B040904Dhātupāṭhavilāsiniyā(詞根讀本的光輝)c3.5s

Dhātupāṭha vilāsiniyā

Namo tassa bhagavato arahato sammāsambuddhassa

1.

Sammāsambuddha sūriyo yo sambodho dayo dito;

Jagu paṅkaja saṅghāte bodhayī paṇamāmi taṃ.

2.

Saddhammabhānu yo lokā lokaṃ katvāna dhī tamaṃ;

Dhaṃsayī muninā sammā pātubhūto namāmi taṃ.

3.

Silagandhasamākiṇṇo buddho saddhammahāya yo;

Saṅghatoyaruho pāṇa lī tosesi namāmi taṃ-

4.

Natvā mama garuṃvāsi padumārāma nāmakaṃ;

Pāḷiṃ nissāya kassā haṃ dhātupāṭhavilāsini-

5.

Imañhi ganthakaraṇaṃ satthāgamanaye rato;

Mūkalaṃgamu saṅkhāte gāme sajjanakārite-

6.

Suvisuddhārāmanāma vihāramhi nivāsako;

Tasmiṃ padhāna thero si kataññū santavutti yo-

7.

Guṇālaṅkāranāmo so thero theranvaye rato;

Yāci maṃ abhigantvāna mitto me vaṅkamānaso.

8.

Buddho hessaṃ yadā loke niddeso haṃ tadā iti;

Pāpuṇissa mahaṅkāraṃ ko vādo pani hantare-

Appaccayo paro hoti bhūvādi gaṇato sati;

Suddhakattu kirayākhyāne sabbadhātuka nissitaṃ-

Payutto kattunā yoge ṭhito yevā ppadhāniye;

Kirayaṃ sādheti etassa dīpakaṃ sāsane padaṃ-

Karaṇa vacanaṃyeva yebhuyyena padissati;

Ākhyāte kāritaṭṭhānaṃ sandhāya kathitaṃ idaṃ;

Na nāme kārataṭṭhānaṃ bodhetā itiādikaṃ-

Sunakhehipi khādāpenti iccādini padānitu;

Āharitvāna dīpeyya payoga kusalo budho-yī.

Kathito sacca saṅkhepe paccanta vacanena ve;

Bhuyyate iti saddassa sambandho bhāvadīpano-

Niddesapāḷiyaṃ rūpaṃ vihoti vihavīyati;

Iti dassanatovāpi paccattavacanaṃ thiraṃ-

Tathā dhajaggasuttante muninā hacca bhāsite;

So pahīyissati iti pāḷidassanatopica-

Pāramitānu bhāvena mahesīnaṃva dehato;

Sanni nipphādanā neva sakkaṭādi vaco viya-

Paccatta dassaneneva purisattaya yojanaṃ;

Ekavacanikañcāpi bahuvacanikampica;

Kātabba miti no khantī parassapadaādike-

Bhāve kirayāpadaṃ nāma pāḷiyā atiduddasaṃ;

Tasmā taggahaṇūpāyo vutto ettāvatā mayā-yī.

Yaṃ tikālaṃ tipurisaṃ kirayāvāci tikārakaṃ;

Attiliṅgaṃ dvivacanaṃ ta dākhyātanti vuccati-yī.

Ākhyāta sāgara matha jjatani taraṅgaṃ,

Dhātujjalaṃ vikaraṇa gama kālamīnaṃ;

Lopā nubandha raya mattha vibhāgatīraṃ,

Dhīrā taranti kavino puthu buddhi nāvā-yī.

Cakkhakkhī nayanaṃ nettaṃ locanaṃ diṭṭhi dassanaṃ;

Pekkhanaṃ acchi pamhantu pakhumanti pavuccati-yi.

『『Pabbājito sakā raṭṭhā, aññaṃ janapadaṃ gato,

Mahantaṃ koṭṭhaṃ kayirātha, duruttānaṃ nivetave』』-

Porāṇa metaṃ atula netaṃ ajjatanāmiva,

Nindanti tuṇhi māsīnaṃ nindanti bahubhāṇinaṃ;

Mitabhāṇinampi nindanti natthi loke anindito-

Nagaraṃ yathā paccantaṃ 『『guttaṃ』』 santarabāhiyaṃ,

Evaṃ 『gopetha』 attānaṃ, khaṇe ve mā upaccagā-

Dhiratthu taṃ visavantaṃ, yamahaṃ jīvita kāraṇā,

Vantaṃ pacchā vamissāmi, mataṃ me jivitaṃ varaṃ-

Viluppateva puriso, yāvassa upakappati,

Yadā caññe vilumpantī, so vilutto vilumpatī-

『『Appamādo amatapadaṃ, pamādo maccuno padaṃ,

Appamattā na mīyanti, ye pamattā yathāmatā』』.

1.

Ñāṇavimala tissākhyo, yo mahāsaṅgha nāyako,

Marammavaṃsaṃ ādoca, dīpe saṇṭhāpayī idha-

2.

Tassa padhāna sissosi, pāḷi yaṭṭhakathā vidū,

Dhammadhāra samaññāto, yo mahā saṅghasāmiko-

我來為您完整翻譯這段巴利文經文: 禮敬世尊、阿羅漢、正等正覺者 1 正等正覺的太陽,以覺悟之光普照; 喚醒眾生如蓮池,我向彼尊者頂禮。 2\ 正法之光照世間,以智慧驅散黑暗; 牟尼圓滿而顯現,我向彼尊者頂禮。 3 佛陀具足戒香德,正法如高聳寶塔; 僧伽如水滋潤眾,我向彼尊者頂禮。 4 禮敬我師居住處,名為蓮華精舍者; 依據聖典我今造,《根本詞彙註釋書》。 5 此書造作為法喜,于聖教義深歡喜; 木朗谷穆(地名)所建造,賢者眾生共居處。 6 清凈精舍為住處,長老精進住於此; 知恩感念性溫和,彼為上座之長老。 7 功德莊嚴為其名,喜樂追隨諸長老; 來至我前而請求,如摯友般心誠意。 8 我將成佛於世間,彼時我當爲解說; 若得大我慢成就,更何況其他中間。 [接下來是語法部分的翻譯] 若無他緣從生根,動詞變化依此理; 純作者動詞宣說,一切詞根皆依此。 與作者相應運用,或處主要地位時; 顯示其行為作用,教法之中此為證。 多數顯現工具語,關於使役處所言; 不在名詞使役義,如"令覺悟"等詞義。 如"令狗啃食"等句,善解運用智者知。 于真實略說之中,以被動語而表述; "被存在"此等言詞,表達存在之意義。 註疏聖典之形式,有"存在"與"被存在"; 由此顯示之含義,被動語法極堅固。 如佛所說幢頂經,由聖典文義可見; "彼當被舍斷"等句,皆由聖典而得知。 因波羅蜜威德力,從大仙人身體出; 非如梵語等言詞,由組合而產生義。 唯由被動語顯示,三種人稱之運用; 單數複數皆可用,此乃我等之見解。 存在之動詞語言,于聖典中極難見; 是故我今略說明,把握此義之方法。 三時三人稱動作,具三作者及三性; 二種語態名動詞,如是解說當了知。 動詞如海深廣大,現在時態為波浪; 詞根如水變化行,時態如魚游其中; 省略附加為彼岸,智者乘智慧之舟。 眼目明察與觀看,視覺見識及瞻望; 凝視眼簾與眉目,如是諸義當宣說。 "被逐出自國土后,前往他處他邦時, 應建高大之倉庫,以藏惡言誹謗事。" 此乃古訓阿圖啰,非今時事暫有之, 譏毀寡言不語者,譏毀多言好語者; 適度言語亦遭譏,世間實無不被毀。 如邊境城防護,內外皆當善守衛, 如是當護己自身,勿失剎那善機緣。 詛咒彼具毒之物,我為性命所服食, 寧可捨命求解脫,不願復活受其苦。 人行掠奪他人時,只要於己有利益, 當他人來掠奪時,被掠者復行掠奪。 "不放逸為不死路,放逸乃是死亡道, 不放逸者得永生,放逸者如同死者。" 1 智光凈帝須尊者,為大僧團之領袖, 始創緬傳之宗風,確立於此聖島上。 2 彼之上首弟子是,通曉三藏與註疏, 持法之名為美稱,為大僧團之主持。

3.

Yo tassa mukhyasiṃssā si, dhamme sattheva kovido,

Ñāṇānanda mahāthero, khe mā viya supākaṭo-

4.

Vimalasāra tissākhyo, mahāsaṃsādhipo kavi,

Sissosi dutiyo tassa, pariyatti visārado-

5.

Padumārāma nāmo me, ācero therapuṅgavo,

Tatiyo tassa sisso si sikkhāgārava saññuto-

6.

Saṅghādhipoca vimala, sārākhyo therakuñjaro,

Padumārāma vikhyāta, mahāthero cime duve-

7.

Dhammādhāra mahāsaṅgha, sāminoca upantike,

Ñāṇānanda mahāthera, ssantikeva samuggahuṃ-

8.

Tesu kho padumārāma mahāthero avaṃ mamaṃ,

Sikkhayi sadda sattheca, pāḷiyaṭṭhakathāsu ca-

9.

Tasmiṃ divaṅgate pacchā, chando vyākaraṇādikaṃ,

Vimalasāra mahāthera, ssantikeca samuggahiṃ-

10.

Tassa kho padumārāma mahātherassa dhīmato,

Sissena ñāṇatilaka therena saṃsasāminā-

11.

Buddhassa parinibbāṇa vīsahasse catussate,

Sa sattatyādhike vasse jeṭṭhamāse manorame-

12.

Aṭṭhamiyaṃ kāḷapakkhe, katāyaṃ matisūdanī,

Dhātupāṭhattha bodhāya dhātupāṭha vilāsinī-

13.

Ādi muddāpanaṃ assā, guṇālaṅkāra nāmino,

Onojitaṃ, mamāyattaṃ tatopari tapassino-

14.

Sisso mayhaṃ gunānando unākuruva gāmajo,

Mamu patthamhito āsi, gaṇṭhiṭṭhānesanādito;

15.

Bastyaṃ samaññako rājā, macco mama pitā ahu,

Ontīnyā vī sanāmā me mātā senāpatānyanu–

我來為您完整翻譯這段巴利文: 3 彼之首席弟子者,於法如師般精通, 智喜大長老其名,如月明朗現空中。 4 凈心帝須為其號,大眾師主善詩文, 為彼第二弟子者,于教法中甚通達。 5 蓮華精舍是我師,長老之中最尊貴, 為彼第三弟子者,恭敬學戒善調御。 6 僧團主持凈心尊,號稱長老中龍象, 蓮華精舍有盛名,此二位俱大長老。 7 持法大僧團主前,及智喜大長老處, 親近學習受教誨,皆從尊者得傳承。 8 其中蓮華精舍之,大長老為我師者, 教導聲明等學問,三藏聖典及註疏。 9 彼入滅后我復從,凈心大長老座下, 學習韻律與文法,及其他諸多學問。 10 其時蓮華精舍中,智慧廣大之長老, 弟子智華長老為,僧團主持而作成。 11 于佛般涅槃之後,二千四百七十年, 悅意五月之時節,莊嚴殊勝吉祥日。 12 黑月第八日造此,名為慧念止息論, 為解詞根義理故,造此詞根光明論。 13 初版印刷此書者,功德莊嚴尊者為, 獻與我所依止師,此後修行者相承。 14 我弟子功德喜者,生於烏那庫魯村, 助我尋找經典中,難解之處及義理。 15 巴斯提亞王臣民,其為我父所出身, 翁帝尼為母名號,隨從軍將之族裔。

16.

Ācerā ceva pācerā, janako jananīva me,

Devā cetyaṅgino sabbe, nenapappontu nibbutinti-

Dhātupāṭhavilāsiniyā samāptayi.

我來為您翻譯這段巴利文: 16 愿我的師長與教師,父親母親等雙親, 天神與護法眾神祇,皆得證悟寂滅樂。 《詞根光明論》圓滿完結。