B0102050208sahassavaggo(千品)

  1. Sahassavaggo

100.

Sahassamapi ce vācā, anatthapadasaṃhitā;

Ekaṃ atthapadaṃ seyyo, yaṃ sutvā upasammati.

101.

Sahassamapi ce gāthā, anatthapadasaṃhitā;

Ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā upasammati.

102.

Yo ca gāthā sataṃ bhāse, anatthapadasaṃhitā [anatthapadasañhitaṃ (ka.) visesanaṃ hetaṃ gāthātipadassa];

Ekaṃ dhammapadaṃ seyyo, yaṃ sutvā upasammati.

103.

Yo sahassaṃ sahassena, saṅgāme mānuse jine;

Ekañca jeyyamattānaṃ [attānaṃ (sī. pī.)], sa ve saṅgāmajuttamo.

104.

Attā have jitaṃ seyyo, yā cāyaṃ itarā pajā;

Attadantassa posassa, niccaṃ saññatacārino.

105.

Neva devo na gandhabbo, na māro saha brahmunā;

Jitaṃ apajitaṃ kayirā, tathārūpassa jantuno.

106.

Māse māse sahassena, yo yajetha sataṃ samaṃ;

Ekañca bhāvitattānaṃ, muhuttamapi pūjaye;

Sāyeva pūjanā seyyo, yañce vassasataṃ hutaṃ.

107.

Yo ca vassasataṃ jantu, aggiṃ paricare vane;

Ekañca bhāvitattānaṃ, muhuttamapi pūjaye;

Sāyeva pūjanā seyyo, yañce vassasataṃ hutaṃ.

108.

Yaṃ kiñci yiṭṭhaṃ va hutaṃ va [yiṭṭhañca hutañca (ka.)] loke, saṃvaccharaṃ yajetha puññapekkho;

Sabbampi taṃ na catubhāgameti, abhivādanā ujjugatesu seyyo.

109.

Abhivādanasīlissa, niccaṃ vuḍḍhāpacāyino [vaddhāpacāyino (sī. pī.)];

Cattāro dhammā vaḍḍhanti, āyu vaṇṇo sukhaṃ balaṃ.

110.

Yo ca vassasataṃ jīve, dussīlo asamāhito;

Ekāhaṃ jīvitaṃ seyyo, sīlavantassa jhāyino.

111.

Yo ca vassasataṃ jīve, duppañño asamāhito;

Ekāhaṃ jīvitaṃ seyyo, paññavantassa jhāyino.

112.

Yo ca vassasataṃ jīve, kusīto hīnavīriyo;

Ekāhaṃ jīvitaṃ seyyo, vīriyamārabhato daḷhaṃ.

113.

Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato udayabbayaṃ.

114.

Yo ca vassasataṃ jīve, apassaṃ amataṃ padaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato amataṃ padaṃ.

我來為您翻譯《法句經》第八品:千品 100. 即使千言萬語,若無意義實質; 不如一句有義,聞之可得安寧。 101. 即使千首偈頌,若無意義實質; 不如一句偈語,聞之可得安寧。 102. 即使誦百偈頌,若無意義實質; 不如一句法語,聞之可得安寧。 103. 縱使在戰場上,千次戰勝千人; 能夠戰勝自我,方為最勝戰士。 104. 戰勝自我為上,勝過降伏他人; 調伏自我之人,恒常自我節制。 105. 無論天神乾闥婆,魔王及梵天神; 皆不能轉勝爲敗,如是調御之人。 106. 月月千供養者,歷經百年不斷; 不如一剎那間,供養修行圓滿; 如是供養殊勝,勝過百年祭祀。 107. 若人林中百年,供奉護持聖火; 不如一剎那間,供養修行圓滿; 如是供養殊勝,勝過百年祭祀。 108. 世間求福之人,歷年祭祀供養; 所集功德福報,不及敬正直者, 禮敬正直之人,福德勝過四分。 109. 常行禮敬之人,恭敬尊長耆老; 四德日益增長:壽命體態安樂, 以及強健力量。 110. 縱活百年之久,破戒心不專一; 不如持戒禪修,活一日更殊勝。 111. 縱活百年之久,愚昧心不專一; 不如具慧禪修,活一日更殊勝。 112. 縱活百年之久,懶惰無有精進; 不如奮發精進,活一日更殊勝。 113. 縱活百年之久,不見生滅實相; 不如如實觀照,活一日更殊勝。 114. 縱活百年之久,不見不死境界; 不如親證涅槃,活一日更殊勝。

115.

Yo ca vassasataṃ jīve, apassaṃ dhammamuttamaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato dhammamuttamaṃ.

Sahassavaggo aṭṭhamo niṭṭhito.

115. 縱活百年之久,不見無上妙法; 不如親證正法,活一日更殊勝。 第八品 千品 終