃ ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma te, bhikkhave, bhikkhū attanāpi attānaṃ jīvitā voropessanti, aññamaññampi jīvitā voropessanti, migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vakkhanti – 『sādhu no, āvuso, jīvitā voropehi, idaṃ te pattacīvaraṃ bhavissatī』ti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
167.『『Yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya satthahārakaṃ vāssa pariyeseyya, ayampi pārājiko hoti asaṃvāso』』ti.
Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
這是完整的直譯: 然後,世尊來到集會堂,坐在準備好的座位上。坐下後,世尊對比丘們說:"比丘們,這個入出息念定,如果修習、多修,就會變得寂靜、殊勝、純凈、快樂,能立即消除、平息已生起的惡不善法。比丘們,就像在夏季最後一個月,揚起的塵土被一場大雨立即消除、平息一樣,入出息念定,如果修習、多修,就會變得寂靜、殊勝、純凈、快樂,能立即消除、平息已生起的惡不善法。比丘們,如何修習入出息念定,如何多修,使之變得寂靜、殊勝、純凈、快樂,能立即消除、平息已生起的惡不善法呢?在這裡,比丘們,比丘到林中、樹下或空閑處,結跏趺坐,身體正直,將念安住在面前。他正念地吸氣,正念地呼氣。吸氣長時,他了知:'我吸氣長';呼氣長時,他了知:'我呼氣長'。吸氣短時,他了知:'我吸氣短';呼氣短時,他了知:'我呼氣短'。他學習:'我將覺知全身而吸氣';他學習:'我將覺知全身而呼氣'。他學習:'我將平靜身行而吸氣';他學習:'我將平靜身行而呼氣'。他學習:'我將覺知喜而吸氣';他學習:'我將覺知喜而呼氣'。他學習:'我將覺知樂而吸氣';他學習:'我將覺知樂而呼氣'。他學習:'我將覺知心行而吸氣';他學習:'我將覺知心行而呼氣'。他學習:'我將平靜心行而吸氣';他學習:'我將平靜心行而呼氣'。他學習:'我將覺知心而吸氣';他學習:'我將覺知心而呼氣'。他學習:'我將令心歡喜...令心專注...令心解脫...隨觀無常...隨觀離欲...隨觀滅...隨觀舍離而吸氣';他學習:'我將隨觀舍離而呼氣'。比丘們,這樣修習、多修入出息念定,就會變得寂靜、殊勝、純凈、快樂,能立即消除、平息已生起的惡不善法。" 然後,世尊以此因緣、以此事由召集比丘僧團,詢問比丘們:"比丘們,是真的嗎?據說比丘們自殺,互相殺害,甚至去找裝扮成沙門的彌伽蘭提迦說:'朋友,請殺死我們吧。這件衣缽將是你的。'""是的,世尊。"佛陀世尊呵責道:"比丘們,這對那些比丘來說是不適當的,不相稱的,不恰當的,不像沙門的,不允許的,不應該做的。比丘們,為什麼那些比丘會自殺,互相殺害,甚至去找裝扮成沙門的彌伽蘭提迦說:'朋友,請殺死我們吧。這件衣缽將是你的。'比丘們,這不會使不信者生信...比丘們,你們應當如此宣說這條學處: "若比丘故意奪取人命,或為他尋找兇器,這也是波羅夷,不共住。" 這就是世尊為比丘們制定的學處。
-
Tena kho pana samayena aññataro upāsako gilāno hoti. Tassa pajāpati abhirūpā hoti dassanīyā pāsādikā. Chabbaggiyā bhikkhū tassā itthiyā paṭibaddhacittā honti. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi – 『『sace kho so, āvuso , upāsako jīvissati na mayaṃ taṃ itthiṃ labhissāma. Handa mayaṃ, āvuso, tassa upāsakassa maraṇavaṇṇaṃ saṃvaṇṇemā』』ti. Atha kho chabbaggiyā bhikkhū yena so upāsako tenupasaṅkamiṃsu; upasaṅkamitvā taṃ upāsakaṃ etadavocuṃ – 『『tvaṃ khosi, upāsaka, katakalyāṇo katakusalo katabhīruttāṇo akatapāpo akataluddo akatakibbiso. Kataṃ tayā kalyāṇaṃ, akataṃ tayā pāpaṃ . Kiṃ tuyhiminā pāpakena dujjīvitena! Mataṃ te jīvitā seyyo. Ito tvaṃ kālaṅkato kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissasi. Tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāressasī』』ti.
-
Atha kho so upāsako – 『『saccaṃ kho ayyā āhaṃsu. Ahañhi katakalyāṇo katakusalo katabhīruttāṇo akatapāpo akataluddo akatakibbiso. Kataṃ mayā kalyāṇaṃ, akataṃ mayā pāpaṃ . Kiṃ mayhiminā pāpakena dujjīvitena! Mataṃ me jīvitā seyyo. Ito ahaṃ kālaṅkato kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmi. Tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāressāmī』』ti, so asappāyāni ceva bhojanāni bhuñji asappāyāni ca khādanīyāni khādi asappāyāni ca sāyanīyāni sāyi asappāyāni ca pānāni pivi. Tassa asappāyāni ceva bhojanāni bhuñjato asappāyāni ca khādanīyāni khādato asappāyāni ca sāyanīyāni sāyato asappāyāni ca pānāni pivato kharo ābādho uppajji. So teneva ābādhena kālamakāsi. Tassa pajāpati ujjhāyati khiyyati vipāceti – 『『alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti! Natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ, naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ, kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ, apagatā ime sāmaññā apagatā ime brahmaññā. Ime me sāmikassa maraṇavaṇṇaṃ saṃvaṇṇesuṃ. Imehi me sāmiko mārito』』ti. Aññepi manussā ujjhāyanti khiyyanti vipācenti – 『『alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti! Natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ, naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ, kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ, apagatā ime sāmaññā apagatā ime brahmaññā. Ime upāsakassa maraṇavaṇṇaṃ saṃvaṇṇesuṃ. Imehi upāsako mārito』』ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma chabbaggiyā bhikkhū upāsakassa maraṇavaṇṇaṃ saṃvaṇṇissantī』』ti!
-
Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… 『『saccaṃ kira tumhe, bhikkhave, upāsakassa maraṇavaṇṇaṃ saṃvaṇṇethā』』ti? 『『Saccaṃ, bhagavā』』ti. Vigarahi buddho bhagavā – 『『ananucchavikaṃ, moghapurisā, ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tumhe, moghapurisā, upāsakassa maraṇavaṇṇaṃ saṃvaṇṇissatha! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
171.『『Yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya satthahārakaṃ vāssa pariyeseyya maraṇavaṇṇaṃ vā saṃvaṇṇeyya maraṇāya vā samādapeyya – 『ambho purisa, kiṃ tuyhiminā pāpakena dujjīvitena, mataṃ te jīvitā seyyo』ti, iti cittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya, ayampi pārājiko hoti asaṃvāso』』ti.
這是完整的直譯: 那時,有一位生病的優婆塞。他的妻子長得美麗動人。六群比丘對那女子心生貪戀。於是六群比丘想:"朋友們,如果這位優婆塞活下來,我們就得不到那個女人。朋友們,來吧,讓我們讚美死亡對這位優婆塞的好處。"然後六群比丘去見那位優婆塞,到達后對他說:"優婆塞,你已經行善、修福、作護,沒有作惡、沒有作殘忍、沒有作罪過。你已經做了善事,沒有做惡事。你為什麼要過這種可憐的壞生活呢?對你來說死比活著好。你死後,身壞命終,會往生善趣天界。在那裡你將享受五種天界欲樂,盡情歡娛。" 那位優婆塞想:"尊者們說的是真的。我確實已經行善、修福、作護,沒有作惡、沒有作殘忍、沒有作罪過。我已經做了善事,沒有做惡事。我為什麼要過這種可憐的壞生活呢?對我來說死比活著好。我死後,身壞命終,會往生善趣天界。在那裡我將享受五種天界欲樂,盡情歡娛。"於是他吃不適合的食物,吃不適合的硬食,吃不適合的軟食,喝不適合的飲料。因為吃不適合的食物,吃不適合的硬食,吃不適合的軟食,喝不適合的飲料,他生了重病。他因那病而死。他的妻子抱怨、責備、批評說:"這些無恥的釋迦子沙門,破戒說謊。他們自稱是如法行者、正直行者、梵行者、誠實者、有德者、善法者。他們沒有沙門法,沒有婆羅門法,他們的沙門法已失,婆羅門法已失,他們哪裡有沙門法,哪裡有婆羅門法,他們已經遠離了沙門法,遠離了婆羅門法。他們讚美死亡對我丈夫的好處。我的丈夫被他們害死了。"其他人也抱怨、責備、批評說:"這些無恥的釋迦子沙門,破戒說謊。他們自稱是如法行者、正直行者、梵行者、誠實者、有德者、善法者。他們沒有沙門法,沒有婆羅門法,他們的沙門法已失,婆羅門法已失,他們哪裡有沙門法,哪裡有婆羅門法,他們已經遠離了沙門法,遠離了婆羅門法。他們讚美死亡對優婆塞的好處。優婆塞被他們害死了。"比丘們聽到那些人抱怨、責備、批評。那些少欲的比丘...他們抱怨、責備、批評說:"為什麼六群比丘會讚美死亡對優婆塞的好處呢?" 然後那些比丘以多種方式呵責六群比丘后,把這件事告訴了世尊......"比丘們,你們真的讚美死亡對優婆塞的好處嗎?""是的,世尊。"佛陀世尊呵責道:"愚人們,這是不適當的,不相稱的,不恰當的,不像沙門的,不允許的,不應該做的。愚人們,為什麼你們會讚美死亡對優婆塞的好處呢?愚人們,這不會使不信者生信...比丘們,你們應當如此宣說這條學處: "若比丘故意奪取人命,或為他尋找兇器,或讚美死亡的好處,或勸人死 - '喂,人啊,你為什麼要過這種可憐的壞生活呢?對你來說死比活著好'- 如此心念、意圖,以多種方式讚美死亡的好處,或勸人死,這也是波羅夷,不共住。"
172.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Sañciccāti jānanto sañjānanto cecca abhivitaritvā vītikkamo.
Manussaviggaho nāma yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ paṭhamaṃ viññāṇaṃ pātubhūtaṃ, yāva maraṇakālā etthantare eso manussaviggaho nāma.
Jīvitā voropeyyāti jīvitindriyaṃ upacchindati uparodheti santatiṃ vikopeti.
Satthahārakaṃ vāssa pariyeseyyāti asiṃ vā sattiṃ vā bheṇḍiṃ vā [bhendiṃ vā (ka.)] laguḷaṃ vā [sūlaṃvā laguḷaṃvā (syā.)] pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā.
Maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti jīvite ādīnavaṃ dasseti, maraṇe vaṇṇaṃ bhaṇati.
Maraṇāya vā samādapeyyāti satthaṃ vā āhara, visaṃ vā khāda, rajjuyā vā ubbandhitvā kālaṅkarohīti.
Ambhopurisāti ālapanādhivacanametaṃ.
Kiṃtuyhiminā pāpakena dujjīvitenāti pāpakaṃ nāma jīvitaṃ aḍḍhānaṃ jīvitaṃ upādāya daliddānaṃ jīvitaṃ pāpakaṃ lāmakaṃ, sadhanānaṃ jīvitaṃ upādāya adhanānaṃ jīvitaṃ pāpakaṃ, devānaṃ jīvitaṃ upādāya manussānaṃ jīvitaṃ pāpakaṃ .
Dujjīvitaṃ nāma hatthacchinnassa pādacchinnassa hatthapādacchinnassa kaṇṇacchinnassa nāsacchinnassa kaṇṇanāsacchinnassa, iminā ca pāpakena iminā ca dujjīvitena mataṃ te jīvitā seyyoti.
Iti cittamanoti yaṃ cittaṃ taṃ mano, yaṃ mano taṃ cittaṃ.
Cittasaṅkappoti maraṇasaññī maraṇacetano maraṇādhippāyo.
Anekapariyāyenāti uccāvacehi ākārehi.
Maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti jīvite ādīnavaṃ dasseti, maraṇe vaṇṇaṃ bhaṇati – 『『ito tvaṃ kālaṅkato kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissasi, tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāressasī』』ti.
Maraṇāya vā samādapeyyāti satthaṃ vā āhara, visaṃ vā khāda, rajjuyā vā ubbandhitvā kālaṅkarohi, sobbhe vā narake vā papāte vā papatāti.
Ayampīti purime upādāya vuccati.
Pārājiko hotīti seyyathāpi nāma puthusilā dvidhā bhinnā [dvedhā bhinnā (syā.)] appaṭisandhikā hoti, evameva bhikkhu sañcicca manussaviggahaṃ jīvitā voropetvā assamaṇo hoti asakyaputtiyo. Tena vuccati – 『pārājiko hotī』ti.
Asaṃvāsoti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā – eso saṃvāso nāma. So tena saddhiṃ natthi, tena vuccati asaṃvāsoti.
- Sāmaṃ, adhiṭṭhāya, dūtena, dūtaparaṃparāya, visakkiyena dūtena, gatapaccāgatena dūtena, araho rahosaññī, raho arahosaññī, araho arahosaññī, raho rahosaññī kāyena saṃvaṇṇeti, vācāya saṃvaṇṇeti, kāyena vācāya saṃvaṇṇeti, dūtena saṃvaṇṇeti, lekhāya saṃvaṇṇeti, opātaṃ apassenaṃ, upanikkhipanaṃ, bhesajjaṃ, rūpūpahāro, saddūpahāro, gandhūpahāro, rasūpahāro, phoṭṭhabbūpahāro, dhammūpahāro, ācikkhanā, anusāsanī, saṅketakammaṃ, nimittakammanti.
這是完整的直譯: "若"指任何......"比丘"......在這裡指的是比丘。 "故意"指知道、瞭解、有意、深思熟慮后的違犯。 "人"指從母胎中第一個心生起、第一個識出現的時候,直到死亡為止,這期間稱為人。 "奪取生命"指切斷、阻礙、破壞生命根。 "為他尋找兇器"指尋找刀、矛、棍棒、木棒、石頭、武器、毒藥或繩子。 "讚美死亡的好處"指指出生存的過患,說死亡的好處。 "勸人死"指說"拿刀來吧"、"吃毒藥吧"、"用繩子上吊死吧"。 "喂,人啊"是一種稱呼。 "你為什麼要過這種可憐的壞生活呢"中的"壞生活"指:相對富人的生活來說窮人的生活是壞的、低劣的;相對有財的人的生活來說無財的人的生活是壞的;相對天人的生活來說人的生活是壞的。 "可憐的生活"指手被砍、腳被砍、手腳被砍、耳被割、鼻被割、耳鼻被割的人的生活。"對你來說死比這種壞的可憐生活好"。 "如此心念"中,心即是意,意即是心。 "意圖"指想到死亡、意圖死亡、目的是死亡。 "以多種方式"指以各種不同的方式。 "讚美死亡的好處"指指出生存的過患,說死亡的好處:"你死後,身壞命終,會往生善趣天界。在那裡你將享受五種天界欲樂,盡情歡娛。" "勸人死"指說"拿刀來吧"、"吃毒藥吧"、"用繩子上吊死吧"、"跳入深坑或懸崖吧"。 "這也"指相對前面而言。 "波羅夷"指:就像一塊大石頭被劈成兩半無法再合在一起,同樣,比丘故意奪取人命后就不再是沙門、不再是釋迦子。因此稱為"波羅夷"。 "不共住"中,"共住"指同一羯磨、同一誦戒、同樣學習。他與此人不再有這種共住,因此稱為"不共住"。 自己、指使、派使者、連續派使者、派特殊使者、派往返使者、獨處以為獨處、獨處以為非獨處、非獨處以為獨處、非獨處以為非獨處,以身讚美,以語讚美,以身語讚美,以使者讚美,以書信讚美,挖坑、靠近、放置、藥物、色的呈現、聲的呈現、香的呈現、味的呈現、觸的呈現、法的呈現、告知、教導、暗示、做記號。
174.Sāmanti sayaṃ hanati kāyena vā kāyapaṭibaddhena vā nissaggiyena vā.
Adhiṭṭhāyāti adhiṭṭhahitvā āṇāpeti – 『『evaṃ vijjha, evaṃ pahara, evaṃ ghātehī』』ti.
Bhikkhu bhikkhuṃ āṇāpeti – 『『itthannāmaṃ jīvitā voropehī』』ti, āpatti dukkaṭassa. So taṃ maññamāno taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.
Bhikkhu bhikkhuṃ āṇāpeti – 『『itthannāmaṃ jīvitā voropehī』』ti, āpatti dukkaṭassa. So taṃ maññamāno aññaṃ jīvitā voropetti, mūlaṭṭhassa anāpatti. Vadhakassa āpatti pārājikassa.
Bhikkhu bhikkhuṃ āṇāpeti – 『『itthannāmaṃ jīvitā voropehī』』ti, āpatti dukkaṭassa. So aññaṃ maññamāno taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.
Bhikkhu bhikkhuṃ āṇāpeti – 『『itthannāmaṃ jīvitā voropehī』』ti, āpatti dukkaṭassa. So aññaṃ maññamāno aññaṃ jīvitā voropeti; mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.
Bhikkhu bhikkhuṃ āṇāpeti – 『『itthannāmassa pāvada – 『itthannāmo itthannāmassa pāvadatu – itthannāmo itthannāmaṃ jīvitā voropetū』』』ti, āpatti dukkaṭassa. So itarassa āroceti, āpatti dukkaṭassa. Vadhako paṭiggaṇhāti, mūlaṭṭhassa āpatti thullaccayassa. So taṃ jīvitā voropeti, āpatti sabbesaṃ pārājikassa.
Bhikkhu bhikkhuṃ āṇāpeti – 『『itthannāmassa pāvada – 『itthannāmo itthannāmassa pāvadatu – itthannāmo itthannāmaṃ jīvitā voropetū』』』ti, āpatti dukkaṭassa. So aññaṃ āṇāpeti, āpatti dukkaṭassa. Vadhako paṭiggaṇhāti, āpatti dukkaṭassa. So taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti; āṇāpakassa ca vadhakassa ca āpatti pārājikassa.
Bhikkhu bhikkhuṃ āṇāpeti – 『『itthannāmaṃ jīvitā voropehī』』ti, āpatti dukkaṭassa. So gantvā puna paccāgacchati – 『『nāhaṃ sakkomi taṃ jīvitā voropetu』』nti. So puna āṇāpeti – 『『yadā sakkosi tadā taṃ jīvitā voropehī』』ti, āpatti dukkaṭassa. So taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.
Bhikkhu bhikkhuṃ āṇāpeti – 『『itthannāmaṃ jīvitā voropehī』』ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī na sāveti – 『『mā ghātehī』』ti. So taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.
Bhikkhu bhikkhuṃ āṇāpeti – 『『itthannāmaṃ jīvitā voropehī』』ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti – 『『mā ghātehī』』ti. So – 『『āṇatto ahaṃ tayā』』ti taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti. Vadhakassa āpatti pārājikassa.
Bhikkhu bhikkhuṃ āṇāpeti – 『『itthannāmaṃ jīvitā voropehī』』ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti – 『『mā ghātehī』』ti. So sādhūti oramati, ubhinnaṃ anāpatti.
- Araho rahosaññī ullapati – 『『aho itthannāmo hato assā』』ti, āpatti dukkaṭassa. Raho arahosaññī ullapati – 『『aho itthannāmo hato assā』』ti, āpatti dukkaṭassa. Araho arahosaññī ullapati – 『『aho itthannāmo hato assā』』ti, āpatti dukkaṭassa . Raho rahosaññī ullapati – 『『aho itthannāmo hato assā』』ti, āpatti dukkaṭassa.
Kāyena saṃvaṇṇeti nāma kāyena vikāraṃ karoti – 『『yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī』』ti, āpatti dukkaṭassa. Tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. Marati, āpatti pārājikassa.
Vācāya saṃvaṇṇeti nāma vācāya bhaṇati – 『『yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī』』ti, āpatti dukkaṭassa. Tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. Marati, āpatti pārājikassa.
Kāyena vācāya saṃvaṇṇeti nāma kāyena ca vikāraṃ karoti, vācāya ca bhaṇati – 『『yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī』』ti, āpatti dukkaṭassa. Tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. Marati, āpatti pārājikassa.
Dūtena saṃvaṇṇeti nāma dūtassa sāsanaṃ āroceti – 『『yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī』』ti, āpatti dukkaṭassa. Dūtassa sāsanaṃ sutvā marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. Marati, āpatti pārājikassa.
這是完整的直譯: "自己"指親自用身體、身體附屬物或投擲物殺害。 "指使"指指示命令:"這樣刺、這樣打、這樣殺"。 比丘命令比丘:"殺死某某",犯突吉羅。如果他以為是那人而殺死那人,兩人都犯波羅夷。 比丘命令比丘:"殺死某某",犯突吉羅。如果他以為是那人而殺死另一人,下令者無罪。殺人者犯波羅夷。 比丘命令比丘:"殺死某某",犯突吉羅。如果他以為是另一人而殺死那人,兩人都犯波羅夷。 比丘命令比丘:"殺死某某",犯突吉羅。如果他以為是另一人而殺死另一人,下令者無罪,殺人者犯波羅夷。 比丘命令比丘:"告訴某某,某某告訴某某,某某殺死某某",犯突吉羅。如果他告訴另一人,犯突吉羅。如果殺人者接受,下令者犯偷蘭遮。如果他殺死那人,所有人都犯波羅夷。 比丘命令比丘:"告訴某某,某某告訴某某,某某殺死某某",犯突吉羅。如果他命令另一人,犯突吉羅。如果殺人者接受,犯突吉羅。如果他殺死那人,下令者無罪;命令者和殺人者犯波羅夷。 比丘命令比丘:"殺死某某",犯突吉羅。如果他去了又回來說:"我不能殺死他"。他再次命令:"當你能時就殺死他",犯突吉羅。如果他殺死那人,兩人都犯波羅夷。 比丘命令比丘:"殺死某某",犯突吉羅。如果他命令後後悔但不告知"不要殺"。如果他殺死那人,兩人都犯波羅夷。 比丘命令比丘:"殺死某某",犯突吉羅。如果他命令後後悔並告知"不要殺"。如果他說"你命令我"而殺死那人,下令者無罪。殺人者犯波羅夷。 比丘命令比丘:"殺死某某",犯突吉羅。如果他命令後後悔並告知"不要殺"。如果他說"好"而停止,兩人都無罪。 獨處以為獨處而說:"啊,某某被殺就好了",犯突吉羅。獨處以為非獨處而說:"啊,某某被殺就好了",犯突吉羅。非獨處以為獨處而說:"啊,某某被殺就好了",犯突吉羅。非獨處以為非獨處而說:"啊,某某被殺就好了",犯突吉羅。 "以身讚美"指用身體做動作:"這樣死的人會得到財富、名聲或生天",犯突吉羅。如果因那讚美而想死併產生痛苦感受,犯偷蘭遮。如果死了,犯波羅夷。 "以語讚美"指用言語說:"這樣死的人會得到財富、名聲或生天",犯突吉羅。如果因那讚美而想死併產生痛苦感受,犯偷蘭遮。如果死了,犯波羅夷。 "以身語讚美"指用身體做動作並用言語說:"這樣死的人會得到財富、名聲或生天",犯突吉羅。如果因那讚美而想死併產生痛苦感受,犯偷蘭遮。如果死了,犯波羅夷。 "以使者讚美"指告訴使者的資訊:"這樣死的人會得到財富、名聲或生天",犯突吉羅。如果聽到使者的資訊后想死併產生痛苦感受,犯偷蘭遮。如果死了,犯波羅夷。
176.Lekhāya saṃvaṇṇeti nāma lekhaṃ chindati – 『『yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī』』ti, akkharakkharāya āpatti dukkaṭassa. Lekhaṃ passitvā marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. Marati, āpatti pārājikassa.
Opātaṃ nāma manussaṃ uddissa opātaṃ khanati – 『『papatitvā marissatī』』ti, āpatti dukkaṭassa. Papatite dukkhā vedanā uppajjati, āpatti thullaccayassa. Marati, āpatti pārājikassa. Anodissa opātaṃ khanati – 『『yo koci papatitvā marissatī』』ti, āpatti dukkaṭassa. Manusso tasmiṃ papatati, āpatti dukkaṭassa. Papatite dukkhā vedanā uppajjati , āpatti thullaccayassa. Marati, āpatti pārājikassa. Yakkho vā peto vā tiracchānagatamanussaviggaho vā tasmiṃ papatati, āpatti dukkaṭassa. Papatite dukkhā vedanā uppajjati, āpatti dukkaṭassa. Marati, āpatti thullaccayassa. Tiracchānagato tasmiṃ papatati, āpatti dukkaṭassa. Papatite dukkhā vedanā uppajjati, āpatti dukkaṭassa. Marati, āpatti pācittiyassa.
177.Apassenaṃ nāma apassene satthaṃ vā ṭhapeti visena vā makkheti dubbalaṃ vā karoti sobbhe vā narake vā papāte vā ṭhapeti – 『『papatitvā marissatī』』ti, āpatti dukkaṭassa. Satthena vā visena vā papatitena vā dukkhā vedanā uppajjati, āpatti thullaccayassa. Marati , āpatti pārājikassa.
Upanikkhipanaṃ nāma asiṃ vā sattiṃ vā bheṇḍiṃ vā laguḷaṃ vā pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā upanikkhipati – 『『iminā marissatī』』ti, āpatti dukkaṭassa. 『『Tena marissāmī』』ti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. Marati, āpatti pārājikassa.
Bhesajjaṃ nāma sappiṃ vā navanītaṃ vā telaṃ vā madhuṃ vā phāṇitaṃ vā deti – 『『imaṃ sāyitvā marissatī』』ti, āpatti dukkaṭassa. Taṃ sāyite dukkhā vedanā uppajjati, āpatti thullaccayassa. Marati, āpatti pārājikassa.
這是完整的直譯: "以書信讚美"指寫信:"這樣死的人會得到財富、名聲或生天",每個字母都犯突吉羅。如果看到信后想死併產生痛苦感受,犯偷蘭遮。如果死了,犯波羅夷。 "挖坑"指針對某人挖坑:"他會掉進去死",犯突吉羅。如果掉進去產生痛苦感受,犯偷蘭遮。如果死了,犯波羅夷。不針對特定人而挖坑:"任何人掉進去都會死",犯突吉羅。如果人掉進去,犯突吉羅。如果掉進去產生痛苦感受,犯偷蘭遮。如果死了,犯波羅夷。如果夜叉、餓鬼或人形動物掉進去,犯突吉羅。如果掉進去產生痛苦感受,犯突吉羅。如果死了,犯偷蘭遮。如果動物掉進去,犯突吉羅。如果掉進去產生痛苦感受,犯突吉羅。如果死了,犯波逸提。 "靠近"指在靠近處放置武器或塗抹毒藥,或使之虛弱,或放在深坑、地獄或懸崖邊:"他會掉下去死",犯突吉羅。如果因武器、毒藥或墜落而產生痛苦感受,犯偷蘭遮。如果死了,犯波羅夷。 "放置"指放置刀、矛、棍棒、木棒、石頭、武器、毒藥或繩子:"他會用這個死",犯突吉羅。如果想"我要用這個死"併產生痛苦感受,犯偷蘭遮。如果死了,犯波羅夷。 "藥物"指給予酥油、生酥、油、蜂蜜或糖漿:"他吃了這個會死",犯突吉羅。如果吃了產生痛苦感受,犯偷蘭遮。如果死了,犯波羅夷。
178.Rūpūpahāro nāma amanāpikaṃ rūpaṃ upasaṃharati bhayānakaṃ bheravaṃ – 『『imaṃ passitvā uttasitvā marissatī』』ti, āpatti dukkaṭassa. Taṃ passitvā uttasati, āpatti thullaccayassa. Marati, āpatti pārājikassa. Manāpikaṃ rūpaṃ upasaṃharati [upasaṃharati pemanīyaṃ hadayaṅgamaṃ (syā.)] – 『『imaṃ passitvā alābhakena sussitvā marissatī』』ti, āpatti dukkaṭassa. Taṃ passitvā alābhakena sussati, āpatti thullaccayassa. Marati, āpatti pārājikassa.
Saddūpahāro nāma amanāpikaṃ saddaṃ upasaṃharati bhayānakaṃ bheravaṃ – 『『imaṃ sutvā uttasitvā marissatī』』ti, āpatti dukkaṭassa. Taṃ sutvā uttasati , āpatti thullaccayassa. Marati, āpatti pārājikassa. Manāpikaṃ saddaṃ upasaṃharati pemanīyaṃ hadayaṅgamaṃ – 『『imaṃ sutvā alābhakena sussitvā marissatī』』ti, āpatti dukkaṭassa. Taṃ sutvā alābhakena sussati, āpatti thullaccayassa. Marati , āpatti pārājikassa.
Gandhūpahāro nāma amanāpikaṃ gandhaṃ upasaṃharati jegucchaṃ pāṭikulyaṃ [paṭikūlaṃ (?)] – 『『imaṃ ghāyitvā jegucchatā pāṭikulyatā marissatī』』ti, āpatti dukkaṭassa. Taṃ ghāyite jegucchatā pāṭikulyatā dukkhā vedanā uppajjati, āpatti thullaccayassa. Marati, āpatti pārājikassa. Manāpikaṃ gandhaṃ upasaṃharati – 『『imaṃ ghāyitvā alābhakena sussitvā marissatī』』ti, āpatti dukkaṭassa. Taṃ ghāyitvā alābhakena sussati, āpatti thullaccayassa. Marati, āpatti pārājikassa.
Rasūpahāro nāma amanāpikaṃ rasaṃ upasaṃharati jegucchaṃ pāṭikulyaṃ [paṭikūlaṃ (?)] – 『『imaṃ sāyitvā jegucchatā pāṭikulyatā marissatī』』ti, āpatti dukkaṭassa. Taṃ sāyite jegucchatā pāṭikulyatā dukkhā vedanā uppajjati, āpatti thullaccayassa. Marati, āpatti pārājikassa. Manāpikaṃ rasaṃ upasaṃharati – 『『imaṃ sāyitvā alābhakena sussitvā marissatī』』ti, āpatti dukkaṭassa. Taṃ sāyitvā alābhakena sussati, āpatti thullaccayassa. Marati, āpatti pārājikassa.
Phoṭṭhabbūpahāro nāma amanāpikaṃ phoṭṭhabbaṃ upasaṃharati dukkhasamphassaṃ kharasamphassaṃ – 『『iminā phuṭṭho marissatī』』ti, āpatti dukkaṭassa. Tena phuṭṭhassa dukkhā vedanā uppajjati, āpatti thullaccayassa. Marati, āpatti pārājikassa. Manāpikaṃ phoṭṭhabbaṃ upasaṃharati sukhasamphassaṃ mudusamphassaṃ – 『『iminā phuṭṭho alābhakena sussitvā marissatī』』ti, āpatti dukkaṭassa. Tena phuṭṭho alābhakena sussati, āpatti thullaccayassa. Marati, āpatti pārājikassa.
Dhammūpahāro nāma nerayikassa nirayakathaṃ katheti – 『『imaṃ sutvā uttasitvā marissatī』』ti, āpatti dukkaṭassa. Taṃ sutvā uttasati, āpatti thullaccayassa. Marati, āpatti pārājikassa. Kalyāṇakammassa saggakathaṃ katheti – 『『imaṃ sutvā adhimutto marissatī』』ti, āpatti dukkaṭassa. Taṃ sutvā adhimutto marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. Marati, āpatti pārājikassa.
這是完整的直譯: "色的呈現"指呈現不悅意、可怕、恐怖的色:"他看到這個會驚恐而死",犯突吉羅。如果他看到后驚恐,犯偷蘭遮。如果死了,犯波羅夷。呈現悅意的色:"他看到這個會因得不到而憔悴而死",犯突吉羅。如果他看到后因得不到而憔悴,犯偷蘭遮。如果死了,犯波羅夷。 "聲的呈現"指呈現不悅意、可怕、恐怖的聲音:"他聽到這個會驚恐而死",犯突吉羅。如果他聽到后驚恐,犯偷蘭遮。如果死了,犯波羅夷。呈現悅意、可愛、動人的聲音:"他聽到這個會因得不到而憔悴而死",犯突吉羅。如果他聽到后因得不到而憔悴,犯偷蘭遮。如果死了,犯波羅夷。 "香的呈現"指呈現不悅意、令人厭惡、反感的氣味:"他聞到這個會因厭惡、反感而死",犯突吉羅。如果他聞到后因厭惡、反感而產生痛苦感受,犯偷蘭遮。如果死了,犯波羅夷。呈現悅意的氣味:"他聞到這個會因得不到而憔悴而死",犯突吉羅。如果他聞到后因得不到而憔悴,犯偷蘭遮。如果死了,犯波羅夷。 "味的呈現"指呈現不悅意、令人厭惡、反感的味道:"他嚐到這個會因厭惡、反感而死",犯突吉羅。如果他嚐到后因厭惡、反感而產生痛苦感受,犯偷蘭遮。如果死了,犯波羅夷。呈現悅意的味道:"他嚐到這個會因得不到而憔悴而死",犯突吉羅。如果他嚐到后因得不到而憔悴,犯偷蘭遮。如果死了,犯波羅夷。 "觸的呈現"指呈現不悅意、痛苦、粗糙的觸感:"他接觸這個會死",犯突吉羅。如果他接觸后產生痛苦感受,犯偷蘭遮。如果死了,犯波羅夷。呈現悅意、快樂、柔軟的觸感:"他接觸這個會因得不到而憔悴而死",犯突吉羅。如果他接觸后因得不到而憔悴,犯偷蘭遮。如果死了,犯波羅夷。 "法的呈現"指對地獄眾生講述地獄之事:"他聽到這個會驚恐而死",犯突吉羅。如果他聽到后驚恐,犯偷蘭遮。如果死了,犯波羅夷。對善業者講述天界之事:"他聽到這個會決意而死",犯突吉羅。如果他聽到后決意要死併產生痛苦感受,犯偷蘭遮。如果死了,犯波羅夷。
179.Ācikkhanā nāma puṭṭho bhaṇati – 『『evaṃ marassu. Yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī』』ti, āpatti dukkaṭassa. Tāya ācikkhanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. Marati, āpatti pārājikassa.
Anusāsanī nāma apuṭṭho bhaṇati – 『『evaṃ marassu. Yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī』』ti, āpatti dukkaṭassa. Tāya anusāsaniyā marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa. Marati, āpatti pārājikassa.
Saṅketakammaṃ nāma saṅketaṃ karoti purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā – 『『tena saṅketena taṃ jīvitā voropehī』』ti, āpatti dukkaṭassa. Tena saṅketena taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa. Taṃ saṅketaṃ pure vā pacchā vā taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.
Nimittakammaṃ nāma nimittaṃ karoti – 『『akkhiṃ vā nikhaṇissāmi bhamukaṃ vā ukkhipissāmi sīsaṃ vā ukkhipissāmi, tena nimittena taṃ jīvitā voropehī』』ti, āpatti dukkaṭassa. Tena nimittena taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa. Taṃ nimittaṃ pure vā pacchā vā taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.
Anāpatti asañcicca ajānantassa namaraṇādhippāyassa ummattakassa [ummattakassa khittacittassa vedanāṭṭassa (syā.)] ādikammikassāti.
Manussaviggahapārājikamhi paṭhamabhāṇavāro niṭṭhito.
Vinītavatthuuddānagāthā
Saṃvaṇṇanā nisīdanto, musalodukkhalena ca;
Vuḍḍhapabbajitābhisanno, aggavīmaṃsanāvisaṃ.
Tayo ca vatthukammehi, iṭṭhakāhipare tayo;
Vāsī gopānasī ceva, aṭṭakotaraṇaṃ pati.
Sedaṃ natthuñca sambāho, nhāpanabbhañjanena ca;
Uṭṭhāpento nipātento, annapānena māraṇaṃ.
Jāragabbho sapattī ca, mātā puttaṃ ubho vadhi;
Ubho na miyyare maddā, tāpaṃ vañjhā vijāyinī.
Patodaṃ niggahe yakkho, vāḷayakkhañca pāhiṇi;
Taṃ maññamāno pahari, saggañca nirayaṃ bhaṇe.
Āḷaviyā tayo rukkhā, dāyehi apare tayo;
Mā kilamesi na tuyhaṃ, takkaṃ sovīrakena cāti.
Vinītavatthu
這是完整的直譯: "告知"指被問到時說:"這樣死吧。這樣死的人會得到財富、名聲或生天",犯突吉羅。如果因那告知而想死併產生痛苦感受,犯偷蘭遮。如果死了,犯波羅夷。 "教導"指未被問到而說:"這樣死吧。這樣死的人會得到財富、名聲或生天",犯突吉羅。如果因那教導而想死併產生痛苦感受,犯偷蘭遮。如果死了,犯波羅夷。 "暗示"指做暗示,在午前或午後,夜間或白天:"用那個暗示殺死他",犯突吉羅。如果用那個暗示殺死他,兩人都犯波羅夷。如果在那個暗示之前或之後殺死他,下令者無罪,殺人者犯波羅夷。 "做記號"指做記號:"我會眨眼、挑眉或點頭,用那個記號殺死他",犯突吉羅。如果用那個記號殺死他,兩人都犯波羅夷。如果在那個記號之前或之後殺死他,下令者無罪,殺人者犯波羅夷。 無意、不知、無死亡意圖、瘋狂、心亂、痛苦折磨、初犯者無罪。 人命波羅夷第一誦分結束。 案例總結偈: 讚美、坐著、杵臼、 老年出家、被淹、試火、毒、 三個地基、磚頭又三個、 斧頭、椽子、閣樓、丈夫、 汗、鼻、按摩、洗浴、塗油、 扶起、推倒、用食物殺害、 情夫孕婦、敵妻、母子互殺、 兩人不死、壓死、熱、不孕生子、 鞭子、責罵、夜叉、兇惡夜叉派遣、 以為是他而打、說天堂地獄、 阿拉維三樹、林中又三樹、 不要疲勞不是你的、酪漿醋。 案例
- Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhū kāruññena maraṇavaṇṇaṃ saṃvaṇṇesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi 『『bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā』』ti? Bhagavato etamatthaṃ ārocesuṃ. 『『Āpattiṃ tumhe, bhikkhave, āpannā pārājika』』nti.
Tena kho pana samayena aññataro piṇḍacāriko bhikkhu pīṭhake pilotikāya paṭicchannaṃ dārakaṃ nisīdanto ottharitvā māresi. Tassa kukkuccaṃ ahosi 『『bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno』』ti? Bhagavato etamatthaṃ ārocesi. 『『Anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, appaṭivekkhitvā āsane nisīditabbaṃ; yo nisīdeyya, āpatti dukkaṭassā』』ti.
Tena kho pana samayena aññataro bhikkhu bhattagge antaraghare āsanaṃ paññapento musale ussite ekaṃ musalaṃ aggahesi. Dutiyo musalo paripatitvā aññatarassa dārakassa matthake avatthāsi. So kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『kiṃcitto tvaṃ, bhikkhū』』ti? 『『Asañcicca ahaṃ, bhagavā』』ti. 『『Anāpatti, bhikkhu, asañciccā』』ti.
Tena kho pana samayena aññataro bhikkhu bhattagge antaraghare āsanaṃ paññapento udukkhalabhaṇḍikaṃ akkamitvā pavaṭṭesi. Aññataraṃ dārakaṃ ottharitvā māresi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, asañciccā』』ti.
Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle ārocite putto pitaraṃ etadavoca – 『『gaccha, bhante, saṅgho taṃ patimānetī』』ti piṭṭhiyaṃ gahetvā paṇāmesi. So papatitvā kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『kiṃcitto tvaṃ, bhikkhū』』ti? 『『Nāhaṃ, bhagavā, maraṇādhippāyo』』ti. 『『Anāpatti, bhikkhu, namaraṇādhippāyassā』』ti.
Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle ārocite putto pitaraṃ etadavoca – 『『gaccha, bhante, saṅgho taṃ patimānetī』』ti maraṇādhippāyo piṭṭhiyaṃ gahetvā paṇāmesi. So papatitvā kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle ārocite putto pitaraṃ etadavoca – 『『gaccha, bhante, saṅgho taṃ patimānetī』』ti maraṇādhippāyo piṭṭhiyaṃ gahetvā paṇāmesi. So papatitvā na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa ; āpatti thullaccayassā』』ti.
- Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti. Aññataro bhikkhu tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, namaraṇādhippāyassā』』ti.
Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu kālamakāsi . Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā』』ti.
Tena kho pana samayena aññataro piṇḍacāriko bhikkhu visagataṃ piṇḍapātaṃ labhitvā paṭikkamanaṃ haritvā bhikkhūnaṃ aggakārikaṃ adāsi. Te bhikkhū kālamakaṃsu. Tassa kukkuccaṃ ahosi…pe… 『『kiṃcitto tvaṃ, bhikkhū』』ti? 『『Nāhaṃ, bhagavā, jānāmī』』ti. 『『Anāpatti, bhikkhu, ajānantassā』』ti.
Tena kho pana samayena aññataro bhikkhu vīmaṃsādhippāyo aññatarassa bhikkhuno visaṃ adāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『kiṃcitto tvaṃ, bhikkhū』』ti? 『『Vīmaṃsādhippāyo ahaṃ, bhagavā』』ti. 『『Anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā』』ti.
這是完整的直譯: 那時,有一位比丘生病。其他比丘出於同情讚美死亡對他的好處。那位比丘去世了。他們感到懊悔:"世尊已制定學處,我們是否犯了波羅夷罪?"他們把這件事告訴了世尊。"比丘們,你們犯了波羅夷罪。" 那時,有一位托缽比丘坐在凳子上,壓死了被布遮蓋的小孩。他感到懊悔:"世尊已制定學處,我是否犯了波羅夷罪?"他把這件事告訴了世尊。"比丘,你沒有犯波羅夷罪。但是,比丘們,不應不觀察就坐在座位上;若坐,犯突吉羅罪。" 那時,有一位比丘在飯堂內佈置座位時,抓住一根豎立的杵。另一根杵掉下來落在一個小孩的頭上。那小孩死了。他感到懊悔......"比丘,你是什麼心態?""世尊,我是無意的。""比丘,無意則無罪。" 那時,有一位比丘在飯堂內佈置座位時,踩到臼的包裝使之滾動,壓死了一個小孩。他感到懊悔......"比丘,無意則無罪。" 那時,有父子倆出家為比丘。當時間到時,兒子對父親說:"尊者,請去,僧團在等你",抓住他的背推他。他跌倒死了。兒子感到懊悔......"比丘,你是什麼心態?""世尊,我沒有殺人的意圖。""比丘,沒有殺人意圖則無罪。" 那時,有父子倆出家為比丘。當時間到時,兒子對父親說:"尊者,請去,僧團在等你",懷著殺人的意圖抓住他的背推他。他跌倒死了。兒子感到懊悔......"比丘,你犯了波羅夷罪。" 那時,有父子倆出家為比丘。當時間到時,兒子對父親說:"尊者,請去,僧團在等你",懷著殺人的意圖抓住他的背推他。他跌倒但沒有死。兒子感到懊悔......"比丘,你沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,有一位比丘吃飯時肉卡在喉嚨里。另一位比丘打了他的脖子一下。帶血的肉掉了下來。那位比丘死了。打人的比丘感到懊悔......"比丘,沒有殺人意圖則無罪。" 那時,有一位比丘吃飯時肉卡在喉嚨里。另一位比丘懷著殺人的意圖打了他的脖子一下。帶血的肉掉了下來。那位比丘死了。打人的比丘感到懊悔......"比丘,你犯了波羅夷罪。" 那時,有一位比丘吃飯時肉卡在喉嚨里。另一位比丘懷著殺人的意圖打了他的脖子一下。帶血的肉掉了下來。那位比丘沒有死。打人的比丘感到懊悔......"比丘,你沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,有一位托缽比丘得到有毒的食物,帶回精舍給了比丘們作為上等食物。那些比丘死了。他感到懊悔......"比丘,你是什麼心態?""世尊,我不知道。""比丘,不知道則無罪。" 那時,有一位比丘爲了試驗給另一位比丘毒藥。那位比丘死了。給毒藥的比丘感到懊悔......"比丘,你是什麼心態?""世尊,我是爲了試驗。""比丘,你沒有犯波羅夷罪;但犯了偷蘭遮罪。"
- Tena kho pana samayena āḷavakā [āḷavikā (syā.)] bhikkhū vihāravatthuṃ karonti . Aññataro bhikkhu heṭṭhā hutvā silaṃ uccāresi. Uparimena bhikkhunā duggahitā silā heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, asañciccā』』ti.
Tena kho pana samayena āḷavakā bhikkhū vihāravatthuṃ karonti. Aññataro bhikkhu heṭṭhā hutvā silaṃ uccāresi. Uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake silaṃ muñci. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā』』ti.
Tena kho pana samayena āḷavakā bhikkhū vihārassa kuṭṭaṃ uṭṭhāpenti. Aññataro bhikkhu heṭṭhā hutvā iṭṭhakaṃ uccāresi. Uparimena bhikkhunā duggahitā iṭṭhakā heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpati, bhikkhu, asañciccā』』ti.
Tena kho pana samayena āḷavakā bhikkhū vihārassa kuṭṭaṃ uṭṭhāpenti. Aññataro bhikkhu heṭṭhā hutvā iṭṭhakaṃ uccāresi. Uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake iṭṭhakaṃ muñci. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā』』ti.
這是完整的直譯: 那時,阿拉維的比丘們正在建造精舍的地基。一位比丘在下面舉起石頭。上面的比丘沒抓穩石頭,落在下面比丘的頭上。那位比丘死了。上面的比丘感到懊悔......"比丘,無意則無罪。" 那時,阿拉維的比丘們正在建造精舍的地基。一位比丘在下面舉起石頭。上面的比丘懷著殺人的意圖,把石頭扔在下面比丘的頭上。那位比丘死了......那位比丘沒有死。上面的比丘感到懊悔......"比丘,你沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,阿拉維的比丘們正在建造精舍的墻壁。一位比丘在下面舉起磚頭。上面的比丘沒抓穩磚頭,落在下面比丘的頭上。那位比丘死了。上面的比丘感到懊悔......"比丘,無意則無罪。" 那時,阿拉維的比丘們正在建造精舍的墻壁。一位比丘在下面舉起磚頭。上面的比丘懷著殺人的意圖,把磚頭扔在下面比丘的頭上。那位比丘死了......那位比丘沒有死。上面的比丘感到懊悔......"比丘,你沒有犯波羅夷罪;但犯了偷蘭遮罪。"
- Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karonti. Aññataro bhikkhu heṭṭhā hutvā vāsiṃ uccāresi. Uparimena bhikkhunā duggahitā vāsī heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, asañciccā』』ti.
Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karonti. Aññataro bhikkhu heṭṭhā hutvā vāsiṃ uccāresi. Uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake vāsiṃ muñci. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā』』ti.
Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karonti. Aññataro bhikkhu heṭṭhā hutvā gopānasiṃ uccāresi. Uparimena bhikkhunā duggahitā gopānasī heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, asañciccā』』ti.
Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karonti. Aññataro bhikkhu heṭṭhā hutvā gopānasiṃ uccāresi. Uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake gopānasiṃ muñci. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā』』ti.
Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā aṭṭakaṃ bandhanti. Aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca – 『『āvuso, atraṭṭhito bandhāhī』』ti. So tatraṭṭhito bandhanto paripatitvā kālamakāsi . Tassa kukkuccaṃ ahosi…pe… 『『kiṃcitto tvaṃ, bhikkhū』』ti? 『『Nāhaṃ, bhagavā, maraṇādhippāyo』』ti. 『『Anāpatti, bhikkhu, namaraṇādhippāyassā』』ti.
Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā aṭṭakaṃ bandhanti. Aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ etadavoca – 『『āvuso, atraṭṭhito bandhāhī』』ti. So tatraṭṭhito bandhanto paripatitvā kālamakāsi…pe… paripatitvā na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā』』ti.
Tena kho pana samayena aññataro bhikkhu vihāraṃ chādetvā otarati. Aññataro bhikkhu taṃ bhikkhuṃ etadavoca – 『『āvuso, ito otarāhī』』ti. So tena otaranto paripatitvā kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, namaraṇādhippāyassā』』ti.
Tena kho pana samayena aññataro bhikkhu vihāraṃ chādetvā otarati . Aññataro bhikkhu maraṇādhippāyo taṃ bhikkhuṃ etadavoca – 『『āvuso, ito otarāhī』』ti. So tena otaranto paripatitvā kālamakāsi…pe… paripatitvā na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā』』ti.
Tena kho pana samayena aññataro bhikkhu anabhiratiyā pīḷito gijjhakūṭaṃ pabbataṃ abhiruhitvā papāte papatanto aññataraṃ vilīvakāraṃ ottharitvā māresi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, attānaṃ pātetabbaṃ. Yo pāteyya, āpatti dukkaṭassā』』ti.
Tena kho pana samayena chabbaggiyā bhikkhū gijjhakūṭaṃ pabbataṃ abhiruhitvā davāya silaṃ pavijjhiṃsu. Sā aññataraṃ gopālakaṃ ottharitvā māresi. Tesaṃ kukkuccaṃ ahosi …pe… 『『anāpatti, bhikkhave, pārājikassa. Na ca, bhikkhave, davāya silā pavijjhitabbā. Yo pavijjheyya, āpatti dukkaṭassā』』ti.
這是完整的直譯: 那時,阿拉維的比丘們正在做新工程。一位比丘在下面舉起斧頭。上面的比丘沒抓穩斧頭,落在下面比丘的頭上。那位比丘死了。上面的比丘感到懊悔......"比丘,無意則無罪。" 那時,阿拉維的比丘們正在做新工程。一位比丘在下面舉起斧頭。上面的比丘懷著殺人的意圖,把斧頭扔在下面比丘的頭上。那位比丘死了......那位比丘沒有死。上面的比丘感到懊悔......"比丘,你沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,阿拉維的比丘們正在做新工程。一位比丘在下面舉起椽子。上面的比丘沒抓穩椽子,落在下面比丘的頭上。那位比丘死了。上面的比丘感到懊悔......"比丘,無意則無罪。" 那時,阿拉維的比丘們正在做新工程。一位比丘在下面舉起椽子。上面的比丘懷著殺人的意圖,把椽子扔在下面比丘的頭上。那位比丘死了......那位比丘沒有死。上面的比丘感到懊悔......"比丘,你沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,阿拉維的比丘們做新工程時正在搭建腳手架。一位比丘對另一位比丘說:"朋友,站在那裡綁"。他站在那裡綁時掉下來死了。那位比丘感到懊悔......"比丘,你是什麼心態?""世尊,我沒有殺人的意圖。""比丘,沒有殺人意圖則無罪。" 那時,阿拉維的比丘們做新工程時正在搭建腳手架。一位比丘懷著殺人的意圖對另一位比丘說:"朋友,站在那裡綁"。他站在那裡綁時掉下來死了......掉下來沒有死。那位比丘感到懊悔......"比丘,你沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,一位比丘蓋完精舍正在下來。另一位比丘對他說:"朋友,從這裡下來"。他從那裡下來時掉下來死了。那位比丘感到懊悔......"比丘,沒有殺人意圖則無罪。" 那時,一位比丘蓋完精舍正在下來。另一位比丘懷著殺人的意圖對他說:"朋友,從這裡下來"。他從那裡下來時掉下來死了......掉下來沒有死。那位比丘感到懊悔......"比丘,你沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,一位比丘因厭倦而痛苦,爬上靈鷲山後從懸崖跳下,壓死了一位竹匠。他感到懊悔......"比丘,你沒有犯波羅夷罪。但是,比丘們,不應自殺。誰自殺,犯突吉羅罪。" 那時,六群比丘爬上靈鷲山後爲了好玩扔石頭。石頭壓死了一位牧牛人。他們感到懊悔......"比丘們,你們沒有犯波羅夷罪。但是,比丘們,不應爲了好玩扔石頭。誰扔,犯突吉羅罪。"
- Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū sedesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, namaraṇādhippāyassā』』ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti . Taṃ bhikkhū maraṇādhippāyā sedesuṃ. So bhikkhu kālamakāsi.…Pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā』』ti.
Tena kho pana samayena aññatarassa bhikkhuno sīsābhitāpo hoti. Tassa bhikkhū natthuṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, namaraṇādhippāyassā』』ti.
Tena kho pana samayena aññatarassa bhikkhuno sīsābhitāpo hoti. Tassa bhikkhū maraṇādhippāyā natthuṃ adaṃsu. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā』』ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū sambāhesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, namaraṇādhippāyassā』』ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū maraṇādhippāyā sambāhesuṃ. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā』』ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu nhāpesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, namaraṇādhippāyassā』』ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū maraṇādhippāyā nhāpesuṃ. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā』』ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū telena abbhañjiṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, namaraṇādhippāyassā』』ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū maraṇādhippāyā telena abbhañjiṃsu. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā』』ti.
- Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū uṭṭhāpesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, namaraṇādhippāyassā』』ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū maraṇādhippāyā uṭṭhāpesuṃ. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā』』ti .
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū nipātesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, namaraṇādhippāyassā』』ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū maraṇādhippāyā nipātesuṃ. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā』』ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhū annaṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, namaraṇādhippāyassā』』ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhū maraṇādhippāyā annaṃ adaṃsu. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā』』ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhu pānaṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, namaraṇādhippāyassā』』ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhū maraṇādhippāyā pānaṃ adaṃsu. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave , pārājikassa; āpatti thullaccayassā』』ti.
這是完整的直譯: 那時,有一位比丘生病。其他比丘給他做汗蒸。那位比丘死了。他們感到懊悔......"比丘們,沒有殺人意圖則無罪。" 那時,有一位比丘生病。其他比丘懷著殺人的意圖給他做汗蒸。那位比丘死了......那位比丘沒有死。他們感到懊悔......"比丘們,你們沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,有一位比丘頭部發熱。其他比丘給他做鼻療。那位比丘死了。他們感到懊悔......"比丘們,沒有殺人意圖則無罪。" 那時,有一位比丘頭部發熱。其他比丘懷著殺人的意圖給他做鼻療。那位比丘死了......那位比丘沒有死。他們感到懊悔......"比丘們,你們沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,有一位比丘生病。其他比丘給他按摩。那位比丘死了。他們感到懊悔......"比丘們,沒有殺人意圖則無罪。" 那時,有一位比丘生病。其他比丘懷著殺人的意圖給他按摩。那位比丘死了......那位比丘沒有死。他們感到懊悔......"比丘們,你們沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,有一位比丘生病。其他比丘給他洗澡。那位比丘死了。他們感到懊悔......"比丘們,沒有殺人意圖則無罪。" 那時,有一位比丘生病。其他比丘懷著殺人的意圖給他洗澡。那位比丘死了......那位比丘沒有死。他們感到懊悔......"比丘們,你們沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,有一位比丘生病。其他比丘給他塗油。那位比丘死了。他們感到懊悔......"比丘們,沒有殺人意圖則無罪。" 那時,有一位比丘生病。其他比丘懷著殺人的意圖給他塗油。那位比丘死了......那位比丘沒有死。他們感到懊悔......"比丘們,你們沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,有一位比丘生病。其他比丘扶他起來。那位比丘死了。他們感到懊悔......"比丘們,沒有殺人意圖則無罪。" 那時,有一位比丘生病。其他比丘懷著殺人的意圖扶他起來。那位比丘死了......那位比丘沒有死。他們感到懊悔......"比丘們,你們沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,有一位比丘生病。其他比丘讓他躺下。那位比丘死了。他們感到懊悔......"比丘們,沒有殺人意圖則無罪。" 那時,有一位比丘生病。其他比丘懷著殺人的意圖讓他躺下。那位比丘死了......那位比丘沒有死。他們感到懊悔......"比丘們,你們沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,有一位比丘生病。其他比丘給他食物。那位比丘死了。他們感到懊悔......"比丘們,沒有殺人意圖則無罪。" 那時,有一位比丘生病。其他比丘懷著殺人的意圖給他食物。那位比丘死了......那位比丘沒有死。他們感到懊悔......"比丘們,你們沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,有一位比丘生病。其他比丘給他飲料。那位比丘死了。他們感到懊悔......"比丘們,沒有殺人意圖則無罪。" 那時,有一位比丘生病。其他比丘懷著殺人的意圖給他飲料。那位比丘死了......那位比丘沒有死。他們感到懊悔......"比丘們,你們沒有犯波羅夷罪;但犯了偷蘭遮罪。"
- Tena kho pana samayena aññatarā itthī pavutthapatikā jārena gabbhinī hoti. Sā kulūpakaṃ bhikkhuṃ etadavoca – 『『iṅghāyya gabbhapātanaṃ jānāhī』』ti. 『『Suṭṭhu, bhaginī』』ti tassā gabbhapātanaṃ adāsi. Dārako kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti – ekā vañjhā, ekā vijāyinī. Vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca – 『『sace sā, bhante, vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghāyya, tassā gabbhapātanaṃ jānāhī』』ti .『『Suṭṭhu, bhaginī』』ti tassā gabbhapātanaṃ adāsi. Dārako kālamakāsi, mātā na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti – ekā vañjhā, ekā vijāyinī. Vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca – 『『sace sā, bhante, vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghāyya, tassā gabbhapātanaṃ jānāhī』』ti. 『『Suṭṭhu, bhaginī』』ti tassā gabbhapātanaṃ adāsi. Mātā kālamakāsi, dārako na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa ; āpatti thullaccayassā』』ti.
Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti – ekā vañjhā , ekā vijāyinī. Vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca – 『『sace sā, bhante, vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghāyya, tassā gabbhapātanaṃ jānāhī』』ti. 『『Suṭṭhu, bhaginī』』ti tassā gabbhapātanaṃ adāsi. Ubho kālamakaṃsu…pe… ubho na kālamakaṃsu. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā』』ti.
這是完整的直譯: 那時,有一位丈夫外出的婦女與情人有了身孕。她對常來家裡的比丘說:"尊者,請幫我墮胎。"比丘說:"好的,姐妹。"就給她墮胎藥。孩子死了。他感到懊悔......"比丘,你犯了波羅夷罪。" 那時,有一個男人有兩個妻子——一個不孕,一個能生育。不孕的妻子對常來家裡的比丘說:"尊者,如果那個妻子生了孩子,她就會成為全家的主人。請幫我讓她墮胎。"比丘說:"好的,姐妹。"就給她墮胎藥。孩子死了,母親沒有死。他感到懊悔......"比丘,你犯了波羅夷罪。" 那時,有一個男人有兩個妻子——一個不孕,一個能生育。不孕的妻子對常來家裡的比丘說:"尊者,如果那個妻子生了孩子,她就會成為全家的主人。請幫我讓她墮胎。"比丘說:"好的,姐妹。"就給她墮胎藥。母親死了,孩子沒有死。他感到懊悔......"比丘,你沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,有一個男人有兩個妻子——一個不孕,一個能生育。不孕的妻子對常來家裡的比丘說:"尊者,如果那個妻子生了孩子,她就會成為全家的主人。請幫我讓她墮胎。"比丘說:"好的,姐妹。"就給她墮胎藥。兩人都死了......兩人都沒有死。他感到懊悔......"比丘,你沒有犯波羅夷罪;但犯了偷蘭遮罪。"
- Tena kho pana samayena aññatarā gabbhinī itthī kulūpakaṃ bhikkhuṃ etadavoca – 『『iṅghāyya, gabbhapātanaṃ jānāhī』』ti. 『『Tena hi, bhagini, maddassū』』ti. Sā maddāpetvā gabbhaṃ pātesi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññatarā gabbhinī itthī kulūpakaṃ bhikkhuṃ etadavoca – 『『iṅghāyya, gabbhapātanaṃ jānāhī』』ti. 『『Tena hi, bhagini, tāpehī』』ti. Sā tāpetvā gabbhaṃ pātesi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññatarā vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca – 『『iṅghāyya, bhesajjaṃ jānāhi yenāhaṃ vijāyeyya』』nti. 『『Suṭṭhu, bhaginī』』ti tassā bhesajjaṃ adāsi . Sā kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa; āpatti dukkaṭassā』』ti.
Tena kho pana samayena aññatarā vijāyinī itthī kulūpakaṃ bhikkhuṃ etadavoca – 『『iṅghāyya, bhesajjaṃ jānāhi yenāhaṃ na vijāyeyya』』nti. 『『Suṭṭhu, bhaginī』』ti tassā bhesajjaṃ adāsi. Sā kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti , bhikkhu, pārājikassa; āpatti dukkaṭassā』』ti.
Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyaṃ bhikkhuṃ aṅgulipatodakena hāsesuṃ. So bhikkhu uttanto anassāsako kālamakāsi. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, pārājikassā』』ti [pārājikassa, āpatti pācittiyassāti (syā.)].
Tena kho pana samayena sattarasavaggiyā bhikkhū chabbaggiyaṃ bhikkhuṃ kammaṃ karissāmāti ottharitvā māresuṃ. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, pārājikassā』』ti.
Tena kho pana samayena aññataro bhūtavejjako bhikkhu yakkhaṃ jīvitā voropesi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā』』ti.
Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ vāḷayakkhavihāraṃ pāhesi. Taṃ yakkhā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, namaraṇādhippāyassā』』ti.
Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ vāḷayakkhavihāraṃ pāhesi. Taṃ yakkhā jīvitā voropesuṃ…pe… taṃ yakkhā jīvitā na voropesuṃ. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā』』ti .
Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ vāḷakantāraṃ pāhesi . Taṃ vāḷā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, namaraṇādhippāyassā』』ti.
Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ vāḷakantāraṃ pāhesi. Taṃ vāḷā jīvitā voropesuṃ…pe… taṃ vāḷā jīvitā na voropesuṃ. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā』』ti.
Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ corakantāraṃ pāhesi. Taṃ corā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, namaraṇādhippāyassā』』ti.
Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ corakantāraṃ pāhesi. Taṃ corā jīvitā voropesuṃ…pe… taṃ corā jīvitā na voropesuṃ. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā』』ti.
這是完整的直譯: 那時,有一位懷孕的婦女對常來家裡的比丘說:"尊者,請幫我墮胎。"比丘說:"那麼,姐妹,你踩踏吧。"她踩踏后墮胎了。他感到懊悔......"比丘,你犯了波羅夷罪。" 那時,有一位懷孕的婦女對常來家裡的比丘說:"尊者,請幫我墮胎。"比丘說:"那麼,姐妹,你加熱吧。"她加熱后墮胎了。他感到懊悔......"比丘,你犯了波羅夷罪。" 那時,有一位不孕的婦女對常來家裡的比丘說:"尊者,請給我藥讓我能生育。"比丘說:"好的,姐妹。"就給她藥。她死了。他感到懊悔......"比丘,你沒有犯波羅夷罪;但犯了突吉羅罪。" 那時,有一位能生育的婦女對常來家裡的比丘說:"尊者,請給我藥讓我不能生育。"比丘說:"好的,姐妹。"就給她藥。她死了。他感到懊悔......"比丘,你沒有犯波羅夷罪;但犯了突吉羅罪。" 那時,六群比丘用手指戳十七群比丘逗他。那位比丘仰面倒地不能呼吸而死。他們感到懊悔......"比丘們,你們沒有犯波羅夷罪。" 那時,十七群比丘想懲罰六群比丘,壓住他們致死。他們感到懊悔......"比丘們,你們沒有犯波羅夷罪。" 那時,有一位精通鬼神的醫生比丘殺死了一個夜叉。他感到懊悔......"比丘,你沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,有一位比丘派另一位比丘去兇惡夜叉的精舍。夜叉殺死了他。派他去的比丘感到懊悔......"比丘,沒有殺人意圖則無罪。" 那時,有一位比丘懷著殺人的意圖派另一位比丘去兇惡夜叉的精舍。夜叉殺死了他......夜叉沒有殺死他。派他去的比丘感到懊悔......"比丘,你沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,有一位比丘派另一位比丘去野獸出沒的荒野。野獸殺死了他。派他去的比丘感到懊悔......"比丘,沒有殺人意圖則無罪。" 那時,有一位比丘懷著殺人的意圖派另一位比丘去野獸出沒的荒野。野獸殺死了他......野獸沒有殺死他。派他去的比丘感到懊悔......"比丘,你沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,有一位比丘派另一位比丘去強盜出沒的荒野。強盜殺死了他。派他去的比丘感到懊悔......"比丘,沒有殺人意圖則無罪。" 那時,有一位比丘懷著殺人的意圖派另一位比丘去強盜出沒的荒野。強盜殺死了他......強盜沒有殺死他。派他去的比丘感到懊悔......"比丘,你沒有犯波羅夷罪;但犯了偷蘭遮罪。"
- Tena kho pana samayena aññataro bhikkhu taṃ maññamāno taṃ jīvitā voropesi…pe… taṃ maññamāno aññaṃ jīvitā voropesi…pe… aññaṃ maññamāno taṃ jīvitā voropesi…pe… aññaṃ maññamāno aññaṃ jīvitā voropesi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu amanussena gahito hoti. Aññataro bhikkhu tassa bhikkhuno pahāraṃ adāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu , namaraṇādhippāyassā』』ti.
Tena kho pana samayena aññataro bhikkhu amanussena gahito hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno pahāraṃ adāsi. So bhikkhu kālamakāsi…pe… so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā』』ti.
Tena kho pana samayena aññataro bhikkhu kalyāṇakammassa saggakathaṃ kathesi. So adhimutto kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, namaraṇādhippāyassā』』ti.
Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo kalyāṇakammassa saggakathaṃ kathesi. So adhimutto kālamakāsi…pe… so adhimutto na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā』』ti.
Tena kho pana samayena aññataro bhikkhu nerayikassa nirayakathaṃ kathesi. So uttasitvā kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, namaraṇādhippāyassā』』ti.
Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo nerayikassa nirayakathaṃ kathesi. So uttasitvā kālamakāsi…pe… so uttasitvā na kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā』』ti.
- Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā rukkhaṃ chindanti. Aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca – 『『āvuso, atraṭṭhito chindāhī』』ti. Taṃ tatraṭṭhitaṃ chindantaṃ rukkho ottharitvā māresi . Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, namaraṇādhippāyassā』』ti.
Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā rukkhaṃ chindanti. Aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ etadavoca – 『『āvuso, atraṭṭhito chindāhī』』ti. Taṃ tatraṭṭhitaṃ chindantaṃ rukkho ottharitvā māresi…pe… rukkho ottharitvā na māresi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā』』ti.
- Tena kho pana samayena chabbaggiyā bhikkhū dāyaṃ ālimpesuṃ [āḷimpesuṃ (syā. ka.)]; manussā daḍḍhā kālamakaṃsu. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, namaraṇādhippāyassā』』ti.
Tena kho pana samayena chabbaggiyā bhikkhū maraṇādhippāyā dāyaṃ ālimpesuṃ. Manussā daḍḍhā kālamakaṃsu…pe… manussā daḍḍhā na kālamakaṃsu. Tesaṃ kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhave, pārājikassa; āpatti thullaccayassā』』ti.
- Tena kho pana samayena aññataro bhikkhu āghātanaṃ gantvā coraghātaṃ etadavoca – 『『āvuso, māyimaṃ kilamesi. Ekena pahārena jīvitā voropehī』』ti. 『『Suṭṭhu, bhante』』ti ekena pahārena jīvitā voropesi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu āghātanaṃ gantvā coraghātaṃ etadavoca – 『『āvuso, māyimaṃ kilamesi . Ekena pahārena jīvitā voropehī』』ti. So – 『『nāhaṃ tuyhaṃ vacanaṃ karissāmī』』ti taṃ jīvitā voropesi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa; āpatti dukkaṭassā』』ti.
這是完整的直譯: 那時,有一位比丘以為是某人而殺死了他......以為是某人而殺死了另一個人......以為是另一個人而殺死了某人......以為是另一個人而殺死了另一個人。他感到懊悔......"比丘,你犯了波羅夷罪。" 那時,有一位比丘被非人附身。另一位比丘打了那位比丘。那位比丘死了。打人的比丘感到懊悔......"比丘,沒有殺人意圖則無罪。" 那時,有一位比丘被非人附身。另一位比丘懷著殺人的意圖打了那位比丘。那位比丘死了......那位比丘沒有死。打人的比丘感到懊悔......"比丘,你沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,有一位比丘向行善者講述天界的故事。那人深受感動而死。比丘感到懊悔......"比丘,沒有殺人意圖則無罪。" 那時,有一位比丘懷著殺人的意圖向行善者講述天界的故事。那人深受感動而死......那人深受感動但沒有死。比丘感到懊悔......"比丘,你沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,有一位比丘向惡人講述地獄的故事。那人驚恐而死。比丘感到懊悔......"比丘,沒有殺人意圖則無罪。" 那時,有一位比丘懷著殺人的意圖向惡人講述地獄的故事。那人驚恐而死......那人驚恐但沒有死。比丘感到懊悔......"比丘,你沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,阿拉維的比丘們做新工程時砍樹。一位比丘對另一位比丘說:"朋友,站在那裡砍。"他站在那裡砍時,樹倒下壓死了他。說話的比丘感到懊悔......"比丘,沒有殺人意圖則無罪。" 那時,阿拉維的比丘們做新工程時砍樹。一位比丘懷著殺人的意圖對另一位比丘說:"朋友,站在那裡砍。"他站在那裡砍時,樹倒下壓死了他......樹倒下但沒有壓死他。說話的比丘感到懊悔......"比丘,你沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,六群比丘點燃了森林;人們被燒死了。他們感到懊悔......"比丘們,沒有殺人意圖則無罪。" 那時,六群比丘懷著殺人的意圖點燃了森林。人們被燒死了......人們被燒傷但沒有死。他們感到懊悔......"比丘們,你們沒有犯波羅夷罪;但犯了偷蘭遮罪。" 那時,有一位比丘去刑場對劊子手說:"朋友,不要折磨他。一刀結束他的生命。"劊子手說:"好的,尊者。"就一刀結束了他的生命。比丘感到懊悔......"比丘,你犯了波羅夷罪。" 那時,有一位比丘去刑場對劊子手說:"朋友,不要折磨他。一刀結束他的生命。"劊子手說:"我不會聽你的話。"就結束了他的生命。比丘感到懊悔......"比丘,你沒有犯波羅夷罪;但犯了突吉羅罪。"
- Tena kho pana samayena aññataro puriso ñātighare hatthapādacchinno ñātakehi samparikiṇṇo hoti. Aññataro bhikkhu te manusse etadavoca – 『『āvuso, icchatha imassa maraṇa』』nti? 『『Āma, bhante, icchāmā』』ti. 『『Tena hi takkaṃ pāyethā』』ti. Te taṃ takkaṃ pāyesuṃ. So kālamakāsi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro puriso kulaghare hatthapādacchinno ñātakehi samparikiṇṇo hoti. Aññatarā bhikkhunī te manusse etadavoca – 『『āvuso, icchatha imassa maraṇa』』nti? 『『Āmayye, icchāmā』』ti. 『『Tena hi loṇasovīrakaṃ pāyethā』』ti. Te taṃ loṇasovīrakaṃ pāyesuṃ. So kālamakāsi. Tassā kukkuccaṃ ahosi. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. 『『Āpattiṃ sā, bhikkhave, bhikkhunī āpannā pārājika』』nti.
Tatiyapārājikaṃ samattaṃ.
- Catutthapārājikaṃ
193.[idaṃ vatthu pāci. 67] Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū vaggumudāya nadiyā tīre vassaṃ upagacchiṃsu. Tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena yāpetuṃ. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『etarahi kho vajjī dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena yāpetuṃ. Kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma, na ca piṇḍakena kilameyyāmā』』ti? Ekacce evamāhaṃsu – 『『handa mayaṃ, āvuso, gihīnaṃ kammantaṃ adhiṭṭhema, evaṃ te amhākaṃ dātuṃ maññissanti. Evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā』』ti. Ekacce evamāhaṃsu – 『『alaṃ, āvuso, kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena! Handa mayaṃ , āvuso, gihīnaṃ dūteyyaṃ harāma, evaṃ te amhākaṃ dātuṃ maññissanti. Evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā』』ti. Ekacce evamāhaṃsu – 『『alaṃ, āvuso, kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena! Kiṃ gihīnaṃ dūteyyaṃ haṭena! Handa mayaṃ, āvuso, gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissāma – 『asuko bhikkhu paṭhamassa jhānassa lābhī, asuko bhikkhu dutiyassa jhānassa lābhī, asuko bhikkhu tatiyassa jhānassa lābhī, asuko bhikkhu catutthassa jhānassa lābhī, asuko bhikkhu sotāpanno, asuko bhikkhu sakadāgāmī, asuko bhikkhu anāgāmī, asuko bhikkhu arahā, asuko bhikkhu tevijjo, asuko bhikkhu chaḷabhiñño』ti. Evaṃ te amhākaṃ dātuṃ maññissanti. Evaṃ mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma, na ca piṇḍakena kilamissāmā』』ti. 『『Esoyeva kho, āvuso, seyyo yo amhākaṃ gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito』』ti.
這是完整的直譯: 那時,有一個人手腳被砍斷,被親屬圍繞著。一位比丘對那些人說:"朋友們,你們希望他死嗎?""是的,尊者,我們希望。""那麼給他喝酸乳吧。"他們給他喝了酸乳。他死了。比丘感到懊悔......"比丘,你犯了波羅夷罪。" 那時,有一個人手腳被砍斷,在親屬家中被圍繞著。一位比丘尼對那些人說:"朋友們,你們希望他死嗎?""是的,尊者,我們希望。""那麼給他喝咸醋吧。"他們給他喝了咸醋。他死了。她感到懊悔。於是那位比丘尼把這件事告訴了其他比丘尼。比丘尼們把這件事告訴了比丘們。比丘們把這件事告訴了世尊。"比丘們,那位比丘尼犯了波羅夷罪。" 第三波羅夷完。 第四波羅夷 那時,佛陀住在毗舍離城(現在的印度比哈爾邦)大林重閣講堂。當時,許多相識友好的比丘在瓦古木達河岸度過雨安居。那時,跋耆國發生饑荒,糧食短缺,白骨遍地,只能靠配給度日,乞食維生很困難。那些比丘想:"現在跋耆國發生饑荒,糧食短缺,白骨遍地,只能靠配給度日,乞食維生很困難。我們用什麼方法才能和睦相處、歡喜無諍地安度雨安居,又不會因乞食而疲憊呢?"有些人說:"朋友們,我們來為在家人做工吧,這樣他們會想給我們東西。這樣我們就能和睦相處、歡喜無諍地安度雨安居,又不會因乞食而疲憊。"有些人說:"朋友們,算了吧,為在家人做工有什麼用?我們來為在家人傳遞訊息吧,這樣他們會想給我們東西。這樣我們就能和睦相處、歡喜無諍地安度雨安居,又不會因乞食而疲憊。"有些人說:"朋友們,算了吧,為在家人做工有什麼用?為在家人傳遞訊息有什麼用?我們來互相稱讚對方有超人法吧——'這位比丘證得初禪,那位比丘證得二禪,這位比丘證得三禪,那位比丘證得四禪,這位比丘是須陀洹,那位比丘是斯陀含,這位比丘是阿那含,那位比丘是阿羅漢,這位比丘有三明,那位比丘有六通。'這樣他們會想給我們東西。這樣我們就能和睦相處、歡喜無諍地安度雨安居,又不會因乞食而疲憊。""朋友們,這個方法最好,就是我們互相稱讚對方有超人法。"
- Atha kho te bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu – 『『asuko bhikkhu paṭhamassa jhānassa lābhī…pe… asuko bhikkhu chaḷabhiñño』』ti. Atha kho te manussā – 『『lābhā vata no, suladdhaṃ vata no, yesaṃ vata no evarūpā bhikkhū vassaṃ upagatā; na vata no ito pubbe evarūpā bhikkhū vassaṃ upagatā yathayime bhikkhū sīlavanto kalyāṇadhammā』』ti, te na tādisāni bhojanāni attanā paribhuñjanti mātāpitūnaṃ denti puttadārassa denti dāsakammakaraporisassa denti mittāmaccānaṃ denti ñātisālohitānaṃ denti, yādisāni bhikkhūnaṃ denti. Te na tādisāni khādanīyāni sāyanīyāni pānāni attanā khādanti sāyanti pivanti mātāpitūnaṃ denti puttadārassa denti dāsakammakaraporisassa denti mittāmaccānaṃ denti ñātisālohitānaṃ denti, yādisāni bhikkhūnaṃ denti. Atha kho te bhikkhū vaṇṇavā ahesuṃ pīṇindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā.
Āciṇṇaṃ kho panetaṃ vassaṃvuṭṭhānaṃ bhikkhūnaṃ bhagavantaṃ dassanāya upasaṅkamituṃ. Atha kho te bhikkhū vassaṃvuṭṭhā temāsaccayena senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena vesālī tena pakkamiṃsu. Anupubbena yena vesālī mahāvanaṃ kūṭāgārasālā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
Tena kho pana samayena disāsu vassaṃvuṭṭhā bhikkhū kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā; vaggumudātīriyā pana bhikkhū vaṇṇavā honti pīṇindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca – 『『kacci, bhikkhave, khamanīyaṃ kacci yāpanīyaṃ kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha na ca piṇḍakena kilamitthā』』ti? 『『Khamanīyaṃ, bhagavā, yāpanīyaṃ, bhagavā. Samaggā ca mayaṃ, bhante, sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā, na ca piṇḍakena kilamimhā』』ti. Jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti…pe… dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti – dhammaṃ vā desessāma, sāvakānaṃ vā sikkhāpadaṃ paññāpessāmāti. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca – 『『yathā kathaṃ pana tumhe, bhikkhave, samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha na ca piṇḍakena kilamitthā』』ti? Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ – 『『kacci pana vo, bhikkhave, bhūta』』nti? 『『Abhūtaṃ, bhagavā』』ti. Vigarahi buddho bhagavā – 『『ananucchavikaṃ, moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tumhe, moghapurisā, udarassa kāraṇā gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissatha! Varaṃ tumhehi, moghapurisā, tiṇhena govikantanena [govikattanena (sī. ka.)] kucchiṃ parikanto, na tveva udarassa kāraṇā gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito! Taṃ kissa hetu? Tato nidānañhi, moghapurisā, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeya. Ito nidānañca kho, moghapurisā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya』』…pe… vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi –
這是完整的直譯: 於是那些比丘互相稱讚對方有超人法:"這位比丘證得初禪......那位比丘有六通。"那些人想:"我們真有福氣,真是大幸,有這樣的比丘來度過雨安居;以前從未有過這樣的比丘來度過雨安居,像這些比丘一樣有戒德、有善法。"他們自己不吃那樣的食物,而是給父母、妻兒、奴僕工人、朋友親戚那樣的食物,卻給比丘們更好的。他們自己不吃那樣的硬食軟食、不喝那樣的飲料,而是給父母、妻兒、奴僕工人、朋友親戚那樣的食物,卻給比丘們更好的。於是那些比丘變得容光煥發,諸根飽滿,面色光澤,面板清凈。 比丘們度過雨安居后慣例是去拜見世尊。於是那些比丘度過三個月的雨安居后,收拾好住處,拿著缽和衣,向毗舍離城出發。他們漸次到達毗舍離城大林重閣講堂,去見世尊。到達後向世尊禮拜,然後坐在一旁。 那時,在其他地方度過雨安居的比丘們都很消瘦、憔悴、面色不好、面板發黃、血管突出;而在瓦古木達河岸度過雨安居的比丘們卻容光煥發,諸根飽滿,面色光澤,面板清凈。諸佛世尊慣例是與來訪的比丘們互相問候。於是世尊對瓦古木達河岸的比丘們說:"比丘們,還好嗎?還能維持生活嗎?你們和睦相處、歡喜無諍地安度雨安居,沒有因乞食而疲憊嗎?""世尊,還好,能維持生活。我們和睦相處、歡喜無諍地安度了雨安居,也沒有因乞食而疲憊。"如來明知故問,也明知不問......諸佛世尊有兩種情況會問比丘——我們要說法,或者要為弟子制定學處。於是世尊對瓦古木達河岸的比丘們說:"比丘們,你們是怎樣和睦相處、歡喜無諍地安度雨安居,又不因乞食而疲憊的呢?"於是那些比丘把事情的經過告訴了世尊。"比丘們,這是真的嗎?""世尊,這不是真的。"佛陀世尊呵責道:"愚蠢的人啊,這是不適當的、不相應的、不適宜的、非沙門法的、不允許的、不應該做的。你們怎麼能爲了肚子而互相稱讚對方有超人法呢?愚蠢的人啊,你們寧可用鋒利的屠牛刀割開肚子,也不要爲了肚子而互相稱讚對方有超人法!為什麼呢?愚蠢的人啊,那樣做最多會導致死亡或瀕死的痛苦,但不會因此在身壞命終后墮入惡道、惡趣、墮處、地獄;而這樣做會導致身壞命終后墮入惡道、惡趣、墮處、地獄。愚蠢的人啊,這不會使不信者生信......"呵責后,作了如法的開示,然後對比丘們說:
- 『『Pañcime, bhikkhave, mahācorā santo saṃvijjamānā lokasmiṃ. Katame pañca? Idha, bhikkhave, ekaccassa mahācorassa evaṃ hoti – 『kudāssu nāmāhaṃ satena vā sahassena vā parivuto gāmanigamarājadhānīsu āhiṇḍissāmi hananto ghātento chindanto chedāpento pacanto pācento』ti! So aparena samayena satena vā sahassena vā parivuto gāmanigamarājadhānīsu āhiṇḍati hananto ghātento chindanto chedāpento pacanto pācento. Evameva kho, bhikkhave, idhekaccassa pāpabhikkhuno evaṃ hoti – 『kudāssu nāmāhaṃ satena vā sahassena vā parivuto gāmanigamarājadhānīsu cārikaṃ carissāmi sakkato garukato mānito pūjito apacito gahaṭṭhānañceva pabbajitānañca, lābhī cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna』nti ! So aparena samayena satena vā sahassena vā parivuto gāmanigamarājadhānīsu cārikaṃ carati sakkato garukato mānito pūjito apacito gahaṭṭhānañceva pabbajitānañca, lābhī cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Ayaṃ, bhikkhave, paṭhamo mahācoro santo saṃvijjamāno lokasmiṃ.
『『Puna caparaṃ, bhikkhave, idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahati. Ayaṃ, bhikkhave, dutiyo mahācoro santo saṃvijjamāno lokasmiṃ.
『『Puna caparaṃ, bhikkhave, idhekacco pāpabhikkhu suddhaṃ brahmacāriṃ parisuddhaṃ brahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti. Ayaṃ, bhikkhave, tatiyo mahācoro santo saṃvijjamāno lokasmiṃ.
『『Puna caparaṃ, bhikkhave, idhekacco pāpabhikkhu yāni tāni saṅghassa garubhaṇḍāni garuparikkhārāni, seyyathidaṃ – ārāmo ārāmavatthu vihāro vihāravatthu mañco pīṭhaṃ bhisi bimbohanaṃ [bimbohanaṃ (sī. syā.)] lohakumbhī lohabhāṇakaṃ lohavārako lohakaṭāhaṃ vāsī parasu [pharasu (sī. syā.)] kuṭhārī kudālo nikhādanaṃ valli veḷu muñjaṃ pabbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍaṃ, tehi gihīṃ saṅgaṇhāti upalāpeti. Ayaṃ, bhikkhave, catuttho mahācoro santo saṃvijjamāno lokasmiṃ.
『『Sadevake, bhikkhave, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ayaṃ aggo mahācoro yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati. Taṃ kissa hetu? Theyyāya vo, bhikkhave, raṭṭhapiṇḍo bhutto』』ti.
[saṃ. ni. 1.35] Aññathā santamattānaṃ, aññathā yo pavedaye;
Nikacca kitavasseva, bhuttaṃ theyyena tassa taṃ.
[dha. pa. 307 dhammapadepi] Kāsāvakaṇṭhā bahavo, pāpadhammā asaññatā;
Pāpā pāpehi kammehi, nirayaṃ te upapajjare.
[dha. pa. 307 dhammapadepi] Seyyo ayoguḷo bhutto, tatto aggisikhūpamo;
Yañce bhuñjeyya dussīlo, raṭṭhapiṇḍaṃ asaññatoti.
Atha kho bhagavā te vaggumudātīriye bhikkhū anekapariyāyena vigarahitvā dubbharatāya dupposatāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
『『Yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya – 『iti jānāmi iti passāmī』ti, tato aparena samayena samanuggāhīyamāno vā asamanuggāhīyamāno vā āpanno visuddhāpekkho evaṃ vadeyya – 『ajānamevaṃ, āvuso, avacaṃ jānāmi, apassaṃ passāmi. Tucchaṃ musā vilapi』nti, ayampi pārājiko hoti asaṃvāso』』ti.
Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
- Tena kho pana samayena sambahulā bhikkhū adiṭṭhe diṭṭhasaññino apatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino adhimānena aññaṃ byākariṃsu. Tesaṃ aparena samayena rāgāyapi cittaṃ namati dosāyapi cittaṃ namati mohāyapi cittaṃ namati. Tesaṃ kukkuccaṃ ahosi – 『『bhagavatā sikkhāpadaṃ paññattaṃ. Mayañcamha adiṭṭhe diṭṭhasaññino apatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino, adhimānena aññaṃ byākarimhā. Kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā』』ti? Te āyasmato ānandassa etamatthaṃ ārocesuṃ. Āyasmā ānando bhagavato etamatthaṃ ārocesi. 『『Honti ye te, ānanda [honti yevānanda (syā.), honti te ānanda (sī.)], bhikkhū adiṭṭhe diṭṭhasaññino apatte pattasaññino anadhigate adhigatasaññino asacchikate sacchikatasaññino adhimānena aññaṃ byākaronti. Tañca kho etaṃ abbohārika』』nti.
『『Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
這是完整的直譯: "比丘們,世間存在五種大盜賊。哪五種?比丘們,這裡有一種大盜賊這樣想:'什麼時候我才能帶領百人或千人在村鎮城邑中游蕩,殺人、屠殺、砍伐、令人砍伐、燒烤、令人燒烤呢?'後來他真的帶領百人或千人在村鎮城邑中游蕩,殺人、屠殺、砍伐、令人砍伐、燒烤、令人燒烤。同樣地,比丘們,這裡有一種惡比丘這樣想:'什麼時候我才能帶領百人或千人在村鎮城邑中游行,受到在家人和出家人的尊敬、重視、崇拜、供養、禮遇,獲得衣服、飲食、住處、醫藥等必需品呢?'後來他真的帶領百人或千人在村鎮城邑中游行,受到在家人和出家人的尊敬、重視、崇拜、供養、禮遇,獲得衣服、飲食、住處、醫藥等必需品。比丘們,這是世間存在的第一種大盜賊。 "再者,比丘們,這裡有一種惡比丘學習如來所說的法和律,卻據爲己有。比丘們,這是世間存在的第二種大盜賊。 "再者,比丘們,這裡有一種惡比丘無端誹謗清凈的梵行者,說他們不梵行。比丘們,這是世間存在的第三種大盜賊。 "再者,比丘們,這裡有一種惡比丘用僧團的貴重物品和貴重用具,如園林、園地、精舍、精舍地、床、椅、墊子、枕頭、銅壺、銅盆、銅罐、銅鍋、斧頭、斧、鋤頭、鏟子、藤條、竹子、文竹、茅草、草、泥土、木器、陶器等,來討好在家人、奉承在家人。比丘們,這是世間存在的第四種大盜賊。 "比丘們,在這包括天神、魔羅、梵天的世界,包括沙門、婆羅門的眾生界,包括天人的人界中,最大的盜賊就是虛妄地自稱有超人法的人。為什麼?比丘們,你們是以偷盜的方式吃了國家的施食。" "如果有人把自己不是的說成是, 就像騙子一樣,他所吃的就是偷來的。 許多披著袈裟的人,品行惡劣不自製, 惡人因惡業而墮入地獄。 寧可吃燒紅的鐵丸,像火焰一樣熾熱, 也不要無戒無制而食用國家的施食。" 於是世尊以種種方式呵責那些瓦古木達河岸的比丘,說他們難養難滿......然後說:"比丘們,你們應當如此誦出這條學處: '如果有比丘虛妄地自稱有超人法、殊勝的聖者的智見,說"我知道這個,我看到這個",後來無論是被審問還是沒被審問,爲了清凈而這樣說:"朋友們,我不知道卻說知道,不見卻說見,我說了虛妄的話",除非是增上慢,這也是波羅夷,不共住。'" 世尊為比丘們制定了這條學處。 那時,有許多比丘沒有見卻以為見了,沒有得到卻以為得到了,沒有證悟卻以為證悟了,沒有實現卻以為實現了,由於增上慢而自稱證得了。後來他們的心又傾向貪慾、瞋恚、愚癡。他們感到懊悔:"世尊制定了學處,而我們沒有見卻以為見了,沒有得到卻以為得到了,沒有證悟卻以為證悟了,沒有實現卻以為實現了,由於增上慢而自稱證得了。我們是不是犯了波羅夷罪?"他們把這件事告訴了阿難尊者。阿難尊者把這件事告訴了世尊。"阿難,有些比丘沒有見卻以為見了,沒有得到卻以為得到了,沒有證悟卻以為證悟了,沒有實現卻以為實現了,由於增上慢而自稱證得了。但這是無關緊要的。" "比丘們,你們應當如此誦出這條學處:
197.『『Yopana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya – 『iti jānāmi iti passāmī』ti, tato aparena samayena samanuggāhīyamāno vā asamanuggāhīyamāno vā āpanno visuddhāpekkho evaṃ vadeyya – 『ajānamevaṃ, āvuso, avacaṃ jānāmi, apassaṃ passāmi. Tucchaṃ musā vilapi』nti, aññatra adhimānā, ayampi pārājiko hoti asaṃvāso』』ti.
198.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Anabhijānanti asantaṃ abhūtaṃ asaṃvijjamānaṃ ajānanto apassanto attani kusalaṃ dhammaṃ – atthi me kusalo dhammoti.
[pāci. 70]Uttarimanussadhammo nāma jhānaṃ vimokkho [vimokkhaṃ (sī. syā.)] samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati.
Attupanāyikanti te vā kusale dhamme attani upaneti attānaṃ vā tesu kusalesu dhammesu upaneti.
Ñāṇanti tisso vijjā. Dassananti yaṃ ñāṇaṃ taṃ dassanaṃ. Yaṃ dassanaṃ taṃ ñāṇaṃ.
Samudācareyyāti āroceyya itthiyā vā purisassa vā gahaṭṭhassa vā pabbajitassa vā.
Iti jānāmi iti passāmīti jānāmahaṃ ete dhamme, passāmahaṃ ete dhamme atthi ca ete dhammā mayi, ahañca etesu dhammesu sandissāmīti.
Tato aparena samayenāti yasmiṃ khaṇe samudāciṇṇaṃ hoti taṃ khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatte.
Samanuggāhīyamānoti yaṃ vatthu paṭiññātaṃ hoti tasmiṃ vatthusmiṃ samanuggāhīyamāno – 『『kinte adhigataṃ, kinti te adhigataṃ, kadā te adhigataṃ, kattha te adhigataṃ, katame te kilesā pahīnā, katamesaṃ tvaṃ dhammānaṃ lābhī』』ti.
Asamanuggāhīyamānoti na kenaci vuccamāno.
Āpannoti pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā pārājikaṃ āpattiṃ āpanno hoti.
Visuddhāpekkhoti gihī vā hotukāmo upāsako vā hotukāmo ārāmiko vā hotukāmo sāmaṇero vā hotukāmo.
Ajānamevaṃ , āvuso, avacaṃ – jānāmi, apassaṃ passāmīti nāhaṃ ete dhamme jānāmi, nāhaṃ ete dhamme passāmi, natthi ca ete dhammā mayi, na cāhaṃ etesu dhammesu sandissāmīti.
Tucchaṃ musā vilapinti tucchakaṃ mayā bhaṇitaṃ, musā mayā bhaṇitaṃ, abhūtaṃ mayā bhaṇitaṃ, ajānantena mayā bhaṇitaṃ.
Aññatra adhimānāti ṭhapetvā adhimānaṃ.
Ayampīti purime upādāya vuccati.
Pārājiko hotīti seyyathāpi nāma tālo matthakacchinno abhabbo puna virūḷhiyā, evameva bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā assamaṇo hoti asakyaputtiyo. Tena vuccati – 『『pārājiko hotī』』ti.
Asaṃvāsoti saṃvāso nāma ekakammaṃ ekuddeso samasikkhatā – eso saṃvāso nāma. So tena saddhiṃ natthi. Tena vuccati – 『『asaṃvāso』』ti.
199.Uttarimanussadhammo nāma jhānaṃ vimokkho samādhi samāpatti ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati.
[pāci. 70]Jhānanti paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ.
[pāci. 70]Vimokkhoti suññato vimokkho animitto vimokkho appaṇihito vimokkho.
[pāci. 70]Samādhīti suññato samādhi animitto samādhi appaṇihito samādhi.
[pāci. 70]Samāpattīti suññatā samāpatti animittā samāpatti appaṇihitā samāpatti.
[pāci. 70]Ñāṇadassananti tisso vijjā.
[pāci. 70]Maggabhāvanāti cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo.
[pāci. 70]Phalasacchikiriyāti sotāpattiphalassa sacchikiriyā, sakadāgāmiphalassa sacchikiriyā, anāgāmiphalassa sacchikiriyā, arahattassa [arahattaphalassa (syā.)] sacchikiriyā.
[pāci. 70]Kilesappahānanti rāgassa pahānaṃ dosassa pahānaṃ mohassa pahānaṃ.
[pāci. 70]Vinīvaraṇatā cittassāti rāgā cittaṃ vinīvaraṇatā, dosā cittaṃ vinīvaraṇatā, mohā cittaṃ vinīvaraṇatā.
[pāci. 70]Suññāgāre abhiratīti paṭhamena jhānena suññāgāre abhirati, dutiyena jhānena suññāgāre abhirati, tatiyena jhānena suññāgāre abhirati, catutthena jhānena suññāgāre abhirati.
這是完整的直譯: "如果有比丘虛妄地自稱有超人法、殊勝的聖者的智見,說'我知道這個,我看到這個',後來無論是被審問還是沒被審問,爲了清凈而這樣說:'朋友們,我不知道卻說知道,不見卻說見,我說了虛妄的話',除非是增上慢,這也是波羅夷,不共住。" "如果有"是指任何......比丘是指......這裡指的是這個意思的比丘。 "虛妄地"是指不存在、不真實、不具備的,不知道、不看到自己有善法,卻說"我有善法"。 "超人法"是指禪那、解脫、定、等至、智見、道的修習、果的證悟、煩惱的斷除、心無障礙、樂於空閑處。 "自稱"是指把那些善法歸屬於自己,或把自己歸屬於那些善法。 "智"是指三明。"見"是指智即是見,見即是智。 "自稱"是指向女人或男人、在家人或出家人宣稱。 "我知道這個,我看到這個"是指我知道這些法,我看到這些法,我有這些法,我在這些法中被看到。 "後來"是指自稱之後的那個剎那、那個時間、那個時刻過去之後。 "被審問"是指對所宣稱的事被詢問:"你證得了什麼?你怎麼證得的?你什麼時候證得的?你在哪裡證得的?你斷除了哪些煩惱?你獲得了哪些法?" "沒被審問"是指沒有被任何人詢問。 "犯"是指惡欲者因慾望而虛妄地自稱不存在、不真實的超人法,犯了波羅夷罪。 "爲了清凈"是指想要成為在家人、優婆塞、園民、沙彌。 "朋友們,我不知道卻說知道,不見卻說見"是指我不知道這些法,我不看到這些法,我沒有這些法,我不在這些法中被看到。 "我說了虛妄的話"是指我說了空洞的話,我說了虛假的話,我說了不真實的話,我說了不知道的話。 "除非是增上慢"是指除了增上慢。 "這也"是指與前面相關而說的。 "波羅夷"是指就像棕櫚樹被砍斷頂端就不能再生長一樣,惡欲的比丘因慾望而虛妄地自稱不存在、不真實的超人法,就不再是沙門、不再是釋迦子。因此稱為"波羅夷"。 "不共住"是指共住是指一起羯磨、一起誦戒、同樣學習,這就是共住。他不能與其他人共住。因此稱為"不共住"。 "超人法"是指禪那、解脫、定、等至、智見、道的修習、果的證悟、煩惱的斷除、心無障礙、樂於空閑處。 "禪那"是指初禪、二禪、三禪、四禪。 "解脫"是指空解脫、無相解脫、無愿解脫。 "定"是指空定、無相定、無愿定。 "等至"是指空等至、無相等至、無愿等至。 "智見"是指三明。 "道的修習"是指四念處、四正勤、四神足、五根、五力、七覺支、八聖道分。 "果的證悟"是指證悟須陀洹果、斯陀含果、阿那含果、阿羅漢果。 "煩惱的斷除"是指斷除貪、斷除嗔、斷除癡。 "心無障礙"是指心無貪障礙、心無嗔障礙、心無癡障礙。 "樂於空閑處"是指以初禪樂於空閑處、以二禪樂於空閑處、以三禪樂於空閑處、以四禪樂於空閑處。
- Tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa, pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.
Catūhākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ.
Pañcahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ.
Chahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.
Sattahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
- Tīhākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.
Catūhākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ.
Pañcahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.
Chahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.
Sattahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
- Tīhākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.
Catūhākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ.
Pañcahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.
Chahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.
Sattahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
以三種方式說"我證入初禪"時,故意說妄語者犯波羅夷罪:在說之前他想"我將說妄語",說時他想"我正在說妄語",說后他想"我已說了妄語"。 以四種方式說"我證入初禪"時,故意說妄語者犯波羅夷罪:在說之前他想"我將說妄語",說時他想"我正在說妄語",說后他想"我已說了妄語",改變見解。 以五種方式說"我證入初禪"時,故意說妄語者犯波羅夷罪:在說之前他想"我將說妄語",說時他想"我正在說妄語",說后他想"我已說了妄語",改變見解,改變意願。 以六種方式說"我證入初禪"時,故意說妄語者犯波羅夷罪:在說之前他想"我將說妄語",說時他想"我正在說妄語",說后他想"我已說了妄語",改變見解,改變意願,改變喜好。 以七種方式說"我證入初禪"時,故意說妄語者犯波羅夷罪:在說之前他想"我將說妄語",說時他想"我正在說妄語",說后他想"我已說了妄語",改變見解,改變意願,改變喜好,改變本性。 以三種方式說"我正在證入初禪"時,故意說妄語者犯波羅夷罪:在說之前他想"我將說妄語",說時他想"我正在說妄語",說后他想"我已說了妄語"。 以四種方式說"我正在證入初禪"時,故意說妄語者犯波羅夷罪:在說之前他想"我將說妄語",說時他想"我正在說妄語",說后他想"我已說了妄語",改變見解。 以五種方式說"我正在證入初禪"時,故意說妄語者犯波羅夷罪:在說之前他想"我將說妄語",說時他想"我正在說妄語",說后他想"我已說了妄語",改變見解,改變意願。 以六種方式說"我正在證入初禪"時,故意說妄語者犯波羅夷罪:在說之前他想"我將說妄語",說時他想"我正在說妄語",說后他想"我已說了妄語",改變見解,改變意願,改變喜好。 以七種方式說"我正在證入初禪"時,故意說妄語者犯波羅夷罪:在說之前他想"我將說妄語",說時他想"我正在說妄語",說后他想"我已說了妄語",改變見解,改變意願,改變喜好,改變本性。 以三種方式說"我已證入初禪"時,故意說妄語者犯波羅夷罪:在說之前他想"我將說妄語",說時他想"我正在說妄語",說后他想"我已說了妄語"。 以四種方式說"我已證入初禪"時,故意說妄語者犯波羅夷罪:在說之前他想"我將說妄語",說時他想"我正在說妄語",說后他想"我已說了妄語",改變見解。 以五種方式說"我已證入初禪"時,故意說妄語者犯波羅夷罪:在說之前他想"我將說妄語",說時他想"我正在說妄語",說后他想"我已說了妄語",改變見解,改變意願。 以六種方式說"我已證入初禪"時,故意說妄語者犯波羅夷罪:在說之前他想"我將說妄語",說時他想"我正在說妄語",說后他想"我已說了妄語",改變見解,改變意願,改變喜好。 以七種方式說"我已證入初禪"時,故意說妄語者犯波羅夷罪:在說之前他想"我將說妄語",說時他想"我正在說妄語",說后他想"我已說了妄語",改變見解,改變意願,改變喜好,改變本性。
- Tīhākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.
Catūhākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ.
Pañcahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.
Chahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.
Sattahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
- Tīhākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.
Catūhākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ.
Pañcahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.
Chahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.
Sattahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
- Tīhākārehi paṭhamassa jhānassa lābhīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.
Catūhākārehi paṭhamassa jhānassa lābhīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ.
Pañcahākārehi paṭhamassa jhānassa lābhīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti , bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.
Chahākārehi paṭhamassa jhānassa lābhīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.
Sattahākārehi paṭhamassa jhānassa lābhīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
以三種方式故意說謊"我進入初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊"。 以四種方式故意說謊"我進入初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊",歪曲見解。 以五種方式故意說謊"我進入初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊",歪曲見解,歪曲忍受。 以六種方式故意說謊"我進入初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊",歪曲見解,歪曲忍受,歪曲愛好。 以七種方式故意說謊"我進入初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊",歪曲見解,歪曲忍受,歪曲愛好,歪曲本性。 以三種方式故意說謊"我已進入初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊"。 以四種方式故意說謊"我已進入初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊",歪曲見解。 以五種方式故意說謊"我已進入初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊",歪曲見解,歪曲忍受。 以六種方式故意說謊"我已進入初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊",歪曲見解,歪曲忍受,歪曲愛好。 以七種方式故意說謊"我已進入初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊",歪曲見解,歪曲忍受,歪曲愛好,歪曲本性。 以三種方式故意說謊"我獲得初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊"。 以四種方式故意說謊"我獲得初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊",歪曲見解。 以五種方式故意說謊"我獲得初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊",歪曲見解,歪曲忍受。 以六種方式故意說謊"我獲得初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊",歪曲見解,歪曲忍受,歪曲愛好。 以七種方式故意說謊"我獲得初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊",歪曲見解,歪曲忍受,歪曲愛好,歪曲本性。
- Tīhākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.
Catūhākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ.
Pañcahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.
Chahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.
Sattahākārehi paṭhamassa jhānassa vasīmhīti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
- Tīhākārehi paṭhamaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti.
Catūhākārehi paṭhamaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ.
Pañcahākārehi paṭhamaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.
Chahākārehi paṭhamaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.
Sattahākārehi paṭhamaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
Yathā idaṃ paṭhamaṃ jhānaṃ vitthāritaṃ taṃ sabbampi vitthāretabbaṃ.
- Tīhākārehi…pe… sattahākārehi dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… catutthassa jhānassa lābhīmhi… vasīmhi… catutthaṃ jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa. Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
以三種方式故意說謊"我精通初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊"。 以四種方式故意說謊"我精通初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊",歪曲見解。 以五種方式故意說謊"我精通初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊",歪曲見解,歪曲忍受。 以六種方式故意說謊"我精通初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊",歪曲見解,歪曲忍受,歪曲愛好。 以七種方式故意說謊"我精通初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊",歪曲見解,歪曲忍受,歪曲愛好,歪曲本性。 以三種方式故意說謊"我已證得初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊"。 以四種方式故意說謊"我已證得初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊",歪曲見解。 以五種方式故意說謊"我已證得初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊",歪曲見解,歪曲忍受。 以六種方式故意說謊"我已證得初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊",歪曲見解,歪曲忍受,歪曲愛好。 以七種方式故意說謊"我已證得初禪"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊",歪曲見解,歪曲忍受,歪曲愛好,歪曲本性。 如此詳述初禪,其餘也應當詳述。 以三種方式……乃至……以七種方式故意說謊"我進入第二禪"……乃至……"第三禪"……乃至……"第四禪"……"我正在進入"……"我已進入"……"我獲得第四禪"……"我精通第四禪"……"我已證得第四禪"者,犯波羅夷罪。他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊",歪曲見解,歪曲忍受,歪曲愛好,歪曲本性。
- Tīhākārehi suññataṃ vimokkhaṃ… animittaṃ vimokkhaṃ… appaṇihitaṃ vimokkhaṃ… samāpajjiṃ… samāpajjāmi… samāpanno… appaṇihitassa vimokkhassa lābhīmhi… vasīmhi… appaṇihito vimokkho sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa…pe….
Tīhākārehi suññataṃ samādhiṃ… animittaṃ samādhiṃ… appaṇihitaṃ samādhiṃ samāpajjiṃ… samāpajjāmi… samāpanno… appaṇihitassa samādhissa lābhīmhi… vasīmhi… appaṇihito samādhi sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi suññataṃ samāpattiṃ… animittaṃ samāpattiṃ… appaṇihitaṃ samāpattiṃ samāpajjiṃ… samāpajjāmi… samāpanno… appaṇihitāya samāpattiyā lābhīmhi… vasīmhi… appaṇihitā samāpatti sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi tisso vijjā samāpajjiṃ… samāpajjāmi samāpanno… tissannaṃ vijjānaṃ lābhīmhi… vasīmhi… tisso vijjā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi cattāro satipaṭṭhāne… cattāro sammappadhāne… cattāro iddhipāde samāpajjiṃ… samāpajjāmi… samāpanno… catunnaṃ iddhipādānaṃ lābhīmhi… vasīmhi… cattāro iddhipādā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi pañcindriyāni… pañca balāni samāpajjiṃ… samāpajjāmi… samāpanno … pañcannaṃ balānaṃ lābhīmhi… vasīmhi… pañcabalāni sacchikatāni mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi satta bojjhaṅge samāpajjiṃ… samāpajjāmi… samāpanno… sattannaṃ bojjhaṅgānaṃ lābhīmhi… vasīmhi… satta bojjhaṅgā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi ariyaṃ aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ… samāpajjāmi… samāpanno… ariyassa aṭṭhaṅgikassa maggassa lābhīmhi… vasīmhi… ariyo aṭṭhaṅgiko maggo sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi sotāpattiphalaṃ… sakadāgāmiphalaṃ… anāgāmiphalaṃ… arahattaṃ samāpajjiṃ… samāpajjāmi… samāpanno… arahattassa lābhīmhi vasīmhi arahattaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .
Tīhākārehi rāgo me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi doso me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi moho me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi rāgā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi dosā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi …pe… sattahākārehi mohā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa – pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
Suddhikaṃ niṭṭhitaṃ.
以三種方式故意說謊"我進入空解脫"……"無相解脫"……"無愿解脫"……"我正在進入"……"我已進入"……"我獲得無愿解脫"……"我精通無愿解脫"……"我已證得無愿解脫"者,犯波羅夷罪……。 以三種方式故意說謊"我進入空三昧"……"無相三昧"……"無愿三昧"……"我正在進入"……"我已進入"……"我獲得無愿三昧"……"我精通無愿三昧"……"我已證得無愿三昧"者,犯波羅夷罪。 以三種方式故意說謊"我進入空等至"……"無相等至"……"無愿等至"……"我正在進入"……"我已進入"……"我獲得無愿等至"……"我精通無愿等至"……"我已證得無愿等至"者,犯波羅夷罪。 以三種方式故意說謊"我進入三明"……"我正在進入"……"我已進入"……"我獲得三明"……"我精通三明"……"我已證得三明"者,犯波羅夷罪。 以三種方式故意說謊"我進入四念處"……"四正勤"……"四神足"……"我正在進入"……"我已進入"……"我獲得四神足"……"我精通四神足"……"我已證得四神足"者,犯波羅夷罪。 以三種方式故意說謊"我進入五根"……"五力"……"我正在進入"……"我已進入"……"我獲得五力"……"我精通五力"……"我已證得五力"者,犯波羅夷罪。 以三種方式故意說謊"我進入七覺支"……"我正在進入"……"我已進入"……"我獲得七覺支"……"我精通七覺支"……"我已證得七覺支"者,犯波羅夷罪。 以三種方式故意說謊"我進入八聖道"……"我正在進入"……"我已進入"……"我獲得八聖道"……"我精通八聖道"……"我已證得八聖道"者,犯波羅夷罪。 以三種方式故意說謊"我進入須陀洹果"……"斯陀含果"……"阿那含果"……"阿羅漢果"……"我正在進入"……"我已進入"……"我獲得阿羅漢果"……"我精通阿羅漢果"……"我已證得阿羅漢果"者,犯波羅夷罪。 以三種方式故意說謊"我的貪慾已捨棄、吐出、解脫、斷除、棄絕、拋棄、根除"者,犯波羅夷罪。 以三種方式故意說謊"我的瞋恚已捨棄、吐出、解脫、斷除、棄絕、拋棄、根除"者,犯波羅夷罪。 以三種方式故意說謊"我的愚癡已捨棄、吐出、解脫、斷除、棄絕、拋棄、根除"者,犯波羅夷罪。 以三種方式故意說謊"我的心已遠離貪慾"者,犯波羅夷罪。 以三種方式故意說謊"我的心已遠離瞋恚"者,犯波羅夷罪。 以三種方式……乃至……以七種方式故意說謊"我的心已遠離愚癡"者,犯波羅夷罪 - 他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊",歪曲見解,歪曲忍受,歪曲愛好,歪曲本性。 純凈品完。
- Tīhākārehi paṭhamañca jhānaṃ dutiyañca jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa dutiyassa ca jhānassa lābhīmhi… vasīmhi… paṭhamañca jhānaṃ dutiyañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa…pe….
Tīhākārehi paṭhamañca jhānaṃ tatiyañca jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa tatiyassa ca jhānassa lābhīmhi… vasīmhi… paṭhamañca jhānaṃ tatiyañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi paṭhamañca jhānaṃ catutthañca jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa catutthassa ca jhānassa lābhīmhi… vasīmhi… paṭhamañca jhānaṃ catutthañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi paṭhamañca jhānaṃ suññatañca vimokkhaṃ… paṭhamañca jhānaṃ animittañca vimokkhaṃ… paṭhamañca jhānaṃ appaṇihitañca vimokkhaṃ samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa appaṇihitassa ca vimokkhassa lābhīmhi… vasīmhi… paṭhamañca jhānaṃ appaṇihito ca vimokkho sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi paṭhamañca jhānaṃ suññatañca samādhiṃ… paṭhamañca jhānaṃ animittañca samādhiṃ… paṭhamañca jhānaṃ appaṇihitañca samādhiṃ samāpajjiṃ… samāpajjāmi… samāpanno paṭhamassa ca jhānassa appaṇihitassa ca samādhissa lābhīmhi… vasīmhi… paṭhamañca jhānaṃ appaṇihito ca samādhi sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi paṭhamañca jhānaṃ suññatañca samāpattiṃ… paṭhamañca jhānaṃ animittañca samāpattiṃ… paṭhamañca jhānaṃ appaṇihitañca samāpattiṃ samāpajjiṃ… samāpajjāmi… samāpanno paṭhamassa ca jhānassa appaṇihitāya ca samāpattiyā lābhīmhi… vasīmhi… paṭhamañca jhānaṃ appaṇihitā ca samāpatti sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi paṭhamañca jhānaṃ tisso ca vijjā samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa tissannañca vijjānaṃ lābhīmhi… vasīmhi… paṭhamañca jhānaṃ tisso ca vijjā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi paṭhamañca jhānaṃ cattāro ca satipaṭṭhāne… paṭhamañca jhānaṃ cattāro ca sammappadhāne… paṭhamañca jhānaṃ cattāro ca iddhipāde samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa catunnañca iddhipādānaṃ lābhīmhi… vasīmhi… paṭhamañca jhānaṃ cattāro ca iddhipādā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi paṭhamañca jhānaṃ pañca ca indriyāni… paṭhamañca jhānaṃ pañca ca balāni samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa pañcannañca balānaṃ lābhīmhi… vasīmhi… paṭhamañca jhānaṃ pañca ca balāni sacchikatāni mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
以三種方式故意說謊"我進入初禪和第二禪"……"我正在進入"……"我已進入"……"我獲得初禪和第二禪"……"我精通初禪和第二禪"……"我已證得初禪和第二禪"者,犯波羅夷罪……。 以三種方式故意說謊"我進入初禪和第三禪"……"我正在進入"……"我已進入"……"我獲得初禪和第三禪"……"我精通初禪和第三禪"……"我已證得初禪和第三禪"者,犯波羅夷罪。 以三種方式故意說謊"我進入初禪和第四禪"……"我正在進入"……"我已進入"……"我獲得初禪和第四禪"……"我精通初禪和第四禪"……"我已證得初禪和第四禪"者,犯波羅夷罪。 以三種方式故意說謊"我進入初禪和空解脫"……"初禪和無相解脫"……"初禪和無愿解脫"……"我正在進入"……"我已進入"……"我獲得初禪和無愿解脫"……"我精通初禪和無愿解脫"……"我已證得初禪和無愿解脫"者,犯波羅夷罪。 以三種方式故意說謊"我進入初禪和空三昧"……"初禪和無相三昧"……"初禪和無愿三昧"……"我正在進入"……"我已進入"……"我獲得初禪和無愿三昧"……"我精通初禪和無愿三昧"……"我已證得初禪和無愿三昧"者,犯波羅夷罪。 以三種方式故意說謊"我進入初禪和空等至"……"初禪和無相等至"……"初禪和無愿等至"……"我正在進入"……"我已進入"……"我獲得初禪和無愿等至"……"我精通初禪和無愿等至"……"我已證得初禪和無愿等至"者,犯波羅夷罪。 以三種方式故意說謊"我進入初禪和三明"……"我正在進入"……"我已進入"……"我獲得初禪和三明"……"我精通初禪和三明"……"我已證得初禪和三明"者,犯波羅夷罪。 以三種方式故意說謊"我進入初禪和四念處"……"初禪和四正勤"……"初禪和四神足"……"我正在進入"……"我已進入"……"我獲得初禪和四神足"……"我精通初禪和四神足"……"我已證得初禪和四神足"者,犯波羅夷罪。 以三種方式故意說謊"我進入初禪和五根"……"初禪和五力"……"我正在進入"……"我已進入"……"我獲得初禪和五力"……"我精通初禪和五力"……"我已證得初禪和五力"者,犯波羅夷罪。
- Tīhākārehi paṭhamañca jhānaṃ satta ca bojjhaṅge samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa sattannañca bojjhaṅgānaṃ lābhīmhi… vasīmhi… paṭhamañca jhānaṃ satta ca bojjhaṅgā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi paṭhamañca jhānaṃ ariyañca aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa ariyassa ca aṭṭhaṅgikassa maggassa lābhīmhi vasīmhi… paṭhamañca jhānaṃ ariyo ca aṭṭhaṅgiko maggo sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi paṭhamañca jhānaṃ sotāpattiphalañca… paṭhamañca jhānaṃ sakadāgāmiphalañca… paṭhamañca jhānaṃ anāgāmiphalañca… paṭhamañca jhānaṃ arahattañca samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa arahattassa ca lābhīmhi… vasīmhi… paṭhamañca jhānaṃ arahattañca sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi paṭhamañca jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa lābhīmhi… vasīmhi… paṭhamañca jhānaṃ sacchikataṃ mayā, rāgo ca me catto… doso ca me catto… moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi…pe… sattahākārehi paṭhamañca jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… paṭhamassa ca jhānassa lābhīmhi… vasīmhi… paṭhamañca jhānaṃ sacchikataṃ mayā, rāgā ca me cittaṃ vinīvaraṇaṃ… dosā ca me cittaṃ vinīvaraṇaṃ… mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa. Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
Khaṇḍacakkaṃ niṭṭhitaṃ.
- Tīhākārehi dutiyañca jhānaṃ tatiyañca jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… dutiyassa ca jhānassa tatiyassa ca jhānassa lābhīmhi… vasīmhi… dutiyañca jhānaṃ tatiyañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi dutiyañca jhānaṃ catutthañca jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… dutiyassa ca jhānassa catutthassa ca jhānassa lābhīmhi… vasīmhi… dutiyañca jhānaṃ catutthañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi dutiyañca jhānaṃ suññatañca vimokkhaṃ… animittañca vimokkhaṃ… appaṇihitañca vimokkhaṃ… suññatañca samādhiṃ… animittañca samādhiṃ… appaṇihitañca samādhiṃ… suññatañca samāpattiṃ… animittañca samāpattiṃ… appaṇihitañca samāpattiṃ… tisso ca vijjā… cattāro ca satipaṭṭhāne… cattāro ca sammappadhāne… cattāro ca iddhipāde… pañca ca indriyāni… pañca ca balāni… satta ca bojjhaṅge… ariyañca aṭṭhaṅgikaṃ maggaṃ… sotāpattiphalañca… sakadāgāmiphalañca… anāgāmiphalañca… arahattañca samāpajjiṃ… samāpajjāmi… samāpanno… dutiyassa ca jhānassa arahattassa ca lābhīmhi… vasīmhi… dutiyañca jhānaṃ arahattañca sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi dutiyañca jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… dutiyassa ca jhānassa lābhīmhi… vasīmhi… dutiyañca jhānaṃ sacchikataṃ mayā, rāgo ca me catto… doso ca me catto… moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito. Rāgā ca me cittaṃ vinīvaraṇaṃ… dosā ca me cittaṃ vinīvaraṇaṃ… mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi …pe… sattahākārehi dutiyañca jhānaṃ paṭhamañca jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… dutiyassa ca jhānassa paṭhamassa ca jhānassa lābhīmhi… vasīmhi… dutiyañca jhānaṃ paṭhamañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa…pe… vinidhāya bhāvaṃ.
Baddhacakkaṃ.
Evaṃ ekekaṃ mūlaṃ kātuna baddhacakkaṃ parivattakaṃ kattabbaṃ.
Idaṃ saṃkhittaṃ.
以三種方式故意說謊"我進入初禪和七覺支"……"我正在進入"……"我已進入"……"我獲得初禪和七覺支"……"我精通初禪和七覺支"……"我已證得初禪和七覺支"者,犯波羅夷罪。 以三種方式故意說謊"我進入初禪和八聖道"……"我正在進入"……"我已進入"……"我獲得初禪和八聖道"……"我精通初禪和八聖道"……"我已證得初禪和八聖道"者,犯波羅夷罪。 以三種方式故意說謊"我進入初禪和須陀洹果"……"初禪和斯陀含果"……"初禪和阿那含果"……"初禪和阿羅漢果"……"我正在進入"……"我已進入"……"我獲得初禪和阿羅漢果"……"我精通初禪和阿羅漢果"……"我已證得初禪和阿羅漢果"者,犯波羅夷罪。 以三種方式故意說謊"我進入初禪"……"我正在進入"……"我已進入"……"我獲得初禪"……"我精通初禪"……"我已證得初禪,我的貪慾已捨棄……我的瞋恚已捨棄……我的愚癡已捨棄、吐出、解脫、斷除、棄絕、拋棄、根除"者,犯波羅夷罪。 以三種方式……乃至……以七種方式故意說謊"我進入初禪"……"我正在進入"……"我已進入"……"我獲得初禪"……"我精通初禪"……"我已證得初禪,我的心已遠離貪慾……我的心已遠離瞋恚……我的心已遠離愚癡"者,犯波羅夷罪。他事先想"我將說謊",說時想"我正在說謊",說后想"我已說謊",歪曲見解,歪曲忍受,歪曲愛好,歪曲本性。 不完整輪已結束。 以三種方式故意說謊"我進入第二禪和第三禪"……"我正在進入"……"我已進入"……"我獲得第二禪和第三禪"……"我精通第二禪和第三禪"……"我已證得第二禪和第三禪"者,犯波羅夷罪。 以三種方式故意說謊"我進入第二禪和第四禪"……"我正在進入"……"我已進入"……"我獲得第二禪和第四禪"……"我精通第二禪和第四禪"……"我已證得第二禪和第四禪"者,犯波羅夷罪。 以三種方式故意說謊"我進入第二禪和空解脫"……"無相解脫"……"無愿解脫"……"空三昧"……"無相三昧"……"無愿三昧"……"空等至"……"無相等至"……"無愿等至"……"三明"……"四念處"……"四正勤"……"四神足"……"五根"……"五力"……"七覺支"……"八聖道"……"須陀洹果"……"斯陀含果"……"阿那含果"……"阿羅漢果"……"我正在進入"……"我已進入"……"我獲得第二禪和阿羅漢果"……"我精通第二禪和阿羅漢果"……"我已證得第二禪和阿羅漢果"者,犯波羅夷罪。 以三種方式故意說謊"我進入第二禪"……"我正在進入"……"我已進入"……"我獲得第二禪"……"我精通第二禪"……"我已證得第二禪,我的貪慾已捨棄……我的瞋恚已捨棄……我的愚癡已捨棄、吐出、解脫、斷除、棄絕、拋棄、根除。我的心已遠離貪慾……我的心已遠離瞋恚……我的心已遠離愚癡"者,犯波羅夷罪。 以三種方式……乃至……以七種方式故意說謊"我進入第二禪和初禪"……"我正在進入"……"我已進入"……"我獲得第二禪和初禪"……"我精通第二禪和初禪"……"我已證得第二禪和初禪"者,犯波羅夷罪……乃至……歪曲本性。 完整輪。 如此以每一個為根本,應當轉動完整輪。 這是簡略。
- Tīhākārehi tatiyañca jhānaṃ catutthañca jhānaṃ…pe… tatiyañca jhānaṃ arahattañca samāpajjiṃ… samāpajjāmi… samāpanno… tatiyassa ca jhānassa arahattassa ca lābhīmhi… vasīmhi… tatiyañca jhānaṃ arahattañca sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi tatiyañca jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… tatiyassa ca jhānassa lābhīmhi… vasīmhi… tatiyañca jhānaṃ sacchikataṃ mayā, rāgo ca me catto… doso ca me catto… moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito. Rāgā ca me cittaṃ vinīvaraṇaṃ… dosā ca me cittaṃ vinīvaraṇaṃ… mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi tatiyañca jhānaṃ paṭhamañca jhānaṃ… tatiyañca jhānaṃ dutiyañca jhānaṃ samāpajjiṃ… samāpajjāmi… samāpanno… tatiyassa ca jhānassa dutiyassa ca jhānassa lābhīmhi… vasīmhi… tatiyañca jhānaṃ dutiyañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīkārehi mohā ca me cittaṃ vinīvaraṇaṃ paṭhamañca jhānaṃ…pe… dutiyañca jhānaṃ… tatiyañca jhānaṃ… catutthañca jhānaṃ samāpajjiṃ samāpajjāmi… samāpanno… mohā ca me cittaṃ vinīvaraṇaṃ catutthassa ca jhānassa lābhīmhi… vasīmhi… mohā ca me cittaṃ vinīvaraṇaṃ catutthañca jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
- Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ suññatañca vimokkhaṃ… animittañca vimokkhaṃ… appaṇihitañca vimokkhaṃ samāpajjiṃ… samāpajjāmi… samāpanno… mohā ca me cittaṃ vinīvaraṇaṃ appaṇihitassa ca vimokkhassa lābhīmhi… vasīmhi… mohā ca me cittaṃ vinīvaraṇaṃ appaṇihito ca vimokkho sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ suññatañca samādhiṃ… animittañca samādhiṃ… appaṇihitañca samādhiṃ samāpajjiṃ… samāpajjāmi… samāpanno… mohā ca me cittaṃ vinīvaraṇaṃ appaṇihitassa ca samādhissa lābhīmhi… vasīmhi… mohā ca me cittaṃ vinīvaraṇaṃ appaṇihito ca samādhi sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ suññatañca samāpattiṃ… animittañca samāpattiṃ… appaṇihitañca samāpattiṃ samāpajjiṃ samāpajjāmi… samāpanno… mohā ca me cittaṃ vinīvaraṇaṃ appaṇihitāya ca samāpattiyā lābhīmhi… vasīmhi… mohā ca me cittaṃ vinīvaraṇaṃ appaṇihitā ca samāpatti sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ tisso ca vijjā samāpajjiṃ… samāpajjāmi… samāpanno… 『mohā ca me cittaṃ vinīvaraṇaṃ tissannañca vijjānaṃ lābhīmhi… vasīmhi… mohā ca me cittaṃ vinīvaraṇaṃ tisso ca vijjā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ cattāro ca satipaṭṭhāne… cattāro ca sammappadhāne… cattāro ca iddhipāde samāpajjiṃ… samāpajjāmi… samāpanno… mohā ca me cittaṃ vinīvaraṇaṃ catunnañca iddhipādānaṃ lābhīmhi… vasīmhi… mohā ca me cittaṃ vinīvaraṇaṃ cattāro ca iddhipādā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
以三種方式,我證入了第三禪和第四禪...乃至...第三禪和阿羅漢果...我正在證入...我已證入...我是第三禪和阿羅漢果的獲得者...我是熟練者...第三禪和阿羅漢果已被我證悟。如果有人故意說這樣的妄語,犯波羅夷罪。 以三種方式,我證入了第三禪...我正在證入...我已證入...我是第三禪的獲得者...我是熟練者...第三禪已被我證悟,我的貪慾已被捨棄...我的嗔恨已被捨棄...我的愚癡已被捨棄、吐出、解脫、斷除、摒棄、拋棄、徹底拋棄。我的心已從貪慾中解脫...我的心已從嗔恨中解脫...我的心已從愚癡中解脫。如果有人故意說這樣的妄語,犯波羅夷罪。 以三種方式,我證入了第三禪和第一禪...第三禪和第二禪...我正在證入...我已證入...我是第三禪和第二禪的獲得者...我是熟練者...第三禪和第二禪已被我證悟。如果有人故意說這樣的妄語,犯波羅夷罪。 以三種方式,我的心已從愚癡中解脫,我證入了第一禪...乃至...第二禪...第三禪...第四禪...我正在證入...我已證入...我的心已從愚癡中解脫,我是第四禪的獲得者...我是熟練者...我的心已從愚癡中解脫,第四禪已被我證悟。如果有人故意說這樣的妄語,犯波羅夷罪。 以三種方式,我的心已從愚癡中解脫,我證入了空解脫...無相解脫...無愿解脫...我正在證入...我已證入...我的心已從愚癡中解脫,我是無愿解脫的獲得者...我是熟練者...我的心已從愚癡中解脫,無愿解脫已被我證悟。如果有人故意說這樣的妄語,犯波羅夷罪。 以三種方式,我的心已從愚癡中解脫,我證入了空三昧...無相三昧...無愿三昧...我正在證入...我已證入...我的心已從愚癡中解脫,我是無愿三昧的獲得者...我是熟練者...我的心已從愚癡中解脫,無愿三昧已被我證悟。如果有人故意說這樣的妄語,犯波羅夷罪。 以三種方式,我的心已從愚癡中解脫,我證入了空等至...無相等至...無愿等至...我正在證入...我已證入...我的心已從愚癡中解脫,我是無愿等至的獲得者...我是熟練者...我的心已從愚癡中解脫,無愿等至已被我證悟。如果有人故意說這樣的妄語,犯波羅夷罪。 以三種方式,我的心已從愚癡中解脫,我證入了三明...我正在證入...我已證入...我的心已從愚癡中解脫,我是三明的獲得者...我是熟練者...我的心已從愚癡中解脫,三明已被我證悟。如果有人故意說這樣的妄語,犯波羅夷罪。 以三種方式,我的心已從愚癡中解脫,我證入了四念處...四正勤...四神足...我正在證入...我已證入...我的心已從愚癡中解脫,我是四神足的獲得者...我是熟練者...我的心已從愚癡中解脫,四神足已被我證悟。如果有人故意說這樣的妄語,犯波羅夷罪。
- Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ pañca ca indriyāni… pañca ca balāni samāpajjiṃ… samāpajjāmi… samāpanno… mohā ca me cittaṃ vinīvaraṇaṃ pañcannañca balānaṃ lābhīmhi… vasīmhi… mohā ca me cittaṃ vinīvaraṇaṃ pañca ca balāni sacchikatāni mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ satta ca bojjhaṅge samāpajjiṃ… samāpajjāmi… samāpanno… mohā ca me cittaṃ vinīvaraṇaṃ sattannañca bojjhaṅgānaṃ lābhīmhi … vasīmhi… mohā ca me cittaṃ vinīvaraṇaṃ satta ca bojjhaṅgā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ ariyañca aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ… samāpajjāmi… samāpanno… mohā ca me cittaṃ vinīvaraṇaṃ ariyassa ca aṭṭhaṅgikassa maggassa lābhīmhi… vasīmhi… mohā ca me cittaṃ vinīvaraṇaṃ ariyo ca aṭṭhaṅgiko maggo sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ sotāpattiphalañca… sakadāgāmiphalañca… anāgāmiphalañca… arahattañca samāpajjiṃ… samāpajjāmi… samāpanno… mohā ca me cittaṃ vinīvaraṇaṃ arahattassa ca lābhīmhi… vasīmhi… mohā ca me cittaṃ vinīvaraṇaṃ arahattañca sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ, rāgo ca me catto… doso ca me catto… moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa āpatti pārājikassa.
Tīhākārehi…pe… sattahākārehi mohā ca me cittaṃ vinīvaraṇaṃ rāgā ca me cittaṃ vinīvaraṇaṃ… dosā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
Ekamūlakaṃ niṭṭhitaṃ. [ekamūlakaṃ saṅkhittaṃ niṭṭhitaṃ (syā.)]
Yathā ekamūlakaṃ vitthāritaṃ evameva dumūlakādipi vitthāretabbaṃ.
Idaṃ sabbamūlakaṃ
- Tīhākārehi …pe… sattahākārehi paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattañca samāpajjiṃ… samāpajjāmi… samāpanno…pe… rāgo ca me catto, doso ca me catto, moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito. Rāgā ca me cittaṃ vinīvaraṇaṃ, dosā ca me cittaṃ vinīvaraṇaṃ, mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa āpatti pārājikassa. Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
Sabbamūlakaṃ niṭṭhitaṃ.
Suddhikavārakathā niṭṭhitā.
以三種方式,我的心已從愚癡中解脫,我證入了五根...五力...我正在證入...我已證入...我的心已從愚癡中解脫,我是五力的獲得者...我是熟練者...我的心已從愚癡中解脫,五力已被我證悟。如果有人故意說這樣的妄語,犯波羅夷罪。 以三種方式,我的心已從愚癡中解脫,我證入了七覺支...我正在證入...我已證入...我的心已從愚癡中解脫,我是七覺支的獲得者...我是熟練者...我的心已從愚癡中解脫,七覺支已被我證悟。如果有人故意說這樣的妄語,犯波羅夷罪。 以三種方式,我的心已從愚癡中解脫,我證入了八正道...我正在證入...我已證入...我的心已從愚癡中解脫,我是八正道的獲得者...我是熟練者...我的心已從愚癡中解脫,八正道已被我證悟。如果有人故意說這樣的妄語,犯波羅夷罪。 以三種方式,我的心已從愚癡中解脫,我證入了須陀洹果...斯陀含果...阿那含果...阿羅漢果...我正在證入...我已證入...我的心已從愚癡中解脫,我是阿羅漢果的獲得者...我是熟練者...我的心已從愚癡中解脫,阿羅漢果已被我證悟。如果有人故意說這樣的妄語,犯波羅夷罪。 以三種方式,我的心已從愚癡中解脫,我的貪慾已被捨棄...我的嗔恨已被捨棄...我的愚癡已被捨棄、吐出、解脫、斷除、摒棄、拋棄、徹底拋棄。如果有人故意說這樣的妄語,犯波羅夷罪。 以三種方式...乃至...以七種方式,我的心已從愚癡中解脫,我的心已從貪慾中解脫...我的心已從嗔恨中解脫。如果有人故意說這樣的妄語,犯波羅夷罪。他之前就想"我要說妄語",說的時候知道"我正在說妄語",說完後知道"我說了妄語",歪曲見解,歪曲信念,歪曲喜好,歪曲本性。 單根已結束。 如同單根已詳述,雙根等也應當詳述。 這是全根 以三種方式...乃至...以七種方式,我證入了第一禪、第二禪、第三禪、第四禪、空解脫、無相解脫、無愿解脫、空三昧、無相三昧、無愿三昧、空等至、無相等至、無愿等至、三明、四念處、四正勤、四神足、五根、五力、七覺支、八正道、須陀洹果、斯陀含果、阿那含果、阿羅漢果...我正在證入...我已證入...乃至...我的貪慾已被捨棄,我的嗔恨已被捨棄,我的愚癡已被捨棄、吐出、解脫、斷除、摒棄、拋棄、徹底拋棄。我的心已從貪慾中解脫,我的心已從嗔恨中解脫,我的心已從愚癡中解脫。如果有人故意說這樣的妄語,犯波羅夷罪。他之前就想"我要說妄語",說的時候知道"我正在說妄語",說完後知道"我說了妄語",歪曲見解,歪曲信念,歪曲喜好,歪曲本性。 全根已結束。 純凈品已結束。
- Tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo dutiyaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.
Tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo tatiyaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.
Tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo catutthaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.
Tīhākārehi …pe… sattahākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo suññataṃ vimokkhaṃ… animittaṃ vimokkhaṃ… appaṇihitaṃ vimokkhaṃ… suññataṃ samādhiṃ… animittaṃ samādhiṃ… appaṇihitaṃ samādhiṃ… suññataṃ samāpattiṃ… animittaṃ samāpattiṃ… appaṇihitaṃ samāpattiṃ… tisso vijjā… cattāro satipaṭṭhāne… cattāro sammappadhāne… cattāro iddhipāde… pañcindriyāni… pañca balāni… satta bojjhaṅge… ariyaṃ aṭṭhaṅgikaṃ maggaṃ… sotāpattiphalaṃ… sakadāgāmiphalaṃ… anāgāmiphalaṃ… arahattaṃ samāpajjiṃ…pe… rāgo me catto… doso me catto… moho me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito. Rāgā me cittaṃ vinīvaraṇaṃ… dosā me cittaṃ vinīvaraṇaṃ… mohā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa. Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
Vatthuvisārakassa ekamūlakassa khaṇḍacakkaṃ niṭṭhitaṃ.
- Tīhākārehi dutiyaṃ jhānaṃ samāpajjinti vattukāmo tatiyaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.
Tīhākārehi dutiyaṃ jhānaṃ samāpajjinti vattukāmo catutthaṃ jhānaṃ samāpajjinti…pe… mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.
Tīhākārehi…pe… sattahākārehi dutiyaṃ jhānaṃ samāpajjinti vattukāmo paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa ; na paṭivijānantassa āpatti thullaccayassa…pe… vinidhāya bhāvaṃ.
Vatthuvisārakassa ekamūlakassa baddhacakkaṃ.
Mūlaṃ saṃkhittaṃ.
- Tīhākārehi mohā me cittaṃ vinīvaraṇanti vattukāmo paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.
Tīhākārehi…pe… sattahākārehi mohā me cittaṃ vinīvaraṇanti vattukāmo dosā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa…pe… vinidhāya bhāvaṃ.
Vatthuvisārakassa ekamūlakaṃ niṭṭhitaṃ.
Yathā ekamūlakaṃ vitthāritaṃ evameva dumūlakādipi vitthāretabbaṃ.
Idaṃ sabbamūlakaṃ
- Tīhākārehi…pe… sattahākārehi paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattañca samāpajjiṃ…pe… rāgo ca me catto… doso ca me catto… moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito. Rāgā ca me cittaṃ vinīvaraṇaṃ… dosā ca me cittaṃ vinīvaraṇanti vattukāmo mohā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa. [[ ] etthantare pāṭhā syāmapotthake natthi]
以三種方式,想要說"我證入第一禪"而故意說"我證入第二禪"的人,如果對方理解了,犯波羅夷罪;如果對方不理解,犯偷蘭遮罪。 以三種方式,想要說"我證入第一禪"而故意說"我證入第三禪"的人,如果對方理解了,犯波羅夷罪;如果對方不理解,犯偷蘭遮罪。 以三種方式,想要說"我證入第一禪"而故意說"我證入第四禪"的人,如果對方理解了,犯波羅夷罪;如果對方不理解,犯偷蘭遮罪。 以三種方式...乃至...以七種方式,想要說"我證入第一禪"而故意說"我證入空解脫...無相解脫...無愿解脫...空三昧...無相三昧...無愿三昧...空等至...無相等至...無愿等至...三明...四念處...四正勤...四神足...五根...五力...七覺支...八正道...須陀洹果...斯陀含果...阿那含果...阿羅漢果...乃至...我的貪慾已被捨棄...我的嗔恨已被捨棄...我的愚癡已被捨棄、吐出、解脫、斷除、摒棄、拋棄、徹底拋棄。我的心已從貪慾中解脫...我的心已從嗔恨中解脫...我的心已從愚癡中解脫"的人,如果對方理解了,犯波羅夷罪;如果對方不理解,犯偷蘭遮罪。他之前就想"我要說妄語",說的時候知道"我正在說妄語",說完後知道"我說了妄語",歪曲見解,歪曲信念,歪曲喜好,歪曲本性。 對像差異的單根的不完整輪已結束。 以三種方式,想要說"我證入第二禪"而故意說"我證入第三禪"的人,如果對方理解了,犯波羅夷罪;如果對方不理解,犯偷蘭遮罪。 以三種方式,想要說"我證入第二禪"而故意說"我證入第四禪"...乃至..."我的心已從愚癡中解脫"的人,如果對方理解了,犯波羅夷罪;如果對方不理解,犯偷蘭遮罪。 以三種方式...乃至...以七種方式,想要說"我證入第二禪"而故意說"我證入第一禪"的人,如果對方理解了,犯波羅夷罪;如果對方不理解,犯偷蘭遮罪...乃至...歪曲本性。 對像差異的單根的完整輪。 根已簡略。 以三種方式,想要說"我的心已從愚癡中解脫"而故意說"我證入第一禪"的人,如果對方理解了,犯波羅夷罪;如果對方不理解,犯偷蘭遮罪。 以三種方式...乃至...以七種方式,想要說"我的心已從愚癡中解脫"而故意說"我的心已從嗔恨中解脫"的人,如果對方理解了,犯波羅夷罪;如果對方不理解,犯偷蘭遮罪...乃至...歪曲本性。 對像差異的單根已結束。 如同單根已詳述,雙根等也應當詳述。 這是全根 以三種方式...乃至以七種方式,(若有人虛妄地宣稱):'我證得初禪、第二禪、第三禪、第四禪,空解脫、無相解脫、無愿解脫,空三昧、無相三昧、無愿三昧,空等至、無相等至、無愿等至,三明,四念處,四正勤,四神足,五根,五力,七覺支,八正道,須陀洹果、斯陀含果、阿那含果、阿羅漢果...我的貪已斷...我的嗔已斷...我的癡已斷、吐棄、解脫、舍離、拋棄、完全拋棄。我的心已離貪障...我的心已離嗔障...',若想說'我的心已離癡障',當他說這樣的妄語時,如果(聽者)理解了,犯波羅夷罪;如果(聽者)不理解,犯偷蘭遮罪。"
- Tīhākārehi dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca arahattañca samāpajjiṃ…pe… rāgo ca me catto… doso ca me catto… moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito. Rāgā ca me cittaṃ vinīvaraṇaṃ… dosā ca me cittaṃ vinīvaraṇaṃ… mohā ca me cittaṃ vinīvaraṇanti vattukāmo paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.
Tīhākārehi tatiyañca jhānaṃ catutthañca jhānaṃ…pe… mohā ca me cittaṃ vinīvaraṇaṃ paṭhamañca jhānaṃ samāpajjinti vattukāmo dutiyaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa; na paṭivijānantassa āpatti thullaccayassa.
Tīhākārehi…pe… sattahākārehi mohā ca me cittaṃ vinīvaraṇaṃ paṭhamañca jhānaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ…pe… rāgā ca me cittaṃ vinīvaraṇanti vattukāmo dosā me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa ; na paṭivijānantassa āpatti thullaccayassa. Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
Vatthuvisārakassa sabbamūlakaṃ niṭṭhitaṃ.
Vatthuvisārakassa cakkapeyyālaṃ niṭṭhitaṃ.
Vatthukāmavārakathā niṭṭhitā.
以三種方式,想要說"我證入第二禪、第三禪、第四禪、空解脫、無相解脫、無愿解脫、空三昧、無相三昧、無愿三昧、空等至、無相等至、無愿等至、三明、四念處、四正勤、四神足、五根、五力、七覺支、八正道、須陀洹果、斯陀含果、阿那含果、阿羅漢果...乃至...我的貪慾已被捨棄...我的嗔恨已被捨棄...我的愚癡已被捨棄、吐出、解脫、斷除、摒棄、拋棄、徹底拋棄。我的心已從貪慾中解脫...我的心已從嗔恨中解脫...我的心已從愚癡中解脫"而故意說"我證入第一禪"的人,如果對方理解了,犯波羅夷罪;如果對方不理解,犯偷蘭遮罪。 以三種方式,想要說"我證入第三禪、第四禪...乃至...我的心已從愚癡中解脫、我證入第一禪"而故意說"我證入第二禪"的人,如果對方理解了,犯波羅夷罪;如果對方不理解,犯偷蘭遮罪。 以三種方式...乃至...以七種方式,想要說"我的心已從愚癡中解脫、我證入第一禪、第二禪、第三禪、第四禪...乃至...我的心已從貪慾中解脫"而故意說"我的心已從嗔恨中解脫"的人,如果對方理解了,犯波羅夷罪;如果對方不理解,犯偷蘭遮罪。他之前就想"我要說妄語",說的時候知道"我正在說妄語",說完後知道"我說了妄語",歪曲見解,歪曲信念,歪曲喜好,歪曲本性。 對像差異的全根已結束。 對像差異的輪重複已結束。 對像慾望品已結束。
- Tīhākārehi yo te vihāre vasi so bhikkhu paṭhamaṃ jhānaṃ samāpajji… samāpajjati… samāpanno… so bhikkhu paṭhamassa jhānassa lābhī… vasī… tena bhikkhunā paṭhamaṃ jhānaṃ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa.
Catūhākārehi … pañcahākārehi… chahākārehi… sattahākārehi yo te vihāre vasi so bhikkhu paṭhamaṃ jhānaṃ samāpajji… samāpajjati… samāpanno… so bhikkhu paṭhamassa jhānassa lābhī… vasī… tena bhikkhunā paṭhamaṃ jhānaṃ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa. Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
Tīhākārehi yo te vihāre vasi so bhikkhu dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ… suññataṃ vimokkhaṃ… animittaṃ vimokkhaṃ… appaṇihitaṃ vimokkhaṃ… suññataṃ samādhiṃ… animittaṃ samādhiṃ… appaṇihitaṃ samādhiṃ… suññataṃ samāpattiṃ… animittaṃ samāpattiṃ… appaṇihitaṃ samāpattiṃ… tisso vijjā… cattāro satipaṭṭhāne… cattāro sammappadhāne… cattāro iddhipāde… pañca indriyāni… pañca balāni… satta bojjhaṅge… ariyaṃ aṭṭhaṅgikaṃ maggaṃ… sotāpattiphalaṃ… sakadāgāmiphalaṃ… anāgāmiphalaṃ… arahattaṃ samāpajji… samāpajjati… samāpanno… so bhikkhu arahattassa lābhī… vasī… tena bhikkhunā arahattaṃ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa.
Tīhākārehi yo te vihāre vasi, tassa bhikkhuno rāgo catto… doso catto… moho catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa.
Tīhākārehi…pe… sattahākārehi yo te vihāre vasi, tassa bhikkhuno rāgā cittaṃ vinīvaraṇaṃ… dosā cittaṃ vinīvaraṇaṃ… mohā cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa…pe… pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
Tīhākārehi…pe… sattahākārehi yo te vihāre vasi so bhikkhu suññāgāre paṭhamaṃ jhānaṃ… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ samāpajji … samāpajjati… samāpanno… so bhikkhu suññāgāre catutthassa jhānassa lābhī… vasī… tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa. Pubbevassa hoti musā bhaṇissanti, bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti, musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
Yathā idaṃ vitthāritaṃ evameva sesānipi vitthāretabbāni.
以三種方式,說"住在你的精舍里的那位比丘證入了第一禪...正在證入...已證入...那位比丘是第一禪的獲得者...熟練者...那位比丘已證悟第一禪"的人,如果故意說妄語而對方理解了,犯偷蘭遮罪;如果對方不理解,犯突吉羅罪。 以四種方式...五種方式...六種方式...七種方式,說"住在你的精舍里的那位比丘證入了第一禪...正在證入...已證入...那位比丘是第一禪的獲得者...熟練者...那位比丘已證悟第一禪"的人,如果故意說妄語而對方理解了,犯偷蘭遮罪;如果對方不理解,犯突吉羅罪。他之前就想"我要說妄語",說的時候知道"我正在說妄語",說完後知道"我說了妄語",歪曲見解,歪曲信念,歪曲喜好,歪曲本性。 以三種方式,說"住在你的精舍里的那位比丘證入了第二禪...第三禪...第四禪...空解脫...無相解脫...無愿解脫...空三昧...無相三昧...無愿三昧...空等至...無相等至...無愿等至...三明...四念處...四正勤...四神足...五根...五力...七覺支...八正道...須陀洹果...斯陀含果...阿那含果...阿羅漢果...正在證入...已證入...那位比丘是阿羅漢果的獲得者...熟練者...那位比丘已證悟阿羅漢果"的人,如果故意說妄語而對方理解了,犯偷蘭遮罪;如果對方不理解,犯突吉羅罪。 以三種方式,說"住在你的精舍里的那位比丘的貪慾已被捨棄...嗔恨已被捨棄...愚癡已被捨棄、吐出、解脫、斷除、摒棄、拋棄、徹底拋棄"的人,如果故意說妄語而對方理解了,犯偷蘭遮罪;如果對方不理解,犯突吉羅罪。 以三種方式...乃至...以七種方式,說"住在你的精舍里的那位比丘的心已從貪慾中解脫...心已從嗔恨中解脫...心已從愚癡中解脫"的人,如果故意說妄語而對方理解了,犯偷蘭遮罪;如果對方不理解,犯突吉羅罪...乃至...他之前就想"我要說妄語",說的時候知道"我正在說妄語",說完後知道"我說了妄語",歪曲見解,歪曲信念,歪曲喜好,歪曲本性。 以三種方式...乃至...以七種方式,說"住在你的精舍里的那位比丘在空閑處證入了第一禪...第二禪...第三禪...第四禪...正在證入...已證入...那位比丘是在空閑處第四禪的獲得者...熟練者...那位比丘已在空閑處證悟第四禪"的人,如果故意說妄語而對方理解了,犯偷蘭遮罪;如果對方不理解,犯突吉羅罪。他之前就想"我要說妄語",說的時候知道"我正在說妄語",說完後知道"我說了妄語",歪曲見解,歪曲信念,歪曲喜好,歪曲本性。 如同這裡已詳述,其餘部分也應當詳述。
- Tīhākārehi…pe… sattahākārehi yo te cīvaraṃ paribhuñji… yo te piṇḍapātaṃ paribhuñji… yo te senāsanaṃ paribhuñji… yo te gilānappaccayabhesajjaparikkhāraṃ paribhuñji so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji… samāpajjati… samāpanno… so bhikkhu suññāgāre catutthassa jhānassa lābhī… vasī… tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa…pe… vinidhāya bhāvaṃ.
Tīhākārehi…pe… sattahākārehi yena te vihāro paribhutto… yena te cīvaraṃ paribhuttaṃ… yena te piṇḍapāto paribhutto… yena te senāsanaṃ paribhuttaṃ… yena te gilānappaccayabhesajjaparikkhāro paribhutto… so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji… samāpajjati… samāpanno… so bhikkhu suññāgāre catutthassa jhānassa lābhī… vasī… tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa…pe… vinidhāya bhāvaṃ.
Tīhākārehi …pe… sattahākārehi yaṃ tvaṃ āgamma vihāraṃ adāsi… cīvaraṃ adāsi… piṇḍapātaṃ adāsi… senāsanaṃ adāsi… gilānappaccayabhesajjaparikkhāraṃ adāsi so bhikkhu suññāgāre catutthaṃ jhānaṃ samāpajji… samāpajjati… samāpanno… so bhikkhu suññāgāre catutthassa jhānassa lābhī… vasī… tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa. Pubbevassa hoti musā bhaṇissanti , bhaṇantassa hoti musā bhaṇāmīti, bhaṇitassa hoti musā mayā bhaṇitanti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.
Peyyālapannarasakaṃ niṭṭhitaṃ.
Paccayappaṭisaṃyuttavārakathā niṭṭhitā.
Uttarimanussadhammacakkapeyyālaṃ niṭṭhitaṃ.
- Anāpatti adhimānena, anullapanādhippāyassa, ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassāti.
Vinītavatthuuddānagāthā
Adhimāne [adhimānena (pī.)] araññamhi, piṇḍopajjhāriyāpatho;
Saṃyojanā rahodhammā, vihāro paccupaṭṭhito.
Na dukkaraṃ vīriyamathopi maccuno;
Bhāyāvuso vippaṭisāri sammā;
Viriyena yogena ārādhanāya;
Atha vedanāya adhivāsanā duve.
Brāhmaṇe pañca vatthūni, aññaṃ byākaraṇā tayo;
Agārāvaraṇā kāmā, rati cāpi apakkami.
Aṭṭhi pesi ubho gāvaghātakā;
Piṇḍo sākuṇiko nicchavi orabbhi;
Asi ca sūkariko satti māgavi;
Usu ca kāraṇiko sūci sārathi.
Yo ca sibbīyati sūcako hi so;
Aṇḍabhāri ahu gāmakūṭako;
Kūpe nimuggo hi so pāradāriko;
Gūthakhādī ahu duṭṭhabrāhmaṇo.
Nicchavitthī aticārinī ahu;
Maṅgulitthī ahu ikkhaṇitthikā;
Okilinī hi sapattaṅgārokiri;
Sīsacchinno ahu coraghātako.
Bhikkhu bhikkhunī sikkhamānā;
Sāmaṇero atha sāmaṇerikā;
Kassapassa vinayasmiṃ pabbajaṃ;
Pāpakammamakariṃsu tāvade.
Tapodā rājagahe yuddhaṃ, nāgānogāhanena ca;
Sobhito arahaṃ bhikkhu, pañcakappasataṃ sareti.
Vinītavatthu
以三種方式...乃至...以七種方式,說"使用你的衣服的...使用你的飲食的...使用你的臥具的...使用你的醫藥的那位比丘在空閑處證入了第四禪...正在證入...已證入...那位比丘是在空閑處第四禪的獲得者...熟練者...那位比丘已在空閑處證悟第四禪"的人,如果故意說妄語而對方理解了,犯偷蘭遮罪;如果對方不理解,犯突吉羅罪...乃至...歪曲本性。 以三種方式...乃至...以七種方式,說"被他使用你的精舍的...被他使用你的衣服的...被他使用你的飲食的...被他使用你的臥具的...被他使用你的醫藥的那位比丘在空閑處證入了第四禪...正在證入...已證入...那位比丘是在空閑處第四禪的獲得者...熟練者...那位比丘已在空閑處證悟第四禪"的人,如果故意說妄語而對方理解了,犯偷蘭遮罪;如果對方不理解,犯突吉羅罪...乃至...歪曲本性。 以三種方式...乃至...以七種方式,說"你依靠他而佈施精舍的...佈施衣服的...佈施飲食的...佈施臥具的...佈施醫藥的那位比丘在空閑處證入了第四禪...正在證入...已證入...那位比丘是在空閑處第四禪的獲得者...熟練者...那位比丘已在空閑處證悟第四禪"的人,如果故意說妄語而對方理解了,犯偷蘭遮罪;如果對方不理解,犯突吉羅罪。他之前就想"我要說妄語",說的時候知道"我正在說妄語",說完後知道"我說了妄語",歪曲見解,歪曲信念,歪曲喜好,歪曲本性。 十五種重複已結束。 資具相關品已結束。 超人法輪重複已結束。 不犯的情況:由於增上慢,無意圖宣揚,精神錯亂者,心亂者,極度痛苦者,最初犯戒者。 已調伏事總頌 增上慢在林中,托缽和教誡行; 結縛和秘密法,精舍和親近者。 不難行且勇猛至死; 畏懼朋友正確悔改; 以精進修行而成就; 然後忍受兩種感受。 婆羅門有五事,另有三種記說; 家庭障礙和慾望,喜樂也已遠離。 骨肉兩個屠牛者; 團食捕鳥者無皮屠羊者; 刀屠豬者槍捕鹿者; 箭拷問者針駕車者。 縫紉者是針工; 擔擔者是村騙子; 沉入井中是通姦者; 食糞便是惡婆羅門。 無皮女是淫蕩者; 醜陋女是占卜女; 污穢女是撒熱灰在敵人身上者; 斷頭者是殺盜賊者。 比丘比丘尼式叉摩那; 沙彌和沙彌尼; 在迦葉佛的律中出家; 立即造作惡業。 熱泉在王舍城(現今印度比哈爾邦首府巴特那)戰鬥,以及龍象入水; 索比多阿羅漢比丘,憶念五百劫。 已調伏事
- Tena kho pana samayena aññataro bhikkhu adhimānena aññaṃ byākāsi. Tassa kukkuccaṃ ahosi – 『『bhagavatā sikkhāpadaṃ paññattaṃ. Kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno』』ti? Bhagavato etamatthaṃ ārocesi. 『『Anāpatti, bhikkhu, adhimānenā』』ti.
Tena kho pana samayena aññataro bhikkhu paṇidhāya araññe viharati – 『『evaṃ maṃ jano sambhāvessatī』』ti. Taṃ jano sambhāvesi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, paṇidhāya araññe vatthabbaṃ. Yo vaseyya, āpatti dukkaṭassā』』ti.
Tena kho pana samayena aññataro bhikkhu paṇidhāya piṇḍāya carati – 『『evaṃ maṃ jano sambhāvessatī』』ti. Taṃ jano sambhāvesi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, paṇidhāya piṇḍāya caritabbaṃ. Yo careyya, āpatti dukkaṭassā』』ti.
Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca – 『『ye, āvuso, amhākaṃ upajjhāyassa saddhivihārikā sabbeva arahanto』』ti. Tassa kukkuccaṃ ahosi…pe… 『『kiṃcitto tvaṃ, bhikkhū』』ti? 『『Ullapanādhippāyo ahaṃ, bhagavā』』ti. 『『Anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā』』ti.
Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca – 『『ye, āvuso, amhākaṃ upajjhāyassa antevāsikā sabbeva mahiddhikā mahānubhāvā』』ti. Tassa kukkuccaṃ ahosi…pe… 『『kiṃcitto tvaṃ, bhikkhū』』ti? 『『Ullapanādhippāyo ahaṃ, bhagavā』』ti. 『『Anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā』』ti.
Tena kho pana samayena aññataro bhikkhu paṇidhāya caṅkamati… paṇidhāya tiṭṭhati… paṇidhāya nisīdati… paṇidhāya seyyaṃ kappeti – 『『evaṃ maṃ jano sambhāvessatī』』ti. Taṃ jano sambhāvesi. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, paṇidhāya seyyā kappetabbā. Yo kappeyya, āpatti dukkaṭassā』』ti.
Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati. Sopi evamāha – 『『mayhampi, āvuso, saṃyojanā pahīnā』』ti. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
- Tena kho pana samayena aññataro bhikkhu rahogato uttarimanussadhammaṃ ullapati. Paracittavidū bhikkhu taṃ bhikkhuṃ apasādesi – 『『mā, āvuso, evarūpaṃ abhaṇi. Nattheso tuyha』』nti. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa; āpatti dukkaṭassā』』ti.
Tena kho pana samayena aññataro bhikkhu rahogato uttarimanussadhammaṃ ullapati. Devatā taṃ bhikkhuṃ apasādesi – 『『mā, bhante, evarūpaṃ abhaṇi. Nattheso tuyha』』nti. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, pārājikassa; āpatti dukkaṭassā』』ti.
Tena kho pana samayena aññataro bhikkhu aññataraṃ upāsakaṃ etadavoca – 『『yo, āvuso , tuyhaṃ vihāre vasati so bhikkhu arahā』』ti . So ca tassa vihāre vasati. Tassa kukkuccaṃ ahosi…pe… 『『kiṃcitto tvaṃ, bhikkhū』』ti? 『『Ullapanādhippāyo ahaṃ, bhagavā』』ti. 『『Anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā』』ti.
Tena kho pana samayena aññataro bhikkhu aññataraṃ upāsakaṃ etadavoca – 『『yaṃ tvaṃ, āvuso, upaṭṭhesi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena so bhikkhu arahā』』ti. So ca taṃ upaṭṭheti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena. Tassa kukkuccaṃ ahosi…pe… 『『kiṃcitto tvaṃ, bhikkhū』』ti? 『『Ullapanādhippāyo ahaṃ, bhagavā』』ti. 『『Anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā』』ti.
當時,有一位比丘由於增上慢而宣稱證得聖果。他感到憂悔:"世尊已制定學處。我是否犯了波羅夷罪?"他向世尊報告此事。"比丘,由於增上慢不犯罪。" 當時,有一位比丘住在林中,心想:"這樣人們會尊敬我。"人們確實尊敬他。他感到憂悔......"比丘,不犯波羅夷罪。但是,諸比丘,不應爲了被尊敬而住在林中。若住,犯突吉羅罪。" 當時,有一位比丘爲了被尊敬而乞食,心想:"這樣人們會尊敬我。"人們確實尊敬他。他感到憂悔......"比丘,不犯波羅夷罪。但是,諸比丘,不應爲了被尊敬而乞食。若乞食,犯突吉羅罪。" 當時,有一位比丘對另一位比丘說:"朋友,我們和尚的所有同住弟子都是阿羅漢。"他感到憂悔......"比丘,你是什麼心態?""世尊,我是想宣揚。""比丘,不犯波羅夷罪;犯偷蘭遮罪。" 當時,有一位比丘對另一位比丘說:"朋友,我們和尚的所有弟子都是大神通、大威力者。"他感到憂悔......"比丘,你是什麼心態?""世尊,我是想宣揚。""比丘,不犯波羅夷罪;犯偷蘭遮罪。" 當時,有一位比丘爲了被尊敬而經行...爲了被尊敬而站立...爲了被尊敬而坐...爲了被尊敬而躺臥,心想:"這樣人們會尊敬我。"人們確實尊敬他。他感到憂悔......"比丘,不犯波羅夷罪。但是,諸比丘,不應爲了被尊敬而躺臥。若躺臥,犯突吉羅罪。" 當時,有一位比丘向另一位比丘宣稱超人法。那位比丘也說:"朋友,我的結縛也已斷除。"他感到憂悔......"比丘,你犯了波羅夷罪。" 當時,有一位比丘獨處時宣稱超人法。一位能知他心的比丘呵責那位比丘:"朋友,不要說這樣的話。你沒有這樣的證量。"他感到憂悔......"比丘,不犯波羅夷罪;犯突吉羅罪。" 當時,有一位比丘獨處時宣稱超人法。一位天神呵責那位比丘:"尊者,不要說這樣的話。你沒有這樣的證量。"他感到憂悔......"比丘,不犯波羅夷罪;犯突吉羅罪。" 當時,有一位比丘對一位優婆塞說:"朋友,住在你精舍里的那位比丘是阿羅漢。"而他自己住在那個精舍里。他感到憂悔......"比丘,你是什麼心態?""世尊,我是想宣揚。""比丘,不犯波羅夷罪;犯偷蘭遮罪。" 當時,有一位比丘對一位優婆塞說:"朋友,你供養衣服、飲食、臥具、醫藥的那位比丘是阿羅漢。"而他自己接受那人供養衣服、飲食、臥具、醫藥。他感到憂悔......"比丘,你是什麼心態?""世尊,我是想宣揚。""比丘,不犯波羅夷罪;犯偷蘭遮罪。"
- Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ – 『『atthāyasmato uttarimanussadhammo』』ti? 『『Nāvuso, dukkaraṃ aññaṃ byākātu』』nti. Tassa kukkuccaṃ ahosi – 『『ye kho te bhagavato sāvakā te evaṃ vadeyyuṃ. Ahañcamhi na bhagavato sāvako. Kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno』』ti? Bhagavato etamatthaṃ ārocesi. 『『Kiṃcitto tvaṃ, bhikkhū』』ti? 『『Anullapanādhippāyo ahaṃ, bhagavā』』ti. 『『Anāpatti, bhikkhu, anullapanādhippāyassā』』ti .
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ – 『『atthāyasmato uttarimanussadhammo』』ti? 『『Ārādhanīyo kho, āvuso, dhammo āraddhavīriyenā』』ti. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, anullapanādhippāyassā』』ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ – 『『mā kho, āvuso, bhāyī』』ti. Nāhaṃ, āvuso, maccuno bhāyāmī』』ti. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, anullapanādhippāyassā』』ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ – 『『mā kho, āvuso, bhāyī』』ti. 『『Yo nūnāvuso, vippaṭisārī assa so bhāyeyyā』』ti. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, anullapanādhippāyassā』』ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ – 『『atthāyasmato uttarimanussadhammo』』ti? 『『Ārādhanīyo kho, āvuso, dhammo sammāpayuttenā』』ti. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, anullapanādhippāyassā』』ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ – 『『atthāyasmato uttarimanussadhammo』』ti? 『『Ārādhanīyo kho, āvuso, dhammo āraddhavīriyenā』』ti. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, anullapanādhippāyassā』』ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ – 『『atthāyasmato uttarimanussadhammo』』ti? 『『Ārādhanīyo kho, āvuso, dhammo yuttayogenā』』ti. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, anullapanādhippāyassā』』ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ – 『『kaccāvuso, khamanīyaṃ, kacci yāpanīya』』nti? 『『Nāvuso, sakkā yena vā tena vā adhivāsetu』』nti. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, anullapanādhippāyassā』』ti.
Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ – 『『kaccāvuso khamanīyaṃ, kacci yāpanīya』』nti? 『『Nāvuso, sakkā puthujjanena adhivāsetu』』nti. Tassa kukkuccaṃ ahosi…pe… 『『kiṃcitto tvaṃ, bhikkhū』』ti? 『『Ullapanādhippāyo ahaṃ, bhagavā』』ti. 『『Anāpatti, bhikkhu, pārājikassa; āpatti thullaccayassā』』ti.
當時,有一位比丘生病了。比丘們對他說:"尊者有超人法嗎?"他回答說:"朋友們,宣稱證得聖果是很難的。"他感到憂悔:"那些世尊的弟子會這樣說。而我不是世尊的弟子。我是否犯了波羅夷罪?"他向世尊報告此事。"比丘,你是什麼心態?""世尊,我無意宣揚。""比丘,無意宣揚不犯罪。" 當時,有一位比丘生病了。比丘們對他說:"尊者有超人法嗎?"他回答說:"朋友們,法是可以通過精進努力而證得的。"他感到憂悔......"比丘,無意宣揚不犯罪。" 當時,有一位比丘生病了。比丘們對他說:"朋友,不要害怕。"他回答說:"朋友們,我不怕死亡。"他感到憂悔......"比丘,無意宣揚不犯罪。" 當時,有一位比丘生病了。比丘們對他說:"朋友,不要害怕。"他回答說:"朋友們,只有後悔的人才會害怕。"他感到憂悔......"比丘,無意宣揚不犯罪。" 當時,有一位比丘生病了。比丘們對他說:"尊者有超人法嗎?"他回答說:"朋友們,法是可以通過正確修行而證得的。"他感到憂悔......"比丘,無意宣揚不犯罪。" 當時,有一位比丘生病了。比丘們對他說:"尊者有超人法嗎?"他回答說:"朋友們,法是可以通過精進努力而證得的。"他感到憂悔......"比丘,無意宣揚不犯罪。" 當時,有一位比丘生病了。比丘們對他說:"尊者有超人法嗎?"他回答說:"朋友們,法是可以通過相應的修行而證得的。"他感到憂悔......"比丘,無意宣揚不犯罪。" 當時,有一位比丘生病了。比丘們對他說:"朋友,可以忍受嗎?可以維持嗎?"他回答說:"朋友們,不能隨意忍受。"他感到憂悔......"比丘,無意宣揚不犯罪。" 當時,有一位比丘生病了。比丘們對他說:"朋友,可以忍受嗎?可以維持嗎?"他回答說:"朋友們,凡夫不能忍受。"他感到憂悔......"比丘,你是什麼心態?""世尊,我是想宣揚。""比丘,不犯波羅夷罪;犯偷蘭遮罪。"
- Tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā etadavoca – 『『āyantu, bhonto arahanto』』ti. Tesaṃ kukkuccaṃ ahosi – 『『mayañcamha na arahanto [anarahanto (sī.)]. Ayañca brāhmaṇo amhe arahantavādena samudācarati. Kathaṃ nu kho amhehi paṭipajjitabba』』nti? Bhagavato etamatthaṃ ārocesuṃ. 『『Anāpatti, bhikkhave, pasādabhaññe』』ti.
Tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā etadavoca – 『『nisīdantu, bhonto arahanto』』ti… 『『bhuñjantu, bhonto arahanto』』ti… 『『tappentu, bhonto arahanto』』ti… 『『gacchantu, bhonto arahanto』』ti. Tesaṃ kukkuccaṃ ahosi – 『『mayañcamha na arahanto . Ayañca brāhmaṇo amhe arahantavādena samudācarati. Kathaṃ nu kho amhehi paṭipajjitabba』』nti? Bhagavato etamatthaṃ ārocesuṃ. 『『Anāpatti, bhikkhave, pasādabhaññe』』ti.
Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati. Sopi evamāha – 『『mayhampi, āvuso, āsavā pahīnā』』ti. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati. Sopi evamāha – 『『mayhampi, āvuso, ete dhammā saṃvijjantī』』ti. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati. Sopi evamāha – 『『ahampāvuso, tesu dhammesu sandissāmī』』ti. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ , bhikkhu, āpanno pārājika』』nti.
Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ – 『『ehi, bhante, agāraṃ ajjhāvasā』』ti. 『『Abhabbo kho, āvuso, mādiso agāraṃ ajjhāvasitu』』nti. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, anullapanādhippāyassā』』ti.
- Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ – 『『ehi, bhante, kāme paribhuñjā』』ti. 『『Āvaṭā me, āvuso, kāmā』』ti. Tassa kukkuccaṃ ahosi…pe… 『『anāpatti, bhikkhu, anullapanādhippāyassā』』ti.
Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ – 『『abhiramasi, bhante』』ti? 『『Abhirato ahaṃ, āvuso, paramāya abhiratiyā』』ti. Tassa kukkuccaṃ ahosi. 『『Ye kho te bhagavato sāvakā te evaṃ vadeyyuṃ! Ahañcamhi na bhagavato sāvako. Kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno』』ti? Bhagavato etamatthaṃ ārocesi. 『『Kiṃcitto tvaṃ, bhikkhū』』ti? 『『Anullapanādhippāyo ahaṃ, bhagavā』』ti. 『『Anāpatti, bhikkhu, anullapanādhippāyassā』』ti.
Tena kho pana samayena sambahulā bhikkhū katikaṃ katvā aññatarasmiṃ āvāse vassaṃ upagacchiṃsu – 『『yo imamhā āvāsā paṭhamaṃ pakkamissati taṃ mayaṃ arahāti jānissāmā』』ti. Aññataro bhikkhu – 『『maṃ arahāti jānantū』』ti, tamhā āvāsā paṭhamaṃ pakkāmi. Tassa kukkuccaṃ ahosi…pe… 『『āpattiṃ tvaṃ, bhikkhu, āpanno pārājika』』nti.
228.[imāni vatthuni saṃ. ni.
當時,有一位婆羅門邀請比丘們,說道:"請來,尊貴的阿羅漢們。"他們感到憂悔:"我們不是阿羅漢,而這位婆羅門用阿羅漢的稱呼對待我們。我們應該如何應對?"他們向世尊報告此事。"諸比丘,出於信仰的稱呼不犯罪。" 當時,有一位婆羅門邀請比丘們,說道:"請坐,尊貴的阿羅漢們。"..."請用餐,尊貴的阿羅漢們。"..."請滿足,尊貴的阿羅漢們。"..."請走,尊貴的阿羅漢們。"他們感到憂悔:"我們不是阿羅漢,而這位婆羅門用阿羅漢的稱呼對待我們。我們應該如何應對?"他們向世尊報告此事。"諸比丘,出於信仰的稱呼不犯罪。" 當時,有一位比丘向另一位比丘宣稱超人法。那位比丘也說:"朋友,我的煩惱也已斷盡。"他感到憂悔......"比丘,你犯了波羅夷罪。" 當時,有一位比丘向另一位比丘宣稱超人法。那位比丘也說:"朋友,我也具有這些法。"他感到憂悔......"比丘,你犯了波羅夷罪。" 當時,有一位比丘向另一位比丘宣稱超人法。那位比丘也說:"朋友,我也在這些法中被看見。"他感到憂悔......"比丘,你犯了波羅夷罪。" 當時,有一位比丘的親戚對他說:"來吧,尊者,住在家裡。"他回答說:"朋友們,像我這樣的人是不可能住在家裡的。"他感到憂悔......"比丘,無意宣揚不犯罪。" 當時,有一位比丘的親戚對他說:"來吧,尊者,享受欲樂。"他回答說:"朋友們,欲樂對我來說已經關閉了。"他感到憂悔......"比丘,無意宣揚不犯罪。" 當時,有一位比丘的親戚對他說:"尊者,你快樂嗎?"他回答說:"朋友們,我以最高的快樂而快樂。"他感到憂悔:"那些世尊的弟子會這樣說!而我不是世尊的弟子。我是否犯了波羅夷罪?"他向世尊報告此事。"比丘,你是什麼心態?""世尊,我無意宣揚。""比丘,無意宣揚不犯罪。" 當時,許多比丘約定在某處安居,說:"誰最先離開這個住處,我們就知道他是阿羅漢。"有一位比丘想:"讓他們知道我是阿羅漢吧",就最先離開那個住處。他感到憂悔......"比丘,你犯了波羅夷罪。" [這些事例見相應部]
2.202 āgatāni] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno gijjhakūṭe pabbate viharanti. Atha kho āyasmā mahāmoggallāno pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yenāyasmā lakkhaṇo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ lakkhaṇaṃ etadavoca – 『『āyāmāvuso lakkhaṇa, rājagahaṃ piṇḍāya pavisissāmā』』ti. 『『Evamāvuso』』ti kho āyasmā lakkhaṇo āyasmato mahāmoggallānassa paccassosi. Atha kho āyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi. Atha kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca – 『『ko nu kho, āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā』』ti? 『『Akālo kho, āvuso lakkhaṇa, etassa pañhassa [pañhassa byākaraṇāya (syā.)]. Bhagavato maṃ santike etaṃ pañhaṃ pucchāti. Atha kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca – 『『idhāyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi. Ko nu kho, āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā』』ti? 『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ aṭṭhikasaṅkhalikaṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā phāsuḷantarikāhi vituḍenti [vitudenti vitacchenti virājenti (syā.)]. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ, āvuso, etadahosi – 『acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpopi nāma satto bhavissati! Evarūpopi nāma yakkho bhavissati! Evarūpopi nāma attabhāvappaṭilābho bhavissatī』』』ti! Bhikkhū ujjhāyanti khiyyanti vipācenti – 『『uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatī』』ti. Atha kho bhagavā bhikkhū āmantesi – 『『cakkhubhūtā vata, bhikkhave, sāvakā viharanti. Ñāṇabhūtā vata, bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so, bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na byākāsiṃ. Ahañcetaṃ byākareyyaṃ pare ca me na saddaheyyuṃ. Ye me na saddaheyyuṃ tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso, bhikkhave, satto imasmiṃyeva rājagahe goghātako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvappaṭilābhaṃ paṭisaṃvedeti. Saccaṃ, bhikkhave, moggallāno āha. Anāpatti, bhikkhave, moggallānassā』』ti.
當時,世尊住在王舍城(現今印度比哈爾邦首府巴特那)竹林栗鼠feeding ground。那時,尊者勒叉那和尊者大目犍連住在靈鷲山。一天清晨,尊者大目犍連穿好衣服,拿著缽和衣,來到尊者勒叉那那裡,說:"來吧,朋友勒叉那,我們進王舍城乞食。"尊者勒叉那回答說:"好的,朋友。" 當尊者大目犍連從靈鷲山下來時,在某處微笑了。尊者勒叉那問道:"朋友目犍連,是什麼原因,什麼條件使你微笑?"大目犍連回答說:"朋友勒叉那,現在不是回答這個問題的時候。在世尊面前問我這個問題吧。" 然後尊者勒叉那和尊者大目犍連在王舍城乞食后,飯後返回時來到世尊那裡。他們向世尊禮拜後坐在一旁。坐下後,尊者勒叉那對尊者大目犍連說:"朋友目犍連,你從靈鷲山下來時在某處微笑了。是什麼原因,什麼條件使你微笑?" "朋友,當我從靈鷲山下來時,我看見一具骨架在空中飛行。禿鷹、烏鴉和隼追逐它,不斷啄食它的肋骨間。它發出痛苦的叫聲。朋友,我想:'真是不可思議,真是奇妙,竟然會有這樣的眾生!竟然會有這樣的夜叉!竟然會有這樣的生命形態!'" 比丘們責備、批評、指責說:"尊者大目犍連宣稱超人法。" 世尊對比丘們說:"諸比丘,弟子們確實以眼而住,以智而住。弟子能知道、看見或親證這樣的事。諸比丘,我以前就見過那個眾生。但我沒有說出來。如果我說出來,別人不會相信我。那些不相信我的人,長期將遭受不利與痛苦。諸比丘,那個眾生就是在這王舍城的一個屠牛者。由於那個業的果報,他在地獄中煎熬了許多年、許多百年、許多千年、許多百千年。由於那個業的殘餘果報,他經歷了這樣的生命形態。諸比丘,目犍連說的是真實的。目犍連不犯罪。"
- 『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ maṃsapesiṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti vibhajjenti [vitudenti vitacchenti virājenti (syā.)]. Sā sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe goghātako ahosi…pe….
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ maṃsapiṇḍaṃ vehāsaṃ gacchantaṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti vibhajjenti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe sākuṇiko ahosi…pe….
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ purisaṃ vehāsaṃ gacchantaṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti vibhajjenti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe orabbhiko ahosi…pe….
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ asilomaṃ purisaṃ vehāsaṃ gacchantaṃ . Tassa te asī uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe sūkariko ahosi…pe….
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sattilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sattiyo uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe māgaviko ahosi…pe….
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ usulomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa te usū uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe kāraṇiko ahosi…pe….
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sūciyo uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe sārathiko ahosi…pe….
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sūciyo sīse pavisitvā mukhato nikkhamanti; mukhe pavisitvā urato nikkhamanti; ure pavisitvā udarato nikkhamanti; udare pavisitvā ūrūhi nikkhamanti; ūrūsu pavisitvā jaṅghāhi nikkhamanti; jaṅghāsu pavisitvā pādehi nikkhamanti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe sūcako ahosi…pe….
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ kumbhaṇḍaṃ purisaṃ vehāsaṃ gacchantaṃ. So gacchantopi teva aṇḍe khandhe āropetvā gacchati, nisīdantopi tesveva aṇḍesu nisīdati. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti vibhajjenti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe gāmakūṭo ahosi…pe….
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ purisaṃ gūthakūpe sasīsakaṃ nimuggaṃ…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe pāradāriko ahosi…pe….
『『Idhāhaṃ , āvuso, gijjhakūṭā pabbatā orohanto addasaṃ purisaṃ gūthakūpe sasīsakaṃ nimuggaṃ ubhohi hatthehi gūthaṃ khādantaṃ…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe duṭṭhabrāhmaṇo ahosi. So kassapassa sammāsambuddhassa pāvacane bhikkhusaṅghaṃ bhattena nimantetvā doṇiyo [doṇiyo (itipi)] gūthassa pūrāpetvā kālaṃ ārocāpetvā etadavoca – 『ato [ito (syā.) aho (itipi)], bhonto, yāvadatthaṃ bhuñjantu ceva harantu cā』』』ti…pe….
"朋友,當我從靈鷲山下來時,我看見一塊肉在空中飛行。禿鷹、烏鴉和隼追逐它,不斷啄食、撕裂它。它發出痛苦的叫聲...諸比丘,那個眾生就是在這王舍城的一個屠牛者... "朋友,當我從靈鷲山下來時,我看見一團肉在空中飛行。禿鷹、烏鴉和隼追逐它,不斷啄食、撕裂它。它發出痛苦的叫聲...諸比丘,那個眾生就是在這王舍城的一個捕鳥者... "朋友,當我從靈鷲山下來時,我看見一個無皮的人在空中飛行。禿鷹、烏鴉和隼追逐他,不斷啄食、撕裂他。他發出痛苦的叫聲...諸比丘,那個眾生就是在這王舍城的一個屠羊者... "朋友,當我從靈鷲山下來時,我看見一個長滿劍的人在空中飛行。那些劍不斷飛起落在他自己的身上。他發出痛苦的叫聲...諸比丘,那個眾生就是在這王舍城的一個屠豬者... "朋友,當我從靈鷲山下來時,我看見一個長滿矛的人在空中飛行。那些矛不斷飛起落在他自己的身上。他發出痛苦的叫聲...諸比丘,那個眾生就是在這王舍城的一個獵人... "朋友,當我從靈鷲山下來時,我看見一個長滿箭的人在空中飛行。那些箭不斷飛起落在他自己的身上。他發出痛苦的叫聲...諸比丘,那個眾生就是在這王舍城的一個劊子手... "朋友,當我從靈鷲山下來時,我看見一個長滿針的人在空中飛行。那些針不斷飛起落在他自己的身上。他發出痛苦的叫聲...諸比丘,那個眾生就是在這王舍城的一個駕車者... "朋友,當我從靈鷲山下來時,我看見一個長滿針的人在空中飛行。那些針從頭部進入,從口中出來;從口中進入,從胸部出來;從胸部進入,從腹部出來;從腹部進入,從大腿出來;從大腿進入,從小腿出來;從小腿進入,從腳出來。他發出痛苦的叫聲...諸比丘,那個眾生就是在這王舍城的一個告密者... "朋友,當我從靈鷲山下來時,我看見一個睪丸腫大的人在空中飛行。他走路時把睪丸扛在肩上,坐下時也坐在睪丸上。禿鷹、烏鴉和隼追逐他,不斷啄食、撕裂他。他發出痛苦的叫聲...諸比丘,那個眾生就是在這王舍城的一個村莊欺詐者... "朋友,當我從靈鷲山下來時,我看見一個人頭部浸沒在糞坑中...諸比丘,那個眾生就是在這王舍城的一個通姦者... "朋友,當我從靈鷲山下來時,我看見一個人頭部浸沒在糞坑中,雙手還在吃糞便...諸比丘,那個眾生就是在這王舍城的一個惡劣的婆羅門。在迦葉正等正覺者的教法中,他邀請比丘僧團用餐,裝滿糞便的盆子,通知時間到了,說:'尊者們,請隨意享用和帶走吧'..."
- 『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ itthiṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti vibhajjenti. Sā sudaṃ aṭṭassaraṃ karoti…pe… esā, bhikkhave, itthī imasmiṃyeva rājagahe aticārinī ahosi…pe….
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ duggandhaṃ maṅguliṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti vibhajjenti. Sā sudaṃ aṭṭassaraṃ karoti…pe… esā, bhikkhave, itthī imasmiṃyeva rājagahe ikkhaṇikā ahosi…pe….
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ uppakkaṃ okiliniṃ okiriniṃ vehāsaṃ gacchantiṃ. Sā sudaṃ aṭṭassaraṃ karoti…pe… esā, bhikkhave , itthī kāliṅgassa rañño aggamahesī ahosi. Sā issāpakatā sapattiṃ aṅgārakaṭāhena okiri…pe….
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ asīsakaṃ kabandhaṃ vehāsaṃ gacchantaṃ. Tassa ure akkhīni ceva honti mukhañca. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti vibhajjenti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe hāriko nāma coraghātako ahosi…pe….
『『Idhāhaṃ , āvuso, gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ vehāsaṃ gacchantaṃ. Tassa saṅghāṭipi ādittā sampajjalitā sajotibhūtā, pattopi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyopi āditto sampajjalito sajotibhūto. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, bhikkhu kassapassa sammāsambuddhassa pāvacane pāpabhikkhu ahosi…pe….
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuniṃ… addasaṃ sikkhamānaṃ… addasaṃ sāmaṇeraṃ… addasaṃ sāmaṇeriṃ vehāsaṃ gacchantiṃ. Tassā saṅghāṭipi ādittā sampajjalitā sajotibhūtā, pattopi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyopi āditto sampajjalito sajotibhūto. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ, āvuso, etadahosi – 『acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpopi nāma satto bhavissati! Evarūpopi nāma yakkho bhavissati! Evarūpopi nāma attabhāvappaṭilābho bhavissatī』』』ti! Bhikkhū ujjhāyanti khiyyanti vipācenti – 『『uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatī』』ti.
Atha kho bhagavā bhikkhū āmantesi – 『『cakkhubhūtā vata, bhikkhave, sāvakā viharanti. Ñāṇabhūtā vata , bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati! Pubbeva me sā, bhikkhave, sāmaṇerī diṭṭhā ahosi. Api cāhaṃ na byākāsiṃ. Ahañcetaṃ byākareyyaṃ pare ca me na saddaheyyuṃ. Ye me na saddaheyyuṃ tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā, bhikkhave, sāmaṇerī kassapassa sammāsambuddhassa pāvacane pāpasāmaṇerī ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvappaṭilābhaṃ paṭisaṃvedeti. Saccaṃ, bhikkhave, moggallāno āha. Anāpatti, bhikkhave, moggallānassā』』ti.
"朋友,當我從靈鷲山下來時,我看見一個無皮的女人在空中飛行。禿鷹、烏鴉和隼追逐她,不斷啄食、撕裂她。她發出痛苦的叫聲...諸比丘,這個女人就是在這王舍城的一個通姦者... "朋友,當我從靈鷲山下來時,我看見一個臭氣熏天、醜陋的女人在空中飛行。禿鷹、烏鴉和隼追逐她,不斷啄食、撕裂她。她發出痛苦的叫聲...諸比丘,這個女人就是在這王舍城的一個占卜者... "朋友,當我從靈鷲山下來時,我看見一個被燒焦、污穢、骯髒的女人在空中飛行。她發出痛苦的叫聲...諸比丘,這個女人是迦陵伽王的第一王后。她因嫉妒而把熱灰倒在另一個王后身上... "朋友,當我從靈鷲山下來時,我看見一個無頭的軀幹在空中飛行。它的眼睛和嘴在胸部。禿鷹、烏鴉和隼追逐它,不斷啄食、撕裂它。它發出痛苦的叫聲...諸比丘,這個眾生就是在這王舍城的一個名叫哈里卡的殺盜賊者... "朋友,當我從靈鷲山下來時,我看見一個比丘在空中飛行。他的僧伽梨衣著火燃燒,缽著火燃燒,腰帶著火燃燒,身體也著火燃燒。他發出痛苦的叫聲...諸比丘,這個比丘在迦葉正等正覺者的教法中是一個惡比丘... "朋友,當我從靈鷲山下來時,我看見一個比丘尼...一個式叉摩那...一個沙彌...一個沙彌尼在空中飛行。她的僧伽梨衣著火燃燒,缽著火燃燒,腰帶著火燃燒,身體也著火燃燒。她發出痛苦的叫聲。朋友,我想:'真是不可思議,真是奇妙,竟然會有這樣的眾生!竟然會有這樣的夜叉!竟然會有這樣的生命形態!'" 比丘們責備、批評、指責說:"尊者大目犍連宣稱超人法。" 世尊對比丘們說:"諸比丘,弟子們確實以眼而住,以智而住。弟子能知道、看見或親證這樣的事。諸比丘,我以前就見過那個沙彌尼。但我沒有說出來。如果我說出來,別人不會相信我。那些不相信我的人,長期將遭受不利與痛苦。諸比丘,這個沙彌尼在迦葉正等正覺者的教法中是一個惡沙彌尼。由於那個業的果報,她在地獄中煎熬了許多年、許多百年、許多千年、許多百千年。由於那個業的殘餘果報,她經歷了這樣的生命形態。諸比丘,目犍連說的是真實的。目犍連不犯罪。"
- Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi – 『『yatāyaṃ, āvuso, tapodā sandati so daho acchodako sītodako sātodako setako suppatittho ramaṇīyo pahūtamacchakacchapo cakkamattāni ca padumāni pupphantī』』ti. Bhikkhū ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma āyasmā mahāmoggallāno evaṃ vakkhati – 『yatāyaṃ, āvuso , tapodā sandati so daho acchodako sītodako sātodako setako suppatittho ramaṇīyo pahūtamacchakacchapo cakkamattāni ca padumāni pupphantī』ti. Atha ca panāyaṃ tapodā kuthitā sandati. Uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatī』』ti. Bhagavato etamatthaṃ ārocesuṃ. 『『Yatāyaṃ, bhikkhave, tapodā sandati so daho acchodako sītodako sātodako setako suppatittho ramaṇīyo pahūtamacchakacchapo cakkamattāni ca padumāni pupphanti. Api cāyaṃ, bhikkhave, tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchati. Tenāyaṃ tapodā kuthitā sandati. Saccaṃ, bhikkhave, moggallāno āha. Anāpatti, bhikkhave, moggallānassā』』ti.
Tena kho pana samayena rājā māgadho seniyo bimbisāro licchavīhi saddhiṃ saṅgāmento pabhaggo ahosi. Atha rājā pacchā senaṃ saṅkaḍḍhitvā licchavayo parājesi. Saṅgāme ca nandi carati – 『『raññā licchavī pabhaggā』』ti. Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi – 『『rājā, āvuso, licchavīhi pabhaggo』』ti. Bhikkhū ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma āyasmā mahāmoggallāno evaṃ vakkhati – 『rājā , āvuso, licchavīhi pabhaggo』ti! Saṅgāme ca nandiṃ carati – 『raññā licchavī pabhaggā』ti! Uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatī』』ti. Bhagavato etamatthaṃ ārocesuṃ. 『『Paṭhamaṃ, bhikkhave, rājā licchavīhi pabhaggo. Atha rājā pacchā senaṃ saṅkaḍḍhitvā licchavayo parājesi. Saccaṃ, bhikkhave, moggallāno āha. Anāpatti, bhikkhave, moggallānassā』』ti.
- Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi – 『『idhāhaṃ, āvuso, sappinikāya nadiyā tīre āneñjaṃ samādhiṃ samāpanno nāgānaṃ ogayha uttarantānaṃ koñcaṃ karontānaṃ saddaṃ assosi』』nti. Bhikkhū ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma āyasmā mahāmoggallāno āneñjaṃ samādhiṃ samāpanno saddaṃ sossati! Uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatī』』ti. Bhagavato etamatthaṃ ārocesuṃ. 『『Attheso, bhikkhave, samādhi so ca kho aparisuddho. Saccaṃ, bhikkhave, moggallāno āha. Anāpatti, bhikkhave, moggallānassā』』ti.
Atha kho āyasmā sobhito bhikkhū āmantesi – 『『ahaṃ, āvuso, pañca kappasatāni anussarāmī』』ti. Bhikkhū ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma āyasmā sobhito evaṃ vakkhati – 『ahaṃ, āvuso , pañca kappasatāni anussarāmī』ti! Uttarimanussadhammaṃ āyasmā sobhito ullapatī』』ti. Bhagavato etamatthaṃ ārocesuṃ. 『『Atthesā, bhikkhave, sobhitassa. Sā ca kho ekāyeva jāti. Saccaṃ, bhikkhave, sobhito āha. Anāpatti, bhikkhave, sobhitassāti.
Catutthapārājikaṃ samattaṃ.
這時,尊者大目犍連對比丘們說:"朋友們,這條塔波達河流過的地方有一個湖,水清澈、涼爽、甘甜、潔白,岸邊平坦,令人愉悅,魚蝦眾多,有車輪大小的蓮花盛開。"比丘們責備、批評、指責說:"尊者大目犍連怎麼能這樣說:'朋友們,這條塔波達河流過的地方有一個湖,水清澈、涼爽、甘甜、潔白,岸邊平坦,令人愉悅,魚蝦眾多,有車輪大小的蓮花盛開。'而這條塔波達河的水是滾燙的。尊者大目犍連宣稱超人法。"他們向世尊報告此事。"諸比丘,這條塔波達河流過的地方確實有一個湖,水清澈、涼爽、甘甜、潔白,岸邊平坦,令人愉悅,魚蝦眾多,有車輪大小的蓮花盛開。但是,諸比丘,這條塔波達河從兩個大地獄之間流過。因此這條塔波達河的水是滾燙的。諸比丘,目犍連說的是真實的。目犍連不犯罪。" 當時,摩揭陀國頻毗娑羅王與離車人作戰,被擊敗了。後來國王重整軍隊,擊敗了離車人。戰爭的訊息傳開:"國王擊敗了離車人。"這時,尊者大目犍連對比丘們說:"朋友們,國王被離車人擊敗了。"比丘們責備、批評、指責說:"尊者大目犍連怎麼能這樣說:'朋友們,國王被離車人擊敗了。'而戰爭的訊息傳開:'國王擊敗了離車人。'尊者大目犍連宣稱超人法。"他們向世尊報告此事。"諸比丘,起初國王確實被離車人擊敗了。後來國王重整軍隊,擊敗了離車人。諸比丘,目犍連說的是真實的。目犍連不犯罪。" 這時,尊者大目犍連對比丘們說:"朋友們,我在薩皮尼河岸邊入不動定時,聽到龍象下水上岸時發出的聲音。"比丘們責備、批評、指責說:"尊者大目犍連怎麼能說他入不動定時還能聽到聲音!尊者大目犍連宣稱超人法。"他們向世尊報告此事。"諸比丘,有這種定,但那是不清凈的。諸比丘,目犍連說的是真實的。目犍連不犯罪。" 這時,尊者索比陀對比丘們說:"朋友們,我能憶念五百劫。"比丘們責備、批評、指責說:"尊者索比陀怎麼能這樣說:'朋友們,我能憶念五百劫。'尊者索比陀宣稱超人法。"他們向世尊報告此事。"諸比丘,索比陀確實有這種能力。但那只是一生的記憶。諸比丘,索比陀說的是真實的。索比陀不犯罪。" 第四波羅夷完。
- Uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā, yesaṃ bhikkhu aññataraṃ vā aññataraṃ vā āpajjitvā na labhati bhikkhūhi saddhiṃ saṃvāsaṃ, yathā pure tathā pacchā, pārājiko hoti asaṃvāso. Tatthāyasmante pucchāmi – 『『kaccittha parisuddhā』』? Dutiyampi pucchāmi – 『『kaccittha parisuddhā』』? Tatiyampi pucchāmi – 『『kaccittha parisuddhā』』? Parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.
Pārājikaṃ niṭṭhitaṃ.
Tassuddānaṃ –
Methunādinnādānañca, manussaviggahuttari;
Pārājikāni cattāri, chejjavatthū asaṃsayāti.
Pārājikakaṇḍaṃ niṭṭhitaṃ.
諸位尊者,已經誦出的四波羅夷法,比丘犯其中任何一條,就不得與比丘們共住,如前如后,成為波羅夷,不共住。在此我問諸位:"你們是否清凈?"我再次問:"你們是否清凈?"我第三次問:"你們是否清凈?"諸位尊者在此是清凈的,所以保持沉默,我如是認定。 波羅夷完。 其摘要: 淫慾、不與取、 殺人、上人法; 四波羅夷法, 斷頭之事無疑。 波羅夷品完。