B0102050809navakanipāto(九品經)
-
Navakanipāto
-
Bhūtattheragāthā
518.
『『Yadā dukkhaṃ jarāmaraṇanti paṇḍito, aviddasū yattha sitā puthujjanā;
Dukkhaṃ pariññāya satova jhāyati, tato ratiṃ paramataraṃ na vindati.
519.
『『Yadā dukkhassāvahaniṃ visattikaṃ, papañcasaṅghātadukhādhivāhiniṃ;
Taṇhaṃ pahantvāna satova jhāyati, tato ratiṃ paramataraṃ na vindati.
520.
『『Yadā sivaṃ dvecaturaṅgagāminaṃ, magguttamaṃ sabbakilesasodhanaṃ;
Paññāya passitva satova jhāyati, tato ratiṃ paramataraṃ na vindati.
521.
『『Yadā asokaṃ virajaṃ asaṅkhataṃ, santaṃ padaṃ sabbakilesasodhanaṃ;
Bhāveti saññojanabandhanacchidaṃ, tato ratiṃ paramataraṃ na vindati.
522.
『『Yadā nabhe gajjati meghadundubhi, dhārākulā vihagapathe samantato;
Bhikkhū ca pabbhāragatova jhāyati, tato ratiṃ paramataraṃ na vindati.
523.
『『Yadā nadīnaṃ kusumākulānaṃ, vicitta-vāneyya-vaṭaṃsakānaṃ;
Tīre nisinno sumanova jhāyati, tato ratiṃ paramataraṃ na vindati.
524.
『『Yadā nisīthe rahitamhi kānane, deve gaḷantamhi nadanti dāṭhino;
Bhikkhū ca pabbhāragatova jhāyati, tato ratiṃ paramataraṃ na vindati.
525.
『『Yadā vitakke uparundhiyattano, nagantare nagavivaraṃ samassito;
Vītaddaro vītakhilova jhāyati, tato ratiṃ paramataraṃ na vindati.
我來為您翻譯這段巴利語經文。這是出自《九集》(Navakanipāto)中的《布塔長老偈》(Bhūtattheragāthā)。 9. 九集 1. 布塔長老偈 518. "當智者了知老死之苦,而凡夫不知依止何處; 正念思維通達諸苦時,更無有比此更深之樂。 519. "當斷除帶來痛苦的執著,及引生戲論束縛之苦, 正念思維滅盡諸愛時,更無有比此更深之樂。 520. "當以智慧見八正道時,此最勝道能凈諸煩惱, 正念思維修習此道時,更無有比此更深之樂。 521. "當修習無憂無垢寂靜,無為清凈除盡諸煩惱, 斷除一切結縛之道時,更無有比此更深之樂。 522. "當空中雷鼓轟鳴之時,遍滿天際皆是暴雨時, 比丘靜坐山洞修禪時,更無有比此更深之樂。 523. "當河岸遍佈眾多花朵,美麗花環裝點兩岸時, 正念安詳坐于河畔時,更無有比此更深之樂。 524. "當深夜寂靜叢林之中,大雨傾盆野獸咆哮時, 比丘靜坐山洞修禪時,更無有比此更深之樂。 525. "當制伏自身諸妄想時,依止山間寂靜洞穴中, 無憂無慮專注禪修時,更無有比此更深之樂。" 這是一個完整的直譯版本,我儘量保持了原文的對仗形式。每個偈頌都描述了不同的修行境界,以及由此帶來的殊勝喜樂。
526.
『『Yadā sukhī malakhilasokanāsano, niraggaḷo nibbanatho visallo;
Sabbāsave byantikatova jhāyati, tato ratiṃ paramataraṃ na vindatī』』ti.
… Bhūto thero….
Navakanipāto niṭṭhito.
Tatruddānaṃ –
Bhūto tathaddaso thero, eko khaggavisāṇavā;
Navakamhi nipātamhi, gāthāyopi imā navāti.
我來完整直譯這段經文: 526. "當他安樂無垢無憂惱, 無障無林無箭得解脫; 禪修斷盡一切諸漏時, 更無有比此更深之樂。" ...布塔長老... 九集終 其攝頌: 布塔如是見長老, 獨行如犀角; 於此九集中, 偈頌共九首。 這是一個完整的直譯,保持了原文的對仗形式。最後的攝頌(tatruddānaṃ)是對整個九集內容的概括,提到了布塔長老(Bhūto thero)及其獨行如犀角的修行特質,並說明此集共有九首偈頌。