B040904Dhātupāṭhavilāsiniyā(詞根讀本的光輝)c3.5s
Dhātupāṭha vilāsiniyā
Namo tassa bhagavato arahato sammāsambuddhassa
1.
Sammāsambuddha sūriyo yo sambodho dayo dito;
Jagu paṅkaja saṅghāte bodhayī paṇamāmi taṃ.
2.
Saddhammabhānu yo lokā lokaṃ katvāna dhī tamaṃ;
Dhaṃsayī muninā sammā pātubhūto namāmi taṃ.
3.
Silagandhasamākiṇṇo buddho saddhammahāya yo;
Saṅghatoyaruho pāṇa lī tosesi namāmi taṃ-
4.
Natvā mama garuṃvāsi padumārāma nāmakaṃ;
Pāḷiṃ nissāya kassā haṃ dhātupāṭhavilāsini-
5.
Imañhi ganthakaraṇaṃ satthāgamanaye rato;
Mūkalaṃgamu saṅkhāte gāme sajjanakārite-
6.
Suvisuddhārāmanāma vihāramhi nivāsako;
Tasmiṃ padhāna thero si kataññū santavutti yo-
7.
Guṇālaṅkāranāmo so thero theranvaye rato;
Yāci maṃ abhigantvāna mitto me vaṅkamānaso.
8.
Buddho hessaṃ yadā loke niddeso haṃ tadā iti;
Pāpuṇissa mahaṅkāraṃ ko vādo pani hantare-
Appaccayo paro hoti bhūvādi gaṇato sati;
Suddhakattu kirayākhyāne sabbadhātuka nissitaṃ-
Payutto kattunā yoge ṭhito yevā ppadhāniye;
Kirayaṃ sādheti etassa dīpakaṃ sāsane padaṃ-
Karaṇa vacanaṃyeva yebhuyyena padissati;
Ākhyāte kāritaṭṭhānaṃ sandhāya kathitaṃ idaṃ;
Na nāme kārataṭṭhānaṃ bodhetā itiādikaṃ-
Sunakhehipi khādāpenti iccādini padānitu;
Āharitvāna dīpeyya payoga kusalo budho-yī.
Kathito sacca saṅkhepe paccanta vacanena ve;
Bhuyyate iti saddassa sambandho bhāvadīpano-
Niddesapāḷiyaṃ rūpaṃ vihoti vihavīyati;
Iti dassanatovāpi paccattavacanaṃ thiraṃ-
Tathā dhajaggasuttante muninā hacca bhāsite;
So pahīyissati iti pāḷidassanatopica-
Pāramitānu bhāvena mahesīnaṃva dehato;
Sanni nipphādanā neva sakkaṭādi vaco viya-
Paccatta dassaneneva purisattaya yojanaṃ;
Ekavacanikañcāpi bahuvacanikampica;
Kātabba miti no khantī parassapadaādike-
Bhāve kirayāpadaṃ nāma pāḷiyā atiduddasaṃ;
Tasmā taggahaṇūpāyo vutto ettāvatā mayā-yī.
Yaṃ tikālaṃ tipurisaṃ kirayāvāci tikārakaṃ;
Attiliṅgaṃ dvivacanaṃ ta dākhyātanti vuccati-yī.
Ākhyāta sāgara matha jjatani taraṅgaṃ,
Dhātujjalaṃ vikaraṇa gama kālamīnaṃ;
Lopā nubandha raya mattha vibhāgatīraṃ,
Dhīrā taranti kavino puthu buddhi nāvā-yī.
Cakkhakkhī nayanaṃ nettaṃ locanaṃ diṭṭhi dassanaṃ;
Pekkhanaṃ acchi pamhantu pakhumanti pavuccati-yi.
『『Pabbājito sakā raṭṭhā, aññaṃ janapadaṃ gato,
Mahantaṃ koṭṭhaṃ kayirātha, duruttānaṃ nivetave』』-
Porāṇa metaṃ atula netaṃ ajjatanāmiva,
Nindanti tuṇhi māsīnaṃ nindanti bahubhāṇinaṃ;
Mitabhāṇinampi nindanti natthi loke anindito-
Nagaraṃ yathā paccantaṃ 『『guttaṃ』』 santarabāhiyaṃ,
Evaṃ 『gopetha』 attānaṃ, khaṇe ve mā upaccagā-
Dhiratthu taṃ visavantaṃ, yamahaṃ jīvita kāraṇā,
Vantaṃ pacchā vamissāmi, mataṃ me jivitaṃ varaṃ-
Viluppateva puriso, yāvassa upakappati,
Yadā caññe vilumpantī, so vilutto vilumpatī-
『『Appamādo amatapadaṃ, pamādo maccuno padaṃ,
Appamattā na mīyanti, ye pamattā yathāmatā』』.
1.
Ñāṇavimala tissākhyo, yo mahāsaṅgha nāyako,
Marammavaṃsaṃ ādoca, dīpe saṇṭhāpayī idha-
2.
Tassa padhāna sissosi, pāḷi yaṭṭhakathā vidū,
Dhammadhāra samaññāto, yo mahā saṅghasāmiko-
我來為您完整翻譯這段巴利文經文: 禮敬世尊、阿羅漢、正等正覺者 1 正等正覺的太陽,以覺悟之光普照; 喚醒眾生如蓮池,我向彼尊者頂禮。 2\ 正法之光照世間,以智慧驅散黑暗; 牟尼圓滿而顯現,我向彼尊者頂禮。 3 佛陀具足戒香德,正法如高聳寶塔; 僧伽如水滋潤眾,我向彼尊者頂禮。 4 禮敬我師居住處,名為蓮華精舍者; 依據聖典我今造,《根本詞彙註釋書》。 5 此書造作為法喜,于聖教義深歡喜; 木朗谷穆(地名)所建造,賢者眾生共居處。 6 清凈精舍為住處,長老精進住於此; 知恩感念性溫和,彼為上座之長老。 7 功德莊嚴為其名,喜樂追隨諸長老; 來至我前而請求,如摯友般心誠意。 8 我將成佛於世間,彼時我當爲解說; 若得大我慢成就,更何況其他中間。 [接下來是語法部分的翻譯] 若無他緣從生根,動詞變化依此理; 純作者動詞宣說,一切詞根皆依此。 與作者相應運用,或處主要地位時; 顯示其行為作用,教法之中此為證。 多數顯現工具語,關於使役處所言; 不在名詞使役義,如"令覺悟"等詞義。 如"令狗啃食"等句,善解運用智者知。 于真實略說之中,以被動語而表述; "被存在"此等言詞,表達存在之意義。 註疏聖典之形式,有"存在"與"被存在"; 由此顯示之含義,被動語法極堅固。 如佛所說幢頂經,由聖典文義可見; "彼當被舍斷"等句,皆由聖典而得知。 因波羅蜜威德力,從大仙人身體出; 非如梵語等言詞,由組合而產生義。 唯由被動語顯示,三種人稱之運用; 單數複數皆可用,此乃我等之見解。 存在之動詞語言,于聖典中極難見; 是故我今略說明,把握此義之方法。 三時三人稱動作,具三作者及三性; 二種語態名動詞,如是解說當了知。 動詞如海深廣大,現在時態為波浪; 詞根如水變化行,時態如魚游其中; 省略附加為彼岸,智者乘智慧之舟。 眼目明察與觀看,視覺見識及瞻望; 凝視眼簾與眉目,如是諸義當宣說。 "被逐出自國土后,前往他處他邦時, 應建高大之倉庫,以藏惡言誹謗事。" 此乃古訓阿圖啰,非今時事暫有之, 譏毀寡言不語者,譏毀多言好語者; 適度言語亦遭譏,世間實無不被毀。 如邊境城防護,內外皆當善守衛, 如是當護己自身,勿失剎那善機緣。 詛咒彼具毒之物,我為性命所服食, 寧可捨命求解脫,不願復活受其苦。 人行掠奪他人時,只要於己有利益, 當他人來掠奪時,被掠者復行掠奪。 "不放逸為不死路,放逸乃是死亡道, 不放逸者得永生,放逸者如同死者。" 1 智光凈帝須尊者,為大僧團之領袖, 始創緬傳之宗風,確立於此聖島上。 2 彼之上首弟子是,通曉三藏與註疏, 持法之名為美稱,為大僧團之主持。
3.
Yo tassa mukhyasiṃssā si, dhamme sattheva kovido,
Ñāṇānanda mahāthero, khe mā viya supākaṭo-
4.
Vimalasāra tissākhyo, mahāsaṃsādhipo kavi,
Sissosi dutiyo tassa, pariyatti visārado-
5.
Padumārāma nāmo me, ācero therapuṅgavo,
Tatiyo tassa sisso si sikkhāgārava saññuto-
6.
Saṅghādhipoca vimala, sārākhyo therakuñjaro,
Padumārāma vikhyāta, mahāthero cime duve-
7.
Dhammādhāra mahāsaṅgha, sāminoca upantike,
Ñāṇānanda mahāthera, ssantikeva samuggahuṃ-
8.
Tesu kho padumārāma mahāthero avaṃ mamaṃ,
Sikkhayi sadda sattheca, pāḷiyaṭṭhakathāsu ca-
9.
Tasmiṃ divaṅgate pacchā, chando vyākaraṇādikaṃ,
Vimalasāra mahāthera, ssantikeca samuggahiṃ-
10.
Tassa kho padumārāma mahātherassa dhīmato,
Sissena ñāṇatilaka therena saṃsasāminā-
11.
Buddhassa parinibbāṇa vīsahasse catussate,
Sa sattatyādhike vasse jeṭṭhamāse manorame-
12.
Aṭṭhamiyaṃ kāḷapakkhe, katāyaṃ matisūdanī,
Dhātupāṭhattha bodhāya dhātupāṭha vilāsinī-
13.
Ādi muddāpanaṃ assā, guṇālaṅkāra nāmino,
Onojitaṃ, mamāyattaṃ tatopari tapassino-
14.
Sisso mayhaṃ gunānando unākuruva gāmajo,
Mamu patthamhito āsi, gaṇṭhiṭṭhānesanādito;
15.
Bastyaṃ samaññako rājā, macco mama pitā ahu,
Ontīnyā vī sanāmā me mātā senāpatānyanu–
我來為您完整翻譯這段巴利文: 3 彼之首席弟子者,於法如師般精通, 智喜大長老其名,如月明朗現空中。 4 凈心帝須為其號,大眾師主善詩文, 為彼第二弟子者,于教法中甚通達。 5 蓮華精舍是我師,長老之中最尊貴, 為彼第三弟子者,恭敬學戒善調御。 6 僧團主持凈心尊,號稱長老中龍象, 蓮華精舍有盛名,此二位俱大長老。 7 持法大僧團主前,及智喜大長老處, 親近學習受教誨,皆從尊者得傳承。 8 其中蓮華精舍之,大長老為我師者, 教導聲明等學問,三藏聖典及註疏。 9 彼入滅后我復從,凈心大長老座下, 學習韻律與文法,及其他諸多學問。 10 其時蓮華精舍中,智慧廣大之長老, 弟子智華長老為,僧團主持而作成。 11 于佛般涅槃之後,二千四百七十年, 悅意五月之時節,莊嚴殊勝吉祥日。 12 黑月第八日造此,名為慧念止息論, 為解詞根義理故,造此詞根光明論。 13 初版印刷此書者,功德莊嚴尊者為, 獻與我所依止師,此後修行者相承。 14 我弟子功德喜者,生於烏那庫魯村, 助我尋找經典中,難解之處及義理。 15 巴斯提亞王臣民,其為我父所出身, 翁帝尼為母名號,隨從軍將之族裔。
16.
Ācerā ceva pācerā, janako jananīva me,
Devā cetyaṅgino sabbe, nenapappontu nibbutinti-
Dhātupāṭhavilāsiniyā samāptayi.
我來為您翻譯這段巴利文: 16 愿我的師長與教師,父親母親等雙親, 天神與護法眾神祇,皆得證悟寂滅樂。 《詞根光明論》圓滿完結。