B0102030508anuruddhasaṃyuttaṃ(阿那律相應)c3.5s
-
Anuruddhasaṃyuttaṃ
-
Rahogatavaggo
-
Paṭhamarahogatasuttaṃ
以下是您要求的直譯: 阿那律相應 獨處品 1. 第一獨處經
- Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmato anuruddhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『『yesaṃ kesañci cattāro satipaṭṭhānā viraddhā, viraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī. Yesaṃ kesañci cattāro satipaṭṭhānā āraddhā, āraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī』』ti.
Atha kho āyasmā mahāmoggallāno āyasmato anuruddhassa cetasā cetoparivitakkamaññāya – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – āyasmato anuruddhassa sammukhe pāturahosi. Atha kho āyasmā mahāmoggallāno āyasmantaṃ anuruddhaṃ etadavoca – 『『kittāvatā nu kho, āvuso anuruddha, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī』』ti?
『『Idhāvuso, bhikkhu ajjhattaṃ kāye samudayadhammānupassī viharati, ajjhattaṃ kāye vayadhammānupassī viharati, ajjhattaṃ kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Bahiddhā kāye samudayadhammānupassī viharati, bahiddhā kāye vayadhammānupassī viharati, bahiddhā kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā kāye samudayadhammānupassī viharati, ajjhattabahiddhā kāye vayadhammānupassī viharati, ajjhattabahiddhā kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.
『『So sace ākaṅkhati – 『appaṭikūle paṭikūlasaññī vihareyya』nti, paṭikūlasaññī tattha viharati; sace ākaṅkhati – 『paṭikūle appaṭikūlasaññī vihareyya』nti, appaṭikūlasaññī tattha viharati; sace ākaṅkhati – 『appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya』nti, paṭikūlasaññī tattha viharati; sace ākaṅkhati – 『paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya』nti, appaṭikūlasaññī tattha viharati; sace ākaṅkhati – 『appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno』ti, upekkhako tattha viharati sato sampajāno.
『『Ajjhattaṃ vedanāsu samudayadhammānupassī viharati, ajjhattaṃ vedanāsu vayadhammānupassī viharati, ajjhattaṃ vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ . Bahiddhā vedanāsu samudayadhammānupassī viharati, bahiddhā vedanāsu vayadhammānupassī viharati, bahiddhā vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā vedanāsu samudayadhammānupassī viharati, ajjhattabahiddhā vedanāsu vayadhammānupassī viharati, ajjhattabahiddhā vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.
『『So sace ākaṅkhati – 『appaṭikūle paṭikūlasaññī vihareyya』nti, paṭikūlasaññī tattha viharati; sace ākaṅkhati – 『paṭikūle appaṭikūlasaññī vihareyya』nti, appaṭikūlasaññī tattha viharati; sace ākaṅkhati – 『appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya』nti, paṭikūlasaññī tattha viharati; sace ākaṅkhati – 『paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya』nti, appaṭikūlasaññī tattha viharati; sace ākaṅkhati – 『appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno』ti, upekkhako tattha viharati sato sampajāno.
『『Ajjhattaṃ citte…pe… bahiddhā citte…pe… ajjhattabahiddhā citte samudayadhammānupassī viharati… ajjhattabahiddhā citte vayadhammānupassī viharati… ajjhattabahiddhā citte samudayavayadhammānupassī viharati ātāpī…pe… abhijjhādomanassaṃ.
『『So sace ākaṅkhati – 『appaṭikūle paṭikūlasaññī vihareyya』nti , paṭikūlasaññī tattha viharati…pe… upekkhako tattha viharati sato sampajāno.
這是我的直譯: 899. 如是我聞。一時,尊者阿那律住在舍衛城(現今印度北方邦斯拉瓦斯蒂鎮附近)祇樹給孤獨園。那時,尊者阿那律獨處靜坐,心中生起如是思惟:"對任何人來說,若四念處失落,則聖道失落,不能正確導向苦的止息。對任何人來說,若四念處成就,則聖道成就,能正確導向苦的止息。" 那時,尊者大目犍連以心知曉尊者阿那律心中的思惟,如同力士伸展彎曲的手臂或彎曲伸展的手臂一般,出現在尊者阿那律面前。然後,尊者大目犍連對尊者阿那律說:"賢友阿那律,比丘的四念處成就到什麼程度呢?" "賢友,在此,比丘對內身觀察生起之法而住,對內身觀察滅盡之法而住,對內身觀察生起滅盡之法而住,熱誠、正知、正念,除去對世間的貪憂。對外身觀察生起之法而住,對外身觀察滅盡之法而住,對外身觀察生起滅盡之法而住,熱誠、正知、正念,除去對世間的貪憂。對內外身觀察生起之法而住,對內外身觀察滅盡之法而住,對內外身觀察生起滅盡之法而住,熱誠、正知、正念,除去對世間的貪憂。 "如果他希望'我要在不可厭之中住于厭想',他就在那裡住于厭想;如果他希望'我要在可厭之中住于不厭想',他就在那裡住于不厭想;如果他希望'我要在不可厭和可厭之中住于厭想',他就在那裡住于厭想;如果他希望'我要在可厭和不可厭之中住于不厭想',他就在那裡住于不厭想;如果他希望'我要避開不可厭和可厭這兩者,保持舍心、正念、正知而住',他就在那裡保持舍心、正念、正知而住。 "對內受觀察生起之法而住,對內受觀察滅盡之法而住,對內受觀察生起滅盡之法而住,熱誠、正知、正念,除去對世間的貪憂。對外受觀察生起之法而住,對外受觀察滅盡之法而住,對外受觀察生起滅盡之法而住,熱誠、正知、正念,除去對世間的貪憂。對內外受觀察生起之法而住,對內外受觀察滅盡之法而住,對內外受觀察生起滅盡之法而住,熱誠、正知、正念,除去對世間的貪憂。 "如果他希望'我要在不可厭之中住于厭想',他就在那裡住于厭想;如果他希望'我要在可厭之中住于不厭想',他就在那裡住于不厭想;如果他希望'我要在不可厭和可厭之中住于厭想',他就在那裡住于厭想;如果他希望'我要在可厭和不可厭之中住于不厭想',他就在那裡住于不厭想;如果他希望'我要避開不可厭和可厭這兩者,保持舍心、正念、正知而住',他就在那裡保持舍心、正念、正知而住。 "對內心......對外心......對內外心觀察生起之法而住......對內外心觀察滅盡之法而住......對內外心觀察生起滅盡之法而住,熱誠......除去貪憂。 "如果他希望'我要在不可厭之中住于厭想',他就在那裡住于厭想......他就在那裡保持舍心、正念、正知而住。
『『Ajjhattaṃ dhammesu…pe… bahiddhā dhammesu…pe… ajjhattabahiddhā dhammesu samudayadhammānupassī viharati… ajjhattabahiddhā dhammesu vayadhammānupassī viharati… ajjhattabahiddhā dhammesu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.
『『So sace ākaṅkhati – 『appaṭikūle paṭikūlasaññī vihareyya』nti, paṭikūlasaññī tattha viharati…pe… upekkhako tattha viharati sato sampajāno. Ettāvatā kho, āvuso, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī』』ti. Paṭhamaṃ.
-
Dutiyarahogatasuttaṃ
-
Sāvatthinidānaṃ. Atha kho āyasmato anuruddhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『『yesaṃ kesañci cattāro satipaṭṭhānā viraddhā, viraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī; yesaṃ kesañci cattāro satipaṭṭhānā āraddhā, āraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī』』ti.
Atha kho āyasmā mahāmoggallāno āyasmato anuruddhassa cetasā cetoparivitakkamaññāya – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya , pasāritaṃ vā bāhaṃ samiñjeyya, evameva – āyasmato anuruddhassa sammukhe pāturahosi.
Atha kho āyasmā mahāmoggallāno āyasmantaṃ anuruddhaṃ etadavoca – 『『kittāvatā nu kho, āvuso anuruddha, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī』』ti?
『『Idhāvuso , bhikkhu ajjhattaṃ kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Bahiddhā kāye kāyānupassī viharati…pe… ajjhattabahiddhā kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.
『『Ajjhattaṃ vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Bahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.
『『Ajjhattaṃ citte…pe… bahiddhā citte…pe… ajjhattabahiddhā citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.
『『Ajjhattaṃ dhammesu…pe… bahiddhā dhammesu…pe… ajjhattabahiddhā dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ettāvatā kho, āvuso, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī』』ti. Dutiyaṃ.
-
Sutanusuttaṃ
-
Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati sutanutīre. Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ anuruddhaṃ etadavocuṃ – 『『katamesaṃ āyasmā anuruddho dhammānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto』』ti?
『『Catunnaṃ khvāhaṃ, āvuso, satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. Katamesaṃ catunnaṃ? Idhāhaṃ, āvuso, kāye kāyānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ – imesaṃ khvāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. Imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā hīnaṃ dhammaṃ hīnato abbhaññāsiṃ, majjhimaṃ dhammaṃ majjhimato abbhaññāsiṃ, paṇītaṃ dhammaṃ paṇītato abbhaññāsi』』nti. Tatiyaṃ.
- Paṭhamakaṇḍakīsuttaṃ
以下是直譯: "對內法......對外法......對內外法觀察生起之法而住......對內外法觀察滅盡之法而住......對內外法觀察生起滅盡之法而住,熱誠、正知、正念,除去對世間的貪憂。 "如果他希望'我要在不可厭之中住于厭想',他就在那裡住于厭想......他就在那裡保持舍心、正念、正知而住。賢友,這就是比丘的四念處成就的程度。"第一。 2. 第二獨處經 900. 舍衛城緣起。那時,尊者阿那律獨處**,心中生起如是思惟:"對任何人來說,若四念處失落,則聖道失落,不能正確導向苦的止息;對任何人來說,若四念處成就,則聖道成就,能正確導向苦的止息。" 那時,尊者大目犍連以心知曉尊者阿那律心中的思惟,如同力士伸展彎曲的手臂或彎曲伸展的手臂一般,出現在尊者阿那律面前。 然後,尊者大目犍連對尊者阿那律說:"賢友阿那律,比丘的四念處成就到什麼程度呢?" "賢友,在此,比丘對內身隨觀身而住,熱誠、正知、正念,除去對世間的貪憂。對外身隨觀身而住......對內外身隨觀身而住,熱誠、正知、正念,除去對世間的貪憂。 "對內受隨觀受而住,熱誠、正知、正念,除去對世間的貪憂。對外受隨觀受而住,熱誠、正知、正念,除去對世間的貪憂。對內外受隨觀受而住,熱誠、正知、正念,除去對世間的貪憂。 "對內心......對外心......對內外心隨觀心而住,熱誠、正知、正念,除去對世間的貪憂。 "對內法......對外法......對內外法隨觀法而住,熱誠、正知、正念,除去對世間的貪憂。賢友,這就是比丘的四念處成就的程度。"第二。 3. 須多努經 901. 一時,尊者阿那律住在舍衛城須多努河岸。那時,眾多比丘來到尊者阿那律處。來到后,與尊者阿那律互相問候。寒暄敘舊后,坐在一旁。坐在一旁的那些比丘對尊者阿那律說:"尊者阿那律修習、多修何法而獲得大神通?" "賢友們,我修習、多修四念處而獲得大神通。哪四種?賢友們,在此,我對身隨觀身而住,熱誠、正知、正念,除去對世間的貪憂;對受......對心......對法隨觀法而住,熱誠、正知、正念,除去對世間的貪憂。賢友們,我修習、多修這四念處而獲得大神通。賢友們,我修習、多修這四念處,了知低劣法為低劣,了知中等法為中等,了知殊勝法為殊勝。"第三。 4. 第一甘荼基經
- Ekaṃ samayaṃ āyasmā ca anuruddho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sākete viharanti kaṇḍakīvane . Atha kho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sāyanhasamayaṃ paṭisallānā vuṭṭhitā yenāyasmā anuruddho tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca – 『『sekhenāvuso anuruddha, bhikkhunā katame dhammā upasampajja vihātabbā』』ti?
『『Sekhenāvuso sāriputta, bhikkhunā cattāro satipaṭṭhānā upasampajja vihātabbā. Katame cattāro? Idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu …pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ – sekhenāvuso sāriputta, bhikkhunā ime cattāro satipaṭṭhānā upasampajja vihātabbā』』ti. Catutthaṃ.
-
Dutiyakaṇḍakīsuttaṃ
-
Sāketanidānaṃ. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca – 『『asekhenāvuso anuruddha, bhikkhunā katame dhammā upasampajja vihātabbā』』ti? 『『Asekhenāvuso sāriputta, bhikkhunā cattāro satipaṭṭhānā upasampajja vihātabbā. Katame cattāro? Idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ ; vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ – asekhenāvuso sāriputta, bhikkhunā ime cattāro satipaṭṭhānā upasampajja vihātabbā』』ti. Pañcamaṃ.
-
Tatiyakaṇḍakīsuttaṃ
-
Sāketanidānaṃ. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca – 『『katamesaṃ āyasmā anuruddho dhammānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto』』ti? 『『Catunnaṃ khvāhaṃ, āvuso, satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto . Katamesaṃ catunnaṃ? Idhāhaṃ, āvuso, kāye kāyānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ – imesaṃ khvāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. Imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā sahassaṃ lokaṃ abhijānāmī』』ti. Chaṭṭhaṃ.
-
Taṇhakkhayasuttaṃ
-
Sāvatthinidānaṃ . Tatra kho āyasmā anuruddho bhikkhū āmantesi – 『『āvuso bhikkhavo』』ti. 『『Āvuso』』ti kho te bhikkhū āyasmato anuruddhassa paccassosuṃ. Āyasmā anuruddho etadavoca –
『『Cattārome , āvuso, satipaṭṭhānā bhāvitā bahulīkatā taṇhakkhayāya saṃvattanti. Katame cattāro? Idhāvuso, bhikkhu kāye kāyānupassī viharati…pe… vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ – ime kho, āvuso, cattāro satipaṭṭhānā bhāvitā bahulīkatā taṇhakkhayāya saṃvattantī』』ti. Sattamaṃ.
- Salaḷāgārasuttaṃ
以下是直譯: 902. 一時,尊者阿那律、尊者舍利弗和尊者大目犍連住在娑祇陀(現今印度北方邦巴拉班基縣附近)的甘荼基林。那時,尊者舍利弗和尊者大目犍連在傍晚結束禪修后,來到尊者阿那律處。來到后,與尊者阿那律互相問候。寒暄敘舊后,坐在一旁。坐在一旁的尊者舍利弗對尊者阿那律說:"賢友阿那律,有學比丘應當成就並安住于哪些法?" "賢友舍利弗,有學比丘應當成就並安住於四念處。哪四種?賢友,在此,比丘對身隨觀身而住,熱誠、正知、正念,除去對世間的貪憂;對受......對心......對法隨觀法而住,熱誠、正知、正念,除去對世間的貪憂。賢友舍利弗,有學比丘應當成就並安住于這四念處。"第四。 5. 第二甘荼基經 903. 娑祇陀緣起。坐在一旁的尊者舍利弗對尊者阿那律說:"賢友阿那律,無學比丘應當成就並安住于哪些法?""賢友舍利弗,無學比丘應當成就並安住於四念處。哪四種?賢友,在此,比丘對身隨觀身而住,熱誠、正知、正念,除去對世間的貪憂;對受......對心......對法隨觀法而住,熱誠、正知、正念,除去對世間的貪憂。賢友舍利弗,無學比丘應當成就並安住于這四念處。"第五。 6. 第三甘荼基經 904. 娑祇陀緣起。坐在一旁的尊者舍利弗對尊者阿那律說:"尊者阿那律修習、多修何法而獲得大神通?""賢友,我修習、多修四念處而獲得大神通。哪四種?賢友,在此,我對身隨觀身而住,熱誠、正知、正念,除去對世間的貪憂;對受......對心......對法隨觀法而住,熱誠、正知、正念,除去對世間的貪憂。賢友,我修習、多修這四念處而獲得大神通。賢友,我修習、多修這四念處,能了知千世界。"第六。 7. 愛盡經 905. 舍衛城緣起。在那裡,尊者阿那律對比丘們說:"賢友比丘們。"那些比丘回答尊者阿那律說:"賢友。"尊者阿那律說: "賢友們,這四念處修習、多修能導向愛的滅盡。哪四種?賢友們,在此,比丘對身隨觀身而住......對受......對心......對法隨觀法而住,熱誠、正知、正念,除去對世間的貪憂。賢友們,這四念處修習、多修能導向愛的滅盡。"第七。 8. 娑羅樹屋經
- Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati salaḷāgāre. Tatra kho āyasmā anuruddho bhikkhū āmantesi…pe… etadavoca – 『『seyyathāpi, āvuso, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya kuddālapiṭakaṃ [kuddālapiṭakaṃ (bahūsu)] ādāya – 『mayaṃ imaṃ gaṅgānadiṃ pacchāninnaṃ karissāma pacchāpoṇaṃ pacchāpabbhāra』nti. Taṃ kiṃ maññathāvuso, api nu so mahājanakāyo gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhāra』』nti? 『『No hetaṃ, āvuso』』. 『『Taṃ kissa hetu』』? 『『Gaṅgā, āvuso, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assā』』ti.
『『Evameva kho, āvuso, bhikkhuṃ cattāro satipaṭṭhāne bhāventaṃ cattāro satipaṭṭhāne bahulīkarontaṃ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ – 『ehambho purisa, kiṃ te ime kāsāvā anudahanti? Kiṃ muṇḍo kapālamanusañcarasi? Ehi hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī』』』ti.
『『So vata, āvuso, bhikkhu cattāro satipaṭṭhāne bhāvento cattāro satipaṭṭhāne bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvattissatīti – netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu? Yañhi taṃ, āvuso, cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ taṃ vata hīnāyāvattissatīti – netaṃ ṭhānaṃ vijjati. Kathañcāvuso, bhikkhu cattāro satipaṭṭhāne bhāveti, cattāro satipaṭṭhāne bahulīkarotīti? Idhāvuso, bhikkhu kāye kāyānupassī viharati…pe… vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Evaṃ kho, āvuso, bhikkhu cattāro satipaṭṭhāne bhāveti, cattāro satipaṭṭhāne bahulīkarotī』』ti. Aṭṭhamaṃ.
-
Ambapālivanasuttaṃ
-
Ekaṃ samayaṃ āyasmā ca anuruddho āyasmā ca sāriputto vesāliyaṃ viharanti ambapālivane. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito…pe… ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca –
『『Vippasannāni kho te, āvuso anuruddha, indriyāni, parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā anuruddho vihārena etarahi bahulaṃ viharatī』』ti? 『『Catūsu khvāhaṃ, āvuso, satipaṭṭhānesu suppatiṭṭhitacitto etarahi bahulaṃ viharāmi. Katamesu catūsu? Idhāhaṃ, āvuso, kāye kāyānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ – imesu khvāhaṃ, āvuso, catūsu satipaṭṭhānesu suppatiṭṭhitacitto etarahi bahulaṃ viharāmi. Yo so, āvuso, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto, so imesu catūsu satipaṭṭhānesu suppatiṭṭhitacitto bahulaṃ viharatī』』ti.
『『Lābhā vata no, āvuso, suladdhaṃ vata no, āvuso! Ye mayaṃ āyasmato anuruddhassa sammukhāva assumha āsabhiṃ vācaṃ bhāsamānassā』』ti. Navamaṃ.
-
Bāḷhagilānasuttaṃ
-
Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati andhavanasmiṃ ābādhiko dukkhito bāḷhagilāno. Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavocuṃ –
『『Katamenāyasmato anuruddhassa vihārena viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhantī』』ti? 『『Catūsu kho me, āvuso, satipaṭṭhānesu suppatiṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhanti. Katamesu catūsu? Idhāhaṃ, āvuso, kāye kāyānupassī viharāmi…pe… vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ – imesu kho me, āvuso, catūsu satipaṭṭhānesu suppatiṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhantī』』ti. Dasamaṃ.
Rahogatavaggo paṭhamo.
Tassuddānaṃ –
Rahogatena dve vuttā, sutanu kaṇḍakī tayo;
Taṇhakkhayasalaḷāgāraṃ, ambapāli ca gilānanti.
以下是直譯: 906. 一時,尊者阿那律住在舍衛城娑羅樹屋。在那裡,尊者阿那律對比丘們說......說道:"賢友們,譬如恒河向東流、傾向東方、坡向東方。然後有大群人帶著鋤頭和筐子來,說:'我們要讓這恒河向西流、傾向西方、坡向西方。'賢友們,你們怎麼認為,那大群人能讓恒河向西流、傾向西方、坡向西方嗎?""不能,賢友。""為什麼?""賢友,因為恒河向東流、傾向東方、坡向東方。要讓它向西流、傾向西方、坡向西方是不容易的。那大群人只會徒勞無功。" "同樣地,賢友們,當比丘修習四念處、多修四念處時,國王或大臣、朋友或同僚、親戚或血親可能會以財富誘惑他說:'來吧,好人,這些袈裟有什麼用?為什麼要剃頭四處遊蕩?來吧,還俗享受財富,行善積德。' "賢友們,那個修習四念處、多修四念處的比丘會捨棄學處還俗,這是不可能的。為什麼?賢友們,因為那心長期以來傾向於遠離、趨向遠離、坡向遠離,它會還俗,這是不可能的。賢友們,比丘如何修習四念處、多修四念處?在此,賢友們,比丘對身隨觀身而住......對受......對心......對法隨觀法而住,熱誠、正知、正念,除去對世間的貪憂。賢友們,這就是比丘如何修習四念處、多修四念處。"第八。 9. 庵婆波利林經 907. 一時,尊者阿那律和尊者舍利弗住在毗舍離(現今印度比哈爾邦瓦伊沙利)的庵婆波利林。那時,尊者舍利弗在傍晚結束禪修后......坐在一旁。坐在一旁的尊者舍利弗對尊者阿那律說: "賢友阿那律,你的諸根清凈,面色明凈光潔。尊者阿那律現在多住於何種住處?""賢友,我現在多安住於四念處,心善立於其中。哪四種?賢友,在此,我對身隨觀身而住,熱誠、正知、正念,除去對世間的貪憂;對受......對心......對法隨觀法而住,熱誠、正知、正念,除去對世間的貪憂。賢友,我現在多安住于這四念處,心善立於其中。賢友,凡是阿羅漢、漏盡、梵行已立、所作已辦、舍重擔、逮得己利、盡諸有結、正智解脫的比丘,他也多安住于這四念處,心善立於其中。" "賢友,我們有幸,我們很幸運!能親耳聽到尊者阿那律說這樣的獅子吼。"第九。 10. 重病經 908. 一時,尊者阿那律住在舍衛城的暗林,身患重病,痛苦難忍。那時,眾多比丘來到尊者阿那律處。來到后,對尊者阿那律說: "尊者阿那律住於何種住處,使得已生起的身體痛苦感受不能制服其心?""賢友們,我安住於四念處,心善立於其中,使得已生起的身體痛苦感受不能制服我的心。哪四種?賢友們,在此,我對身隨觀身而住......對受......對心......對法隨觀法而住,熱誠、正知、正念,除去對世間的貪憂。賢友們,我安住于這四念處,心善立於其中,使得已生起的身體痛苦感受不能制服我的心。"第十。 獨處品第一 其攝頌: 獨處說二經,須多努甘荼基三經, 愛盡娑羅樹屋,庵婆波利和病患。
-
Dutiyavaggo
-
Kappasahassasuttaṃ
-
Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā anuruddhena saddhiṃ…pe… ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ anuruddhaṃ etadavocuṃ –
『『Katamesaṃ āyasmā anuruddho dhammānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto』』ti? 『『Catunnaṃ khvāhaṃ, āvuso, satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. Katamesaṃ catunnaṃ? Idhāhaṃ, āvuso, kāye kāyānupassī viharāmi…pe… vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ – imesaṃ khvāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. Imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā kappasahassaṃ anussarāmī』』ti. Paṭhamaṃ.
-
Iddhividhasuttaṃ
-
『『Imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā anekavihitaṃ iddhividhaṃ paccanubhomi – ekopi hutvā bahudhā homi…pe… yāva brahmalokāpi kāyena vasaṃ vattemī』』ti. Dutiyaṃ.
-
Dibbasotasuttaṃ
-
『『Imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi dibbe ca mānuse ca ye dūre santike cā』』ti. Tatiyaṃ.
-
Cetopariyasuttaṃ
-
『『Imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāmi – sarāgaṃ vā cittaṃ 『sarāgaṃ citta』nti pajānāmi…pe… avimuttaṃ vā cittaṃ 『avimuttaṃ citta』nti pajānāmī』』ti. Catutthaṃ.
-
Ṭhānasuttaṃ
-
『『Imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāmī』』ti. Pañcamaṃ.
-
Kammasamādānasuttaṃ
-
『『Imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāmī』』ti. Chaṭṭhaṃ.
-
Sabbatthagāminisuttaṃ
-
『『Imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā sabbatthagāminippaṭipadaṃ yathābhūtaṃ pajānāmī』』ti. Sattamaṃ.
-
Nānādhātusuttaṃ
-
『『Imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāmī』』ti. Aṭṭhamaṃ.
-
Nānādhimuttisuttaṃ
-
『『Imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāmī』』ti. Navamaṃ.
-
Indriyaparopariyattasuttaṃ
-
『『Imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāmī』』ti. Dasamaṃ.
-
Jhānādisuttaṃ
-
『『Imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāmī』』ti. Ekādasamaṃ.
-
Pubbenivāsasuttaṃ
-
『『Imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmī』』ti. Dvādasamaṃ.
-
Dibbacakkhusuttaṃ
-
『『Imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne…pe… iti dibbena cakkhunā visuddhena atikkantamānusakena yathākammūpage satte pajānāmī』』ti. Terasamaṃ.
-
Āsavakkhayasuttaṃ
以下是直譯: 2. 第二品 1. 千劫經 909. 一時,尊者阿那律住在舍衛城祇樹給孤獨園。那時,眾多比丘來到尊者阿那律處。來到后,與尊者阿那律......坐在一旁。坐在一旁的那些比丘對尊者阿那律說: "尊者阿那律修習、多修何法而獲得大神通?""賢友們,我修習、多修四念處而獲得大神通。哪四種?賢友們,在此,我對身隨觀身而住......對受......對心......對法隨觀法而住,熱誠、正知、正念,除去對世間的貪憂。賢友們,我修習、多修這四念處而獲得大神通。賢友們,我修習、多修這四念處,能憶念千劫。"第一。 2. 神通經 910. "賢友們,我修習、多修這四念處,能證得種種神通——能以一身變多身......乃至能以身自在到達梵天界。"第二。 3. 天耳經 911. "賢友們,我修習、多修這四念處,以清凈超人的天耳界,能聽到天界和人間的聲音,無論遠近。"第三。 4. 他心通經 912. "賢友們,我修習、多修這四念處,能以心了知其他眾生、其他人的心——有貪的心知道是有貪的心......乃至未解脫的心知道是未解脫的心。"第四。 5. 處非處經 913. "賢友們,我修習、多修這四念處,能如實了知是處為是處,非處為非處。"第五。 6. 業報經 914. "賢友們,我修習、多修這四念處,能如實了知過去、未來、現在諸業的因緣和果報。"第六。 7. 一切趣行經 915. "賢友們,我修習、多修這四念處,能如實了知導向一切處的道路。"第七。 8. 種種界經 916. "賢友們,我修習、多修這四念處,能如實了知具有多界、種種界的世界。"第八。 9. 種種勝解經 917. "賢友們,我修習、多修這四念處,能如實了知眾生的種種勝解。"第九。 10. 根上下經 918. "賢友們,我修習、多修這四念處,能如實了知其他眾生、其他人的諸根上下。"第十。 11. 禪定等經 919. "賢友們,我修習、多修這四念處,能如實了知禪那、解脫、定、等至的染污、清凈和出離。"第十一。 12. 宿住經 920. "賢友們,我修習、多修這四念處,能憶念種種宿住,即一生、兩生......如是能憶念種種宿住,具有行相和境界。"第十二。 13. 天眼經 921. "賢友們,我修習、多修這四念處,以清凈超人的天眼,能見眾生死時、生時......以清凈超人的天眼,能了知眾生隨業而趣。"第十三。 14. 漏盡經
- 『『Imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmī』』ti. Cuddasamaṃ.
Dutiyo vaggo.
Tassuddānaṃ –
Mahābhiññaṃ iddhi dibbaṃ, cetopariyaṃ ṭhānaṃ kammaṃ;
Sabbatthadhātudhimutti, indriyaṃ jhānaṃ tisso vijjāti.
以下是直譯: 922. "賢友們,我修習、多修這四念處,由於諸漏的滅盡,現法中自證知、作證、具足住于無漏的心解脫、慧解脫。"第十四。 第二品。 其攝頌: 大神通、神變、天耳,他心通、處非處、業, 一切趣、界、勝解,諸根、禪那、三明。
Anuruddhasaṃyuttaṃ aṭṭhamaṃ.
以下是直譯: 阿那律相應第八。