B040407Pajjamadhu(韻文蜜)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Pajjamadhu
Ānanda rañña ratanādi mahā yatinda,
Niccappabuddha padumappiya sevinaṅgī;
Buddhappiyena ghana buddha guṇappiyena,
Therālinā racita pajjamadhuṃ pibantu.
1.
Uṇṇāpapuṇṇasasimaṇdalato galitvā,
Pādambujaṅguli dalaṭṭha sudhā lavānaṃ;
Pantīva satthu nakhapanti pajāvisesaṃ,
Pīṇetu suddha sukhitammaṇa tunḍapītā.
2.
Khittāya māraripunā parivatya satthu,
Pādassayā jita disāya sitattalāya;
Yā jeti kañcana sarāvaliyā siriṃ sā,
Detanginaṃ raṇajayaṅgulipantikantā.
3.
Sovaṇṇa vaṇṇa sukhumacchavi somma kumma,
Piṭṭhīva piṭṭhi kamatunnati bhāti yesaṃ;
Tesuppatiṭṭhitasukomaladīghapaṇhi,
Pādā jinassa padadantu padaṃ janassa.
4.
Acchera paṅkajasiraṃ siriyā sakāya,
Ye maddino viya caranti saroja sīse;
Sañcumbitā viya ca tāni parāga rāgā,
Te nīrajā munipadā padadantu lakkhiṃ.
5.
Agāmi kāla jana maṅgala bhattu bhāvaṃ,
Vyākattumatra kusaleniva nimmitāni;
Yātrāsumaṭṭhasatamaṅgalakkhaṇāni,
Sādhetu naṃ padayugaṃ jayamaṅgalāni.
6.
Sassevijantuvarasantipurappavese,
Niccaṃ susajja ṭhapitāniva maṅgalāya;
Ye te dadhanti kalamaṅgalalakkhaṇāni,
Vattantu te jinapadā jayamaṅgalāya.
7.
Sabbebhibhūya sapadesu nipātanassa,
Saññāṇakaṃ viya yadassitasabbaloko;
Pādātyadhokatatilokasirovarā pi,
Lokaṃ puṇantu jayamaṅgalakāraṇāni.
8.
Lokattayekasaraṇattavibhāvanāya,
Sajjo va tiṭṭhati yahiṃ suvibhattaloko;
Taṃ sabbalokapaṭibimbitadappaṇābhaṃ,
Pādadvayaṃ janasusajjanahetu hotu.
9.
Lokuttarāya siriyādhigamāya suṭṭhu,
Rajanti yattha diguṇāniva pātu bhūtā;
Cakkāsanābhisahanemisahassarāni,
Tyaṅghī disantu sakalissariyaṃ janassa.
10.
Yatrullasanti duvidhāniva pātū bhūtā,
Dhammassasabbabhuvanassa ca issaratte;
Cakkāni cakkasadisāni sudassanassa,
Tānajja jantu saraṇā caraṇāni hontu.
11.
Sattesu vacchatu sirī sirivacchakena,
Sovatthi sotthimanutiṭṭhatu puggalesu;
Nandiṃ janānamanuvattatu nandivattī,
Sīsānalaṃkurutu pādavataṃsako pi.
12.
Bhaddāya pīṭhamupagacchatu bhaddapīṭhaṃ,
Vuddhiṃ janānamanuvattatu vaddhamānaṃ;
Puṇṇattamaṅgimanukubbatu puṇṇakumbho,
Pāti ca pātu satataṃ janataṃ apāyā.
13.
Setātapattamapanetamaghātape taṃ,
Khaggo vichindatu sadā duritārivagge;
Saṃklesadāhamapanetu satālavaṇṭa,
Saṃvījanī kumatimakkhikamorahattho.
14.
Ākaḍḍhano janavilocanamattaninnaṃ,
Vāretu sabbagativāranamaṅkuso so;
Pādambujassirivilāsaniketanaṃ va,
Pāsādalakhaṇamupetu manopasādaṃ.
15.
Pāṇīnamattabhajataṃ varapuṇṇapattaṃ,
Sammā dadātu padanissitapuṇṇapatto;
Pādesu jantu manabandhanadāmabhūtaṃ,
Dāmaṃ dametu vimalaṃ janatammanāni.
16.
Uṇhīsakuppalamaṇīpadumehi pādā,
Sassevijantukaraṇāni vibhūsayantu;
Sannettanāvupagatānamanagghakāni,
Bojjhaṅgasattaratanāni dade samuddo.
17.
Uttuṅga niccalaguṅā jitatāya niccaṃ,
Sevīva pādasiri nicca samubbahaṃ va;
Atrāpi sakkabhavanubbahaṇe niyutto,
Pādaṭṭhameru bhavataṃ bhavataṃ vibhūtyā.
我來為您翻譯這段巴利語文獻: 禮敬世尊、阿羅漢、正等正覺者 蜜韻詩 愿那些被安達卡王等珍寶大王、 常覺醒的蓮花所愛侍奉者、 以及由佛陀之友、深厚佛德之愛好者、 長老們所作的蜜韻詩,愿眾生飲此詩。 1 如同從圓滿的月輪流溢而下, 蓮足指節瓣間甘露滴落; 愿導師指甲的光澤行列, 以其純凈喜悅之光滋養眾生心意。 2 戰勝魔羅敵人後,導師 足放光明征服四方; 勝過金色光芒的光輝, 展現勝利之指的行列之美。 3 如同金色細膩面板柔和的龜, 其背部圓隆高聳顯現莊嚴; 愿勝者具有柔軟修長的足跟, 賜予眾生吉祥立足之地。 4 以其殊勝的光輝,奇妙蓮花般的光芒, 如同踐踏者般行走在蓮花之上; 宛如被花粉染上紅色般, 愿無塵的牟尼足跡賜予吉祥。 5 為未來眾生帶來祥瑞主人的存在, 彷彿由善巧者預示般創造; 具有一百零八種吉祥征相, 愿此雙足成就勝利吉祥。 6 如同為最勝有情入聖城時, 常常為吉祥而精心佈置; 具有微妙吉祥征相者, 愿勝者足跡帶來勝利吉祥。 7 征服一切而降臨足下, 如同向全世界顯示標記; 即使三界之最上者在足下, 愿成為世間勝利吉祥因緣。 8 為顯示三界唯一庇護, 隨時準備著清晰分明的世界; 如同映照一切世間的明鏡, 愿此雙足成為眾生莊嚴因緣。 9 為獲得出世間殊勝之德, 雙重光明顯現閃耀; 輪轂輻條千輻莊嚴, 愿其足顯示圓滿自在。 10 顯現雙重光明照耀, 法與一切世間的主權; 如同善見城的輪相, 愿今眾生以此足為皈依。 11 愿以吉祥標記護佑眾生, 愿以吉祥相保護眾人; 愿以喜相隨順眾生歡喜, 愿足環裝飾眾生頭頂。 12 愿吉祥座升上吉祥寶座, 愿增長相隨順眾生增長; 愿圓滿瓶效仿圓滿相, 愿永遠護持眾生遠離惡趣。 13 白傘蓋遮蔽邪惡炎熱, 寶劍常斷除罪惡之敵; 羽扇驅除煩惱炎熱, 拂塵驅散愚癡蚊蟲。 14 吸引眾生眼目傾慕, 鉤鉤制止一切惡趣; 如同蓮足莊嚴住處, 愿宮殿相帶來心靈凈信。 15 對求取依止者最勝滿缽, 愿足下依止者得正當佈施; 愿成為眾生不被束縛之繩, 愿凈繩調伏眾生心意。 16 頭冠寶珠蓮花裝飾雙足, 常為眾生作莊嚴之因; 對親近者無價之寶, 愿如海洋賜予七覺支寶。 17 高聳不動功德永遠勝利, 如同侍奉足之莊嚴常舉揚; 此處任命帝釋天宮升舉, 愿足下須彌山成就您們的威德。
18.
So cakkavāḷasikharī pyavataṃ samantā,
Sabbūpasaggavisarājanataṃ samaggaṃ;
Dīpā puthūpi caturo dvisahassa khuddā,
Dhārentvapāyapatamānamadatva jantuṃ.
19.
Sūro pabodhayatu jantu saroruhāni,
Cando pasāda kumudāni manodahesu;
Nakkhattajātamakhilaṃ subhatāya hotu,
Cakkaṃ dhajaṃ ripujayāya jayaddhajāya.
20.
Jetuṃ sasaṃsada-sudassana-cakkavatti,
Cakkānugantalalitaṃ yahimāvaheyya;
Cakkāṇuvatti parisāvata-cakkavatti,
Naṃvattataṃ padayugaṃ janatā hitāya.
21.
Pujetumāgata vatā vajirāsanaṭṭha,
Mindena chaḍḍita mahāvijayuttarākhyaṃ;
Saṃkhaṃ paviṭṭhamiva mārabhayā padādho,
Pādaṭṭhasaṃkhamiha vattatu santiyā vo.
22.
Sovaṇṇamacchayugalaṃ sivabhatta bhoge,
Icchā bahūpakaraṇaṃ bhavataṃ janānaṃ;
Kumbhīladhiggahitato va padutthacittā,
Pādambujākara vigāhi tu nopahontu.
23.
Sattāpagā janamanoja male jahantu,
Saṃklesadāhamapanentu dahā ca satta;
Selā ca satta vidadhantu janassa tānaṃ,
Lokappasiddhijanane bhavataṃ patākā.
24.
Pāṭaṅki santi gamane bhavatūpakārā,
Dāhettanesu jahataṃ padacāmaraṃ taṃ;
Sallokalocanamahussava-ussitaṃ va,
Vatteyya toraṇamanuttaramaṅgalāya.
25.
Yasmiṃ miginda gata bhīti balāva daḍḍha,
Dānā natā siravidāraṇa pīḷitāva;
Nālāgirī karivaro girimekhalo ca,
Taṃ sīhavikkamapadaṃ hanatā ghadantiṃ.
26.
Pāpāhino hanatu pādasuvaṇṇarājā,
Vyagghādhipo kalijane adataṃ asesaṃ;
Vālāha-assapati sampatituṃ adatvā,
Pāyesu pāpayatu santipurampajāyo.
27.
Chaddanta danti lalitaṃ galitaṃ rusamhā,
Luddetta dubbhini dise acalaṃ dadhāno;
Pādaṭṭhahatthipati sampati jantutāse,
Tāsetu hāsamaparandisataṃ satānaṃ.
28.
Sabbaṅgino caraṇuposatha hatthirājā,
Pāpetu sabbacatudīpikarajjalakkhiṃ;
Kittīva pādaparicārikatā niyuttā,
Kelasaselapaṭimā hitamācareyya.
29.
Sāmissa haṃsasamaye dahapāsabaddha,
Māsīna vesagamako viya pādahaṃso;
Nigghosa gantijitato viya mūgapakkho,
Yāretu sabba janatā bhavagantukattaṃ.
30.
Ohāya dibbasarasiṃ khilaloka sabba,
Rammaṅghivāpimavagāhitavāva pāde;
Erāvaṇo karivaro manasābhiruḷhe,
Jantuṃ purindadapuraṃ nayataṃ va sīghaṃ.
31.
Hitvā sakambhavanamaṅghinisevanattha,
Māgamma ramma taratāyiha nissito va;
Pāletva mūni padavāpitaraṅgabhaṅgi,
Mangī karontatanuvāsuki nāgarājā.
32.
Nāthassa kañcanasikhāvalajātilīla,
Māvikaraṃ va padanissitamorarājā;
Taṃ dhammadesanaraveniva luddakassa,
Lokassa pāpaphaṇino hanataṃ asesaṃ.
33.
Saṃsārasāgaragate sadhane jane te,
Netampade kalacatummukhahemanāvā;
Nibbāṇapaṭṭanavaraṃ bharukacchakantaṃ,
Suppārapaṇḍita gatā viya āsunāvā.
34.
Sambodhi ñāṇa paripācayato munissa,
Bhatto yathā himavataddi samādhihetu;
Evammanena bhajataṃ himavaddipāde,
Sambodhiñāṇa paripācanahetu hotu.
35.
Daḷhaṃ parājitatayā muninā sarena,
Suññassaropagata pañjara bandhanova;
So pādapañjaragato karavīkapakkhī,
Sabbesamappīyāvacañjahatā bhavantaṃ.
36.
Te cakkavāka makarā api koñca jīvaṃ,
Jīvādi pakkhivisarā sarasīva bhuttaṃ;
Vessantarena caraṇambuji nibbhajantā,
Jantu tahiṃ viya pade suramentu niccaṃ.
我來翻譯這段巴利語經文: 18 愿那環繞的輪圍山, 凈除眾生一切災難不祥; 四大部洲及兩千小洲, 護持眾生不墮惡趣深淵。 19 如太陽喚醒蓮花綻放, 似明月使心池睡蓮舒展; 愿群星閃耀增添美麗, 輪幢助成勝利之旗展揚。 20 為征服善見轉輪聖王的眾會, 隨輪而行優雅莊嚴處; 隨輪而轉眾生轉輪王, 愿此雙足運轉利益眾生。 21 為供養而來到金剛座, 帝釋捨棄稱為大勝利的, 如貝入足下懼怕魔羅, 愿足下之貝帶來寂靜。 22 金魚雙對於幸福受用, 愿成為眾生諸多資具; 如避免被鱷魚所捕獲, 愿噁心者不得近蓮足。 23 七河流除眾生心垢穢, 七火焰滅煩惱熾燃熱; 七山嶽為眾生作護佑, 成為世間顯赫之標幟。 24 行走時愿成為人助益, 除熱惱時捨棄足拂塵; 如眾目觀瞻盛會高舉, 愿勝利門開啟無上祥。 25 使獸王驚懼力量焚燒, 馴象低頭頭裂苦迫切; 那羅祇利大象與山腰, 愿獅子威步除滅暴惡。 26 愿足下金王除諸惡, 虎王不讓惡人逃脫; 如雲馬王不容飛越, 引導眾生至寂靜城。 27 六牙象王優雅離憤怒, 對背信獵人保持不動; 足下象王于眾生恐懼, 使百千敵眾驚懼喜悅。 28 具足圓滿佈薩象王, 愿得四洲王國吉祥; 如名聲隨侍奉而來, 如開羅拉山行善利。 29 如主人天鵝被網困, 不似狩獵者足下鵝; 勝過聲音如啞翼鳥, 護持眾生離輪迴去。 30 捨棄天池遍歷世間, 如入可愛足池沐浴; 伊羅婆那象王心乘, 迅速引導眾至帝城。 31 捨己天界為近足下, 來此最勝喜樂依止; 守護牟尼足池波浪, 如阿難陀龍王侍奉。 32 導師金色孔雀羽飾, 如依止足下孔雀王; 以說法聲如對獵人, 除滅世間諸毒蛇惡。 33 對輪迴海中具財眾, 引至足處四面金船; 涅槃最勝港如巴魯咖車城(今印度古吉拉特邦博奇市), 如善航者之船迅速。 34 為使牟尼菩提智慧, 如喜馬拉雅山助定; 如是以心親近雪山足, 愿成菩提智慧成熟因。 35 因被牟尼箭所完全降伏, 如空聲入籠中被縛般; 彼迦羅頻迦鳥在足籠, 愿除一切不悅語于您。 36 彼等鴛鴦、摩竭、白鶴生, 命命等鳥群如受用池; 如毗山達羅親近蓮足, 愿眾生常於足處歡喜。
37.
Taṃ candakinnaragatiṃva gatassa bodhi,
Sattassa tassa sapajāpatikassa bhāvaṃ;
Saṃsūcayanta pada kinnara kinnarī ve,
Sāmaggimagga paṭi pattisu pāpayantu.
38.
Saṃrājadhānimusabho vahatagga bhāraṃ,
Pītippayo pajanayeyya savacchadhenu;
Sassevino abhiramentu chakāmasaggā,
Dhārentu jhāyimiha soḷasa dhātudhāmā.
39.
Sutvā jinassa karavīka sarammanuññaṃ,
Aññoñña bhītirahitā api paccanīkā;
Hitvā gatiṃ viya ṭhitā padasattarūpā,
Sabbaṃ bhavassita janānagatiṃ hanantu.
40.
Sovaṇṇa kāhaḷa yugo pamamindirāya,
Sannīrapuppha mukulopamamussavāya;
Niccaṃ susajja ṭhapitaṃ muni tiṭṭhatante,
Jaṅghādvayaṃ janavilocana maṅgalāya.
41.
Lakhyā vilāsa mukuradvaya sannikāsaṃ,
Tāḍaṅka maṇḍana viḍambakamaṃsu saṇḍaṃ;
Jānudvayaṃ laḷita sāgara bubbalābhaṃ,
Hotaṃ jagattaya nijatta vibhūsitunte.
42.
Chaddanti dinna varadanta yugopamānā,
Taṃ hatthi soṇḍa kama puṇṇa guṇā tavorū;
Līla payodhi siri keḷi suvaṇṇarambhā,
Khandhāva dentu paripuṇṇa gune janānāṃ.
43.
Jaṅghakkha kadvya samappita cittapāda,
Cakkadvayī manamanojahayo mune te;
Sonī ratho sirivaho manasā bhiruḷhaṃ,
Lokattayaṃ sivapuraṃ lahu pāpayātu.
44.
Rammora pākaṭa taṭāka taṭā savanta,
Romāvalī jala panālika koṭikaṭṭhā;
Nābhī gabhīra sarasī siri keḷitā te,
Sassevinaṃ vyasana ghammamalaṃ sametu.
45.
Kanticchaṭā luḷita rūpa payodhi nābhi,
Āvaṭṭa vaṭṭita nimujjita sabbaloko;
Sobhagga toya nivahaṃ visaso pivitvā,
Lokuttarādi sukha mucchitataṃ payātu.
46.
Gambhīra cittarahadaṃ paripūrayitvā,
Taṃ sandamāna karuṇambu pavāha tulyā;
Romālivallihari nābhi subhālavālā,
Detaṃ lahuṃ sivaphalaṃ bhajataṃ mune te.
47.
Cārūra sāriphalako kuṭilagga loma,
Pantī vibhatti sahito siri keḷi sajjo;
Saggāpavagga sukha jūtaka keḷi hetu,
Hotaṃ tiloka sukha jūtaka soṇḍakānaṃ.
48.
Gambhīra citta rahado dara gāhamāna,
Mettādayā kari vadhū kara sanni kāsā;
Sabbaṅginaṃ sivaphalaṃ tanu deva rukkhe,
Sākhā sakhā tava bhujā bhajataṃ dadantu.
49.
Nihāra bindu sahitaggadalopa sobhi,
Byālamba ratta padumadvaya bhaṅgi bhājā;
Pāpārisīsalunateniva ratta rattā,
Rattā karā tava bhavumbhuvi maṅgalāya.
50.
Rupassirī carita caṅkama vibbhamā te,
Piṭṭhī yathā kalala muddhani setu bhūtā;
Evaṃ bhavaṇṇava samuttaraṇāya setu,
Hotammahākanaka saṃkama sannikāsā.
51.
Saddhamma desana manohara bherināda,
Saṃcāraṇe sivapuraṃ visituṃ janānaṃ;
Gīvā suvaṇṇamaya cāru mutiṅga bheri,
Bhāvambhajā bhavatu bhūta vibhūtiyā te.
52.
Lakhī nivāsa vadanambuja matta ninna,
Mākaḍḍhayaṃ jana vilocana cañcarīke;
Sorabbha dhamma makaranda nisandamānaṃ,
Piṇetu tena sarasena sabhā jane te.
53.
Lakhī samāruhita vattarathe rathaṅga,
Dvandānu kāri miga rāja kapola līlaṃ;
Tādaṅka maṇḍalayugaṃ viya kaṇṇabhājaṃ,
Gaṇḍatthaladvyamalaṃkurutaṃ janatte.
54.
Lāvaṇṇa maṇṇava pavāḷa latā dvayābhaṃ,
Tandeha deva taru pallava kante mantaṃ;
Vattāravinda makaranda parājisobhaṃ,
Rattādharadvayamadho kurutaṃ janāghaṃ.
我來�譯這段巴利語: 37 如月光下乾闥婆之行, 彼與妻子成就菩提時; 足下乾闥婆男女示現, 引導達到和合之道果。 38 如王城公牛負重擔, 如母牛生子生歡喜; 愿修習者樂六慾天, 十六處界持修禪者。 39 聞勝者迦羅頻迦妙音, 即使敵對者亦無互懼; 如捨棄趣處住足真相, 除滅一切依有者之趣。 40 如金喇叭對於吉祥天女, 如清凈花苞用於慶典; 牟尼雙脛常作莊嚴, 為眾生眼目之吉祥。 41 如同吉祥遊戲雙鏡, 耳環裝飾映照光輝; 雙膝優雅如海泡沫, 成為三界自性莊嚴。 42 如六牙象所賜最勝牙對, 您的雙腿如象鼻圓滿功德; 如遊戲海中吉祥金香蕉, 如樹幹賜予眾生圓滿功德。 43 雙脛目二對意施足, 輪對如意駿馬牟尼; 臀為運載吉祥之車, 速載三界至安樂城。 44 如可愛顯露池岸流溢, 毛髮列如水道之端; 臍如深池吉祥遊戲, 除修習者苦熱垢污。 45 光輝搖曳如美海臍, 漩渦旋轉沉沒世間; 飲吸勝妙功德之水, 趣向出世等樂昏醉。 46 充滿深邃心意之池, 如悲水流注傾瀉; 毛髮藤蔓臍美流蘇, 牟尼施親近者安樂。 47 美胸如棋盤曲毛端, 行列分明飾吉祥戲; 為天涅槃樂骰子戲, 成三界樂骰子能手。 48 深邃心池難以測量, 慈等如象妃之手; 具足安樂果天之樹, 愿您枝臂與親近者。 49 帶露珠尖端葉莊嚴, 懸垂紅蓮對般分佈; 如砍罪敵首而紅染, 紅手為您世間吉祥。 50 您美麗遊行之姿態, 如背成泥上之橋樑; 如是為渡有之大海, 愿成大金橋之形相。 51 正法開示悅意鼓聲, 引導眾生訪安樂城; 頸如金製美妙銅鼓, 愿成有情增盛之因。 52 吉祥住處面蓮蜂傾, 吸引眾生眼目遊蜂; 流溢芬芳法蜜之味, 愿以此味養眾生眾。 53 如登吉祥圓輪之車, 隨順獅王面頰遊戲; 如耳處雙環之圓飾, 愿雙頰莊嚴眾生眾。 54 如美麗珊瑚藤雙色, 如天體樹嫩葉端際; 勝過圓蓮蜜之光輝, 愿紅唇對化解眾苦。
55.
Uṇṇā sakuntigata matthaka natthu kūpa,
Subbhū lakāra sahitoṭṭha pavāḷa nāvā;
Gattuttararaṇṇava gatā tava jantukānaṃ,
Hotaṃ bhavaṇṇava samuttaranaya nātha.
56.
Isaṃ vikāsa padumodara kesarāli,
Līlā vinaddha rucirā tava danta panti;
Vānī vadhū dharita mālati mālya tulyā,
Tassaṃ jānassa manarañjana mācareyya.
57.
Saddhamma nijjhara suratta silātalābhā,
Jivhā vacī naṭa vadhū kala raṅga bhūtā;
Saddhamma seṭṭha taraṇī nihitappiyā te,
Saṃsāra sāgara samuttaraṇāya hotu.
58.
Dantaṃsu kañcukīta rattadharo padhāne,
Jivhā suratta sayane mukha mandiraṭṭhe;
Āmokkha mutti vadhuyā sayitāya tuyhaṃ,
Kubbantu saṃgama malaṃ jana sotu kāmi.
59.
Uṇṇā tathābhinava patta varābhi rāmā,
Līlollasanta bhamukadvaya nīla pattā;
Ghānoru cāru kadalī vadanā lavālā,
Tuyhaṃ pavattatu ciraṃ jana maṅgalāya.
60.
Bālatthalī hari silātala piṭṭhikaṭṭha,
Bhūvallaridvaya mayūra yugassa tuyhaṃ;
Pañcappabhā rucira piccha yugassirīkaṃ,
Nettadvayaṃ manasi puñchatu pāpadhūliṃ.
61.
Indīvarāntagata bhiṅgika panti bhaṅgi,
Pañambujassaratate viya gacchapantī;
Nettambujassiri tirokaraṇīva tuyhaṃ,
Pamhāvalī sirigateha tiro karontu.
62.
Vattullasambuja vilocana haṃsa tuṇḍa,
Kañjaṃsu piñjara mulāla latā dvyābhaṃ;
Dolādvayaṃva savaṇadvyamatta lakkhyā,
Hotaṃ tavajja janatā maticārahetu.
63.
Vammīka matthaka sayānaka bhūridatta,
Bhoginda bhogavali vibbhamamā vahanti;
Ghānopariṭṭhitamune tava tuṇṇamuṇṇā,
Taggāhino viya janassa dadātu vittaṃ.
64.
Rūpindirāya vijaye khila loka rūpaṃ,
Ghāṇoru cāru parighopari baddha siddhā;
Nīlābha vāta viluthanta vayaddhajābhā,
Tiṭṭhantu sajja duritāri jayāya te bhū.
65.
Uṇṇassitopala nivesita bunda sandhi,
Ghāṇoru piṇḍakamaghā tapa rundhitunte;
Hotammukhambuja sirī sirasussitābhaṃ,
Bhū nīla paṭṭika lalāta suvaṇṇa chattaṃ.
66.
Rupaṅka vedana vilocana bāna diṭṭhī,
Dhārā nisāna maṇivaṭṭa sirī siro te;
Siddhā matosadha katañjana puñja lakkhī,
Hotaṃ janassa nayanāmaya nāsanāya.
67.
Sakkhandha bāhuyuga torana majjha gīvā,
Dharappitassirighato pari mussavāya;
Nīluppalāva ṭhapitā savibhatti kante,
Kesā bhavantu bhuvanattaya maṅgalāya.
68.
Hemagghiye ṭhapita nīla silā kapāle,
Pajjota jāla lalitaṃ muni sārayantī;
Rūpassirī sirasi bhūsita hema mālā,
Kārā karotu subhagaṃ tava ketu mālā.
69.
Bhyāmappabhāli tava kañcana mora kāle,
Surodaye vitata candaka cakkalakkhī;
Meghāvanaddha sikharunnata hema selā,
Yantindacāpa vikatīva dadātu sobhaṃ.
70.
Paṭṭhāya te paṇidhito suci dāna sīla,
Nekkhamma pañña viriyakkhama saccadhiṭṭhā;
Mettā upekkhiti ime dasa pūratova,
Pūrentu pārami guṇā janatānamatte.
71.
Pattuttaruttaradasā paṇidhāna bījā,
Cetoradharāya karuṇā jala sekha vuddhā;
Sabbaññu ñāṇa phaladā sati vāṭa guttā,
Taṃ samphalandisatu pāramitā latā te.
72.
Ābodhi puṇṇami padiṭṭha dinādito te,
Sambhāra kāla sita pakkha kamābhi vuddho;
Sampuṇṇa pārami guṇāmataraṃsi taṃva,
Sabbaṅgi kunda kumudāni pabodhayeyya.
我來�譯這段巴利語: 55 白毫如鳥居額髮際孔, 美眉形飾唇珊瑚船; 越過上身之海的眾生, 愿成渡越有海之主。 56 稍開蓮心須絲行列, 遊戲纏繞美麗齒列; 如語后妃持茉莉花, 愿于彼眾生作意樂。 57 正法瀑布如紅石臺, 舌如舞女善巧表演; 您置最勝正法之船, 為渡輪回大海而有。 58 齒如著紅衣之前導, 舌如紅床住口宮殿; 與解脫妃同臥之您, 愿除眾生欲聞之垢。 59 白毫及新鮮美妙葉, 遊戲閃耀雙眉青葉; 鼻端美麗如芭蕉面, 愿常運轉為眾吉祥。 60 幼地如金石臺背立, 雙眉藤如孔雀雙對; 五色美麗雙翎莊嚴, 愿雙目拭眾心罪塵。 61 如青蓮末端蜂列相, 如蓮池岸行列行進; 如遮蔽您蓮目莊嚴, 愿睫毛行此處遮蔽。 62 圓蓮目如天鵝喙形, 蓮莖紅藤雙色映照; 如鞦韆雙耳意標的, 愿今成您眾行智因。 63 如蟻丘頂臥大龍王, 龍王身圈現遊戲相; 牟尼鼻上所住白毫, 如執持者施眾財富。 64 美天女征勝一切色, 鼻端美圍上系成就; 青光風動搖勝旗相, 愿住備戰勝罪惡敵。 65 白毫升起寶石安置, 鼻端圓團遮蔽邪熱; 愿成面蓮升起光輝, 眉青帶額金傘相應。 66 色相受目箭所見處, 您頂如磨寶輪光輝; 成就藥涂眼黑積相, 愿除眾生眼疾病患。 67 肩臂雙門之間頸項, 持法吉祥鼓慶典中; 如青蓮置分明端際, 愿發為三界作吉祥。 68 如金價值青石頭蓋, 燈光網路引導牟尼; 色相光輝頂飾金鬘, 愿您幢鬘作善吉祥。 69 您金孔雀時光暈圍, 日出展開月輪標記; 云纏高峰聳立金山, 如帝釋弓相施光輝。 70 從您發願始清凈施, 戒出離慧精進忍實; 慈與舍此十圓滿已, 愿波羅蜜德滿眾生。 71 達最上十愿種子已, 以慈悲水灌心地長; 一切智智果念風護, 愿您波羅蜜藤結果。 72 從菩提滿月示日始, 資糧時期白分漸增; 圓滿波羅蜜德月光, 愿覺醒一切曇花白。
73.
Āpacchimabbhava sivapphala lābha dānā,
Dānappabandhamapidāna phalappabhandaṃ;
Saṃvaḍḍhayi tvaṃ abhipatthanato yathevaṃ,
Jantuttaruttara phalaṃ khalu sambhunantu.
74.
Ārambhatoppabhuti yāva tavaggamaggā,
Vikkhālita ghakalusaṃ suci sīla toyaṃ;
Mettā dayā madhura sītalatāyupetaṃ,
Sodhetu tvaṃva bhava nissita jantu metaṃ.
75.
Āpaccimattamabhinikkhamanābhiyogā,
Paṭṭhāya tampabhavato paripuṇṇa gehā;
Tvaṃ sabba jāti gahato api nikkhamittho,
Evaṃ janā bhava dukhā khalu nikkhamantu.
76.
Ekaggato pala tale nisitā cirandhi,
Dhārā sucittu sutale sati daṇḍa baddhe;
Nibbijjhi lakkhaṇa dhanuṭṭhiti santi lakkhaṃ,
Khittā tayonamanu vijjhatu jantu khittā.
77.
Tvaṃ pāramī jala nidhiṃ caturiha bāhu,
Sattīhi suttari ciraṃ janakova sindhuṃ;
Sampanna vikkama phalosi yathā casova,
Evaṃ janā viriyatapphalame dhayantu.
78.
Satta paradha dahanesu ciraṃ sudhantaṃ,
Khantī suvaṇṇa kata rūpa samantimattā;
Sabbā parādhamasahi tvaṃasayhamevaṃ,
Sabbe janāpi khamanena bhajantu santiṃ.
79.
Lakkhādhikaṃ catura saṃkhiya kappa kālaṃ,
Saccena suṭṭhu paribhāvita vācino te;
Vācāya sacca phusitāya samenti jantu,
Evaṃ visuddha vacanā janatā bhavantu.
80.
Ādinna dhamma mahiyatthira suppatiṭṭhā,
Dhiṭṭhāna pārami mahā vajiraddi tuyhaṃ;
Sattena kena pi yathāhi abhejja nejjo,
Evaṃ janāpi kusalesu adhiṭṭha hantu.
81.
Tvaṃ sabba satta cirabhāvita metta citta,
Toyehi saṃsamita kodha mahā hutāso;
Lokuttaraṃ taditaraṃ hitamāvahittho,
Evaṃ janesu janatā hitamāvahantū.
82.
Mittopakāra paṭipakkha janāpakāre,
Tvaṃ nibbikāra manaso cirabhāvanāya;
Pattosilābha pabhutaṭṭusu nibbikāraṃ,
Evaṃ janānunaya kopa nudā bhavantu.
83.
Sampanna hetu vibhavo tusite vimānaṃ,
Yuttaṃ guṇehi navabhippadavī vimānaṃ;
Tvaṃ vādhiparamidhirohiniyā tiloko,
Ārohatu bhaya sukhaṃ padavī vimānaṃ.
84.
Tvaṃverahaṃsi samabujjhi yathāca sammā,
Sampanna vijja caraṇo sugatosi hontu;
Lokaṃ vido purisadammasusārathī si,
Satthāsi bujjhi bhagavā si tatheva jantu.
85.
Saccitta bhū nidahitaṃ janatāya tuyhaṃ,
Kalyāṇavaṇṇaratanaṇṇavajātibhinnaṃ;
Dukkhaggi cora jalupaddutajāti gehe,
Tassā sukhaṃ bhavatu jīvitumāpadāya.
86.
Vācā vicitta vara tantu gataṅgi kaṇṭhe,
Svā mutta sagguṇa mahā ratanā valī te;
Vevaṇṇi yattani bhavaṃ sakalampahāya,
Hotañjanassa siri saṅgama maṅgalāya.
87.
Taṃ sagguṇatthava dahaṭṭha sutippanāli,
Nissandamāna guṇanīra nipāna tinte;
Khettetta saññini janā kata loma haṃsa,
Bījankurī kusala sassa phalaṃ labhantu.
88.
Āpāyikappabhuti dukkha nidāgha kāla,
Santāpitā nikhila loka mano kadambā;
Taṃ vaṅṇa megha phusanā hasanaṅkurehi,
Iddhā bhavantu mati vallari vellītā te.
89.
Hetuddasā phaladasā samavaṭṭhitaṃ taṃ,
Sabbattha satta hitamāvahaṇena siddhaṃ;
Cintāpathātiganubhāva vibhāvanante,
Bhūtānamatthu caritabbhutamattha sidhyā.
90.
Aṅgārakāsumabhilaṅghiya dāna kāle,
Bhattattano pada paṭicchaka paṅkajā ca;
Yātakkhaṇe tava pade dhaṭamuṭṭhahitvā,
Paṅkeruhāṃ siva madhuṃ sarataṃ dadantu.
我來�譯這段巴利語偈頌: 73 從最後有至得安樂果, 佈施相續如佈施果續; 如您從願望而增長, 愿眾生必得最上果。 74 從開始直至最上道, 洗凈污垢清凈戒水; 具慈悲甘美清涼性, 愿您凈化依有眾生。 75 從最後出離精進始, 從彼生起圓滿居家; 您出一切生之居處, 如是眾生出離苦惱。 76 一境安置劍刃長久, 清凈心善地念杖系; 貫穿相弓立定目標, 愿您箭射眾生所射。 77 您以四種力波羅蜜, 如父王長渡大海洋; 您具圓滿精進之果, 如是眾生得精進果。 78 長久於七種過失火, 忍耐金所成最勝相; 您忍一切難忍過失, 愿眾以忍得寂靜果。 79 十萬四阿僧祇劫時, 由真實善修持您語; 以真實觸語眾生和, 愿眾成就清凈之語。 80 堅固建立所受法地, 您決意波羅蜜金剛山; 如任何力不能破壞, 愿眾堅定於諸善法。 81 您長修習慈心一切, 水平息忿怒大火焰; 帶來出世間等利益, 愿眾對眾帶來利益。 82 友善對敵人加害時, 您以長修心無變異; 得如石般諸事無變, 愿眾離順違之染著。 83 圓滿因財兜率天宮, 具德九層之殊勝宮; 您以最勝智登三界, 愿登無畏樂之天宮。 84 如您滅敵正等覺悟, 具明行善逝愿眾成; 世間解調御丈夫師, 愿眾如您佛世尊成。 85 您心地藏眾生之德, 善名寶海生類差別; 苦火賊水逼生死家, 愿彼安樂活無災難。 86 語妙美絃音聲喉中, 您善德大寶瓔珞放; 捨棄一切有之變異, 愿成眾生吉祥相會。 87 彼善德贊聞流水道, 流注功德水池濕潤; 眾生如田毛豎歡喜, 愿得善業種芽果實。 88 從惡趣始苦炎時節, 燒惱一切世間意群; 以您名云觸笑芽枝, 愿智藤蔓茂盛纏繞。 89 見因與果平等安住, 以攝眾生利益成就; 超越思路威力顯現, 愿成就眾生行稀有。 90 佈施時越過炭火坑, 您足受者生出蓮華; 彼剎那堅固而升起, 愿憶蓮華施安樂蜜。
91.
Saccena maccha pati vassita vassadhārā,
Satte dayāya tava vassita vassadhārā;
Gimhe janassa samayiṃsu yathā tathātā,
Dhamambuvuṭṭhiva samentu kilesa dāhe.
92.
Chaddanta nāga patinā khamatā parādhaṃ,
Chetvā kare ṭhapita dantavarāva luddaṃ;
Loke hitāya ṭhapitā tava danta dhātu,
Seṭṭhā janaṃ siva puraṃ lahu pāpayantu.
93.
Taṃ temiyākhya yatinossama mālakamhi,
Okiṇṇa mutta kanakā vuja vippakiṇṇā;
Kāruñña vārida cuto daka bindu bandhū,
Dhātu samentu tava jantusu dukkhadāhe.
94.
Raṭṭhassa attha caraṇāya asammukhassa,
Rāmena dinna tiṇa saṃkhata pādukāva;
Bhuttā tayā ciramasammukha nāgatassa,
Lokassa atthamanu tiṭṭhatu patta dhātu.
95.
Vutto janānamupadissa varāha raññā,
Satthiṃ sahassa saradaṃ viya ñāya dhammo;
Ādeyya heyyamupadissa tayā pavutto,
Dhammo pavattatu ciraṃ janatā hitāya.
96.
Mārāri maddana hitādhigamaṃ karotā,
Bhatto tayā vara mahā jaya bodhi rājā;
Saggā pavavagga hitahetu janassa hantvā,
Sabbantarāyamiha tiṭṭhatu suṭṭhu sajjo.
97.
Sāmoda vaṇṇa bhajanī guṇa mañjarīyaṃ,
Cariyā latā vikasitā tava sapphalaṅgaṃ;
Okiṇṇa citta madhupe rasa pīṇayanti,
Sambhāvitā bhuvi pavattatu matthakehi.
98.
Sambuddha selavalayantara jānanavhā,
Nottattato tipathagā yati sāgaraṭṭhā;
Dhammā pagā suti vase tarite puṇanti,
Sambhāra sassamiha vattatu pacayanti.
99.
Paññāṇa kūpa sita paggaha vāyu gāhī,
Saddhā lakāra sahitā sati pota vāhā;
Sampāpayātu bhava sāgara pāra tīra,
Sappattanaṃ varadhane pati patti nāvā.
100.
Bojjhaṅga satta ratanākara dhamma khandha,
Gambhīra nīra caya sāsana sāgaro saṃ;
So sīlyananta tanu veṭitha ñāṇa mantha,
Selena manthitavataṃ disatā mataṃ ve.
101.
Vuttena tena vidhinā vidhinā tato taṃ,
Laddhā nubhūtamamataṃ khila dosa nāsaṃ;
Accanta roga jaratā maraṇā bhi bhūtaṃ,
Bhūtaṃ karotu amaraṃ ajaraṃ arogaṃ.
102.
Saddhamma rāja raviniggata dhammaraṃsi,
Phullo dhutaṅgadala saṃvara kesarāli;
Saṅghāravinda nikaro samadhuṃ samādhi,
Sakkiṇṇiko disatu sāsana vāpi jato.
103.
Ānanda rañña ratanādi mahā yatinda,
Niccappabuddha padumappiya sevinaṅgī;
Buddhappiyena ghana buddha guṇappiyena,
Therālinā racita pajjamadhuṃ pibantu.
我來翻譯這最後一段巴利語偈頌: 91 以真實如魚王降雨水, 以慈悲您降注雨水; 如彼平息眾炎熱時, 愿法水雨平煩惱熱。 92 如六牙象王忍過失, 斷手置最勝牙與獵人; 您牙舍利置世利益, 愿速引最勝眾安樂城。 93 如提米雅行者清凈園, 散佈金蓮花瓣遍灑; 如悲水降下水滴親, 愿您舍利平息眾苦熱。 94 為國利行不現前時, 如羅摩所施草履足; 您長久用不現前者, 愿缽舍利隨眾利住。 95 為眾生說豬王之語, 如說六萬年正法義; 您為應取應舍所說, 愿法長轉利益眾生。 96 為勝魔羅得利益時, 您敬最勝大菩提王; 為眾天涅槃利益因, 愿除一切障善安住。 97 喜悅色分功德花束, 您行為藤開具果支; 遍覆心蜂滿足滋味, 愿以最上遍世運轉。 98 正覺山環內生智名, 如三道熱流修海住; 法河聞力度滿足者, 愿資糧谷此增長轉。 99 智井依韁風所持者, 具信相念船所載者; 愿到達有海彼岸邊, 正得船至最勝財港。 100 七覺支寶藏法蘊聚, 深水積集教法海此; 彼戒無邊身纏智攪, 愿示以山攪動甘露。 101 以所說法則從彼得, 體驗甘露滅盡諸過; 極度病老死所降伏, 愿使眾生不死不老無病。 102 正法王日放射法光, 頭陀支葉律儀須開; 僧伽蓮群等定蜜味, 愿示教法蓮池所生。 103 愿那些被安達卡王等珍寶大王、 常覺醒的蓮花所愛侍奉者、 以及由佛陀之友、深厚佛德之愛好者、 長老們所作的蜜韻詩,愿眾生飲此詩。
104.
Itthaṃ rūpa guṇānukittanavasā taṃ taṃ hitā siṃ sato,
Vatthānussati vattita iha yathā sattesu mettā ca me;
Evaṃ tābhi bhavanta ruttara tarā vattantu tā bodhi me,
Saṃyogoca dhanehi santihi bhave kalyāna mittehi ca.
我來翻譯這段巴利語偈頌: 104 如是隨所稱頌色德,為彼彼利益而憶念, 此處如轉物隨念,及我對眾生之慈心; 愿以此等更超勝,轉為我之菩提因緣, 愿與財富及寂靜,並善知識結善緣。