B0102010309āṭānāṭiyasuttaṃ(阿塔那提經)c3.5s

  1. Āṭānāṭiyasuttaṃ

Paṭhamabhāṇavāro

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho cattāro mahārājā [mahārājāno (ka.)] mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya catuddisaṃ rakkhaṃ ṭhapetvā catuddisaṃ gumbaṃ ṭhapetvā catuddisaṃ ovaraṇaṃ ṭhapetvā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ pabbataṃ obhāsetvā [gijjhakūṭaṃ obhāsetvā (sī. syā. pī.)] yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tepi kho yakkhā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu, appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.

  2. Ekamantaṃ nisinno kho vessavaṇo mahārājā bhagavantaṃ etadavoca – 『『santi hi, bhante, uḷārā yakkhā bhagavato appasannā. Santi hi, bhante, uḷārā yakkhā bhagavato pasannā. Santi hi , bhante, majjhimā yakkhā bhagavato appasannā. Santi hi, bhante, majjhimā yakkhā bhagavato pasannā. Santi hi, bhante, nīcā yakkhā bhagavato appasannā. Santi hi, bhante, nīcā yakkhā bhagavato pasannā. Yebhuyyena kho pana, bhante, yakkhā appasannāyeva bhagavato. Taṃ kissa hetu? Bhagavā hi, bhante, pāṇātipātā veramaṇiyā dhammaṃ deseti, adinnādānā veramaṇiyā dhammaṃ deseti, kāmesumicchācārā veramaṇiyā dhammaṃ deseti, musāvādā veramaṇiyā dhammaṃ deseti, surāmerayamajjappamādaṭṭhānā veramaṇiyā dhammaṃ deseti. Yebhuyyena kho pana, bhante, yakkhā appaṭiviratāyeva pāṇātipātā, appaṭiviratā adinnādānā, appaṭiviratā kāmesumicchācārā, appaṭiviratā musāvādā, appaṭiviratā surāmerayamajjappamādaṭṭhānā . Tesaṃ taṃ hoti appiyaṃ amanāpaṃ. Santi hi, bhante, bhagavato sāvakā araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni [manussarāhaseyyakāni (sī. syā. pī.)] paṭisallānasāruppāni. Tattha santi uḷārā yakkhā nivāsino, ye imasmiṃ bhagavato pāvacane appasannā. Tesaṃ pasādāya uggaṇhātu, bhante, bhagavā āṭānāṭiyaṃ rakkhaṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyā』』ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho vessavaṇo mahārājā bhagavato adhivāsanaṃ viditvā tāyaṃ velāyaṃ imaṃ āṭānāṭiyaṃ rakkhaṃ abhāsi –

  1. 『『Vipassissa ca [ime cakārā porāṇapotthakesu natthi] namatthu, cakkhumantassa sirīmato.

Sikhissapi ca [ime cakārā porāṇapotthakesu natthi] namatthu, sabbabhūtānukampino.

『『Vessabhussa ca [ime cakārā porāṇapotthakesu natthi] namatthu, nhātakassa tapassino;

Namatthu kakusandhassa, mārasenāpamaddino.

『『Koṇāgamanassa namatthu, brāhmaṇassa vusīmato;

Kassapassa ca [ime cakārā porāṇapotthakesu natthi] namatthu, vippamuttassa sabbadhi.

『『Aṅgīrasassa namatthu, sakyaputtassa sirīmato;

Yo imaṃ dhammaṃ desesi [dhammamadesesi (sī. syā. pī.), dhammaṃ deseti (?)], sabbadukkhāpanūdanaṃ.

『『Ye cāpi nibbutā loke, yathābhūtaṃ vipassisuṃ;

Te janā apisuṇātha [apisuṇā (sī. syā. pī.)], mahantā vītasāradā.

『『Hitaṃ devamanussānaṃ, yaṃ namassanti gotamaṃ;

Vijjācaraṇasampannaṃ, mahantaṃ vītasāradaṃ.

這是我對文字的完整直譯: 阿吒曩胝經 第一誦品 如是我聞。一時,世尊住在王舍城(現在的拉杰吉爾)耆阇崛山。那時,四大天王率領大眾夜叉軍、大眾乾闥婆軍、大眾鳩槃茶軍和大眾龍軍,在四方設定守衛,在四方設定崗哨,在四方設定屏障,在深夜時分,容貌殊勝,全面照亮耆阇崛山,來到世尊所在之處。來到后,向世尊禮拜,然後坐在一旁。那些夜叉中,有些向世尊禮拜後坐在一旁,有些與世尊互相問候,寒暄敘舊後坐在一旁,有些向世尊合掌致意後坐在一旁,有些報上姓名後坐在一旁,有些默然坐在一旁。 坐在一旁的毗沙門天王對世尊如是說:"尊者,有高級夜叉不信世尊。尊者,有高級夜叉信仰世尊。尊者,有中級夜叉不信世尊。尊者,有中級夜叉信仰世尊。尊者,有低階夜叉不信世尊。尊者,有低階夜叉信仰世尊。尊者,但大多數夜叉是不信世尊的。這是什麼原因呢?尊者,因為世尊宣說遠離殺生的法,宣說遠離不與取的法,宣說遠離邪淫的法,宣說遠離妄語的法,宣說遠離飲酒放逸的法。尊者,但大多數夜叉都沒有遠離殺生,沒有遠離不與取,沒有遠離邪淫,沒有遠離妄語,沒有遠離飲酒放逸。對他們來說,這是不喜歡的、不悅意的。尊者,世尊有弟子居住在遠離村落的森林、偏僻的住處,那裡寂靜無聲,人跡罕至,適合獨處。那裡住著高級夜叉,他們不信世尊的教法。爲了使他們信服,請世尊爲了比丘、比丘尼、優婆塞、優婆夷的保護、守護、不受傷害、安樂而學習阿吒曩胝護衛咒。"世尊以沉默表示同意。 那時,毗沙門天王知道世尊同意后,在那時誦唸了這個阿吒曩胝護衛咒: "禮敬毗婆尸佛,具眼者、具吉祥者。 禮敬尸棄佛,憐憫一切眾生者。 禮敬毗舍浮佛,沐浴者、苦行者。 禮敬拘留孫佛,摧毀魔軍者。 禮敬拘那含牟尼佛,婆羅門、成就者。 禮敬迦葉佛,於一切解脫者。 禮敬鴦耆羅沙,釋迦之子、具吉祥者。 他宣說此法,能除一切苦。 凡世間已寂滅、如實觀察者, 他們不兩舌,偉大、無畏懼。 諸天與人類,禮敬彼瞿曇。 明行具足者,偉大、無畏懼。"

  1. 『『Yato uggacchati sūriyo [suriyo (sī. syā. pī.)], ādicco maṇḍalī mahā.

Yassa cuggacchamānassa, saṃvarīpi nirujjhati;

Yassa cuggate sūriye, 『divaso』ti pavuccati.

『『Rahadopi tattha gambhīro, samuddo saritodako;

Evaṃ taṃ tattha jānanti, 『samuddo saritodako』.

『『Ito 『sā purimā disā』, iti naṃ ācikkhatī jano;

Yaṃ disaṃ abhipāleti, mahārājā yasassi so.

『『Gandhabbānaṃ adhipati [ādhipati (sī. syā. pī.) evamuparipi], 『dhataraṭṭho』ti nāmaso;

Ramatī naccagītehi, gandhabbehi purakkhato.

『『Puttāpi tassa bahavo, ekanāmāti me sutaṃ;

Asīti dasa eko ca, indanāmā mahabbalā.

Te cāpi buddhaṃ disvāna, buddhaṃ ādiccabandhunaṃ;

Dūratova namassanti, mahantaṃ vītasāradaṃ.

『『Namo te purisājañña, namo te purisuttama;

Kusalena samekkhasi, amanussāpi taṃ vandanti;

Sutaṃ netaṃ abhiṇhaso, tasmā evaṃ vademase.

『『『Jinaṃ vandatha gotamaṃ, jinaṃ vandāma gotamaṃ;

Vijjācaraṇasampannaṃ, buddhaṃ vandāma gotamaṃ』.

  1. 『『Yena petā pavuccanti, pisuṇā piṭṭhimaṃsikā.

Pāṇātipātino luddā [luddhā (pī. ka.)], corā nekatikā janā.

『『Ito 『sā dakkhiṇā disā』, iti naṃ ācikkhatī jano;

Yaṃ disaṃ abhipāleti, mahārājā yasassi so.

『『Kumbhaṇḍānaṃ adhipati, 『virūḷho』 iti nāmaso;

Ramatī naccagītehi, kumbhaṇḍehi purakkhato.

『『Puttāpi tassa bahavo, ekanāmāti me sutaṃ;

Asīti dasa eko ca, indanāmā mahabbalā.

Te cāpi buddhaṃ disvāna, buddhaṃ ādiccabandhunaṃ;

Dūratova namassanti, mahantaṃ vītasāradaṃ.

『『Namo te purisājañña, namo te purisuttama;

Kusalena samekkhasi, amanussāpi taṃ vandanti;

Sutaṃ netaṃ abhiṇhaso, tasmā evaṃ vademase.

『『『Jinaṃ vandatha gotamaṃ, jinaṃ vandāma gotamaṃ;

Vijjācaraṇasampannaṃ, buddhaṃ vandāma gotamaṃ』.

  1. 『『Yattha coggacchati sūriyo, ādicco maṇḍalī mahā.

Yassa coggacchamānassa, divasopi nirujjhati;

Yassa coggate sūriye, 『saṃvarī』ti pavuccati.

『『Rahadopi tattha gambhīro, samuddo saritodako;

Evaṃ taṃ tattha jānanti, 『samuddo saritodako』.

『『Ito 『sā pacchimā disā』, iti naṃ ācikkhatī jano;

Yaṃ disaṃ abhipāleti, mahārājā yasassi so.

『『Nāgānañca adhipati, 『virūpakkho』ti nāmaso;

Ramatī naccagītehi, nāgeheva purakkhato.

『『Puttāpi tassa bahavo, ekanāmāti me sutaṃ;

Asīti dasa eko ca, indanāmā mahabbalā.

Te cāpi buddhaṃ disvāna, buddhaṃ ādiccabandhunaṃ;

Dūratova namassanti, mahantaṃ vītasāradaṃ.

『『Namo te purisājañña, namo te purisuttama;

Kusalena samekkhasi, amanussāpi taṃ vandanti;

Sutaṃ netaṃ abhiṇhaso, tasmā evaṃ vademase.

『『『Jinaṃ vandatha gotamaṃ, jinaṃ vandāma gotamaṃ;

Vijjācaraṇasampannaṃ, buddhaṃ vandāma gotamaṃ』.

這是我對文字的完整直譯: "太陽升起之處,巨大的日輪。 當它升起之時,夜晚便消失; 當太陽升起時,稱之為'白天'。 那裡有深深的湖泊,海洋與河流; 人們如此知道,'海洋與河流'。 從這裡'東方',人們如此稱呼; 守護那個方向的,是位有名的大王。 乾闥婆的統領,名叫'持國天王'; 他喜歡歌舞,被乾闥婆圍繞。 他有許多兒子,我聽說同名; 八十一個兒子,名叫因陀羅,力大無窮。 他們見到佛陀,太陽族的佛陀; 遠遠就禮敬,偉大無畏者。 禮敬你,人中駿馬,禮敬你,人中至尊; 你以善觀察,非人也禮拜你; 我們常常聽聞,因此我們這樣說。 '禮敬勝者瞿曇,我們禮敬勝者瞿曇; 明行具足者,我們禮敬佛陀瞿曇'。 那裡稱為餓鬼,兩舌背後誹謗。 殺生者、殘暴者,盜賊和欺詐者。 從這裡'南方',人們如此稱呼; 守護那個方向的,是位有名的大王。 鳩槃茶的統領,名叫'增長天王'; 他喜歡歌舞,被鳩槃茶圍繞。 他有許多兒子,我聽說同名; 八十一個兒子,名叫因陀羅,力大無窮。 他們見到佛陀,太陽族的佛陀; 遠遠就禮敬,偉大無畏者。 禮敬你,人中駿馬,禮敬你,人中至尊; 你以善觀察,非人也禮拜你; 我們常常聽聞,因此我們這樣說。 '禮敬勝者瞿曇,我們禮敬勝者瞿曇; 明行具足者,我們禮敬佛陀瞿曇'。 太陽落下之處,巨大的日輪。 當它落下之時,白天便消失; 當太陽落下時,稱之為'夜晚'。 那裡有深深的湖泊,海洋與河流; 人們如此知道,'海洋與河流'。 從這裡'西方',人們如此稱呼; 守護那個方向的,是位有名的大王。 龍族的統領,名叫'廣目天王'; 他喜歡歌舞,被龍族圍繞。 他有許多兒子,我聽說同名; 八十一個兒子,名叫因陀羅,力大無窮。 他們見到佛陀,太陽族的佛陀; 遠遠就禮敬,偉大無畏者。 禮敬你,人中駿馬,禮敬你,人中至尊; 你以善觀察,非人也禮拜你; 我們常常聽聞,因此我們這樣說。 '禮敬勝者瞿曇,我們禮敬勝者瞿曇; 明行具足者,我們禮敬佛陀瞿曇'。

  1. 『『Yena uttarakuruvho [uttarakurū rammā (sī. syā. pī.)], mahāneru sudassano.

Manussā tattha jāyanti, amamā apariggahā.

『『Na te bījaṃ pavapanti, napi nīyanti naṅgalā;

Akaṭṭhapākimaṃ sāliṃ, paribhuñjanti mānusā.

『『Akaṇaṃ athusaṃ suddhaṃ, sugandhaṃ taṇḍulapphalaṃ;

Tuṇḍikīre pacitvāna, tato bhuñjanti bhojanaṃ.

『『Gāviṃ ekakhuraṃ katvā, anuyanti disodisaṃ;

Pasuṃ ekakhuraṃ katvā, anuyanti disodisaṃ.

『『Itthiṃ vā vāhanaṃ [itthī-vāhanaṃ (sī. pī.), itthīṃ vāhanaṃ (syā.)] katvā, anuyanti disodisaṃ;

Purisaṃ vāhanaṃ katvā, anuyanti disodisaṃ.

『『Kumāriṃ vāhanaṃ katvā, anuyanti disodisaṃ;

Kumāraṃ vāhanaṃ katvā, anuyanti disodisaṃ.

『『Te yāne abhiruhitvā,

Sabbā disā anupariyāyanti [anupariyanti (syā.)];

Pacārā tassa rājino.

『『Hatthiyānaṃ assayānaṃ, dibbaṃ yānaṃ upaṭṭhitaṃ;

Pāsādā sivikā ceva, mahārājassa yasassino.

『『Tassa ca nagarā ahu,

Antalikkhe sumāpitā;

Āṭānāṭā kusināṭā parakusināṭā,

Nāṭasuriyā [nāṭapuriyā (sī. pī.), nāṭapariyā (syā.)] parakusiṭanāṭā.

『『Uttarena kasivanto [kapivanto (sī. syā. pī)],

Janoghamaparena ca;

Navanavutiyo ambaraambaravatiyo,

Āḷakamandā nāma rājadhānī.

『『Kuverassa kho pana, mārisa, mahārājassa visāṇā nāma rājadhānī;

Tasmā kuvero mahārājā, 『vessavaṇo』ti pavuccati.

『『Paccesanto pakāsenti, tatolā tattalā tatotalā;

Ojasi tejasi tatojasī, sūro rājā ariṭṭho nemi.

『『Rahadopi tattha dharaṇī nāma, yato meghā pavassanti;

Vassā yato patāyanti, sabhāpi tattha sālavatī [bhagalavatī (sī. syā. pī.)] nāma.

『『Yattha yakkhā payirupāsanti, tattha niccaphalā rukkhā;

Nānā dijagaṇā yutā, mayūrakoñcābhirudā;

Kokilādīhi vagguhi.

『『Jīvañjīvakasaddettha, atho oṭṭhavacittakā;

Kukkuṭakā [kukutthakā (sī. pī.)] kuḷīrakā, vane pokkharasātakā.

『『Sukasāḷikasaddettha, daṇḍamāṇavakāni ca;

Sobhati sabbakālaṃ sā, kuveranaḷinī sadā.

『『Ito 『sā uttarā disā』, iti naṃ ācikkhatī jano;

Yaṃ disaṃ abhipāleti, mahārājā yasassi so.

『『Yakkhānañca adhipati, 『kuvero』 iti nāmaso;

Ramatī naccagītehi, yakkheheva purakkhato.

『『Puttāpi tassa bahavo, ekanāmāti me sutaṃ;

Asīti dasa eko ca, indanāmā mahabbalā.

『『Te cāpi buddhaṃ disvāna, buddhaṃ ādiccabandhunaṃ;

Dūratova namassanti, mahantaṃ vītasāradaṃ.

『『Namo te purisājañña, namo te purisuttama;

Kusalena samekkhasi, amanussāpi taṃ vandanti;

Sutaṃ netaṃ abhiṇhaso, tasmā evaṃ vademase.

『『『Jinaṃ vandatha gotamaṃ, jinaṃ vandāma gotamaṃ;

Vijjācaraṇasampannaṃ, buddhaṃ vandāma gotama』』』nti.

『『Ayaṃ kho sā, mārisa, āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāya.

這是我對文字的完整直譯: "北俱盧洲所在,須彌山甚壯觀。 那裡出生的人,無我無所有。 他們不播種子,也不用犁耕作; 不耕而自生稻,人們食用此米。 無糠無殼清凈,香氣宜人的米; 置於石鍋煮熟,然後享用此食。 他們騎一蹄之牛,四處遊走; 他們騎一蹄之獸,四處遊走。 他們乘坐女人,四處遊走; 他們乘坐男人,四處遊走。 他們乘坐少女,四處遊走; 他們乘坐少年,四處遊走。 他們登上車乘, 周遊所有方向; 這是那位國王的車隊。 象車和馬車,天界車輛齊備; 宮殿和轎子,屬於有名的大王。 他有許多城市, 建造在空中; 阿吒那吒、俱尸那吒、帕拉俱尸那吒、 那塔蘇利亞、帕拉俱西塔那吒。 北方是迦毗梵陀, 西方是閻浮洲; 九十九座安跋羅安跋羅瓦提城, 阿拉卡曼達是王都。 賢者啊,俱毗羅大王的王都名叫毗舍那; 因此俱毗羅大王被稱為'毗沙門'。 特使們宣告:塔托拉、塔塔拉、塔托塔拉; 歐加西、帝加西、塔托加西、蘇羅王、阿利吒、涅米。 那裡有名為達拉尼的湖,云從那裡降雨; 雨從那裡落下,那裡還有名為沙羅瓦提的集會堂。 夜叉們在那裡聚會,那裡樹木常結果; 各種鳥群聚集,孔雀與鶴鳴叫; 布穀鳥等悅耳鳴啼。 這裡有命命鳥的叫聲,還有綠背鸚鵡; 有公雞和山鶉,森林裡有水鴨。 這裡有鸚鵡和八哥的叫聲,還有杖童; 俱毗羅的蓮池,終年美麗如昔。 從這裡'北方',人們如此稱呼; 守護那個方向的,是位有名的大王。 夜叉的統領,名叫'俱毗羅'; 他喜歡歌舞,被夜叉圍繞。 他有許多兒子,我聽說同名; 八十一個兒子,名叫因陀羅,力大無窮。 他們見到佛陀,太陽族的佛陀; 遠遠就禮敬,偉大無畏者。 禮敬你,人中駿馬,禮敬你,人中至尊; 你以善觀察,非人也禮拜你; 我們常常聽聞,因此我們這樣說。 '禮敬勝者瞿曇,我們禮敬勝者瞿曇; 明行具足者,我們禮敬佛陀瞿曇'。" "賢者啊,這就是阿吒曩胝護衛咒,爲了比丘、比丘尼、優婆塞、優婆夷的保護、守護、不受傷害、安樂而誦唸。"

  1. 『『Yassa kassaci, mārisa, bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā ayaṃ āṭānāṭiyā rakkhā suggahitā bhavissati samattā pariyāputā [pariyāpuṭā (ka.)]. Taṃ ce amanusso yakkho vā yakkhinī vā yakkhapotako vā yakkhapotikā vā yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbī vā gandhabbapotako vā gandhabbapotikā vā gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaṇḍo vā kumbhaṇḍī vā kumbhaṇḍapotako vā kumbhaṇḍapotikā vā kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā, nāgo vā nāgī vā nāgapotako vā nāgapotikā vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto bhikkhuṃ vā bhikkhuniṃ vā upāsakaṃ vā upāsikaṃ vā gacchantaṃ vā anugaccheyya, ṭhitaṃ vā upatiṭṭheyya, nisinnaṃ vā upanisīdeyya, nipannaṃ vā upanipajjeyya. Na me so, mārisa, amanusso labheyya gāmesu vā nigamesu vā sakkāraṃ vā garukāraṃ vā. Na me so, mārisa, amanusso labheyya āḷakamandāya nāma rājadhāniyā vatthuṃ vā vāsaṃ vā. Na me so, mārisa, amanusso labheyya yakkhānaṃ samitiṃ gantuṃ. Apissu naṃ, mārisa, amanussā anāvayhampi naṃ kareyyuṃ avivayhaṃ. Apissu naṃ, mārisa, amanussā attāhipi paripuṇṇāhi paribhāsāhi paribhāseyyuṃ. Apissu naṃ, mārisa, amanussā rittaṃpissa pattaṃ sīse nikkujjeyyuṃ. Apissu naṃ, mārisa, amanussā sattadhāpissa muddhaṃ phāleyyuṃ.

『『Santi hi, mārisa, amanussā caṇḍā ruddhā [ruddā (sī. pī.)] rabhasā, te neva mahārājānaṃ ādiyanti, na mahārājānaṃ purisakānaṃ ādiyanti, na mahārājānaṃ purisakānaṃ purisakānaṃ ādiyanti. Te kho te, mārisa, amanussā mahārājānaṃ avaruddhā nāma vuccanti. Seyyathāpi, mārisa, rañño māgadhassa vijite mahācorā. Te neva rañño māgadhassa ādiyanti, na rañño māgadhassa purisakānaṃ ādiyanti, na rañño māgadhassa purisakānaṃ purisakānaṃ ādiyanti. Te kho te, mārisa, mahācorā rañño māgadhassa avaruddhā nāma vuccanti. Evameva kho, mārisa, santi amanussā caṇḍā ruddhā rabhasā, te neva mahārājānaṃ ādiyanti, na mahārājānaṃ purisakānaṃ ādiyanti, na mahārājānaṃ purisakānaṃ purisakānaṃ ādiyanti. Te kho te, mārisa, amanussā mahārājānaṃ avaruddhā nāma vuccanti. Yo hi koci, mārisa, amanusso yakkho vā yakkhinī vā…pe… gandhabbo vā gandhabbī vā … kumbhaṇḍo vā kumbhaṇḍī vā… nāgo vā nāgī vā nāgapotako vā nāgapotikā vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā paduṭṭhacitto bhikkhuṃ vā bhikkhuniṃ vā upāsakaṃ vā upāsikaṃ vā gacchantaṃ vā anugaccheyya, ṭhitaṃ vā upatiṭṭheyya, nisinnaṃ vā upanisīdeyya, nipannaṃ vā upanipajjeyya. Imesaṃ yakkhānaṃ mahāyakkhānaṃ senāpatīnaṃ mahāsenāpatīnaṃ ujjhāpetabbaṃ vikkanditabbaṃ viravitabbaṃ – 『ayaṃ yakkho gaṇhāti, ayaṃ yakkho āvisati, ayaṃ yakkho heṭheti, ayaṃ yakkho viheṭheti, ayaṃ yakkho hiṃsati, ayaṃ yakkho vihiṃsati, ayaṃ yakkho na muñcatī』ti.

這是我對文字的完整直譯: "賢者啊,任何比丘、比丘尼、優婆塞或優婆夷,如果能完全掌握、熟記這個阿吒曩胝護衛咒。如果有非人,無論是夜叉、夜叉女、夜叉子、夜叉女兒、夜叉大臣、夜叉隨從、夜叉僕從,或是乾闥婆、乾闥婆女、乾闥婆子、乾闥婆女兒、乾闥婆大臣、乾闥婆隨從、乾闥婆僕從,或是鳩槃茶、鳩槃茶女、鳩槃茶子、鳩槃茶女兒、鳩槃茶大臣、鳩槃茶隨從、鳩槃茶僕從,或是龍、龍女、龍子、龍女兒、龍大臣、龍隨從、龍僕從,懷著惡意跟隨行走的比丘、比丘尼、優婆塞或優婆夷,或站在他們身邊,或坐在他們旁邊,或躺在他們身邊。賢者啊,那個非人在村莊或城鎮中將得不到尊敬或崇敬。賢者啊,那個非人將無法在名為阿拉卡曼達的王都獲得住處或居所。賢者啊,那個非人將無法參加夜叉的集會。此外,賢者啊,非人們會不與他通婚。此外,賢者啊,非人們會用充滿辱罵的話語辱罵他。此外,賢者啊,非人們會把空缽倒扣在他頭上。此外,賢者啊,非人們會把他的頭顱劈成七瓣。 賢者啊,確實有一些非人兇暴、粗魯、狂躁,他們不聽從大王,不聽從大王的隨從,也不聽從大王隨從的隨從。賢者啊,這些非人被稱為不聽從大王的非人。賢者啊,就像在摩揭陀國王的領地裡有大盜賊。他們不聽從摩揭陀國王,不聽從摩揭陀國王的隨從,也不聽從摩揭陀國王隨從的隨從。賢者啊,這些大盜賊被稱為不聽從摩揭陀國王的人。同樣地,賢者啊,有一些非人兇暴、粗魯、狂躁,他們不聽從大王,不聽從大王的隨從,也不聽從大王隨從的隨從。賢者啊,這些非人被稱為不聽從大王的非人。賢者啊,如果任何非人,無論是夜叉、夜叉女...乾闥婆、乾闥婆女...鳩槃茶、鳩槃茶女...龍、龍女、龍子、龍女兒、龍大臣、龍隨從或龍僕從,懷著惡意跟隨行走的比丘、比丘尼、優婆塞或優婆夷,或站在他們身邊,或坐在他們旁邊,或躺在他們身邊。應該向這些夜叉、大夜叉、將軍、大將軍抱怨、呼喊、吶喊:'這個夜叉抓人!這個夜叉附身!這個夜叉騷擾!這個夜叉侵擾!這個夜叉傷害!這個夜叉加害!這個夜叉不放人!'"

  1. 『『Katamesaṃ yakkhānaṃ mahāyakkhānaṃ senāpatīnaṃ mahāsenāpatīnaṃ?

『『Indo somo varuṇo ca, bhāradvājo pajāpati;

Candano kāmaseṭṭho ca, kinnughaṇḍu nighaṇḍu ca.

『『Panādo opamañño ca, devasūto ca mātali;

Cittaseno ca gandhabbo, naḷo rājā janesabho [janosabho (syā.)].

『『Sātāgiro hemavato, puṇṇako karatiyo guḷo;

Sivako mucalindo ca, vessāmitto yugandharo.

『『Gopālo supparodho ca [suppagedho ca (sī. syā. pī.)], hiri netti [hirī nettī (sī. pī.)] ca mandiyo;

Pañcālacaṇḍo āḷavako, pajjunno sumano sumukho;

Dadhimukho maṇi māṇivaro [maṇi mānicaro (syā. pī.)] dīgho, atho serīsako saha.

『『Imesaṃ yakkhānaṃ mahāyakkhānaṃ senāpatīnaṃ mahāsenāpatīnaṃ ujjhāpetabbaṃ vikkanditabbaṃ viravitabbaṃ – 『ayaṃ yakkho gaṇhāti, ayaṃ yakkho āvisati, ayaṃ yakkho heṭheti, ayaṃ yakkho viheṭheti, ayaṃ yakkho hiṃsati, ayaṃ yakkho vihiṃsati, ayaṃ yakkho na muñcatī』ti.

『『Ayaṃ kho sā, mārisa, āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāya. Handa ca dāni mayaṃ, mārisa, gacchāma bahukiccā mayaṃ bahukaraṇīyā』』ti. 『『Yassadāni tumhe mahārājāno kālaṃ maññathā』』ti.

  1. Atha kho cattāro mahārājā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu. Tepi kho yakkhā uṭṭhāyāsanā appekacce bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā tatthevantaradhāyiṃsu . Appekacce yena bhagavā tenañjaliṃ paṇāmetvā tatthevantaradhāyiṃsu. Appekacce nāmagottaṃ sāvetvā tatthevantaradhāyiṃsu. Appekacce tuṇhībhūtā tatthevantaradhāyiṃsūti.

Paṭhamabhāṇavāro niṭṭhito.

Dutiyabhāṇavāro

  1. Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi – 『『imaṃ, bhikkhave, rattiṃ cattāro mahārājā mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya catuddisaṃ rakkhaṃ ṭhapetvā catuddisaṃ gumbaṃ ṭhapetvā catuddisaṃ ovaraṇaṃ ṭhapetvā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ pabbataṃ obhāsetvā yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tepi kho, bhikkhave, yakkhā appekacce maṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce mayā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yenāhaṃ tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu. Appekacce nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.

  2. 『『Ekamantaṃ nisinno kho, bhikkhave, vessavaṇo mahārājā maṃ etadavoca – 『santi hi, bhante, uḷārā yakkhā bhagavato appasannā…pe… santi hi , bhante nīcā yakkhā bhagavato pasannā. Yebhuyyena kho pana, bhante, yakkhā appasannāyeva bhagavato. Taṃ kissa hetu? Bhagavā hi, bhante, pāṇātipātā veramaṇiyā dhammaṃ deseti… surāmerayamajjappamādaṭṭhānā veramaṇiyā dhammaṃ deseti. Yebhuyyena kho pana, bhante, yakkhā appaṭiviratāyeva pāṇātipātā… appaṭiviratā surāmerayamajjappamādaṭṭhānā. Tesaṃ taṃ hoti appiyaṃ amanāpaṃ. Santi hi, bhante, bhagavato sāvakā araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. Tattha santi uḷārā yakkhā nivāsino, ye imasmiṃ bhagavato pāvacane appasannā, tesaṃ pasādāya uggaṇhātu, bhante, bhagavā āṭānāṭiyaṃ rakkhaṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyā』ti. Adhivāsesiṃ kho ahaṃ, bhikkhave, tuṇhībhāvena. Atha kho, bhikkhave, vessavaṇo mahārājā me adhivāsanaṃ viditvā tāyaṃ velāyaṃ imaṃ āṭānāṭiyaṃ rakkhaṃ abhāsi –

這是我對文字的完整直譯: "哪些是夜叉、大夜叉、將軍和大將軍呢? 因陀羅、蘇摩、伐樓那,婆羅豆婆阇、生主; 旃檀那、欲最勝,基努干度和尼干度。 般那陀、烏波曼紐,提婆蘇多和摩多利; 質多西那乾闥婆,那羅王和阇那沙婆。 娑多祇利、雪山,富那卡、迦羅提耶、古羅; 尸婆迦、目支鄰陀,毗沙密多、瑜伽陀羅。 瞿波羅、蘇波羅陀,希利、內提和曼提耶; 般遮羅旃陀、阿羅婆迦,波阇那、蘇摩那、蘇目佉; 陀提目佉、摩尼、摩尼瓦羅、提伽,還有舍利沙迦。 應該向這些夜叉、大夜叉、將軍、大將軍抱怨、呼喊、吶喊:'這個夜叉抓人!這個夜叉附身!這個夜叉騷擾!這個夜叉侵擾!這個夜叉傷害!這個夜叉加害!這個夜叉不放人!' 賢者啊,這就是阿吒曩胝護衛咒,爲了比丘、比丘尼、優婆塞、優婆夷的保護、守護、不受傷害、安樂而誦唸。現在,賢者啊,我們要走了,我們有許多事務要處理。""大王們,你們認為現在是時候了。" 然後四大天王從座位上起身,向世尊禮拜,右繞后就在那裡消失了。那些夜叉也從座位上起身,有些向世尊禮拜,右繞后就在那裡消失了。有些與世尊互相問候,寒暄敘舊后就在那裡消失了。有些向世尊合掌致意后就在那裡消失了。有些報上姓名后就在那裡消失了。有些默然就在那裡消失了。 第一誦品結束。 第二誦品 那時,世尊在那夜過後對比丘們說:"比丘們,昨夜四大天王率領大眾夜叉軍、大眾乾闥婆軍、大眾鳩槃茶軍和大眾龍軍,在四方設定守衛,在四方設定崗哨,在四方設定屏障,在深夜時分,容貌殊勝,全面照亮耆阇崛山,來到我這裡。來到后,向我禮拜,然後坐在一旁。比丘們,那些夜叉中,有些向我禮拜後坐在一旁,有些與我互相問候,寒暄敘舊後坐在一旁,有些向我合掌致意後坐在一旁,有些報上姓名後坐在一旁,有些默然坐在一旁。 比丘們,坐在一旁的毗沙門天王對我如是說:'尊者,有高級夜叉不信世尊...有低階夜叉信仰世尊。尊者,但大多數夜叉是不信世尊的。這是什麼原因呢?尊者,因為世尊宣說遠離殺生的法...宣說遠離飲酒放逸的法。尊者,但大多數夜叉都沒有遠離殺生...沒有遠離飲酒放逸。對他們來說,這是不喜歡的、不悅意的。尊者,世尊有弟子居住在遠離村落的森林、偏僻的住處,那裡寂靜無聲,人跡罕至,適合獨處。那裡住著高級夜叉,他們不信世尊的教法。爲了使他們信服,請世尊爲了比丘、比丘尼、優婆塞、優婆夷的保護、守護、不受傷害、安樂而學習阿吒曩胝護衛咒。'比丘們,我以沉默表示同意。然後,比丘們,毗沙門天王知道我同意后,在那時誦唸了這個阿吒曩胝護衛咒:

  1. 『Vipassissa ca namatthu, cakkhumantassa sirīmato.

Sikhissapi ca namatthu, sabbabhūtānukampino.

『Vessabhussa ca namatthu, nhātakassa tapassino;

Namatthu kakusandhassa, mārasenāpamaddino.

『Koṇāgamanassa namatthu, brāhmaṇassa vusīmato;

Kassapassa ca namatthu, vippamuttassa sabbadhi.

『Aṅgīrasassa namatthu, sakyaputtassa sirīmato;

Yo imaṃ dhammaṃ desesi, sabbadukkhāpanūdanaṃ.

『Ye cāpi nibbutā loke, yathābhūtaṃ vipassisuṃ;

Te janā apisuṇātha, mahantā vītasāradā.

『Hitaṃ devamanussānaṃ, yaṃ namassanti gotamaṃ;

Vijjācaraṇasampannaṃ, mahantaṃ vītasāradaṃ.

  1. 『Yato uggacchati sūriyo, ādicco maṇḍalī mahā.

Yassa cuggacchamānassa, saṃvarīpi nirujjhati;

Yassa cuggate sūriye, 『『divaso』』ti pavuccati.

『Rahadopi tattha gambhīro, samuddo saritodako;

Evaṃ taṃ tattha jānanti, 『『samuddo saritodako』』.

『Ito 『『sā purimā disā』』, iti naṃ ācikkhatī jano;

Yaṃ disaṃ abhipāleti, mahārājā yasassi so.

『Gandhabbānaṃ adhipati, 『『dhataraṭṭho』』ti nāmaso;

Ramatī naccagītehi, gandhabbehi purakkhato.

『Puttāpi tassa bahavo, ekanāmāti me sutaṃ;

Asīti dasa eko ca, indanāmā mahabbalā.

『Te cāpi buddhaṃ disvāna, buddhaṃ ādiccabandhunaṃ;

Dūratova namassanti, mahantaṃ vītasāradaṃ.

『Namo te purisājañña, namo te purisuttama;

Kusalena samekkhasi, amanussāpi taṃ vandanti;

Sutaṃ netaṃ abhiṇhaso, tassā evaṃ vademase.

『『Jinaṃ vandatha gotamaṃ, jinaṃ vandāma gotamaṃ;

Vijjācaraṇasampannaṃ, buddhaṃ vandāma gotamaṃ』』.

  1. 『Yena petā pavuccanti, pisuṇā piṭṭhimaṃsikā.

Pāṇātipātino luddā, corā nekatikā janā.

『Ito 『『sā dakkhiṇā disā』』, iti naṃ ācikkhatī jano;

Yaṃ disaṃ abhipāleti, mahārājā yasassi so.

『Kumbhaṇḍānaṃ adhipati, 『『virūḷho』』 iti nāmaso;

Ramatī naccagītehi, kumbhaṇḍehi purakkhato.

『Puttāpi tassa bahavo, ekanāmāti me sutaṃ;

Asīti dasa eko ca, indanāmā mahabbalā.

『Te cāpi buddhaṃ disvāna, buddhaṃ ādiccabandhunaṃ;

Dūratova namassanti, mahantaṃ vītasāradaṃ.

『Namo te purisājañña, namo te purisuttama;

Kusalena samekkhasi, amanussāpi taṃ vandanti;

Sutaṃ netaṃ abhiṇhaso, tasmā evaṃ vademase.

『『Jinaṃ vandatha gotamaṃ, jinaṃ vandāma gotamaṃ;

Vijjācaraṇasampannaṃ, buddhaṃ vandāma gotamaṃ』』.

  1. 『Yattha coggacchati sūriyo, ādicco maṇḍalī mahā.

Yassa coggacchamānassa, divasopi nirujjhati;

Yassa coggate sūriye, 『『saṃvarī』』ti pavuccati.

『Rahadopi tattha gambhīro, samuddo saritodako;

Evaṃ taṃ tattha jānanti, samuddo saritodako.

『Ito 『『sā pacchimā disā』』, iti naṃ ācikkhatī jano;

Yaṃ disaṃ abhipāleti, mahārājā yasassi so.

『Nāgānañca adhipati, 『『virūpakkho』』ti nāmaso;

Ramatī naccagītehi, nāgeheva purakkhato.

『Puttāpi tassa bahavo, ekanāmāti me sutaṃ;

Asīti dasa eko ca, indanāmā mahabbalā.

『Te cāpi buddhaṃ disvāna, buddhaṃ ādiccabandhunaṃ;

Dūratova namassanti, mahantaṃ vītasāradaṃ.

『Namo te purisājañña, namo te purisuttama;

Kusalena samekkhasi, amanussāpi taṃ vandanti;

Sutaṃ netaṃ abhiṇhaso, tasmā evaṃ vademase.

『『Jinaṃ vandatha gotamaṃ, jinaṃ vandāma gotamaṃ;

Vijjācaraṇasampannaṃ, buddhaṃ vandāma gotamaṃ』』.

這是我對文字的完整直譯: '禮敬毗婆尸佛,具眼者、具吉祥者。 禮敬尸棄佛,憐憫一切眾生者。 禮敬毗舍浮佛,沐浴者、苦行者; 禮敬拘留孫佛,摧毀魔軍者。 禮敬拘那含牟尼佛,婆羅門、成就者; 禮敬迦葉佛,於一切解脫者。 禮敬鴦耆羅沙,釋迦之子、具吉祥者; 他宣說此法,能除一切苦。 凡世間已寂滅、如實觀察者, 他們不兩舌,偉大、無畏懼。 諸天與人類,禮敬彼瞿曇; 明行具足者,偉大、無畏懼。 太陽升起之處,巨大的日輪。 當它升起之時,夜晚便消失; 當太陽升起時,稱之為"白天"。 那裡有深深的湖泊,海洋與河流; 人們如此知道,"海洋與河流"。 從這裡"東方",人們如此稱呼; 守護那個方向的,是位有名的大王。 乾闥婆的統領,名叫"持國天王"; 他喜歡歌舞,被乾闥婆圍繞。 他有許多兒子,我聽說同名; 八十一個兒子,名叫因陀羅,力大無窮。 他們見到佛陀,太陽族的佛陀; 遠遠就禮敬,偉大無畏者。 禮敬你,人中駿馬,禮敬你,人中至尊; 你以善觀察,非人也禮拜你; 我們常常聽聞,因此我們這樣說。 "禮敬勝者瞿曇,我們禮敬勝者瞿曇; 明行具足者,我們禮敬佛陀瞿曇"。 那裡稱為餓鬼,兩舌背後誹謗。 殺生者、殘暴者,盜賊和欺詐者。 從這裡"南方",人們如此稱呼; 守護那個方向的,是位有名的大王。 鳩槃茶的統領,名叫"增長天王"; 他喜歡歌舞,被鳩槃茶圍繞。 他有許多兒子,我聽說同名; 八十一個兒子,名叫因陀羅,力大無窮。 他們見到佛陀,太陽族的佛陀; 遠遠就禮敬,偉大無畏者。 禮敬你,人中駿馬,禮敬你,人中至尊; 你以善觀察,非人也禮拜你; 我們常常聽聞,因此我們這樣說。 "禮敬勝者瞿曇,我們禮敬勝者瞿曇; 明行具足者,我們禮敬佛陀瞿曇"。 太陽落下之處,巨大的日輪。 當它落下之時,白天便消失; 當太陽落下時,稱之為"夜晚"。 那裡有深深的湖泊,海洋與河流; 人們如此知道,海洋與河流。 從這裡"西方",人們如此稱呼; 守護那個方向的,是位有名的大王。 龍族的統領,名叫"廣目天王"; 他喜歡歌舞,被龍族圍繞。 他有許多兒子,我聽說同名; 八十一個兒子,名叫因陀羅,力大無窮。 他們見到佛陀,太陽族的佛陀; 遠遠就禮敬,偉大無畏者。 禮敬你,人中駿馬,禮敬你,人中至尊; 你以善觀察,非人也禮拜你; 我們常常聽聞,因此我們這樣說。 "禮敬勝者瞿曇,我們禮敬勝者瞿曇; 明行具足者,我們禮敬佛陀瞿曇"。

  1. 『Yena uttarakuruvho, mahāneru sudassano.

Manussā tattha jāyanti, amamā apariggahā.

『Na te bījaṃ pavapanti, nāpi nīyanti naṅgalā;

Akaṭṭhapākimaṃ sāliṃ, paribhuñjanti mānusā.

『Akaṇaṃ athusaṃ suddhaṃ, sugandhaṃ taṇḍulapphalaṃ;

Tuṇḍikīre pacitvāna, tato bhuñjanti bhojanaṃ.

『Gāviṃ ekakhuraṃ katvā, anuyanti disodisaṃ;

Pasuṃ ekakhuraṃ katvā, anuyanti disodisaṃ.

『Itthiṃ vā vāhanaṃ katvā, anuyanti disodisaṃ;

Purisaṃ vāhanaṃ katvā, anuyanti disodisaṃ.

『Kumāriṃ vāhanaṃ katvā, anuyanti disodisaṃ;

Kumāraṃ vāhanaṃ katvā, anuyanti disodisaṃ.

『Te yāne abhiruhitvā,

Sabbā disā anupariyāyanti;

Pacārā tassa rājino.

『Hatthiyānaṃ assayānaṃ,

Dibbaṃ yānaṃ upaṭṭhitaṃ;

Pāsādā sivikā ceva,

Mahārājassa yasassino.

『Tassa ca nagarā ahu,

Antalikkhe sumāpitā;

Āṭānāṭā kusināṭā parakusināṭā,

Nāṭasuriyā parakusiṭanāṭā.

『Uttarena kasivanto,

Janoghamaparena ca;

Navanavutiyo ambaraambaravatiyo,

Āḷakamandā nāma rājadhānī.

『Kuverassa kho pana, mārisa, mahārājassa visāṇā nāma rājadhānī;

Tasmā kuvero mahārājā, 『『vessavaṇo』』ti pavuccati.

『Paccesanto pakāsenti, tatolā tattalā tatotalā;

Ojasi tejasi tatojasī, sūro rājā ariṭṭho nemi.

『Rahadopi tattha dharaṇī nāma, yato meghā pavassanti;

Vassā yato patāyanti, sabhāpi tattha sālavatī nāma.

『Yattha yakkhā payirupāsanti, tattha niccaphalā rukkhā;

Nānā dijagaṇā yutā, mayūrakoñcābhirudā;

Kokilādīhi vagguhi.

『Jīvañjīvakasaddettha, atho oṭṭhavacittakā;

Kukkuṭakā kuḷīrakā, vane pokkharasātakā.

『Sukasāḷika saddettha, daṇḍamāṇavakāni ca;

Sobhati sabbakālaṃ sā, kuveranaḷinī sadā.

『Ito 『『sā uttarā disā』』, iti naṃ ācikkhatī jano;

Yaṃ disaṃ abhipāleti, mahārājā yasassi so.

『Yakkhānañca adhipati, 『『kuvero』』 iti nāmaso;

Ramatī naccagītehi, yakkheheva purakkhato.

『Puttāpi tassa bahavo, ekanāmāti me sutaṃ;

Asīti dasa eko ca, indanāmā mahabbalā.

『Te cāpi buddhaṃ disvāna, buddhaṃ ādiccabandhunaṃ;

Dūratova namassanti, mahantaṃ vītasāradaṃ.

『Namo te purisājañña, namo te purisuttama;

Kusalena samekkhasi, amanussāpi taṃ vandanti;

Sutaṃ netaṃ abhiṇhaso, tasmā evaṃ vademase.

『『Jinaṃ vandatha gotamaṃ, jinaṃ vandāma gotamaṃ;

Vijjācaraṇasampannaṃ, buddhaṃ vandāma gotama』』nti.

這是我對文字的完整直譯: 北俱盧洲所在,須彌山甚壯觀。 那裡出生的人,無我無所有。 他們不播種子,也不用犁耕作; 不耕而自生稻,人們食用此米。 無糠無殼清凈,香氣宜人的米; 置於石鍋煮熟,然後享用此食。 他們騎一蹄之牛,四處遊走; 他們騎一蹄之獸,四處遊走。 他們乘坐女人,四處遊走; 他們乘坐男人,四處遊走。 他們乘坐少女,四處遊走; 他們乘坐少年,四處遊走。 他們登上車乘, 周遊所有方向; 這是那位國王的車隊。 象車和馬車, 天界車輛齊備; 宮殿和轎子, 屬於有名的大王。 他有許多城市, 建造在空中; 阿吒那吒、俱尸那吒、帕拉俱尸那吒、 那塔蘇利亞、帕拉俱西塔那吒。 北方是迦毗梵陀, 西方是閻浮洲; 九十九座安跋羅安跋羅瓦提城, 阿拉卡曼達是王都。 賢者啊,俱毗羅大王的王都名叫毗舍那; 因此俱毗羅大王被稱為"毗沙門"。 特使們宣告:塔托拉、塔塔拉、塔托塔拉; 歐加西、帝加西、塔托加西、蘇羅王、阿利吒、涅米。 那裡有名為達拉尼的湖,云從那裡降雨; 雨從那裡落下,那裡還有名為沙羅瓦提的集會堂。 夜叉們在那裡聚會,那裡樹木常結果; 各種鳥群聚集,孔雀與鶴鳴叫; 布穀鳥等悅耳鳴啼。 這裡有命命鳥的叫聲,還有綠背鸚鵡; 有公雞和山鶉,森林裡有水鴨。 這裡有鸚鵡和八哥的叫聲,還有杖童; 俱毗羅的蓮池,終年美麗如昔。 從這裡"北方",人們如此稱呼; 守護那個方向的,是位有名的大王。 夜叉的統領,名叫"俱毗羅"; 他喜歡歌舞,被夜叉圍繞。 他有許多兒子,我聽說同名; 八十一個兒子,名叫因陀羅,力大無窮。 他們見到佛陀,太陽族的佛陀; 遠遠就禮敬,偉大無畏者。 禮敬你,人中駿馬,禮敬你,人中至尊; 你以善觀察,非人也禮拜你; 我們常常聽聞,因此我們這樣說。 "禮敬勝者瞿曇,我們禮敬勝者瞿曇; 明行具足者,我們禮敬佛陀瞿曇"。

  1. 『Ayaṃ kho sā, mārisa , āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāya. Yassa kassaci, mārisa, bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā ayaṃ āṭānāṭiyā rakkhā suggahitā bhavissati samattā pariyāputā taṃ ce amanusso yakkho vā yakkhinī vā…pe… gandhabbo vā gandhabbī vā…pe… kumbhaṇḍo vā kumbhaṇḍī vā…pe… nāgo vā nāgī vā nāgapotako vā nāgapotikā vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto bhikkhuṃ vā bhikkhuniṃ vā upāsakaṃ vā upāsikaṃ vā gacchantaṃ vā anugaccheyya, ṭhitaṃ vā upatiṭṭheyya, nisinnaṃ vā upanisīdeyya, nipannaṃ vā upanipajjeyya. Na me so, mārisa, amanusso labheyya gāmesu vā nigamesu vā sakkāraṃ vā garukāraṃ vā. Na me so, mārisa, amanusso labheyya āḷakamandāya nāma rājadhāniyā vatthuṃ vā vāsaṃ vā. Na me so, mārisa, amanusso labheyya yakkhānaṃ samitiṃ gantuṃ. Apissu naṃ, mārisa, amanussā anāvayhampi naṃ kareyyuṃ avivayhaṃ. Apissu naṃ, mārisa, amanussā attāhi paripuṇṇāhi paribhāsāhi paribhāseyyuṃ. Apissu naṃ, mārisa, amanussā rittaṃpissa pattaṃ sīse nikkujjeyyuṃ. Apissu naṃ, mārisa, amanussā sattadhāpissa muddhaṃ phāleyyuṃ. Santi hi, mārisa, amanussā caṇḍā ruddhā rabhasā, te neva mahārājānaṃ ādiyanti, na mahārājānaṃ purisakānaṃ ādiyanti, na mahārājānaṃ purisakānaṃ purisakānaṃ ādiyanti. Te kho te, mārisa, amanussā mahārājānaṃ avaruddhā nāma vuccanti. Seyyathāpi, mārisa, rañño māgadhassa vijite mahācorā. Te neva rañño māgadhassa ādiyanti, na rañño māgadhassa purisakānaṃ ādiyanti, na rañño māgadhassa purisakānaṃ purisakānaṃ ādiyanti. Te kho te, mārisa, mahācorā rañño māgadhassa avaruddhā nāma vuccanti. Evameva kho, mārisa, santi amanussā caṇḍā ruddhā rabhasā, te neva mahārājānaṃ ādiyanti, na mahārājānaṃ purisakānaṃ ādiyanti, na mahārājānaṃ purisakānaṃ purisakānaṃ ādiyanti. Te kho te, mārisa, amanussā mahārājānaṃ avaruddhā nāma vuccanti. Yo hi koci, mārisa, amanusso yakkho vā yakkhinī vā…pe… gandhabbo vā gandhabbī vā…pe… kumbhaṇḍo vā kumbhaṇḍī vā…pe… nāgo vā nāgī vā…pe… paduṭṭhacitto bhikkhuṃ vā bhikkhuniṃ vā upāsakaṃ vā upāsikaṃ vā gacchantaṃ vā upagaccheyya, ṭhitaṃ vā upatiṭṭheyya, nisinnaṃ vā upanisīdeyya, nipannaṃ vā upanipajjeyya. Imesaṃ yakkhānaṃ mahāyakkhānaṃ senāpatīnaṃ mahāsenāpatīnaṃ ujjhāpetabbaṃ vikkanditabbaṃ viravitabbaṃ – 『ayaṃ yakkho gaṇhāti, ayaṃ yakkho āvisati, ayaṃ yakkho heṭheti, ayaṃ yakkho viheṭheti, ayaṃ yakkho hiṃsati, ayaṃ yakkho vihiṃsati, ayaṃ yakkho na muñcatī』ti.

  2. 『Katamesaṃ yakkhānaṃ mahāyakkhānaṃ senāpatīnaṃ mahāsenāpatīnaṃ?

『Indo somo varuṇo ca, bhāradvājo pajāpati;

Candano kāmaseṭṭho ca, kinnughaṇḍu nighaṇḍu ca.

『Panādo opamañño ca, devasūto ca mātali;

Cittaseno ca gandhabbo, naḷo rājā janesabho.

『Sātāgiro hevamato, puṇṇako karatiyo guḷo;

Sivako mucalindo ca, vessāmitto yugandharo.

『Gopālo supparodho ca, hiri netti ca mandiyo;

Pañcālacaṇḍo āḷavako, pajjunno sumano sumukho;

Dadhimukho maṇi māṇivaro dīgho, atho serīsako saha.

『Imesaṃ yakkhānaṃ mahāyakkhānaṃ senāpatīnaṃ mahāsenāpatīnaṃ ujjhāpetabbaṃ vikkanditabbaṃ viravitabbaṃ – 『『ayaṃ yakkho gaṇhāti, ayaṃ yakkho āvisati, ayaṃ yakkho heṭheti, ayaṃ yakkho viheṭheti, ayaṃ yakkho hiṃsati, ayaṃ yakkho vihiṃsati, ayaṃ yakkho na muñcatī』』ti. Ayaṃ kho, mārisa, āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāya. Handa ca dāni mayaṃ, mārisa, gacchāma, bahukiccā mayaṃ bahukaraṇīyā』』』ti. 『『『Yassa dāni tumhe mahārājāno kālaṃ maññathā』』』ti.

這是我對文字的完整直譯: '賢者啊,這就是阿吒曩胝護衛咒,爲了比丘、比丘尼、優婆塞、優婆夷的保護、守護、不受傷害、安樂而誦唸。賢者啊,任何比丘、比丘尼、優婆塞或優婆夷,如果能完全掌握、熟記這個阿吒曩胝護衛咒。如果有非人,無論是夜叉、夜叉女...乾闥婆、乾闥婆女...鳩槃茶、鳩槃茶女...龍、龍女、龍子、龍女兒、龍大臣、龍隨從或龍僕從,懷著惡意跟隨行走的比丘、比丘尼、優婆塞或優婆夷,或站在他們身邊,或坐在他們旁邊,或躺在他們身邊。賢者啊,那個非人在村莊或城鎮中將得不到尊敬或崇敬。賢者啊,那個非人將無法在名為阿拉卡曼達的王都獲得住處或居所。賢者啊,那個非人將無法參加夜叉的集會。此外,賢者啊,非人們會不與他通婚。此外,賢者啊,非人們會用充滿辱罵的話語辱罵他。此外,賢者啊,非人們會把空缽倒扣在他頭上。此外,賢者啊,非人們會把他的頭顱劈成七瓣。賢者啊,確實有一些非人兇暴、粗魯、狂躁,他們不聽從大王,不聽從大王的隨從,也不聽從大王隨從的隨從。賢者啊,這些非人被稱為不聽從大王的非人。賢者啊,就像在摩揭陀國王的領地裡有大盜賊。他們不聽從摩揭陀國王,不聽從摩揭陀國王的隨從,也不聽從摩揭陀國王隨從的隨從。賢者啊,這些大盜賊被稱為不聽從摩揭陀國王的人。同樣地,賢者啊,有一些非人兇暴、粗魯、狂躁,他們不聽從大王,不聽從大王的隨從,也不聽從大王隨從的隨從。賢者啊,這些非人被稱為不聽從大王的非人。賢者啊,如果任何非人,無論是夜叉、夜叉女...乾闥婆、乾闥婆女...鳩槃茶、鳩槃茶女...龍、龍女...懷著惡意跟隨行走的比丘、比丘尼、優婆塞或優婆夷,或站在他們身邊,或坐在他們旁邊,或躺在他們身邊。應該向這些夜叉、大夜叉、將軍、大將軍抱怨、呼喊、吶喊:"這個夜叉抓人!這個夜叉附身!這個夜叉騷擾!這個夜叉侵擾!這個夜叉傷害!這個夜叉加害!這個夜叉不放人!" '哪些是夜叉、大夜叉、將軍和大將軍呢? 因陀羅、蘇摩、伐樓那,婆羅豆婆阇、生主; 旃檀那、欲最勝,基努干度和尼干度。 般那陀、烏波曼紐,提婆蘇多和摩多利; 質多西那乾闥婆,那羅王和阇那沙婆。 娑多祇利、雪山,富那卡、迦羅提耶、古羅; 尸婆迦、目支鄰陀,毗沙密多、瑜伽陀羅。 瞿波羅、蘇波羅陀,希利、內提和曼提耶; 般遮羅旃陀、阿羅婆迦,波阇那、蘇摩那、蘇目佉; 陀提目佉、摩尼、摩尼瓦羅、提伽,還有舍利沙迦。 應該向這些夜叉、大夜叉、將軍、大將軍抱怨、呼喊、吶喊:"這個夜叉抓人!這個夜叉附身!這個夜叉騷擾!這個夜叉侵擾!這個夜叉傷害!這個夜叉加害!這個夜叉不放人!"賢者啊,這就是阿吒曩胝護衛咒,爲了比丘、比丘尼、優婆塞、優婆夷的保護、守護、不受傷害、安樂而誦唸。現在,賢者啊,我們要走了,我們有許多事務要處理。'"大王們,你們認為現在是時候了。"'

  1. 『『Atha kho, bhikkhave, cattāro mahārājā uṭṭhāyāsanā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu. Tepi kho, bhikkhave, yakkhā uṭṭhāyāsanā appekacce maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu. Appekacce mayā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā tatthevantaradhāyiṃsu. Appekacce yenāhaṃ tenañjaliṃ paṇāmetvā tatthevantaradhāyiṃsu. Appekacce nāmagottaṃ sāvetvā tatthevantaradhāyiṃsu. Appekacce tuṇhībhūtā tatthevantaradhāyiṃsu.

這是我對文字的完整直譯: "然後,比丘們,四大天王從座位上起身,向我禮拜,右繞后就在那裡消失了。比丘們,那些夜叉也從座位上起身,有些向我禮拜,右繞后就在那裡消失了。有些與我互相問候,寒暄敘舊后就在那裡消失了。有些向我合掌致意后就在那裡消失了。有些報上姓名后就在那裡消失了。有些默然就在那裡消失了。"

  1. 『『Uggaṇhātha , bhikkhave, āṭānāṭiyaṃ rakkhaṃ. Pariyāpuṇātha, bhikkhave, āṭānāṭiyaṃ rakkhaṃ. Dhāretha, bhikkhave, āṭānāṭiyaṃ rakkhaṃ. Atthasaṃhitā [atthasaṃhitāyaṃ (syā.)], bhikkhave, āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyā』』ti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Āṭānāṭiyasuttaṃ niṭṭhitaṃ navamaṃ.

這是我對文字的完整直譯: "比丘們,你們要學習阿吒曩胝護衛咒。比丘們,你們要熟記阿吒曩胝護衛咒。比丘們,你們要記住阿吒曩胝護衛咒。比丘們,阿吒曩胝護衛咒是有益的,爲了比丘、比丘尼、優婆塞、優婆夷的保護、守護、不受傷害、安樂而誦唸。"世尊如是說。那些比丘歡喜讚歎世尊所說。 阿吒曩胝經第九結束。