B040407Pajjamadhu(韻文蜜)c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Pajjamadhu

Ānanda rañña ratanādi mahā yatinda,

Niccappabuddha padumappiya sevinaṅgī;

Buddhappiyena ghana buddha guṇappiyena,

Therālinā racita pajjamadhuṃ pibantu.

1.

Uṇṇāpapuṇṇasasimaṇdalato galitvā,

Pādambujaṅguli dalaṭṭha sudhā lavānaṃ;

Pantīva satthu nakhapanti pajāvisesaṃ,

Pīṇetu suddha sukhitammaṇa tunḍapītā.

2.

Khittāya māraripunā parivatya satthu,

Pādassayā jita disāya sitattalāya;

Yā jeti kañcana sarāvaliyā siriṃ sā,

Detanginaṃ raṇajayaṅgulipantikantā.

3.

Sovaṇṇa vaṇṇa sukhumacchavi somma kumma,

Piṭṭhīva piṭṭhi kamatunnati bhāti yesaṃ;

Tesuppatiṭṭhitasukomaladīghapaṇhi,

Pādā jinassa padadantu padaṃ janassa.

4.

Acchera paṅkajasiraṃ siriyā sakāya,

Ye maddino viya caranti saroja sīse;

Sañcumbitā viya ca tāni parāga rāgā,

Te nīrajā munipadā padadantu lakkhiṃ.

5.

Agāmi kāla jana maṅgala bhattu bhāvaṃ,

Vyākattumatra kusaleniva nimmitāni;

Yātrāsumaṭṭhasatamaṅgalakkhaṇāni,

Sādhetu naṃ padayugaṃ jayamaṅgalāni.

6.

Sassevijantuvarasantipurappavese,

Niccaṃ susajja ṭhapitāniva maṅgalāya;

Ye te dadhanti kalamaṅgalalakkhaṇāni,

Vattantu te jinapadā jayamaṅgalāya.

7.

Sabbebhibhūya sapadesu nipātanassa,

Saññāṇakaṃ viya yadassitasabbaloko;

Pādātyadhokatatilokasirovarā pi,

Lokaṃ puṇantu jayamaṅgalakāraṇāni.

8.

Lokattayekasaraṇattavibhāvanāya,

Sajjo va tiṭṭhati yahiṃ suvibhattaloko;

Taṃ sabbalokapaṭibimbitadappaṇābhaṃ,

Pādadvayaṃ janasusajjanahetu hotu.

9.

Lokuttarāya siriyādhigamāya suṭṭhu,

Rajanti yattha diguṇāniva pātu bhūtā;

Cakkāsanābhisahanemisahassarāni,

Tyaṅghī disantu sakalissariyaṃ janassa.

10.

Yatrullasanti duvidhāniva pātū bhūtā,

Dhammassasabbabhuvanassa ca issaratte;

Cakkāni cakkasadisāni sudassanassa,

Tānajja jantu saraṇā caraṇāni hontu.

11.

Sattesu vacchatu sirī sirivacchakena,

Sovatthi sotthimanutiṭṭhatu puggalesu;

Nandiṃ janānamanuvattatu nandivattī,

Sīsānalaṃkurutu pādavataṃsako pi.

12.

Bhaddāya pīṭhamupagacchatu bhaddapīṭhaṃ,

Vuddhiṃ janānamanuvattatu vaddhamānaṃ;

Puṇṇattamaṅgimanukubbatu puṇṇakumbho,

Pāti ca pātu satataṃ janataṃ apāyā.

13.

Setātapattamapanetamaghātape taṃ,

Khaggo vichindatu sadā duritārivagge;

Saṃklesadāhamapanetu satālavaṇṭa,

Saṃvījanī kumatimakkhikamorahattho.

14.

Ākaḍḍhano janavilocanamattaninnaṃ,

Vāretu sabbagativāranamaṅkuso so;

Pādambujassirivilāsaniketanaṃ va,

Pāsādalakhaṇamupetu manopasādaṃ.

15.

Pāṇīnamattabhajataṃ varapuṇṇapattaṃ,

Sammā dadātu padanissitapuṇṇapatto;

Pādesu jantu manabandhanadāmabhūtaṃ,

Dāmaṃ dametu vimalaṃ janatammanāni.

16.

Uṇhīsakuppalamaṇīpadumehi pādā,

Sassevijantukaraṇāni vibhūsayantu;

Sannettanāvupagatānamanagghakāni,

Bojjhaṅgasattaratanāni dade samuddo.

17.

Uttuṅga niccalaguṅā jitatāya niccaṃ,

Sevīva pādasiri nicca samubbahaṃ va;

Atrāpi sakkabhavanubbahaṇe niyutto,

Pādaṭṭhameru bhavataṃ bhavataṃ vibhūtyā.

我來為您翻譯這段巴利語文獻: 禮敬世尊、阿羅漢、正等正覺者 蜜韻詩 愿那些被安達卡王等珍寶大王、 常覺醒的蓮花所愛侍奉者、 以及由佛陀之友、深厚佛德之愛好者、 長老們所作的蜜韻詩,愿眾生飲此詩。 1 如同從圓滿的月輪流溢而下, 蓮足指節瓣間甘露滴落; 愿導師指甲的光澤行列, 以其純凈喜悅之光滋養眾生心意。 2 戰勝魔羅敵人後,導師 足放光明征服四方; 勝過金色光芒的光輝, 展現勝利之指的行列之美。 3 如同金色細膩面板柔和的龜, 其背部圓隆高聳顯現莊嚴; 愿勝者具有柔軟修長的足跟, 賜予眾生吉祥立足之地。 4 以其殊勝的光輝,奇妙蓮花般的光芒, 如同踐踏者般行走在蓮花之上; 宛如被花粉染上紅色般, 愿無塵的牟尼足跡賜予吉祥。 5 為未來眾生帶來祥瑞主人的存在, 彷彿由善巧者預示般創造; 具有一百零八種吉祥征相, 愿此雙足成就勝利吉祥。 6 如同為最勝有情入聖城時, 常常為吉祥而精心佈置; 具有微妙吉祥征相者, 愿勝者足跡帶來勝利吉祥。 7 征服一切而降臨足下, 如同向全世界顯示標記; 即使三界之最上者在足下, 愿成為世間勝利吉祥因緣。 8 為顯示三界唯一庇護, 隨時準備著清晰分明的世界; 如同映照一切世間的明鏡, 愿此雙足成為眾生莊嚴因緣。 9 為獲得出世間殊勝之德, 雙重光明顯現閃耀; 輪轂輻條千輻莊嚴, 愿其足顯示圓滿自在。 10 顯現雙重光明照耀, 法與一切世間的主權; 如同善見城的輪相, 愿今眾生以此足為皈依。 11 愿以吉祥標記護佑眾生, 愿以吉祥相保護眾人; 愿以喜相隨順眾生歡喜, 愿足環裝飾眾生頭頂。 12 愿吉祥座升上吉祥寶座, 愿增長相隨順眾生增長; 愿圓滿瓶效仿圓滿相, 愿永遠護持眾生遠離惡趣。 13 白傘蓋遮蔽邪惡炎熱, 寶劍常斷除罪惡之敵; 羽扇驅除煩惱炎熱, 拂塵驅散愚癡蚊蟲。 14 吸引眾生眼目傾慕, 鉤鉤制止一切惡趣; 如同蓮足莊嚴住處, 愿宮殿相帶來心靈凈信。 15 對求取依止者最勝滿缽, 愿足下依止者得正當佈施; 愿成為眾生不被束縛之繩, 愿凈繩調伏眾生心意。 16 頭冠寶珠蓮花裝飾雙足, 常為眾生作莊嚴之因; 對親近者無價之寶, 愿如海洋賜予七覺支寶。 17 高聳不動功德永遠勝利, 如同侍奉足之莊嚴常舉揚; 此處任命帝釋天宮升舉, 愿足下須彌山成就您們的威德。

18.

So cakkavāḷasikharī pyavataṃ samantā,

Sabbūpasaggavisarājanataṃ samaggaṃ;

Dīpā puthūpi caturo dvisahassa khuddā,

Dhārentvapāyapatamānamadatva jantuṃ.

19.

Sūro pabodhayatu jantu saroruhāni,

Cando pasāda kumudāni manodahesu;

Nakkhattajātamakhilaṃ subhatāya hotu,

Cakkaṃ dhajaṃ ripujayāya jayaddhajāya.

20.

Jetuṃ sasaṃsada-sudassana-cakkavatti,

Cakkānugantalalitaṃ yahimāvaheyya;

Cakkāṇuvatti parisāvata-cakkavatti,

Naṃvattataṃ padayugaṃ janatā hitāya.

21.

Pujetumāgata vatā vajirāsanaṭṭha,

Mindena chaḍḍita mahāvijayuttarākhyaṃ;

Saṃkhaṃ paviṭṭhamiva mārabhayā padādho,

Pādaṭṭhasaṃkhamiha vattatu santiyā vo.

22.

Sovaṇṇamacchayugalaṃ sivabhatta bhoge,

Icchā bahūpakaraṇaṃ bhavataṃ janānaṃ;

Kumbhīladhiggahitato va padutthacittā,

Pādambujākara vigāhi tu nopahontu.

23.

Sattāpagā janamanoja male jahantu,

Saṃklesadāhamapanentu dahā ca satta;

Selā ca satta vidadhantu janassa tānaṃ,

Lokappasiddhijanane bhavataṃ patākā.

24.

Pāṭaṅki santi gamane bhavatūpakārā,

Dāhettanesu jahataṃ padacāmaraṃ taṃ;

Sallokalocanamahussava-ussitaṃ va,

Vatteyya toraṇamanuttaramaṅgalāya.

25.

Yasmiṃ miginda gata bhīti balāva daḍḍha,

Dānā natā siravidāraṇa pīḷitāva;

Nālāgirī karivaro girimekhalo ca,

Taṃ sīhavikkamapadaṃ hanatā ghadantiṃ.

26.

Pāpāhino hanatu pādasuvaṇṇarājā,

Vyagghādhipo kalijane adataṃ asesaṃ;

Vālāha-assapati sampatituṃ adatvā,

Pāyesu pāpayatu santipurampajāyo.

27.

Chaddanta danti lalitaṃ galitaṃ rusamhā,

Luddetta dubbhini dise acalaṃ dadhāno;

Pādaṭṭhahatthipati sampati jantutāse,

Tāsetu hāsamaparandisataṃ satānaṃ.

28.

Sabbaṅgino caraṇuposatha hatthirājā,

Pāpetu sabbacatudīpikarajjalakkhiṃ;

Kittīva pādaparicārikatā niyuttā,

Kelasaselapaṭimā hitamācareyya.

29.

Sāmissa haṃsasamaye dahapāsabaddha,

Māsīna vesagamako viya pādahaṃso;

Nigghosa gantijitato viya mūgapakkho,

Yāretu sabba janatā bhavagantukattaṃ.

30.

Ohāya dibbasarasiṃ khilaloka sabba,

Rammaṅghivāpimavagāhitavāva pāde;

Erāvaṇo karivaro manasābhiruḷhe,

Jantuṃ purindadapuraṃ nayataṃ va sīghaṃ.

31.

Hitvā sakambhavanamaṅghinisevanattha,

Māgamma ramma taratāyiha nissito va;

Pāletva mūni padavāpitaraṅgabhaṅgi,

Mangī karontatanuvāsuki nāgarājā.

32.

Nāthassa kañcanasikhāvalajātilīla,

Māvikaraṃ va padanissitamorarājā;

Taṃ dhammadesanaraveniva luddakassa,

Lokassa pāpaphaṇino hanataṃ asesaṃ.

33.

Saṃsārasāgaragate sadhane jane te,

Netampade kalacatummukhahemanāvā;

Nibbāṇapaṭṭanavaraṃ bharukacchakantaṃ,

Suppārapaṇḍita gatā viya āsunāvā.

34.

Sambodhi ñāṇa paripācayato munissa,

Bhatto yathā himavataddi samādhihetu;

Evammanena bhajataṃ himavaddipāde,

Sambodhiñāṇa paripācanahetu hotu.

35.

Daḷhaṃ parājitatayā muninā sarena,

Suññassaropagata pañjara bandhanova;

So pādapañjaragato karavīkapakkhī,

Sabbesamappīyāvacañjahatā bhavantaṃ.

36.

Te cakkavāka makarā api koñca jīvaṃ,

Jīvādi pakkhivisarā sarasīva bhuttaṃ;

Vessantarena caraṇambuji nibbhajantā,

Jantu tahiṃ viya pade suramentu niccaṃ.

我來翻譯這段巴利語經文: 18 愿那環繞的輪圍山, 凈除眾生一切災難不祥; 四大部洲及兩千小洲, 護持眾生不墮惡趣深淵。 19 如太陽喚醒蓮花綻放, 似明月使心池睡蓮舒展; 愿群星閃耀增添美麗, 輪幢助成勝利之旗展揚。 20 為征服善見轉輪聖王的眾會, 隨輪而行優雅莊嚴處; 隨輪而轉眾生轉輪王, 愿此雙足運轉利益眾生。 21 為供養而來到金剛座, 帝釋捨棄稱為大勝利的, 如貝入足下懼怕魔羅, 愿足下之貝帶來寂靜。 22 金魚雙對於幸福受用, 愿成為眾生諸多資具; 如避免被鱷魚所捕獲, 愿噁心者不得近蓮足。 23 七河流除眾生心垢穢, 七火焰滅煩惱熾燃熱; 七山嶽為眾生作護佑, 成為世間顯赫之標幟。 24 行走時愿成為人助益, 除熱惱時捨棄足拂塵; 如眾目觀瞻盛會高舉, 愿勝利門開啟無上祥。 25 使獸王驚懼力量焚燒, 馴象低頭頭裂苦迫切; 那羅祇利大象與山腰, 愿獅子威步除滅暴惡。 26 愿足下金王除諸惡, 虎王不讓惡人逃脫; 如雲馬王不容飛越, 引導眾生至寂靜城。 27 六牙象王優雅離憤怒, 對背信獵人保持不動; 足下象王于眾生恐懼, 使百千敵眾驚懼喜悅。 28 具足圓滿佈薩象王, 愿得四洲王國吉祥; 如名聲隨侍奉而來, 如開羅拉山行善利。 29 如主人天鵝被網困, 不似狩獵者足下鵝; 勝過聲音如啞翼鳥, 護持眾生離輪迴去。 30 捨棄天池遍歷世間, 如入可愛足池沐浴; 伊羅婆那象王心乘, 迅速引導眾至帝城。 31 捨己天界為近足下, 來此最勝喜樂依止; 守護牟尼足池波浪, 如阿難陀龍王侍奉。 32 導師金色孔雀羽飾, 如依止足下孔雀王; 以說法聲如對獵人, 除滅世間諸毒蛇惡。 33 對輪迴海中具財眾, 引至足處四面金船; 涅槃最勝港如巴魯咖車城(今印度古吉拉特邦博奇市), 如善航者之船迅速。 34 為使牟尼菩提智慧, 如喜馬拉雅山助定; 如是以心親近雪山足, 愿成菩提智慧成熟因。 35 因被牟尼箭所完全降伏, 如空聲入籠中被縛般; 彼迦羅頻迦鳥在足籠, 愿除一切不悅語于您。 36 彼等鴛鴦、摩竭、白鶴生, 命命等鳥群如受用池; 如毗山達羅親近蓮足, 愿眾生常於足處歡喜。

37.

Taṃ candakinnaragatiṃva gatassa bodhi,

Sattassa tassa sapajāpatikassa bhāvaṃ;

Saṃsūcayanta pada kinnara kinnarī ve,

Sāmaggimagga paṭi pattisu pāpayantu.

38.

Saṃrājadhānimusabho vahatagga bhāraṃ,

Pītippayo pajanayeyya savacchadhenu;

Sassevino abhiramentu chakāmasaggā,

Dhārentu jhāyimiha soḷasa dhātudhāmā.

39.

Sutvā jinassa karavīka sarammanuññaṃ,

Aññoñña bhītirahitā api paccanīkā;

Hitvā gatiṃ viya ṭhitā padasattarūpā,

Sabbaṃ bhavassita janānagatiṃ hanantu.

40.

Sovaṇṇa kāhaḷa yugo pamamindirāya,

Sannīrapuppha mukulopamamussavāya;

Niccaṃ susajja ṭhapitaṃ muni tiṭṭhatante,

Jaṅghādvayaṃ janavilocana maṅgalāya.

41.

Lakhyā vilāsa mukuradvaya sannikāsaṃ,

Tāḍaṅka maṇḍana viḍambakamaṃsu saṇḍaṃ;

Jānudvayaṃ laḷita sāgara bubbalābhaṃ,

Hotaṃ jagattaya nijatta vibhūsitunte.

42.

Chaddanti dinna varadanta yugopamānā,

Taṃ hatthi soṇḍa kama puṇṇa guṇā tavorū;

Līla payodhi siri keḷi suvaṇṇarambhā,

Khandhāva dentu paripuṇṇa gune janānāṃ.

43.

Jaṅghakkha kadvya samappita cittapāda,

Cakkadvayī manamanojahayo mune te;

Sonī ratho sirivaho manasā bhiruḷhaṃ,

Lokattayaṃ sivapuraṃ lahu pāpayātu.

44.

Rammora pākaṭa taṭāka taṭā savanta,

Romāvalī jala panālika koṭikaṭṭhā;

Nābhī gabhīra sarasī siri keḷitā te,

Sassevinaṃ vyasana ghammamalaṃ sametu.

45.

Kanticchaṭā luḷita rūpa payodhi nābhi,

Āvaṭṭa vaṭṭita nimujjita sabbaloko;

Sobhagga toya nivahaṃ visaso pivitvā,

Lokuttarādi sukha mucchitataṃ payātu.

46.

Gambhīra cittarahadaṃ paripūrayitvā,

Taṃ sandamāna karuṇambu pavāha tulyā;

Romālivallihari nābhi subhālavālā,

Detaṃ lahuṃ sivaphalaṃ bhajataṃ mune te.

47.

Cārūra sāriphalako kuṭilagga loma,

Pantī vibhatti sahito siri keḷi sajjo;

Saggāpavagga sukha jūtaka keḷi hetu,

Hotaṃ tiloka sukha jūtaka soṇḍakānaṃ.

48.

Gambhīra citta rahado dara gāhamāna,

Mettādayā kari vadhū kara sanni kāsā;

Sabbaṅginaṃ sivaphalaṃ tanu deva rukkhe,

Sākhā sakhā tava bhujā bhajataṃ dadantu.

49.

Nihāra bindu sahitaggadalopa sobhi,

Byālamba ratta padumadvaya bhaṅgi bhājā;

Pāpārisīsalunateniva ratta rattā,

Rattā karā tava bhavumbhuvi maṅgalāya.

50.

Rupassirī carita caṅkama vibbhamā te,

Piṭṭhī yathā kalala muddhani setu bhūtā;

Evaṃ bhavaṇṇava samuttaraṇāya setu,

Hotammahākanaka saṃkama sannikāsā.

51.

Saddhamma desana manohara bherināda,

Saṃcāraṇe sivapuraṃ visituṃ janānaṃ;

Gīvā suvaṇṇamaya cāru mutiṅga bheri,

Bhāvambhajā bhavatu bhūta vibhūtiyā te.

52.

Lakhī nivāsa vadanambuja matta ninna,

Mākaḍḍhayaṃ jana vilocana cañcarīke;

Sorabbha dhamma makaranda nisandamānaṃ,

Piṇetu tena sarasena sabhā jane te.

53.

Lakhī samāruhita vattarathe rathaṅga,

Dvandānu kāri miga rāja kapola līlaṃ;

Tādaṅka maṇḍalayugaṃ viya kaṇṇabhājaṃ,

Gaṇḍatthaladvyamalaṃkurutaṃ janatte.

54.

Lāvaṇṇa maṇṇava pavāḷa latā dvayābhaṃ,

Tandeha deva taru pallava kante mantaṃ;

Vattāravinda makaranda parājisobhaṃ,

Rattādharadvayamadho kurutaṃ janāghaṃ.

我來�譯這段巴利語: 37 如月光下乾闥婆之行, 彼與妻子成就菩提時; 足下乾闥婆男女示現, 引導達到和合之道果。 38 如王城公牛負重擔, 如母牛生子生歡喜; 愿修習者樂六慾天, 十六處界持修禪者。 39 聞勝者迦羅頻迦妙音, 即使敵對者亦無互懼; 如捨棄趣處住足真相, 除滅一切依有者之趣。 40 如金喇叭對於吉祥天女, 如清凈花苞用於慶典; 牟尼雙脛常作莊嚴, 為眾生眼目之吉祥。 41 如同吉祥遊戲雙鏡, 耳環裝飾映照光輝; 雙膝優雅如海泡沫, 成為三界自性莊嚴。 42 如六牙象所賜最勝牙對, 您的雙腿如象鼻圓滿功德; 如遊戲海中吉祥金香蕉, 如樹幹賜予眾生圓滿功德。 43 雙脛目二對意施足, 輪對如意駿馬牟尼; 臀為運載吉祥之車, 速載三界至安樂城。 44 如可愛顯露池岸流溢, 毛髮列如水道之端; 臍如深池吉祥遊戲, 除修習者苦熱垢污。 45 光輝搖曳如美海臍, 漩渦旋轉沉沒世間; 飲吸勝妙功德之水, 趣向出世等樂昏醉。 46 充滿深邃心意之池, 如悲水流注傾瀉; 毛髮藤蔓臍美流蘇, 牟尼施親近者安樂。 47 美胸如棋盤曲毛端, 行列分明飾吉祥戲; 為天涅槃樂骰子戲, 成三界樂骰子能手。 48 深邃心池難以測量, 慈等如象妃之手; 具足安樂果天之樹, 愿您枝臂與親近者。 49 帶露珠尖端葉莊嚴, 懸垂紅蓮對般分佈; 如砍罪敵首而紅染, 紅手為您世間吉祥。 50 您美麗遊行之姿態, 如背成泥上之橋樑; 如是為渡有之大海, 愿成大金橋之形相。 51 正法開示悅意鼓聲, 引導眾生訪安樂城; 頸如金製美妙銅鼓, 愿成有情增盛之因。 52 吉祥住處面蓮蜂傾, 吸引眾生眼目遊蜂; 流溢芬芳法蜜之味, 愿以此味養眾生眾。 53 如登吉祥圓輪之車, 隨順獅王面頰遊戲; 如耳處雙環之圓飾, 愿雙頰莊嚴眾生眾。 54 如美麗珊瑚藤雙色, 如天體樹嫩葉端際; 勝過圓蓮蜜之光輝, 愿紅唇對化解眾苦。

55.

Uṇṇā sakuntigata matthaka natthu kūpa,

Subbhū lakāra sahitoṭṭha pavāḷa nāvā;

Gattuttararaṇṇava gatā tava jantukānaṃ,

Hotaṃ bhavaṇṇava samuttaranaya nātha.

56.

Isaṃ vikāsa padumodara kesarāli,

Līlā vinaddha rucirā tava danta panti;

Vānī vadhū dharita mālati mālya tulyā,

Tassaṃ jānassa manarañjana mācareyya.

57.

Saddhamma nijjhara suratta silātalābhā,

Jivhā vacī naṭa vadhū kala raṅga bhūtā;

Saddhamma seṭṭha taraṇī nihitappiyā te,

Saṃsāra sāgara samuttaraṇāya hotu.

58.

Dantaṃsu kañcukīta rattadharo padhāne,

Jivhā suratta sayane mukha mandiraṭṭhe;

Āmokkha mutti vadhuyā sayitāya tuyhaṃ,

Kubbantu saṃgama malaṃ jana sotu kāmi.

59.

Uṇṇā tathābhinava patta varābhi rāmā,

Līlollasanta bhamukadvaya nīla pattā;

Ghānoru cāru kadalī vadanā lavālā,

Tuyhaṃ pavattatu ciraṃ jana maṅgalāya.

60.

Bālatthalī hari silātala piṭṭhikaṭṭha,

Bhūvallaridvaya mayūra yugassa tuyhaṃ;

Pañcappabhā rucira piccha yugassirīkaṃ,

Nettadvayaṃ manasi puñchatu pāpadhūliṃ.

61.

Indīvarāntagata bhiṅgika panti bhaṅgi,

Pañambujassaratate viya gacchapantī;

Nettambujassiri tirokaraṇīva tuyhaṃ,

Pamhāvalī sirigateha tiro karontu.

62.

Vattullasambuja vilocana haṃsa tuṇḍa,

Kañjaṃsu piñjara mulāla latā dvyābhaṃ;

Dolādvayaṃva savaṇadvyamatta lakkhyā,

Hotaṃ tavajja janatā maticārahetu.

63.

Vammīka matthaka sayānaka bhūridatta,

Bhoginda bhogavali vibbhamamā vahanti;

Ghānopariṭṭhitamune tava tuṇṇamuṇṇā,

Taggāhino viya janassa dadātu vittaṃ.

64.

Rūpindirāya vijaye khila loka rūpaṃ,

Ghāṇoru cāru parighopari baddha siddhā;

Nīlābha vāta viluthanta vayaddhajābhā,

Tiṭṭhantu sajja duritāri jayāya te bhū.

65.

Uṇṇassitopala nivesita bunda sandhi,

Ghāṇoru piṇḍakamaghā tapa rundhitunte;

Hotammukhambuja sirī sirasussitābhaṃ,

Bhū nīla paṭṭika lalāta suvaṇṇa chattaṃ.

66.

Rupaṅka vedana vilocana bāna diṭṭhī,

Dhārā nisāna maṇivaṭṭa sirī siro te;

Siddhā matosadha katañjana puñja lakkhī,

Hotaṃ janassa nayanāmaya nāsanāya.

67.

Sakkhandha bāhuyuga torana majjha gīvā,

Dharappitassirighato pari mussavāya;

Nīluppalāva ṭhapitā savibhatti kante,

Kesā bhavantu bhuvanattaya maṅgalāya.

68.

Hemagghiye ṭhapita nīla silā kapāle,

Pajjota jāla lalitaṃ muni sārayantī;

Rūpassirī sirasi bhūsita hema mālā,

Kārā karotu subhagaṃ tava ketu mālā.

69.

Bhyāmappabhāli tava kañcana mora kāle,

Surodaye vitata candaka cakkalakkhī;

Meghāvanaddha sikharunnata hema selā,

Yantindacāpa vikatīva dadātu sobhaṃ.

70.

Paṭṭhāya te paṇidhito suci dāna sīla,

Nekkhamma pañña viriyakkhama saccadhiṭṭhā;

Mettā upekkhiti ime dasa pūratova,

Pūrentu pārami guṇā janatānamatte.

71.

Pattuttaruttaradasā paṇidhāna bījā,

Cetoradharāya karuṇā jala sekha vuddhā;

Sabbaññu ñāṇa phaladā sati vāṭa guttā,

Taṃ samphalandisatu pāramitā latā te.

72.

Ābodhi puṇṇami padiṭṭha dinādito te,

Sambhāra kāla sita pakkha kamābhi vuddho;

Sampuṇṇa pārami guṇāmataraṃsi taṃva,

Sabbaṅgi kunda kumudāni pabodhayeyya.

我來�譯這段巴利語: 55 白毫如鳥居額髮際孔, 美眉形飾唇珊瑚船; 越過上身之海的眾生, 愿成渡越有海之主。 56 稍開蓮心須絲行列, 遊戲纏繞美麗齒列; 如語后妃持茉莉花, 愿于彼眾生作意樂。 57 正法瀑布如紅石臺, 舌如舞女善巧表演; 您置最勝正法之船, 為渡輪回大海而有。 58 齒如著紅衣之前導, 舌如紅床住口宮殿; 與解脫妃同臥之您, 愿除眾生欲聞之垢。 59 白毫及新鮮美妙葉, 遊戲閃耀雙眉青葉; 鼻端美麗如芭蕉面, 愿常運轉為眾吉祥。 60 幼地如金石臺背立, 雙眉藤如孔雀雙對; 五色美麗雙翎莊嚴, 愿雙目拭眾心罪塵。 61 如青蓮末端蜂列相, 如蓮池岸行列行進; 如遮蔽您蓮目莊嚴, 愿睫毛行此處遮蔽。 62 圓蓮目如天鵝喙形, 蓮莖紅藤雙色映照; 如鞦韆雙耳意標的, 愿今成您眾行智因。 63 如蟻丘頂臥大龍王, 龍王身圈現遊戲相; 牟尼鼻上所住白毫, 如執持者施眾財富。 64 美天女征勝一切色, 鼻端美圍上系成就; 青光風動搖勝旗相, 愿住備戰勝罪惡敵。 65 白毫升起寶石安置, 鼻端圓團遮蔽邪熱; 愿成面蓮升起光輝, 眉青帶額金傘相應。 66 色相受目箭所見處, 您頂如磨寶輪光輝; 成就藥涂眼黑積相, 愿除眾生眼疾病患。 67 肩臂雙門之間頸項, 持法吉祥鼓慶典中; 如青蓮置分明端際, 愿發為三界作吉祥。 68 如金價值青石頭蓋, 燈光網路引導牟尼; 色相光輝頂飾金鬘, 愿您幢鬘作善吉祥。 69 您金孔雀時光暈圍, 日出展開月輪標記; 云纏高峰聳立金山, 如帝釋弓相施光輝。 70 從您發願始清凈施, 戒出離慧精進忍實; 慈與舍此十圓滿已, 愿波羅蜜德滿眾生。 71 達最上十愿種子已, 以慈悲水灌心地長; 一切智智果念風護, 愿您波羅蜜藤結果。 72 從菩提滿月示日始, 資糧時期白分漸增; 圓滿波羅蜜德月光, 愿覺醒一切曇花白。

73.

Āpacchimabbhava sivapphala lābha dānā,

Dānappabandhamapidāna phalappabhandaṃ;

Saṃvaḍḍhayi tvaṃ abhipatthanato yathevaṃ,

Jantuttaruttara phalaṃ khalu sambhunantu.

74.

Ārambhatoppabhuti yāva tavaggamaggā,

Vikkhālita ghakalusaṃ suci sīla toyaṃ;

Mettā dayā madhura sītalatāyupetaṃ,

Sodhetu tvaṃva bhava nissita jantu metaṃ.

75.

Āpaccimattamabhinikkhamanābhiyogā,

Paṭṭhāya tampabhavato paripuṇṇa gehā;

Tvaṃ sabba jāti gahato api nikkhamittho,

Evaṃ janā bhava dukhā khalu nikkhamantu.

76.

Ekaggato pala tale nisitā cirandhi,

Dhārā sucittu sutale sati daṇḍa baddhe;

Nibbijjhi lakkhaṇa dhanuṭṭhiti santi lakkhaṃ,

Khittā tayonamanu vijjhatu jantu khittā.

77.

Tvaṃ pāramī jala nidhiṃ caturiha bāhu,

Sattīhi suttari ciraṃ janakova sindhuṃ;

Sampanna vikkama phalosi yathā casova,

Evaṃ janā viriyatapphalame dhayantu.

78.

Satta paradha dahanesu ciraṃ sudhantaṃ,

Khantī suvaṇṇa kata rūpa samantimattā;

Sabbā parādhamasahi tvaṃasayhamevaṃ,

Sabbe janāpi khamanena bhajantu santiṃ.

79.

Lakkhādhikaṃ catura saṃkhiya kappa kālaṃ,

Saccena suṭṭhu paribhāvita vācino te;

Vācāya sacca phusitāya samenti jantu,

Evaṃ visuddha vacanā janatā bhavantu.

80.

Ādinna dhamma mahiyatthira suppatiṭṭhā,

Dhiṭṭhāna pārami mahā vajiraddi tuyhaṃ;

Sattena kena pi yathāhi abhejja nejjo,

Evaṃ janāpi kusalesu adhiṭṭha hantu.

81.

Tvaṃ sabba satta cirabhāvita metta citta,

Toyehi saṃsamita kodha mahā hutāso;

Lokuttaraṃ taditaraṃ hitamāvahittho,

Evaṃ janesu janatā hitamāvahantū.

82.

Mittopakāra paṭipakkha janāpakāre,

Tvaṃ nibbikāra manaso cirabhāvanāya;

Pattosilābha pabhutaṭṭusu nibbikāraṃ,

Evaṃ janānunaya kopa nudā bhavantu.

83.

Sampanna hetu vibhavo tusite vimānaṃ,

Yuttaṃ guṇehi navabhippadavī vimānaṃ;

Tvaṃ vādhiparamidhirohiniyā tiloko,

Ārohatu bhaya sukhaṃ padavī vimānaṃ.

84.

Tvaṃverahaṃsi samabujjhi yathāca sammā,

Sampanna vijja caraṇo sugatosi hontu;

Lokaṃ vido purisadammasusārathī si,

Satthāsi bujjhi bhagavā si tatheva jantu.

85.

Saccitta bhū nidahitaṃ janatāya tuyhaṃ,

Kalyāṇavaṇṇaratanaṇṇavajātibhinnaṃ;

Dukkhaggi cora jalupaddutajāti gehe,

Tassā sukhaṃ bhavatu jīvitumāpadāya.

86.

Vācā vicitta vara tantu gataṅgi kaṇṭhe,

Svā mutta sagguṇa mahā ratanā valī te;

Vevaṇṇi yattani bhavaṃ sakalampahāya,

Hotañjanassa siri saṅgama maṅgalāya.

87.

Taṃ sagguṇatthava dahaṭṭha sutippanāli,

Nissandamāna guṇanīra nipāna tinte;

Khettetta saññini janā kata loma haṃsa,

Bījankurī kusala sassa phalaṃ labhantu.

88.

Āpāyikappabhuti dukkha nidāgha kāla,

Santāpitā nikhila loka mano kadambā;

Taṃ vaṅṇa megha phusanā hasanaṅkurehi,

Iddhā bhavantu mati vallari vellītā te.

89.

Hetuddasā phaladasā samavaṭṭhitaṃ taṃ,

Sabbattha satta hitamāvahaṇena siddhaṃ;

Cintāpathātiganubhāva vibhāvanante,

Bhūtānamatthu caritabbhutamattha sidhyā.

90.

Aṅgārakāsumabhilaṅghiya dāna kāle,

Bhattattano pada paṭicchaka paṅkajā ca;

Yātakkhaṇe tava pade dhaṭamuṭṭhahitvā,

Paṅkeruhāṃ siva madhuṃ sarataṃ dadantu.

我來�譯這段巴利語偈頌: 73 從最後有至得安樂果, 佈施相續如佈施果續; 如您從願望而增長, 愿眾生必得最上果。 74 從開始直至最上道, 洗凈污垢清凈戒水; 具慈悲甘美清涼性, 愿您凈化依有眾生。 75 從最後出離精進始, 從彼生起圓滿居家; 您出一切生之居處, 如是眾生出離苦惱。 76 一境安置劍刃長久, 清凈心善地念杖系; 貫穿相弓立定目標, 愿您箭射眾生所射。 77 您以四種力波羅蜜, 如父王長渡大海洋; 您具圓滿精進之果, 如是眾生得精進果。 78 長久於七種過失火, 忍耐金所成最勝相; 您忍一切難忍過失, 愿眾以忍得寂靜果。 79 十萬四阿僧祇劫時, 由真實善修持您語; 以真實觸語眾生和, 愿眾成就清凈之語。 80 堅固建立所受法地, 您決意波羅蜜金剛山; 如任何力不能破壞, 愿眾堅定於諸善法。 81 您長修習慈心一切, 水平息忿怒大火焰; 帶來出世間等利益, 愿眾對眾帶來利益。 82 友善對敵人加害時, 您以長修心無變異; 得如石般諸事無變, 愿眾離順違之染著。 83 圓滿因財兜率天宮, 具德九層之殊勝宮; 您以最勝智登三界, 愿登無畏樂之天宮。 84 如您滅敵正等覺悟, 具明行善逝愿眾成; 世間解調御丈夫師, 愿眾如您佛世尊成。 85 您心地藏眾生之德, 善名寶海生類差別; 苦火賊水逼生死家, 愿彼安樂活無災難。 86 語妙美絃音聲喉中, 您善德大寶瓔珞放; 捨棄一切有之變異, 愿成眾生吉祥相會。 87 彼善德贊聞流水道, 流注功德水池濕潤; 眾生如田毛豎歡喜, 愿得善業種芽果實。 88 從惡趣始苦炎時節, 燒惱一切世間意群; 以您名云觸笑芽枝, 愿智藤蔓茂盛纏繞。 89 見因與果平等安住, 以攝眾生利益成就; 超越思路威力顯現, 愿成就眾生行稀有。 90 佈施時越過炭火坑, 您足受者生出蓮華; 彼剎那堅固而升起, 愿憶蓮華施安樂蜜。

91.

Saccena maccha pati vassita vassadhārā,

Satte dayāya tava vassita vassadhārā;

Gimhe janassa samayiṃsu yathā tathātā,

Dhamambuvuṭṭhiva samentu kilesa dāhe.

92.

Chaddanta nāga patinā khamatā parādhaṃ,

Chetvā kare ṭhapita dantavarāva luddaṃ;

Loke hitāya ṭhapitā tava danta dhātu,

Seṭṭhā janaṃ siva puraṃ lahu pāpayantu.

93.

Taṃ temiyākhya yatinossama mālakamhi,

Okiṇṇa mutta kanakā vuja vippakiṇṇā;

Kāruñña vārida cuto daka bindu bandhū,

Dhātu samentu tava jantusu dukkhadāhe.

94.

Raṭṭhassa attha caraṇāya asammukhassa,

Rāmena dinna tiṇa saṃkhata pādukāva;

Bhuttā tayā ciramasammukha nāgatassa,

Lokassa atthamanu tiṭṭhatu patta dhātu.

95.

Vutto janānamupadissa varāha raññā,

Satthiṃ sahassa saradaṃ viya ñāya dhammo;

Ādeyya heyyamupadissa tayā pavutto,

Dhammo pavattatu ciraṃ janatā hitāya.

96.

Mārāri maddana hitādhigamaṃ karotā,

Bhatto tayā vara mahā jaya bodhi rājā;

Saggā pavavagga hitahetu janassa hantvā,

Sabbantarāyamiha tiṭṭhatu suṭṭhu sajjo.

97.

Sāmoda vaṇṇa bhajanī guṇa mañjarīyaṃ,

Cariyā latā vikasitā tava sapphalaṅgaṃ;

Okiṇṇa citta madhupe rasa pīṇayanti,

Sambhāvitā bhuvi pavattatu matthakehi.

98.

Sambuddha selavalayantara jānanavhā,

Nottattato tipathagā yati sāgaraṭṭhā;

Dhammā pagā suti vase tarite puṇanti,

Sambhāra sassamiha vattatu pacayanti.

99.

Paññāṇa kūpa sita paggaha vāyu gāhī,

Saddhā lakāra sahitā sati pota vāhā;

Sampāpayātu bhava sāgara pāra tīra,

Sappattanaṃ varadhane pati patti nāvā.

100.

Bojjhaṅga satta ratanākara dhamma khandha,

Gambhīra nīra caya sāsana sāgaro saṃ;

So sīlyananta tanu veṭitha ñāṇa mantha,

Selena manthitavataṃ disatā mataṃ ve.

101.

Vuttena tena vidhinā vidhinā tato taṃ,

Laddhā nubhūtamamataṃ khila dosa nāsaṃ;

Accanta roga jaratā maraṇā bhi bhūtaṃ,

Bhūtaṃ karotu amaraṃ ajaraṃ arogaṃ.

102.

Saddhamma rāja raviniggata dhammaraṃsi,

Phullo dhutaṅgadala saṃvara kesarāli;

Saṅghāravinda nikaro samadhuṃ samādhi,

Sakkiṇṇiko disatu sāsana vāpi jato.

103.

Ānanda rañña ratanādi mahā yatinda,

Niccappabuddha padumappiya sevinaṅgī;

Buddhappiyena ghana buddha guṇappiyena,

Therālinā racita pajjamadhuṃ pibantu.

我來翻譯這最後一段巴利語偈頌: 91 以真實如魚王降雨水, 以慈悲您降注雨水; 如彼平息眾炎熱時, 愿法水雨平煩惱熱。 92 如六牙象王忍過失, 斷手置最勝牙與獵人; 您牙舍利置世利益, 愿速引最勝眾安樂城。 93 如提米雅行者清凈園, 散佈金蓮花瓣遍灑; 如悲水降下水滴親, 愿您舍利平息眾苦熱。 94 為國利行不現前時, 如羅摩所施草履足; 您長久用不現前者, 愿缽舍利隨眾利住。 95 為眾生說豬王之語, 如說六萬年正法義; 您為應取應舍所說, 愿法長轉利益眾生。 96 為勝魔羅得利益時, 您敬最勝大菩提王; 為眾天涅槃利益因, 愿除一切障善安住。 97 喜悅色分功德花束, 您行為藤開具果支; 遍覆心蜂滿足滋味, 愿以最上遍世運轉。 98 正覺山環內生智名, 如三道熱流修海住; 法河聞力度滿足者, 愿資糧谷此增長轉。 99 智井依韁風所持者, 具信相念船所載者; 愿到達有海彼岸邊, 正得船至最勝財港。 100 七覺支寶藏法蘊聚, 深水積集教法海此; 彼戒無邊身纏智攪, 愿示以山攪動甘露。 101 以所說法則從彼得, 體驗甘露滅盡諸過; 極度病老死所降伏, 愿使眾生不死不老無病。 102 正法王日放射法光, 頭陀支葉律儀須開; 僧伽蓮群等定蜜味, 愿示教法蓮池所生。 103 愿那些被安達卡王等珍寶大王、 常覺醒的蓮花所愛侍奉者、 以及由佛陀之友、深厚佛德之愛好者、 長老們所作的蜜韻詩,愿眾生飲此詩。

104.

Itthaṃ rūpa guṇānukittanavasā taṃ taṃ hitā siṃ sato,

Vatthānussati vattita iha yathā sattesu mettā ca me;

Evaṃ tābhi bhavanta ruttara tarā vattantu tā bodhi me,

Saṃyogoca dhanehi santihi bhave kalyāna mittehi ca.

我來翻譯這段巴利語偈頌: 104 如是隨所稱頌色德,為彼彼利益而憶念, 此處如轉物隨念,及我對眾生之慈心; 愿以此等更超勝,轉為我之菩提因緣, 愿與財富及寂靜,並善知識結善緣。