B040703Sūrassatinīti(辭藻格言)c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Sūrassatīnīti

Paṭhamo bhāgo

Paṇāmagāthā

1.

Mukhamhā bhagavantassa,

Sugandhakamalā subhā;

Sañjātaṃ uttamaṃ vāṇiṃ,

Vandāmi vittamānasā.

2.

Samajjhiṭṭho racissāmi,

Dakkhena rājamantinā;

Nāmena santena,

Nītiṃ lokahitāvahaṃ;

Sālaṅkāraṃ sopadesaṃ,

Nāmenāhaṃ svarassatiṃ.

3.

Pekkhantvimaṃ nītiṃ santā,

Mañjūsarukkhasannibhaṃ;

Nānopadesasaṃpuṇṇaṃ,

Sadatthakusalā sadā.

Sūrassatīnīti

1.

Kataññutā ca saccañca,

Lokasārā hi te duve;

Lokāpi tehi tiṭṭhanti,

Raṭṭhaṃ akaṃsu issaraṃ.

2.

Kākāca dujjanā loke,

Malībhūtāva sabbadā;

Iṭṭhaṃ guṇaṃ nāsayanti,

Te ve lokassa verino.

Migānaṃ siṅgālo anto,

Pakkhīnaṃ pana vāyaso.

Akāraṇaverī honti,

Macchānaṃ dhīvarā yathā;

Guṇīnaṃ sajjanānañca,

Dujjanā niccaverino.

3.

Siriṃ bhonto suposetha,

Siri mūlā hi sampadā;

Siriya idha jotanti,

Sirī sā sabbasiddhikā.

4.

Musā tamokarā loke,

Saccaṃ mīditikārakaṃ;

Musātamena dukkhanti,

Saccābhāya sukhantive.

Suvijānaṃ siṅgālānaṃ,

Sakuṇānañca vassitaṃ;

Manussavassitaṃ rāja,

Dubbijānataraṃ tato.

5.

Kappaggisadisā issā,

Jhāpeti sabbasampadaṃ;

Muditā kappameghova,

Ropeti sabbasampadaṃ.

6.

Yathā asanthirā thambhā,

Thusarāsimhi ussitā;

Tatheva kapicittānaṃ,

Kammantā cañcalaṅgatā.

Haliddirāgaṃ kapicittaṃ;

Purisaṃ rāgavirāginaṃ,

Edisaṃ tāta māsevi;

Nimmanussampi ce siyā.

  1. [Ka]

Pupphacumbi cittapattī,

Sakavaṇṇena majjito;

Vikkamī pupphato pupphaṃ,

Nassāgāraṃ na saṅgamo.

[Kha]

Kippilikā dubbaṇṇāpi,

Samaggāca parakkamā;

Mā hotha pupphacumbīva,

Hotha vo pacikā yathā.

1.

Ye maranti kīḷantā te,

Svānā aññoññamoditā;

Disvāna chaṭṭitaṃ bhattaṃ,

Sīghaverī vihiṃsare.

2.

Tathekepi janā dāni,

Samaggā ññoññamoditā;

Dhanahetu vihiṃsanti,

Dhīratthu sīghaverikā.

9.

Vasante hemante gimhe;

Neva tālā visesino;

Thiracittā janā santā;

Sukhadukkhesu niccalā.

10.

Yathā pavaṭṭamānamhi,

Suṭṭhu tiṭṭhati geṇṭhuke;

Appavaṭṭe bhūmyaṃ seti,

Tatheva geṇṭhuko jano.

11.

Agghāpetuṃ nasakkonti,

Kālañhi kālikā janā;

Vajirādiñca sakkonti,

Tena kālo anagghiko.

  1. [Ka]

Asano hi dīghaddhāno,

Sārasāro sugandhiko;

Niggandho tveva nissāro,

Dīghaddhānopi simbalī.

[Kha]

Tatheveke janā loke,

Dīghaddhānā susārakā;

Nissārā keci pheggūva,

Dīghaddhānāpi goyathā.

13.

Upakāro cāpakāro,

Yasmiṃ gacchati naṭṭhataṃ;

Pāsāṇahadayassassa,

Jīvatītyā bhidhāmudhā.

Pasādo nipphalo yassa,

Kopocāpi niratthako;

Na taṃ saṅgantu miccheyya,

Thīpumāva napuṃsakaṃ.

14.

Upacāro hi kātabbo,

Na yāva sohadaṃ bhave;

Upacāro sumittamhi,

Māyā ca hoti koṭilaṃ.

15.

Kamena aggato ucchu,

Raso sādutaro yathā;

Tatheva sumitto loke,

Dummitto pana nediso.

16.

Sokārāti parittāṇaṃ,

Vissāsapītibhājanaṃ;

Ratanābhiratanaṃ icche,

Sumittaṃ akkharattayaṃ.

17.

Dampatīnaṃ sumittānaṃ,

Mukhaṃ aññoññadappaṇaṃ,

Sukhe sukhaṃ dukkhe dukkhaṃ,

Paṭicchāyeva dappaṇe.

Kathaṃ nu tāsaṃ hadayaṃ,

Sukharāvata itthiyo;

Yāsāmike dukkhitamhi,

Sukhamicchanti attano.

我來將這段巴利文完整翻譯成簡體中文: 禮敬世尊、阿羅漢、正等正覺者 蘇拉薩蒂格言集 第一部分 禮讚偈 1 從世尊口中生出, 猶如芳香蓮花妙; 所生最勝之言教, 我以歡喜心頂禮。 2 應賢明大臣請求, 我今編撰此格言; 名為善寂者所作, 利益世間之教誡; 具足莊嚴與訓誨, 我稱之為蘇拉薩。 3 愿諸善人觀此論, 如同美妙旃檀樹; 充滿種種之教誨, 善解義利常受持。 蘇拉薩蒂格言集 1 知恩與真實二者, 實為世間之精華; 世間賴此得安立, 國土因此得自在。 2 世間烏鴉與惡人, 常如污垢遍一切; 損壞殊勝諸功德, 實為世間之仇敵。 豺狼乃是獸中敵, 烏鴉即是鳥中敵; 無端結怨如漁夫, 與諸魚類為仇敵; 對於賢善有德者, 惡人常懷敵意心。 3 諸位當善養吉祥, 吉祥乃是財富本; 於此世間因吉祥, 得以光耀成就事。 4 妄語世間造黑暗, 真實則作光明因; 妄語暗中受痛苦, 真實光明得安樂。 豺狼之聲易分辨, 鳥類鳴叫亦易知; 然而人類之言語, 更難辨別知虛實。 5 嫉妒如同劫末火, 能焚盡毀諸財富; 隨喜猶如劫末云, 能使一切財富生。 6 如同稻草堆上立, 不穩固柱難持久; 如是猴心諸作為, 動搖不定難持續。 猴子之心如薑黃, 染色易褪難持久; 愛憎無常如此人, 即使非人勿親近。 7 [甲] 蝴蝶採花心迷醉, 自恃美麗生驕慢; 從此花間飛彼花, 不歸本處無歸依。 [乙] 螞蟻雖然形貌醜, 團結一致有勇力; 莫如蝴蝶貪花蜜, 應當傚法蟻群行。 8 [甲] 如犬嬉戲相歡喜, 彼此相親共玩樂; 一見棄食相爭奪, 轉成仇敵相傷害。 [乙] 今有某些世間人, 和睦歡喜相親近; 為財相爭起傷害, 速成仇敵真可嘆。 9 春季冬季與夏季, 椰樹不見有差異; 善人心志堅如是, 苦樂之中常不動。 10 譬如圓球正旋轉, 能夠穩立而不倒; 若不轉動臥地上, 世人亦復如是然。 11 時宜之物諸世人, 難以估價其價值; 金剛等物能估價, 是故時機無價寶。 12 [甲] 訶子樹木壽命長, 堅實芳香具美質; 木棉雖亦壽命長, 卻無香氣不堅實。 [乙] 如是世間諸人中, 長壽之人具善德; 有如朽木無實質, 雖然長壽如牛生。 13 若於何人施恩惠, 或是加害皆無益; 此人心如頑石者, 徒言其活實無義。 恩惠于彼無結果, 忿怒於彼亦無益; 不應與彼相往來, 如同不男非男女。 14 親切待人當謹慎, 莫輕易成知心友; 若對真友假親切, 則成詭詐不正直。 15 如同甘蔗漸向上, 其味愈加倍甘美; 如是善友情誼深, 惡友之情非如是。 16 解除憂患作護佑, 信賴歡喜之源泉; 勝過珍寶更可貴, 善友三字最殊勝。 17 夫妻善友互相對, 如同明鏡映容顏; 苦樂相應皆共同, 猶如鏡中映其影。 女人心性真奇特, 何以求取己安樂; 當其夫主受苦時, 反求自身得快樂。

18.

Nivātañca pure katvā,

Mānaṃ katvāna pacchato;

Sakatthaṃ dhāraye dhīro,

Atthabhañjo hi muḷhatā.

19.

Purecāraṃ satiṃ katvā,

Saddhaṃ kareyya pacchato;

Turaṃ na saddahe dhīro,

Sīghasaddho hi mandako.

20.

Vane 0.0099 bahūni kaṭṭhāni;

Dullabhaṃ rattacandanaṃ;

Tathā janā bahū loke;

Pumā jañño sudullabho.

21.

Tiṇakaṭṭhapalāsehi ;

Sukkhehi dayhate vanaṃ;

Etādīhi asārehi;

Loko janehi dayhate.

22.

Antovasse timāsamhi,

Puññakammena moditā;

Sukhaṃ vasiṃsu porāṇā,

Buddhasāsanamāmakā.

23.

Migamadena ekena,

Taṃ vanaṃ surabhigandhikaṃ;

Tathā janena taṃ raṭṭhaṃ,

Guṇinā hi sirīmatā.

Sarīraṃ khaṇaviddhaṃsī,

Kappantaṭṭhāyino guṇā.

24.

Kharānaṃ sīhabyagghānaṃ,

Saṅgamo no hisabbadā;

Tatheva byagghacittānaṃ,

Sajātikā khayonatā.

25.

Saka sādhupi no sādhū,

Yo ceñña duṭṭhakārako;

Bahūnaṃ sādhū pāyena,

Sa ve sādhūti vuccate.

26.

Bahūdake samuddepi,

Jalaṃ nattheva pātave;

Khuddake khatakūpamhi,

Sāduṃ atthi bahuṃ dakaṃ.

27.

Mā sīghaṃ vivareyyātha,

Nindituñca pasaṃsituṃ;

Mukhañhi vo kathādvāraṃ,

Nirundheyyātha sabbadā.

28.

Mā sīghaṃ vivareyyātha,

Cakkhuṃ vo dassituṃ piyaṃ;

Saṇikañhi piyalābhaṃ,

Dhanalābhaṃ turaṃ kare.

29.

Anārambho hi kammānaṃ,

Paṭhamaṃ buddhilakkhaṇaṃ;

Niṭṭhaṅgataṃ āraddhassa,

Dutiyaṃ buddhilakkhaṇaṃ.

Asamekkhitakammantaṃ ,

Turitābhinipātinaṃ;

Sāni kammāni tappenti,

Uṇhaṃ vajjhohaṭaṃ mukhe.

30.

Aphalāni durantāni,

Janatā ninditāni ca;

Asakyāni ca kammāni,

Nārabhetha vicakkhaṇo.

31.

Ativirodhabhītānaṃ ,

Saṅkitānaṃ pade pade;

Parappavādatāsānaṃ,

Dūrato yanti sampadā.

Saddamattaṃ na bhetabbaṃ,

Loko saddassa gocaro;

Yo ca saddaparittāso,

Vane bhantamigo hi so.

32.

Dvinnaṃ taṇḍulathūsānaṃ,

Viseso suṭṭhu khāyati;

Randhitopi siniddho no,

Thuso virasaphāruso;

Taṇḍulaṃ siniddhaṃ rasaṃ,

Evaṃ lokepi ñāyate.

33.

Eraṇḍaṃ nissitā valli,

Ruhate kiṃ yathābalaṃ;

Mahāsālaṃ sunissāya,

Ruhate brahataṃ gatā.

34.

Mettā hi sīmasambhedā,

Pakkhapāta vighātikā;

Pakkhapātena dukkhanti,

Nippakkho vasate sukhaṃ.

35.

Narā paññā ca laṅkārā,

Yathāṭhāne niyujjare;

No hi cūḷāmaṇi pāde,

Pādukā ca siropari.

Ukkuṭṭhe sūra micchanti;

Mantīsu akutūhalaṃ;

Viyañca annapānamhi;

Atthe jāte ca paṇḍitaṃ.

36.

Pamādo hi tamo loke,

Kālo coro bhayānako;

Kāyagehaṃ bahuchiddaṃ,

Kālacorassa coritaṃ.

37.

Cañcalo kāladāso hi,

Dhītimā kālaissaro;

Kālissaro raṭṭhissaraṃ,

Ativattati sabbaso.

38.

Viluppanti 8 dhanaṃ eke,

Kālameke anekkhakā;

Tesu kālavilopāva,

Bhayānakā tikakkhaḷā.

39.

Raññā raṭṭhahitaṃ kattā,

Rañño hitaṃ janehi ve;

Desso attahitaṃ dassī,

Gārayho kinnu kārako.

Attadatthaṃ paratthena;

Bahunāpi na hāpaye.

40.

Yassa upakāro dinno,

Upakāraṃ dade puna;

Tato pakāraṃ niccheyya,

Kataññū dullabho idha.

Saccaṃ kireva māhaṃsu,

Narā ekacciyā idha;

Kaṭṭhaṃ niplavitaṃ seyyo,

Natveve kacciyo naro.

41.

Kāruko sakapaññāya,

Mahagghaṃ dārukaṃ kare;

Tathā janopi attānaṃ,

Mahaggho lokamānito.

我來將這段巴利文完整翻譯成簡體中文: 18 先須謙遜而行事, 后當自重而處世; 智者如是護己利, 愚昧毀己實迷癡。 19 以念為先而行事, 信心隨後方建立; 智者不輕易相信, 輕信乃是愚人相。 20 林中樹木雖眾多, 紅檀難得實稀有; 世間人眾亦如是, 賢良丈夫實難尋。 21 草木枯葉燃燒時, 大火遍燒整片林; 如是無益諸凡人, 燃燒世間成災害。 22 雨季三月住安樂, 以其福業生歡喜; 古昔之人皆如是, 護持佛法而安居。 23 一點麝香之氣味, 能使林木生芳香; 如是國土因一人, 具德賢者得繁榮。 形體剎那即壞滅, 功德長存劫末時。 24 獅虎兇猛諸野獸, 不常相聚共一處; 如是兇暴噁心者, 難與同類共相處。 25 自身雖善非真善, 若是損他作惡者; 利益眾人方為善, 此人方稱真善士。 26 大海雖有眾多水, 卻無一滴堪飲用; 小小水井雖狹小, 卻有甘美可飲水。 27 莫要輕易開其口, 詆譭讚歎須謹慎; 你們之口為言門, 應當常常善防護。 28 莫要輕易張其目, 觀看可意愛境界; 緩緩獲得可意事, 財富速得反害己。 29 不輕舉妄動作為, 此乃智慧第一相; 已開始事終有成, 此為智慧第二相。 不觀察而行其事, 輕率冒進貪速成; 如是行為生懊惱, 如同熱食傷其口。 30 無有果報難完成, 為人誹謗所不喜; 不能成就之事業, 智者不應輕舉行。 31 畏懼過度對立者, 舉步多慮生疑慮; 懼怕他人誹謗者, 福德利養皆遠離。 不應懼怕聲音事, 世間本是聲境界; 若人畏懼於聲音, 如林中鹿驚惶走。 32 稻米糠秕二者間, 差別容易得分明; 糠秕雖經善烹煮, 終究粗澀無滋味; 稻米柔軟具美味, 世間亦復如是知。 33 蔓藤依附蓖麻樹, 生長高度隨其力; 若依高大娑羅樹, 便能生長達高處。 34 慈心能破諸界限, 能除偏私與執著; 因為偏私受痛苦, 無有偏私住安樂。 35 人與智慧為莊嚴, 各依其位而安立; 頂冠不應置足下, 足履不應戴頭上。 戰時需要勇士助, 議事不喜多事者; 飲食之時需廚師, 患難之際求智者。 36 放逸世間如黑暗, 時光如賊甚可怖; 身體猶如多孔屋, 為時光賊所偷竊。 37 輕浮者為時奴僕, 堅毅者為時主人; 時之主宰勝一切, 超越國王之威權。 38 或有劫奪他財物, 或有虛擲光陰者; 其中虛擲光陰者, 最為可怖最殘酷。 39 為王利益其國土, 為民謀劃王利益; 若求自利不顧他, 應受誹謗何所為。 莫以多數他人利, 而損害及自身利。 40 若人受人之恩惠, 應當報答其恩德; 更應尋求行善事, 知恩報恩世難得。 世間某些人常說, 確實真實之言語; 木塊浮水尚可取, 忘恩負義不如木。 41 工匠憑藉其智慧, 能使木材價值高; 如是世人依自力, 令己受人所尊重。

42.

Appaggho hi ayo hemaṃ,

Mahagghaṃ chindate yathā;

Nigguṇo saguṇaṃ loke,

Alakkhīca siriṃ tathā.

Sūrassatīnīti

Dutiyo bhāgo

1.

Dhanassa dubbidhaṃ kiccaṃ,

Pāpeti uṇṇataṃ dhaniṃ;

Adhaniṃ oṇataṃ loke,

Sañcine tena taṃ dhanaṃ.

2.

Vaṭṭate satataṃ sīghaṃ,

Kālacakkaṃ avāritaṃ;

Tena ghaṭī dinaṃ māso,

Vasso bhavatya cīrato.

3.

Sattunā na hi sandheyya,

Ekadā so bhayaṃ karo;

Sutattamapi pānīyaṃ,

Samayate nu pāvakaṃ.

4.

Vijahaṃ pakatiṃ yo hi,

Vikatiṃ puna gacchati;

Sabhāvena ākārena,

Vippallāsaṃ sa gacchati;

Saṃsumāra gatā godhā,

Yathā thī pumavesikā.

5.

Pakkhaṃ laddhāna uḍḍenti,

Upacikā hi vammikā;

Nikkhantā maraṇaṃ yanti,

Uppatā nippataṃ gatā.

6.

Sabbaṃpiyassa dajjeyya,

Nissesaṃ piyamānasaṃ;

Saddhācittaṃ tu no viññū,

Saddhāyiko pakkhalito.

7.

Sakkoti laṅghituṃ byāmaṃ,

Mahussāhena yo hi so;

Tadaḍḍhaṃ anussāhena,

Nossāho tesu thomito;

Mahussāho dukkho loke,

Anussāho sadā sukho.

8.

Dukkhamaṃ akkhamanto yo,

Piṭṭhikārīca dukkaraṃ,

Kadā labheyya so loke,

Sukhamaṃ sukaraṃ mudhā;

Paccakkhañhi so kareyya,

Dukkhamañcāpi dukkaraṃ.

9.

Anaggho manusso loke,

Tosanāposanādinā;

Tena so mahagghaṃ kammaṃ,

Kare lokahitāyutaṃ.

10.

Vātena nappabhijjanti,

Ninnā veḷū kasā naḷā;

Yathāvātaṃ nagacchanti,

Tathā care jane kadā.

11.

Purato ca pacchato ce,

Nissayo natthi passato;

Adhikaṃ vīriyaṃ hoti,

Attanātho tadā bhave.

12.

Khaṇaṃ ākhubilaṃ sīho,

Pāsāṇasakalākulaṃ;

Pappoti nakhabhaṅgaṃvā,

Phalaṃvā mūsiko bhave.

13.

Maggamuḷhā janā andhā,

Amaggā maggasaññino;

Tatheva duppaññā muḷhā,

Tathatthaṃ nāva bujjhare.

14.

Piyarūpaṃ vīrarūpaṃ,

Duvidhā rūpasampadā,

Nāriṃ icche piyarūpiṃ,

Purisaṃ vīrarūpakaṃ.

15.

Pajjalanti hi khajjotā,

Pakkhacālanakammunā;

Kusitā supitā nete,

Tathā janāpi kammikā.

16.

Kummasaṅkocamopamya ,

Niggahamapi saṃkhame;

Pattakāle tu nītiñño,

Kaṇhasappova uṭṭhahe.

17.

Bhakkhasesaṃ nakhādanti,

Sīhā unnatacetasā;

Paraṃpi napaṇāmenti,

Vuddhikāmā tathā care.

18.

Na va vasso samuppanno,

Khīṇo purāṇahāyano;

Navavasse navā mettā,

Bhāvitabbā hitesinā.

19.

Santāpayanti kamayāpyabhujaṃ na rogā,

Dummantinaṃ kamupayanti na nītidosā;

Kaṃ srī na mānayati kaṃ na ca hanti maccu,

Kaṃ thīkatā na visayā paripīḷayanti.

(Vasantatilakāgāthā.)

20.

(Ka) byāmamattena daṇḍena,

Yolumbya udakaṃ mine;

Agambhīraṃ gambhīraṃvā,

Agādhe maññi gambhīraṃ.

(Kha)

Tathā mando saññāṇena,

Agādhe maññi paṇḍitaṃ;

Samāsamaṃ na jānāti,

Bahvappaṃ tikkhamandataṃ.

21.

Duṭṭhakamme saṅgamanti,

Chekakamme ca no idha;

Maccuṃ vahanti sīsena,

Te muḷhā muḷhasaṅgamā.

22.

Duvidho saṅgamo loke,

Ujuko kuṭilo bhave;

Ujukova pasaṃseyyo,

Nohyañño sājasaṅgamo.

Te iminā upāyena samaggā sammodamānā mahā bhittipiṭṭhikāya vasanti. (Mahosadhajātaka aṭṭhakathā)

23.

Yūthikā pupphate nohi,

Siñcitāpi punappunaṃ;

Pupphate sampatte kāle,

Evaṃ dhāretha vīriyaṃ.

24.

Dhanuccayo dhanakkhepo,

Duvidhā hi dhanākati;

Dhanuccaye nayo atthi,

Dhanakkhepamhi no idha.

我來將這段巴利文完整翻譯成簡體中文: 42 如鐵雖然價值低, 能切貴重黃金者; 無德能害有德人, 不祥能破吉祥事。 蘇拉薩蒂格言集 第二部分 1 財富有著雙重用, 使富者更加高傲; 貧者更加卑下lived, 因此應當積聚財。 2 時輪不停速運轉, 無有阻礙常流轉; 因此時辰日月年, 相續不斷而流逝。 3 不應與敵結和好, 彼終有時生怖畏; 即使沸騰之熱水, 亦能熄滅火焰事。 4 若人捨棄本性質, 轉而追求變異相; 依其本性與形相, 必定遭受顛倒果; 如蜥蜴入鱷魚群, 如女扮作男子相。 5 白蟻得翼即飛起, 從其蟻冢向空中; 飛出即往死亡去, 飛昇終歸墜落地。 6 可將一切施所愛, 傾心付出無保留; 智者不輕信於人, 輕信終將遭跌倒。 7 若人以大精進力, 能躍一尋之距離; 無精進者半尋難, 故贊精進非懈怠; 大精進世間受苦, 無精進常得安樂。 8 不堪忍苦之人者, 亦不能作難行事, 何時世間得安樂, 易行之事無代價; 應當親自作難事, 雖苦難行仍須為。 9 人生世間無價值, 由其滿足供養等; 故應作大價值事, 利益世間為善業。 10 竹藤蘆葦柔軟物, 隨風搖擺不折斷; 如風吹動隨風行, 對人處世亦如是。 11 前後左右四方處, 若無倚靠他人時; 更應發起大精進, 唯有自依為依怙。 12 獅子進入鼠洞中, 洞中巖石眾多時; 或遭爪甲損傷事, 或得老鼠為獵物。 13 迷失道路如盲人, 非道認作真道路; 愚人迷惑亦如是, 不能了知真實義。 14 可愛容貌勇武相, 此為兩種身莊嚴, 女人應具可愛相, 男子應具勇武容。 15 螢火蟲因振翅動, 發出光明照四方; 懶惰睡眠無所作, 世人作業亦如是。 16 如龜收縮四肢時, 應當忍受他折辱; 時機成熟明事理, 如黑蛇起勢昂揚。 17 獅子高傲有尊嚴, 不食其餘剩飯食; 不輕賤他求進益, 智者處世應如是。 18 新雨季節未來臨, 舊年雨季已過去; 新雨之時新慈心, 求利益者應修習。 19 何人不受病苦惱, 何人不受惡謀害, 何人不受福德敬, 何人不遭死亡逼, 何人不受欲境縛。 (娑散得羅迦偈) 20 [甲] 以一尋長之木杖, 探測水中之深淺; 不分深淺皆測量, 無底認作有底處。 [乙] 如是愚人以己智, 以為無智是智者; 不知平等與差別, 多少利鈍難分別。 21 惡業之事相聚集, 善巧之事不相聚; 愚人以頭負死亡, 迷惑之人共集會。 22 世間二種和合事, 正直邪曲有二種; 唯贊正直和合事, 不讚邪曲諸集會。 他們以此方便和合歡喜,住于大墻之後。 (摩訶薩陀本生註釋) 23 素馨之花不易開, 雖經常時澆灌養; 時節因緣和合時, 自然開放正如是。 24 聚財散財此二種, 財富運用有二途; 聚財之中有規律, 散財之中無規矩。

25.

Amātā pitarasaṃ vaḍḍhaṃ,

Jūtakārañca cañcalaṃ;

Nālapeyya visesaññū,

Yadicche siddhi mattano.

Haliddirāgaṃ kapicittaṃ,

Purisaṃ rāgavirāginaṃ;

Edisaṃ tāta māsevi,

Nimmanussaṃpi ce siyā.

26.

Guṇā guṇaññūsu guṇā bhavanti,

Te nigguṇaṃ patvā bhavanti dosā;

Āsādyatoyā pabhavanti najjo,

Samudramāsajja bhavantyapeyyā.

(Upajātigāthā)

27.

Silārūpaṃ nimminanti,

Koṭṭetvāna punappunaṃ;

Koṭṭakova tathā bālā,

Sādhuṃ ovajja nimmitā.

Cāṇakyanītilā gāthā

Lālane bahavo dosā,

Tāḷane bahavo guṇā;

Tasmā puttañca sissañca,

Tāḷaye na ca lālaye.

28.

Atītassa hi mittassa,

Yo ce dosaṃ pakāsaye;

So have paccuppannassa,

Dosaṃ bhāseti ñāyati.

29.

Latāviya sevakā te,

Ye nissayaṃ palambare;

Nissayassa vināsena,

Bhūmyaṃ senti anāthakā.

30.

Dosasiṅgehi vijjhanto,

Mānakhūrehi akkamaṃ;

Bhayaṃ karoti lokamhi,

Gova bālo vihiṃsako.

31.

Ādo upari lokoyaṃ,

Ujulekhāya tiṭṭhati;

Musāvātehi taṃlokaṃ,

Nipātesi anajjavaṃ.

32.

Sughaṭaṃ kumbhakārena,

Nāraho paribhuñjituṃ;

Tathūpamāya vekkheyya,

Sakammaparakammani.

33.

Anantaraṃsī sūropi,

Nasakkoti ghanaṃ tamaṃ;

Vijjhituṃ raṃsiyā loke,

Tathā madanamohitā;

Nasakkonti madaṃ bhetvā,

Paññābhāya pabhāsituṃ.

34.

Khedaveraṃ daliddamhi,

Bhogimhi rogupaddavaṃ;

Dessaverañca āṇimhi,

Passe lokassa veritaṃ.

35.

Saṃladdhena subhogena,

Jīvaṃ suddhaṃ kare nijaṃ;

Seṭṭho so tena jīvena,

Jeguccho malajīviko.

36.

Vajira puppharāgānaṃ,

Visesaṃ yo nabujjhati;

Kathañhi so vikkīṇeyya,

Kīṇeyya vā yathātathaṃ.

37.

Kippīli kopi cintetvā,

Pabbataṃ bhettu mussahaṃ;

Abalā tanumajjhattā,

Cintā hasyāva sā mudhā.

38.

Jātamattaṃ na yo sattuṃ,

Rogañcūpasamaṃ naye;

Mahābalopi teneva,

Vuddhiṃpatvā sa haññate.

39.

Sajīvamaṃsabhakkhehi ,

Sadāṭhīhi mukhehi bho;

Biḷārabyagghasīhānaṃ ,

Nihīnāni anekadhā;

Tikkhāni kharavādāni,

Manussānaṃ mukhāni ve.

40.

Viluppantā vidhāvanti,

Sajīvavuttikammunā;

Janā tena vihaññanti,

Caranti dhammavemukhā.

41.

Sulabhaṃ lokiyaṃ loke,

Sāsanīyaṃva dullabhaṃ;

Dullabhaṃ taṃ vamaññanto,

Eso bālatamo bhave.

42.

Yo patittha agyāvāṭaṃ,

Mohā taṃ upakārituṃ;

Aññorohi tadā vāṭaṃ,

Dutīyo muḷhamuḷhako.

43.

Byaggho āvudhaviddho hi,

Akā duṭṭhāni ninnadaṃ;

Tatheva sādhusatthena,

Viddho bālo pakuppito.

44.

Pivanti lohitaṃ ḍaṃsā,

Anto tuṇḍena makkhikā;

Bahiddhā parivārenti,

Jano tena ḍaṃsāyaye.

我來將這段巴利文完整翻譯成簡體中文: 25 無母父者利增長, 賭徒輕浮無定性; 若欲成就自身事, 明辨是非勿親近。 薑黃色變猴子心, 愛憎無常如此人; 如是之人莫親近, 即使非人亦應避。 26 功德于具德者中成功德, 此德遇無德者反成過; 諸河發源皆可飲用水, 入于大海則成不堪飲。 (優波阇提偈) 27 反覆敲打石頭時, 方能雕成佛像相; 愚人亦復如是然, 經常教誡成善士。 昌那迦格言偈: 溺愛有諸多過失, 訓誡具諸多功德; 是故對子與弟子, 當訓誡而勿溺愛。 28 若人對於昔日友, 宣說其人之過失; 必定對現在朋友, 亦將說其過可知。 29 如藤蔓之諸僕從, 依附他人而生存; 若其所依遭毀壞, 無依無靠臥地上。 30 以過失角來刺人, 以傲慢蹄來踐踏; 如牛愚人害世間, 製造恐怖傷害事。 31 世間本應依正道, 如直線般而安立; 因虛妄風吹動故, 失去正直而墮落。 32 陶工所造好陶器, 不值得他人輕賤; 如是觀察諸事業, 自己他人之作為。 33 日輪雖具無量光, 不能透射濃密暗; 如是世間諸眾生, 為驕慢癡所迷醉; 不能破除驕慢心, 以智慧光來照明。 34 貧窮引生苦與怨, 富貴招致病災難; 權位招來憎與恨, 觀世間人皆仇敵。 35 以正當得之財富, 應使己命清凈活; 以此生命為最勝, 污穢生活應厭棄。 36 金剛寶石與紅寶, 若人不識其差別; 如何能夠正確知, 買賣價值如實性。 37 螞蟻雖有碎山志, 舉身微小力量微; 思慮徒然生笑話, 難成大事應知止。 38 初生仇敵與疾病, 若不及時令平息; 雖有大力終害己, 待其長大難降伏。 39 貓虎獅子諸獸類, 以利牙口食生肉; 其害遠不及人類, 惡言銳利多傷人。 40 為求活命而奔走, 劫掠他人之財物; 因此世人受傷害, 背離正法而生活。 41 世間常事易獲得, 佛法教義實難得; 輕視難得之教法, 此人最為愚癡者。 42 有人墮入火坑中, 愚癡欲去相救助; 自身亦入其火坑, 第二愚者更愚癡。 43 猛虎為武器所傷, 發出可怖大吼聲; 如是愚人亦如是, 善言教誡反生嗔。 44 蚊蟲吸食他人血, 蠅蟲內藏其毒牙; 外圍環繞似護衛, 世人亦似此蟲行。

45.

Adhanassa khaṇo appo,

Saddhammo appakālino;

Appako tena yuñjeyyuṃ,

Khaṇaṃ bahuṃ labhetave.

我來將這段巴利文完整翻譯成簡體中文: 45 貧窮之人時機少, 正法住世時亦短; 因此應當勤修習, 方得長久之利益。