B040703Sūrassatinīti(辭藻格言)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Sūrassatīnīti
Paṭhamo bhāgo
Paṇāmagāthā
1.
Mukhamhā bhagavantassa,
Sugandhakamalā subhā;
Sañjātaṃ uttamaṃ vāṇiṃ,
Vandāmi vittamānasā.
2.
Samajjhiṭṭho racissāmi,
Dakkhena rājamantinā;
Nāmena santena,
Nītiṃ lokahitāvahaṃ;
Sālaṅkāraṃ sopadesaṃ,
Nāmenāhaṃ svarassatiṃ.
3.
Pekkhantvimaṃ nītiṃ santā,
Mañjūsarukkhasannibhaṃ;
Nānopadesasaṃpuṇṇaṃ,
Sadatthakusalā sadā.
Sūrassatīnīti
1.
Kataññutā ca saccañca,
Lokasārā hi te duve;
Lokāpi tehi tiṭṭhanti,
Raṭṭhaṃ akaṃsu issaraṃ.
2.
Kākāca dujjanā loke,
Malībhūtāva sabbadā;
Iṭṭhaṃ guṇaṃ nāsayanti,
Te ve lokassa verino.
Migānaṃ siṅgālo anto,
Pakkhīnaṃ pana vāyaso.
Akāraṇaverī honti,
Macchānaṃ dhīvarā yathā;
Guṇīnaṃ sajjanānañca,
Dujjanā niccaverino.
3.
Siriṃ bhonto suposetha,
Siri mūlā hi sampadā;
Siriya idha jotanti,
Sirī sā sabbasiddhikā.
4.
Musā tamokarā loke,
Saccaṃ mīditikārakaṃ;
Musātamena dukkhanti,
Saccābhāya sukhantive.
Suvijānaṃ siṅgālānaṃ,
Sakuṇānañca vassitaṃ;
Manussavassitaṃ rāja,
Dubbijānataraṃ tato.
5.
Kappaggisadisā issā,
Jhāpeti sabbasampadaṃ;
Muditā kappameghova,
Ropeti sabbasampadaṃ.
6.
Yathā asanthirā thambhā,
Thusarāsimhi ussitā;
Tatheva kapicittānaṃ,
Kammantā cañcalaṅgatā.
Haliddirāgaṃ kapicittaṃ;
Purisaṃ rāgavirāginaṃ,
Edisaṃ tāta māsevi;
Nimmanussampi ce siyā.
- [Ka]
Pupphacumbi cittapattī,
Sakavaṇṇena majjito;
Vikkamī pupphato pupphaṃ,
Nassāgāraṃ na saṅgamo.
[Kha]
Kippilikā dubbaṇṇāpi,
Samaggāca parakkamā;
Mā hotha pupphacumbīva,
Hotha vo pacikā yathā.
1.
Ye maranti kīḷantā te,
Svānā aññoññamoditā;
Disvāna chaṭṭitaṃ bhattaṃ,
Sīghaverī vihiṃsare.
2.
Tathekepi janā dāni,
Samaggā ññoññamoditā;
Dhanahetu vihiṃsanti,
Dhīratthu sīghaverikā.
9.
Vasante hemante gimhe;
Neva tālā visesino;
Thiracittā janā santā;
Sukhadukkhesu niccalā.
10.
Yathā pavaṭṭamānamhi,
Suṭṭhu tiṭṭhati geṇṭhuke;
Appavaṭṭe bhūmyaṃ seti,
Tatheva geṇṭhuko jano.
11.
Agghāpetuṃ nasakkonti,
Kālañhi kālikā janā;
Vajirādiñca sakkonti,
Tena kālo anagghiko.
- [Ka]
Asano hi dīghaddhāno,
Sārasāro sugandhiko;
Niggandho tveva nissāro,
Dīghaddhānopi simbalī.
[Kha]
Tatheveke janā loke,
Dīghaddhānā susārakā;
Nissārā keci pheggūva,
Dīghaddhānāpi goyathā.
13.
Upakāro cāpakāro,
Yasmiṃ gacchati naṭṭhataṃ;
Pāsāṇahadayassassa,
Jīvatītyā bhidhāmudhā.
Pasādo nipphalo yassa,
Kopocāpi niratthako;
Na taṃ saṅgantu miccheyya,
Thīpumāva napuṃsakaṃ.
14.
Upacāro hi kātabbo,
Na yāva sohadaṃ bhave;
Upacāro sumittamhi,
Māyā ca hoti koṭilaṃ.
15.
Kamena aggato ucchu,
Raso sādutaro yathā;
Tatheva sumitto loke,
Dummitto pana nediso.
16.
Sokārāti parittāṇaṃ,
Vissāsapītibhājanaṃ;
Ratanābhiratanaṃ icche,
Sumittaṃ akkharattayaṃ.
17.
Dampatīnaṃ sumittānaṃ,
Mukhaṃ aññoññadappaṇaṃ,
Sukhe sukhaṃ dukkhe dukkhaṃ,
Paṭicchāyeva dappaṇe.
Kathaṃ nu tāsaṃ hadayaṃ,
Sukharāvata itthiyo;
Yāsāmike dukkhitamhi,
Sukhamicchanti attano.
我來將這段巴利文完整翻譯成簡體中文: 禮敬世尊、阿羅漢、正等正覺者 蘇拉薩蒂格言集 第一部分 禮讚偈 1 從世尊口中生出, 猶如芳香蓮花妙; 所生最勝之言教, 我以歡喜心頂禮。 2 應賢明大臣請求, 我今編撰此格言; 名為善寂者所作, 利益世間之教誡; 具足莊嚴與訓誨, 我稱之為蘇拉薩。 3 愿諸善人觀此論, 如同美妙旃檀樹; 充滿種種之教誨, 善解義利常受持。 蘇拉薩蒂格言集 1 知恩與真實二者, 實為世間之精華; 世間賴此得安立, 國土因此得自在。 2 世間烏鴉與惡人, 常如污垢遍一切; 損壞殊勝諸功德, 實為世間之仇敵。 豺狼乃是獸中敵, 烏鴉即是鳥中敵; 無端結怨如漁夫, 與諸魚類為仇敵; 對於賢善有德者, 惡人常懷敵意心。 3 諸位當善養吉祥, 吉祥乃是財富本; 於此世間因吉祥, 得以光耀成就事。 4 妄語世間造黑暗, 真實則作光明因; 妄語暗中受痛苦, 真實光明得安樂。 豺狼之聲易分辨, 鳥類鳴叫亦易知; 然而人類之言語, 更難辨別知虛實。 5 嫉妒如同劫末火, 能焚盡毀諸財富; 隨喜猶如劫末云, 能使一切財富生。 6 如同稻草堆上立, 不穩固柱難持久; 如是猴心諸作為, 動搖不定難持續。 猴子之心如薑黃, 染色易褪難持久; 愛憎無常如此人, 即使非人勿親近。 7 [甲] 蝴蝶採花心迷醉, 自恃美麗生驕慢; 從此花間飛彼花, 不歸本處無歸依。 [乙] 螞蟻雖然形貌醜, 團結一致有勇力; 莫如蝴蝶貪花蜜, 應當傚法蟻群行。 8 [甲] 如犬嬉戲相歡喜, 彼此相親共玩樂; 一見棄食相爭奪, 轉成仇敵相傷害。 [乙] 今有某些世間人, 和睦歡喜相親近; 為財相爭起傷害, 速成仇敵真可嘆。 9 春季冬季與夏季, 椰樹不見有差異; 善人心志堅如是, 苦樂之中常不動。 10 譬如圓球正旋轉, 能夠穩立而不倒; 若不轉動臥地上, 世人亦復如是然。 11 時宜之物諸世人, 難以估價其價值; 金剛等物能估價, 是故時機無價寶。 12 [甲] 訶子樹木壽命長, 堅實芳香具美質; 木棉雖亦壽命長, 卻無香氣不堅實。 [乙] 如是世間諸人中, 長壽之人具善德; 有如朽木無實質, 雖然長壽如牛生。 13 若於何人施恩惠, 或是加害皆無益; 此人心如頑石者, 徒言其活實無義。 恩惠于彼無結果, 忿怒於彼亦無益; 不應與彼相往來, 如同不男非男女。 14 親切待人當謹慎, 莫輕易成知心友; 若對真友假親切, 則成詭詐不正直。 15 如同甘蔗漸向上, 其味愈加倍甘美; 如是善友情誼深, 惡友之情非如是。 16 解除憂患作護佑, 信賴歡喜之源泉; 勝過珍寶更可貴, 善友三字最殊勝。 17 夫妻善友互相對, 如同明鏡映容顏; 苦樂相應皆共同, 猶如鏡中映其影。 女人心性真奇特, 何以求取己安樂; 當其夫主受苦時, 反求自身得快樂。
18.
Nivātañca pure katvā,
Mānaṃ katvāna pacchato;
Sakatthaṃ dhāraye dhīro,
Atthabhañjo hi muḷhatā.
19.
Purecāraṃ satiṃ katvā,
Saddhaṃ kareyya pacchato;
Turaṃ na saddahe dhīro,
Sīghasaddho hi mandako.
20.
Vane 0.0099 bahūni kaṭṭhāni;
Dullabhaṃ rattacandanaṃ;
Tathā janā bahū loke;
Pumā jañño sudullabho.
21.
Tiṇakaṭṭhapalāsehi ;
Sukkhehi dayhate vanaṃ;
Etādīhi asārehi;
Loko janehi dayhate.
22.
Antovasse timāsamhi,
Puññakammena moditā;
Sukhaṃ vasiṃsu porāṇā,
Buddhasāsanamāmakā.
23.
Migamadena ekena,
Taṃ vanaṃ surabhigandhikaṃ;
Tathā janena taṃ raṭṭhaṃ,
Guṇinā hi sirīmatā.
Sarīraṃ khaṇaviddhaṃsī,
Kappantaṭṭhāyino guṇā.
24.
Kharānaṃ sīhabyagghānaṃ,
Saṅgamo no hisabbadā;
Tatheva byagghacittānaṃ,
Sajātikā khayonatā.
25.
Saka sādhupi no sādhū,
Yo ceñña duṭṭhakārako;
Bahūnaṃ sādhū pāyena,
Sa ve sādhūti vuccate.
26.
Bahūdake samuddepi,
Jalaṃ nattheva pātave;
Khuddake khatakūpamhi,
Sāduṃ atthi bahuṃ dakaṃ.
27.
Mā sīghaṃ vivareyyātha,
Nindituñca pasaṃsituṃ;
Mukhañhi vo kathādvāraṃ,
Nirundheyyātha sabbadā.
28.
Mā sīghaṃ vivareyyātha,
Cakkhuṃ vo dassituṃ piyaṃ;
Saṇikañhi piyalābhaṃ,
Dhanalābhaṃ turaṃ kare.
29.
Anārambho hi kammānaṃ,
Paṭhamaṃ buddhilakkhaṇaṃ;
Niṭṭhaṅgataṃ āraddhassa,
Dutiyaṃ buddhilakkhaṇaṃ.
Asamekkhitakammantaṃ ,
Turitābhinipātinaṃ;
Sāni kammāni tappenti,
Uṇhaṃ vajjhohaṭaṃ mukhe.
30.
Aphalāni durantāni,
Janatā ninditāni ca;
Asakyāni ca kammāni,
Nārabhetha vicakkhaṇo.
31.
Ativirodhabhītānaṃ ,
Saṅkitānaṃ pade pade;
Parappavādatāsānaṃ,
Dūrato yanti sampadā.
Saddamattaṃ na bhetabbaṃ,
Loko saddassa gocaro;
Yo ca saddaparittāso,
Vane bhantamigo hi so.
32.
Dvinnaṃ taṇḍulathūsānaṃ,
Viseso suṭṭhu khāyati;
Randhitopi siniddho no,
Thuso virasaphāruso;
Taṇḍulaṃ siniddhaṃ rasaṃ,
Evaṃ lokepi ñāyate.
33.
Eraṇḍaṃ nissitā valli,
Ruhate kiṃ yathābalaṃ;
Mahāsālaṃ sunissāya,
Ruhate brahataṃ gatā.
34.
Mettā hi sīmasambhedā,
Pakkhapāta vighātikā;
Pakkhapātena dukkhanti,
Nippakkho vasate sukhaṃ.
35.
Narā paññā ca laṅkārā,
Yathāṭhāne niyujjare;
No hi cūḷāmaṇi pāde,
Pādukā ca siropari.
Ukkuṭṭhe sūra micchanti;
Mantīsu akutūhalaṃ;
Viyañca annapānamhi;
Atthe jāte ca paṇḍitaṃ.
36.
Pamādo hi tamo loke,
Kālo coro bhayānako;
Kāyagehaṃ bahuchiddaṃ,
Kālacorassa coritaṃ.
37.
Cañcalo kāladāso hi,
Dhītimā kālaissaro;
Kālissaro raṭṭhissaraṃ,
Ativattati sabbaso.
38.
Viluppanti 8 dhanaṃ eke,
Kālameke anekkhakā;
Tesu kālavilopāva,
Bhayānakā tikakkhaḷā.
39.
Raññā raṭṭhahitaṃ kattā,
Rañño hitaṃ janehi ve;
Desso attahitaṃ dassī,
Gārayho kinnu kārako.
Attadatthaṃ paratthena;
Bahunāpi na hāpaye.
40.
Yassa upakāro dinno,
Upakāraṃ dade puna;
Tato pakāraṃ niccheyya,
Kataññū dullabho idha.
Saccaṃ kireva māhaṃsu,
Narā ekacciyā idha;
Kaṭṭhaṃ niplavitaṃ seyyo,
Natveve kacciyo naro.
41.
Kāruko sakapaññāya,
Mahagghaṃ dārukaṃ kare;
Tathā janopi attānaṃ,
Mahaggho lokamānito.
我來將這段巴利文完整翻譯成簡體中文: 18 先須謙遜而行事, 后當自重而處世; 智者如是護己利, 愚昧毀己實迷癡。 19 以念為先而行事, 信心隨後方建立; 智者不輕易相信, 輕信乃是愚人相。 20 林中樹木雖眾多, 紅檀難得實稀有; 世間人眾亦如是, 賢良丈夫實難尋。 21 草木枯葉燃燒時, 大火遍燒整片林; 如是無益諸凡人, 燃燒世間成災害。 22 雨季三月住安樂, 以其福業生歡喜; 古昔之人皆如是, 護持佛法而安居。 23 一點麝香之氣味, 能使林木生芳香; 如是國土因一人, 具德賢者得繁榮。 形體剎那即壞滅, 功德長存劫末時。 24 獅虎兇猛諸野獸, 不常相聚共一處; 如是兇暴噁心者, 難與同類共相處。 25 自身雖善非真善, 若是損他作惡者; 利益眾人方為善, 此人方稱真善士。 26 大海雖有眾多水, 卻無一滴堪飲用; 小小水井雖狹小, 卻有甘美可飲水。 27 莫要輕易開其口, 詆譭讚歎須謹慎; 你們之口為言門, 應當常常善防護。 28 莫要輕易張其目, 觀看可意愛境界; 緩緩獲得可意事, 財富速得反害己。 29 不輕舉妄動作為, 此乃智慧第一相; 已開始事終有成, 此為智慧第二相。 不觀察而行其事, 輕率冒進貪速成; 如是行為生懊惱, 如同熱食傷其口。 30 無有果報難完成, 為人誹謗所不喜; 不能成就之事業, 智者不應輕舉行。 31 畏懼過度對立者, 舉步多慮生疑慮; 懼怕他人誹謗者, 福德利養皆遠離。 不應懼怕聲音事, 世間本是聲境界; 若人畏懼於聲音, 如林中鹿驚惶走。 32 稻米糠秕二者間, 差別容易得分明; 糠秕雖經善烹煮, 終究粗澀無滋味; 稻米柔軟具美味, 世間亦復如是知。 33 蔓藤依附蓖麻樹, 生長高度隨其力; 若依高大娑羅樹, 便能生長達高處。 34 慈心能破諸界限, 能除偏私與執著; 因為偏私受痛苦, 無有偏私住安樂。 35 人與智慧為莊嚴, 各依其位而安立; 頂冠不應置足下, 足履不應戴頭上。 戰時需要勇士助, 議事不喜多事者; 飲食之時需廚師, 患難之際求智者。 36 放逸世間如黑暗, 時光如賊甚可怖; 身體猶如多孔屋, 為時光賊所偷竊。 37 輕浮者為時奴僕, 堅毅者為時主人; 時之主宰勝一切, 超越國王之威權。 38 或有劫奪他財物, 或有虛擲光陰者; 其中虛擲光陰者, 最為可怖最殘酷。 39 為王利益其國土, 為民謀劃王利益; 若求自利不顧他, 應受誹謗何所為。 莫以多數他人利, 而損害及自身利。 40 若人受人之恩惠, 應當報答其恩德; 更應尋求行善事, 知恩報恩世難得。 世間某些人常說, 確實真實之言語; 木塊浮水尚可取, 忘恩負義不如木。 41 工匠憑藉其智慧, 能使木材價值高; 如是世人依自力, 令己受人所尊重。
42.
Appaggho hi ayo hemaṃ,
Mahagghaṃ chindate yathā;
Nigguṇo saguṇaṃ loke,
Alakkhīca siriṃ tathā.
Sūrassatīnīti
Dutiyo bhāgo
1.
Dhanassa dubbidhaṃ kiccaṃ,
Pāpeti uṇṇataṃ dhaniṃ;
Adhaniṃ oṇataṃ loke,
Sañcine tena taṃ dhanaṃ.
2.
Vaṭṭate satataṃ sīghaṃ,
Kālacakkaṃ avāritaṃ;
Tena ghaṭī dinaṃ māso,
Vasso bhavatya cīrato.
3.
Sattunā na hi sandheyya,
Ekadā so bhayaṃ karo;
Sutattamapi pānīyaṃ,
Samayate nu pāvakaṃ.
4.
Vijahaṃ pakatiṃ yo hi,
Vikatiṃ puna gacchati;
Sabhāvena ākārena,
Vippallāsaṃ sa gacchati;
Saṃsumāra gatā godhā,
Yathā thī pumavesikā.
5.
Pakkhaṃ laddhāna uḍḍenti,
Upacikā hi vammikā;
Nikkhantā maraṇaṃ yanti,
Uppatā nippataṃ gatā.
6.
Sabbaṃpiyassa dajjeyya,
Nissesaṃ piyamānasaṃ;
Saddhācittaṃ tu no viññū,
Saddhāyiko pakkhalito.
7.
Sakkoti laṅghituṃ byāmaṃ,
Mahussāhena yo hi so;
Tadaḍḍhaṃ anussāhena,
Nossāho tesu thomito;
Mahussāho dukkho loke,
Anussāho sadā sukho.
8.
Dukkhamaṃ akkhamanto yo,
Piṭṭhikārīca dukkaraṃ,
Kadā labheyya so loke,
Sukhamaṃ sukaraṃ mudhā;
Paccakkhañhi so kareyya,
Dukkhamañcāpi dukkaraṃ.
9.
Anaggho manusso loke,
Tosanāposanādinā;
Tena so mahagghaṃ kammaṃ,
Kare lokahitāyutaṃ.
10.
Vātena nappabhijjanti,
Ninnā veḷū kasā naḷā;
Yathāvātaṃ nagacchanti,
Tathā care jane kadā.
11.
Purato ca pacchato ce,
Nissayo natthi passato;
Adhikaṃ vīriyaṃ hoti,
Attanātho tadā bhave.
12.
Khaṇaṃ ākhubilaṃ sīho,
Pāsāṇasakalākulaṃ;
Pappoti nakhabhaṅgaṃvā,
Phalaṃvā mūsiko bhave.
13.
Maggamuḷhā janā andhā,
Amaggā maggasaññino;
Tatheva duppaññā muḷhā,
Tathatthaṃ nāva bujjhare.
14.
Piyarūpaṃ vīrarūpaṃ,
Duvidhā rūpasampadā,
Nāriṃ icche piyarūpiṃ,
Purisaṃ vīrarūpakaṃ.
15.
Pajjalanti hi khajjotā,
Pakkhacālanakammunā;
Kusitā supitā nete,
Tathā janāpi kammikā.
16.
Kummasaṅkocamopamya ,
Niggahamapi saṃkhame;
Pattakāle tu nītiñño,
Kaṇhasappova uṭṭhahe.
17.
Bhakkhasesaṃ nakhādanti,
Sīhā unnatacetasā;
Paraṃpi napaṇāmenti,
Vuddhikāmā tathā care.
18.
Na va vasso samuppanno,
Khīṇo purāṇahāyano;
Navavasse navā mettā,
Bhāvitabbā hitesinā.
19.
Santāpayanti kamayāpyabhujaṃ na rogā,
Dummantinaṃ kamupayanti na nītidosā;
Kaṃ srī na mānayati kaṃ na ca hanti maccu,
Kaṃ thīkatā na visayā paripīḷayanti.
(Vasantatilakāgāthā.)
20.
(Ka) byāmamattena daṇḍena,
Yolumbya udakaṃ mine;
Agambhīraṃ gambhīraṃvā,
Agādhe maññi gambhīraṃ.
(Kha)
Tathā mando saññāṇena,
Agādhe maññi paṇḍitaṃ;
Samāsamaṃ na jānāti,
Bahvappaṃ tikkhamandataṃ.
21.
Duṭṭhakamme saṅgamanti,
Chekakamme ca no idha;
Maccuṃ vahanti sīsena,
Te muḷhā muḷhasaṅgamā.
22.
Duvidho saṅgamo loke,
Ujuko kuṭilo bhave;
Ujukova pasaṃseyyo,
Nohyañño sājasaṅgamo.
Te iminā upāyena samaggā sammodamānā mahā bhittipiṭṭhikāya vasanti. (Mahosadhajātaka aṭṭhakathā)
23.
Yūthikā pupphate nohi,
Siñcitāpi punappunaṃ;
Pupphate sampatte kāle,
Evaṃ dhāretha vīriyaṃ.
24.
Dhanuccayo dhanakkhepo,
Duvidhā hi dhanākati;
Dhanuccaye nayo atthi,
Dhanakkhepamhi no idha.
我來將這段巴利文完整翻譯成簡體中文: 42 如鐵雖然價值低, 能切貴重黃金者; 無德能害有德人, 不祥能破吉祥事。 蘇拉薩蒂格言集 第二部分 1 財富有著雙重用, 使富者更加高傲; 貧者更加卑下lived, 因此應當積聚財。 2 時輪不停速運轉, 無有阻礙常流轉; 因此時辰日月年, 相續不斷而流逝。 3 不應與敵結和好, 彼終有時生怖畏; 即使沸騰之熱水, 亦能熄滅火焰事。 4 若人捨棄本性質, 轉而追求變異相; 依其本性與形相, 必定遭受顛倒果; 如蜥蜴入鱷魚群, 如女扮作男子相。 5 白蟻得翼即飛起, 從其蟻冢向空中; 飛出即往死亡去, 飛昇終歸墜落地。 6 可將一切施所愛, 傾心付出無保留; 智者不輕信於人, 輕信終將遭跌倒。 7 若人以大精進力, 能躍一尋之距離; 無精進者半尋難, 故贊精進非懈怠; 大精進世間受苦, 無精進常得安樂。 8 不堪忍苦之人者, 亦不能作難行事, 何時世間得安樂, 易行之事無代價; 應當親自作難事, 雖苦難行仍須為。 9 人生世間無價值, 由其滿足供養等; 故應作大價值事, 利益世間為善業。 10 竹藤蘆葦柔軟物, 隨風搖擺不折斷; 如風吹動隨風行, 對人處世亦如是。 11 前後左右四方處, 若無倚靠他人時; 更應發起大精進, 唯有自依為依怙。 12 獅子進入鼠洞中, 洞中巖石眾多時; 或遭爪甲損傷事, 或得老鼠為獵物。 13 迷失道路如盲人, 非道認作真道路; 愚人迷惑亦如是, 不能了知真實義。 14 可愛容貌勇武相, 此為兩種身莊嚴, 女人應具可愛相, 男子應具勇武容。 15 螢火蟲因振翅動, 發出光明照四方; 懶惰睡眠無所作, 世人作業亦如是。 16 如龜收縮四肢時, 應當忍受他折辱; 時機成熟明事理, 如黑蛇起勢昂揚。 17 獅子高傲有尊嚴, 不食其餘剩飯食; 不輕賤他求進益, 智者處世應如是。 18 新雨季節未來臨, 舊年雨季已過去; 新雨之時新慈心, 求利益者應修習。 19 何人不受病苦惱, 何人不受惡謀害, 何人不受福德敬, 何人不遭死亡逼, 何人不受欲境縛。 (娑散得羅迦偈) 20 [甲] 以一尋長之木杖, 探測水中之深淺; 不分深淺皆測量, 無底認作有底處。 [乙] 如是愚人以己智, 以為無智是智者; 不知平等與差別, 多少利鈍難分別。 21 惡業之事相聚集, 善巧之事不相聚; 愚人以頭負死亡, 迷惑之人共集會。 22 世間二種和合事, 正直邪曲有二種; 唯贊正直和合事, 不讚邪曲諸集會。 他們以此方便和合歡喜,住于大墻之後。 (摩訶薩陀本生註釋) 23 素馨之花不易開, 雖經常時澆灌養; 時節因緣和合時, 自然開放正如是。 24 聚財散財此二種, 財富運用有二途; 聚財之中有規律, 散財之中無規矩。
25.
Amātā pitarasaṃ vaḍḍhaṃ,
Jūtakārañca cañcalaṃ;
Nālapeyya visesaññū,
Yadicche siddhi mattano.
Haliddirāgaṃ kapicittaṃ,
Purisaṃ rāgavirāginaṃ;
Edisaṃ tāta māsevi,
Nimmanussaṃpi ce siyā.
26.
Guṇā guṇaññūsu guṇā bhavanti,
Te nigguṇaṃ patvā bhavanti dosā;
Āsādyatoyā pabhavanti najjo,
Samudramāsajja bhavantyapeyyā.
(Upajātigāthā)
27.
Silārūpaṃ nimminanti,
Koṭṭetvāna punappunaṃ;
Koṭṭakova tathā bālā,
Sādhuṃ ovajja nimmitā.
Cāṇakyanītilā gāthā
Lālane bahavo dosā,
Tāḷane bahavo guṇā;
Tasmā puttañca sissañca,
Tāḷaye na ca lālaye.
28.
Atītassa hi mittassa,
Yo ce dosaṃ pakāsaye;
So have paccuppannassa,
Dosaṃ bhāseti ñāyati.
29.
Latāviya sevakā te,
Ye nissayaṃ palambare;
Nissayassa vināsena,
Bhūmyaṃ senti anāthakā.
30.
Dosasiṅgehi vijjhanto,
Mānakhūrehi akkamaṃ;
Bhayaṃ karoti lokamhi,
Gova bālo vihiṃsako.
31.
Ādo upari lokoyaṃ,
Ujulekhāya tiṭṭhati;
Musāvātehi taṃlokaṃ,
Nipātesi anajjavaṃ.
32.
Sughaṭaṃ kumbhakārena,
Nāraho paribhuñjituṃ;
Tathūpamāya vekkheyya,
Sakammaparakammani.
33.
Anantaraṃsī sūropi,
Nasakkoti ghanaṃ tamaṃ;
Vijjhituṃ raṃsiyā loke,
Tathā madanamohitā;
Nasakkonti madaṃ bhetvā,
Paññābhāya pabhāsituṃ.
34.
Khedaveraṃ daliddamhi,
Bhogimhi rogupaddavaṃ;
Dessaverañca āṇimhi,
Passe lokassa veritaṃ.
35.
Saṃladdhena subhogena,
Jīvaṃ suddhaṃ kare nijaṃ;
Seṭṭho so tena jīvena,
Jeguccho malajīviko.
36.
Vajira puppharāgānaṃ,
Visesaṃ yo nabujjhati;
Kathañhi so vikkīṇeyya,
Kīṇeyya vā yathātathaṃ.
37.
Kippīli kopi cintetvā,
Pabbataṃ bhettu mussahaṃ;
Abalā tanumajjhattā,
Cintā hasyāva sā mudhā.
38.
Jātamattaṃ na yo sattuṃ,
Rogañcūpasamaṃ naye;
Mahābalopi teneva,
Vuddhiṃpatvā sa haññate.
39.
Sajīvamaṃsabhakkhehi ,
Sadāṭhīhi mukhehi bho;
Biḷārabyagghasīhānaṃ ,
Nihīnāni anekadhā;
Tikkhāni kharavādāni,
Manussānaṃ mukhāni ve.
40.
Viluppantā vidhāvanti,
Sajīvavuttikammunā;
Janā tena vihaññanti,
Caranti dhammavemukhā.
41.
Sulabhaṃ lokiyaṃ loke,
Sāsanīyaṃva dullabhaṃ;
Dullabhaṃ taṃ vamaññanto,
Eso bālatamo bhave.
42.
Yo patittha agyāvāṭaṃ,
Mohā taṃ upakārituṃ;
Aññorohi tadā vāṭaṃ,
Dutīyo muḷhamuḷhako.
43.
Byaggho āvudhaviddho hi,
Akā duṭṭhāni ninnadaṃ;
Tatheva sādhusatthena,
Viddho bālo pakuppito.
44.
Pivanti lohitaṃ ḍaṃsā,
Anto tuṇḍena makkhikā;
Bahiddhā parivārenti,
Jano tena ḍaṃsāyaye.
我來將這段巴利文完整翻譯成簡體中文: 25 無母父者利增長, 賭徒輕浮無定性; 若欲成就自身事, 明辨是非勿親近。 薑黃色變猴子心, 愛憎無常如此人; 如是之人莫親近, 即使非人亦應避。 26 功德于具德者中成功德, 此德遇無德者反成過; 諸河發源皆可飲用水, 入于大海則成不堪飲。 (優波阇提偈) 27 反覆敲打石頭時, 方能雕成佛像相; 愚人亦復如是然, 經常教誡成善士。 昌那迦格言偈: 溺愛有諸多過失, 訓誡具諸多功德; 是故對子與弟子, 當訓誡而勿溺愛。 28 若人對於昔日友, 宣說其人之過失; 必定對現在朋友, 亦將說其過可知。 29 如藤蔓之諸僕從, 依附他人而生存; 若其所依遭毀壞, 無依無靠臥地上。 30 以過失角來刺人, 以傲慢蹄來踐踏; 如牛愚人害世間, 製造恐怖傷害事。 31 世間本應依正道, 如直線般而安立; 因虛妄風吹動故, 失去正直而墮落。 32 陶工所造好陶器, 不值得他人輕賤; 如是觀察諸事業, 自己他人之作為。 33 日輪雖具無量光, 不能透射濃密暗; 如是世間諸眾生, 為驕慢癡所迷醉; 不能破除驕慢心, 以智慧光來照明。 34 貧窮引生苦與怨, 富貴招致病災難; 權位招來憎與恨, 觀世間人皆仇敵。 35 以正當得之財富, 應使己命清凈活; 以此生命為最勝, 污穢生活應厭棄。 36 金剛寶石與紅寶, 若人不識其差別; 如何能夠正確知, 買賣價值如實性。 37 螞蟻雖有碎山志, 舉身微小力量微; 思慮徒然生笑話, 難成大事應知止。 38 初生仇敵與疾病, 若不及時令平息; 雖有大力終害己, 待其長大難降伏。 39 貓虎獅子諸獸類, 以利牙口食生肉; 其害遠不及人類, 惡言銳利多傷人。 40 為求活命而奔走, 劫掠他人之財物; 因此世人受傷害, 背離正法而生活。 41 世間常事易獲得, 佛法教義實難得; 輕視難得之教法, 此人最為愚癡者。 42 有人墮入火坑中, 愚癡欲去相救助; 自身亦入其火坑, 第二愚者更愚癡。 43 猛虎為武器所傷, 發出可怖大吼聲; 如是愚人亦如是, 善言教誡反生嗔。 44 蚊蟲吸食他人血, 蠅蟲內藏其毒牙; 外圍環繞似護衛, 世人亦似此蟲行。
45.
Adhanassa khaṇo appo,
Saddhammo appakālino;
Appako tena yuñjeyyuṃ,
Khaṇaṃ bahuṃ labhetave.
我來將這段巴利文完整翻譯成簡體中文: 45 貧窮之人時機少, 正法住世時亦短; 因此應當勤修習, 方得長久之利益。