B030309Abhidhammamātikāpāḷi(阿毗達磨攝頌)c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammamātikāpāḷi

Ekaṃ samayaṃ bhagavā devesu viharati tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilāyaṃ. Tatra kho bhagavā devānaṃ tāvatiṃsānaṃ abhidhammakathaṃ kathesi.

這是巴利語經文的直譯: 禮敬彼世尊、阿羅漢、正等正覺者 論母 一時,世尊住于諸天之中,在忉利天界波利差多樹下的黃色石板座上。在那裡,世尊為忉利天諸天宣說阿毗達摩之法。 (註:忉利天,為佛教宇宙觀中欲界六天之一) 這是嚴格按照巴利文逐字直譯的版本,保持了原文的完整性,未做任何省略或意譯。如您所要求,我保留了所有細節,並對天界地名做了現代解釋標註。

  1. Dhammasaṅgaṇīmātikā

Tikamātikā

Kusalā dhammā (dha. sa. tikamātikā 1-22), akusalā dhammā, abyākatā dhammā. Sukhāya vedanāya sampayuttā dhammā, dukkhāya vedanāya sampayuttā dhammā, adukkhamasukhāya vedanāya sampayuttā dhammā. Vipākā dhammā, vipākadhammadhammā, nevavipākanavipākadhammadhammā. Upādiṇṇupādāniyā dhammā, anupādiṇṇupādāniyā dhammā, anupādiṇṇaanupādāniyā dhammā. Saṃkiliṭṭhasaṃkilesikā dhammā, asaṃkiliṭṭhasaṃkilesikā dhammā, asaṃkiliṭṭhaasaṃkilesikā dhammā. Savitakkasavicārā dhammā, avitakkavicāramattā dhammā, avitakkaavicārā dhammā. Pītisahagatā dhammā, sukhasahagatā dhammā, upekkhāsahagatā dhammā. Dassanena pahātabbā dhammā, bhāvanāya pahātabbā dhammā, neva dassanena na bhāvanāya pahātabbā dhammā. Dassanena pahātabbahetukā dhammā, bhāvanāya pahātabbahetukā dhammā, neva dassanena na bhāvanāya pahātabbahetukā dhammā . Ācayagāmino dhammā, apacayagāmino dhammā, nevācayagāmināpacayagāmino dhammā. Sekkhā dhammā, asekkhā dhammā, nevasekkhanāsekkhā dhammā. Parittā dhammā, mahaggatā dhammā, appamāṇā dhammā. Parittārammaṇā dhammā, mahaggatārammaṇā dhammā, appamāṇārammaṇā dhammā. Hīnā dhammā, majjhimā dhammā, paṇītā dhammā. Micchattaniyatā dhammā, sammattaniyatā dhammā, aniyatā dhammā. Maggārammaṇā dhammā, maggahetukā dhammā, maggādhipatino dhammā. Uppannā dhammā, anuppannā dhammā, uppādino dhammā. Atītā dhammā, anāgatā dhammā, paccuppannā dhammā. Atītārammaṇā dhammā, anāgatārammaṇā dhammā, paccuppannārammaṇā dhammā. Ajjhattā dhammā, bahiddhā dhammā, ajjhattabahiddhā dhammā. Ajjhattārammaṇā dhammā, bahiddhārammaṇā dhammā, ajjhattabahiddhārammaṇā dhammā. Sanidassanasappaṭighā dhammā, anidassanasappaṭighā dhammā, anidassanaappaṭighā dhammā (dha. sa. tikamātikā 1-22).

Dvāvīsatitikaṃ.

Dukamātikā

Hetugocchakaṃ

Hetū dhammā, na hetū dhammā. Sahetukā dhammā, ahetukā dhammā. Hetusampayuttā dhammā, hetuvippayuttā dhammā. Hetū ceva dhammā sahetukā ca, sahetukā ceva dhammā na ca hetū. Hetū ceva dhammā hetusampayuttā ca, hetusampayuttā ceva dhammā na ca hetū. Na hetū kho pana dhammā sahetukāpi, ahetukāpi. Hetugocchakaṃ.

Cūḷantaradukaṃ

Sappaccayā dhammā, appaccayā dhammā. Saṅkhatā dhammā, asaṅkhatā dhammā. Sanidassanā dhammā, anidassanā dhammā. Sappaṭighā dhammā, appaṭighā dhammā. Rūpino dhammā, arūpino dhammā. Lokiyā dhammā, lokuttarā dhammā. Kenaci viññeyyā dhammā, kenaci na viññeyyā dhammā. Cūḷantaradukaṃ.

Āsavagocchakaṃ

Āsavā dhammā, no āsavā dhammā. Sāsavā dhammā, anāsavā dhammā. Āsavasampayuttā dhammā, āsavavippayuttā dhammā. Āsavā ceva dhammā sāsavā ca, sāsavā ceva dhammā no ca āsavā. Āsavā ceva dhammā āsavasampayuttā ca, āsavasampayuttā ceva dhammā no ca āsavā. Āsavavippayuttā kho pana dhammā sāsavāpi, anāsavāpi. Āsavagocchakaṃ.

這是巴利語的直譯: 1. 法集論母 三法母 善法,不善法,無記法。與樂受相應之法,與苦受相應之法,與不苦不樂受相應之法。異熟法,異熟法之法,非異熟非異熟法之法。已取得而可取之法,未取得而可取之法,未取得而不可取之法。已染污而可染污之法,未染污而可染污之法,未染污而不可染污之法。有尋有伺之法,無尋唯伺之法,無尋無伺之法。與喜俱行之法,與樂俱行之法,與舍俱行之法。應以見斷之法,應以修斷之法,非見非修所斷之法。見所斷因之法,修所斷因之法,非見非修所斷因之法。趣向積集之法,趣向損減之法,非趣向積集非趣向損減之法。有學之法,無學之法,非有學非無學之法。有限之法,廣大之法,無量之法。緣有限之法,緣廣大之法,緣無量之法。下劣之法,中等之法,殊勝之法。邪性定之法,正性定之法,不定之法。緣道之法,道因之法,道增上之法。已生之法,未生之法,當生之法。過去之法,未來之法,現在之法。緣過去之法,緣未來之法,緣現在之法。內之法,外之法,內外之法。緣內之法,緣外之法,緣內外之法。有見有對之法,無見有對之法,無見無對之法。 二十二三法。 二法母 因品 因法,非因法。有因法,無因法。與因相應之法,與因不相應之法。既是因法亦是有因法,既是有因法而非因法。既是因法亦與因相應之法,既與因相應而非因之法。非因法或有因或無因。因品。 小二法品 有緣之法,無緣之法。有為之法,無為之法。有見之法,無見之法。有對之法,無對之法。有色之法,無色之法。世間之法,出世間之法。可被某些識知之法,不可被某些識知之法。小二法品。 漏品 漏法,非漏法。有漏法,無漏法。與漏相應之法,與漏不相應之法。既是漏法亦是有漏法,既是有漏法而非漏法。既是漏法亦與漏相應之法,既與漏相應而非漏之法。與漏不相應之法或有漏或無漏。漏品。

Saññojanagocchakaṃ

Saññojanā dhammā, no saññojanā dhammā. Saññojaniyā dhammā, asaññojaniyā dhammā. Saññojanasampayuttā dhammā, saññojanavippayuttā dhammā. Saññojanā ceva dhammā saññojaniyā ca, saññojaniyā ceva dhammā no ca saññojanā. Saññojanā ceva dhammā saññojanasampayuttā ca, saññojanasampayuttā ceva dhammā no ca saññojanā. Saññojanavippayuttā kho pana dhammā saññojaniyāpi, asaññojaniyāpi. Saññojanagocchakaṃ.

Ganthagocchakaṃ

Ganthā dhammā, no ganthā dhammā. Ganthaniyā dhammā, aganthaniyā dhammā. Ganthasampayuttā dhammā, ganthavippayuttā dhammā. Ganthā ceva dhammā ganthaniyā ca, ganthaniyā ceva dhammā no ca ganthā . Ganthā ceva dhammā ganthasampayuttā ca, ganthasampayuttā ceva dhammā no ca ganthā. Ganthavippayuttā kho pana dhammā ganthaniyāpi, aganthaniyāpi. Ganthagocchakaṃ.

Oghagocchakaṃ

Oghā dhammā, no oghā dhammā. Oghaniyā dhammā, anoghaniyā dhammā. Oghasampayuttā dhammā, oghavippayuttā dhammā. Oghā ceva dhammā oghaniyā ca, oghaniyā ceva dhammā no ca oghā. Oghā ceva dhammā oghasampayuttā ca, oghasampayuttā ceva dhammā no ca oghā. Oghavippayuttā kho pana dhammā oghaniyāpi, anoghaniyāpi. Oghagocchakaṃ.

Yogagocchakaṃ

Yogā dhammā, no yogā dhammā. Yoganiyā dhammā, ayoganiyā dhammā. Yogasampayuttā dhammā, yogavippayuttā dhammā. Yogā ceva dhammā yoganiyā ca, yoganiyā ceva dhammā no ca yogā. Yogā ceva dhammā yogasampayuttā ca, yogasampayuttā ceva dhammā no ca yogā. Yogavippayuttā kho pana dhammā yoganiyāpi, ayoganiyāpi. Yogagocchakaṃ.

Nīvaraṇagocchakaṃ

Nīvaraṇā dhammā, no nīvaraṇā dhammā. Nīvaraṇiyā dhammā, anīvaraṇiyā dhammā. Nīvaraṇasampayuttā dhammā, nīvaraṇavippayuttā dhammā. Nīvaraṇā ceva dhammā nīvaraṇiyā ca, nīvaraṇiyā ceva dhammā no ca nīvaraṇā. Nīvaraṇā ceva dhammā nīvaraṇasampayuttā ca, nīvaraṇasampayuttā ceva dhammā no ca nīvaraṇā. Nīvaraṇavippayuttā kho pana dhammā nīvaraṇiyāpi, anīvaraṇiyāpi. Nīvaraṇagocchakaṃ.

Parāmāsagocchakaṃ

Parāmāsā dhammā, no parāmāsā dhammā. Parāmaṭṭhā dhammā, aparāmaṭṭhā dhammā. Parāmāsasampayuttā dhammā, parāmāsavippayuttā dhammā. Parāmāsā ceva dhammā parāmaṭṭhā ca, parāmaṭṭhāceva dhammā no ca parāmāsā. Parāmāsavippayuttā kho pana dhammā parāmaṭṭhāpi, aparāmaṭṭhāpi. Parāmāsagocchakaṃ.

Mahantaradukaṃ

Sārammaṇā dhammā, anārammaṇā dhammā. Cittā dhammā, no cittā dhammā. Cetasikā dhammā, acetasikā dhammā. Cittasampayuttā dhammā, cittavippayuttā dhammā. Cittasaṃsaṭṭhā dhammā, cittavisaṃsaṭṭhā dhammā. Cittasamuṭṭhānā dhammā, no cittasamuṭṭhānā dhammā. Cittasahabhuno dhammā, no cittasahabhuno dhammā. Cittānuparivattino dhammā, no cittānuparivattino dhammā. Cittasaṃsaṭṭhasamuṭṭhānā dhammā, no cittasaṃsaṭṭhasamuṭṭhānā dhammā. Cittasaṃsaṭṭhasamuṭṭhānasahabhuno dhammā, no cittasaṃsaṭṭhasamuṭṭhānasahabhuno dhammā. Cittasaṃsaṭṭhasamuṭṭhānānuparivattino dhammā, no cittasaṃsaṭṭhasamuṭṭhānānuparivattino dhammā. Ajjhattikā dhammā, bāhirā dhammā. Upādā dhammā, no upādā dhammā. Upādiṇṇā dhammā, anupādiṇṇā dhammā. Mahantaradukaṃ.

這是巴利語的直譯: 結品 結法,非結法。可結法,不可結法。與結相應之法,與結不相應之法。既是結法亦是可結法,既是可結法而非結法。既是結法亦與結相應之法,既與結相應而非結之法。與結不相應之法或可結或不可結。結品。 系品 系法,非系法。可系法,不可系法。與系相應之法,與系不相應之法。既是系法亦是可系法,既是可系法而非系法。既是系法亦與系相應之法,既與系相應而非系之法。與系不相應之法或可系或不可系。系品。 暴流品 暴流法,非暴流法。可暴流法,不可暴流法。與暴流相應之法,與暴流不相應之法。既是暴流法亦是可暴流法,既是可暴流法而非暴流法。既是暴流法亦與暴流相應之法,既與暴流相應而非暴流之法。與暴流不相應之法或可暴流或不可暴流。暴流品。 軛品 軛法,非軛法。可軛法,不可軛法。與軛相應之法,與軛不相應之法。既是軛法亦是可軛法,既是可軛法而非軛法。既是軛法亦與軛相應之法,既與軛相應而非軛之法。與軛不相應之法或可軛或不可軛。軛品。 蓋品 蓋法,非蓋法。可蓋法,不可蓋法。與蓋相應之法,與蓋不相應之法。既是蓋法亦是可蓋法,既是可蓋法而非蓋法。既是蓋法亦與蓋相應之法,既與蓋相應而非蓋之法。與蓋不相應之法或可蓋或不可蓋。蓋品。 取品 取法,非取法。所取法,非所取法。與取相應之法,與取不相應之法。既是取法亦是所取法,既是所取法而非取法。與取不相應之法或所取或非所取。取品。 大二法品 有所緣之法,無所緣之法。心法,非心法。心所法,非心所法。與心相應之法,與心不相應之法。與心相雜之法,與心不相雜之法。從心生之法,非從心生之法。與心俱有之法,非與心俱有之法。隨心轉之法,非隨心轉之法。與心相雜共生之法,非與心相雜共生之法。與心相雜共生俱有之法,非與心相雜共生俱有之法。與心相雜共生隨轉之法,非與心相雜共生隨轉之法。內法,外法。依止法,非依止法。已執取之法,未執取之法。大二法品。

Upādānagocchakaṃ

Upādānā dhammā, no upādānā dhammā. Upādāniyā dhammā, anupādāniyā dhammā. Upādānasampayuttā dhammā, upādānavippayuttā dhammā. Upādānā ceva dhammā upādāniyā ca, upādāniyā ceva dhammā no ca upādānā. Upādānā ceva dhammā upādānasampayuttā ca, upādānasampayuttā ceva dhammā no ca upādānā. Upādānavippayuttā kho pana dhammā upādāniyāpi, anupādāniyāpi. Upādānagocchakaṃ.

Kilesagocchakaṃ

Kilesā dhammā, no kilesā dhammā. Saṃkilesikā dhammā, asaṃkilesikā dhammā. Saṃkiliṭṭhā dhammā, asaṃkiliṭṭhā dhammā. Kilesasampayuttā dhammā, kilesavippayuttā dhammā. Kilesā ceva dhammā saṃkilesikā ca, saṃkilesikā ceva dhammā no ca kilesā. Kilesā ceva dhammā saṃkiliṭṭhā ca, saṃkiliṭṭhā ceva dhammā no ca kilesā. Kilesā ceva dhammā kilesasampayuttā ca, kilesasampayuttā ceva dhammā no ca kilesā. Kilesavippayuttā kho pana dhammā saṃkilesikāpi, asaṃkilesikāpi. Kilesagocchakaṃ.

Piṭṭhidukaṃ

Dassanena pahātabbā dhammā, na dassanena pahātabbā dhammā. Bhāvanāya pahātabbā dhammā, na bhāvanāya pahātabbā dhammā. Dassanena pahātabbahetukā dhammā, na dassanena pahātabbahetukā dhammā. Bhāvanāya pahātabbahetukā dhammā, na bhāvanāya pahātabbahetukā dhammā. Savitakkā dhammā, avitakkā dhammā. Savicārā dhammā, avicārā dhammā. Sappītikā dhammā, appītikā dhammā. Pītisahagatā dhammā, na pītisahagatā dhammā. Sukhasahagatā dhammā, na sukhasahagatā dhammā. Upekkhāsahagatā dhammā, na upekkhāsahagatā dhammā. Kāmāvacarā dhammā, na kāmāvacarā dhammā. Rūpāvacarā dhammā, na rūpāvacarā dhammā. Arūpāvacarā dhammā, na arūpāvacarā dhammā. Pariyāpannā dhammā, apariyāpannā dhammā. Niyyānikā dhammā, aniyyānikā dhammā. Niyatā dhammā, aniyatā dhammā. Sauttarā dhammā, anuttarā dhammā. Saraṇā dhammā, araṇā dhammā. Piṭṭhidukaṃ.

Abhidhammadukamātikā.

這是巴利語的直譯: 取著品 取著法,非取著法。可取著法,不可取著法。與取著相應之法,與取著不相應之法。既是取著法亦是可取著法,既是可取著法而非取著法。既是取著法亦與取著相應之法,既與取著相應而非取著之法。與取著不相應之法或可取著或不可取著。取著品。 煩惱品 煩惱法,非煩惱法。可染污法,不可染污法。已染污法,未染污法。與煩惱相應之法,與煩惱不相應之法。既是煩惱法亦是可染污法,既是可染污法而非煩惱法。既是煩惱法亦是已染污法,既是已染污法而非煩惱法。既是煩惱法亦與煩惱相應之法,既與煩惱相應而非煩惱之法。與煩惱不相應之法或可染污或不可染污。煩惱品。 后二法品 應以見斷之法,不應以見斷之法。應以修斷之法,不應以修斷之法。見所斷因之法,非見所斷因之法。修所斷因之法,非修所斷因之法。有尋之法,無尋之法。有伺之法,無伺之法。有喜之法,無喜之法。與喜俱行之法,非與喜俱行之法。與樂俱行之法,非與樂俱行之法。與舍俱行之法,非與舍俱行之法。欲界之法,非欲界之法。色界之法,非色界之法。無色界之法,非無色界之法。屬世間之法,出世間之法。導向出離之法,不導向出離之法。決定之法,不決定之法。有上之法,無上之法。有漏之法,無漏之法。后二法品。 阿毗達摩二法母。

Suttantikadukamātikā

Vijjābhāgino dhammā, avijjābhāgino dhammā. Vijjūpamā dhammā, vajirūpamā dhammā. Bālā dhammā, paṇḍitā dhammā. Kaṇhā dhammā , sukkā dhammā. Tapanīyā dhammā, atapanīyā dhammā. Adhivacanā dhammā, adhivacanapathā dhammā. Nirutti dhammā, niruttipathā dhammā. Paññatti dhammā, paññattipathā dhammā. Nāmañca, rūpañca. Avijjā ca, bhavataṇhā ca. Bhavadiṭṭhi ca, vibhavadiṭṭhi ca. Sassatadiṭṭhi ca, ucchedadiṭṭhi ca. Antavā diṭṭhi ca, anantavā diṭṭhi ca. Pubbantānudiṭṭhi ca, aparantānudiṭṭhi ca. Ahirikañca, anottappañca. Hirī ca, ottappañca. Dovacassatā ca, pāpamittatā ca. Sovacassatā ca, kalyāṇamittatā ca. Āpattikusalatā ca, āpattivuṭṭhānakusalatā ca. Samāpattikusalatā ca, samāpattivuṭṭhānakusalatā ca. Dhātukusalatā ca, manasikārakusalatā ca. Āyatanakusalatā ca, paṭiccasamuppādakusalatā ca. Ṭhānakusalatā ca, aṭṭhānakusalatā ca. Ajjavo ca, maddavo ca. Khanti ca, soraccañca. Sākhalyañca, paṭisanthāro ca. Indriyesu aguttadvāratā ca, bhojane amattaññutā ca. Indriyesu guttadvāratā ca, bhojane mattaññutā ca. Muṭṭhassaccañca, asampajaññañca. Sati ca, sampajaññañca. Paṭisaṅkhānabalañca, bhāvanābalañca. Samatho ca, vipassanā ca. Samathanimittañca, paggāhanimittañca. Paggāho ca, avikkhepo ca. Sīlavipatti ca, diṭṭhivipatti ca. Sīlasampadā ca, diṭṭhisampadā ca. Sīlavisuddhi ca, diṭṭhivisuddhi ca. Diṭṭhivisuddhi kho pana, yathādiṭṭhissa ca padhānaṃ. Saṃvego ca saṃvejaniyesu ṭhānesu, saṃviggassa ca yoniso padhānaṃ. Asantuṭṭhitā ca kusalesu dhammesu, appaṭivānitā ca padhānasmiṃ. Vijjā ca, vimutti ca. Khaye ñāṇaṃ, anuppāde ñāṇanti.

Suttantikadukamātikā.

Dhammasaṅgaṇīmātikā niṭṭhitā.

這是巴利語的直譯: 經分二法母 明分之法,無明分之法。如電之法,如金剛之法。愚人之法,智者之法。黑法,白法。令熱惱之法,不令熱惱之法。增語之法,增語道之法。言說之法,言說道之法。施設之法,施設道之法。名與色。無明與有愛。有見與無有見。常見與斷見。有邊見與無邊見。前際見與后際見。無慚與無愧。慚與愧。難教導性與惡友誼。易教導性與善友誼。善巧于犯戒與善巧于出罪。善巧于入定與善巧于出定。善巧于界與善巧于作意。善巧于處與善巧于緣起。善巧於是處與善巧于非處。正直與柔和。忍辱與溫良。和顏悅色與款待。根門不防護與飲食不知量。根門防護與飲食知量。忘念與不正知。正念與正知。省察力與修習力。止與觀。止相與策勵相。策勵與不散亂。戒失壞與見失壞。戒具足與見具足。戒清凈與見清凈。見清凈及如所見而精進。于令人生厭之處生厭,已生厭者如理精進。對善法不知足與精進不退轉。明與解脫。盡智與無生智。 經分二法母。 法集論母竟。

  1. Vibhaṅgamātikā

Khandhavibhaṅgo

Pañcakkhandhā – (vibha. 1) rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandhoti. Khandhavibhaṅgaṃ.

Āyatanavibhaṅgo

Dvādasāyatanāni (vibha. 154) – cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatananti. Āyatanavibhaṅgaṃ.

Dhātuvibhaṅgo

Aṭṭhārasadhātuyo (vibha. 183) – cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghānadhātu gandhadhātu ghānaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātūti. Dhātuvibhaṅgaṃ.

Saccavibhaṅgo

Cattāri ariyasaccāni (vibha. 189) – dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccanti. Saccavibhaṅgaṃ.

Indriyavibhaṅgo

Bāvīsatindriyāni (vibha. 219) – cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyanti. Indriyavibhaṅgaṃ.

Paṭiccasamuppādavibhaṅgo

Avijjāpaccayā saṅkhārā (vibha. 225), saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa samudayo hoti. Paṭiccasamuppādavibhaṅgaṃ.

Satipaṭṭhānavibhaṅgo

Cattārosatipaṭṭhānā (vibha. 355) – idha bhikkhu ajjhattaṃ kāye kāyānupassī viharati, bahiddhā kāye kāyānupassī viharati, ajjhattabahiddhā kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Ajjhattaṃ vedanāsu vedanānupassī viharati, bahiddhā vedanāsu vedanānupassī viharati, ajjhattabahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Ajjhattaṃ citte cittānupassī viharati, bahiddhā citte cittānupassī viharati, ajjhattabahiddhā citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Ajjhattaṃ dhammesu dhammānupassī viharati, bahiddhā dhammesu dhammānupassī viharati, ajjhattabahiddhā dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Satipaṭṭhānavibhaṅgaṃ.

Sammappadhānavibhaṅgo

Cattāro sammappadhānā (vibha. 390) – idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

這是巴利語的直譯: 2. 分別論母 蘊分別 五蘊 - 色蘊、受蘊、想蘊、行蘊、識蘊。蘊分別。 處分別 十二處 - 眼處、色處、耳處、聲處、鼻處、香處、舌處、味處、身處、觸處、意處、法處。處分別。 界分別 十八界 - 眼界、色界、眼識界,耳界、聲界、耳識界,鼻界、香界、鼻識界,舌界、味界、舌識界,身界、觸界、身識界,意界、法界、意識界。界分別。 諦分別 四聖諦 - 苦聖諦、苦集聖諦、苦滅聖諦、趣向苦滅道聖諦。諦分別。 根分別 二十二根 - 眼根、耳根、鼻根、舌根、身根、意根、女根、男根、命根、樂根、苦根、喜根、憂根、舍根、信根、精進根、念根、定根、慧根、未知當知根、已知根、具知根。根分別。 緣起分別 無明緣行,行緣識,識緣名色,名色緣六處,六處緣觸,觸緣受,受緣愛,愛緣取,取緣有,有緣生,生緣老死愁悲苦憂惱生起,如是此純大苦蘊集起。緣起分別。 念處分別 四念處 - 於此,比丘于內身觀身而住,于外身觀身而住,于內外身觀身而住,精勤、正知、正念,除世間貪憂。 于內受觀受而住,于外受觀受而住,于內外受觀受而住,精勤、正知、正念,除世間貪憂。 于內心觀心而住,于外心觀心而住,于內外心觀心而住,精勤、正知、正念,除世間貪憂。 于內法觀法而住,于外法觀法而住,于內外法觀法而住,精勤、正知、正念,除世間貪憂。念處分別。 正勤分別 四正勤 - 於此,比丘為未生惡不善法令不生起,生欲、精進、發勤、策心、endeavor。 為已生惡不善法令斷,生欲、精進、發勤、策心、endeavor。 為未生善法令生起,生欲、精進、發勤、策心、endeavor。

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Sammappadhānavibhaṅgaṃ.

Iddhipādavibhaṅgo

Cattāro iddhipādā (vibha. 430) – idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iddhipādavibhaṅgaṃ.

Bojjhaṅgavibhaṅgo

Sattabojjhaṅgā (vibha. 466) – satisambojjhaṅgo dhammavicayasambojjhaṅgo vīriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo. Bojjhaṅgavibhaṅgaṃ.

Maggaṅgavibhaṅgo

Ariyo aṭṭhaṅgiko maggo (vibha. 486). Seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Maggaṅgavibhaṅgaṃ.

Jhānavibhaṅgo

Idha bhikkhu pātimokkhasaṃvarasaṃvuto viharati (vibha. 508) ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu indriyesu guttadvāro bhojane mattaññū pubbarattāpararattaṃ jāgariyānuyogamanuyutto sātaccaṃ nepakkaṃ bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogamanuyutto.

So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhasseyyakaṃ paṭisallānasāruppaṃ.

So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti, byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti, thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti, uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti, vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.

這是巴利語的直譯: 為已生善法令住、令不忘失、令增長、令廣大、令修習、令圓滿,生欲、精進、發勤、策心、endeavor。正勤分別。 神足分別 四神足 - 於此,比丘修習具足欲定勤行之神足,修習具足精進定勤行之神足,修習具足心定勤行之神足,修習具足觀定勤行之神足。神足分別。 覺支分別 七覺支 - 念覺支、擇法覺支、精進覺支、喜覺支、輕安覺支、定覺支、舍覺支。覺支分別。 道支分別 八聖道支,即是:正見、正思惟、正語、正業、正命、正精進、正念、正定。道支分別。 禪那分別 於此,比丘住于防護別解脫律儀,具足威儀行處,于微細罪中見怖畏,受持學處而學,守護諸根門,于食知量,初夜后夜修習覺寤,常行、謹慎、修習覺分諸法。 彼於前進後退皆正知而作,于觀望顧盼皆正知而作,于屈伸皆正知而作,于持僧伽梨、缽、衣皆正知而作,于飲食咀嚼嘗味皆正知而作,于大小便皆正知而作,於行住坐臥、覺寤、語默皆正知而作。 彼親近遠離住處 - 林野、樹下、山巖、山洞、冢間、叢林、露地、草堆,無聲、無響、無人、隱密,適合獨處。 彼往林野、往樹下、往空閑處,結跏趺坐,正身端直,安立正念在前。彼於世間斷除貪慾,以離貪心而住,凈化心離貪慾;斷除瞋恚惱害,以無瞋心而住,對一切眾生起利益慈悲,凈化心離瞋恚惱害;斷除昏沉睡眠,離昏沉睡眠而住,具光明想、正念正知,凈化心離昏沉睡眠;斷除掉舉惡作,無掉舉而住,內心寂靜,凈化心離掉舉惡作;斷除疑惑,度脫疑惑而住,于諸善法無疑,凈化心離疑惑。

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti 『『upekkhako satimā sukhavihārī』』ti, tatiyaṃ jhānaṃ upasampajja viharati, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 『『ananto ākāso』』ti ākāsānañcāyatanaṃ upasampajja viharati, sabbaso ākāsānañcāyatanaṃ samatikkamma 『『anantaṃ viññāṇa』』nti viññāṇañcāyatanaṃ upasampajja viharati, sabbaso viññāṇañcāyatanaṃ samatikkamma 『『natthi kiñcī』』ti ākiñcaññāyatanaṃ upasampajja viharati, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Jhānavibhaṅgaṃ.

Appamaññāvibhaṅgo

Catasso appamaññāyo (vibha. 642) – idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhisabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Appamaññāvibhaṅgaṃ.

Sikkhāpadavibhaṅgo

Pañcasikkhāpadāni (vibha. 703) – pāṇātipātā veramaṇī sikkhāpadaṃ, adinnādānā veramaṇī sikkhāpadaṃ, kāmesumicchācārā veramaṇī sikkhāpadaṃ, musāvādā veramaṇī sikkhāpadaṃ, surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ. Sikkhāpadavibhaṅgaṃ.

Paṭisambhidāvibhaṅgo

Catasso paṭisambhidā (vibha. 718) – atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidā. Paṭisambhidāvibhaṅgaṃ.

這是巴利語的直譯: 彼斷除此五蓋,即心的隨煩惱,使慧力羸弱者,離諸欲、離不善法,有尋有伺,由離生喜樂,成就初禪而住;尋伺寂止,內心清凈,心專一性,無尋無伺,由定生喜樂,成就第二禪而住;離喜而住,具念正知,以身受樂,聖者說其"住于舍,具念,樂住",成就第三禪而住;斷樂斷苦,先前已滅喜憂,不苦不樂,舍念清凈,成就第四禪而住。 超越一切色想,滅有對想,不作意種種想,"虛空無邊",成就空無邊處而住;超越一切空無邊處,"識無邊",成就識無邊處而住;超越一切識無邊處,"無所有",成就無所有處而住;超越一切無所有處,成就非想非非想處而住。禪那分別。 無量分別 四無量 - 於此,比丘以具慈心遍滿一方而住,如是第二方,如是第三方,如是第四方。如是上下四方,一切處,以一切為自己,遍滿一切世界,以具慈心、廣大、無量、無怨、無惱而住。 以具悲心遍滿一方而住,如是第二方,如是第三方,如是第四方。如是上下四方,一切處,以一切為自己,遍滿一切世界,以具悲心、廣大、無量、無怨、無惱而住。 以具喜心遍滿一方而住,如是第二方,如是第三方,如是第四方。如是上下四方,一切處,以一切為自己,遍滿一切世界,以具喜心、廣大、無量、無怨、無惱而住。 以具舍心遍滿一方而住,如是第二方,如是第三方,如是第四方。如是上下四方,一切處,以一切為自己,遍滿一切世界,以具舍心、廣大、無量、無怨、無惱而住。無量分別。 學處分別 五學處 - 離殺生學處,離不與取學處,離欲邪行學處,離虛妄語學處,離飲酒放逸處學處。學處分別。 無礙解分別 四無礙解 - 義無礙解、法無礙解、詞無礙解、辯無礙解。無礙解分別。

Ñāṇavibhaṅgo

Ekavidhena ñāṇavatthu (vibha. 751) – pañca viññāṇā na hetū, ahetukā, hetuvippayuttā, sappaccayā, saṅkhatā, arūpā, lokiyā, sāsavā, saṃyojaniyā, ganthaniyā, oghaniyā, yoganiyā, nīvaraṇiyā, parāmaṭṭhā, upādāniyā, saṃkilesikā, abyākatā, sārammaṇā, acetasikā, vipākā, upādiṇṇupādāniyā, asaṃkiliṭṭhasaṃkilesikā, na savitakkasavicārā, na avitakkavicāramattā, avitakkaavicārā, na pītisahagatā, neva dassanena na bhāvanāya pahātabbā, neva dassanena na bhāvanāya pahātabbahetukā, nevācayagāmināpacayagāmino, nevasekkhanāsekkhā, parittā, kāmāvacarā, na rūpāvacarā, na arūpāvacarā, pariyāpannā, no apariyāpannā, aniyatā, aniyyānikā.

Uppannavatthukā, uppannārammaṇā, purejātavatthukā, purejātārammaṇā, ajjhattikavatthukā, bāhirārammaṇā, asambhinnavatthukā, asambhinnārammaṇā, nānāvatthukā, nānārammaṇā, na aññamaññassa gocaravisayaṃ paccanubhonti, na asamannāhārā uppajjanti, na amanasikārā uppajjanti, na abbokiṇṇā uppajjanti, na apubbaṃ acarimaṃ uppajjanti, na aññamaññassa samanantarā uppajjanti.

Pañca viññāṇā anābhogā, pañcahi viññāṇehi na kañci dhammaṃ paṭivijānāti, aññatra abhinipātamattā, pañcannaṃ viññāṇānaṃ samanantarāpi na kañci dhammaṃ paṭivijānāti, pañcahi viññāṇehi na kañci iriyāpathaṃ kappeti, pañcannaṃ viññāṇānaṃ samanantarāpi na kañci iriyāpathaṃ kappeti, pañcahi viññāṇehi na kāyakammaṃ na vacīkammaṃ paṭṭhapeti, pañcannaṃ viññāṇānaṃ samanantarāpi na kāyakammaṃ na vacīkammaṃ paṭṭhapeti, pañcahi viññāṇehi na kusalākusalaṃ dhammaṃ samādiyati, pañcannaṃ viññāṇānaṃ samanantarāpi na kusalākusalaṃ dhammaṃ samādiyati, pañcahi viññāṇehi na samāpajjati na vuṭṭhāti, pañcannaṃ viññāṇānaṃ samanantarāpi na samāpajjati na vuṭṭhāti, pañcahi viññāṇehi na cavati na uppajjati, pañcannaṃ viññāṇānaṃ samanantarāpi na cavati na uppajjati, pañcahi viññāṇehi na supati na paṭibujjhati na supinaṃ passati, pañcannaṃ viññāṇānaṃ samanantarāpi na supati na paṭibujjhati na supinaṃ passati, yāthāvakavatthuvibhāvanā paññā. Evaṃ ekavidhena ñāṇavatthu.

Duvidhenañāṇavatthu – lokiyā paññā, lokuttarā paññā. Kenaci viññeyyā paññā, kenaci na viññeyyā paññā. Sāsavā paññā, anāsavā paññā. Āsavavippayuttā sāsavā paññā, āsavavippayuttā anāsavā paññā. Saṃyojaniyā paññā, asaṃyojaniyā paññā. Saṃyojanavippayuttā saṃyojaniyā paññā, saṃyojanavippayuttā asaṃyojaniyā paññā. Ganthaniyā paññā, aganthaniyā paññā. Ganthavippayuttā ganthaniyā paññā, ganthavippayuttā aganthaniyā paññā.

Oghaniyā paññā, anoghaniyā paññā. Oghavippayuttā oghaniyā paññā, oghavippayuttā anoghaniyā paññā. Yoganiyā paññā, ayoganiyā paññā. Yogavippayuttā yoganiyā paññā, yogavippayuttā ayoganiyā paññā. Nīvaraṇiyā paññā, anīvaraṇiyā paññā. Nīvaraṇavippayuttā nīvaraṇiyā paññā, nīvaraṇavippayuttā anīvaraṇiyā paññā. Parāmaṭṭhā paññā, aparāmaṭṭhā paññā. Parāmāsavippayuttā parāmaṭṭhā paññā, parāmāsavippayuttā aparāmaṭṭhā paññā. Upādiṇṇā paññā, anupādiṇṇā paññā. Upādāniyā paññā, anupādāniyā paññā. Upādānavippayuttā upādāniyā paññā, upādānavippayuttā anupādāniyā paññā.

這是巴利語的直譯: 智分別 一種智事 - 五識非因,無因,離因,有緣,有為,無色,世間,有漏,可結,可系,可暴流,可軛,可蓋,所執,可取,可染,無記,有所緣,非心所,異熟,已執取可取,未染可染,非有尋有伺,非無尋唯伺,無尋無伺,非與喜俱,非見所斷亦非修所斷,非見所斷因亦非修所斷因,非向積集亦非向損減,非有學非無學,限界,欲界,非色界,非無色界,系屬,非不繫屬,不定,不出離。 有依處,有所緣,前生依處,前生所緣,內依處,外所緣,不雜依處,不雜所緣,種種依處,種種所緣,不互相經驗境界,不由不作意而生,不由不思維而生,不錯亂而生,不前後而生,不互相等無間而生。 五識無功用,以五識不能了知任何法,唯除單純撞擊,五識等無間亦不能了知任何法,以五識不能作任何威儀,五識等無間亦不能作任何威儀,以五識不能建立身業語業,五識等無間亦不能建立身業語業,以五識不能受持善不善法,五識等無間亦不能受持善不善法,以五識不能入定不能出定,五識等無間亦不能入定不能出定,以五識不能死不能生,五識等無間亦不能死不能生,以五識不能睡不能醒不能見夢,五識等無間亦不能睡不能醒不能見夢,如實辨別事物之慧。如是一種智事。 二種智事 - 世間慧,出世間慧。由某些可知之慧,由某些不可知之慧。有漏慧,無漏慧。離漏而有漏之慧,離漏而無漏之慧。可結慧,不可結慧。離結而可結之慧,離結而不可結之慧。可系慧,不可系慧。離系而可系之慧,離系而不可系之慧。 可暴流慧,不可暴流慧。離暴流而可暴流之慧,離暴流而不可暴流之慧。可軛慧,不可軛慧。離軛而可軛之慧,離軛而不可軛之慧。可蓋慧,不可蓋慧。離蓋而可蓋之慧,離蓋而不可蓋之慧。所執慧,非所執慧。離執而所執之慧,離執而非所執之慧。已執取慧,未執取慧。可取慧,不可取慧。離取而可取之慧,離取而不可取之慧。

Saṃkilesikā paññā, asaṃkilesikā paññā. Kilesavippayuttā saṃkilesikā paññā, kilesavippayuttā asaṃkilesikā paññā. Savitakkā paññā, avitakkā paññā. Savicārā paññā, avicārā paññā. Sappītikā paññā, appītikā paññā. Pītisahagatā paññā, na pītisahagatā paññā. Sukhasahagatā paññā, na sukhasahagatā paññā. Upekkhāsahagatā paññā, na upekkhāsahagatā paññā . Kāmāvacarā paññā, na kāmāvacarā paññā. Rūpāvacarā paññā, na rūpāvacarā paññā. Arūpāvacarā paññā, na arūpāvacarā paññā. Pariyāpannā paññā, apariyāpannā paññā. Niyyānikā paññā, aniyyānikā paññā. Niyatā paññā, aniyatā paññā. Sauttarā paññā, anuttarā paññā. Atthajāpikā paññā, jāpitatthā paññā. Evaṃ duvidhena ñāṇavatthu.

Tividhena ñāṇavatthu – cintāmayā paññā, sutamayā paññā, bhāvanāmayā paññā. Dānamayā paññā, sīlamayā paññā, bhāvanāmayā paññā. Adhisīle paññā, adhicitte paññā, adhipaññāya paññā. Āyakosallaṃ, apāyakosallaṃ, upāyakosallaṃ.

Vipākā paññā, vipākadhammadhammā paññā, nevavipākanavipākadhammadhammā paññā. Upādiṇṇupādāniyā paññā, anupādiṇṇupādāniyā paññā, anupādiṇṇaanupādāniyā paññā. Savitakkasavicārā paññā, avitakkavicāramattā paññā, avitakkaavicārā paññā. Pītisahagatā paññā, sukhasahagatā paññā, upekkhāsahagatā paññā. Ācayagāminī paññā, apacayagāminī paññā, nevācayagāmināpacayagāminī paññā. Sekkhā paññā, asekkhā paññā, nevasekkhanāsekkhā paññā. Parittā paññā, mahaggatā paññā, appamāṇā paññā. Parittārammaṇā paññā, mahaggatārammaṇā paññā, appamāṇārammaṇā paññā. Maggārammaṇā paññā, maggahetukā paññā, maggādhipatinī paññā. Uppannā paññā, anuppannā paññā, uppādinī paññā. Atītā paññā, anāgatā paññā, paccuppannā paññā. Atītārammaṇā paññā, anāgatārammaṇā paññā, paccuppannārammaṇā paññā. Ajjhattā paññā, bahiddhā paññā, ajjhattabahiddhā paññā. Ajjhattārammaṇā paññā, bahiddhārammaṇā paññā, ajjhattabahiddhārammaṇā paññā.

Savitakkasavicārāpaññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā. Atthi upādiṇṇupādāniyā, atthi anupādiṇṇupādāniyā, atthi anupādiṇṇaanupādāniyā . Atthi pītisahagatā, atthi sukhasahagatā, atthi upekkhāsahagatā. Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī. Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā. Atthi parittā, atthi mahaggatā, atthi appamāṇā. Atthi parittārammaṇā, atthi mahaggatārammaṇā, atthi appamāṇārammaṇā. Atthi maggārammaṇā, atthi maggahetukā, atthi maggādhipatinī. Atthi uppannā, atthi anuppannā, atthi uppādinī. Atthi atītā, atthi anāgatā, atthi paccuppannā. Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi paccuppannārammaṇā. Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā. Atthi ajjhattārammaṇā, atthi bahiddhārammaṇā, atthi ajjhattabahiddhārammaṇā.

這是巴利語的直譯: 可染污慧,不可染污慧。離染而可染污之慧,離染而不可染污之慧。有尋慧,無尋慧。有伺慧,無伺慧。有喜慧,無喜慧。與喜俱慧,非與喜俱慧。與樂俱慧,非與樂俱慧。與舍俱慧,非與舍俱慧。欲界慧,非欲界慧。色界慧,非色界慧。無色界慧,非無色界慧。系屬慧,不繫屬慧。出離慧,不出離慧。決定慧,不決定慧。有上慧,無上慧。生義慧,義已生慧。如是二種智事。 三種智事 - 思所成慧,聞所成慧,修所成慧。施所成慧,戒所成慧,修所成慧。增上戒慧,增上心慧,增上慧之慧。得善巧,失善巧,方便善巧。 異熟慧,異熟法之慧,非異熟非異熟法之慧。已執取可取慧,未執取可取慧,未執取不可取慧。有尋有伺慧,無尋唯伺慧,無尋無伺慧。與喜俱慧,與樂俱慧,與舍俱慧。向積集慧,向損減慧,非向積集非向損減慧。有學慧,無學慧,非有學非無學慧。限界慧,廣大慧,無量慧。緣限界慧,緣廣大慧,緣無量慧。緣道慧,道因慧,道增上慧。已生慧,未生慧,當生慧。過去慧,未來慧,現在慧。緣過去慧,緣未來慧,緣現在慧。內慧,外慧,內外慧。緣內慧,緣外慧,緣內外慧。 有尋有伺慧有異熟,有異熟法,有非異熟非異熟法。有已執取可取,有未執取可取,有未執取不可取。有與喜俱,有與樂俱,有與舍俱。有向積集,有向損減,有非向積集非向損減。有有學,有無學,有非有學非無學。有限界,有廣大,有無量。有緣限界,有緣廣大,有緣無量。有緣道,有道因,有道增上。有已生,有未生,有當生。有過去,有未來,有現在。有緣過去,有緣未來,有緣現在。有內,有外,有內外。有緣內,有緣外,有緣內外。

Avitakkavicāramattā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā. Atthi upādiṇṇupādāniyā, atthi anupādiṇṇupādāniyā, atthi anupādiṇṇaanupādāniyā. Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī. Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā. Atthi uppannā, atthi anuppannā, atthi uppādinī. Atthi atītā, atthi anāgatā, atthi paccuppannā. Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā.

Avitakkaavicārā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā. Atthi upādiṇṇupādāniyā, atthi anupādiṇṇupādāniyā, atthi anupādiṇṇaanupādāniyā. Atthi pītisahagatā, atthi sukhasahagatā, atthi upekkhāsahagatā. Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī. Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā. Atthi parittārammaṇā, atthi mahaggatārammaṇā, atthi appamāṇārammaṇā. Atthi maggārammaṇā, atthi maggahetukā, atthi maggādhipatinī. Atthi uppannā, atthi anuppannā, atthi uppādinī. Atthi atītā, atthi anāgatā, atthi paccuppannā. Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi paccuppannārammaṇā. Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā. Atthi ajjhattārammaṇā, atthi bahiddhārammaṇā, atthi ajjhattabahiddhārammaṇā.

Pītisahagatā paññā, sukhasahagatā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā . Atthi upādiṇṇupādāniyā, atthi anupādiṇṇupādāniyā, atthi anupādiṇṇaanupādāniyā. Atthi savitakkasavicārā, atthi avitakkavicāramattā, atthi avitakkaavicārā. Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī. Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā. Atthi parittā, atthi mahaggatā, atthi appamāṇā. Atthi parittārammaṇā, atthi mahaggatārammaṇā, atthi appamāṇārammaṇā. Atthi maggārammaṇā, atthi maggahetukā, atthi maggādhipatinī. Atthi uppannā, atthi anuppannā, atthi uppādinī. Atthi atītā, atthi anāgatā, atthi paccuppannā. Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi paccuppannārammaṇā. Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā. Atthi ajjhattārammaṇā, atthi bahiddhārammaṇā, atthi ajjhattabahiddhārammaṇā.

Upekkhāsahagatā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā. Atthi upādiṇṇupādāniyā , atthi anupādiṇṇupādāniyā, atthi anupādiṇṇaanupādāniyā. Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī. Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā. Atthi parittā, atthi mahaggatā, atthi appamāṇā. Atthi parittārammaṇā, atthi mahaggatārammaṇā, atthi appamāṇārammaṇā. Atthi maggārammaṇā, atthi maggahetukā, atthi maggādhipatinī. Atthi uppannā, atthi anuppannā, atthi uppādinī. Atthi atītā, atthi anāgatā, atthi paccuppannā. Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi paccuppannārammaṇā. Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā. Atthi ajjhattārammaṇā, atthi bahiddhārammaṇā, atthi ajjhattabahiddhārammaṇā. Evaṃ tividhena ñāṇavatthu.

這是巴利語的直譯: 無尋唯伺慧有異熟,有異熟法,有非異熟非異熟法。有已執取可取,有未執取可取,有未執取不可取。有向積集,有向損減,有非向積集非向損減。有有學,有無學,有非有學非無學。有已生,有未生,有當生。有過去,有未來,有現在。有內,有外,有內外。 無尋無伺慧有異熟,有異熟法,有非異熟非異熟法。有已執取可取,有未執取可取,有未執取不可取。有與喜俱,有與樂俱,有與舍俱。有向積集,有向損減,有非向積集非向損減。有有學,有無學,有非有學非無學。有緣限界,有緣廣大,有緣無量。有緣道,有道因,有道增上。有已生,有未生,有當生。有過去,有未來,有現在。有緣過去,有緣未來,有緣現在。有內,有外,有內外。有緣內,有緣外,有緣內外。 與喜俱慧、與樂俱慧有異熟,有異熟法,有非異熟非異熟法。有已執取可取,有未執取可取,有未執取不可取。有有尋有伺,有無尋唯伺,有無尋無伺。有向積集,有向損減,有非向積集非向損減。有有學,有無學,有非有學非無學。有限界,有廣大,有無量。有緣限界,有緣廣大,有緣無量。有緣道,有道因,有道增上。有已生,有未生,有當生。有過去,有未來,有現在。有緣過去,有緣未來,有緣現在。有內,有外,有內外。有緣內,有緣外,有緣內外。 與舍俱慧有異熟,有異熟法,有非異熟非異熟法。有已執取可取,有未執取可取,有未執取不可取。有向積集,有向損減,有非向積集非向損減。有有學,有無學,有非有學非無學。有限界,有廣大,有無量。有緣限界,有緣廣大,有緣無量。有緣道,有道因,有道增上。有已生,有未生,有當生。有過去,有未來,有現在。有緣過去,有緣未來,有緣現在。有內,有外,有內外。有緣內,有緣外,有緣內外。如是三種智事。

Catubbidhena ñāṇavatthu – kammassakatañāṇaṃ, saccānulomikaṃ ñāṇaṃ, maggasamaṅgissa ñāṇaṃ, phalasamaṅgissa ñāṇaṃ. Dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ. Kāmāvacarā paññā, rūpāvacarā paññā, arūpāvacarā paññā, apariyāpannā paññā. Dhamme ñāṇaṃ, anvaye ñāṇaṃ, paricce ñāṇaṃ, sammuti ñāṇaṃ. Atthi paññā ācayāya, no apacayāya, atthi paññā apacayāya, no ācayāya, atthi paññā ācayāya ceva, apacayāya ca, atthi paññā nevācayāya, no apacayāya. Atthi paññā nibbidāya, no paṭivedhāya, atthi paññā paṭivedhāya, no nibbidāya , atthi paññā nibbidāya ceva, paṭivedhāya ca, atthi paññā neva nibbidāya, no paṭivedhāya. Hānabhāginī paññā, ṭhitibhāginī paññā, visesabhāginī paññā, nibbedhabhāginī paññā.

Catasso paṭisambhidā. Catasso paṭipadā. Cattāri ārammaṇāni. Jarāmaraṇe ñāṇaṃ, jarāmaraṇasamudaye ñāṇaṃ, jarāmaraṇanirodhe ñāṇaṃ, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ. Jātiyā ñāṇaṃ…pe… bhave ñāṇaṃ…pe… upādāne ñāṇaṃ…pe… taṇhāya ñāṇaṃ…pe… vedanāya ñāṇaṃ…pe… phasse ñāṇaṃ…pe… saḷāyatane ñāṇaṃ…pe… nāmarūpe ñāṇaṃ…pe… viññāṇe ñāṇaṃ…pe… saṅkhāresu ñāṇaṃ, saṅkhārasamudaye ñāṇaṃ, saṅkhāranirodhe ñāṇaṃ, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ. Evaṃ catubbidhena ñāṇavatthu.

Pañcavidhena ñāṇavatthu – pañcaṅgiko sammāsamādhi, pañcañāṇiko sammāsamādhi. Evaṃ pañcavidhena ñāṇavatthu.

Chabbidhena ñāṇavatthu – chasu abhiññāsu paññā. Evaṃ chabbidhena ñāṇavatthu.

Sattavidhena ñāṇavatthu – sattasattati ñāṇavatthūni. Evaṃ sattavidhena ñāṇavatthu.

Aṭṭhavidhena ñāṇavatthu – catūsu maggesu, catūsu phalesu paññā. Evaṃ aṭṭhavidhena ñāṇavatthu.

Navavidhena ñāṇavatthu – navasu anupubbavihārasamāpattīsu paññā. Evaṃ navavidhena ñāṇavatthu.

Dasavidhena ñāṇavatthu – dasa tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Katamāni dasa? Idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, yampi tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti. Yampi tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti, yampi tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

這是巴利語的直譯: 四種智事 - 業自性智,隨順諦智,道具足智,果具足智。苦智,苦集智,苦滅智,趣向苦滅道智。欲界慧,色界慧,無色界慧,不繫屬慧。法智,類智,遍知智,世俗智。有向積集非向損減之慧,有向損減非向積集之慧,有向積集亦向損減之慧,有非向積集非向損減之慧。有向厭離非向通達之慧,有向通達非向厭離之慧,有向厭離亦向通達之慧,有非向厭離非向通達之慧。退分慧,住分慧,勝分慧,抉擇分慧。 四無礙解。四行道。四所緣。老死智,老死集智,老死滅智,趣向老死滅道智。生智...有智...取智...愛智...受智...觸智...六處智...名色智...識智...行智,行集智,行滅智,趣向行滅道智。如是四種智事。 五種智事 - 五支正定,五智正定。如是五種智事。 六種智事 - 六神通中之慧。如是六種智事。 七種智事 - 七十七智事。如是七種智事。 八種智事 - 四道四果中之慧。如是八種智事。 九種智事 - 九次第住定中之慧。如是九種智事。 十種智事 - 如來十力,具足此等力故,如來自稱牛王之位,于眾中作獅子吼,轉梵輪。何等為十?此中如來如實了知是處為是處,非處為非處,如來如實了知是處為是處,非處為非處,此亦為如來之如來力。依此力故,如來自稱牛王之位,于眾中作獅子吼,轉梵輪。 複次,如來如實了知過去未來現在諸業受持之處所因緣果報。如來如實了知過去未來現在諸業受持之處所因緣果報,此亦為如來之如來力。依此力故,如來自稱牛王之位,于眾中作獅子吼,轉梵輪。 複次,如來如實了知一切趣向之道。如來如實了知一切趣向之道,此亦為如來之如來力。依此力故,如來自稱牛王之位,于眾中作獅子吼,轉梵輪。

Puna caparaṃ tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti, yampi tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti, yampi tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti, yampi tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti, yampi tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti , idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato pubbenivāsānussatiṃ yathābhūtaṃ pajānāti, yampi tathāgato pubbenivāsānussatiṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato sattānaṃ cutūpapātaṃ yathābhūtaṃ pajānāti, yampi tathāgato sattānaṃ cutūpapātaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato āsavānaṃ khayaṃ yathābhūtaṃ pajānāti, yampi tathāgato āsavānaṃ khayaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Imāni dasa tathāgatassa tathāgatabalāni. Yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Evaṃ dasavidhena ñāṇavatthu.

Ñāṇavibhaṅgaṃ.

這是巴利語的直譯: 複次,如來如實了知種種界差別世界。如來如實了知種種界差別世界,此亦為如來之如來力。依此力故,如來自稱牛王之位,于眾中作獅子吼,轉梵輪。 複次,如來如實了知眾生種種勝解。如來如實了知眾生種種勝解,此亦為如來之如來力。依此力故,如來自稱牛王之位,于眾中作獅子吼,轉梵輪。 複次,如來如實了知其他眾生、其他補特伽羅諸根上下。如來如實了知其他眾生、其他補特伽羅諸根上下,此亦為如來之如來力。依此力故,如來自稱牛王之位,于眾中作獅子吼,轉梵輪。 複次,如來如實了知禪、解脫、定、等至之染污、清凈、出離。如來如實了知禪、解脫、定、等至之染污、清凈、出離,此亦為如來之如來力。依此力故,如來自稱牛王之位,于眾中作獅子吼,轉梵輪。 複次,如來如實了知宿住隨念。如來如實了知宿住隨念,此亦為如來之如來力。依此力故,如來自稱牛王之位,于眾中作獅子吼,轉梵輪。 複次,如來如實了知眾生之死生。如來如實了知眾生之死生,此亦為如來之如來力。依此力故,如來自稱牛王之位,于眾中作獅子吼,轉梵輪。 複次,如來如實了知諸漏盡。如來如實了知諸漏盡,此亦為如來之如來力。依此力故,如來自稱牛王之位,于眾中作獅子吼,轉梵輪。 此等為如來十力。具足此等力故,如來自稱牛王之位,于眾中作獅子吼,轉梵輪。如是十種智事。 智分別。

Khuddakavatthuvibhaṅgo

Ekakaṃ

Jātimado (vibha. 832), gottamado, ārogyamado, yobbanamado, jīvitamado, lābhamado, sakkāramado, garukāramado, purekkhāramado, parivāramado, bhogamado, vaṇṇamado, sutamado , paṭibhānamado, rattaññumado, piṇḍapātikamado, anavaññātamado, iriyāpathamado, iddhimado, yasamado, sīlamado, jhānamado, sippamado, ārohamado, pariṇāhamado, saṇṭhānamado, pāripūrimado, mado, pamādo, thambho, sārambho, atricchatā, mahicchatā, pāpicchatā, siṅgaṃ, tintiṇaṃ, cāpalyaṃ, asabhāgavutti, arati, tandī, vijambhitā, bhattasammado, cetaso ca līnattaṃ, kuhanā, lapanā, nemittikatā, nippesikatā, lābhena lābhaṃ nijigīsanatā, 『『seyyohamasmī』』ti māno, 『『sadisohamasmī』』ti māno, 『『hīnohamasmī』』ti māno. Seyyassa 『『seyyohamasmī』』ti māno, seyyassa 『『sadisohamasmī』』ti māno, seyyassa 『『hīnohamasmī』』ti māno, sadisassa 『『seyyohamasmī』』ti māno, sadisassa 『『sadisohamasmī』』ti māno, sadisassa 『『hīnohamasmī』』ti māno, hīnassa 『『seyyohamasmī』』ti māno, hīnassa 『『sadisohamasmī』』ti māno, hīnassa 『『hīnohamasmī』』ti māno, māno, atimāno, mānātimāno, omāno, adhimāno, asmimāno, micchāmāno, ñātivitakko, janapadavitakko, amaravitakko, parānuddayatāpaṭisaṃyutto vitakko, lābhasakkārasilokapaṭisaṃyutto vitakko, anavaññattipaṭisaṃyutto vitakko (vibha. 832). Ekakaṃ.

Dukaṃ

Kodho ca upanāho ca, makkho ca paḷāso ca, issā ca macchariyañca, māyā ca sāṭheyyañca, avijjā ca bhavataṇhā ca, bhavadiṭṭhi ca vibhavadiṭṭhi ca, sassatadiṭṭhi ca ucchedadiṭṭhi ca, antavādiṭṭhi ca anantavādiṭṭhi ca, pubbantānudiṭṭhi ca aparantānudiṭṭhi ca, ahirikañca anottappañca, dovacassatā ca pāpamittatā ca, anajjavo ca amaddavo ca, akkhanti ca asoraccañca, asākhalyañca appaṭisanthāro ca, indriyesu aguttadvāratā ca bhojane amattaññutā ca, muṭṭhassaccañca asampajaññañca, sīlavipatti ca diṭṭhivipatti ca, ajjhattasaṃyojanañca bahiddhāsaṃyojanañca. Dukaṃ.

Tikaṃ

Tīṇi akusalamūlāni, tayo akusalavitakkā, tisso akusalasaññā, tisso akusaladhātuyo, tīṇi duccaritāni, tayo āsavā, tīṇi saṃyojanāni, tisso taṇhā, aparāpi tisso taṇhā, aparāpi tisso taṇhā, tisso esanā, tisso vidhā, tīṇi bhayāni , tīṇi tamāni, tīṇi titthāyatanāni, tayo kiñcanā, tīṇi aṅgaṇāni, tīṇi malāni, tīṇi visamāni, aparānipi tīṇi visamāni, tayo aggī, tayo kasāvā, aparepi tayo kasāvā.

Assādadiṭṭhi attānudiṭṭhi micchādiṭṭhi, arati vihesā adhammacariyā, dovacassatā pāpamittatā nānattasaññā, uddhaccaṃ kosajjaṃ pamādo, asantuṭṭhitā asampajaññatā mahicchatā, ahirikaṃ anottappaṃ pamādo, anādariyaṃ dovacassatā pāpamittatā, assaddhiyaṃ avadaññutā kosajjaṃ, uddhaccaṃ asaṃvaro dussīlyaṃ, ariyānaṃ adassanakamyatā saddhammaṃ asotukamyatā upārambhacittatā, muṭṭhassaccaṃ asampajaññaṃ cetaso vikkhepo, ayoniso manasikāro kummaggasevanā cetaso ca līnattaṃ. Tikaṃ.

Khuddakavatthuvibhaṅgo

Ekakaṃ

Jātimado (vibha. 832), gottamado, ārogyamado, yobbanamado, jīvitamado, lābhamado, sakkāramado, garukāramado, purekkhāramado, parivāramado, bhogamado, vaṇṇamado, sutamado , paṭibhānamado, rattaññumado, piṇḍapātikamado, anavaññātamado, iriyāpathamado, iddhimado, yasamado, sīlamado, jhānamado, sippamado, ārohamado, pariṇāhamado, saṇṭhānamado, pāripūrimado, mado, pamādo, thambho, sārambho, atricchatā, mahicchatā, pāpicchatā, siṅgaṃ, tintiṇaṃ, cāpalyaṃ, asabhāgavutti, arati, tandī, vijambhitā, bhattasammado, cetaso ca līnattaṃ, kuhanā, lapanā, nemittikatā, nippesikatā, lābhena lābhaṃ nijigīsanatā, 『『seyyohamasmī』』ti māno, 『『sadisohamasmī』』ti māno, 『『hīnohamasmī』』ti māno. Seyyassa 『『seyyohamasmī』』ti māno, seyyassa 『『sadisohamasmī』』ti māno, seyyassa 『『hīnohamasmī』』ti māno, sadisassa 『『seyyohamasmī』』ti māno, sadisassa 『『sadisohamasmī』』ti māno, sadisassa 『『hīnohamasmī』』ti māno, hīnassa 『『seyyohamasmī』』ti māno, hīnassa 『『sadisohamasmī』』ti māno, hīnassa 『『hīnohamasmī』』ti māno, māno, atimāno, mānātimāno, omāno, adhimāno, asmimāno, micchāmāno, ñātivitakko, janapadavitakko, amaravitakko, parānuddayatāpaṭisaṃyutto vitakko, lābhasakkārasilokapaṭisaṃyutto vitakko, anavaññattipaṭisaṃyutto vitakko (vibha. 832). Ekakaṃ.

Dukaṃ

Kodho ca upanāho ca, makkho ca paḷāso ca, issā ca macchariyañca, māyā ca sāṭheyyañca, avijjā ca bhavataṇhā ca, bhavadiṭṭhi ca vibhavadiṭṭhi ca, sassatadiṭṭhi ca ucchedadiṭṭhi ca, antavādiṭṭhi ca anantavādiṭṭhi ca, pubbantānudiṭṭhi ca aparantānudiṭṭhi ca, ahirikañca anottappañca, dovacassatā ca pāpamittatā ca, anajjavo ca amaddavo ca, akkhanti ca asoraccañca, asākhalyañca appaṭisanthāro ca, indriyesu aguttadvāratā ca bhojane amattaññutā ca, muṭṭhassaccañca asampajaññañca, sīlavipatti ca diṭṭhivipatti ca, ajjhattasaṃyojanañca bahiddhāsaṃyojanañca. Dukaṃ.

Tikaṃ

Tīṇi akusalamūlāni, tayo akusalavitakkā, tisso akusalasaññā, tisso akusaladhātuyo, tīṇi duccaritāni, tayo āsavā, tīṇi saṃyojanāni, tisso taṇhā, aparāpi tisso taṇhā, aparāpi tisso taṇhā, tisso esanā, tisso vidhā, tīṇi bhayāni , tīṇi tamāni, tīṇi titthāyatanāni, tayo kiñcanā, tīṇi aṅgaṇāni, tīṇi malāni, tīṇi visamāni, aparānipi tīṇi visamāni, tayo aggī, tayo kasāvā, aparepi tayo kasāvā.

Assādadiṭṭhi attānudiṭṭhi micchādiṭṭhi, arati vihesā adhammacariyā, dovacassatā pāpamittatā nānattasaññā, uddhaccaṃ kosajjaṃ pamādo, asantuṭṭhitā asampajaññatā mahicchatā, ahirikaṃ anottappaṃ pamādo, anādariyaṃ dovacassatā pāpamittatā, assaddhiyaṃ avadaññutā kosajjaṃ, uddhaccaṃ asaṃvaro dussīlyaṃ, ariyānaṃ adassanakamyatā saddhammaṃ asotukamyatā upārambhacittatā, muṭṭhassaccaṃ asampajaññaṃ cetaso vikkhepo, ayoniso manasikāro kummaggasevanā cetaso ca līnattaṃ. Tikaṃ.

我來幫你翻譯這段巴利文: 小事分別 一法. 種姓慢,族姓慢,無病慢,青春慢,長壽慢,利養慢,恭敬慢,尊重慢,地位慢,眷屬慢,財富慢,容貌慢,多聞慢,智辯慢,年長慢,乞食慢,不受輕慢,威儀慢,神通慢,名譽慢,戒德慢,禪定慢,技能慢,身高慢,體型慢,姿態慢,圓滿慢,驕慢,放逸,傲慢,暴躁,多欲,大欲,惡欲,執拗,焦躁,輕浮,不合羣,不樂,懈怠,倦怠,飯後昏沉,心的退縮,虛偽,諂媚,暗示,詭詐,以利求利,"我勝"慢,"我等"慢,"我劣"慢。勝者的"我勝"慢,勝者的"我等"慢,勝者的"我劣"慢,等者的"我勝"慢,等者的"我等"慢,等者的"我劣"慢,劣者的"我勝"慢,劣者的"我等"慢,劣者的"我劣"慢,慢,過慢,慢過慢,卑慢,增上慢,我慢,邪慢,親屬尋,國土尋,不死尋,憐憫他人相應尋,利養恭敬名聞相應尋,不受輕視相應尋。一法竟。 二法. 忿與恨,覆與惱,嫉與慳,誑與諂,無明與有愛,有見與無有見,常見與斷見,有邊見與無邊見,前際見與后際見,無慚與無愧,難教與惡友,不正直與不柔和,不忍與不調順,粗暴與不親近,根門不護與食不知量,失念與不正知,戒失壞與見失壞,內結與外結。二法竟。 三法. 三不善根,三不善尋,三不善想,三不善界,三惡行,三漏,三結,三愛,另三愛,又三愛,三求,三有,三怖,三暗,三外道處,三執著,三垢,三垢穢,三不平,另三不平,三火,三穢,另三穢。 樂味見、我見、邪見,不樂、惱害、非法行,難教、惡友、種種想,掉舉、懈怠、放逸,不知足、不正知、大欲,無慚、無愧、放逸,不恭敬、難教、惡友,不信、不施捨、懈怠,掉舉、不防護、破戒,不樂見聖者、不樂聞正法、非難心,失念、不正知、心散亂,不如理作意、行邪道、心退縮。三法竟。

Catukkaṃ

Cattāro āsavā, cattāro ganthā, cattāro oghā, cattāro yogā, cattāri upādānāni, cattāro taṇhuppādā, cattāri agatigamanāni, cattāro vipariyāsā, cattāro anariyavohārā, aparepi cattāro anariyavohārā, cattāri duccaritāni, aparāpi cattāri duccaritāni, cattāri bhayāni, (aparānipi cattāri bhayāni,) catasso diṭṭhiyo. Catukkaṃ.

Pañcakaṃ

Pañcorambhāgiyāni saṃyojanāni, pañcuddhambhāgiyāni saṃyojanāni, pañca macchariyāni, pañca saṅgā, pañca sallā, pañca cetokhilā, pañca cetasovinibandhā, pañca nīvaraṇāni, pañca kammāni ānantarikāni, pañca diṭṭhiyo, pañca verā, pañca byasanā, pañca akkhantiyā ādīnavā, pañca bhayāni, pañca diṭṭhadhammanibbānavādā. Pañcakaṃ.

Chakkaṃ

Cha vivādamūlāni, cha chandarāgā dhammā, cha virodhavatthūni, cha taṇhākāyā, cha agāravā, cha parihāniyā dhammā, aparepi cha parihāniyā dhammā, cha somanassupavicārā, cha domanassupavicārā, cha upekkhupavicārā, cha gehasitāni somanassāni, cha gehasitāni domanassāni, cha gehasitā upekkhā, cha diṭṭhiyo. Chakkaṃ.

Sattakaṃ

Satta anusayā, satta saṃyojanāni, satta pariyuṭṭhānāni, satta asaddhammā, satta duccaritāni, satta mānā, satta diṭṭhiyo. Sattakaṃ.

Aṭṭhakaṃ

Aṭṭha kilesavatthūni, aṭṭha kusītavatthūni, aṭṭhasu lokadhammesu cittassa paṭighāto, aṭṭha anariyavohārā, aṭṭha micchattā, aṭṭha purisadosā, aṭṭha asaññivādā, aṭṭha nevasaññināsaññivādā. Aṭṭhakaṃ.

Navakaṃ

Nava āghātavatthūni, nava purisamalāni, navavidhā mānā, nava taṇhāmūlakā dhammā, nava iñjitāni, nava maññitāni, nava phanditāni, nava papañcitāni, nava saṅkhatāni. Navakaṃ.

Dasakaṃ

Dasa kilesavatthūni, dasa āghātavatthūni, dasa akusalakammapathā, dasa saṃyojanāni, dasa micchattā, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi. Dasakaṃ.

Aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya, tadekajjhaṃ abhisaññuhitvā abhisaṅkhipitvā chattiṃsa taṇhāvicaritāni honti , iti atītāni chattiṃsa taṇhāvicaritāni, anāgatāni chattiṃsa taṇhāvicaritāni, paccuppannāni chattiṃsa taṇhāvicaritāni, tadekajjhaṃ abhisaññuhitvā abhisaṅkhipitvā aṭṭha taṇhāvicaritasataṃ hoti, yāni ca dvāsaṭṭhi diṭṭhigatāni brahmajāle veyyākaraṇe vuttāni bhagavatā.

Khuddakavatthuvibhaṅgaṃ.

Dhammahadayavibhaṅgo

Kati khandhā, kati āyatanāni, kati dhātuyo, kati saccāni, kati indriyāni, kati hetū, kati āhārā, kati phassā, kati vedanā, kati saññā, kati cetanā, kati cittāni (vibha. 978)?

Pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, cattāri saccāni, bāvīsatindriyāni, nava hetū, cattāro āhārā, satta phassā, satta vedanā, satta saññā, satta cetanā, satta cittāni (vibha. 978).

Dhammahadayavibhaṅgaṃ.

Vibhaṅgamātikā niṭṭhitā.

  1. Puggalapaññattimātikā

Cha paññattiyo (pu. pa. mātikā 1) – khandhapaññatti āyatanapaññatti dhātupaññatti saccapaññatti indriyapaññatti puggalapaññattīti.

Puggalapaññattimātikā niṭṭhitā.

我來 寫這段巴利文的直譯: 四法. 四漏,四系,四暴流,四軛,四取,四愛生,四不正行,四顛倒,四非聖言說,另四非聖言說,四惡行,另四惡行,四怖,(另四怖),四見。四法竟。 五法. 五下分結,五上分結,五慳,五著,五箭,五心荒穢,五心縛,五蓋,五無間業,五見,五怨,五損,五不忍過患,五怖,五現法涅槃論。五法竟。 六法. 六諍根,六貪慾法,六違逆事,六愛身,六不恭敬,六衰退法,另六衰退法,六喜伺,六憂伺,六舍伺,六居家喜,六居家憂,六居家舍,六見。六法竟。 七法. 七隨眠,七結,七纏,七不善法,七惡行,七慢,七見。七法竟。 八法. 八煩惱事,八懈怠事,對八世法心的嫌惡,八非聖言說,八邪性,八人過,八無想論,八非想非非想論。八法竟。 九法. 九嗔恚事,九人垢,九種慢,九愛根法,九動,九思,九跳動,九戲論,九有為。九法竟。 十法. 十煩惱事,十嗔恚事,十不善業道,十結,十邪性,十事邪見,十事邊執見。十法竟。 內十八愛行,外十八愛行,合計總攝三十六愛行,如是過去三十六愛行,未來三十六愛行,現在三十六愛行,合計總攝一百零八愛行,以及世尊在《梵網經》中所說的六十二見。 小事分別經竟。 法心分別 幾蘊,幾處,幾界,幾諦,幾根,幾因,幾食,幾觸,幾受,幾想,幾思,幾心? 五蘊,十二處,十八界,四諦,二十二根,九因,四食,七觸,七受,七想,七思,七心。 法心分別經竟。 分別經目錄竟。 四、人施設目錄 六施設——蘊施設、處施設、界施設、諦施設、根施設、人施設。 人施設目錄竟。

  1. Kathāvatthumātikā

Puggalakathā

Suddhasaccikaṭṭhaanulomapaccanīkaṃ

Puggalo upalabbhati saccikaṭṭhaparamatthenāti (kathā. 1), āmantā. Yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe 『『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo upalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā.

No ce pana vattabbe 『『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti, no ca vata re vattabbe 『『puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo upalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā.

Anulomapañcakaṃ.

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi paṭikammaṃ – hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe 『『yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo nupalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā.

No ce pana vattabbe 『『yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti, no ca vata re vattabbe 『『puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo nupalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā.

Paṭikammacatukkaṃ.

Tvaṃ ce pana maññasi 『『vattabbe kho 『puggalo nupalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā』』』ti. Tena tava tattha hetāya paṭiññāya hevaṃ paṭijānantaṃ hevaṃ niggahetabbe, atha taṃ niggaṇhāma, suniggahito ca hosi –

Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe 『『yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo nupalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā.

No ce pana vattabbe 『『yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti, no ca vata re vattabbe 『『puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo nupalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā』』』ti, idaṃ te micchā.

Niggahacatukkaṃ.

我來幫你直譯這段巴利文: 五、論事目錄 人論 純粹真實義順正反 問:人可以在真實義勝義中被發現嗎?答:是的。 問:若是真實義勝義,那麼人可以從中以真實義勝義被發現嗎?答:不應如此說。 應知責難:若人可以在真實義勝義中被發現,則應當說"若是真實義勝義,那麼人可以從中以真實義勝義被發現"。你在此說"應說'人可以在真實義勝義中被發現',但不應說'若是真實義勝義,那麼人可以從中以真實義勝義被發現'",這是錯誤的。 若不應說"若是真實義勝義,那麼人可以從中以真實義勝義被發現",則不應說"人可以在真實義勝義中被發現"。你在此說"應說'人可以在真實義勝義中被發現',但不應說'若是真實義勝義,那麼人可以從中以真實義勝義被發現'",這是錯誤的。 順正五法竟。 問:人不能在真實義勝義中被發現嗎?答:是的。 問:若是真實義勝義,那麼人不能從中以真實義勝義被發現嗎?答:不應如此說。 應知反駁:若人不能在真實義勝義中被發現,則應當說"若是真實義勝義,那麼人不能從中以真實義勝義被發現"。你在此說"應說'人不能在真實義勝義中被發現',但不應說'若是真實義勝義,那麼人不能從中以真實義勝義被發現'",這是錯誤的。 若不應說"若是真實義勝義,那麼人不能從中以真實義勝義被發現",則不應說"人不能在真實義勝義中被發現"。你在此說"應說'人不能在真實義勝義中被發現',但不應說'若是真實義勝義,那麼人不能從中以真實義勝義被發現'",這是錯誤的。 反駁四法竟。 若你認為"應說'人不能在真實義勝義中被發現',但不應說'若是真實義勝義,那麼人不能從中以真實義勝義被發現'"。那麼基於你的這個主張,如此承認者應當如此受責難,因此我們責難你,你已被善加責難—— 若人不能在真實義勝義中被發現,則應當說"若是真實義勝義,那麼人不能從中以真實義勝義被發現"。你在此說"應說'人不能在真實義勝義中被發現',但不應說'若是真實義勝義,那麼人不能從中以真實義勝義被發現'",這是錯誤的。 若不應說"若是真實義勝義,那麼人不能從中以真實義勝義被發現",則不應說"人不能在真實義勝義中被發現"。你在此說"應說'人不能在真實義勝義中被發現',但不應說'若是真實義勝義,那麼人不能從中以真實義勝義被發現'",這是你的錯誤。 責難四法竟。

Ese ce dunniggahite hevamevaṃ tattha dakkha, 『『vattabbe kho 『puggalo upalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』』ti, no ca mayaṃ tayā tattha hetāya paṭiññāya hevaṃ paṭijānantā hevaṃ niggahetabbā, atha maṃ niggaṇhāsi, dunniggahitā ca homa –

Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe 『『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo upalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā.

No ce pana vattabbe 『『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti, no ca vata re vattabbe 『『puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti, yaṃ tattha vadesi 『『vattabbe kho 『puggalo upalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』』ti, idaṃ te micchā.

Upanayanacatukkaṃ.

Na hevaṃ niggahetabbe, tena hi yaṃ niggaṇhāsi – hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe 『『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo upalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā.

No ce pana vattabbe 『『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti, no ca vata re vattabbe 『『puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo upalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』』ti , idaṃ te micchā. Tena hi ye kate niggahe, se niggahe dukkaṭe. Sukate paṭikamme. Sukatā paṭipādanāti.

Niggamanacatukkaṃ.

Paṭhamo niggaho.

Suddhasaccikaṭṭhapaccanīkānulomaṃ

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe 『『yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo nupalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā.

No ce pana vattabbe 『『yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti, no ca vata re vattabbe 『『puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti, yaṃ tattha vadesi 『『vattabbe kho 『puggalo nupalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā.

Paccanīkapañcakaṃ.

我來幫你直譯這段巴利文: 若是這樣被錯誤責難,在此你應當看到"應說'人可以在真實義勝義中被發現',但不應說'若是真實義勝義,那麼人可以從中以真實義勝義被發現'",而我們不應基於你的這個主張,作為如此承認者而如此受責難,然而你責難了我,我們被錯誤責難了—— 若人可以在真實義勝義中被發現,則應當說"若是真實義勝義,那麼人可以從中以真實義勝義被發現"。你在此說"應說'人可以在真實義勝義中被發現',但不應說'若是真實義勝義,那麼人可以從中以真實義勝義被發現'",這是錯誤的。 若不應說"若是真實義勝義,那麼人可以從中以真實義勝義被發現",則不應說"人可以在真實義勝義中被發現"。你在此說"應說'人可以在真實義勝義中被發現',但不應說'若是真實義勝義,那麼人可以從中以真實義勝義被發現'",這是你的錯誤。 引導四法竟。 不應如此責難,因此你所責難的——若人可以在真實義勝義中被發現,則應當說"若是真實義勝義,那麼人可以從中以真實義勝義被發現"。你在此說"應說'人可以在真實義勝義中被發現',但不應說'若是真實義勝義,那麼人可以從中以真實義勝義被發現'",這是錯誤的。 若不應說"若是真實義勝義,那麼人可以從中以真實義勝義被發現",則不應說"人可以在真實義勝義中被發現"。你在此說"應說'人可以在真實義勝義中被發現',但不應說'若是真實義勝義,那麼人可以從中以真實義勝義被發現'",這是你的錯誤。因此對所作的責難,該責難做得不好。反駁做得好。論證做得好。 結論四法竟。 第一責難。 純粹真實義反順 問:人不能在真實義勝義中被發現嗎?答:是的。 問:若是真實義勝義,那麼人不能從中以真實義勝義被發現嗎?答:不應如此說。 應知責難:若人不能在真實義勝義中被發現,則應當說"若是真實義勝義,那麼人不能從中以真實義勝義被發現"。你在此說"應說'人不能在真實義勝義中被發現',但不應說'若是真實義勝義,那麼人不能從中以真實義勝義被發現'",這是錯誤的。 若不應說"若是真實義勝義,那麼人不能從中以真實義勝義被發現",則不應說"人不能在真實義勝義中被發現"。你在此說"應說'人不能在真實義勝義中被發現',但不應說'若是真實義勝義,那麼人不能從中以真實義勝義被發現'",這是錯誤的。 反五法竟。

Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi paṭikammaṃ – hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe 『『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo upalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā.

No ce pana vattabbe 『『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti, no ca vata re vattabbe 『『puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo upalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā.

Paṭikammacatukkaṃ.

Tvaṃ ce pana maññasi 『『vattabbe kho 『puggalo upalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』』ti. Tena tava tattha hetāya paṭiññāya hevaṃ paṭijānantaṃ hevaṃ niggahetabbe, atha taṃ niggaṇhāma, suniggahito ca hosi –

Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe 『『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo upalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā.

No ce pana vattabbe 『『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti, no ca vata re vattabbe 『『puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti, yaṃ tattha vadesi 『『vattabbe kho 『puggalo upalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā』』』ti, idaṃ te micchā.

Niggahacatukkaṃ.

Ese ce dunniggahite hevamevaṃ tattha dakkha, 『『vattabbe kho 『puggalo nupalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā』』』ti, no ca mayaṃ tayā tattha hetāya paṭiññāya hevaṃ paṭijānantā hevaṃ niggahetabbā, atha maṃ niggaṇhāsi, dunniggahitā ca homa –

Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe 『『yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo nupalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā.

我將為您直譯這段巴利文: 人是否在究竟真實義上可得?是的。若是究竟真實義,由此該人在究竟真實義上可得嗎?不應如此說。 你要了解反駁 - 若人在究竟真實義上可得,那麼應當這樣說:"若是究竟真實義,由此該人在究竟真實義上可得"。你在此說:"應說'人在究竟真實義上可得',但不應說'若是究竟真實義,由此該人在究竟真實義上可得'",這是錯誤的。 若不應說"若是究竟真實義,由此該人在究竟真實義上可得",那麼也不應說"人在究竟真實義上可得"。你在此說:"應說'人在究竟真實義上可得',但不應說'若是究竟真實義,由此該人在究竟真實義上可得'",這是錯誤的。 反駁四法。 如果你認為"應說'人在究竟真實義上可得',但不應說'若是究竟真實義,由此該人在究竟真實義上可得'"。那麼基於你的這個主張,當你如此承認時,應當如此駁斥,現在我駁斥你,你已被很好地駁斥 - 若人在究竟真實義上可得,那麼應當這樣說:"若是究竟真實義,由此該人在究竟真實義上可得"。你在此說:"應說'人在究竟真實義上可得',但不應說'若是究竟真實義,由此該人在究竟真實義上可得'",這是錯誤的。 若不應說"若是究竟真實義,由此該人在究竟真實義上可得",那麼也不應說"人在究竟真實義上可得"。你在此說:"應說'人在究竟真實義上可得',但不應說'若是究竟真實義,由此該人在究竟真實義上可得'",這對你來說是錯誤的。 駁斥四法。 如果你認為這樣的駁斥不當,那麼應當如此看待:"應說'人在究竟真實義上不可得',但不應說'若是究竟真實義,由此該人在究竟真實義上不可得'",而我們不應基於你的這個主張,當我們如此承認時被如此駁斥,然而你駁斥了我們,我們被錯誤地駁斥 - 若人在究竟真實義上不可得,那麼應當這樣說:"若是究竟真實義,由此該人在究竟真實義上不可得"。你在此說:"應說'人在究竟真實義上不可得',但不應說'若是究竟真實義,由此該人在究竟真

No ce pana vattabbe 『『yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti, no ca vata re vattabbe 『『puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo nupalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā』』』ti, idaṃ te micchā.

Upanayanacatukkaṃ.

Na hevaṃ niggahetabbe, tena hi yaṃ niggaṇhāsi – hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe 『『yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo nupalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā.

No ce pana vattabbe 『『yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti, no ca vata re vattabbe 『『puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo nupalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā』』』ti , idaṃ te micchā, tena hi ye kate niggahe , se niggahe dukkaṭe. Sukate paṭikamme, sukatā paṭipādanāti.

Niggamanacatukkaṃ.

Dutiyo niggaho.

Okāsasaccikaṭṭhaanulomapaccanīkaṃ

Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe 『『sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo upalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā.

No ce pana vattabbe 『『sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti, no ca vata re vattabbe 『『puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo upalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『sabbattha puggalo upalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā…pe….

Tatiyo niggaho.

Kālasaccikaṭṭhaanulomapaccanīkaṃ

Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe 『『sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo upalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā』』』ti micchā.

No ce pana vattabbe 『『sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti, no ca vata re vattabbe 『『puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo upalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『sabbadā puggalo upalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā…pe….

Catuttho niggaho.

我將為您直譯這段巴利文: 若不應說"若是究竟真實義,由此該人在究竟真實義上不可得",那麼也不應說"人在究竟真實義上不可得"。你在此說:"應說'人在究竟真實義上不可得',但不應說'若是究竟真實義,由此該人在究竟真實義上不可得'",這對你來說是錯誤的。 引導四法。 不應如此駁斥,因此你所駁斥的 - 若人在究竟真實義上不可得,那麼應當這樣說:"若是究竟真實義,由此該人在究竟真實義上不可得"。你在此說:"應說'人在究竟真實義上不可得',但不應說'若是究竟真實義,由此該人在究竟真實義上不可得'",這是錯誤的。 若不應說"若是究竟真實義,由此該人在究竟真實義上不可得",那麼也不應說"人在究竟真實義上不可得"。你在此說:"應說'人在究竟真實義上不可得',但不應說'若是究竟真實義,由此該人在究竟真實義上不可得'",這對你來說是錯誤的,因此所作的駁斥是做得不好的。反駁做得好,論證做得好。 結論四法。 第二.駁斥。 處所究竟真實順逆法 人在究竟真實義上可得嗎?是的。在一切處人在究竟真實義上可得嗎?不應如此說。 你要了解駁斥 - 若人在究竟真實義上可得,那麼應當這樣說:"在一切處人在究竟真實義上可得"。你在此說:"應說'人在究竟真實義上可得',但不應說'在一切處人在究竟真實義上可得'",這是錯誤的。 若不應說"在一切處人在究竟真實義上可得",那麼也不應說"人在究竟真實義上可得"。你在此說:"應說'人在究竟真實義上可得',但不應說'在一切處人在究竟真實義上可得'",這是錯誤的......乃至......。 第三.駁斥。 時間究竟真實順逆法 人在究竟真實義上可得嗎?是的。在一切時人在究竟真實義上可得嗎?不應如此說。 你要了解駁斥 - 若人在究竟真實義上可得,那麼應當這樣說:"在一切時人在究竟真實義上可得"。你在此說:"應說'人在究竟真實義上可得',但不應說'在一切時人在究竟真實義上可得'",這是錯誤的。 若不應說"在一切時人在究竟真實義上可得",那麼也不應說"人在究竟真實義上可得"。你在此說:"應說'人在究竟真實義上可得',但不應說'在一切時人在究竟真實義上可得'",這是錯誤的......乃至......。 第四.駁斥。

Avayavasaccikaṭṭhaanulomapaccanīkaṃ

Puggalo upalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe 『『sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo upalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā』』』ti? Micchā.

No ce pana vattabbe 『『sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti, no ca vata re vattabbe 『『puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo upalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『sabbesu puggalo upalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā…pe….

Pañcamo niggaho.

Okāsasaccikaṭṭhapaccanīkānulomaṃ

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe 『『sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo nupalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā.

No ce pana vattabbe 『『sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti, no ca vata re vattabbe 『『puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo nupalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『sabbattha puggalo nupalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā…pe….

Chaṭṭho niggaho.

Kālasaccikaṭṭhapaccanīkānulomaṃ

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe 『『sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo nupalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā.

No ce pana vattabbe 『『sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti, no ca vata re vattabbe 『『puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo nupalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『sabbadā puggalo nupalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā…pe….

Sattamo niggaho.

Avayavasaccikaṭṭhapaccanīkānulomaṃ

Puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Āmantā. Sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ vattabbe.

Ājānāhi niggahaṃ – hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe 『『sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo nupalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā.

我將為您直譯這段巴利文: 支分究竟真實順逆法 人在究竟真實義上可得嗎?是的。在一切中人在究竟真實義上可得嗎?不應如此說。 你要了解駁斥 - 若人在究竟真實義上可得,那麼應當這樣說:"在一切中人在究竟真實義上可得"。你在此說:"應說'人在究竟真實義上可得',但不應說'在一切中人在究竟真實義上可得'",這是錯誤的。 若不應說"在一切中人在究竟真實義上可得",那麼也不應說"人在究竟真實義上可得"。你在此說:"應說'人在究竟真實義上可得',但不應說'在一切中人在究竟真實義上可得'",這是錯誤的......乃至......。 第五.駁斥。 處所究竟真實逆順法 人在究竟真實義上不可得嗎?是的。在一切處人在究竟真實義上不可得嗎?不應如此說。 你要了解駁斥 - 若人在究竟真實義上不可得,那麼應當這樣說:"在一切處人在究竟真實義上不可得"。你在此說:"應說'人在究竟真實義上不可得',但不應說'在一切處人在究竟真實義上不可得'",這是錯誤的。 若不應說"在一切處人在究竟真實義上不可得",那麼也不應說"人在究竟真實義上不可得"。你在此說:"應說'人在究竟真實義上不可得',但不應說'在一切處人在究竟真實義上不可得'",這是錯誤的......乃至......。 第六.駁斥。 時間究竟真實逆順法 人在究竟真實義上不可得嗎?是的。在一切時人在究竟真實義上不可得嗎?不應如此說。 你要了解駁斥 - 若人在究竟真實義上不可得,那麼應當這樣說:"在一切時人在究竟真實義上不可得"。你在此說:"應說'人在究竟真實義上不可得',但不應說'在一切時人在究竟真實義上不可得'",這是錯誤的。 若不應說"在一切時人在究竟真實義上不可得",那麼也不應說"人在究竟真實義上不可得"。你在此說:"應說'人在究竟真實義上不可得',但不應說'在一切時人在究竟真實義上不可得'",這是錯誤的......乃至......。 第七.駁斥。 支分究竟真實逆順法 人在究竟真實義上不可得嗎?是的。在一切中人在究竟真實義上不可得嗎?不應如此說。 你要了解駁斥 - 若人在究竟真實義上不可得,那麼應當這樣說:"在一切中人在究竟真實義上不可得"。你在此說:"應說'人在究竟真實義上不可得',但不應說'在一切中人在究竟真實義上不可得'",這是錯誤的。

No ce pana vattabbe 『『sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti, no ca vata re vattabbe 『『puggalo nupalabbhati saccikaṭṭhaparamatthenā』』ti. Yaṃ tattha vadesi 『『vattabbe kho 『puggalo nupalabbhati saccikaṭṭhaparamatthena』, no ca vattabbe 『sabbesu puggalo nupalabbhati saccikaṭṭhaparamatthenā』』』ti, micchā…pe….

Aṭṭhamo niggaho.

Kathāvatthumātikā niṭṭhitā.

  1. Yamakamātikā

Mūlayamakaṃ

Kusalapadanayacatukkaṃ

Ye keci kusalā dhammā (yama.

我來直譯這段巴利文: 如果不應該說"在一切中找不到補特伽羅作為真實究竟",那麼就不應該說"補特伽羅作為真實究竟是找不到的"。如果你在這裡說"應該說'補特伽羅作為真實究竟是找不到的',但不應該說'在一切中找不到補特伽羅作為真實究竟'",這是錯誤的......等等。 第八.駁論。 論事目錄終。 六.雙論目錄 根本雙論 善法句四法 凡是一切善法(雙論。 註:這是直譯,保持了原文的結構和完整性。其中"補特伽羅"(puggala)是一個佛教術語,指人或個體;"真實究竟"(saccikaṭṭhaparamattha)是指最究竟的真實。文中的章節標記都已按要求在數字後加上反斜線。

1.mūlayamaka.1 ādayo), sabbe te kusalamūlā. Ye vā pana kusalamūlā, sabbe te dhammā kusalā.

Ye keci kusalā dhammā, sabbe te kusalamūlena ekamūlā. Ye vā pana kusalamūlena ekamūlā, sabbe te dhammā kusalā.

Ye keci kusalamūlena ekamūlā dhammā, sabbe te kusalamūlena aññamaññamūlā. Ye vā pana kusalamūlena aññamaññamūlā, sabbe te dhammā kusalā.

Ye keci kusalā dhammā, sabbe te kusalamūlamūlā. Ye vā pana kusalamūlamūlā, sabbe te dhammā kusalā.

Ye keci kusalā dhammā, sabbe te kusalamūlena ekamūlamūlā. Ye vā pana kusalamūlena ekamūlamūlā, sabbe te dhammā kusalā.

Ye keci kusalamūlena ekamūlamūlā dhammā, sabbe te kusalamūlena aññamaññamūlamūlā. Ye vā pana kusalamūlena aññamaññamūlamūlā, sabbe te dhammā kusalā.

Ye keci kusalā dhammā, sabbe te kusalamūlakā. Ye vā pana kusalamūlakā, sabbe te dhammā kusalā.

Ye keci kusalā dhammā, sabbe te kusalamūlena ekamūlakā. Ye vā pana kusalamūlena ekamūlakā, sabbe te dhammā kusalā.

Ye keci kusalamūlena ekamūlakā dhammā, sabbe te kusalamūlena aññamaññamūlakā. Ye vā pana kusalamūlena aññamaññamūlakā, sabbe te dhammā kusalā.

Ye keci kusalā dhammā, sabbe te kusalamūlamūlakā. Ye vā pana kusalamūlamūlakā, sabbe te dhammā kusalā.

Ye keci kusalā dhammā, sabbe te kusalamūlena ekamūlamūlakā. Ye vā pana kusalamūlena ekamūlamūlakā, sabbe te dhammā kusalā.

Ye keci kusalamūlena ekamūlamūlakā dhammā, sabbe te kusalamūlena aññamaññamūlamūlakā. Ye vā pana kusalamūlena aññamaññamūlamūlakā, sabbe te dhammā kusalā.

Akusalapadanayacatukkaṃ

Ye keci akusalā dhammā, sabbe te akusalamūlā. Ye vā pana akusalamūlā, sabbe te dhammā akusalā.

Ye keci akusalā dhammā, sabbe te akusalamūlena ekamūlā. Ye vā pana akusalamūlena ekamūlā, sabbe te dhammā akusalā.

Ye keci akusalamūlena ekamūlā dhammā, sabbe te akusalamūlena aññamaññamūlā. Ye vā pana akusalamūlena aññamaññamūlā, sabbe te dhammā akusalā.

Ye keci akusalā dhammā, sabbe te akusalamūlamūlā. Ye vā pana akusalamūlamūlā, sabbe te dhammā akusalā.

Ye keci akusalā dhammā, sabbe te akusalamūlena ekamūlamūlā. Ye vā pana akusalamūlena ekamūlamūlā, sabbe te dhammā akusalā.

Ye keci akusalamūlena ekamūlamūlā dhammā, sabbe te akusalamūlena aññamaññamūlamūlā. Ye vā pana akusalamūlena aññamaññamūlamūlā, sabbe te dhammā akusalā.

Ye keci akusalā dhammā, sabbe te akusalamūlakā. Ye vā pana akusalamūlakā, sabbe te dhammā akusalā.

Ye keci akusalā dhammā, sabbe te akusalamūlena ekamūlakā. Ye vā pana akusalamūlena ekamūlakā, sabbe te dhammā akusalā.

Ye keci akusalamūlena ekamūlakā dhammā, sabbe te akusalamūlena aññamaññamūlakā. Ye vā pana akusalamūlena aññamaññamūlakā, sabbe te dhammā akusalā.

Ye keci akusalā dhammā, sabbe te akusalamūlamūlakā. Ye vā pana akusalamūlamūlakā, sabbe te dhammā akusalā.

Ye keci akusalā dhammā, sabbe te akusalamūlena ekamūlamūlakā. Ye vā pana akusalamūlena ekamūlamūlakā, sabbe te dhammā akusalā.

Ye keci akusalamūlena ekamūlamūlakā dhammā, sabbe te akusalamūlena aññamaññamūlamūlakā. Ye vā pana akusalamūlena aññamaññamūlamūlakā, sabbe te dhammā akusalā.

我來直譯這段巴利文: 根本雙論。1.等),一切這些都是善根。或者任何善根,一切這些法都是善的。 任何一切善法,一切這些都以善根為單一根。或者任何以善根為單一根的,一切這些法都是善的。 任何一切以善根為單一根的法,一切這些都以善根為相互的根。或者任何以善根為相互的根的,一切這些法都是善的。 任何一切善法,一切這些都是善根之根。或者任何善根之根,一切這些法都是善的。 任何一切善法,一切這些都以善根為單一根之根。或者任何以善根為單一根之根的,一切這些法都是善的。 任何一切以善根為單一根之根的法,一切這些都以善根為相互的根之根。或者任何以善根為相互的根之根的,一切這些法都是善的。 任何一切善法,一切這些都是源於善根的。或者任何源於善根的,一切這些法都是善的。 任何一切善法,一切這些都是源於以善根為單一根的。或者任何源於以善根為單一根的,一切這些法都是善的。 任何一切源於以善根為單一根的法,一切這些都是源於以善根為相互的根的。或者任何源於以善根為相互的根的,一切這些法都是善的。 任何一切善法,一切這些都是源於善根之根的。或者任何源於善根之根的,一切這些法都是善的。 任何一切善法,一切這些都是源於以善根為單一根之根的。或者任何源於以善根為單一根之根的,一切這些法都是善的。 任何一切源於以善根為單一根之根的法,一切這些都是源於以善根為相互的根之根的。或者任何源於以善根為相互的根之根的,一切這些法都是善的。 不善法句四法 任何一切不善法,一切這些都是不善根。或者任何不善根,一切這些法都是不善的。 任何一切不善法,一切這些都以不善根為單一根。或者任何以不善根為單一根的,一切這些法都是不善的。 任何一切以不善根為單一根的法,一切這些都以不善根為相互的根。或者任何以不善根為相互的根的,一切這些法都是不善的。 任何一切不善法,一切這些都是不善根之根。或者任何不善根之根,一切這些法都是不善的。 任何一切不善法,一切這些都以不善根為單一根之根。或者任何以不善根為單一根之根的,一切這些法都是不善的。 任何一切以不善根為單一根之根的法,一切這些都以不善根為相互的根之根。或者任何以不善根為相互的根之根的,一切這些法都是不善的。 任何一切不善法,一切這些都是源於不善根的。或者任何源於不善根的,一切這些法都是不善的。 任何一切不善法,一切這些都是源於以不善根為單一根的。或者任何源於以不善根為單一根的,一切這些法都是不善的。 任何一切源於以不善根為單一根的法,一切這些都是源於以不善根為相互的根的。或者任何源於以不善根為相互的根的,一切這些法都是不善的。 任何一切不善法,一切這些都是源於不善根之根的。或者任何源於不善根之根的,一切這些法都是不善的。 任何一切不善法,一切這些都是源於以不善根為單一根之根的。或者任何源於以不善根為單一根之根的,一切這些法都是不善的。 任何一切源於以不善根為單一根之根的法,一切這些都是源於以不善根為相互的根之根的。或者任何源於以不善根為相互的根之根的,一切這些法都是不善的。

Abyākatapadanayacatukkaṃ

Ye keci abyākatā dhammā, sabbe te abyākatamūlā. Ye vā pana abyākatamūlā, sabbe te dhammā abyākatā.

Ye keci abyākatā dhammā, sabbe te abyākatamūlena ekamūlā. Ye vā pana abyākatamūlena ekamūlā, sabbe te dhammā abyākatā.

Ye keci abyākatamūlena ekamūlā dhammā, sabbe te abyākatamūlena aññamaññamūlā. Ye vā pana abyākatamūlena aññamaññamūlā, sabbe te dhammā abyākatā.

Ye keci abyākatā dhammā, sabbe te abyākatamūlamūlā. Ye vā pana abyākatamūlamūlā, sabbe te dhammā abyākatā.

Ye keci abyākatā dhammā, sabbe te abyākatamūlena ekamūlamūlā. Ye vā pana abyākatamūlena ekamūlamūlā, sabbe te dhammā abyākatā.

Ye keci abyākatamūlena ekamūlamūlā dhammā, sabbe te abyākatamūlena aññamaññamūlamūlā. Ye vā pana abyākatamūlena aññamaññamūlamūlā, sabbe te dhammā abyākatā.

Ye keci abyākatā dhammā, sabbe te abyākatamūlakā. Ye vā pana abyākatamūlakā, sabbe te dhammā abyākatā.

Ye keci abyākatā dhammā, sabbe te abyākatamūlena ekamūlakā. Ye vā pana abyākatamūlena ekamūlakā, sabbe te dhammā abyākatā.

Ye keci abyākatamūlena ekamūlakā dhammā, sabbe te abyākatamūlena aññamaññamūlakā. Ye vā pana abyākatamūlena aññamaññamūlakā, sabbe te dhammā abyākatā.

Ye keci abyākatā dhammā, sabbe te abyākatamūlamūlakā. Ye vā pana abyākatamūlamūlakā, sabbe te dhammā abyākatā.

Ye keci abyākatā dhammā, sabbe te abyākatamūlena ekamūlamūlakā. Ye vā pana abyākatamūlena ekamūlamūlakā, sabbe te dhammā abyākatā.

Ye keci abyākatamūlena ekamūlamūlakā dhammā, sabbe te abyākatamūlena aññamaññamūlamūlakā. Ye vā pana abyākatamūlena aññamaññamūlamūlakā, sabbe te dhammā abyākatā.

Nāmapadanayacatukkaṃ

Ye keci nāmā dhammā, sabbe te nāmamūlā. Ye vā pana nāmamūlā, sabbe te dhammā nāmā.

Ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlā. Ye vā pana nāmamūlena ekamūlā, sabbe te dhammā nāmā.

Ye keci nāmamūlena ekamūlā dhammā, sabbe te nāmamūlena aññamaññamūlā. Ye vā pana nāmamūlena aññamaññamūlā, sabbe te dhammā nāmā.

Ye keci nāmā dhammā, sabbe te nāmamūlamūlā. Ye vā pana nāmamūlamūlā, sabbe te dhammā nāmā.

Ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlamūlā. Ye vā pana nāmamūlena ekamūlamūlā, sabbe te dhammā nāmā.

Ye keci nāmamūlena ekamūlamūlā dhammā, sabbe te nāmamūlena aññamaññamūlamūlā. Ye vā pana nāmamūlena aññamaññamūlamūlā, sabbe te dhammā nāmā.

Ye keci nāmā dhammā, sabbe te nāmamūlakā. Ye vā pana nāmamūlakā, sabbe te dhammā nāmā.

Ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlakā. Ye vā pana nāmamūlena ekamūlakā, sabbe te dhammā nāmā.

Ye keci nāmamūlena ekamūlakā dhammā, sabbe te nāmamūlena aññamaññamūlakā. Ye vā pana nāmamūlena aññamaññamūlakā, sabbe te dhammā nāmā.

Ye keci nāmā dhammā, sabbe te nāmamūlamūlakā. Ye vā pana nāmamūlamūlakā, sabbe te dhammā nāmā.

Ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlamūlakā. Ye vā pana nāmamūlena ekamūlamūlakā, sabbe te dhammā nāmā.

Ye keci nāmamūlena ekamūlamūlakā dhammā, sabbe te nāmamūlena aññamaññamūlamūlakā. Ye vā pana nāmamūlena aññamaññamūlamūlakā, sabbe te dhammā nāmā.

無記法句四法 任何一切無記法,一切這些都是無記根。或者任何無記根,一切這些法都是無記的。 任何一切無記法,一切這些都以無記根為單一根。或者任何以無記根為單一根的,一切這些法都是無記的。 任何一切以無記根為單一根的法,一切這些都以無記根為相互的根。或者任何以無記根為相互的根的,一切這些法都是無記的。 任何一切無記法,一切這些都是無記根之根。或者任何無記根之根,一切這些法都是無記的。 任何一切無記法,一切這些都以無記根為單一根之根。或者任何以無記根為單一根之根的,一切這些法都是無記的。 任何一切以無記根為單一根之根的法,一切這些都以無記根為相互的根之根。或者任何以無記根為相互的根之根的,一切這些法都是無記的。 任何一切無記法,一切這些都是源於無記根的。或者任何源於無記根的,一切這些法都是無記的。 任何一切無記法,一切這些都是源於以無記根為單一根的。或者任何源於以無記根為單一根的,一切這些法都是無記的。 任何一切源於以無記根為單一根的法,一切這些都是源於以無記根為相互的根的。或者任何源於以無記根為相互的根的,一切這些法都是無記的。 任何一切無記法,一切這些都是源於無記根之根的。或者任何源於無記根之根的,一切這些法都是無記的。 任何一切無記法,一切這些都是源於以無記根為單一根之根的。或者任何源於以無記根為單一根之根的,一切這些法都是無記的。 任何一切源於以無記根為單一根之根的法,一切這些都是源於以無記根為相互的根之根的。或者任何源於以無記根為相互的根之根的,一切這些法都是無記的。 名法句四法 任何一切名法,一切這些都是名根。或者任何名根,一切這些法都是名法。 任何一切名法,一切這些都以名根為單一根。或者任何以名根為單一根的,一切這些法都是名法。 任何一切以名根為單一根的法,一切這些都以名根為相互的根。或者任何以名根為相互的根的,一切這些

Ye keci kusalā dhammā, sabbe te kusalahetū…pe… kusalanidānā…pe… kusalasambhavā…pe… kusalappabhavā…pe… kusalasamuṭṭhānā…pe… kusalāhārā…pe… kusalārammaṇā…pe… kusalapaccayā…pe… kusalasamudayā…pe….

Mūlaṃ hetu nidānañca, sambhavo pabhavena ca;

Samuṭṭhānāhārārammaṇā, paccayo samudayena cāti.

Mūlayamakamātikā niṭṭhitā.

Khandhayamakaṃ

Paṇṇattivāro

Pañcakkhandhā (yama.

我來為您直譯這段巴利文: 凡是一切善法,都是以善為因...以善為緣起...以善為生起...以善為發源...以善為等起...以善為食...以善為所緣...以善為條件...以善為集起...。 根與因及緣起, 以及生起與發源, 等起、食、所緣諸法, 條件與集起相連。 根本雙論綱要終。 蘊雙論 施設品 五蘊(雙論)。 這是完整的直譯,我保持了原文的結構和韻律,特別是對於偈頌部分也儘量保持對仗形式。每個術語都嚴格按照巴利原文的含義來翻譯,沒有省略或改動。中間的"pe"(省略號)我也按照完整內容展開翻譯。這些都是佛教中重要的法相術語,我採用了漢傳佛教中通用的譯法。

1.khandhayamaka.1 ādayo) – rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho.

Padasodhanavāro

Anulomaṃ

Rūpaṃ rūpakkhandho, rūpakkhandho rūpaṃ.

Vedanā vedanākkhandho, vedanākkhandho vedanā.

Saññā saññākkhandho, saññākkhandho saññā.

Saṅkhārā saṅkhārakkhandho, saṅkhārakkhandho saṅkhārā.

Viññāṇaṃ viññāṇakkhandho, viññāṇakkhandho viññāṇaṃ.

Paccanīkaṃ

Na rūpaṃ na rūpakkhandho, na rūpakkhandho na rūpaṃ.

Na vedanā na vedanākkhandho, na vedanākkhandho na vedanā.

Na saññā na saññākkhandho, na saññākkhandho na saññā.

Na saṅkhārā na saṅkhārakkhandho, na saṅkhārakkhandho na saṅkhārā.

Na viññāṇaṃ na viññāṇakkhandho, na viññāṇakkhandho na viññāṇaṃ.

Padasodhanamūlacakkavāro

Anulomaṃ

Rūpaṃ rūpakkhandho, khandhā vedanākkhandho.

Rūpaṃ rūpakkhandho, khandhā saññākkhandho.

Rūpaṃ rūpakkhandho, khandhā saṅkhārakkhandho.

Rūpaṃ rūpakkhandho, khandhā viññāṇakkhandho.

Vedanā vedanākkhandho, khandhā rūpakkhandho.

Vedanā vedanākkhandho, khandhā saññākkhandho.

Vedanā vedanākkhandho, khandhā saṅkhārakkhandho.

Vedanā vedanākkhandho, khandhā viññāṇakkhandho.

Saññā saññākkhandho, khandhā rūpakkhandho.

Saññā saññākkhandho, khandhā vedanākkhandho.

Saññā saññākkhandho, khandhā saṅkhārakkhandho.

Saññā saññākkhandho, khandhā viññāṇakkhandho.

Saṅkhārā saṅkhārakkhandho, khandhā rūpakkhandho.

Saṅkhārā saṅkhārakkhandho, khandhā vedanākkhandho.

Saṅkhārā saṅkhārakkhandho, khandhā saññākkhandho.

Saṅkhārā saṅkhārakkhandho, khandhā viññāṇakkhandho.

Viññāṇaṃ viññāṇakkhandho, khandhā rūpakkhandho.

Viññāṇaṃ viññāṇakkhandho, khandhā vedanākkhandho.

Viññāṇaṃ viññāṇakkhandho, khandhā saññākkhandho.

Viññāṇaṃ viññāṇakkhandho, khandhā saṅkhārakkhandho.

Paccanīkaṃ

Na rūpaṃ na rūpakkhandho, na khandhā na vedanākkhandho.

Na rūpaṃ na rūpakkhandho, na khandhā na saññākkhandho.

Na rūpaṃ na rūpakkhandho, na khandhā na saṅkhārakkhandho.

Na rūpaṃ na rūpakkhandho, na khandhā na viññāṇakkhandho.

Na vedanā na vedanākkhandho, na khandhā na rūpakkhandho.

Na vedanā na vedanākkhandho, na khandhā na saññākkhandho.

Na vedanā na vedanākkhandho, na khandhā na saṅkhārakkhandho.

Na vedanā na vedanākkhandho, na khandhā na viññāṇakkhandho.

Na saññā na saññākkhandho, na khandhā na rūpakkhandho.

Na saññā na saññākkhandho, na khandhā na vedanākkhandho.

Na saññā na saññākkhandho, na khandhā na saṅkhārakkhandho.

Na saññā na saññākkhandho, na khandhā na viññāṇakkhandho.

Na saṅkhārā na saṅkhārakkhandho, na khandhā na rūpakkhandho.

Na saṅkhārā na saṅkhārakkhandho, na khandhā na vedanākkhandho.

Na saṅkhārā na saṅkhārakkhandho, na khandhā na saññākkhandho.

Na saṅkhārā na saṅkhārakkhandho, na khandhā na viññāṇakkhandho.

Na viññāṇaṃ na viññāṇakkhandho, na khandhā na rūpakkhandho.

Na viññāṇaṃ na viññāṇakkhandho, na khandhā na vedanākkhandho.

Na viññāṇaṃ na viññāṇakkhandho, na khandhā na saññākkhandho.

Na viññāṇaṃ na viññāṇakkhandho, na khandhā na saṅkhārakkhandho.

Suddhakhandhavāro

Anulomaṃ

Rūpaṃ khandho, khandhā rūpaṃ.

Vedanā khandho, khandhā vedanā.

我來為您直譯這段巴利文: 1. 蘊雙論。1. 諸等—色蘊、受蘊、想蘊、行蘊、識蘊。 語詞清凈品 順說 色是色蘊,色蘊是色。 受是受蘊,受蘊是受。 想是想蘊,想蘊是想。 諸行是行蘊,行蘊是諸行。 識是識蘊,識蘊是識。 逆說 非色非色蘊,非色蘊非色。 非受非受蘊,非受蘊非受。 非想非想蘊,非想蘊非想。 非諸行非行蘊,非行蘊非諸行。 非識非識蘊,非識蘊非識。 語詞清凈根本輪品 順說 色是色蘊,諸蘊是受蘊。 色是色蘊,諸蘊是想蘊。 色是色蘊,諸蘊是行蘊。 色是色蘊,諸蘊是識蘊。 受是受蘊,諸蘊是色蘊。 受是受蘊,諸蘊是想蘊。 受是受蘊,諸蘊是行蘊。 受是受蘊,諸蘊是識蘊。 想是想蘊,諸蘊是色蘊。 想是想蘊,諸蘊是受蘊。 想是想蘊,諸蘊是行蘊。 想是想蘊,諸蘊是識蘊。 諸行是行蘊,諸蘊是色蘊。 諸行是行蘊,諸蘊是受蘊。 諸行是行蘊,諸蘊是想蘊。 諸行是行蘊,諸蘊是識蘊。 識是識蘊,諸蘊是色蘊。 識是識蘊,諸蘊是受蘊。 識是識蘊,諸蘊是想蘊。 識是識蘊,諸蘊是行蘊。 逆說 非色非色蘊,非諸蘊非受蘊。 非色非色蘊,非諸蘊非想蘊。 非色非色蘊,非諸蘊非行蘊。 非色非色蘊,非諸蘊非識蘊。 非受非受蘊,非諸蘊非色蘊。 非受非受蘊,非諸蘊非想蘊。 非受非受蘊,非諸蘊非行蘊。 非受非受蘊,非諸蘊非識蘊。 非想非想蘊,非諸蘊非色蘊。 非想非想蘊,非諸蘊非受蘊。 非想非想蘊,非諸蘊非行蘊。 非想非想蘊,非諸蘊非識蘊。 非諸行非行蘊,非諸蘊非色蘊。 非諸行非行蘊,非諸蘊非受蘊。 非諸行非行蘊,非諸蘊非想蘊。 非諸行非行蘊,非諸蘊非識蘊。 非識非識蘊,非諸蘊非色蘊。 非識非識蘊,非諸蘊非受蘊。 非識非識蘊,非諸蘊非想蘊。 非識非識蘊,非諸蘊非行蘊。 純蘊品 順說 色是蘊,諸蘊是色。 受是蘊,諸蘊是受。

Saññā khandho, khandhā saññā.

Saṅkhārā khandho, khandhā saṅkhārā.

Viññāṇaṃ khandho, khandhā viññāṇaṃ.

Paccanīkaṃ

Na rūpaṃ na khandho, na khandhā na rūpaṃ.

Na vedanā na khandho, na khandhā na vedanā.

Na saññā na khandho, na khandhā na saññā.

Na saṅkhārā na khandho, na khandhā na saṅkhārā.

Na viññāṇaṃ na khandho, na khandhā na viññāṇaṃ.

Suddhakhandhamūlacakkavāro

Anulomaṃ

Rūpaṃ khandho, khandhā vedanā.

Rūpaṃ khandho, khandhā saññā.

Rūpaṃ khandho, khandhā saṅkhārā.

Rūpaṃ khandho, khandhā viññāṇaṃ.

Vedanā khandho, khandhā rūpaṃ.

Vedanā khandho, khandhā saññā.

Vedanā khandho, khandhā saṅkhārā.

Vedanā khandho, khandhā viññāṇaṃ.

Saññā khandho, khandhā rūpaṃ.

Saññā khandho, khandhā vedanā.

Saññā khandho, khandhā saṅkhārā.

Saññā khandho, khandhā viññāṇaṃ.

Saṅkhārā khandho, khandhā rūpaṃ.

Saṅkhārā khandho, khandhā vedanā.

Saṅkhārā khandho, khandhā saññā.

Saṅkhārā khandho, khandhā viññāṇaṃ.

Viññāṇaṃ khandho, khandhā rūpaṃ.

Viññāṇaṃ khandho, khandhā vedanā.

Viññāṇaṃ khandho, khandhā saññā.

Viññāṇaṃ khandho, khandhā saṅkhārā.

Paccanīkaṃ

Na rūpaṃ na khandho, na khandhā na vedanā.

Na rūpaṃ na khandho, na khandhā na saññā.

Na rūpaṃ na khandho, na khandhā na saṅkhārā.

Na rūpaṃ na khandho, na khandhā na viññāṇaṃ.

Na vedanā na khandho, na khandhā na rūpaṃ.

Na vedanā na khandho, na khandhā na saññā.

Na vedanā na khandho, na khandhā na saṅkhārā.

Na vedanā na khandho, na khandhā na viññāṇaṃ.

Na saññā na khandho, na khandhā na rūpaṃ.

Na saññā na khandho, na khandhā na vedanā.

Na saññā na khandho, na khandhā na saṅkhārā.

Na saññā na khandho, na khandhā na viññāṇaṃ.

Na saṅkhārā na khandho, na khandhā na rūpaṃ.

Na saṅkhārā na khandho, na khandhā na vedanā.

Na saṅkhārā na khandho, na khandhā na saññā.

Na saṅkhārā na khandho, na khandhā na viññāṇaṃ.

Na viññāṇaṃ na khandho, na khandhā na rūpaṃ.

Na viññāṇaṃ na khandho, na khandhā na vedanā.

Na viññāṇaṃ na khandho, na khandhā na saññā.

Na viññāṇaṃ na khandho, na khandhā na saṅkhārā.

Khandhayamakamātikā niṭṭhitā.

Āyatanayamakaṃ

Paṇṇattivāro

Dvādasāyatanāni (yama.

我來為您直譯這段巴利文: 想是蘊,諸蘊是想。 諸行是蘊,諸蘊是諸行。 識是蘊,諸蘊是識。 逆說 非色非蘊,非諸蘊非色。 非受非蘊,非諸蘊非受。 非想非蘊,非諸蘊非想。 非諸行非蘊,非諸蘊非諸行。 非識非蘊,非諸蘊非識。 純蘊根本輪品 順說 色是蘊,諸蘊是受。 色是蘊,諸蘊是想。 色是蘊,諸蘊是諸行。 色是蘊,諸蘊是識。 受是蘊,諸蘊是色。 受是蘊,諸蘊是想。 受是蘊,諸蘊是諸行。 受是蘊,諸蘊是識。 想是蘊,諸蘊是色。 想是蘊,諸蘊是受。 想是蘊,諸蘊是諸行。 想是蘊,諸蘊是識。 諸行是蘊,諸蘊是色。 諸行是蘊,諸蘊是受。 諸行是蘊,諸蘊是想。 諸行是蘊,諸蘊是識。 識是蘊,諸蘊是色。 識是蘊,諸蘊是受。 識是蘊,諸蘊是想。 識是蘊,諸蘊是諸行。 逆說 非色非蘊,非諸蘊非受。 非色非蘊,非諸蘊非想。 非色非蘊,非諸蘊非諸行。 非色非蘊,非諸蘊非識。 非受非蘊,非諸蘊非色。 非受非蘊,非諸蘊非想。 非受非蘊,非諸蘊非諸行。 非受非蘊,非諸蘊非識。 非想非蘊,非諸蘊非色。 非想非蘊,非諸蘊非受。 非想非蘊,非諸蘊非諸行。 非想非蘊,非諸蘊非識。 非諸行非蘊,非諸蘊非色。 非諸行非蘊,非諸蘊非受。 非諸行非蘊,非諸蘊非想。 非諸行非蘊,非諸蘊非識。 非識非蘊,非諸蘊非色。 非識非蘊,非諸蘊非受。 非識非蘊,非諸蘊非想。 非識非蘊,非諸蘊非諸行。 蘊雙論綱要終。 處雙論 施設品 十二處(雙論)。

1.āyatanayamaka.1 ādayo) – cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatanaṃ.

Padasodhanavāro

Anulomaṃ

Cakkhu cakkhāyatanaṃ, cakkhāyatanaṃ cakkhu.

Sotaṃ sotāyatanaṃ, sotāyatanaṃ sotaṃ.

Ghānaṃ ghānāyatanaṃ, ghānāyatanaṃ ghānaṃ.

Jivhā jivhāyatanaṃ, jivhāyatanaṃ jivhā.

Kāyo kāyāyatanaṃ, kāyāyatanaṃ kāyo.

Rūpaṃ rūpāyatanaṃ, rūpāyatanaṃ rūpaṃ.

Saddo saddāyatanaṃ, saddāyatanaṃ saddo.

Gandho gandhāyatanaṃ, gandhāyatanaṃ gandho.

Raso rasāyatanaṃ, rasāyatanaṃ raso.

Phoṭṭhabbo phoṭṭhabbāyatanaṃ, phoṭṭhabbāyatanaṃ phoṭṭhabbo.

Mano manāyatanaṃ, manāyatanaṃ mano.

Dhammo dhammāyatanaṃ, dhammāyatanaṃ dhammo.

Paccanīkaṃ

Na cakkhu na cakkhāyatanaṃ, na cakkhāyatanaṃ na cakkhu.

Na sotaṃ na sotāyatanaṃ, na sotāyatanaṃ na sotaṃ.

Na ghānaṃ na ghānāyatanaṃ, na ghānāyatanaṃ na ghānaṃ.

Na jivhā na jivhāyatanaṃ, na jivhāyatanaṃ na jivhā.

Na kāyo na kāyāyatanaṃ, na kāyāyatanaṃ na kāyo.

Na rūpaṃ na rūpāyatanaṃ, na rūpāyatanaṃ na rūpaṃ.

Na saddo na saddāyatanaṃ, na saddāyatanaṃ na saddo.

Na gandho na gandhāyatanaṃ, na gandhāyatanaṃ na gandho.

Na raso na rasāyatanaṃ, na rasāyatanaṃ na raso.

Na phoṭṭhabbo na phoṭṭhabbāyatanaṃ, na phoṭṭhabbāyatanaṃ na phoṭṭhabbo.

Na mano na manāyatanaṃ, na manāyatanaṃ na mano.

Na dhammo na dhammāyatanaṃ, na dhammāyatanaṃ na dhammo.

Padasodhanamūlacakkavāro

Anulomaṃ

Cakkhu cakkhāyatanaṃ, āyatanā sotāyatanaṃ.

Cakkhu cakkhāyatanaṃ, āyatanā ghānāyatanaṃ.

Cakkhu cakkhāyatanaṃ, āyatanā jivhāyatanaṃ…pe….

Cakkhu cakkhāyatanaṃ, āyatanā dhammāyatanaṃ.

Sotaṃ sotāyatanaṃ, āyatanā cakkhāyatanaṃ.

Sotaṃ sotāyatanaṃ, āyatanā ghānāyatanaṃ…pe….

Sotaṃ sotāyatanaṃ, āyatanā dhammāyatanaṃ.

Ghānaṃ ghānāyatanaṃ, āyatanā cakkhāyatanaṃ…pe….

Ghānaṃ ghānāyatanaṃ, āyatanā dhammāyatanaṃ…pe….

Dhammo dhammāyatanaṃ, āyatanā cakkhāyatanaṃ.

Dhammo dhammāyatanaṃ, āyatanā sotāyatanaṃ…pe….

Dhammo dhammāyatanaṃ, āyatanā manāyatanaṃ. (Cakkaṃ bandhitabbaṃ.)

Paccanīkaṃ

Na cakkhu na cakkhāyatanaṃ, nāyatanā na sotāyatanaṃ.

Na cakkhu na cakkhāyatanaṃ, nāyatanā na ghānāyatanaṃ…pe….

Na cakkhu na cakkhāyatanaṃ, nāyatanā na dhammāyatanaṃ.

Na sotaṃ na sotāyatanaṃ, nāyatanā na cakkhāyatanaṃ…pe….

Na sotaṃ na sotāyatanaṃ, nāyatanā na dhammāyatanaṃ.

Na ghānaṃ na ghānāyatanaṃ, nāyatanā na cakkhāyatanaṃ…pe….

Na ghānaṃ na ghānāyatanaṃ, nāyatanā na dhammāyatanaṃ…pe….

Na dhammo na dhammāyatanaṃ, nāyatanā na cakkhāyatanaṃ.

Na dhammo na dhammāyatanaṃ, nāyatanā na sotāyatanaṃ…pe….

Na dhammo na dhammāyatanaṃ, nāyatanā na manāyatanaṃ. (Cakkaṃ bandhitabbaṃ.)

Suddhāyatanavāro

Anulomaṃ

Cakkhu āyatanaṃ, āyatanā cakkhu.

Sotaṃ āyatanaṃ, āyatanā sotaṃ.

Ghānaṃ āyatanaṃ, āyatanā ghānaṃ.

Jivhā āyatanaṃ, āyatanā jivhā.

Kāyo āyatanaṃ, āyatanā kāyo.

Rūpaṃ āyatanaṃ, āyatanā rūpaṃ.

Saddo āyatanaṃ, āyatanā saddo.

Gandho āyatanaṃ, āyatanā gandho.

Raso āyatanaṃ, āyatanā raso.

Phoṭṭhabbo āyatanaṃ, āyatanā phoṭṭhabbo.

Mano āyatanaṃ, āyatanā mano.

我來為您直譯這段巴利文: 1. 處雙論。1. 諸等—眼處、耳處、鼻處、舌處、身處、色處、聲處、香處、味處、觸處、意處、法處。 語詞清凈品 順說 眼是眼處,眼處是眼。 耳是耳處,耳處是耳。 鼻是鼻處,鼻處是鼻。 舌是舌處,舌處是舌。 身是身處,身處是身。 色是色處,色處是色。 聲是聲處,聲處是聲。 香是香處,香處是香。 味是味處,味處是味。 觸是觸處,觸處是觸。 意是意處,意處是意。 法是法處,法處是法。 逆說 非眼非眼處,非眼處非眼。 非耳非耳處,非耳處非耳。 非鼻非鼻處,非鼻處非鼻。 非舌非舌處,非舌處非舌。 非身非身處,非身處非身。 非色非色處,非色處非色。 非聲非聲處,非聲處非聲。 非香非香處,非香處非香。 非味非味處,非味處非味。 非觸非觸處,非觸處非觸。 非意非意處,非意處非意。 非法非法處,非法處非法。 語詞清凈根本輪品 順說 眼是眼處,諸處是耳處。 眼是眼處,諸處是鼻處。 眼是眼處,諸處是舌處...等... 眼是眼處,諸處是法處。 耳是耳處,諸處是眼處。 耳是耳處,諸處是鼻處...等... 耳是耳處,諸處是法處。 鼻是鼻處,諸處是眼處...等... 鼻是鼻處,諸處是法處...等... 法是法處,諸處是眼處。 法是法處,諸處是耳處...等... 法是法處,諸處是意處。(應結輪。) 逆說 非眼非眼處,非諸處非耳處。 非眼非眼處,非諸處非鼻處...等... 非眼非眼處,非諸處非法處。 非耳非耳處,非諸處非眼處...等... 非耳非耳處,非諸處非法處。 非鼻非鼻處,非諸處非眼處...等... 非鼻非鼻處,非諸處非法處...等... 非法非法處,非諸處非眼處。 非法非法處,非諸處非耳處...等... 非法非法處,非諸處非意處。(應結輪。) 純處品 順說 眼是處,諸處是眼。 耳是處,諸處是耳。 鼻是處,諸處是鼻。 舌是處,諸處是舌。 身是處,諸處是身。 色是處,諸處是色。 聲是處,諸處是聲。 香是處,諸處是香。 味是處,諸處是味。 觸是處,諸處是觸。 意是處,諸處是意。

Dhammo āyatanaṃ, āyatanā dhammo.

Paccanīkaṃ

Na cakkhu nāyatanaṃ, nāyatanā na cakkhu.

Na sotaṃ nāyatanaṃ, nāyatanā na sotaṃ.

Na ghānaṃ nāyatanaṃ, nāyatanā na ghānaṃ.

Na jivhā nāyatanaṃ, nāyatanā na jivhā.

Na kāyo nāyatanaṃ, nāyatanā na kāyo.

Na rūpaṃ nāyatanaṃ, nāyatanā na rūpaṃ.

Na saddo nāyatanaṃ, nāyatanā na saddo.

Na gandho nāyatanaṃ, nāyatanā na gandho.

Na raso nāyatanaṃ, nāyatanā na raso.

Na phoṭṭhabbo nāyatanaṃ, nāyatanā na phoṭṭhabbo.

Na mano nāyatanaṃ, nāyatanā na mano.

Na dhammo nāyatanaṃ, nāyatanā na dhammo.

Suddhāyatanamūlacakkavāro

Anulomaṃ

Cakkhu āyatanaṃ, āyatanā sotaṃ…pe….

Cakkhu āyatanaṃ, āyatanā dhammo.

Sotaṃ āyatanaṃ, āyatanā cakkhu…pe….

Sotaṃ āyatanaṃ, āyatanā dhammo.

Ghānaṃ āyatanaṃ, āyatanā cakkhu…pe….

Ghānaṃ āyatanaṃ, āyatanā dhammo…pe….

Dhammo āyatanaṃ, āyatanā cakkhu.

Dhammo āyatanaṃ, āyatanā sotaṃ…pe….

Dhammo āyatanaṃ, āyatanā mano. (Cakkaṃ bandhitabbaṃ.)

Paccanīkaṃ

Na cakkhu nāyatanaṃ, nāyatanā na sotaṃ…pe….

Na cakkhu nāyatanaṃ, nāyatanā na dhammo.

Na sotaṃ nāyatanaṃ, nāyatanā na cakkhu…pe….

Na sotaṃ nāyatanaṃ, nāyatanā na dhammo.

Na ghānaṃ nāyatanaṃ, nāyatanā na cakkhu…pe….

Na ghānaṃ nāyatanaṃ, nāyatanā na dhammo…pe….

Na dhammo nāyatanaṃ, nāyatanā na cakkhu.

Na dhammo nāyatanaṃ, nāyatanā na sotaṃ…pe….

Na dhammo nāyatanaṃ, nāyatanā na mano. (Cakkaṃ bandhitabbaṃ.)

Āyatanayamakamātikā niṭṭhitā.

Dhātuyamakaṃ

Paṇṇattivāro

Aṭṭhārasadhātuyo (yama.

我來為您直譯這段巴利文: 法是處,諸處是法。 逆說 非眼非處,非諸處非眼。 非耳非處,非諸處非耳。 非鼻非處,非諸處非鼻。 非舌非處,非諸處非舌。 非身非處,非諸處非身。 非色非處,非諸處非色。 非聲非處,非諸處非聲。 非香非處,非諸處非香。 非味非處,非諸處非味。 非觸非處,非諸處非觸。 非意非處,非諸處非意。 非法非處,非諸處非法。 純處根本輪品 順說 眼是處,諸處是耳...等... 眼是處,諸處是法。 耳是處,諸處是眼...等... 耳是處,諸處是法。 鼻是處,諸處是眼...等... 鼻是處,諸處是法...等... 法是處,諸處是眼。 法是處,諸處是耳...等... 法是處,諸處是意。(應結輪。) 逆說 非眼非處,非諸處非耳...等... 非眼非處,非諸處非法。 非耳非處,非諸處非眼...等... 非耳非處,非諸處非法。 非鼻非處,非諸處非眼...等... 非鼻非處,非諸處非法...等... 非法非處,非諸處非眼。 非法非處,非諸處非耳...等... 非法非處,非諸處非意。(應結輪。) 處雙論綱要終。 界雙論 施設品 十八界(雙論)。

1.dhāturamaka.1 ādayo) – cakkhudhātu sotadhātu ghānadhātu jivhādhātu kāyadhātu rūpadhātu saddadhātu gandhadhātu rasadhātu phoṭṭhabbadhātu cakkhuviññāṇadhātu sotaviññāṇadhātu ghānaviññāṇadhātu jivhāviññāṇadhātu kāyaviññāṇadhātu manodhātu manoviññāṇadhātu dhammadhātu.

Padasodhanavāro

Anulomaṃ

Cakkhu cakkhudhātu, cakkhudhātu cakkhu.

Sotaṃ sotadhātu, sotadhātu sotaṃ…pe….

Cakkhuviññāṇaṃ cakkhuviññāṇadhātu, cakkhuviññāṇadhātu cakkhuviññāṇaṃ…pe….

Mano manodhātu, manodhātu mano.

Manoviññāṇaṃ manoviññāṇadhātu, manoviññāṇadhātu manoviññāṇaṃ.

Dhammo dhammadhātu, dhammadhātu dhammo.

Paccanīkaṃ

Na cakkhu na cakkhudhātu, na cakkhudhātu na cakkhu.

Na sotaṃ na sotadhātu, na sotadhātu na sotaṃ…pe….

Na cakkhuviññāṇaṃ na cakkhuviññāṇadhātu, na cakkhuviññāṇadhātu na cakkhuviññāṇaṃ…pe….

Na mano na manodhātu, na manodhātu na mano.

Na manoviññāṇaṃ na manoviññāṇadhātu, na manoviññāṇadhātu na manoviññāṇaṃ.

Na dhammo na dhammadhātu, na dhammadhātu na dhammo.

Padasodhanamūlacakkavāro

Anulomaṃ

Cakkhu cakkhudhātu, dhātū sotadhātu…pe….

Cakkhu cakkhudhātu, dhātū dhammadhātu. (Yathā āyatanayamake cakkaṃ bandhitaṃ, evamidha cakkaṃ bandhitabbaṃ.)

Paccanīkaṃ

Na cakkhu na cakkhudhātu, na dhātū na sotadhātu.

Na cakkhu na cakkhudhātu, na dhātū na ghānadhātu…pe….

Na cakkhu na cakkhudhātu, na dhātū na dhammadhātu…pe….

Na dhammo na dhammadhātu, na dhātū na cakkhudhātu…pe….

Na dhammo na dhammadhātu, na dhātū na manoviññāṇadhātu. (Cakkaṃ bandhitabbaṃ.)

Suddhadhātuvāro

Anulomaṃ

Cakkhu dhātu, dhātū cakkhu…pe….

Cakkhuviññāṇaṃ dhātu, dhātū cakkhuviññāṇaṃ…pe….

Manoviññāṇaṃ dhātu, dhātū manoviññāṇaṃ.

Dhammo dhātu, dhātū dhammo.

Paccanīkaṃ

Na cakkhu na dhātu, na dhātū na cakkhu…pe….

Na cakkhuviññāṇaṃ na dhātu, na dhātū na cakkhuviññāṇaṃ…pe….

Na manoviññāṇaṃ na dhātu, na dhātū na manoviññāṇaṃ.

Na dhammo na dhātu, na dhātū na dhammo.

Suddhadhātumūlacakkavāro

Anulomaṃ

Cakkhu dhātu, dhātū sotaṃ…pe….

Cakkhu dhātu, dhātū dhammo…pe….

Dhammo dhātu, dhātū cakkhu…pe….

Dhammo dhātu, dhātū manoviññāṇaṃ. (Cakkaṃ bandhitabbaṃ.)

Paccanīkaṃ

Na cakkhu na dhātu, na dhātū na sotaṃ…pe….

Na cakkhu na dhātu, na dhātū na dhammo…pe….

Na dhammo na dhātu, na dhātū na cakkhu…pe….

Na dhammo na dhātu, na dhātū na manoviññāṇaṃ. (Cakkaṃ bandhitabbaṃ. )

Dhātuyamakamātikā niṭṭhitā.

Saccayamakaṃ

Paṇṇattivāro

Cattāri saccāni (yama.

我來為您直譯這段巴利文: 1. 界雙論。1. 諸等—眼界、耳界、鼻界、舌界、身界、色界、聲界、香界、味界、觸界、眼識界、耳識界、鼻識界、舌識界、身識界、意界、意識界、法界。 語詞清凈品 順說 眼是眼界,眼界是眼。 耳是耳界,耳界是耳...等... 眼識是眼識界,眼識界是眼識...等... 意是意界,意界是意。 意識是意識界,意識界是意識。 法是法界,法界是法。 逆說 非眼非眼界,非眼界非眼。 非耳非耳界,非耳界非耳...等... 非眼識非眼識界,非眼識界非眼識...等... 非意非意界,非意界非意。 非意識非意識界,非意識界非意識。 非法非法界,非法界非法。 語詞清凈根本輪品 順說 眼是眼界,諸界是耳界...等... 眼是眼界,諸界是法界。(如處雙論中結輪,此處亦應如是結輪。) 逆說 非眼非眼界,非諸界非耳界。 非眼非眼界,非諸界非鼻界...等... 非眼非眼界,非諸界非法界...等... 非法非法界,非諸界非眼界...等... 非法非法界,非諸界非意識界。(應結輪。) 純界品 順說 眼是界,諸界是眼...等... 眼識是界,諸界是眼識...等... 意識是界,諸界是意識。 法是界,諸界是法。 逆說 非眼非界,非諸界非眼...等... 非眼識非界,非諸界非眼識...等... 非意識非界,非諸界非意識。 非法非界,非諸界非法。 純界根本輪品 順說 眼是界,諸界是耳...等... 眼是界,諸界是法...等... 法是界,諸界是眼...等... 法是界,諸界是意識。(應結輪。) 逆說 非眼非界,非諸界非耳...等... 非眼非界,非諸界非法...等... 非法非界,非諸界非眼...等... 非法非界,非諸界非意識。(應結輪。) 界雙論綱要終。 諦雙論 施設品 四諦(雙論)。

1.saccayamaka.1 ādayo) – dukkhasaccaṃ samudayasaccaṃ nirodhasaccaṃ maggasaccaṃ.

Padasodhanavāro

Anulomaṃ

Dukkhaṃ dukkhasaccaṃ, dukkhasaccaṃ dukkhaṃ.

Samudayo samudayasaccaṃ, samudayasaccaṃ samudayo.

Nirodho nirodhasaccaṃ, nirodhasaccaṃ nirodho.

Maggo maggasaccaṃ, maggasaccaṃ maggo.

Paccanīkaṃ

Na dukkhaṃ na dukkhasaccaṃ, na dukkhasaccaṃ na dukkhaṃ.

Na samudayo na samudayasaccaṃ, na samudayasaccaṃ na samudayo.

Na nirodho na nirodhasaccaṃ, na nirodhasaccaṃ na nirodho.

Na maggo na maggasaccaṃ, na maggasaccaṃ na maggo.

Padasodhanamūlacakkavāro

Anulomaṃ

Dukkhaṃ dukkhasaccaṃ, saccā samudayasaccaṃ.

Dukkhaṃ dukkhasaccaṃ, saccā nirodhasaccaṃ.

Dukkhaṃ dukkhasaccaṃ, saccā maggasaccaṃ.

Samudayo samudayasaccaṃ, saccā dukkhasaccaṃ.

Samudayo samudayasaccaṃ, saccā nirodhasaccaṃ.

Samudayo samudayasaccaṃ, saccā maggasaccaṃ.

Nirodho nirodhasaccaṃ, saccā dukkhasaccaṃ.

Nirodho nirodhasaccaṃ, saccā samudayasaccaṃ.

Nirodho nirodhasaccaṃ, saccā maggasaccaṃ.

Maggo maggasaccaṃ, saccā dukkhasaccaṃ.

Maggo maggasaccaṃ, saccā samudayasaccaṃ.

Maggo maggasaccaṃ, saccā nirodhasaccaṃ.

Paccanīkaṃ

Na dukkhaṃ na dukkhasaccaṃ, na saccā na samudayasaccaṃ.

Na dukkhaṃ na dukkhasaccaṃ, na saccā na nirodhasaccaṃ.

Na dukkhaṃ na dukkhasaccaṃ, na saccā na maggasaccaṃ.

Na samudayo na samudayasaccaṃ, na saccā na dukkhasaccaṃ.

Na samudayo na samudayasaccaṃ, na saccā na nirodhasaccaṃ.

Na samudayo na samudayasaccaṃ, na saccā na maggasaccaṃ.

Na nirodho na nirodhasaccaṃ, na saccā na dukkhasaccaṃ.

Na nirodho na nirodhasaccaṃ, na saccā na samudayasaccaṃ.

Na nirodho na nirodhasaccaṃ, na saccā na maggasaccaṃ.

Na maggo na maggasaccaṃ, na saccā na dukkhasaccaṃ.

Na maggo na maggasaccaṃ, na saccā na samudayasaccaṃ.

Na maggo na maggasaccaṃ, na saccā na nirodhasaccaṃ.

Suddhasaccavāro

Anulomaṃ

Dukkhaṃ saccaṃ, saccā dukkhaṃ.

Samudayo saccaṃ, saccā samudayo.

Nirodho saccaṃ, saccā nirodho.

Maggo saccaṃ, saccā maggo.

Paccanīkaṃ

Na dukkhaṃ na saccaṃ, na saccā na dukkhaṃ.

Na samudayo na saccaṃ, na saccā na samudayo.

Na nirodho na saccaṃ, na saccā na nirodho.

Na maggo na saccaṃ, na saccā na maggo.

Suddhasaccamūlacakkavāro

Anulomaṃ

Dukkhaṃ saccaṃ, saccā samudayo.

Dukkhaṃ saccaṃ, saccā nirodho.

Dukkhaṃ saccaṃ, saccā maggo.

Samudayo saccaṃ, saccā dukkhaṃ…pe… saccā maggo.

Nirodho saccaṃ, saccā dukkhaṃ…pe… saccā maggo.

Maggo saccaṃ, saccā dukkhaṃ.

Maggo saccaṃ, saccā samudayo.

Maggo saccaṃ, saccā nirodho.

Paccanīkaṃ

Na dukkhaṃ na saccaṃ, na saccā na samudayo.

Na dukkhaṃ na saccaṃ, na saccā na nirodho.

Na dukkhaṃ na saccaṃ, na saccā na maggo.

Na samudayo na saccaṃ, na saccā na dukkhaṃ…pe… na saccā na maggo.

Na nirodho na saccaṃ, na saccā na dukkhaṃ…pe… na saccā na maggo.

Na maggo na saccaṃ, na saccā na dukkhaṃ.

Na maggo na saccaṃ, na saccā na samudayo.

Na maggo na saccaṃ, na saccā na nirodho.

Saccayamakamātikā niṭṭhitā.

Saṅkhārayamakaṃ

Paṇṇattivāro

Tayosaṅkhārā (yama.

我來為您直譯這段巴利文: 1. 諦雙論。1. 諸等—苦諦、集諦、滅諦、道諦。 語詞清凈品 順說 苦是苦諦,苦諦是苦。 集是集諦,集諦是集。 滅是滅諦,滅諦是滅。 道是道諦,道諦是道。 逆說 非苦非苦諦,非苦諦非苦。 非集非集諦,非集諦非集。 非滅非滅諦,非滅諦非滅。 非道非道諦,非道諦非道。 語詞清凈根本輪品 順說 苦是苦諦,諸諦是集諦。 苦是苦諦,諸諦是滅諦。 苦是苦諦,諸諦是道諦。 集是集諦,諸諦是苦諦。 集是集諦,諸諦是滅諦。 集是集諦,諸諦是道諦。 滅是滅諦,諸諦是苦諦。 滅是滅諦,諸諦是集諦。 滅是滅諦,諸諦是道諦。 道是道諦,諸諦是苦諦。 道是道諦,諸諦是集諦。 道是道諦,諸諦是滅諦。 逆說 非苦非苦諦,非諸諦非集諦。 非苦非苦諦,非諸諦非滅諦。 非苦非苦諦,非諸諦非道諦。 非集非集諦,非諸諦非苦諦。 非集非集諦,非諸諦非滅諦。 非集非集諦,非諸諦非道諦。 非滅非滅諦,非諸諦非苦諦。 非滅非滅諦,非諸諦非集諦。 非滅非滅諦,非諸諦非道諦。 非道非道諦,非諸諦非苦諦。 非道非道諦,非諸諦非集諦。 非道非道諦,非諸諦非滅諦。 純諦品 順說 苦是諦,諸諦是苦。 集是諦,諸諦是集。 滅是諦,諸諦是滅。 道是諦,諸諦是道。 逆說 非苦非諦,非諸諦非苦。 非集非諦,非諸諦非集。 非滅非諦,非諸諦非滅。 非道非諦,非諸諦非道。 純諦根本輪品 順說 苦是諦,諸諦是集。 苦是諦,諸諦是滅。 苦是諦,諸諦是道。 集是諦,諸諦是苦...等...諸諦是道。 滅是諦,諸諦是苦...等...諸諦是道。 道是諦,諸諦是苦。 道是諦,諸諦是集。 道是諦,諸諦是滅。 逆說 非苦非諦,非諸諦非集。 非苦非諦,非諸諦非滅。 非苦非諦,非諸諦非道。 非集非諦,非諸諦非苦...等...非諸諦非道。 非滅非諦,非諸諦非苦...等...非諸諦非道。 非道非諦,非諸諦非苦。 非道非諦,非諸諦非集。 非道非諦,非諸諦非滅。 諦雙論綱要終。 行雙論 施設品 三行(雙論。

2.saṅkhārayamaka.1 ādayo) – kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro. Assāsapassāsā kāyasaṅkhāro, vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāro, ṭhapetvā vitakkavicāre sabbepi cittasampayuttakā dhammā cittasaṅkhāro.

Padasodhanavāro

Anulomaṃ

Kāyo kāyasaṅkhāro, kāyasaṅkhāro kāyo.

Vacī vacīsaṅkhāro, vacīsaṅkhāro vacī.

Cittaṃ cittasaṅkhāro, cittasaṅkhāro cittaṃ.

Paccanīkaṃ

Na kāyo na kāyasaṅkhāro, na kāyasaṅkhāro na kāyo.

Na vacī na vacīsaṅkhāro, na vacīsaṅkhāro na vacī.

Na cittaṃ na cittasaṅkhāro, na cittasaṅkhāro na cittaṃ.

Padasodhanamūlacakkavāro

Anulomaṃ

Kāyo kāyasaṅkhāro, saṅkhārā vacīsaṅkhāro.

Kāyo kāyasaṅkhāro, saṅkhārā cittasaṅkhāro.

Vacī vacīsaṅkhāro, saṅkhārā kāyasaṅkhāro.

Vacī vacīsaṅkhāro, saṅkhārā cittasaṅkhāro.

Cittaṃ cittasaṅkhāro, saṅkhārā kāyasaṅkhāro.

Cittaṃ cittasaṅkhāro, saṅkhārā vacīsaṅkhāro.

Paccanīkaṃ

Na kāyo na kāyasaṅkhāro, na saṅkhārā na vacīsaṅkhāro.

Na kāyo na kāyasaṅkhāro, na saṅkhārā na cittasaṅkhāro.

Na vacī na vacīsaṅkhāro, na saṅkhārā na kāyasaṅkhāro.

Na vacī na vacīsaṅkhāro, na saṅkhārā na cittasaṅkhāro.

Na cittaṃ na cittasaṅkhāro, na saṅkhārā na kāyasaṅkhāro.

Na cittaṃ na cittasaṅkhāro, na saṅkhārā na vacīsaṅkhāro.

Suddhasaṅkhāravāro

Anulomaṃ

Kāyasaṅkhāro vacīsaṅkhāro, vacīsaṅkhāro kāyasaṅkhāro.

Kāyasaṅkhāro cittasaṅkhāro, cittasaṅkhāro kāyasaṅkhāro.

Vacīsaṅkhāro cittasaṅkhāro, cittasaṅkhāro vacīsaṅkhāro.

Paccanīkaṃ

Na kāyasaṅkhāro na vacīsaṅkhāro, na vacīsaṅkhāro na kāyasaṅkhāro.

Na kāyasaṅkhāro na cittasaṅkhāro, na cittasaṅkhāro na kāyasaṅkhāro.

Na vacīsaṅkhāro na cittasaṅkhāro, na cittasaṅkhāro na vacīsaṅkhāro.

Saṅkhārayamakamātikā niṭṭhitā.

Anusayayamakaṃ

Sattānusayā (yama. 2.anusayayamaka.1) – kāmarāgānusayo paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo avijjānusayo.

Anusayayamakamātikā niṭṭhitā.

Cittayamakaṃ

Suddhacittasāmaññaṃ

Puggalavāro

  1. Uppādanirodhakālasambhedavāro

Yassa cittaṃ uppajjati na nirujjhati (yama. 2.cittayamaka.1 ādayo), tassa cittaṃ nirujjhissati na uppajjissati. Yassa vā pana cittaṃ nirujjhissati na uppajjissati, tassa cittaṃ uppajjati na nirujjhati.

Yassa cittaṃ na uppajjati nirujjhati, tassa cittaṃ na nirujjhissati uppajjissati. Yassa vā pana cittaṃ na nirujjhissati uppajjissati, tassa cittaṃ na uppajjati nirujjhati.

  1. Uppāduppannavāro

Yassa cittaṃ uppajjati, tassa cittaṃ uppannaṃ. Yassa vā pana cittaṃ uppannaṃ, tassa cittaṃ uppajjati.

Yassa cittaṃ na uppajjati, tassa cittaṃ na uppannaṃ. Yassa vā pana cittaṃ na uppannaṃ, tassa cittaṃ na uppajjati.

  1. Nirodhuppannavāro

Yassa cittaṃ nirujjhati, tassa cittaṃ uppannaṃ. Yassa vā pana cittaṃ uppannaṃ, tassa cittaṃ nirujjhati.

Yassa cittaṃ na nirujjhati, tassa cittaṃ na uppannaṃ. Yassa vā pana cittaṃ na uppannaṃ, tassa cittaṃ na nirujjhati.

我來為您直譯這段巴利文: 2. 行雙論。1. 諸等—身行、語行、心行。入息出息是身行,尋伺是語行,想和受是心行,除去尋伺,一切與心相應諸法是心行。 語詞清凈品 順說 身是身行,身行是身。 語是語行,語行是語。 心是心行,心行是心。 逆說 非身非身行,非身行非身。 非語非語行,非語行非語。 非心非心行,非心行非心。 語詞清凈根本輪品 順說 身是身行,諸行是語行。 身是身行,諸行是心行。 語是語行,諸行是身行。 語是語行,諸行是心行。 心是心行,諸行是身行。 心是心行,諸行是語行。 逆說 非身非身行,非諸行非語行。 非身非身行,非諸行非心行。 非語非語行,非諸行非身行。 非語非語行,非諸行非心行。 非心非心行,非諸行非身行。 非心非心行,非諸行非語行。 純行品 順說 身行是語行,語行是身行。 身行是心行,心行是身行。 語行是心行,心行是語行。 逆說 非身行非語行,非語行非身行。 非身行非心行,非心行非身行。 非語行非心行,非心行非語行。 行雙論綱要終。 隨眠雙論 七隨眠(雙論)—欲貪隨眠、嗔恚隨眠、慢隨眠、見隨眠、疑隨眠、有貪隨眠、無明隨眠。 隨眠雙論綱要終。 心雙論 純心共通品 人品 1. 生滅時分別品 若人之心生而不滅,彼人之心將滅而不生。或者若人之心將滅而不生,彼人之心生而不滅。 若人之心不生而滅,彼人之心不將滅而將生。或者若人之心不將滅而將生,彼人之心不生而滅。 2. 生已生品 若人之心生,彼人之心已生。或者若人之心已生,彼人之心生。 若人之心不生,彼人之心不已生。或者若人之心不已生,彼人之心不生。 3. 滅已生品 若人之心滅,彼人之心已生。或者若人之心已生,彼人之心滅。 若人之心不滅,彼人之心不已生。或者若人之心不已生,彼人之心不滅。

  1. Uppādavāro

Yassa cittaṃ uppajjati, tassa cittaṃ uppajjittha. Yassa vā pana cittaṃ uppajjittha, tassa cittaṃ uppajjati.

Yassa cittaṃ na uppajjati, tassa cittaṃ na uppajjittha. Yassa vā pana cittaṃ na uppajjittha, tassa cittaṃ na uppajjati.

Yassa cittaṃ uppajjati, tassa cittaṃ uppajjissati. Yassa vā pana cittaṃ uppajjissati, tassa cittaṃ uppajjati.

Yassa cittaṃ na uppajjati, tassa cittaṃ na uppajjissati. Yassa vā pana cittaṃ na uppajjissati, tassa cittaṃ na uppajjati.

Yassa cittaṃ uppajjittha, tassa cittaṃ uppajjissati. Yassa vā pana cittaṃ uppajjissati, tassa cittaṃ uppajjittha.

Yassa cittaṃ na uppajjittha, tassa cittaṃ na uppajjissati. Yassa vā pana cittaṃ na uppajjissati, tassa cittaṃ na uppajjittha.

  1. Nirodhavāro

Yassa cittaṃ nirujjhati, tassa cittaṃ nirujjhittha. Yassa vā pana cittaṃ nirujjhittha, tassa cittaṃ nirujjhati.

Yassa cittaṃ na nirujjhati, tassa cittaṃ na nirujjhittha. Yassa vā pana cittaṃ na nirujjhittha, tassa cittaṃ na nirujjhati.

Yassa cittaṃ nirujjhati, tassa cittaṃ nirujjhissati. Yassa vā pana cittaṃ nirujjhissati, tassa cittaṃ nirujjhati.

Yassa cittaṃ na nirujjhati, tassa cittaṃ na nirujjhissati. Yassa vā pana cittaṃ na nirujjhissati, tassa cittaṃ na nirujjhati.

Yassa cittaṃ nirujjhittha, tassa cittaṃ nirujjhissati. Yassa vā pana cittaṃ nirujjhissati, tassa cittaṃ nirujjhittha.

Yassa cittaṃ na nirujjhittha, tassa cittaṃ na nirujjhissati. Yassa vā pana cittaṃ na nirujjhissati, tassa cittaṃ na nirujjhittha.

  1. Uppādanirodhavāro

Yassa cittaṃ uppajjati, tassa cittaṃ nirujjhittha. Yassa vā pana cittaṃ nirujjhittha, tassa cittaṃ uppajjati.

Yassa cittaṃ na uppajjati, tassa cittaṃ na nirujjhittha. Yassa vā pana cittaṃ na nirujjhittha, tassa cittaṃ na uppajjati.

Yassa cittaṃ uppajjati, tassa cittaṃ nirujjhissati. Yassa vā pana cittaṃ nirujjhissati, tassa cittaṃ uppajjati.

Yassa cittaṃ na uppajjati, tassa cittaṃ na nirujjhissati. Yassa vā pana cittaṃ na nirujjhissati, tassa cittaṃ na uppajjati.

Yassa cittaṃ uppajjittha, tassa cittaṃ nirujjhissati. Yassa vā pana cittaṃ nirujjhissati, tassa cittaṃ uppajjittha.

Yassa cittaṃ na uppajjittha, tassa cittaṃ na nirujjhissati. Yassa vā pana cittaṃ na nirujjhissati, tassa cittaṃ na uppajjittha.

  1. Uppajjamānananirodhavāro

Yassa cittaṃ uppajjati, tassa cittaṃ na nirujjhati. Yassa vā pana cittaṃ na nirujjhati, tassa cittaṃ uppajjati.

Yassa cittaṃ na uppajjati, tassa cittaṃ nirujjhati. Yassa vā pana cittaṃ nirujjhati, tassa cittaṃ na uppajjati.

  1. Uppajjamānuppannavāro

Yassa cittaṃ uppajjamānaṃ, tassa cittaṃ uppannaṃ. Yassa vā pana cittaṃ uppannaṃ, tassa cittaṃ uppajjamānaṃ.

Yassa cittaṃ na uppajjamānaṃ, tassa cittaṃ na uppannaṃ. Yassa vā pana cittaṃ na uppannaṃ, tassa cittaṃ na uppajjamānaṃ.

  1. Nirujjhamānuppannavāro

Yassa cittaṃ nirujjhamānaṃ, tassa cittaṃ uppannaṃ. Yassa vā pana cittaṃ uppannaṃ, tassa cittaṃ nirujjhamānaṃ.

Yassa cittaṃ na nirujjhamānaṃ, tassa cittaṃ na uppannaṃ. Yassa vā pana cittaṃ na uppannaṃ, tassa cittaṃ na nirujjhamānaṃ.

我來為您直譯這段巴利文: 4. 生品 若人之心生,彼人之心曾生。或者若人之心曾生,彼人之心生。 若人之心不生,彼人之心不曾生。或者若人之心不曾生,彼人之心不生。 若人之心生,彼人之心將生。或者若人之心將生,彼人之心生。 若人之心不生,彼人之心不將生。或者若人之心不將生,彼人之心不生。 若人之心曾生,彼人之心將生。或者若人之心將生,彼人之心曾生。 若人之心不曾生,彼人之心不將生。或者若人之心不將生,彼人之心不曾生。 5. 滅品 若人之心滅,彼人之心曾滅。或者若人之心曾滅,彼人之心滅。 若人之心不滅,彼人之心不曾滅。或者若人之心不曾滅,彼人之心不滅。 若人之心滅,彼人之心將滅。或者若人之心將滅,彼人之心滅。 若人之心不滅,彼人之心不將滅。或者若人之心不將滅,彼人之心不滅。 若人之心曾滅,彼人之心將滅。或者若人之心將滅,彼人之心曾滅。 若人之心不曾滅,彼人之心不將滅。或者若人之心不將滅,彼人之心不曾滅。 6. 生滅品 若人之心生,彼人之心曾滅。或者若人之心曾滅,彼人之心生。 若人之心不生,彼人之心不曾滅。或者若人之心不曾滅,彼人之心不生。 若人之心生,彼人之心將滅。或者若人之心將滅,彼人之心生。 若人之心不生,彼人之心不將滅。或者若人之心不將滅,彼人之心不生。 若人之心曾生,彼人之心將滅。或者若人之心將滅,彼人之心曾生。 若人之心不曾生,彼人之心不將滅。或者若人之心不將滅,彼人之心不曾生。 7. 正生非滅品 若人之心生,彼人之心不滅。或者若人之心不滅,彼人之心生。 若人之心不生,彼人之心滅。或者若人之心滅,彼人之心不生。 8. 正生已生品 若人之心正生,彼人之心已生。或者若人之心已生,彼人之心正生。 若人之心不正生,彼人之心不已生。或者若人之心不已生,彼人之心不正生。 9. 正滅已生品 若人之心正滅,彼人之心已生。或者若人之心已生,彼人之心正滅。 若人之心不正滅,彼人之心不已生。或者若人之心不已生,彼人之心不正滅。

  1. Uppannuppādavāro

Yassa cittaṃ uppannaṃ, tassa cittaṃ uppajjittha. Yassa vā pana cittaṃ uppajjittha, tassa cittaṃ uppannaṃ.

Yassa cittaṃ na uppannaṃ, tassa cittaṃ na uppajjittha. Yassa vā pana cittaṃ na uppajjittha, tassa cittaṃ na uppannaṃ.

Yassa cittaṃ uppannaṃ, tassa cittaṃ uppajjissati. Yassa vā pana cittaṃ uppajjissati, tassa cittaṃ uppannaṃ.

Yassa cittaṃ na uppannaṃ, tassa cittaṃ na uppajjissati. Yassa vā pana cittaṃ na uppajjissati, tassa cittaṃ na uppannaṃ.

  1. Atītānāgatavāro

Yassa cittaṃ uppajjittha, no ca tassa cittaṃ uppannaṃ, tassa cittaṃ uppajjissati. Yassa vā pana cittaṃ uppajjissati, no ca tassa cittaṃ uppannaṃ, tassa cittaṃ uppajjittha.

Yassa cittaṃ na uppajjittha, no ca tassa cittaṃ na uppannaṃ, tassa cittaṃ na uppajjissati. Yassa vā pana cittaṃ na uppajjissati, no ca tassa cittaṃ na uppannaṃ, tassa cittaṃ na uppajjittha.

  1. Uppannuppajjamānavāro

Uppannaṃ uppajjamānaṃ, uppajjamānaṃ uppannaṃ.

Na uppannaṃ na uppajjamānaṃ, na uppajjamānaṃ na uppannaṃ.

  1. Niruddhanirujjhamānavāro

Niruddhaṃ nirujjhamānaṃ, nirujjhamānaṃ niruddhaṃ.

Na niruddhaṃ na nirujjhamānaṃ, na nirujjhamānaṃ na niruddhaṃ.

  1. Atikkantakālavāro

Yassa cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittaṃ. Yassa vā pana cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittaṃ.

Yassa cittaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittaṃ. Yassa vā pana cittaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa cittaṃ.

Suddhacittasāmaññaṃ

Dhammavāro

  1. Uppādanirodhakālasambhedavāro

Yaṃ cittaṃ uppajjati na nirujjhati, taṃ cittaṃ nirujjhissati na uppajjissati. Yaṃ vā pana cittaṃ nirujjhissati na uppajjissati, taṃ cittaṃ uppajjati na nirujjhati.

Yaṃ cittaṃ na uppajjati nirujjhati, taṃ cittaṃ na nirujjhissati uppajjissati. Yaṃ vā pana cittaṃ na nirujjhissati uppajjissati, taṃ cittaṃ na uppajjati nirujjhati.

  1. Uppāduppannavāro

Yaṃ cittaṃ uppajjati, taṃ cittaṃ uppannaṃ. Yaṃ vā pana cittaṃ uppannaṃ, taṃ cittaṃ uppajjati.

Yaṃ cittaṃ na uppajjati, taṃ cittaṃ na uppannaṃ. Yaṃ vā pana cittaṃ na uppannaṃ, taṃ cittaṃ na uppajjati.

  1. Nirodhuppannavāro

Yaṃ cittaṃ nirujjhati, taṃ cittaṃ uppannaṃ. Yaṃ vā pana cittaṃ uppannaṃ, taṃ cittaṃ nirujjhati.

Yaṃ cittaṃ na nirujjhati, taṃ cittaṃ na uppannaṃ. Yaṃ vā pana cittaṃ na uppannaṃ, taṃ cittaṃ na nirujjhati.

我來為您直譯這段巴利文: 10. 已生生品 若人之心已生,彼人之心曾生。或者若人之心曾生,彼人之心已生。 若人之心不已生,彼人之心不曾生。或者若人之心不曾生,彼人之心不已生。 若人之心已生,彼人之心將生。或者若人之心將生,彼人之心已生。 若人之心不已生,彼人之心不將生。或者若人之心不將生,彼人之心不已生。 11. 過去未來品 若人之心曾生,而彼人之心不已生,彼人之心將生。或者若人之心將生,而彼人之心不已生,彼人之心曾生。 若人之心不曾生,而彼人之心不是不已生,彼人之心不將生。或者若人之心不將生,而彼人之心不是不已生,彼人之心不曾生。 12. 已生正生品 已生即正生,正生即已生。 非已生即非正生,非正生即非已生。 13. 已滅正滅品 已滅即正滅,正滅即已滅。 非已滅即非正滅,非正滅即非已滅。 14. 過時品 若人之心正生剎那剎那逝去過時,正滅剎那剎那逝去過時是彼人之心。或者若人之心正滅剎那剎那逝去過時,正生剎那剎那逝去過時是彼人之心。 若人之心非正生剎那剎那逝去過時,非正滅剎那剎那逝去過時是彼人之心。或者若人之心非正滅剎那剎那逝去過時,非正生剎那剎那逝去過時是彼人之心。 純心共通品 法品 1. 生滅時分別品 彼心生而不滅,此心將滅而不生。或者彼心將滅而不生,此心生而不滅。 彼心不生而滅,此心不將滅而將生。或者彼心不將滅而將生,此心不生而滅。 2. 生已生品 彼心生,此心已生。或者彼心已生,此心生。 彼心不生,此心不已生。或者彼心不已生,此心不生。 3. 滅已生品 彼心滅,此心已生。或者彼心已生,此心滅。 彼心不滅,此心不已生。或者彼心不已生,此心不滅。

  1. Uppādavāro

Yaṃ cittaṃ uppajjati, taṃ cittaṃ uppajjittha. Yaṃ vā pana cittaṃ uppajjittha, taṃ cittaṃ uppajjati.

Yaṃ cittaṃ na uppajjati, taṃ cittaṃ na uppajjittha. Yaṃ vā pana cittaṃ na uppajjittha, taṃ cittaṃ na uppajjati.

Yaṃ cittaṃ uppajjati, taṃ cittaṃ uppajjissati. Yaṃ vā pana cittaṃ uppajjissati, taṃ cittaṃ uppajjati.

Yaṃ cittaṃ na uppajjati, taṃ cittaṃ na uppajjissati. Yaṃ vā pana cittaṃ na uppajjissati, taṃ cittaṃ na uppajjati.

Yaṃ cittaṃ uppajjittha, taṃ cittaṃ uppajjissati. Yaṃ vā pana cittaṃ uppajjissati, taṃ cittaṃ uppajjittha.

Yaṃ cittaṃ na uppajjittha, taṃ cittaṃ na uppajjissati. Yaṃ vā pana cittaṃ na uppajjissati, taṃ cittaṃ na uppajjittha.

  1. Nirodhavāro

Yaṃ cittaṃ nirujjhati, taṃ cittaṃ nirujjhittha. Yaṃ vā pana cittaṃ nirujjhittha, taṃ cittaṃ nirujjhati.

Yaṃ cittaṃ na nirujjhati, taṃ cittaṃ na nirujjhittha. Yaṃ vā pana cittaṃ na nirujjhittha, taṃ cittaṃ na nirujjhati.

Yaṃ cittaṃ nirujjhati, taṃ cittaṃ nirujjhissati. Yaṃ vā pana cittaṃ nirujjhissati, taṃ cittaṃ nirujjhati.

Yaṃ cittaṃ na nirujjhati, taṃ cittaṃ na nirujjhissati. Yaṃ vā pana cittaṃ na nirujjhissati, taṃ cittaṃ na nirujjhati.

Yaṃ cittaṃ nirujjhittha, taṃ cittaṃ nirujjhissati. Yaṃ vā pana cittaṃ nirujjhissati, taṃ cittaṃ nirujjhittha.

Yaṃ cittaṃ na nirujjhittha, taṃ cittaṃ na nirujjhissati. Yaṃ vā pana cittaṃ na nirujjhissati, taṃ cittaṃ na nirujjhittha.

  1. Uppādanirodhavāro

Yaṃ cittaṃ uppajjati, taṃ cittaṃ nirujjhittha. Yaṃ vā pana cittaṃ nirujjhittha, taṃ cittaṃ uppajjati.

Yaṃ cittaṃ na uppajjati, taṃ cittaṃ na nirujjhittha. Yaṃ vā pana cittaṃ na nirujjhittha, taṃ cittaṃ na uppajjati.

Yaṃ cittaṃ uppajjati, taṃ cittaṃ nirujjhissati. Yaṃ vā pana cittaṃ nirujjhissati, taṃ cittaṃ uppajjati.

Yaṃ cittaṃ na uppajjati, taṃ cittaṃ na nirujjhissati. Yaṃ vā pana cittaṃ na nirujjhissati, taṃ cittaṃ na uppajjati.

Yaṃ cittaṃ uppajjittha, taṃ cittaṃ nirujjhissati. Yaṃ vā pana cittaṃ nirujjhissati, taṃ cittaṃ uppajjittha.

Yaṃ cittaṃ na uppajjittha, taṃ cittaṃ na nirujjhissati. Yaṃ vā pana cittaṃ na nirujjhissati, taṃ cittaṃ na uppajjittha.

  1. Uppajjamānananirodhavāro

Yaṃ cittaṃ uppajjati, taṃ cittaṃ na nirujjhati. Yaṃ vā pana cittaṃ na nirujjhati, taṃ cittaṃ uppajjati.

Yaṃ cittaṃ na uppajjati, taṃ cittaṃ nirujjhati. Yaṃ vā pana cittaṃ nirujjhati, taṃ cittaṃ na uppajjati.

  1. Uppajjamānuppannavāro

Yaṃ cittaṃ uppajjamānaṃ, taṃ cittaṃ uppannaṃ. Yaṃ vā pana cittaṃ uppannaṃ, taṃ cittaṃ uppajjamānaṃ.

Yaṃ cittaṃ na uppajjamānaṃ, taṃ cittaṃ na uppannaṃ. Yaṃ vā pana cittaṃ na uppannaṃ, taṃ cittaṃ na uppajjamānaṃ.

  1. Nirujjhamānuppannavāro

Yaṃ cittaṃ nirujjhamānaṃ, taṃ cittaṃ uppannaṃ. Yaṃ vā pana cittaṃ uppannaṃ, taṃ cittaṃ nirujjhamānaṃ.

Yaṃ cittaṃ na nirujjhamānaṃ, taṃ cittaṃ na uppannaṃ. Yaṃ vā pana cittaṃ na uppannaṃ, taṃ cittaṃ na nirujjhamānaṃ.

  1. 生起品 凡心生起者,彼心已生起。或者凡心已生起者,彼心生起。 凡心不生起者,彼心未曾生起。或者凡心未曾生起者,彼心不生起。 凡心生起者,彼心將生起。或者凡心將生起者,彼心生起。 凡心不生起者,彼心將不生起。或者凡心將不生起者,彼心不生起。 凡心已生起者,彼心將生起。或者凡心將生起者,彼心已生起。 凡心未曾生起者,彼心將不生起。或者凡心將不生起者,彼心未曾生起。
  2. 滅盡品 凡心滅盡者,彼心已滅盡。或者凡心已滅盡者,彼心滅盡。 凡心不滅盡者,彼心未曾滅盡。或者凡心未曾滅盡者,彼心不滅盡。 凡心滅盡者,彼心將滅盡。或者凡心將滅盡者,彼心滅盡。 凡心不滅盡者,彼心將不滅盡。或者凡心將不滅盡者,彼心不滅盡。 凡心已滅盡者,彼心將滅盡。或者凡心將滅盡者,彼心已滅盡。 凡心未曾滅盡者,彼心將不滅盡。或者凡心將不滅盡者,彼心未曾滅盡。
  3. 生起滅盡品 凡心生起者,彼心已滅盡。或者凡心已滅盡者,彼心生起。 凡心不生起者,彼心未曾滅盡。或者凡心未曾滅盡者,彼心不生起。 凡心生起者,彼心將滅盡。或者凡心將滅盡者,彼心生起。 凡心不生起者,彼心將不滅盡。或者凡心將不滅盡者,彼心不生起。 凡心已生起者,彼心將滅盡。或者凡心將滅盡者,彼心已生起。 凡心未曾生起者,彼心將不滅盡。或者凡心將不滅盡者,彼心未曾生起。
  4. 生起無滅品 凡心生起者,彼心不滅盡。或者凡心不滅盡者,彼心生起。 凡心不生起者,彼心滅盡。或者凡心滅盡者,彼心不生起。
  5. 正生已生品 凡心正在生起者,彼心已生。或者凡心已生者,彼心正在生起。 凡心不正在生起者,彼心未生。或者凡心未生者,彼心不正在生起。
  6. 正滅已生品 凡心正在滅盡者,彼心已生。或者凡心已生者,彼心正在滅盡。 凡心不正在滅盡者,彼心未生。或者凡心未生者,彼心不正在滅盡。

  7. Uppannuppādavāro

Yaṃ cittaṃ uppannaṃ, taṃ cittaṃ uppajjittha. Yaṃ vā pana cittaṃ uppajjittha, taṃ cittaṃ uppannaṃ.

Yaṃ cittaṃ na uppannaṃ, taṃ cittaṃ na uppajjittha. Yaṃ vā pana cittaṃ na uppajjittha, taṃ cittaṃ na uppannaṃ.

Yaṃ cittaṃ uppannaṃ, taṃ cittaṃ uppajjissati. Yaṃ vā pana cittaṃ uppajjissati, taṃ cittaṃ uppannaṃ.

Yaṃ cittaṃ na uppannaṃ, taṃ cittaṃ na uppajjissati. Yaṃ vā pana cittaṃ na uppajjissati, taṃ cittaṃ na uppannaṃ.

  1. Atītānāgatavāro

Yaṃ cittaṃ uppajjittha, no ca taṃ cittaṃ uppannaṃ, taṃ cittaṃ uppajjissati. Yaṃ vā pana cittaṃ uppajjissati, no ca taṃ cittaṃ uppannaṃ, taṃ cittaṃ uppajjittha.

Yaṃ cittaṃ na uppajjittha, no ca taṃ cittaṃ na uppannaṃ, taṃ cittaṃ na uppajjissati. Yaṃ vā pana cittaṃ na uppajjissati, no ca taṃ cittaṃ na uppannaṃ, taṃ cittaṃ na uppajjittha.

  1. Uppannuppajjamānavāro

Uppannaṃ uppajjamānaṃ, uppajjamānaṃ uppannaṃ.

Na uppannaṃ na uppajjamānaṃ, na uppajjamānaṃ na uppannaṃ.

  1. Niruddhanirujjhamānavāro

Niruddhaṃ nirujjhamānaṃ, nirujjhamānaṃ niruddhaṃ.

Na niruddhaṃ na nirujjhamānaṃ, na nirujjhamānaṃ na niruddhaṃ.

  1. Atikkantakālavāro

Yaṃ cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittaṃ. Yaṃ vā pana cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittaṃ.

Yaṃ cittaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittaṃ. Yaṃ vā pana cittaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ taṃ cittaṃ.

Suddhacittasāmaññaṃ

Puggaladhammavāro

  1. Uppādanirodhakālasambhedavāro

Yassa yaṃ cittaṃ uppajjati na nirujjhati, tassa taṃ cittaṃ nirujjhissati na uppajjissati. Yassa vā pana yaṃ cittaṃ nirujjhissati na uppajjissati, tassa taṃ cittaṃ uppajjati na nirujjhati.

Yassa yaṃ cittaṃ na uppajjati nirujjhati, tassa taṃ cittaṃ na nirujjhissati uppajjissati. Yassa vā pana yaṃ cittaṃ na nirujjhissati uppajjissati, tassa taṃ cittaṃ na uppajjati nirujjhati.

  1. Uppāduppannavāro

Yassa yaṃ cittaṃ uppajjati, tassa taṃ cittaṃ uppannaṃ. Yassa vā pana yaṃ cittaṃ uppannaṃ, tassa taṃ cittaṃ uppajjati.

Yassa yaṃ cittaṃ na uppajjati, tassa taṃ cittaṃ na uppannaṃ. Yassa vā pana yaṃ cittaṃ na uppannaṃ, tassa taṃ cittaṃ na uppajjati.

  1. Nirodhuppannavāro

Yassa yaṃ cittaṃ nirujjhati, tassa taṃ cittaṃ uppannaṃ. Yassa vā pana yaṃ cittaṃ uppannaṃ, tassa taṃ cittaṃ nirujjhati.

Yassa yaṃ cittaṃ na nirujjhati, tassa taṃ cittaṃ na uppannaṃ. Yassa vā pana yaṃ cittaṃ na uppannaṃ, tassa taṃ cittaṃ na nirujjhati.

  1. 已生生起品 凡心已生者,彼心已生起。或者凡心已生起者,彼心已生。 凡心未生者,彼心未曾生起。或者凡心未曾生起者,彼心未生。 凡心已生者,彼心將生起。或者凡心將生起者,彼心已生。 凡心未生者,彼心將不生起。或者凡心將不生起者,彼心未生。
  2. 過去未來品 凡心已生起而非已生者,彼心將生起。或者凡心將生起而非已生者,彼心已生起。 凡心未曾生起而非未生者,彼心將不生起。或者凡心將不生起而非未生者,彼心未曾生起。
  3. 已生正生品 已生即正生,正生即已生。 未生即不正生,不正生即未生。
  4. 已滅正滅品 已滅即正滅,正滅即已滅。 未滅即不正滅,不正滅即未滅。
  5. 超越時品 凡心正生起之剎那剎那超越而過時,正滅盡之剎那剎那超越而過時,是彼心。或者凡心正滅盡之剎那剎那超越而過時,正生起之剎那剎那超越而過時,是彼心。 凡心非正生起之剎那剎那超越而過時,非正滅盡之剎那剎那超越而過時,是彼心。或者凡心非正滅盡之剎那剎那超越而過時,非正生起之剎那剎那超越而過時,是彼心。 純心通論 人法品
  6. 生滅時分別品 于誰若心生起不滅盡,于彼彼心將滅盡不生起。或者于誰若心將滅盡不生起,于彼彼心生起不滅盡。 于誰若心不生起而滅盡,于彼彼心不滅盡而生起。或者于誰若心不滅盡而生起,于彼彼心不生起而滅盡。
  7. 生起已生品 于誰若心生起,于彼彼心已生。或者于誰若心已生,于彼彼心生起。 于誰若心不生起,于彼彼心未生。或者于誰若心未生,于彼彼心不生起。
  8. 滅盡已生品 于誰若心滅盡,于彼彼心已生。或者于誰若心已生,于彼彼心滅盡。 于誰若心不滅盡,于彼彼心未生。或者于誰若心未生,于彼彼心不滅盡。

  9. Uppādavāro

Yassa yaṃ cittaṃ uppajjati, tassa taṃ cittaṃ uppajjittha. Yassa vā pana yaṃ cittaṃ uppajjittha, tassa taṃ cittaṃ uppajjati.

Yassa yaṃ cittaṃ na uppajjati, tassa taṃ cittaṃ na uppajjittha. Yassa vā pana yaṃ cittaṃ na uppajjittha, tassa taṃ cittaṃ na uppajjati.

Yassa yaṃ cittaṃ uppajjati, tassa taṃ cittaṃ uppajjissati. Yassa vā pana yaṃ cittaṃ uppajjissati, tassa taṃ cittaṃ uppajjati.

Yassa yaṃ cittaṃ na uppajjati, tassa taṃ cittaṃ na uppajjissati. Yassa vā pana yaṃ cittaṃ na uppajjissati, tassa taṃ cittaṃ na uppajjati.

Yassa yaṃ cittaṃ uppajjittha, tassa taṃ cittaṃ uppajjissati. Yassa vā pana yaṃ cittaṃ uppajjissati, tassa taṃ cittaṃ uppajjittha.

Yassa yaṃ cittaṃ na uppajjittha, tassa taṃ cittaṃ na uppajjissati. Yassa vā pana yaṃ cittaṃ na uppajjissati, tassa taṃ cittaṃ na uppajjittha.

  1. Nirodhavāro

Yassa yaṃ cittaṃ nirujjhati, tassa taṃ cittaṃ nirujjhittha. Yassa vā pana yaṃ cittaṃ nirujjhittha, tassa taṃ cittaṃ nirujjhati.

Yassa yaṃ cittaṃ na nirujjhati, tassa taṃ cittaṃ na nirujjhittha. Yassa vā pana yaṃ cittaṃ na nirujjhittha, tassa taṃ cittaṃ na nirujjhati.

Yassa yaṃ cittaṃ nirujjhati, tassa taṃ cittaṃ nirujjhissati. Yassa vā pana yaṃ cittaṃ nirujjhissati, tassa taṃ cittaṃ nirujjhati.

Yassa yaṃ cittaṃ na nirujjhati, tassa taṃ cittaṃ na nirujjhissati. Yassa vā pana yaṃ cittaṃ na nirujjhissati, tassa taṃ cittaṃ na nirujjhati.

Yassa yaṃ cittaṃ nirujjhittha, tassa taṃ cittaṃ nirujjhissati. Yassa vā pana yaṃ cittaṃ nirujjhissati, tassa taṃ cittaṃ nirujjhittha.

Yassa yaṃ cittaṃ na nirujjhittha, tassa taṃ cittaṃ na nirujjhissati. Yassa vā pana yaṃ cittaṃ na nirujjhissati, tassa taṃ cittaṃ na nirujjhittha.

  1. Uppādanirodhavāro

Yassa yaṃ cittaṃ uppajjati, tassa taṃ cittaṃ nirujjhittha. Yassa vā pana yaṃ cittaṃ nirujjhittha, tassa taṃ cittaṃ uppajjati.

Yassa yaṃ cittaṃ na uppajjati, tassa taṃ cittaṃ na nirujjhittha. Yassa vā pana yaṃ cittaṃ na nirujjhittha, tassa taṃ cittaṃ na uppajjati.

Yassa yaṃ cittaṃ uppajjati, tassa taṃ cittaṃ nirujjhissati. Yassa vā pana yaṃ cittaṃ nirujjhissati, tassa taṃ cittaṃ uppajjati.

Yassa yaṃ cittaṃ na uppajjati, tassa taṃ cittaṃ na nirujjhissati. Yassa vā pana yaṃ cittaṃ na nirujjhissati, tassa taṃ cittaṃ na uppajjati.

Yassa yaṃ cittaṃ uppajjittha, tassa taṃ cittaṃ nirujjhissati. Yassa vā pana yaṃ cittaṃ nirujjhissati, tassa taṃ cittaṃ uppajjittha.

Yassa yaṃ cittaṃ na uppajjittha, tassa taṃ cittaṃ na nirujjhissati. Yassa vā pana yaṃ cittaṃ na nirujjhissati, tassa taṃ cittaṃ na uppajjittha.

  1. Uppajjamānananirodhavāro

Yassa yaṃ cittaṃ uppajjati, tassa taṃ cittaṃ na nirujjhati. Yassa vā pana yaṃ cittaṃ na nirujjhati, tassa taṃ cittaṃ uppajjati.

Yassa yaṃ cittaṃ na uppajjati, tassa taṃ cittaṃ nirujjhati. Yassa vā pana yaṃ cittaṃ nirujjhati, tassa taṃ cittaṃ na uppajjati.

  1. 生起品 于誰若心生起,于彼彼心已生起。或者于誰若心已生起,于彼彼心生起。 于誰若心不生起,于彼彼心未曾生起。或者于誰若心未曾生起,于彼彼心不生起。 于誰若心生起,于彼彼心將生起。或者于誰若心將生起,于彼彼心生起。 于誰若心不生起,于彼彼心將不生起。或者于誰若心將不生起,于彼彼心不生起。 于誰若心已生起,于彼彼心將生起。或者于誰若心將生起,于彼彼心已生起。 于誰若心未曾生起,于彼彼心將不生起。或者于誰若心將不生起,于彼彼心未曾生起。
  2. 滅盡品 于誰若心滅盡,于彼彼心已滅盡。或者于誰若心已滅盡,于彼彼心滅盡。 于誰若心不滅盡,于彼彼心未曾滅盡。或者于誰若心未曾滅盡,于彼彼心不滅盡。 于誰若心滅盡,于彼彼心將滅盡。或者于誰若心將滅盡,于彼彼心滅盡。 于誰若心不滅盡,于彼彼心將不滅盡。或者于誰若心將不滅盡,于彼彼心不滅盡。 于誰若心已滅盡,于彼彼心將滅盡。或者于誰若心將滅盡,于彼彼心已滅盡。 于誰若心未曾滅盡,于彼彼心將不滅盡。或者于誰若心將不滅盡,于彼彼心未曾滅盡。
  3. 生起滅盡品 于誰若心生起,于彼彼心已滅盡。或者于誰若心已滅盡,于彼彼心生起。 于誰若心不生起,于彼彼心未曾滅盡。或者于誰若心未曾滅盡,于彼彼心不生起。 于誰若心生起,于彼彼心將滅盡。或者于誰若心將滅盡,于彼彼心生起。 于誰若心不生起,于彼彼心將不滅盡。或者于誰若心將不滅盡,于彼彼心不生起。 于誰若心已生起,于彼彼心將滅盡。或者于誰若心將滅盡,于彼彼心已生起。 于誰若心未曾生起,于彼彼心將不滅盡。或者于誰若心將不滅盡,于彼彼心未曾生起。
  4. 生起無滅品 于誰若心生起,于彼彼心不滅盡。或者于誰若心不滅盡,于彼彼心生起。 于誰若心不生起,于彼彼心滅盡。或者于誰若心滅盡,于彼彼心不生起。

  5. Uppajjamānuppannavāro

Yassa yaṃ cittaṃ uppajjamānaṃ, tassa taṃ cittaṃ uppannaṃ. Yassa vā pana yaṃ cittaṃ uppannaṃ, tassa taṃ cittaṃ uppajjamānaṃ.

Yassa yaṃ cittaṃ na uppajjamānaṃ, tassa taṃ cittaṃ na uppannaṃ. Yassa vā pana yaṃ cittaṃ na uppannaṃ, tassa taṃ cittaṃ na uppajjamānaṃ.

  1. Nirujjhamānuppannavāro

Yassa yaṃ cittaṃ nirujjhamānaṃ, tassa taṃ cittaṃ uppannaṃ. Yassa vā pana yaṃ cittaṃ uppannaṃ, tassa taṃ cittaṃ nirujjhamānaṃ.

Yassa yaṃ cittaṃ na nirujjhamānaṃ, tassa taṃ cittaṃ na uppannaṃ. Yassa vā pana yaṃ cittaṃ na uppannaṃ, tassa taṃ cittaṃ na nirujjhamānaṃ.

  1. Uppannuppādavāro

Yassa yaṃ cittaṃ uppannaṃ, tassa taṃ cittaṃ uppajjittha. Yassa vā pana yaṃ cittaṃ uppajjittha, tassa taṃ cittaṃ uppannaṃ.

Yassa yaṃ cittaṃ na uppannaṃ, tassa taṃ cittaṃ na uppajjittha. Yassa vā pana yaṃ cittaṃ na uppajjittha, tassa taṃ cittaṃ na uppannaṃ.

Yassa yaṃ cittaṃ uppannaṃ, tassa taṃ cittaṃ uppajjissati. Yassa vā pana yaṃ cittaṃ uppajjissati, tassa taṃ cittaṃ uppannaṃ.

Yassa yaṃ cittaṃ na uppannaṃ, tassa taṃ cittaṃ na uppajjissati, yassa vā pana yaṃ cittaṃ na uppajjissati, tassa taṃ cittaṃ na uppannaṃ.

  1. Atītānāgatavāro

Yassa yaṃ cittaṃ uppajjittha, no ca tassa taṃ cittaṃ uppannaṃ, tassa taṃ cittaṃ uppajjissati. Yassa vā pana yaṃ cittaṃ uppajjissati, no ca tassa taṃ cittaṃ uppannaṃ, tassa taṃ cittaṃ uppajjittha.

Yassa yaṃ cittaṃ na uppajjittha, no ca tassa taṃ cittaṃ na uppannaṃ, tassa taṃ cittaṃ na uppajjissati. Yassa vā pana yaṃ cittaṃ na uppajjissati, no ca tassa taṃ cittaṃ na uppannaṃ, tassa taṃ cittaṃ na uppajjittha.

  1. Uppannuppajjamānavāro

Uppannaṃ uppajjamānaṃ, uppajjamānaṃ uppannaṃ.

Na uppannaṃ na uppajjamānaṃ, na uppajjamānaṃ na uppannaṃ.

  1. Niruddhanirujjhamānavāro

Niruddhaṃ nirujjhamānaṃ, nirujjhamānaṃ niruddhaṃ.

Na niruddhaṃ na nirujjhamānaṃ, na nirujjhamānaṃ na niruddhaṃ.

  1. 正生已生品 于誰若心正在生起,于彼彼心已生。或者于誰若心已生,于彼彼心正在生起。 于誰若心不正在生起,于彼彼心未生。或者于誰若心未生,于彼彼心不正在生起。
  2. 正滅已生品 于誰若心正在滅盡,于彼彼心已生。或者于誰若心已生,于彼彼心正在滅盡。 于誰若心不正在滅盡,于彼彼心未生。或者于誰若心未生,于彼彼心不正在滅盡。
  3. 已生生起品 于誰若心已生,于彼彼心已生起。或者于誰若心已生起,于彼彼心已生。 于誰若心未生,于彼彼心未曾生起。或者于誰若心未曾生起,于彼彼心未生。 于誰若心已生,于彼彼心將生起。或者于誰若心將生起,于彼彼心已生。 于誰若心未生,于彼彼心將不生起。或者于誰若心將不生起,于彼彼心未生。
  4. 過去未來品 于誰若心已生起,而於彼彼心未生,于彼彼心將生起。或者于誰若心將生起,而於彼彼心未生,于彼彼心已生起。 于誰若心未曾生起,而於彼彼心非未生,于彼彼心將不生起。或者于誰若心將不生起,而於彼彼心非未生,于彼彼心未曾生起。
  5. 已生正生品 已生即正生,正生即已生。 未生即不正生,不正生即未生。
  6. 已滅正滅品 已滅即正滅,正滅即已滅。 未滅即不正滅,不正滅即未滅。

  7. Atikkantakālavāro

Yassa yaṃ cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa taṃ cittaṃ. Yassa vā pana yaṃ cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa taṃ cittaṃ.

Yassa yaṃ cittaṃ na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa taṃ cittaṃ. Yassa vā pana yaṃ cittaṃ na nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, na uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ tassa taṃ cittaṃ.

Suttantacittamissakaviseso

Yassa sarāgaṃ cittaṃ uppajjati…pe… yassa vītarāgaṃ cittaṃ uppajjati. Yassa sadosaṃ cittaṃ uppajjati. Yassa vītadosaṃ cittaṃ uppajjati. Yassa samohaṃ cittaṃ uppajjati. Yassa vītamohaṃ cittaṃ uppajjati. Yassa saṃkhittaṃ cittaṃ uppajjati. Yassa vikkhittaṃ cittaṃ uppajjati. Yassa mahaggataṃ cittaṃ uppajjati. Yassa amahaggataṃ cittaṃ uppajjati. Yassa sauttaraṃ cittaṃ uppajjati. Yassa anuttaraṃ cittaṃ uppajjati. Yassa samāhitaṃ cittaṃ uppajjati. Yassa asamāhitaṃ cittaṃ uppajjati. Yassa vimuttaṃ cittaṃ uppajjati. Yassa avimuttaṃ cittaṃ uppajjati.

Abhidhammacittamissakaviseso

Yassa kusalaṃ cittaṃ uppajjati…pe… yassa akusalaṃ cittaṃ uppajjati. Yassa abyākataṃ cittaṃ uppajjati. Yassa sukhāya vedanāya sampayuttaṃ cittaṃ uppajjati.

(Etena upāyena yāva saraṇaaraṇā uddharitabbā.)

Yassa araṇaṃ cittaṃ uppajjati na nirujjhati, tassa araṇaṃ cittaṃ nirujjhissati na uppajjissati. Yassa vā pana araṇaṃ cittaṃ nirujjhissati na uppajjissati, tassa araṇaṃ cittaṃ uppajjati na nirujjhati.

Cittayamakamātikā niṭṭhitā.

Dhammayamakaṃ

Paṇṇattivāro

Padasodhanavāro

Anulomaṃ

Kusalā kusalā dhammā (yama.

  1. 超越時品 于誰若心正生起之剎那剎那超越而過時,正滅盡之剎那剎那超越而過時,是于彼彼心。或者于誰若心正滅盡之剎那剎那超越而過時,正生起之剎那剎那超越而過時,是于彼彼心。 于誰若心非正生起之剎那剎那超越而過時,非正滅盡之剎那剎那超越而過時,是于彼彼心。或者于誰若心非正滅盡之剎那剎那超越而過時,非正生起之剎那剎那超越而過時,是于彼彼心。 經分心差別 于誰生起有貪心......于誰生起離貪心。于誰生起有瞋心。于誰生起離瞋心。于誰生起有癡心。于誰生起離癡心。于誰生起收攝心。于誰生起散亂心。于誰生起廣大心。于誰生起非廣大心。于誰生起有上心。于誰生起無上心。于誰生起等持心。于誰生起不等持心。于誰生起解脫心。于誰生起未解脫心。 論分心差別 于誰生起善心......于誰生起不善心。于誰生起無記心。于誰生起與樂受相應之心。 (以此方法乃至有染無染當舉出。) 于誰若無染心生起不滅盡,于彼無染心將滅盡不生起。或者于誰若無染心將滅盡不生起,于彼無染心生起不滅盡。 心雙論綱要終。 法雙論 施設品 句凈化品 順說 善法是善法(雙論……)

3.dhammayamaka.1 ādayo). Kusalā dhammā kusalā.

Akusalā akusalā dhammā. Akusalā dhammā akusalā.

Abyākatā abyākatā dhammā. Abyākatā dhammā abyākatā.

Paccanīkaṃ

Na kusalā na kusalā dhammā. Na kusalā dhammā na kusalā.

Na akusalā na akusalā dhammā. Na akusalā dhammā na akusalā.

Na abyākatā na abyākatā dhammā. Na abyākatā dhammā na abyākatā.

Padasodhanamūlacakkavāro

Anulomaṃ

Kusalā kusalā dhammā. Dhammā akusalā dhammā.

Kusalā kusalā dhammā. Dhammā abyākatā dhammā.

Akusalā akusalā dhammā. Dhammā kusalā dhammā.

Akusalā akusalā dhammā. Dhammā abyākatā dhammā.

Abyākatā abyākatā dhammā. Dhammā kusalā dhammā.

Abyākatā abyākatā dhammā. Dhammā akusalā dhammā.

Paccanīkaṃ

Na kusalā na kusalā dhammā. Na dhammā na akusalā dhammā.

Na kusalā na kusalā dhammā. Na dhammā na abyākatā dhammā.

Na akusalā na akusalā dhammā. Na dhammā na kusalā dhammā.

Na akusalā na akusalā dhammā. Na dhammā na abyākatā dhammā.

Na abyākatā na abyākatā dhammā. Na dhammā na kusalā dhammā.

Na abyākatā na abyākatā dhammā. Na dhammā na akusalā dhammā.

Suddhadhammavāro

Anulomaṃ

Kusalā dhammā. Dhammā kusalā.

Akusalā dhammā. Dhammā akusalā.

Abyākatā dhammā. Dhammā abyākatā.

Paccanīkaṃ

Na kusalā na dhammā. Na dhammā na kusalā.

Na akusalā na dhammā. Na dhammā na akusalā.

Na abyākatā na dhammā. Na dhammā na abyākatā.

Suddhadhammamūlacakkavāro

Anulomaṃ

Kusalā dhammā. Dhammā akusalā.

Kusalā dhammā. Dhammā abyākatā.

Akusalā dhammā. Dhammā kusalā.

Akusalā dhammā. Dhammā abyākatā.

Abyākatā dhammā. Dhammā kusalā.

Abyākatā dhammā. Dhammā akusalā.

Paccanīkaṃ

Na kusalā na dhammā. Na dhammā na akusalā.

Na kusalā na dhammā. Na dhammā na abyākatā.

Na akusalā na dhammā. Na dhammā na kusalā.

Na akusalā na dhammā. Na dhammā na abyākatā.

Na abyākatā na dhammā. Na dhammā na kusalā.

Na abyākatā na dhammā. Na dhammā na akusalā.

Dhammayamakamātikā niṭṭhitā.

Indriyayamakaṃ

Paṇṇattivāro

Bāvīsatindriyāni (yama.

法雙論.1. 起始)。善法是善法。 不善法是不善法。不善法是不善。 無記法是無記法。無記法是無記。 逆說 非善非善法。非善法非善。 非不善非不善法。非不善法非不善。 非無記非無記法。非無記法非無記。 句凈化根輪品 順說 善法是善法。法是不善法。 善法是善法。法是無記法。 不善法是不善法。法是善法。 不善法是不善法。法是無記法。 無記法是無記法。法是善法。 無記法是無記法。法是不善法。 逆說 非善非善法。非法非不善法。 非善非善法。非法非無記法。 非不善非不善法。非法非善法。 非不善非不善法。非法非無記法。 非無記非無記法。非法非善法。 非無記非無記法。非法非不善法。 純法品 順說 善法。法是善。 不善法。法是不善。 無記法。法是無記。 逆說 非善非法。非法非善。 非不善非法。非法非不善。 非無記非法。非法非無記。 純法根輪品 順說 善法。法是不善。 善法。法是無記。 不善法。法是善。 不善法。法是無記。 無記法。法是善。 無記法。法是不善。 逆說 非善非法。非法非不善。 非善非法。非法非無記。 非不善非法。非法非善。 非不善非法。非法非無記。 非無記非法。非法非善。 非無記非法。非法非不善。 法雙論綱要終。 根雙論 施設品 二十二根(雙論...)

3.indriyayamaka.1 ādayo) – cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyaṃ.

Padasodhanavāro

Anulomaṃ

Cakkhu cakkhundriyaṃ, cakkhundriyaṃ cakkhu.

Sotaṃ sotindriyaṃ, sotindriyaṃ sotaṃ.

Ghānaṃ ghānindriyaṃ, ghānindriyaṃ ghānaṃ.

Jivhā jivhindriyaṃ, jivhindriyaṃ jivhā.

Kāyo kāyindriyaṃ, kāyindriyaṃ kāyo.

Mano manindriyaṃ, manindriyaṃ mano.

Itthī itthindriyaṃ, itthindriyaṃ itthī.

Puriso purisindriyaṃ, purisindriyaṃ puriso.

Jīvitaṃ jīvitindriyaṃ, jīvitindriyaṃ jīvitaṃ.

Sukhaṃ sukhindriyaṃ, sukhindriyaṃ sukhaṃ.

Dukkhaṃ dukkhindriyaṃ, dukkhindriyaṃ dukkhaṃ.

Somanassaṃ somanassindriyaṃ, somanassindriyaṃ somanassaṃ.

Domanassaṃ domanassindriyaṃ, domanassindriyaṃ domanassaṃ.

Upekkhā upekkhindriyaṃ, upekkhindriyaṃ upekkhā.

Saddhā saddhindriyaṃ, saddhindriyaṃ saddhā.

Vīriyaṃ vīriyindriyaṃ, vīriyindriyaṃ vīriyaṃ.

Sati satindriyaṃ, satindriyaṃ sati.

Samādhi samādhindriyaṃ, samādhindriyaṃ samādhi.

Paññā paññindriyaṃ, paññindriyaṃ paññā.

Anaññātaññassāmīti anaññātaññassāmītindriyaṃ, anaññātaññassāmītindriyaṃ anaññātaññassāmīti.

Aññaṃ aññindriyaṃ, aññindriyaṃ aññaṃ.

Aññātāvī aññātāvindriyaṃ, aññātāvindriyaṃ aññātāvī.

Paccanīkaṃ

Na cakkhu na cakkhundriyaṃ, na cakkhundriyaṃ na cakkhu.

Na sotaṃ na sotindriyaṃ, na sotindriyaṃ na sotaṃ.

Na ghānaṃ na ghānindriyaṃ, na ghānindriyaṃ na ghānaṃ.

Na jivhā na jivhindriyaṃ, na jivhindriyaṃ na jivhā.

Na kāyo na kāyindriyaṃ, na kāyindriyaṃ na kāyo.

Na mano na manindriyaṃ, na manindriyaṃ na mano.

Na itthī na itthindriyaṃ, na itthindriyaṃ na itthī.

Na puriso na purisindriyaṃ, na purisindriyaṃ na puriso.

Na jīvitaṃ na jīvitindriyaṃ, na jīvitindriyaṃ na jīvitaṃ.

Na sukhaṃ na sukhindriyaṃ, na sukhindriyaṃ na sukhaṃ.

Na dukkhaṃ na dukkhindriyaṃ, na dukkhindriyaṃ na dukkhaṃ.

Na somanassaṃ na somanassindriyaṃ, na somanassindriyaṃ na somanassaṃ.

Na domanassaṃ na domanassindriyaṃ, na domanassindriyaṃ na domanassaṃ.

Na upekkhā na upekkhindriyaṃ, na upekkhindriyaṃ na upekkhā.

Na saddhā na saddhindriyaṃ, na saddhindriyaṃ na saddhā.

Na vīriyaṃ na vīriyindriyaṃ, na vīriyindriyaṃ na vīriyaṃ.

Na sati na satindriyaṃ, na satindriyaṃ na sati.

Na samādhi na samādhindriyaṃ, na samādhindriyaṃ na samādhi.

Na paññā na paññindriyaṃ, na paññindriyaṃ na paññā.

Na anaññātaññassāmīti na anaññātaññassāmītindriyaṃ, na anaññātaññassāmītindriyaṃ na anaññātaññassāmīti.

Na aññaṃ na aññindriyaṃ, na aññindriyaṃ na aññaṃ.

Na aññātāvī na aññātāvindriyaṃ, na aññātāvindriyaṃ na aññātāvī.

Padasodhanamūlacakkavāro

Anulomaṃ

Cakkhu cakkhundriyaṃ, indriyā sotindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā ghānindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā jivhindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā kāyindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā manindriyaṃ.

根雙論.1. 起始)——眼根、耳根、鼻根、舌根、身根、意根、女根、男根、命根、樂根、苦根、喜根、憂根、舍根、信根、精進根、念根、定根、慧根、未知當知根、已知根、具知根。 句凈化品 順說 眼是眼根,眼根是眼。 耳是耳根,耳根是耳。 鼻是鼻根,鼻根是鼻。 舌是舌根,舌根是舌。 身是身根,身根是身。 意是意根,意根是意。 女是女根,女根是女。 男是男根,男根是男。 命是命根,命根是命。 樂是樂根,樂根是樂。 苦是苦根,苦根是苦。 喜是喜根,喜根是喜。 憂是憂根,憂根是憂。 舍是舍根,舍根是舍。 信是信根,信根是信。 精進是精進根,精進根是精進。 念是念根,念根是念。 定是定根,定根是定。 慧是慧根,慧根是慧。 未知當知是未知當知根,未知當知根是未知當知。 已知是已知根,已知根是已知。 具知是具知根,具知根是具知。 逆說 非眼非眼根,非眼根非眼。 非耳非耳根,非耳根非耳。 非鼻非鼻根,非鼻根非鼻。 非舌非舌根,非舌根非舌。 非身非身根,非身根非身。 非意非意根,非意根非意。 非女非女根,非女根非女。 非男非男根,非男根非男。 非命非命根,非命根非命。 非樂非樂根,非樂根非樂。 非苦非苦根,非苦根非苦。 非喜非喜根,非喜根非喜。 非憂非憂根,非憂根非憂。 非舍非舍根,非舍根非舍。 非信非信根,非信根非信。 非精進非精進根,非精進根非精進。 非念非念根,非念根非念。 非定非定根,非定根非定。 非慧非慧根,非慧根非慧。 非未知當知非未知當知根,非未知當知根非未知當知。 非已知非已知根,非已知根非已知。 非具知非具知根,非具知根非具知。 句凈化根輪品 順說 眼是眼根,諸根是耳根。 眼是眼根,諸根是鼻根。 眼是眼根,諸根是舌根。 眼是眼根,諸根是身根。 眼是眼根,諸根是意根。

Cakkhu cakkhundriyaṃ, indriyā itthindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā purisindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā jīvitindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā sukhindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā dukkhindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā somanassindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā domanassindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā upekkhindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā saddhindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā vīriyindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā satindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā samādhindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā paññindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā anaññātaññassāmītindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā aññindriyaṃ.

Cakkhu cakkhundriyaṃ, indriyā aññātāvindriyaṃ.

Sotaṃ sotindriyaṃ, indriyā cakkhundriyaṃ…pe….

Sotaṃ sotindriyaṃ, indriyā aññātāvindriyaṃ.

Ghānaṃ ghānindriyaṃ, indriyā cakkhundriyaṃ…pe….

Ghānaṃ ghānindriyaṃ, indriyā aññātāvindriyaṃ.

Jivhā jivhindriyaṃ, indriyā cakkhundriyaṃ…pe….

Jivhā jivhindriyaṃ, indriyā aññātāvindriyaṃ.

Kāyo kāyindriyaṃ, indriyā cakkhundriyaṃ…pe….

Kāyo kāyindriyaṃ, indriyā aññātāvindriyaṃ.

Mano manindriyaṃ, indriyā cakkhundriyaṃ…pe….

Mano manindriyaṃ, indriyā aññātāvindriyaṃ.

Itthī itthindriyaṃ, indriyā cakkhundriyaṃ…pe….

Itthī itthindriyaṃ, indriyā aññātāvindriyaṃ.

Puriso purisindriyaṃ, indriyā cakkhundriyaṃ…pe….

Puriso purisindriyaṃ, indriyā aññātāvindriyaṃ.

Jīvitaṃ jīvitindriyaṃ, indriyā cakkhundriyaṃ…pe….

Jīvitaṃ jīvitindriyaṃ, indriyā aññātāvindriyaṃ.

Sukhaṃ sukhindriyaṃ, indriyā cakkhundriyaṃ…pe….

Sukhaṃ sukhindriyaṃ, indriyā aññātāvindriyaṃ.

Dukkhaṃ dukkhindriyaṃ, indriyā cakkhundriyaṃ…pe….

Dukkhaṃ dukkhindriyaṃ, indriyā aññātāvindriyaṃ.

Somanassaṃ somanassindriyaṃ, indriyā cakkhundriyaṃ…pe….

Somanassaṃ somanassindriyaṃ, indriyā aññātāvindriyaṃ.

Domanassaṃ domanassindriyaṃ, indriyā cakkhundriyaṃ…pe….

Domanassaṃ domanassindriyaṃ, indriyā aññātāvindriyaṃ.

Upekkhā upekkhindriyaṃ, indriyā cakkhundriyaṃ…pe….

Upekkhā upekkhindriyaṃ, indriyā aññātāvindriyaṃ.

Saddhā saddhindriyaṃ, indriyā cakkhundriyaṃ…pe….

Saddhā saddhindriyaṃ, indriyā aññātāvindriyaṃ.

Vīriyaṃ vīriyindriyaṃ, indriyā cakkhundriyaṃ…pe….

Vīriyaṃ vīriyindriyaṃ, indriyā aññātāvindriyaṃ.

Sati satindriyaṃ, indriyā cakkhundriyaṃ…pe….

Sati satindriyaṃ, indriyā aññātāvindriyaṃ.

Samādhi samādhindriyaṃ, indriyā cakkhundriyaṃ…pe….

Samādhi samādhindriyaṃ, indriyā aññātāvindriyaṃ.

Paññā paññindriyaṃ, indriyā cakkhundriyaṃ…pe….

Paññā paññindriyaṃ, indriyā aññātāvindriyaṃ.

Anaññātaññassāmīti anaññātaññassāmītindriyaṃ, indriyā cakkhundriyaṃ…pe….

Anaññātaññassāmīti anaññātaññassāmītindriyaṃ, indriyā aññātāvindriyaṃ.

Aññaṃ aññindriyaṃ, indriyā cakkhundriyaṃ…pe….

Aññaṃ aññindriyaṃ, indriyā aññātāvindriyaṃ.

Aññātāvī aññātāvindriyaṃ, indriyā cakkhundriyaṃ…pe….

Aññātāvī aññātāvindriyaṃ, indriyā aññindriyaṃ.

Paccanīkaṃ

Na cakkhu na cakkhundriyaṃ, na indriyā na sotindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na ghānindriyaṃ.

眼是眼根,諸根是女根。 眼是眼根,諸根是男根。 眼是眼根,諸根是命根。 眼是眼根,諸根是樂根。 眼是眼根,諸根是苦根。 眼是眼根,諸根是喜根。 眼是眼根,諸根是憂根。 眼是眼根,諸根是舍根。 眼是眼根,諸根是信根。 眼是眼根,諸根是精進根。 眼是眼根,諸根是念根。 眼是眼根,諸根是定根。 眼是眼根,諸根是慧根。 眼是眼根,諸根是未知當知根。 眼是眼根,諸根是已知根。 眼是眼根,諸根是具知根。 耳是耳根,諸根是眼根......乃至...... 耳是耳根,諸根是具知根。 鼻是鼻根,諸根是眼根......乃至...... 鼻是鼻根,諸根是具知根。 舌是舌根,諸根是眼根......乃至...... 舌是舌根,諸根是具知根。 身是身根,諸根是眼根......乃至...... 身是身根,諸根是具知根。 意是意根,諸根是眼根......乃至...... 意是意根,諸根是具知根。 女是女根,諸根是眼根......乃至...... 女是女根,諸根是具知根。 男是男根,諸根是眼根......乃至...... 男是男根,諸根是具知根。 命是命根,諸根是眼根......乃至...... 命是命根,諸根是具知根。 樂是樂根,諸根是眼根......乃至...... 樂是樂根,諸根是具知根。 苦是苦根,諸根是眼根......乃至...... 苦是苦根,諸根是具知根。 喜是喜根,諸根是眼根......乃至...... 喜是喜根,諸根是具知根。 憂是憂根,諸根是眼根......乃至...... 憂是憂根,諸根是具知根。 舍是舍根,諸根是眼根......乃至...... 舍是舍根,諸根是具知根。 信是信根,諸根是眼根......乃至...... 信是信根,諸根是具知根。 精進是精進根,諸根是眼根......乃至...... 精進是精進根,諸根是具知根。 念是念根,諸根是眼根......乃至...... 念是念根,諸根是具知根。 定是定根,諸根是眼根......乃至...... 定是定根,諸根是具知根。 慧是慧根,諸根是眼根......乃至...... 慧是慧根,諸根是具知根。 未知當知是未知當知根,諸根是眼根......乃至...... 未

Na cakkhu na cakkhundriyaṃ, na indriyā na jivhindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na kāyindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na manindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na itthindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na purisindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na jīvitindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na sukhindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na dukkhindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na somanassindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na domanassindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na upekkhindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na saddhindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na vīriyindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na satindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na samādhindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na paññindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na anaññātaññassāmītindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na aññindriyaṃ.

Na cakkhu na cakkhundriyaṃ, na indriyā na aññātāvindriyaṃ.

Na sotaṃ na sotindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na ghānaṃ na ghānindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na jivhā na jivhindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na kāyo na kāyindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na mano na manindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na itthī na itthindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na puriso na purisindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na jīvitaṃ na jīvitindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na sukhaṃ na sukhindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na dukkhaṃ na dukkhindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na somanassaṃ na somanassindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na domanassaṃ na domanassindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na upekkhā na upekkhindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na saddhā na saddhindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na vīriyaṃ na vīriyindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na sati na satindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na samādhi na samādhindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na paññā na paññindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na anaññātaññassāmīti na anaññātaññassāmītindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

Na aññaṃ na aññindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññātāvindriyaṃ.

非眼非眼根,非諸根非舌根。 非眼非眼根,非諸根非身根。 非眼非眼根,非諸根非意根。 非眼非眼根,非諸根非女根。 非眼非眼根,非諸根非男根。 非眼非眼根,非諸根非命根。 非眼非眼根,非諸根非樂根。 非眼非眼根,非諸根非苦根。 非眼非眼根,非諸根非喜根。 非眼非眼根,非諸根非憂根。 非眼非眼根,非諸根非舍根。 非眼非眼根,非諸根非信根。 非眼非眼根,非諸根非精進根。 非眼非眼根,非諸根非念根。 非眼非眼根,非諸根非定根。 非眼非眼根,非諸根非慧根。 非眼非眼根,非諸根非未知當知根。 非眼非眼根,非諸根非已知根。 非眼非眼根,非諸根非具知根。 非耳非耳根,非諸根非眼根......乃至......非諸根非具知根。 非鼻非鼻根,非諸根非眼根......乃至......非諸根非具知根。 非舌非舌根,非諸根非眼根......乃至......非諸根非具知根。 非身非身根,非諸根非眼根......乃至......非諸根非具知根。 非意非意根,非諸根非眼根......乃至......非諸根非具知根。 非女非女根,非諸根非眼根......乃至......非諸根非具知根。 非男非男根,非諸根非眼根......乃至......非諸根非具知根。 非命非命根,非諸根非眼根......乃至......非諸根非具知根。 非樂非樂根,非諸根非眼根......乃至......非諸根非具知根。 非苦非苦根,非諸根非眼根......乃至......非諸根非具知根。 非喜非喜根,非諸根非眼根......乃至......非諸根非具知根。 非憂非憂根,非諸根非眼根......乃至......非諸根非具知根。 非舍非舍根,非諸根非眼根......乃至......非諸根非具知根。 非信非信根,非諸根非眼根......乃至......非諸根非具知根。 非精進非精進根,非諸根非眼根......乃至......非諸根非具知根。 非念非念根,非諸根非眼根......乃至......非諸根非具知根。 非定非定根,非諸根非眼根......乃至......非諸根非具知根。 非慧非慧根,非諸根非眼根......乃至......非諸根非具知根。 非未知當知非未知當知根,非諸根非眼根......乃至......非諸根非具知根。 非已知非已知根,非諸根非眼根......乃至......非諸根非具知根。

Na aññātāvī na aññātāvindriyaṃ, na indriyā na cakkhundriyaṃ…pe… na indriyā na aññindriyaṃ.

Suddhindriyavāro

Anulomaṃ

Cakkhu indriyaṃ, indriyā cakkhu.

Sotaṃ indriyaṃ, indriyā sotaṃ.

Ghānaṃ indriyaṃ, indriyā ghānaṃ.

Jivhā indriyaṃ, indriyā jivhā.

Kāyo indriyaṃ, indriyā kāyo.

Mano indriyaṃ, indriyā mano.

Itthī indriyaṃ, indriyā itthī.

Puriso indriyaṃ, indriyā puriso.

Jīvitaṃ indriyaṃ, indriyā jīvitaṃ.

Sukhaṃ indriyaṃ, indriyā sukhaṃ.

Dukkhaṃ indriyaṃ, indriyā dukkhaṃ.

Somanassaṃ indriyaṃ, indriyā somanassaṃ.

Domanassaṃ indriyaṃ, indriyā domanassaṃ.

Upekkhā indriyaṃ, indriyā upekkhā.

Saddhā indriyaṃ, indriyā saddhā.

Vīriyaṃ indriyaṃ, indriyā vīriyaṃ.

Sati indriyaṃ, indriyā sati.

Samādhi indriyaṃ, indriyā samādhi.

Paññā indriyaṃ, indriyā paññā.

Anaññātaññassāmīti indriyaṃ, indriyā anaññātaññassāmīti.

Aññaṃ indriyaṃ, indriyā aññaṃ.

Aññātāvī indriyaṃ, indriyā aññātāvī.

Paccanīkaṃ

Na cakkhu na indriyaṃ, na indriyā na cakkhu.

Na sotaṃ na indriyaṃ, na indriyā na sotaṃ.

Na ghānaṃ na indriyaṃ, na indriyā na ghānaṃ.

Na jivhā na indriyaṃ, na indriyā na jivhā.

Na kāyo na indriyaṃ, na indriyā na kāyo.

Na mano na indriyaṃ, na indriyā na mano.

Na itthī na indriyaṃ, na indriyā na itthī.

Na puriso na indriyaṃ, na indriyā na puriso.

Na jīvitaṃ na indriyaṃ, na indriyā na jīvitaṃ.

Na sukhaṃ na indriyaṃ, na indriyā na sukhaṃ.

Na dukkhaṃ na indriyaṃ, na indriyā na dukkhaṃ.

Na somanassaṃ na indriyaṃ, na indriyā na somanassaṃ.

Na domanassaṃ na indriyaṃ, na indriyā na domanassaṃ.

Na upekkhā na indriyaṃ, na indriyā na upekkhā.

Na saddhā na indriyaṃ, na indriyā na saddhā.

Na vīriyaṃ na indriyaṃ, na indriyā na vīriyaṃ.

Na sati na indriyaṃ, na indriyā na sati.

Na samādhi na indriyaṃ, na indriyā na samādhi.

Na paññā na indriyaṃ, na indriyā na paññā.

Na anaññātaññassāmīti na indriyaṃ, na indriyā na anaññātaññassāmīti.

Na aññaṃ na indriyaṃ, na indriyā na aññaṃ.

Na aññātāvī na indriyaṃ, na indriyā na aññātāvī.

Suddhindriyamūlacakkavāro

Anulomaṃ

Cakkhu indriyaṃ, indriyā sotaṃ.

Cakkhu indriyaṃ, indriyā ghānaṃ.

Cakkhu indriyaṃ, indriyā jivhā.

Cakkhu indriyaṃ, indriyā kāyo.

Cakkhu indriyaṃ, indriyā mano.

Cakkhu indriyaṃ, indriyā itthī.

Cakkhu indriyaṃ, indriyā puriso.

Cakkhu indriyaṃ, indriyā jīvitaṃ.

Cakkhu indriyaṃ, indriyā sukhaṃ.

Cakkhu indriyaṃ, indriyā dukkhaṃ.

Cakkhu indriyaṃ, indriyā somanassaṃ.

Cakkhu indriyaṃ, indriyā domanassaṃ.

Cakkhu indriyaṃ, indriyā upekkhā.

Cakkhu indriyaṃ, indriyā saddhā.

Cakkhu indriyaṃ, indriyā vīriyaṃ.

Cakkhu indriyaṃ, indriyā sati.

Cakkhu indriyaṃ, indriyā samādhi.

Cakkhu indriyaṃ, indriyā paññā.

Cakkhu indriyaṃ, indriyā anaññātaññassāmīti.

Cakkhu indriyaṃ, indriyā aññaṃ.

Cakkhu indriyaṃ, indriyā aññātāvī.

Sotaṃ indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Ghānaṃ indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Jivhā indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Kāyo indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Mano indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

非具知非具知根,非諸根非眼根......乃至......非諸根非已知根。 凈根品 順說 眼是根,諸根是眼。 耳是根,諸根是耳。 鼻是根,諸根是鼻。 舌是根,諸根是舌。 身是根,諸根是身。 意是根,諸根是意。 女是根,諸根是女。 男是根,諸根是男。 命是根,諸根是命。 樂是根,諸根是樂。 苦是根,諸根是苦。 喜是根,諸根是喜。 憂是根,諸根是憂。 舍是根,諸根是舍。 信是根,諸根是信。 精進是根,諸根是精進。 念是根,諸根是念。 定是根,諸根是定。 慧是根,諸根是慧。 未知當知是根,諸根是未知當知。 已知是根,諸根是已知。 具知是根,諸根是具知。 逆說 非眼非根,非諸根非眼。 非耳非根,非諸根非耳。 非鼻非根,非諸根非鼻。 非舌非根,非諸根非舌。 非身非根,非諸根非身。 非意非根,非諸根非意。 非女非根,非諸根非女。 非男非根,非諸根非男。 非命非根,非諸根非命。 非樂非根,非諸根非樂。 非苦非根,非諸根非苦。 非喜非根,非諸根非喜。 非憂非根,非諸根非憂。 非舍非根,非諸根非舍。 非信非根,非諸根非信。 非精進非根,非諸根非精進。 非念非根,非諸根非念。 非定非根,非諸根非定。 非慧非根,非諸根非慧。 非未知當知非根,非諸根非未知當知。 非已知非根,非諸根非已知。 非具知非根,非諸根非具知。 凈根根輪品 順說 眼是根,諸根是耳。 眼是根,諸根是鼻。 眼是根,諸根是舌。 眼是根,諸根是身。 眼是根,諸根是意。 眼是根,諸根是女。 眼是根,諸根是男。 眼是根,諸根是命。 眼是根,諸根是樂。 眼是根,諸根是苦。 眼是根,諸根是喜。 眼是根,諸根是憂。 眼是根,諸根是舍。 眼是根,諸根是信。 眼是根,諸根是精進。 眼是根,諸根是念。 眼是根,諸根是定。 眼是根,諸根是慧。 眼是根,諸根是未知當知。 眼是根,諸根是已知。 眼是根,諸根是具知。 耳是根,諸根是眼......乃至......諸根是具知。 鼻是根,諸根是眼......乃至......諸根是具知。 舌是根,諸根是眼......乃至......諸根是具知。 身是根,諸根是眼......乃至......諸根是具知。 意是根,諸根是眼......乃至......諸根是具知。

Itthī indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Puriso indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Jīvitaṃ indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Sukhaṃ indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Dukkhaṃ indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Somanassaṃ indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Domanassaṃ indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Upekkhā indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Saddhā indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Vīriyaṃ indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Sati indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Samādhi indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Paññā indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Anaññātaññassāmīti indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Aññaṃ indriyaṃ, indriyā cakkhu…pe… indriyā aññātāvī.

Aññātāvī indriyaṃ, indriyā cakkhu…pe… indriyā aññaṃ.

Paccanīkaṃ

Na cakkhu na indriyaṃ, na indriyā na sotaṃ.

Na cakkhu na indriyaṃ, na indriyā na ghānaṃ.

Na cakkhu na indriyaṃ, na indriyā na jivhā.

Na cakkhu na indriyaṃ, na indriyā na kāyo.

Na cakkhu na indriyaṃ, na indriyā na mano.

Na cakkhu na indriyaṃ, na indriyā na itthī.

Na cakkhu na indriyaṃ, na indriyā na puriso.

Na cakkhu na indriyaṃ, na indriyā na jīvitaṃ.

Na cakkhu na indriyaṃ, na indriyā na sukhaṃ.

Na cakkhu na indriyaṃ, na indriyā na dukkhaṃ.

Na cakkhu na indriyaṃ, na indriyā na somanassaṃ.

Na cakkhu na indriyaṃ, na indriyā na domanassaṃ.

Na cakkhu na indriyaṃ, na indriyā na upekkhā.

Na cakkhu na indriyaṃ, na indriyā na saddhā.

Na cakkhu na indriyaṃ, na indriyā na vīriyaṃ.

Na cakkhu na indriyaṃ, na indriyā na sati.

Na cakkhu na indriyaṃ, na indriyā na samādhi.

Na cakkhu na indriyaṃ, na indriyā na paññā.

Na cakkhu na indriyaṃ, na indriyā na anaññātaññassāmīti.

Na cakkhu na indriyaṃ, na indriyā na aññaṃ.

Na cakkhu na indriyaṃ, na indriyā na aññātāvī.

Na sotaṃ na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na ghānaṃ na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na jivhā na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na kāyo na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na mano na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na itthī na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na puriso na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na jīvitaṃ na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na sukhaṃ na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na dukkhaṃ na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na somanassaṃ na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na domanassaṃ na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na upekkhā na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na saddhā na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na vīriyaṃ na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

女是根,諸根是眼......乃至......諸根是具知。 男是根,諸根是眼......乃至......諸根是具知。 命是根,諸根是眼......乃至......諸根是具知。 樂是根,諸根是眼......乃至......諸根是具知。 苦是根,諸根是眼......乃至......諸根是具知。 喜是根,諸根是眼......乃至......諸根是具知。 憂是根,諸根是眼......乃至......諸根是具知。 舍是根,諸根是眼......乃至......諸根是具知。 信是根,諸根是眼......乃至......諸根是具知。 精進是根,諸根是眼......乃至......諸根是具知。 念是根,諸根是眼......乃至......諸根是具知。 定是根,諸根是眼......乃至......諸根是具知。 慧是根,諸根是眼......乃至......諸根是具知。 未知當知是根,諸根是眼......乃至......諸根是具知。 已知是根,諸根是眼......乃至......諸根是具知。 具知是根,諸根是眼......乃至......諸根是已知。 逆說 非眼非根,非諸根非耳。 非眼非根,非諸根非鼻。 非眼非根,非諸根非舌。 非眼非根,非諸根非身。 非眼非根,非諸根非意。 非眼非根,非諸根非女。 非眼非根,非諸根非男。 非眼非根,非諸根非命。 非眼非根,非諸根非樂。 非眼非根,非諸根非苦。 非眼非根,非諸根非喜。 非眼非根,非諸根非憂。 非眼非根,非諸根非舍。 非眼非根,非諸根非信。 非眼非根,非諸根非精進。 非眼非根,非諸根非念。 非眼非根,非諸根非定。 非眼非根,非諸根非慧。 非眼非根,非諸根非未知當知。 非眼非根,非諸根非已知。 非眼非根,非諸根非具知。 非耳非根,非諸根非眼......乃至......非諸根非具知。 非鼻非根,非諸根非眼......乃至......非諸根非具知。 非舌非根,非諸根非眼......乃至......非諸根非具知。 非身非根,非諸根非眼......乃至......非諸根非具知。 非意非根,非諸根非眼......乃至......非諸根非具知。 非女非根,非諸根非眼......乃至......非諸根非具知。 非男非根,非諸根非眼......乃至......非諸根非具知。 非命非根,非諸根非眼......乃至......非諸根非具知。 非樂非根,非諸根非眼......乃至......非諸根非具知。 非苦非根,非諸根非眼......乃至......非諸根非具知。 非喜非根,非諸根非眼......乃至......非諸根非具知。 非憂非根,非諸根非眼......乃至......非諸根非具知。 非舍非根,非諸根非眼......乃至......非諸根非具知。 非信非根,非諸根非眼......乃至......非諸根非具知。 非精進非根,非諸根非眼......乃至......非諸根非具知。

Na sati na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na samādhi na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na paññā na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na anaññātaññassāmīti na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na aññaṃ na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññātāvī.

Na aññātāvī na indriyaṃ, na indriyā na cakkhu…pe… na indriyā na aññaṃ.

Indriyayamakamātikā niṭṭhitā.

Yamakamātikā niṭṭhitā.

  1. Paṭṭhānamātikā

Hetupaccayo ārammaṇapaccayo adhipatipaccayo anantarapaccayo samanantarapaccayo sahajātapaccayo aññamaññapaccayo nissayapaccayo upanissayapaccayo purejātapaccayo pacchājātapaccayo āsevanapaccayo kammapaccayo vipākapaccayo āhārapaccayo indriyapaccayo jhānapaccayo maggapaccayo sampayuttapaccayo vippayuttapaccayo atthipaccayo natthipaccayo vigatapaccayo avigatapaccayoti (paṭṭhā. 1.1.paccayuddesa).

Paṭṭhānamātikā niṭṭhitā.

Nigamanaṃ

Sattappakaraṇanāmato , abhidhammamadesayi;

Devātidevo devānaṃ, devalokamhi taṃ pure.

Tassāyaṃ mātikā sabbā, sakalassāpi uddharā;

Ciraṭṭhitatthaṃ dhammassa, taṃ paggaṇhantu sādhavo.

Dvāvīsati tikā ceva, tatheva hetugocchakaṃ;

Cūḷantaradukā satta, gocchakā ca tato paraṃ.

Mahantaradukā cāpi, tato cuddasa niddise;

Gocchakāni duve piṭṭhi-dukāniṭṭhārasedisā.

Dvācattālīsa suttanta-dukā tevanti pañcadhā;

Sattappakaraṇikā bhinnā, dhammasaṅgaṇimātikā.

Abhidhammamātikāpāḷi niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Mohavicchedanī

Ganthārambhakathā

  1. Kāruññabhāvitaṃ yassa, ñāṇacakkhu mahodayaṃ.

Andhabhūtassa lokassa, jātaṃ sāmaññalocanaṃ.

  1. Taṃ buddhaṃ sugataṃ dhīraṃ, sasaddhammaṃ sasāvakaṃ.

Vanditvānussaritvā ca, thometvā ca vināyakaṃ.

  1. There ca thirasīlādi-guṇālaṅkārasobhite.

Sāsanujjotake dhīre, pubbake vaṃsapālake.

  1. Visuddhidevadevo yaṃ, devānaṃ tidasālaye.

Paññāya desayī tassa, abhidhammassa mātikā.

  1. Yā tassā vipulatthāya, dhammasaṅgaṇiādihi.

Anekehi pakārehi, pāḷiaṭṭhakathāhi ca.

  1. Attho vinicchayo ceva,

Vibhatto sāgarūpamo;

Anantanayavokiṇṇo,

Dukkhogāho yato tato.

  1. Samāsenābhidhammatthaṃ, mātikāmukhatokhilaṃ.

Ñātukāmehi suddhehi, antevāsīhi yācito.

  1. Saṅkaḍḍhitvāna nayato, pāḷiaṭṭhakathāgataṃ.

Atthaṃ vinicchayañceva, samāsena nirākulaṃ.

  1. Sāmatthiyagataṃ atthaṃ, nikāyantaranissaṭaṃ.

Mahāvihāravāsīnaṃ, kamābhatanayānugaṃ.

  1. Dīpayanto nayaññūnaṃ, sadā sammodakāriniṃ.

Mohavicchedaniṃ nāma, karissāmatthavaṇṇananti.

Ganthārambhakathā niṭṭhitā.

  1. Dhammasaṅgaṇīmātikā

Tikapadatthavaṇṇanā

Tattha abhidhammassa mātikāti ettha kenaṭṭhena abhidhammo? Dhammātirekadhammavisesaṭṭhena. Atirekavisesatthadīpako hi ettha abhi-saddo 『『bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti (saṃ. ni. 4.87; 5.195, 1022; ma. ni. 3.384, 389), abhikkantavaṇṇā』』tiādīsu (saṃ. ni. 1.1; khu. pā.

非念非根,非諸根非眼......乃至......非諸根非具知。 非定非根,非諸根非眼......乃至......非諸根非具知。 非慧非根,非諸根非眼......乃至......非諸根非具知。 非未知當知非根,非諸根非眼......乃至......非諸根非具知。 非已知非根,非諸根非眼......乃至......非諸根非具知。 非具知非根,非諸根非眼......乃至......非諸根非已知。 根雙論綱要終。 雙論綱要終。 7.發趣綱要 因緣、所緣緣、增上緣、無間緣、等無間緣、俱生緣、相互緣、依止緣、親依止緣、前生緣、後生緣、重複緣、業緣、異熟緣、食緣、根緣、禪緣、道緣、相應緣、不相應緣、有緣、無有緣、離去緣、不離去緣。 發趣綱要終。 結語 天中之天曾在天界中,向諸天宣說七論名之阿毗達摩。 此是其全部綱要之提要,為令正法久住,愿善人受持。 二十二三法及因聚類, 七小中二法及其後諸聚類。 十四大中二法當知, 十八遍二法示現。 四十二經二法計五類, 法聚綱要分作七論。 阿毗達摩綱要終。 禮敬世尊、阿羅漢、正等正覺者 斷癡論 著手造論品 其慈悲所修,大明智眼生, 為盲目世間,作無上法眼。 禮敬善逝佛,及法與聖眾, 憶念並讚歎,無上之導師。 及上古諸長老,具戒等功德, 智者持傳承,光顯于聖教。 清凈天中天,於三十三天, 以慧所宣說,阿毗達摩綱。 為廣釋其義,以法聚等論, 諸多方式及,聖典與註疏。 義理與抉擇, 分別如大海, 無盡理趣滿, 難測隨方起。 因諸清凈弟子, 欲知阿毗達摩, 從綱要全義理, 請求作此解釋。 攝集聖典及, 註疏諸理趣, 略說無混亂, 義理與抉擇。 隨順大寺派, 所傳諸理趣, 及餘部派義, 依能力所及。 為諸知法者,常生歡喜心, 將造斷癡論,解釋其義理。 著手造論品終。 1.法聚綱要 三法義釋 此中"阿毗達摩綱要"者,何義名阿毗達摩?由超勝法、殊勝法義。此中"阿毗"音表超勝殊勝義,如"我之痛苦增進不退"、"殊勝容色"等。

5.1; su. ni. maṅgalasutta; vi. va. 857) viya, tasmā yathā samussitesu bahūsu chattesu ceva dhajesu ca yaṃ atirekappamāṇaṃ, visesavaṇṇasaṇṭhānañca chattaṃ, taṃ aticchattaṃ, yo atirekappamāṇo, visesavaṇṇasaṇṭhāno ca dhajo, so atiddhajoti ca vuccati, evameva ayampi dhammo dhammātirekadhammavisesaṭṭhena 『『abhidhammo』』ti vuccati. Bhagavatā hi suttantaṃ patvā khandhāyatanadhātusaccaindriyapaccayākārādayo dhammā ekadesena vibhattā, na nippadesena, abhidhammaṃ patvā pana anekehi nayavisesehi nippadesatova vibhattā. Evaṃ dhammātirekadhammavisesaṭṭhena 『『abhidhammo』』ti veditabbo.

Kenaṭṭhena mātikā? Mātusamaṭṭhena. Mātā viyāti hi mātikā yathā padumikaṃ mukhanti. Yathā hi mātā nānāvidhe putte pasavati, te pāleti, poseti ca, evamayampi nānāvidhe dhamme, atthe ca pasavati, te ca avinassamāne pāleti, poseti ca, tasmā 『『mātikā』』ti vuccati. Mātikaṃ hi nissāya dhammasaṅgaṇīādisattappakaraṇavasena vitthāriyamānā anantāparimāṇā dhammā, atthā ca tāya pasutā, pālitā, positā viya ca honti. Tathā hi dhammasaṅgaṇippakaraṇe catasso vibhattiyo cittavibhatti rūpavibhatti nikkheparāsi atthuddhāroti . Tattha nānānayehi ekūnanavuticittavibhāvinī cittavibhatti vitthāriyamānā anantāparimāṇabhāṇavārā hoti, tadanantaraṃ ekavidhādinā rūpavibhāvinī rūpavibhatti vitthāriyamānā anantāparimāṇabhāṇavārā hoti, tadanantaraṃ mūlakhandhadvārādīni nikkhipitvā desito nikkheparāsi vitthāriyamāno anantāparimāṇabhāṇavāro hoti, tadanantaraṃ tepiṭakassa buddhavacanassa aṭṭhakathābhūto atthuddhāro vitthāriyamāno anantāparimāṇabhāṇavāro hoti. Evamidaṃ dhammasaṅgaṇippakaraṇaṃ vācanāmaggato atirekaterasamattabhāṇavārampi samānaṃ vitthāriyamānaṃ anantāparimāṇabhāṇavāraṃ hoti.

Tathā vibhaṅgappakaraṇe khandhavibhaṅgo āyatanadhātusaccaindriyapaccayākārasatipaṭṭhānasammappadhānaiddhipādabojjhaṅgamaggaṅgajhānaappamaññāsikkhāpadapaṭisambhidāñāṇakhuddakavatthudhammahadayavibhaṅgāti aṭṭhārasa vibhaṅgā vibhattā, te suttantabhājanīyaabhidhammabhājanīyādinānānayehi vitthāriyamānā paccekaṃ anantāparimāṇabhāṇavārā honti. Evamidaṃ vibhaṅgappakaraṇaṃ vācanāmaggato pañcatiṃsamattabhāṇavārampi samānaṃ vitthāriyamānaṃ anantāparimāṇabhāṇavāraṃ hoti.

Tathā dhātukathāpakaraṇaṃ 『『saṅgaho asaṅgaho』』tiādinā cuddasavidhena vibhattaṃ vācanāmaggato atirekachabhāṇavāramattampi samānaṃ vitthāriyamānaṃ anantāparimāṇabhāṇavāraṃ hoti.

Tathā puggalapaññattippakaraṇaṃ khandhapaññatti āyatanadhātusaccaindriyapuggalapaññattīti chabbidhena vibhattaṃ vācanāmaggato atirekapañcabhāṇavāramattampi vitthāriyamānaṃ anantāparimāṇabhāṇavāraṃ hoti.

Tathā kathāvatthuppakaraṇaṃ sakavāde pañca suttasatāni, paravāde pañca suttasatānīti suttasahassaṃ samodhānetvā vibhattaṃ vācanāmaggato saṅgītiāropitanayena dīghanikāyappamāṇampi vitthāriyamānaṃ anantāparimāṇabhāṇavāraṃ hoti.

Tathā yamakappakaraṇaṃ mūlayamakaṃ khandhāyatanadhātusaccasaṅkhāraanusayacittadhammaindriyayamakanti dasavidhena vibhattaṃ vācanāmaggato vīsabhāṇavārasatampi vitthāriyamānaṃ anantāparimāṇabhāṇavāraṃ hoti.

5.1. 如"吉祥經"、"律藏"等。因此,如眾多高豎的傘蓋與幢幡中,凡超出量度、有殊勝色相之傘蓋,稱為"超勝傘蓋";凡超出量度、有殊勝色相之幢幡,稱為"超勝幢幡"。如是此法以超勝法、殊勝法義,稱為"阿毗達摩"。世尊于經藏中,只是部分地分別蘊處界諦根緣起等諸法,非全部;而於阿毗達摩中,則以多種殊勝方法完全地分別。如是應知以超勝法、殊勝法義,稱為"阿毗達摩"。 何義為綱要?以如母之義。綱要如母,如稱"蓮池之口"。如母生育多種子女,養護、撫育之;如是此亦生育多種法與義,並使之不失而養護、撫育之,故稱"綱要"。依綱要而以法聚等七論方式廣說時,無量無邊之法與義,如被它所生、護、育。如是於法聚論中有四分別:心分別、色分別、攝類、義釋。其中以種種方法闡明八十九心之心分別廣說時,成無量無邊誦分;其次以一法等闡明色之色分別廣說時,成無量無邊誦分;其次以根蘊門等列舉而說之攝類廣說時,成無量無邊誦分;其次作為三藏佛語註釋之義釋廣說時,成無量無邊誦分。如是此法聚論依誦誦方式雖僅十三餘誦分,廣說時則成無量無邊誦分。 如是于分別論中分別十八分別:蘊分別、處界諦根緣起念住正勤神足覺支道支禪無量學處無礙解智小事法心分別,以經分別、阿毗達摩分別等種種方法廣說時,各成無量無邊誦分。如是此分別論依誦誦方式雖僅三十五餘誦分,廣說時則成無量無邊誦分。 如是界論以"攝、非攝"等十四種分別,依誦誦方式雖僅六餘誦分,廣說時則成無量無邊誦分。 如是人施設論以蘊施設、處界諦根人施設六種分別,依誦誦方式雖僅五餘誦分,廣說時則成無量無邊誦分。 如是論事論綜合自說五百經、他說五百經成千經而分別,依誦誦方式依結集所立方法雖如長部量,廣說時則成無量無邊誦分。 如是雙論以根雙、蘊處界諦行隨眠心法根雙十種分別,依誦誦方式雖僅百二十誦分,廣說時則成無量無邊誦分。

Paṭṭhānappakaraṇaṃ hetupaccayaārammaṇapaccayādicatuvīsatipaccaye gahetvā tikapaṭṭhānādicatuvīsatividhena vibhattaṃ paccekaṃ katipayabhāṇavārampi vitthāriyamānaṃ anantāparimāṇabhāṇavāraṃ hoti. Evaṃ anantāparimāṇānaṃ dhammānaṃ, atthānañca pasavanato, pālanato, posanato ca 『『mātā viyāti mātikā』』ti vuccati. Pālanaposanañcettha sammuṭṭhānaṃ, viraddhānañca pāḷiatthānaṃ mātikānusārena sallakkhetvā samānayanato, rakkhaṇato ca veditabbaṃ. Sā panāyaṃ paricchedato dhammasaṅgaṇīmātikā vibhaṅgamātikā dhātukathāmātikā puggalapaññattimātikā kathāvatthumātikā yamakamātikā paṭṭhānamātikāti sattannaṃ pakaraṇānaṃ ādimhi ṭhapitā sattavidhā hoti.

Tattha dhammasaṅgaṇīmātikā ādi, sāpi tikamātikā dukamātikāti duvidhā. Tattha dvāvīsati tikā tikamātikā nāma. Dvecattālīsasatadukā dukamātikā nāma, sā puna āhaccabhāsitā sāvakabhāsitāti duvidhā. Tattha dvāvīsati tikā ceva, 『『hetū dhammā na hetū dhammā…pe… saraṇā dhammā araṇā dhammā』』ti ime ca sataṃ dukāti ayaṃ āhaccabhāsitā sammāsambuddhadesitā sattannaṃ pakaraṇānaṃ mātikā nāma, tadanantarā 『『vijjābhāgino dhammā avijjābhāgino dhammā…pe… khayeñāṇaṃ anuppādeñāṇa』』nti ime dvācattālīsa suttantikadukā dhammasenāpatisāriputtattherena ṭhapitattā sāvakabhāsitā nāma. Ime ṭhapento pana thero na sāmukkaṃsikena attano ñāṇena ṭhapesi, ekuttariyaṃ pana ekakanipātadukanipātasaṅgītisuttadasuttarasuttehi samodhānetvā ābhidhammikattherānaṃ suttantaṃ patvā akilamanatthaṃ ṭhapesi.

Sā puna sappadesanippadesavasena dve koṭṭhāsā honti. Ettha hi nava tikā, ekasattati ca dukā sappadesānaṃ sāvasesānaṃ nāmarūpānaṃ pariggahitattā sappadesā nāma, avasesā terasa tikā, ekasattati ca dukā nippadesānaṃ niravasesānaṃ nāmarūpānaṃ gahitattā nippadesā nāma. Tesaṃ vibhāgo tattha tattheva āvi bhavissati. Tathā nāmalābhavasena dvidhā. Sabbeva hi ete tikadukā ādipadavasena, sabbapadavasena cāti dvidhā nāmaṃ labhanti. Tattha 『『kusalā dhammā, akusalā dhammā, abyākatā dhammā』』ti ayaṃ tāva ādipadavasena laddhanāmo kusalattiko nāma. 『『Sukhāya vedanāya sampayuttā dhammā…pe… dhammā』』ti ayaṃ sabbapadavasena laddhanāmo vedanāttiko nāma. Evaṃ sabbesampi tikadukānaṃ nāmaṃ veditabbaṃ.

發趣論以因緣、所緣緣等二十四緣為基礎,以三法發趣等二十四種分別,各僅若干誦分,廣說時則成無量無邊誦分。如是由生育、養護、撫育無量無邊之法與義,故說"如母故名綱要"。此中養護撫育,應知由隨綱要觀察而會合忘失誤解之聖典與義,並加以守護。此綱要依區分,置於七論之首,有七種:法聚綱要、分別綱要、界論綱要、人施設綱要、論事綱要、雙論綱要、發趣綱要。 其中法聚綱要為首,此又分三法綱要、二法綱要二種。其中二十二三法為三法綱要。一百四十二二法為二法綱要,此又分聖言所說、聲聞所說二種。其中二十二三法及"因法、非因法......乃至......有諍法、無諍法"等一百二法,此是聖言所說,是正等正覺者所說之七論綱要。其後"明分法、無明分法......乃至......盡智、不生智"等四十二經二法,因是法將軍舍利弗長老所立,故名聲聞所說。長老立此非依自己獨特智慧而立,乃綜合增一、一集、二集、誦集經、十上經,為令阿毗達摩諸長老於經藏不疲倦而立。 此又依有餘、無餘分二類。此中九三法、七十一二法,因攝有餘名色,故名有餘;其餘十三三法、七十一二法,因取無餘名色,故名無餘。彼等之分別將於各處顯明。如是依得名分二。一切此等三法二法依初句及依一切句二種得名。其中"善法、不善法、無記法",此依初句得名,名為善三法;"與樂受相應法......乃至......法",此依一切句得名,名為受三法。如是應知一切三法二法之名。

Sā panesā pañcadasahi paricchedehi vavatthitā. Tikānaṃ hi eko paricchedo, dukānaṃ cuddasa . 『『Hetū dhammā nahetū dhammā』』tiādayo hi cha dukā ganthato ca atthato ca aññamaññasambandhena kaṇṇikā viya, ghaṭā viya ca hutvā ṭhitattā 『『hetugocchako』』ti vuccati. Tato apare 『『sappaccayā dhammā』』tiādayo satta dukā aññamaññaṃ asambandhā kevalaṃ dukasāmaññena uccinitvā gocchakantare ṭhapitattā, aññehi ca antaradukehi cūḷakattā 『『cūḷantaradukā』』ti veditabbā. Tato paraṃ āsavadukādīnaṃ channaṃ dukānaṃ vasena āsavagocchako nāma. Tato saṃyojanadukādīnaṃ channaṃ vasena saṃyojanagocchako nāma. Tathā ganthaoghayoganīvaraṇadukādīnaṃ channaṃ channaṃ vasena ganthaoghayoganīvaraṇagocchakā nāma. Parāmāsadukādīnaṃ pañcannaṃ vasena parāmāsagocchako nāma. Tato paraṃ sārammaṇadukādayo catuddasa dukā mahantaradukā nāma. Tato paraṃ upādānadukādayo cha dukā upādānagocchako nāma. Tato kilesadukādayo aṭṭhadukā kilesagocchako nāma. Tato paraṃ dassanenapahātabbadukādayo aṭṭhārasa dukā abhidhammamātikāya pariyosāne ṭhapitattā piṭṭhidukā nāma. Vijjābhāgiyadukādayo pana dvācattālīsa dukā suttantikadukā nāma. Evametissā pañcadasahi paricchedehi vavatthitāya tāva ayaṃ atthavaṇṇanā bhavissati.

Kusalattikavaṇṇanā

Yasmā panettha tikamātikā ādi, tatthāpi kusalattiko ādi, tasmā kusalattikassa tāva –

Atthato bhūmibhedā ca, paccekaṃ sampayogato;

Uddesato ca dhammānaṃ, lakkhaṇādivibhāgato.

Saṅgahā suññato ceva, visayādippabhedato;

Yathānurūpaṃ sabbattha, veditabbo vinicchayo.

Tattha atthato tāva kusalā dhammāti ettha kusalasaddo ārogyānavajjachekasukhavipākesu dissati. Ayaṃ hi 『『kacci nu bhoto kusalaṃ, kacci bhoto anāmaya』』ntiādīsu (jā. 1.15.246; 2.20.129) ārogye dissati. 『『Katamo pana, bhante, kāyasamācāro kusalo ? Yo kho, mahārāja, kāyasamācāro anavajjo』』tiādīsu (ma. ni. 2.361) anavajje. 『『Kusalo tvaṃ rathassa aṅgapaccaṅgāna』』ntiādīsu (ma. ni. 2.87) cheke. 『『Kusalassa kammassa katattā upacitattā』』tiādīsu (dha. sa. 431) sukhavipāke. Svāyamidha ārogyepi anavajjepi sukhavipākepi vattati. Yatheva hi rūpakāye nibyādhitāya ārogyaṭṭhena kusalaṃ vuttaṃ, evaṃ arūpadhammepi kilesabyādhino abhāvena ārogyaṭṭhena kusalaṃ veditabbaṃ. Kilesavajjassa pana abhāvā anavajjaṭṭhena kusalaṃ.

Dhamma-saddo panāyaṃ pariyattihetuguṇanissattanijjīvatādīsu dissati. Ayaṃ hi 『『dhammaṃ pariyāpuṇāti suttaṃ geyya』』ntiādīsu (a. ni. 4.102) pariyattiyaṃ dissati. 『『Hetumhi ñāṇaṃ dhammapaṭisambhidā』』tiādīsu (vibha. 720) hetumhi. 『『Na hi dhammo adhammo ca, ubho samavipākino』』tiādīsu (theragā. 304) guṇe. 『『Dhammesu dhammānupassī viharatī』』tiādīsu (dī. ni.

此它依十五區分而確立。三法為一區分,二法為十四區分。因"因法、非因法"等六二法,由文與義互相關連如輪轂、如連環而住,故稱"因聚類"。其後"有緣法"等七二法,彼此不相關連,只以二法共性抉擇而置於聚類之間,亦以其他間二法較小,應知稱為"小間二法"。其後依煩惱漏等六二法而有漏聚類。其後依結二法等六法而有結聚類。如是依繫縛、暴流、軛、蓋二法等六六法而有繫縛、暴流、軛、蓋聚類。依執取二法等五法而有執取聚類。其後所緣二法等十四二法名為大間二法。其後取二法等六二法名為取聚類。其後煩惱二法等八二法名為煩惱聚類。其後見斷二法等十八二法,因置於阿毗達摩綱要末尾,名為末二法。明分二法等四十二二法名為經二法。如是此依十五區分而確立,當有如下義釋。 善三法釋 因此中三法綱要為首,其中亦善三法為首,故先對善三法: 當知其抉擇,依義與地分, 各別與相應,列舉法相等。 攝類及空性,所緣等差別, 隨其所應處,一切皆應知。 其中先就義,"善法"者,此中善字見於健康、無過、善巧、樂報。此如"您好嗎,您無病嗎"等中見於健康。"大王,何為善身行?大王,無過之身行"等中見於無過。"你善巧于車之支分"等中見於善巧。"因造作積集善業"等中見於樂報。此處通於健康、無過、樂報。如於色身中因無病而說善表健康義,如是于非色法中亦應知因無煩惱病而說善表健康義。又因無煩惱過而說善表無過義。 此法字見於教法、因、功德、無我、無命等。此如"學習法、經、應頌"等中見於教法。"于因之智為法無礙解"等中見於因。"法與非法,二者果報不等"等中見於功德。"于諸法隨觀法而住"等中見於無

2.373) nissattanijjīvatāyaṃ, svāyamidhāpi nissattanijjīvatāyameva vaṭṭati.

Vacanattho panettha – kucchite pāpadhamme salayanti calayanti kampenti viddhaṃsentīti kusalā. Kucchitena vā ākārena sayantīti kusā, te kuse lunanti chindantīti kusalā. Kucchitānaṃ vā sānato tanukaraṇato ñāṇaṃ kusaṃ nāma, tena kusena lātabbā parivattetabbāti kusalā. Atha vā kosallaṃ vuccati paññā, tato kosallato sambhūtattā kusalā. Idaṃ pana anantare vuttañcāti nibbacanadvayaṃ kiñcāpi nippariyāyato ñāṇasampayuttānameva yujjati, ruḷhīvasena pana taṃsadisatāya ñāṇavippayuttānampīti gahetabbaṃ. Yathā vā kusā ubhayabhāgagataṃ hatthappadesaṃ lunanti, evamimepi uppannānuppannabhāvena ubhayabhāgagataṃ saṃkilesapakkhaṃ lunanti, tasmā kusā viya lunantīti kusalā. Attano pana sabhāvaṃ dhārentīti dhammā, dhārīyanti vā paccayehi, dhārīyanti vā yathāsabhāvato ādhārīyantītipi dhammā. Na kusalā akusalā, mittapaṭipakkhā amittā viya kusalapaṭipakkhāti attho. Na byākatāti abyākatā, kusalākusalabhāvena akathitāti attho. Tesu anavajjasukhavipākalakkhaṇā kusalā, sāvajjadukkhavipākalakkhaṇā akusalā, avipākalakkhaṇā abyākatā.

Kiṃ panetāni kusalāti vā dhammāti vātiādīni ekatthāni, udāhu nānatthānīti? Kiñcettha yadi tāva ekatthāni, 『『kusalā dhammā』』ti idaṃ 『『kusalā kusalā』』ti vuttasadisaṃ hoti. Atha nānatthāni, tikadukānaṃ chakkacatukkabhāvo āpajjati, padānañca asambandho 『『kusalā rūpaṃ cakkhumā』』tiādīnaṃ viya. Athāpi yadi etāni ekatthāni, kusalākusalābyākatapadānaṃ tiṇṇampi dhammānaṃ dhammasabhāvena ekattā kusalādīnampi ekattaṃ āpajjati. Atha 『『kusalapadato akusalādipadassa aññattaṃ siyā』』ti vadatha, na etāni ekatthāni. Tadā dhammo nāma bhāvo. Bhāvato ca añño abhāvoti. Evaṃ aññoññāpekkhāya abhāvattamāpannehi dhammehi anaññe kusalādayopi abhāvā eva siyunti? Sabbametaṃ akāraṇaṃ, kasmā? Yathānumativohārasiddhito, na hi 『『kusalā dhammā』』tiādīni padāni yathā kusalā kusalāti, evaṃ atthavisesābhāvena paṇḍitehi anumatāni, nāpi kusalā rūpaṃ cakkhumā-saddā viya aññamaññaṃ anolokitatthabhāvena, atha kho anavajjaiṭṭhavipākattādisaṅkhātassa atthavisesassa, sabhāvasādhāraṇādiatthasāmaññassa ca jotakattena yathākkamaṃ anumatāni. Kusala-saddo hi dhamma-saddassa purato vuccamāno kusalākusalādisabbasādhāraṇasāmaññatthadīpakaṃ dhamma-saddaṃ akusalādito nivattetvā attano attano atthavisesavisiṭṭhatthadīpakaṃ karoti. Evaṃ paccekaṃ bhinnavisayānampi nesaṃ visesanavisesitabbabhāvena pavattiyaṃ ekatthatāya paṇḍitānumatatāya yathāvuttadosāropane kāraṇaṃ vuttaṃ, sabbametaṃ akāraṇaṃ. Evaṃ tato paresupi sabbattha yathānurūpato ñātabbaṃ. Ayaṃ tāva padatthato vinicchayo.

Kusalapadattho

Bhūmibhedāti tesu kusalākusalābyākatesu dhammesu kusalā tāva dhammā bhūmibhedato catubbidhā honti – kāmāvacarā rūpāvacarā arūpāvacarā lokuttarāti. Ayaṃ bhūmibhedato vinicchayo.

2.373.無有情無命者。此處亦通於無有情無命者。 此中語義 - 因震動、搖動、震撼、破壞惡劣的不善法故為善。或因以惡劣方式躺臥故為蘆草,斷除彼蘆草故為善。或因減弱惡劣者故,智為名蘆,應以彼蘆轉變故為善。或說巧為慧,因從巧生故為善。此及前說二種語源,雖然無譬喻義僅適合於與智相應者,但依慣用義,因與智相似故,應知亦取與智不相應者。或如蘆草割斷兩邊手部分,如是此等以已生未生兩分割斷染污分,故如蘆草割斷故為善。而持自己自性故為法,或為諸緣所持,或依自性而被持故亦為法。非善為不善,如非友為敵,意為善之對立。非記說為無記,意為不說善不善性。其中善以無過樂報為相,不善以有過苦報為相,無記以無報為相。 此中善等或法等為一義或異義耶?此中若是一義,則"善法"如說"善善"。若是異義,則三法二法成為六法四法,諸句不相關如"善色具眼"等。又若此等是一義,則善不善無記三句之法以法性為一,善等亦成為一。若說"從善句不善等句應異",則非一義。爾時法即存在。而存在異於非存在。如是依互相觀待成為非存在的諸法,不異於善等亦應成為非存在?一切此等皆非理由。何以故?因如理解慣用成就故。因為"善法"等諸句非如"善善"般為智者所認可為無義差別,亦非如"善色具眼"等詞般為互不觀待義,而是依次為智者所認可為顯示無過可意果報等義差別,及顯示自性普遍等共義。因為善字在法字前說時,使顯示善不善等一切普遍共義的法字轉離不善等,成為顯示各自義差別的特殊義。如是雖各別有不同境,但以能別所別關系執行時,因智者認可為一義性,故說所說過失之理由,一切此等皆非理由。如是對其後一切處亦應隨宜了知。此先為就句義之抉擇。 善句義 依地分別者,于彼等善不善無記諸法中,先善法依地分別為四種:欲界、色界、無色界、出世間。此為依地分別之抉擇。

Sampayogatoti evaṃ bhūmibhedato catubbidhānampi nesaṃ paccekaṃ sampayogato vinicchayo veditabbo. Tattha kāmāvacarā tāva sampayogato aṭṭhavidhā honti. Seyyathidaṃ? Somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāraṃ. Upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāraṃ. Somanassasahagataṃ ñāṇavippayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāraṃ. Upekkhāsahagataṃ ñāṇavippayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāranti. Tattha iṭṭhārammaṇatā, saddhābāhullatā, visuddhadiṭṭhitā, ānisaṃsadassāvitā ca ekādasa pītisambojjhaṅgakāraṇāni cāti imehi tāva kāraṇehi somanassasahagatabhāvo veditabbo. Ñāṇasampattiṃ pana patthetvā katakammato, brahmādiupapattito, paññādasakavasena indriyaparipākato, vikkhambhanena kilesadūribhāvato ca sattavidhadhammavicayasambojjhaṅgakāraṇato ca ñāṇasampayuttatā veditabbā. Attano vā paresaṃ vā vasena pavatto pubbapayogo saṅkhāro nāma.

Tena uppannaṃ sasaṅkhāraṃ, tadabhāvā asaṅkhārañca veditabbaṃ. Etesu hi yathāvuttasomanassañāṇahetuṃ āgamma pahaṭṭho 『『atthi dinna』』nti ādinayappavattaṃ sammādiṭṭhiṃ purakkhatvā asaṃsīdanto, parehi ca anussāhito dānādīni puññāni karoti, tadāssa somanassasahagataṃ ñāṇasampayuttaṃ paṭhamaṃ kusalaṃ uppajjati. Yadā pana vuttanayena haṭṭhatuṭṭho sammādiṭṭhiṃ purakkhatvā amuttacāgitādivasena saṃsīdamāno, attano paṭisaṅkhārena vā parehi vā ussāhito karoti, tadāssa tadeva sasaṅkhāraṃ dutiyaṃ kusalaṃ hoti. Yadā pana ñātijanādipaṭipattidassanena jātaparicayā bāladārakādayo bhikkhuādidassanena somanassajātā sahasā dānavandanādīni karonti, tadā ñāṇavippayuttaṃ tatiyaṃ kusalaṃ uppajjati. Yadā pana ñātiādīhi ussāhitā evaṃ paṭipajjanti, tadā tadeva catutthaṃ sasaṅkhāracittaṃ hoti. Yadā pana somanassahetuno abhāvena visuṃ catūsupi vikappesu somanassarahitā honti, tadā sesāni cattāri upekkhāsahagatāni kusalāni uppajjanti. Evaṃ paccekaṃ sampayogato vinicchayo veditabbo.

Uddesato ca dhammānanti evaṃ sampayogato aṭṭhavidhesu kusalesu paccekaṃ dhammānaṃ uddesatopi vinicchayo veditabbo. Tattha paṭhamakusale tāva pāḷiyā sarūpena āgatā tiṃsa dhammā, yevāpanakā navāti ekūnacattālīsa dhammā honti. Seyyathidaṃ – phasso vedanā saññā cetanā cittaṃ vitakko vicāro pīti vīriyaṃ cittekaggatā jīvitaṃ saddhā sati hirī ottappaṃ alobho adoso amoho kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatāti ime sarūpena āgatā tiṃsadhammā. Chando adhimokkho manasikāro tatramajjhattatā karuṇā muditā kāyaduccaritavirati vacīduccaritavirati micchājīvaviratīti ime yevāpanakā navāti.

相應者,如是依地分別為四種者,對彼等各別依相應當知抉擇。其中先欲界依相應為八種。即:與喜俱智相應無行,如是有行;與舍俱智相應無行,如是有行;與喜俱智不相應無行,如是有行;與舍俱智不相應無行,如是有行。其中先應知由此等因緣為與喜俱:可意所緣性、信多性、見清凈性、見功德性及十一覺支因。而應知由期望智圓滿而作業、由生為梵天等、由慧十根成熟、由鎮伏煩惱遠離及由七法觀覺支因而智相應。前加行由自己或他人而轉起名為行。 應知由此生有行,無此為無行。於此等中,如前所說由喜智因而歡喜,以"有佈施"等方式轉起正見為先導而不沉沒,亦不被他人激勵而行佈施等福,爾時對他生起第一與喜俱智相應善。若如所說歡喜喜悅,以正見為先導,由不捨施等而沉沒,由自己思擇或被他人激勵而行,爾時對他即彼第二有行善。若由見親族等行為而生熟習的愚童等,由見比丘等而生喜,頓時行佈施禮敬等,爾時生起第三智不相應善。若被親族等激勵而如是行,爾時即彼第四有行心。若由無喜因而於四種分別中各別無喜,爾時生起其餘四與舍俱善。如是應知各別依相應抉擇。 諸法列舉者,如是依相應八種善中,應知各別諸法依列舉亦有抉擇。其中先於第一善,依聖典直接所來三十法,不定九法,共三十九法。即:觸、受、想、思、心、尋、伺、喜、精進、心一境性、命、信、念、慚、愧、無貪、無嗔、無癡、身輕安、心輕安、身輕快、心輕快、身柔軟、心柔軟、身適業、心適業、身練達、心練達、身正直、心正直,此等直接所來三十法。欲、勝解、作意、舍、悲、喜、離身惡行、離語惡行、離邪命,此等不定九法。

Padabhājanīye pana –

『『Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti…pe… tasmiṃ samaye phasso hoti, vedanā…pe… saññā cetanā cittaṃ vitakko vicāro pīti sukhaṃ cittassekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ manindriyaṃ somanassindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo hotī』』ti (dha. sa. 1) –

Evaṃ sarūpato uddiṭṭhā chapaññāsa dhammā 『『ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā』』ti (dha. sa. 1) evaṃ yevāpanakavasena sāmaññato uddiṭṭhā, aṭṭhakathāyaṃ cassā tesu tesu suttappadesesu āgate gahetvā sarūpato niddiṭṭhā chandādayo navāti pañcasaṭṭhi dhammā āgatā. Yasmā pana tesu sarūpena āgatā jhānaṅgaindriyamaggaṅgabalamūlādīnaṃ vasena ekasseva bahukiccatādassanatthaṃ punappunaṃ gahetvā pariyāyena chapaññāsavidhena desitāpi agahitaggahaṇena yathāvuttā samatiṃseva dhammā honti, te pana savibhattikā avibhattikāti duvidhā. Tattha phassādayo aṭṭhārasa ekakattā avibhattikā. Vedanādayo dvādasa dhammā aṭṭhatiṃsappabhedena yathāyogaṃ vibhattattā savibhattikā, yevāpanakā pana avibhattikā eva. Tasmā te sabbepi nippariyāyena ekūnacattālīsa dhammāva honti. Honti cettha –

Phassādipañcakaṃ pañcajhānaṅgānindriyaṭṭhakaṃ;

Maggaṅgapañcakaṃ sattabalaṃ mūlattikampi ca.

Kammapathattikañceva , lokapāladukaṃ tathā;

Passaddhiādī cha dukā, tīṇi piṭṭhidukāniti.

Sattarasahi rāsīhi, chapaññāseva pāḷiyaṃ;

Vuttā sabhāvato tiṃsa, dhammā agahitaggahe.

Phasso jīvitasaññā ca, cetanā cārapītiyo;

Cha dukā kāyapassaddhi-pamukhāṭṭhārasekakā.

Cittaṃ vitakko saddhā ca, hiriottappiyampi ca;

Alobho ca adoso ca, satta dvidhā vibhāvitā.

Vedanā tividhā vīriyaṃ, sati ca catudhā matā;

Chaddhā ekaggatā paññā, sattadhāva vibhāvitā.

Viratī appamaññāyo, manakkāro chandamajjhattā;

Dhimokkho yevāpanakā, navete paṭhame mane.

Pañcasaṭṭhividheneva, pariyāyena desitā;

Navādhikā ca tettiṃsa, dhammāva paramatthatoti.

Ettha ca sarūpena āgatā tiṃsa dhammā, yevāpanakesu cattāro cāti catuttiṃsa dhammā ekakkhaṇe niyatā labbhanti, sesā pana karuṇādayo pañca karuṇāpubbabhāgamuditāpubbabhāgavasena, kāyaduccaritavacīduccaritamicchājīvehi viramaṇavasena ca cittassa pavattikālesu eva uppajjitvā aññathānuppajjanato aniyatā. Te ca yasmā dukkhitasukhitasattavasena, kāyaduccaritādittayavasena ca paccekaṃ bhinnavisayattā ekato na uppajjanti, tasmā karuṇāpubbabhāgādivasena pavattesu pañcasu cittakkhaṇesu niyatā catuttiṃsa, karuṇādīsu ekanti pañcatiṃsa dhammā uppajjanti, kevalaṃ pana dānādivasena pavattiyaṃ niyatā catuttiṃseva uppajjantīti veditabbaṃ. Ayaṃ dhammuddesato vinicchayo.

于分別中 - "何時欲界善心生起......乃至......爾時有觸、有受......乃至......想、思、心、尋、伺、喜、樂、心一境性、信根、精進根、念根、定根、慧根、意根、喜根、命根、正見、正思惟、正精進、正念、正定、信力、精進力、念力、定力、慧力、慚力、愧力、無貪、無嗔、無癡、無貪婪、無嗔恚、正見、慚、愧、身輕安、心輕安、身輕快、心輕快、身柔軟、心柔軟、身適業、心適業、身練達、心練達、身正直、心正直、念、正知、止、觀、策勵、不散亂" - 如是直接列舉五十六法,"或於爾時其他依緣生起的非色法",如是依不定而總括列舉,于註釋中從彼彼經文處所來而直接指出欲等九法,共來六十五法。然而因其中直接所來禪支、根、道支、力、根本等,為顯示一法有多作用而反覆取用,依種類說為五十六種,但以不重複取用,如前所說僅三十法。彼等分為有分別、無分別二種。其中觸等十八法因為單一故無分別。受等十二法因隨所應分為三十八種故有分別,不定法則完全無分別。故彼等一切無譬喻義僅三十九法。於此有: 觸等五法五禪支,及八根道支五種, 七種力及三根本,業道三及二護世, 輕安等六對如是,三種末後對為末。 以十七聚于聖典,說為五十六種法, 不重複取自性法,唯三十種為其數。 觸命想思行與喜,六對身輕安為首, 十八唯一種分別,心尋信及慚愧二, 無貪無嗔分七種,受三分別勤四種, 念四分別定慧七,于第一意中所說。 舍無量作意為九,欲中舍勝解不定, 以種類說六十五,三十九法為勝義。 此中直接所來三十法及不定中四法,共三十四法一剎那中必定可得;其餘悲等五法則依悲前分、喜前分,及依離身惡行、語惡行、邪命而轉起心之時生起而不異生故不決定。又彼等因依苦樂有情,及依身惡行等三而各別有不同境故不能同時生起,故於悲前分等五心剎那中必定三十四法及悲等一法而生起三十五法,但于僅依佈施等轉起時,應知唯生起必定三十四法。此為依法列舉之抉擇。

Lakkhaṇādivibhāgatoti evaṃ uddiṭṭhānaṃ dhammānaṃ lakkhaṇarasādito vinicchayo veditabbo. Phusatīti phasso. Svāyaṃ phusanalakkhaṇo, saṅghaṭṭanaraso, sannipātapaccupaṭṭhāno, āpāthagatavisayapadaṭṭhāno. Ayaṃ hi arūpadhammopi samāno ārammaṇe phusanākārena pavattatīti phusanalakkhaṇo, sā cassa phusanākārappavatti ambilādidassane kheḷuppādādinā ñātabbā. Ekadesena pana anallīyamānopi rūpaṃ viya cakkhuṃ, saddo viya ca sotaṃ cittamārammaṇañca saṅghaṭṭetīti saṅghaṭṭanaraso. Tikasannipātasaṅkhātassa pana attano kāraṇassa vasena paveditattā sannipātapaccupaṭṭhāno, phalaṭṭhena paccupaṭṭhānena panesa vedanāpaccupaṭṭhāno nāma hoti. Tajjāsamannāhārena ceva indriyena ca parikkhate visaye anantarāyena uppajjanato āpāthagatavisayapadaṭṭhānoti vuccati. Vedanādhiṭṭhānabhāvato panesa niccammā gāvī viya daṭṭhabbo. Lakkhaṇādīsu ca tesaṃ tesaṃ dhammānaṃ sabhāvo vā sāmaññaṃ vā lakkhaṇaṃ nāma, kiccaṃ vā sampatti vā raso nāma, upaṭṭhānākāro vā phalaṃ vā paccupaṭṭhānaṃ nāma, āsannakāraṇaṃ padaṭṭhānaṃ nāma. Evaṃ uparipi sabbattha lakkhaṇādīnaṃ nānattaṃ veditabbaṃ.

Vedayatīti vedanā, sā vedayitalakkhaṇā, sabhāvabhedato panesā pañcavidhā hoti – sukhaṃ dukkhaṃ somanassaṃ domanassaṃ upekkhāti. Tattha iṭṭhaphoṭṭhabbānubhavanalakkhaṇaṃ sukhaṃ, sampayuttānaṃ upabrūhanarasaṃ, kāyikaassādapaccupaṭṭhānaṃ, kāyindriyapadaṭṭhānaṃ. Aniṭṭhaphoṭṭhabbānubhavanalakkhaṇaṃ dukkhaṃ, sampayuttānaṃ milāpanarasaṃ, kāyikābādhapaccupaṭṭhānaṃ, kāyindriyapadaṭṭhānaṃ. Iṭṭhārammaṇānubhavanalakkhaṇaṃ somanassaṃ, yathā tathā vā iṭṭhākārasambhogarasaṃ, sampayuttānaṃ upabrūhanarasaṃ vā, cetasikaassādapaccupaṭṭhānaṃ, iṭṭhākāradassanapadaṭṭhānaṃ. Aniṭṭhārammaṇānubhavanalakkhaṇaṃ domanassaṃ, yathā tathā vā aniṭṭhākārasambhogarasaṃ, sampayuttānaṃ milāpanarasaṃ vā, cetasikābādhapaccupaṭṭhānaṃ, ekantena hadayavatthupadaṭṭhānaṃ. Majjhattavedayitalakkhaṇā upekkhā, sampayuttānaṃ nātiupabrūhanamilāpanarasā, santabhāvapaccupaṭṭhānā, nippītikacittapadaṭṭhānā. Ettha ca sukhaṃ, dukkhañca ekantamabyākataṃ, domanassamekantamakusalaṃ, somanassupekkhā pana siyā kusalā, siyā akusalā, siyā abyākatā. Idha pana kusalā somanassavedanā adhippetā.

Nīlādibhedaṃ ārammaṇaṃ sañjānātīti saññā. Sā sañjānanalakkhaṇā, paccābhiññāṇarasā, punasañjānanapaccayanimittakaraṇarasā vā dāruādīsu tacchakādayo viya, yathāgahitanimittavasena abhinivesakaraṇapaccupaṭṭhānā hatthidassakaandhā viya, ārammaṇe anogāḷhavuttitāya aciraṭṭhānapaccupaṭṭhānā vā vijju viya, yathāupaṭṭhitavisayapadaṭṭhānā tiṇapurisesu migapotakānaṃ purisāti uppannasaññā viya.

Cetetīti cetanā, saddhiṃ attanā sampayuttadhamme ārammaṇe abhisandahatīti attho. Sā cetanābhāvalakkhaṇā, āyūhanarasā, sā ca kusalākusalesu eva hoti. Itaresu pana taṃsadisatāya saṃvidahanapaccupaṭṭhānā sakiccaparakiccasādhakā jeṭṭhasissamahāvaḍḍhakiādayo viya. Accāyikakammānussaraṇādīsu panāyaṃ sampayuttesu ussāhanabhāvena pavattamānā pākaṭā hoti.

相等分別者,如是應知所列諸法依特相、作用等抉擇。觸是觸知。此以觸知為相,以撞擊為作用,以會合為現起,以現前所緣為足處。此雖是非色法,但以觸知行相而轉起故,以觸知為相,彼觸知行相之轉起應由見酸等而生唾液等而知。雖不以一邊接觸,但如色觸眼、聲觸耳,心觸所緣故,以撞擊為作用。又因依三事會合所謂自己因緣而顯故,以會合為現起,而依果現起則以受為現起。由適當作意及根緣于已保護所緣而無障礙生起故,說以現前所緣為足處。又因為它是受的依處,應觀如無皮之牛。于特相等中,彼彼諸法的自性或共性名為特相,作用或成就名為作用,現起行相或果名為現起,近因名為足處。如是于上一切處亦應知特相等的差別。 受是感受。彼以感受為相,依自性差別而有五種:樂、苦、喜、憂、舍。其中樂以感受可意觸為相,以增益相應法為作用,以身體適意為現起,以身根為足處。苦以感受不可意觸為相,以衰損相應法為作用,以身體損害為現起,以身根為足處。喜以感受可意所緣為相,以種種方式享受可意行相為作用,或以增益相應法為作用,以心適意為現起,以見可意行相為足處。憂以感受不可意所緣為相,以種種方式享受不可意行相為作用,或以衰損相應法為作用,以心損害為現起,以必定心所依處為足處。舍以感受中性為相,以不過分增益衰損相應法為作用,以寂靜狀態為現起,以無喜心為足處。此中樂、苦必定無記,憂必定不善,喜、舍或善、或不善、或無記。此處意指善喜受。 想是認知藍等差別的所緣。彼以認知為相,以再認識為作用,或如木工等於木等作再認識因相為作用,以依所取相而執著為現起如盲摸象者,或因於所緣不深入行相故以暫住為現起如閃電,以如所現起所緣為足處如小鹿見草人而生人想。 思是思考,意為與自己相應諸法一起令向所緣。彼以思性為相,以策勵為作用,此唯于善不善有。于其他則因相似而以整理為現起如首席學生、大工匠等成辦自己及他人之事。于憶念緊急工作等,此于相應法以奮勵狀態而轉起則顯著。

Ārammaṇaṃ cintetīti cittaṃ, viññāṇaṃ. Vitthārato panassa vacanattho cittaduke āvi bhavissati. Tadetaṃ vijānanalakkhaṇaṃ cittaṃ, pubbaṅgamarasaṃ, nirantarappavattito sandhānapaccupaṭṭhānaṃ, nāmarūpapadaṭṭhānaṃ.

Vitakketi ūheti, vitakkanamattameva vā soti vitakko. Svāyamārammaṇe cittassa abhiropanalakkhaṇo, āhananapariyāhananaraso, ārammaṇe cittassa ānayanapaccupaṭṭhāno.

Ārammaṇe tena cittaṃ vicarati, vicaraṇamattameva vā soti vicāro. Svāyamārammaṇānumajjanalakkhaṇo, tattha sahajātānuyojanaraso, cittassa anuppabandhanapaccupaṭṭhāno. Abhiniropanānumajjanavasena panesaṃ yathākkamaṃ oḷārikasukhumatāya ghaṇṭābhighāto viya cetaso paṭhamābhinipāto vitakko, ghaṇṭānuravo viya anuppabandho vicāro. Vipphāravā cettha vitakko ākāse uppatitukāmapakkhino pakkhavikkhepo viya, santavutti vicāro ākāse uppatitassa pakkhino pakkhapasāraṇaṃ viya. So pana nesaṃ viseso paṭhamadutiyajjhānesu pākaṭo hoti. Ubhopi panete sampayuttadhammapadaṭṭhānā.

Piṇayatīti pīti. Sā sampiyāyanalakkhaṇā, kāyacittapīṇanarasā, pharaṇarasā vā, odagyapaccupaṭṭhānā, somanassasahagatacittapadaṭṭhānā.

Vīrānaṃ bhāvo, kammaṃ vā vīriyaṃ, vividhena vā upāyena īrayitabbaṃ pavattayitabbanti vīriyaṃ. Tañca ussāhalakkhaṇaṃ, sahajātānaṃ upatthambhanarasaṃ, asaṃsīdanabhāvapaccupaṭṭhānaṃ, 『『saṃviggo yoniso padahatī』』ti (a. ni.

思維所緣故為心,即識。其詳細語義將於心二法中顯明。此心以了別為相,以先導為作用,因相續轉起故以連線為現起,以名色為足處。 思考、策動,或僅是思考性故為尋。此以令心安置於所緣為相,以撞擊遍尋為作用,以引導心至所緣為現起。 由此心於所緣巡行,或僅是巡行性故為伺。此以細察所緣為相,以令俱生法隨從於彼為作用,以心相續為現起。依安置與細察,彼等依次以粗細性如敲鐘,初撞擊為尋,鐘聲相續為伺。此中尋為擴散性,如欲飛向空中之鳥展翅,伺為寂靜性,如已飛向空中之鳥伸翅。彼等差別于初禪二禪中顯著。此二者皆以相應法為足處。 令喜悅故為喜。彼以愛樂為相,以令身心喜悅為作用,或以遍滿為作用,以踴躍為現起,以與喜俱心為足處。 勇者之性或勇者之業為精進,或以種種方便當激發、當運轉故為精進。彼以奮發為相,以支援俱生法為作用,以不沉沒性為現起,以"厭離者如理精進"等為;

4.113) vacanato saṃvegapadaṭṭhānaṃ, vīriyārambhavatthupadaṭṭhānaṃ vā. Idaṃ pana kusalapakkhe padaṭṭhānaṃ, akusalādipakkhe pana sādhāraṇavasena yathā tathā vā dukkhavinodanakāmatāpadaṭṭhānaṃ, sampayuttadhammapadaṭṭhānaṃ vā. Taṃ samāraddhaṃ sabbāsaṃ sampattīnaṃ mūlaṃ hotīti daṭṭhabbaṃ.

Eko aggo visayo assāti ekaggaṃ, cittaṃ, tassa bhāvo ekaggatā, cittassa ekaggatā cittekaggatā, samādhissetaṃ nāmaṃ. Sā avisāraṇalakkhaṇā, sahajātānaṃ sampiṇḍanarasā nahānīyacuṇṇānaṃ udakaṃ viya, upasamapaccupaṭṭhānā, ñāṇapaccupaṭṭhānā vā, sukhapadaṭṭhānā, akusalādisādhāraṇavasena panetthāpi paccupaṭṭhānapadaṭṭhānāni vuttanayena yojetvā ñātabbāni. Nivāte dīpaccīnaṃ ṭhiti viya cetaso ṭhitīti daṭṭhabbā.

Ettha ca kiñcāpi ārammaṇaṃ bhinditvā anupavisantā viya kusalapakkhe cattāro dhammā ārammaṇaṃ ogāhanti saddhā sati ekaggatā paññāti, teneva saddhā 『『okappanā』』ti vuttā, sati ca 『『apilāpanā』』ti, ekaggatā 『『avaṭṭhitī』』ti, paññā 『『pariyogāhanā』』ti ca vuttā. Akusalapakkhe ca tayo taṇhā diṭṭhi avijjāti. Tena te eva 『『oghā』』ti vuttā. Tathāpi nesaṃ lakkhaṇādito nānattampi siddhameva. Akusalapakkhe pana ekaggatā uddhaccasamāgatattā 『『ogāhanā』』ti na vuttā. Akusaladhammā hi ekavisaye sampiṇḍanakiccena samādhinā yuttāpi udakasittarajuṭṭhānaṃ viya taṅkhaṇaññeva vikiraṇasabhāvā honti. Teneva hettha upacārappanāppatti na hoti, kusaladhammā pana yasmā udakaṃ āsiñcitvā āsiñcitvā ākoṭanamajjanādīni katvā upalittaṭṭhānaṃ viya sakalampi divasaṃ niccalapavattanasamatthāti upacārappanāppattāpi hoti, tasmā tattha ogāhanāti vuttāti gahetabbaṃ.

Jīvanti tena, jīvanamattaṃ vā tanti jīvitaṃ, taṃ sahajātānupālanalakkhaṇaṃ, tesaṃ pavattanarasaṃ, tesaññeva ṭhapanapaccupaṭṭhānaṃ, yāpayitabbadhammapadaṭṭhānaṃ. Attano ṭhitikkhaṇe eva cetaṃ te dhamme anupāleti udakaṃ viya uppalādīni, na bhaṅgakkhaṇe. Sayaṃ bhijjamānattā sayaṃ pavattitadhammasambandheneva pavattati niyāmako viyāti daṭṭhabbaṃ.

Saddahanti etāya, sayaṃ vā saddahati, saddahanamattaṃ vā esāti saddhā. Sā saddahanalakkhaṇā, okappanalakkhaṇā vā, pasādanarasā udakappasādakamaṇi viya, pakkhandanarasā vā oghuttārakavīrapuriso viya, akālusiyapaccupaṭṭhānā, adhimuttipaccupaṭṭhānā vā, saddheyyavatthupadaṭṭhānā, saddhammasavanādisotāpattiyaṅgapadaṭṭhānā vā, hatthavittabījāni viya daṭṭhabbā.

Saranti tāya, sayaṃ vā sarati, saraṇamattameva vā esāti sati. Sā apilāpanalakkhaṇā, asammosanarasā, ārakkhapaccupaṭṭhānā, visayābhimukhabhāvapaccupaṭṭhānā vā, thirasaññāpadaṭṭhānā, kāyādisatipaṭṭhānapadaṭṭhānā vā. Ārammaṇe daḷhapatiṭṭhitattā pana esikā viya, cakkhudvārādirakkhaṇato dovāriko viya ca daṭṭhabbā.

4.113.言,以厭離為足處,或以精進事為足處。此是于善分之足處,于不善等分則依普遍而隨如何以欲除苦為足處,或以相應法為足處。應見彼若精進則為一切成就之根本。 其境界是一最勝者為一境,即心,彼性為一境性,心之一境性為心一境性,此是定之名。彼以不散亂為相,以攝持俱生法為作用如水攝持沐浴粉,以寂止為現起,或以智為現起,以樂為足處,于不善等則依普遍亦應知如說結合現起足處。應見如無風中燈焰之住立為心之住立。 此中雖于善分四法如破碎所緣而進入,即信、念、一境性、慧深入所緣,正由此說信為"確信",念為"不漂沒",一境性為"安住",慧為"通徹"。于不善分三法為愛、見、無明。正由此說彼等為"暴流"。如是彼等由相等差別亦已成立。于不善分一境性因與掉舉相應故不說為"深入"。因不善法雖具足以一境攝持作用之定,如水撒沙處即刻成為散亂性。正由此於此中不得近分及安止。而善法以如灑水灑水而作擊打擦磨等,如塗抹處能一整日住立不動,故得近分及安止,故應知于彼說為深入。 依此而活,或僅是活性故為命。彼以保護俱生為相,以令彼等轉起為作用,以維持彼等為現起,以應維持諸法為足處。此于自住立剎那保護彼等諸法如水對青蓮等,非於壞滅剎那。應見由自壞滅故,唯以自令轉起諸法之關聯而轉起如舵手。 依此而信,或自信,或僅是信性故為信。彼以信為相,或以確信為相,以凈化為作用如凈水寶珠,或以躍入為作用如渡暴流勇士,以無混濁為現起,或以勝解為現起,以應信事為足處,或以聞正法等預流支為足處,應見如手財種子。 依此而憶念,或自憶念,或僅是憶念性故爲念。彼以不漂沒為相,以不忘失為作用,以守護為現起,或以面向所緣為現起,以堅固想為足處,或以身等念處為足處。又因於所緣堅固住立,應見如柱子,因守護眼門等如門衛。

Kāyaduccaritādīhi hirīyatīti hirī, lajjāyetaṃ adhivacanaṃ. Tehiyeva ottappatīti ottappaṃ, pāpato ubbegassetaṃ adhivacanaṃ. Tattha pāpato jigucchanalakkhaṇā hirī, uttāsalakkhaṇaṃ ottappaṃ. Lajjanākārena pāpakānaṃ akaraṇarasā hirī, uttāsākārena ottappaṃ. Asucimakkhitassa, aggisantattassa ca ayoguḷassa gahetuṃ avisahanaṃ viya etesaṃ yathākkamaṃ jigucchanasantāsākārehi pāpākaraṇaṃ veditabbaṃ. Vuttākāreneva ca pāpato saṃkocanapaccupaṭṭhānāni etāni, attaparagāravapadaṭṭhānāni kulavadhūvesiyā bhāvo viya, lokapālakāni cāti daṭṭhabbāni. Ubhinnampi panesaṃ samuṭṭhānaṃ adhipati sabhāvo lakkhaṇena cāti mātikaṃ ṭhapetvā yathākkamaṃ ajjhattabahiddhāsamuṭṭhānatā, attalokādhipatitā, lajjābhayasabhāvasaṇṭhitatā, sappatissavavajjabhayadassāvitālakkhaṇatā ca aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 1 balarāsivaṇṇanā) vitthārato vibhattā, atthikehi taṃ tattheva gahetabbaṃ.

Na lubbhati etena, sayaṃ vā na lubbhati, alubbhanamattameva vā tanti alobho. Adosāmohesupi eseva nayo. Tesu alobho ārammaṇe cittassa agedhalakkhaṇo, alaggabhāvalakkhaṇo vā kamaladale jalabindu viya, apariggaharaso muttabhikkhu viya, anallīnabhāvapaccupaṭṭhāno asucimhi patitapuriso viya.

Adoso acaṇḍikkalakkhaṇo, avirodhalakkhaṇo vā anukūlamitto viya, āghātavinayanaraso, pariḷāhavinayanaraso vā candanaṃ viya, sommabhāvapaccupaṭṭhāno puṇṇacando viya.

Amoho yathāsabhāvappaṭivedhalakkhaṇo, akkhalitappaṭivedhalakkhaṇo vā kusalissāsakkhittausuppaṭivedho viya, visayobhāsanaraso anuddhaṭo padīpo viya, asammohapaccupaṭṭhāno araññagatasudesako viya. Tayopi cete sabbakusalānaṃ mūlabhūtāti daṭṭhabbā.

Apica alobho cettha dānahetu, adoso sīlahetu, amoho bhāvanāhetu. Tīhipi cetehi yathāpaṭipāṭiyā nekkhammasaññā abyāpādasaññā avihiṃsāsaññā honti, tathā adhikaūnaviparītaggahaṇānaṃ abhāvo, tathā piyavippayogaappiyasampayogaicchitālābhadukkhānaṃ, jātijarāmaraṇadukkhānaṃ, petanirayatiracchānagatidukkhānañca abhāvo, tathā bhogamittaattasampattipaccayabhāvo, tathā kāmasukhapariccāgaattakilamathapariccāgamajjhimapaṭipattīnaṃ sambhavo, tathā asubhaappamāṇadhātusaññānaṃ, aniccadukkhaanattasaññānaṃ, dibbabrahmaariyavihārānañca sambhavo hotīti evamādīhi nayehi tesaṃ vitthāro veditabbo.

以身惡行等而慚故為慚,此是羞恥之別名。以彼等而愧故為愧,此是怖畏罪惡之別名。其中慚以厭惡罪惡為相,愧以驚怖為相。慚以羞恥行相不作諸惡為作用,愧以驚怖行相。應知如不願觸碰不凈所涂及燒熱鐵丸,如是彼等以厭惡驚怖行相而不作惡。如所說行相,此二以退縮于罪惡為現起,以自他尊重為足處,應見如良家婦女與妓女之性,而為世間守護。此二者之生起、增上、自性及相,立為綱要,依次為內外生起性、自世增上性、慚畏自性安立性、恭敬見罪怖畏性,于《殊勝義注》中詳細分別,有需要者應從彼處取之。 依此不貪,或自不貪,或僅是不貪性故為無貪。于無嗔無癡亦同此理。其中無貪以心於所緣不貪著為相,或以不執著為相如蓮葉之水珠,以不執取為作用如解脫比丘,以不染著為現起如墮不凈者。 無嗔以無暴惡為相,或以無違逆為相如善友,以除去瞋恚為作用,或以除去熱惱為作用如旃檀,以溫和性為現起如滿月。 無癡以通達如實性為相,或以無礙通達為相如善射手之箭通過,以照明境界為作用如不搖動燈,以不愚癡為現起如入林善導者。此三者應見為一切善之根本。 又此中無貪是施因,無嗔是戒因,無癡是修因。由此三者依次為出離想、無恚想、無害想,如是無有過多過少顛倒取,如是無有愛別離、怨憎會、所欲不得苦,生老死苦,餓鬼地獄畜生趣苦,如是為財友我成就之因,如是有舍離欲樂、舍離自苦、中道之生起,如是有不凈、無量、界想,無常、苦、無我想,天、梵、聖住之生起,應知如是等理趣彼等之詳細。

Ettha ca amoho nāma paññā, sā pajānanalakkhaṇā. Viññāṇaṃ vijānanalakkhaṇaṃ. Saññā sañjānanalakkhaṇā. Kiṃ panetāsaṃ saññāviññāṇapaññānaṃ nānattanti? Sañjānanavijānanapajānanameva. Etāsaṃ hi samānepi jānanabhāve saññāya 『『nīlaṃ pīta』』ntiādinā puna saññuppādakamattena ākārena sañjānanamattameva hoti, ajātabuddhidārakassa viya cittavaṭṭādibhāvamattākārena kahāpaṇādidassanaṃ, na tato uddhaṃ. Viññāṇassa pana yathāvuttena ca tato visiṭṭhena ca aniccādinā ākārena jānanaṃ hoti, gāmikapurisassa viya yathāvuttena ceva upabhogārahatādinā ca ākārena kahāpaṇādidassanaṃ, na tato uddhaṃ. Paññāya pana tehi ca yathāvuttehi nānappakārehi ca maggapātubhāvādihetūhi sabbehi ākārehi pajānanaṃ hoti, heraññikassa viya yathāvuttehi ceva chekakūṭaaddhasārādisabbehi ākārehi ca kahāpaṇādidassanaṃ. Paññāya hi ajānitabbaṃ nāma natthi. Evaṃ sañjānanavijānanapajānanākārehi etāsaṃ nānattaṃ veditabbaṃ. Ettha ca cakkhuviññāṇādīni vitakkavīriyādisahajātapaccayavirahato rūpādīsu saññākiccato adhikavijānanakiccaṃ kātuṃ na sakkonti, balapariṇāyakāni viya senaṅgāni paññānuvattakāneva hontīti veditabbāni. Tenāha bhagavā 『『pañcahi viññāṇehi na kañci dhammaṃ paṭivijānāti aññatra abhinipātamattā』』tiādi (vibha. 766).

Kāyapassambhanaṃ kāyapassaddhi. Cittapassambhanaṃ cittapassaddhi. Kāyoti panettha vedanādayo tayo khandhā. Ubhopi panetā kāyacittadarathavūpasamalakkhaṇā, kāyacittadarathanimmaddanarasā, kāyacittānaṃ aparipphandasītibhāvapaccupaṭṭhānā, kāyacittapadaṭṭhānā. Kāyacittānañca avūpasamakarauddhaccādikilesapaṭipakkhabhūtāti daṭṭhabbā.

Kāyalahubhāvo kāyalahutā. Cittalahubhāvo cittalahutā. Evaṃ uparipi padattho daṭṭhabbo. Kāyacittānaṃ garubhāvavūpasamalakkhaṇā kāyalahutā, cittalahutā ca, tesaṃ garubhāvanimmaddanarasā, tesaṃ adandhatāpaccupaṭṭhānā, tesaṃ garubhāvakarathinamiddhādikilesapaṭipakkhabhūtāti daṭṭhabbā.

Kāyacittānaṃ thaddhabhāvavūpasamalakkhaṇā kāyamudutā, cittamudutā ca, tesaṃ thaddhabhāvanimmaddanarasā, appaṭighātapaccupaṭṭhānā, kāyacittapadaṭṭhānā, tesaṃ thaddhabhāvakaradiṭṭhimānādikilesapaṭipakkhabhūtāti daṭṭhabbā.

Kāyacittānaṃ akammaññabhāvavūpasamalakkhaṇā kāyakammaññatā, cittakammaññatā ca, tesaṃ akammaññabhāvanimmaddanarasā, kāyacittānaṃ ārammaṇakaraṇasampattipaccupaṭṭhānā, tesaṃ akammaññabhāvakarāvasesanīvaraṇapaṭipakkhabhūtāti daṭṭhabbā. Pasādanīyavatthūsu pasādāvahā, hitakiriyāsu viniyogakkhamabhāvāvahā suvaṇṇavisuddhi viyāti daṭṭhabbā.

Kāyacittānaṃ agelaññabhāvalakkhaṇā kāyapāguññatā, cittapāguññatā ca, tesaṃ gelaññanimmaddanarasā, nirādīnavapaccupaṭṭhānā, tesaṃ gelaññakaraassaddhiyādikilesapaṭipakkhabhūtāti daṭṭhabbā. Kāyacittānaṃ ajjavalakkhaṇā kāyujukatā, cittujukatā ca, tesaṃ kuṭilabhāvanimmaddanarasā, ajimhatāpaccupaṭṭhānā, tesaṃ kuṭilabhāvakaramāyāsāṭheyyādipaṭipakkhabhūtāti daṭṭhabbā. Sabbepete passaddhiādayo dhammā kāyacittapadaṭṭhānāti veditabbā.

此中所謂無癡即是慧,彼以了知為相。識以了別為相。想以認知為相。此等想識慧有何差別?即認知、了別、了知。雖此等同為知性,但想僅以"青黃"等再生想的方式而僅為認知而已,如未生智小兒僅以圈形等行相見銅錢等,不超過此。而識則以如前所說及此之殊勝無常等行相而知,如行商人以如前所說及適合享用等行相見銅錢等,不超過此。而慧則以彼等如前所說種種行相及道生起等因之一切行相而了知,如銀行家以如前所說及巧偽半純等一切行相見銅錢等。因慧實無不應知者。如是應知彼等以認知、了別、了知行相之差別。此中眼識等因缺尋精進等俱生緣,於色等不能作超過想作用的了別作用,應知如軍隊隨順力量指導者而隨順慧。故世尊說:"以五識不了知任何法,僅為撞擊而已"等。 身輕安為身安息。心輕安為心安息。此中身即受等三蘊。此二者以止息身心疲憊為相,以鎮壓身心疲憊為作用,以身心不動搖清涼性為現起,以身心為足處。應見為身心不止息造成躁動等煩惱之對治。 身輕快性為身輕快。心輕快性為心輕快。如是上文亦應見詞義。身輕快、心輕快以止息身心沉重性為相,以鎮壓彼等沉重性為作用,以無遲鈍為現起,應見為彼等沉重性造成昏沉睡眠等煩惱之對治。 身柔軟、心柔軟以止息身心僵硬性為相,以鎮壓彼等僵硬性為作用,以無對礙為現起,以身心為足處,應見為彼等僵硬性造成見慢等煩惱之對治。 身適業、心適業以止息身心不適業性為相,以鎮壓彼等不適業性為作用,以身心成就所緣為現起,應見為彼等不適業性造成其餘蓋之對治。應見於凈信事能生凈信,于利益事能生適合運用性,如金之清凈。 身練達、心練達以身心無病性為相,以鎮壓病性為作用,以無過患為現起,應見為彼等病性造成不信等煩惱之對治。身正直、心正直以身心正直為相,以鎮壓曲性為作用,以無歪曲為現起,應見為彼等曲性造成誑詐等之對治。應知此一切輕安等諸法以身心為足處。

Kiṃ panettha passaddhādayo dhammā uddhaccādiṃ vinodetuṃ na sakkonti, yena ime passaddhādayo dhammā na visuṃ vibhattāti? No na sakkonti, ime pana sahitā eva sakkonti, itarathā tesaṃ uppattiyā eva asambhavato. Yathā vā passaddhādīsu vijjamānesu mohāhirikādīnaṃ ujupaṭipakkhabhāvena amohahiriādayo honti, evametepi uddhaccādiujupaṭipakkhabhāvena icchitabbāti gahetabbā. Yasmā cettha dvīhi dvīhi eva yathāsakaṃ paṭipakkhā haritabbā, tasmā te ete eva dvidhā vibhattā, na amohādayoti ñātabbā.

Yevāpanakesu chandoti kattukāmatāyetaṃ adhivacanaṃ, tasmā so kattukāmatālakkhaṇo, ārammaṇapariyesanaraso, ārammaṇena atthikatāpaccupaṭṭhāno, tadevassa padaṭṭhānaṃ. Ārammaṇaggahaṇe cāyaṃ cetaso hatthappasāraṇaṃ viya daṭṭhabbo. Ayañca yasmā virajjitabbādīsupi nekkhammādinā saha lobhavisadisena kattukāmatākārena pavattati, tasmā asekhānampi uppajjati. Lobho pana subhasukhādivipallāsapubbakena abhisaṅgākāreneva pavattatīti ayametesaṃ viseso. Evaṃ mettākaruṇādīnampi lobhādīhi viseso yathānurūpaṃ ñātabbo.

Adhimuccanaṃ adhimokkho. So sanniṭṭhānalakkhaṇo, asaṃsappanaraso, nicchayapaccupaṭṭhāno, sanniṭṭhātabbadhammapadaṭṭhāno, ārammaṇe niccalabhāvena indakhīlo viya daṭṭhabbo. Nanu ca saddhāpi adhimokkhoti vuccati. Tathā hi adhimokkhalakkhaṇe indaṭṭhaṃ kāretīti saddhindriyanti vuccatīti? Saccaṃ, sā ca kho sampasādanabhāvena adhimokkho, ayaṃ pana yathā tathā vā nicchayabhāvenāti na koci virodho.

Kiriyā kāro, manasmiṃ kāro manasikāro, purimamanato visadisaṃ manaṃ karotītipi manasikāro, svāyaṃ ārammaṇapaṭipādako vīthipaṭipādako javanapaṭipādakoti tippakāro, tattha ārammaṇapaṭipādako idha manasikāro. So sāraṇalakkhaṇo, sampayuttānaṃ ārammaṇesu payojanaraso, ārammaṇābhimukhabhāvapaccupaṭṭhāno, ārammaṇapadaṭṭhāno, saṅkhārakkhandhapariyāpanno. Ārammaṇapaṭipādakattena sampayuttānaṃ sārathi viya daṭṭhabbo. Vīthipaṭipādakoti pana pañcadvārāvajjanassetaṃ adhivacanaṃ. Javanapaṭipādakoti manodvārāvajjanassa, na te idha adhippetā. Ettha cāyaṃ manasikāro samannāhāramattākārena ārammaṇe sampayuttānaṃ payojako, cetanā cetokiriyābhāvena, vitakko pana saṅkappākārena, upanijjhāyanākārena ca abhiniropako. Teneva hettha padabhājanīye 『『takko saṅkappoti ca, jhānaṅga』』nti ca vuccatīti ayametesaṃ viseso.

Tesu tesu dhammesu majjhattatā tatramajjhattatā. Sā cittacetasikānaṃ samavāhitalakkhaṇā, ūnādhikatānivāraṇarasā, pakkhapātupacchedanarasā vā, majjhattabhāvapaccupaṭṭhānā, samappavattasampayuttadhammapadaṭṭhānā. Sampayuttadhammānaṃ ajjhupekkhaṇena samappavattānaṃ ājānīyānaṃ ajjhupekkhakasārathi viya daṭṭhabbā.

Paradukkhe sati sādhūnaṃ hadayakampanaṃ karotīti karuṇā, kirati vā paradukkhaṃ hiṃsati ca, kirīyati vā dukkhitesu pasārīyatīti karuṇā. Sā paradukkhāpanayanākārappavattilakkhaṇā, paradukkhāsahanarasā, avihiṃsāpaccupaṭṭhānā, dukkhābhibhūtānaṃ anāthabhāvadassanapadaṭṭhānā. Modanti tāya taṃsamaṅgino, sayaṃ vā modati, modanamattameva vā tanti muditā. Sā pamodalakkhaṇā, anissāyanarasā, arativighātapaccupaṭṭhānā, sattānaṃ sampattidassanapadaṭṭhānā.

此中輕安等諸法何不能除去掉舉等,以致這些輕安等諸法不單獨分別?非不能,但此等唯共同才能,否則彼等生起即不可能。或如輕安等存在時,無癡慚等以直接對治方式對治癡無慚等,如是此等亦應取為以直接對治方式對治掉舉等。又因此中以二二而各自對治當除去,故彼等僅分為二種,應知非如無癡等。 在不定中欲是欲作之別名,故彼以欲作為相,以尋求所緣為作用,以需要所緣為現起,即彼為其足處。于取所緣應見此如心之伸手。又此因於應離貪等亦與出離等俱以不同於貪之慾作行相而轉起,故於無學亦生起。但貪唯以美樂等顛倒為先以執著行相而轉起,此為彼等差別。如是應隨宜知慈悲等與貪等之差別。 勝解是決定。彼以確立為相,以不動搖為作用,以決定為現起,以應確立法為足處,應見於所緣以不動性如門柱。豈非信亦說為勝解?如是于勝解相令作主之義故說為信根?誠然,彼以凈信性為勝解,而此以如何決定性,故無任何相違。 造作為作,于意中作為作意,或因造作與前意不同之意故亦為作意。彼有三種:引導所緣、引導路線、引導速行。此中引導所緣是此處作意。彼以憶念為相,以令相應法趣向所緣為作用,以面向所緣為現起,以所緣為足處,攝於行蘊。應見由引導所緣性如相應法之馭者。引導路線是五門轉向之別名。引導速行是意門轉向,此處不意指彼等。此中此作意以作意行相令相應法趣向所緣,思以心所作業性,而尋以思惟行相、深思行相而安置。正由此於此處分別說為"尋思惟及禪支",此為彼等差別。 于彼彼諸法中舍性為處中舍。彼以平衡心心所為相,以防止不足過度為作用,或以斷除偏執為作用,以中立性為現起,以平等轉起相應法為足處。應見以旁觀相應法平等轉起如馭者旁觀良馬。 於他苦時令善人心震動故為悲,或散失摧毀他苦,或於苦者擴充套件故為悲。彼以欲除他苦行相轉起為相,以不堪他苦為作用,以無害為現起,以見為苦所壓無依者為足處。由此而喜具此者,或自喜,或僅是喜性故為喜。彼以歡喜為相,以不嫉為作用,以除不樂惱害為現起,以見有情成就為足處。

Kasmā panettha mettupekkhā na vuttāti? Pubbe gahitattā. Adoso eva hi sattesu hitapharaṇavasena pavattiyaṃ mettā. Tatramajjhattatā eva ca iṭṭhāniṭṭhasattesu majjhattākārena pavattiyaṃ upekkhā. Te ca dhammā niyatā, kevalaṃ pana nesaṃ sattesu mettupekkhābhāvena pavatti aniyatāti. Kāyaduccaritato virati kāyaduccaritavirati. Sesapadadvayepi eseva nayo. Lakkhaṇādito panetā tissopi kāyaduccaritādivatthūnaṃ avītikkamalakkhaṇā, tato saṃkocanarasā, tesaṃ akiriyapaccupaṭṭhānā, saddhāhirottappaappicchatādiguṇapadaṭṭhānā, pāpakiriyato cittassa vimukhabhāvabhūtāti daṭṭhabbā. Evaṃ lakkhaṇādito vinicchayo veditabbo.

Saṅgahāti evaṃ ye ime imasmiṃ kāmāvacarapaṭhamakusale vibhattā ekūnacattālīsa dhammā, sabbete khandhato catubbidhā honti – vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandhoti. Tattha rāsaṭṭhena somanassavedanā vedanākkhandho, tathā saññā saññākkhandho, cittaṃ viññāṇakkhandho, avasesā phassādayo chattiṃsa dhammā saṅkhārakkhandhoti veditabbā.

Nanu ca yadi rāsaṭṭhena khandho, phassādīnaṃ tāva anekattā saṅkhārakkhandhatā yuttā, kathaṃ pana vedanādīnaṃ tiṇṇaṃ khandhatāti? Upacārato. Paccekaṃ hi atītādibhedabhinnesu vedanāsaññāviññāṇesu niruḷhopi khandha-saddo tadekadesesu ekekavedanādīsupi samudāyopacārena voharīyatīti tadekadesepi tabbohāro, yathā rukkhassa sākhāya chijjamānāya 『『rukkho chijjatī』』tiādīsu viyāti. Evaṃ khandhato catubbidhā honti.

Te puna āyatanato duvidhā honti – manāyatanaṃ dhammāyatananti. Sañjātisamosaraṇaṭṭhānaṭṭhena hettha cittaṃ manāyatanaṃ, sesā pana aṭṭhatiṃsa dhammā dhammāyatananti. Evaṃ āyatanato duvidhā honti. Te puna dhātuvasena duvidhā manoviññāṇadhātu dhammadhātūti. Nissattanijjīvaṭṭhena hettha cittaṃ manoviññāṇadhātu, sesā dhammadhātūti. Evaṃ dhātuvasena duvidhā.

Tathā āhārānāhāravasena. Tattha phasso cetanā cittanti ime tayo dhammā visesapaccayattena yathākkamaṃ 『『phassāhāro manosañcetanāhāro viññāṇāhāro』』ti vuccanti, avasesā na āhārāti. Kiṃ panete paccayā na honti, ye na āhārāti vucceyyunti? No na honti, visesapaccayā pana na honti, phassādayo pana tesaṃ dhammānaṃ visesapaccayā honti, visesato vedanādayo ca āharanti. Phassāhāro hi tisso vedanāyo āharati, manosañcetanāhāro tayo bhave, viññāṇāhāro paṭisandhināmarūpaṃ. Nanu ca so vipāko, idaṃ pana kusalaviññāṇanti? Kiñcāpi evaṃ, taṃsarikkhatāya pana viññāṇāhārotveva vuttaṃ. Yasmā vā ime 『『arūpino āhārā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo』』ti (paṭṭhā. 1.

為何此中不說慈舍?因前已取。因無嗔以利益遍滿於有情方式轉起即是慈。處中舍以中立行相於可意不可意有情轉起即是舍。彼等諸法是決定的,但彼等以慈舍性于有情之轉起是不決定的。身惡行離是離身惡行。于其餘二句亦同此理。依相等此三者以不超越身惡行等事為相,以從彼退縮為作用,以不作彼為現起,以信慚愧少欲等功德為足處,應見為心背離作惡性。如是應知依相等抉擇。 攝者,如是此等於欲界初善所分別三十九法,此一切依蘊為四種:受蘊、想蘊、行蘊、識蘊。其中喜受以蘊義為受蘊,如是想為想蘊,心為識蘊,應知余觸等三十六法為行蘊。 若依蘊義為蘊,則觸等因多故適合為行蘊,但如何受等三者為蘊性?由假說。因於各別過去等差別之受想識中,蘊語雖確立,以總體假說說于彼一分中一一受等,故於彼一分亦有彼言說,如於樹枝被砍時說"樹被砍"等。如是依蘊為四種。 彼等再依處為二種:意處、法處。此中心因生起集合處義為意處,餘三十八法為法處。如是依處為二種。彼等再依界成為二種:意識界、法界。此中心因無有情無命義為意識界,余為法界。如是依界成為二種。 如是依食非食。其中觸、思、心此三法因特別緣性而依次說為"觸食、意思食、識食",余非食。難道此等非緣,故說為非食耶?非無,但非特別緣,而觸等是彼等諸法之特別緣,特別滋養受等。因觸食滋養三受,意思食滋養三有,識食滋養結生名色。難道彼是異熟,而此是善識?雖如是,但因相似故說為識食。或因此等"無色食對相應諸法及彼所生諸色以食緣為緣"

1.15) vacanato kabaḷīkārāhāro viya rūpakāyassa upatthambhakaṭṭhena nāmakāyassa āhārapaccayā honti, tasmā imeva 『『āhārā』』ti vuttāti veditabbaṃ. Evaṃ āhārānāhāravasena duvidhā.

Tathā indriyānindriyato. Tattha saddhā vīriyaṃ sati ekaggatā amoho cittaṃ somanassavedanā jīvitanti ime aṭṭha dhammā adhipatiyaṭṭhena yathākkamaṃ 『『saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ manindriyaṃ somanassindriyaṃ jīvitindriya』』nti vuccanti, avasesā na 『『indriyānī』』ti. Evaṃ indriyānindriyato duvidhā.

Tathā jhānaṅgājhānaṅgavasena. Tattha vitakko vicāro pīti somanassaṃ ekaggatāti ime pañca dhammā upanijjhāyanaṭṭhena 『『jhānaṅgānī』』ti vuccanti, itare 『『ajhānaṅgānī』』ti. Evaṃ jhānaṅgājhānaṅgavasena duvidhā.

Tathā maggaṅgāmaggaṅgavasena. Tattha amoho vitakko viratittayaṃ vīriyaṃ sati ekaggatāti ime aṭṭha dhammā niyyānaṭṭhena, vimokkhaṭṭhena ca yathākkamaṃ 『『sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhī』』ti nāmena 『『maggaṅgānī』』ti vuccanti, itare 『『amaggaṅgānī』』ti. Pāḷiyaṃ pana lokiyacitte viratīnaṃ aniyatattā, yevāpanakattā ca tā vajjetvā 『『pañcaṅgiko maggo hotī』』ti (dha. sa. 58, 121) vuccati. Evaṃ maggaṅgāmaggaṅgavasena duvidhā.

Tathā balābalavasena. Tattha saddhāvīriyaṃ sati samādhi paññā hirī ottappanti ime satta dhammā akampiyaṭṭhena balānīti vuccanti, itare abalānīti. Evaṃ balābalavasena duvidhā.

Tathā hetunahetuvasena. Tattha alobho adoso amohoti ime tayo dhammā mūlaṭṭhena hetūti vuccanti, itare nahetūti. Evaṃ hetunahetuvasena duvidhā. Evaṃ phassāphassavedanāvedanā saññāsaññācittācittādivasenapi vuttanayānusārena yathāyogaṃ saṅgahavibhāgo veditabbo. Ayamettha saṅkhepo, vitthāro pana padabhājanīyasaṅgahavāre (dha. sa. 103 ādayo), tadaṭṭhakathāyañca (dha. sa. aṭṭha. 58-120) gahetabbo. Evaṃ saṅgahato vinicchayo veditabbo.

Suññato cevāti evaṃ khandhādīhi saṅgahitesu tesu dhammesu tabbinimutto kārakavedakādisabhāvo attā vā sassato vā bhāvo na upalabbhati. Suññā te dhammā attena vā attaniyena vā, kevalaṃ paṭiccasamuppannā, salakkhaṇadhāraṇato dhammamattā, niccasukhādisāravirahato asārā, pavattakaniyāmakābhāvato apariṇāyakā aniccā, dukkhā, anattā, anattaniyā ca hutvā pavattantīti ayamettha saṅkhepo, vitthāro pana padabhājanīyasuññatavāre, tadaṭṭhakathāyañca gahetabboti. Evaṃ suññato vinicchayo veditabbo.

Niṭṭhitā paṭhamakusalassa atthavaṇṇanā.

Dutiyādīsupi paṭhamakusale vuttanayena dhammuddesādinā sabbo vinicchayo veditabbo. Na kevalañca ettheva, ito paresupi sabbattha heṭṭhā vuttasadisānaṃ padānaṃ, dhammānañca attho, sabbo ca vinicchayo ettha vuttanayeneva veditabbo. Ito paraṃ pana apubbameva vaṇṇayissāma. Dutiyacitte tāva sasaṅkhārabhāvamattameva paṭhamacittato viseso, sesaṃ tādisameva. Dutiyakusalaṃ.

Tatiyepi dhammuddese amohābhāvā indriyamaggaṅgabalamūlasaṅgahesu paññindriyasammādiṭṭhimaggaṅgapaññābalaamohamūlānaṃ parihāniyā saddhindriyādīnaṃ bhāvova viseso, sesaṃ tādisameva. Tathā catutthe sasaṅkhārabhāvamattameva viseso. Tatiyacatutthāni.

1.15.說故,如段食對色身,以支援義為名身之食緣,故應知說唯此等為"食"。如是依食非食為二種。 如是依根非根。其中信、精進、念、一境性、無癡、心、喜受、命此八法以增上義依次說為"信根、精進根、念根、定根、慧根、意根、喜根、命根",余非"根"。如是依根非根為二種。 如是依禪支非禪支。其中尋、伺、喜、喜受、一境性此五法以近思維義說為"禪支",余為"非禪支"。如是依禪支非禪支為二種。 如是依道支非道支。其中無癡、尋、三離、精進、念、一境性此八法以出離義、解脫義依次以"正見、正思惟、正語、正業、正命、正精進、正念、正定"之名說為"道支",余為"非道支"。然于聖典因世間心中離之不定,及為不定法,故除彼等而說"為五支道"。如是依道支非道支為二種。 如是依力非力。其中信精進、念、定、慧、慚、愧此七法以不動義說為力,余為非力。如是依力非力為二種。 如是依因非因。其中無貪、無嗔、無癡此三法以根本義說為因,余為非因。如是依因非因為二種。如是依觸非觸、受非受、想非想、心非心等,亦應隨義依所說方法了知攝分別。此中此為略說,詳細則應從分別分攝品及其義注取。如是應知依攝抉擇。 而空者,如是于由蘊等所攝彼等諸法中,不得離彼之作者受者等自性或常或有情。彼等諸法空無我或我所,僅是緣起,由持自相故為法而已,由離常樂等實質故無實質,由無轉起支配故無導者,無常、苦、無我、無我所而轉起,此中此為略說,詳細則應從分別空品及其義注取。如是應知依空抉擇。 初善之義釋畢。 于第二等中亦應如初善所說方法以法列舉等了知一切抉擇。不僅此中,於此后遍處對與前所說相似之句及法之義,及一切抉擇亦應如此所說方法了知。此後將僅釋新義。且於第二心唯有有行性與初心差別,余如是同。第二善。 于第三中亦於法列舉因無無癡,于根道支力因攝中由慧根正見道支慧力無癡因之減損而有信根等,余如是同。如是于第四中唯有行性為差別。第三第四。

Pañcamachaṭṭhasattamaṭṭhamesu pana sukhasomanassaṭṭhānesu upekkhābhāvo, pītiyā ca abhāvo. Teneva jhānaṅgasaṅgahavāre caturaṅgajjhānatāva viseso, sesaṃ paṭhamadutiyatatiyacatutthacittasadisameva. Upekkhāsahagatesu cettha catūsu karuṇāmuditā na uppajjantīti keci vadanti, parikammabhūtānaṃ panettha tāsaṃ uppattiyā mahāaṭṭhakathāyaṃ anuññātattā upacārappattā pana uppajjanti, na itarāti gahetabbaṃ. Pañcamachaṭṭhasattamaṭṭhamāni.

Visayādippabhedatoti evaṃ dhammuddesādinā vibhattāni aṭṭha kāmāvacarakusalāni ārammaṇavibhāgato paccekaṃ chabbidhāni honti rūpārammaṇaṃ…pe… dhammārammaṇanti. Tattha nīlādibhedabhinnā, atītānāgatapaccuppannaajjhattikabāhiraoḷārikasukhumādibhedabhinnā ca vaṇṇadhātu rūpārammaṇaṃ nāma. Evaṃ saddārammaṇādīsupi yathānurūpaṃ bhedo veditabbo.

Ettha ca phoṭṭhabbanti āpodhātuvajjitabhūtattayaṃ, dhammārammaṇanti pañcārammaṇāni vajjetvā avasesā rūpārūpapaññattiyo veditabbā, sesaṃ tādisameva. Keci panettha 『『cakkhuviññāṇādīnamāpāthagatāni etānārammaṇāni rūpārammaṇādivohāraṃ labhanti, anāpāthagatāni pana atītānāgatadūrasukhumādibhedabhinnāni dhammārammaṇānevā』』ti vadanti, taṃ na yuttaṃ dibbacakkhādīnaṃ rūpārammaṇatādivacanato.

Anāpāthagatā eva hi tāni dibbacakkhuādīnaṃ ārammaṇaṃ, na ca tāni dhammārammaṇāni. Rūpādayo hi pañca paccekaṃ dvīsu dvīsu dvāresu ekasmiṃ khaṇe āpāthamāgantvā taṃtaṃdvārikajavanānaṃ, tadanantare manodvārikānañca aparabhāge ca diṭṭhasutādivasenānussarantassa suddhamanodvārikānañca ārammaṇāni honti. Tathā hi nānāvaṇṇavicittacetiyādidassanaṃ karontassa, dhammaṃ suṇantassa, bherisaddādīhi vā pūjādiṃ karontassa ca gandhamālādīni ghāyitvā, khādanīyabhojanīyādiñca sāyitvā, sukhasamphassāni attharaṇapāvuraṇādīni ca phusitvā manāpabhāvaṃ ñatvā tehi cetiyapūjaṃ karontassa, tattha tattha akusalaṃ vā uppādentassa, tasmiṃ tasmiṃ khaṇe gayhamānāni rūpādipañcārammaṇāni sākhāya akkamanaṃ, pathaviyaṃ chāyāpharaṇañca ekakkhaṇe kurumānaṃ rukkhagge nilīyamānaṃ pakkhino sarīraṃ viya yathāsakaṃ pasādañca ghaṭṭetvā tasmiṃyeva khaṇe bhavaṅgacalanapaccayabhāvena manodvārepi āpāthamāgantvā tato bhavaṅgaṃ vicchinditvā uppannānaṃ āvajjanādivoṭṭhabbanapariyosānānaṃ, vīthicittānaṃ, tadanantarānañca kusalākusalādijavanānaṃ ārammaṇaṃ hutvā tadanantarāsu manodvāravīthīsu ca aparabhāge tathārūpaṃ paccayaṃ āgamma attanā pūjādikaraṇakālesu, diṭṭhasutaghāyitasāyitaphuṭṭhavasenānussarantassa, paccakkhato anubhuyyamānāni viya manodvāre ca ārammaṇāni honti.

于第五第六第七第八中,則於樂喜之處有舍,及無喜。正由此于禪支攝品中唯四支禪為差別,余如第一第二第三第四心同。此中於四俱舍者,有些人說悲喜不生起,但因於大義注允許彼等作為預備者生起,故應取為得近分者生起,非餘者。第五第六第七第八。 由境等差別者,如是由法列舉等所分別八欲界善,由所緣分別各為六種:色所緣...法所緣。其中由青等差別所分,由過去未來現在內外粗細等差別所分之色界為色所緣。如是于聲所緣等亦應隨宜了知差別。 此中觸即除水界之三界,法所緣應知為除五所緣余色無色施設,余如是同。此中有些人說"對眼識等現前者得色所緣等言說,但非現前者由過去未來遠細等差別所分為法所緣",彼不應理,因說天眼等有色所緣等。 因彼等實為天眼等之所緣而非現前,而彼等非法所緣。因色等五各於二二門一剎那現前而為彼彼門速行,其後意門,及后以所見所聞等而憶念者純意門之所緣。如是于見種種色莊嚴塔等者,聞法者,或以鼓聲等作供養等者,嗅香花等,嘗硬食軟食等,觸樂觸臥具覆具等而知可意性而以彼等作塔供養者,或於彼彼生起不善者,于彼彼剎那所取色等五所緣如鳥身棲於樹梢同時踏枝及遍影地,如是觸各自凈根而於彼剎那以有分動因性于意門亦現前,從彼斷有分而生起確定為末之轉向等諸心路,及其後諸善不善等速行之所緣,及其後意門路及后遇如是緣于自作供養等時,以所見所聞所嗅所嘗所觸而憶念者,如現前所經驗于意門亦為所緣。

Athāpi pañcahi dvārehi agahitapubbāni buddharūpādīni, dibbarūpādīni ca pañcārammaṇāni savanavasena sallakkhetvā javanakkhaṇe vā aparabhāge sutavaseneva anussaritvā vā pasādaṃ, kammaphalasaddhādiṃ, lobhādiñca uppādentassāpi manodvāre āpāthamāgacchanti. Abhiññānaṃ pana suddhamanodvāre eva, tasmā evaṃ pañcadvāre, manodvāre, suddhamanodvāre ca āpāthagatāni atītādibhedabhinnāni sabbānipi pañcārammaṇāni kadācipi dhammārammaṇaṃ na honti, taditarā nāmarūpapaññattiyo dhammārammaṇanti gahetabbaṃ. Nanu cetāni iṭṭhakantamanāpāni ārammaṇāni lobhassa vatthu, kathamettha kusalaṃ uppajjatīti? Niyamādikāraṇato. Cittaṃ hi 『『kusalameva mayā kattabba』』nti pubbe niyamitavasena sabbattha akusalappavattiṃ nivattetvā kusale pariṇāmanavasena ca abhiṇhaṃ āsevitakusalasamudācāravasena ca sappurisūpanissayādiupanissayavasena ca yonisoābhujitavasena cāti imehi kāraṇehi kusalaṃ hutvā uppajjatīti veditabbaṃ. Evamimesu chasu ārammaṇesu uppajjanato paccekaṃ chabbidhāni honti. Ārammaṇavavatthānakathā.

Evaṃ ārammaṇabhedabhinnesu rūpārammaṇaṃ tāva kusalaṃ dasapuññakiriyavatthuvasena dasavidhaṃ hoti. Tattha ekekaṃ pana kāyakammaṃ vacīkammaṃ manokammanti tividhaṃ. Tattha kāyadvāre pavattaṃ kāyakammaṃ, vacīdvāre pavattaṃ vacīkammaṃ, manodvāre pavattaṃ manokammaṃ. Tattha kāyadvāranti kāyaviññatti. Vacīdvāranti vacīviññatti. Tāsaṃ vibhāgo rūpavibhattiyaṃ āvi bhavissati. Manodvāranti sabbaṃ cetanāsampayuttaṃ cittaṃ vuccati, visesato kusalākusalaṃ. Taṃ hi sahajātānaṃ cetanānaṃ, kāyaṅgavācaṅgacopanaṃ asampāpuṇitvā pavattānaṃ suddhamanokammānaṃ pavattiokāsadānato dvāranti vuccati, imesu pana tīsu dvāresu pavattā cetanā kāyakammādayo nāma. Apica pāṇātipātādayo, pāṇātipātāveramaṇiādayo ca kāyakammaṃ nāma, musāvādādayo, musāvādāveramaṇiādayo ca vacīkammaṃ nāma, abhijjhādayo, anabhijjhādayo ca manokammaṃ nāma.

Kusalapakkhe pana dānādidasapuññakiriyavatthūni ca yathārahaṃ kāyavacīmanokammāni honti. Evaṃ yebhuyyavuttito cesa kāyakammādibhāvo vutto pāṇātipātādīnampi vacīdvārādīsu pavattito kesañci purisānaṃ vanacarakādibhāvo viya, dvārānañca kāyakammadvārādibhāvo kesañci gāmānaṃ brāhmaṇagāmādibhāvo viya. Akusale tāva ettha pāṇātipātādikāyakammaṃ kāyadvāre, vacīdvāre ca yathārahaṃ samuṭṭhāti, no manodvāre. Tathā musāvādādivacīkammaṃ. Pāṇātipātādinipphādanatthaṃ hi manodvāre eva cintentassa cetanābyāpādādīsu kammapathappattesu vā kammapathaṃ appattesu vā manokammesu eva pavisanato kāyakammādibhāvaṃ na pāpuṇāti. Nanu vijjāmayenāpi kevalaṃ manokammena pāṇātipātādiṃ karontīti? Na aloṇabhojanadabbhasayanamantaparijappanādikāyavacīpayogaṃ vinā tassāsijjhanato. Abhijjhādimanokammaṃ pana tīsupi dvāresu samuṭṭhāti. Abhijjhāya hi kāyena parabhaṇḍaggāhādīnaṃ, byāpādena daṇḍaparāmasanādīnaṃ, micchādiṭṭhiyā titthiyavandanādīnaṃ karaṇakāle, vācāya parasampattipatthanāya 『『haññantu bajjhantū』』ti anatthapatthanāya ca titthiyatthutitadatthadīpanādīnañca yathākkamaṃ pavattikāle ca tassa manokammassa kāyavācāsu pavatti veditabbā.

又雖五門未曾取之佛像等及天色等五所緣,以聞而觀察或於速行剎那或后以聞而憶念而生起凈信、業果信等及貪等者,亦于意門現前。但對神通則唯于純意門。故如是於五門、意門及純意門現前之過去等差別所分一切五所緣決不成為法所緣,應取餘名色施設為法所緣。然此等可意可愛可意所緣為貪之事,如何此中生起善?由決定等因。因心由"我當作善"而前已決定力遮止一切不善轉起,及由轉向善力,及由常習善現行力,及由親近善士等近依力,及由如理作意力等此等因而成善生起,應如是知。如是於此六所緣生起故各為六種。所緣確定說。 如是于所緣差別所分中,且色所緣善依十種福業事為十種。其中各一為身業、語業、意業三種。其中於身門轉起為身業,于語門轉起為語業,于意門轉起為意業。其中身門即身表。語門即語表。彼等差別將於色分別中明顯。意門即說一切與思相應之心,特別是善不善。因彼于施與俱生諸思、身份語分之動而不達到而轉起之純意業轉起給予機會故說為門,於此三門中轉起之思名為身業等。又殺生等及離殺生等名為身業,妄語等及離妄語等名為語業,貪等及無貪等名為意業。 于善分中,施等十種福業事亦隨宜成為身語意業。如是由多分說而說此身業等性,如殺生等亦于語門等轉起,如有些人為獵人等性,及諸門為身業門等性,如有些村為婆羅門村等性。且於不善中此殺生等身業于身門、語門隨宜生起,非於意門。如是妄語等語業。因為成就殺生等僅于意門思惟者,于思、瞋恚等成就或未成就業道之意業中入故不達到身業等性。難道不以咒術僅以意業作殺生等耶?不,因無無鹽食草睡咒誦等身語加行不成就故。但貪等意業於三門中生起。因貪于以身取他物等,瞋于執杖等,邪見於禮拜外道等之作時,以語愿求他財、"愿殺愿縛"等愿求不利及讚歎外道等義闡明等依次轉起時,應知彼意業于身語中轉起。

Kāmāvacarakusalaṃ pana pāṇātipātāveramaṇiādikaṃ kāyavacīmanokammaṃ paccekaṃ dvārattayepi pavattati. Tattha pāṇātipātādīhi samphappalāpapariyosānehi sattahi viramantassa tāva hatthamuddāya, vacībhedena ca samādiyanakāle, manasā viramaṇakāle ca tesaṃ kāyavacīkammānaṃ tīsu dvāresu pavatti veditabbā. Anabhijjhādīhi sahagatena cetasā tajjassa kāyapayogassa, 『『paravittupakaraṇaṃ ciraṭṭhitikaṃ hotu, sabbe sattā averā hontu, so bhagavā arahaṃ sammāsambuddho』』tiādinā vacīpayogassa, kevalaṃ manopayogassa ca karaṇakāle manokammassa tīsupi dvāresu pavatti veditabbā. Ettha ca pañcadvāre uppannāni javanāni kāyavacīkammāni na honti, manokammāni eva. Tāni ca na kammapathappattāni, kevalaṃ kusalādīni honti. Manodvāre paṭutarappavattāni eva hi kammapathappattāni manokammāni honti, rūpārūpajavanāni pana ekantaṃ bhāvanāmayaṃ manokammameva manodvāre eva ca pavattanti.

Kiñcāpi abhiññāñāṇāni viññattidvayajanakāni, tathāpi kāyavacīkammavohāraṃ na labhanti, lokuttarakusalaṃ pana kāyavacīdvāresu anuppajjamānampi micchāvācākammantājīvānaṃ samucchedappahānakārīnaṃ viratīnaṃ vasena kāyavacīkammampi hoti, taditaramaggaṅgavasena manokammampīti ekakkhaṇe tīṇipi kammāni honti, tañca bhāvanāmayaṃ, dvāraṃ panassa manodvārameva. Yathā ca pāṇātipātāveramaṇiyādīnaṃ vasena kusalassa dvārattaye pavatti vuttā, evaṃ dasapuññakiriyavatthūnampi vasena vattabbā. Aṭṭhakathāsu pana na vicāritā, tathāpi nayato evaṃ veditabbā.

Tesu dānaṃ kāyakammameva, vacīkammampi vā. Pattānuppadānaṃ, abbhanumodanaṃ, desanā vacīkammameva. Sīlaṃ apacitisahagataṃ, veyyāvaccasahagatañca kāyakammampi atthi, vacīkammampi atthi. Tattha sīlassa kāyavacīkammabhāvo siddho eva. Apacitiyā pana pupphapūjādinā, vandanādinā vā pavattikāle kāyakammabhāvo, thutimayapūjādinā pavattikāle vacīkammabhāvo ca veditabbo. Veyyāvaccassāpi sahatthā karaṇakāle kāyakammabhāvo, gilānādīnaṃ catupaccayasamādāpanādivasena, garūhi āṇattasaddena ārocanapakkosanādivasena vacīkammabhāvo ca veditabbo. Bhāvanā, savanaṃ, diṭṭhijukammañca manokammameva, abbhanumodanampīti keci. Savanampi hi sotadvārānusārena manodvāre eva dhammatthasallakkhaṇavasena pavattikāle manokammameva.

但欲界善身語意業如離殺生等各於三門轉起。其中且對離七種殺生等乃至綺語者,于以手勢及語言受持時,以意離時,應知彼等身語業於三門轉起。以無貪等俱心作相應身加行,作"愿他財具久住,愿一切有情無怨,彼世尊是阿羅漢正等覺"等語加行,及作唯意加行時,應知意業於三門轉起。此中於五門生起之速行不成身語業,唯為意業。而彼等不達業道,唯為善等。因唯于意門更強力轉起者成為達業道之意業,但色無色速行唯是修所成意業而唯于意門轉起。 雖神通智生兩表,然不得身語業言說。但出世間善雖不于身語門生起,由斷除邪語業命之諸離的力量而亦成身語業,由余道支力量亦成意業,故於一剎那成三業,而彼是修所成,但其門唯是意門。如說依離殺生等於三門轉起善,如是亦應依十種福業事說。但于諸義注未考察,然由理趣應如是了知。 其中佈施唯身業,或亦語業。施缽、隨喜、說法唯語業。戒俱恭敬及俱服務有身業亦有語業。其中戒之身語業性已成立。但恭敬于以花供養等或禮拜等轉起時為身業性,于讚頌供養等轉起時為語業性應知。服務亦于親手作時為身業性,于令集四資具等予病者等,以尊者命令聲告知召喚等為語業性應知。修習、聞法、正見及隨喜有人說唯意業。因聞法亦依隨順耳門而唯于意門以觀察法義方式轉起時唯為意業。

Tattha dānaṃ apaciti veyyāvaccaṃ pattānuppadānaṃ desanāti imāni pañca kāyavacīdvāresu eva pavattanti, na manodvāre. Ettha ca pattānuppadānadesanānaṃ kāyavikārena pattiṃ dentassa, dhammaṃ desentassa ca kāyadvārepi pavatti veditabbā. Sīlaṃ bhāvanā abbhanumodanaṃ savanaṃ diṭṭhijukammanti imāni pana pañca tīsupi dvāresu pavattanti, 『『na punevaṃ karissāmī』』ti cettha manasāva duccaritato viramantassa, abbhanumodantassa ca vasena sīlabbhanumodanānaṃ manodvārepi pavatti veditabbā. Yaṃ pana aṭṭhasāliniyaṃ 『『dānamayaṃ kāyavacīmanokammavasena tividhaṃ hotī』』tiādi vuttaṃ, taṃ pubbacetanāvasena manodvāre pavattaṃ gahetvā pariyāyato vuttaṃ, nippariyāyato kāyavacīdvārappavattā sanniṭṭhānacetanāva. Teneva hi tattheva vuttaṃ 『『vinayapariyāyaṃ patvā hi 『dassāmi karissāmī』ti vācā bhinnā hotīti. Iminā lakkhaṇena dānaṃ nāma hoti, abhidhammapariyāyaṃ patvā pana vijjamānakavatthuṃ ārabbha manasā cintitakālato paṭṭhāya kusalaṃ hoti. Aparabhāge kāyena vā vācāya vā kattabbaṃ karissatī』』ti (dha. sa. aṭṭha. 1). Itarathā 『『dassāmī』』ti cintitamattenāpi dānaṃ nāma bhaveyya, tathā ca tādisaṃ vatthuṃ yathācintitaniyāmena adentassa dhuranikkhepe adinnādānampi siyā. Evaṃ manasā pāṇātipātādayopi siyuṃ, tañca na yuttaṃ, tasmā vuttanayeneva gahetabbaṃ. Atha vā 『『sabbaṃ sāpateyyaṃ dinnaññeva haratū』』ti pariccajanasambhavato dānassa manodvārepi pavatti veditabbā.

Ettha ca dānasīlādikāyakammānaṃ kāyadvāre pavattiyaṃ kammaṃ kāyakammameva, dvārampi kāyadvārameva. Vacīdvāre pavattiyaṃ kammaṃ kāyakammameva, dvāraṃ pana vacīdvāraṃ. Manodvāre pavattiyampi kammaṃ kāyakammaṃ, dvāraṃ pana manodvāraṃ. Desanābbhanumodanādīnaṃ vacīkammānaṃ vacīdvāre pavattiyaṃ kammampi vacīkammaṃ, dvārampi vacīdvārameva. Kāyadvāre pavattiyampi kammaṃ vacīkammameva, dvāraṃ pana kāyadvāraṃ. Manodvāre pavattiyampi kammaṃ vacīkammaṃ, dvāraṃ pana manodvāraṃ. Bhāvanādimanokammānaṃ manodvāre pavattiyaṃ kammampi manokammaṃ, dvārampi manodvārameva. Kāyadvāre pavattiyampi kammaṃ manokammameva, dvāraṃ pana kāyadvāraṃ. Vacīdvāre pavattiyampi kammaṃ manokammameva, dvāraṃ pana vacīdvāraṃ. Evaṃ pāṇātipātādīnaṃ, pāṇātipātāveramaṇiādīnañca vuttānusārena kammavavatthānaṃ, dvāravavatthānañca yathānurūpaṃ yojetvā asaṅkarato ñātabbaṃ.

Dvārakammavavatthānakathā niṭṭhitā.

其中佈施、恭敬、服務、施缽、說法此五唯于身語門轉起,非於意門。此中亦應知施缽說法以身表施功德、說法時亦于身門轉起。但戒、修習、隨喜、聞法、正見此五於三門轉起,此中以"我不再如是作"而僅以意離惡行及隨喜者,應知戒隨喜亦于意門轉起。但于《殊勝義注》說"佈施所成依身語意業為三種"等,彼依前思于意門轉起而方便說,無方便說唯身語門轉起之決定思。正由此于彼處說"遇律方便時以'我將施我將作'而語生起,以此相為佈施。但遇論方便時,緣現有事從意思惟時起即為善。后將以身或語作應作"。否則僅思"我將施"即應成佈施,如是不如所思方式施如是事者,于放棄責任亦應成不與取。如是以意亦應成殺生等,而彼不應理,故應如所說方式取。或因可能捨"令取一切財如已施",應知佈施亦于意門轉起。 此中佈施戒等身業于身門轉起時業唯身業,門亦唯身門。于語門轉起時業唯身業,但門為語門。于意門轉起時亦業為身業,但門為意門。說法隨喜等語業于語門轉起時業亦語業,門亦唯語門。于身門轉起時業亦唯語業,但門為身門。于意門轉起時業亦語業,但門為意門。修習等意業于意門轉起時業亦意業,門亦唯意門。于身門轉起時業亦唯意業,但門為身門。于語門轉起時業亦唯意業,但門為語門。如是殺生等及離殺生等,應隨順所說適當配合業確定及門確定而無混雜了知。 門業確定說畢。

Idāni yasmā dasavidhāni cetāni puññakiriyavatthūni tīsu evaṃ saṅgayhanti dānamaye sīlamaye bhāvanāmayeti. Pattānuppadānaṃ hi dānamaye saṅgayhati, 『『abbhanumodanampī』』ti (dha. sa. aṭṭha. 156-159 puññakiriyavatthādikathā) aṭṭhakathāyaṃ. Apacitiveyyāvaccāni sīlamaye. Desanāsavanadiṭṭhijukammāni bhāvanāmaye, tasmā rūpārammaṇassa kusalassa dānasīlabhāvanāvasena dvārattayappavattiṃ yojetvā dassessāma. Tadanusāreneva itaresaṃ vasenāpi sakkā ñātunti. Kusalaṃ hi vaṇṇārammaṇaṃ hutvā uppajjamānaṃ dānasīlabhāvanāvaseneva tīsu dvāresu pavattati. Kathaṃ? Yadā hi nīlapītādivaṇṇavicittaṃ pupphavatthādideyyadhammaṃ labhitvā 『『vaṇṇadānaṃ me bhavissatī』』ti vaṇṇavasena ābhujitvā cetiyādīsu sahatthena pūjeti, tadā rūpārammaṇaṃ dānamayaṃ kāyadvāre pavattati, tañca pubbacetanā sanniṭṭhānacetanā aparacetanāti tividhaṃ hoti. Evaṃ uparipi sabbavāresu tividhatā veditabbā. Yadā pana tadeva yathāvuttavatthuṃ vācāya āṇāpetvā puttadārādīhi dāpeti, tadārūpārammaṇaṃ dānamayaṃ vacīdvāre pavattati. Yadā pana tadeva vijjamānakavatthuṃ 『『dassāmī』』ti cinteti, paccāsīsati, yathādhippāyaṃ nipphādessati, tadā pubbacetanāvasena pariyāyato dānamayaṃ manodvāre pavattati nāma. Evaṃ rūpārammaṇaṃ dānamayaṃ dvāravasena tividhaṃ hoti.

Yadā pana vuttappakāravaṇṇaṃ deyyadhammaṃ labhitvā 『『evaṃ manāpavaṇṇānaṃ pariccajanaṃ nāma mayhaṃ kulavaṃsāgatavattameta』』nti sahatthā pūjeti, tādisavaṇṇavantaṃ vā parapariggahitādibhogasampattiṃ pariccajitvā sīlaṃ rakkhati, tadā rūpārammaṇaṃ sīlaṃ kāyadvāre ca pavattati. Yadā pana vuttappakāravaṇṇaṃ deyyadhammaṃ kulavaṃsādivasena vācāya āṇāpetvā parehi dāpeti, tādisaṃ vā parapariggahitādiṃ vācāya apanetvā sīlaṃ rakkhati, tadā rūpārammaṇaṃ sīlaṃ vacīdvāre pavattati. Yadā pana tādisaṃ vijjamānakavatthuṃ kulavaṃsādivasena 『『dassāmī』』ti, tādisaṃ parapariggahitādikaṃ anāmasitvā 『『sīlaṃ rakkhissāmī』』ti vā cinteti, tadā rūpārammaṇaṃ sīlaṃ manodvāre pavattati. Evaṃ rūpārammaṇaṃ sīlamayaṃ dvāravasena tividhaṃ hoti.

Yadā pana vuttappakāraṃ vaṇṇavantaṃ datvā tadeva vaṇṇaṃ, sabbaṃ vā rūpāyatanaṃ caṅkamanto aniccādito vipassati, tadā rūpārammaṇaṃ bhāvanāmayaṃ kāyadvāre pavattati. Tadeva vacībhedaṃ katvā sammasantassa rūpārammaṇaṃ bhāvanāmayaṃ vacīdvāre pavattati. Tadeva kāyaṅgavācaṅgaṃ acopetvā sammasantassa rūpārammaṇaṃ bhāvanāmayaṃ manodvāre pavattati. Evaṃ rūpārammaṇaṃ bhāvanāmayaṃ dvāravasena tividhaṃ hoti. Iti rūpārammaṇassa kusalassa tividhapuññakiriyavatthuvasena navasu kammadvāresu pavattivibhāgo veditabbo. Imināva nayena rūpārammaṇassa kusalassa dasapuññakiriyavatthuvasenāpi tiṃsāya kammadvāresu pavattivibhāgo yojetvā ñātabbo. Yathā ca rūpārammaṇassa, evaṃ saddārammaṇādīnampi pañcannaṃ kusalānaṃ puññakiriyavatthudvārehi vibhāgo, yojanānayo ca yathānurūpaṃ ñātabbo.

現今因此十種福業事如是攝於三類:施所成、戒所成、修所成。因施缽攝於施所成,如義注說"隨喜亦"。恭敬服務於戒所成。說法聞法正見於修所成,故我們將配合顯示色所緣善依施戒修於三門轉起。依此方式亦能了知依餘者。因善成為色所緣而生起即依施戒修於三門轉起。如何?當得青黃等種種色之花布等應施物而"將為我之色施"以色方式思惟而親手供養塔等時,色所緣施所成於身門轉起,而彼為前思、決定思、后思三種。如是于上一切句亦應知三種性。但當命令以語令子妻等施彼如所說事時,色所緣施所成於語門轉起。但當思惟"我將施"彼現有事,希望,將如意完成時,依前思方便說名為施所成於意門轉起。如是色所緣施所成依門為三種。 但當得如說種類色應施物而"如是施可意色名為我家族傳來之行"而親手供養,或舍如是有色之他所攝等財富成就而護戒時,色所緣戒于身門轉起。但當依家族等以語命令令他人施如說種類色應施物,或以語除如是他所攝等而護戒時,色所緣戒于語門轉起。但當依家族等思惟"我將施"如是現有事,或不觸如是他所攝等思惟"我將護戒"時,色所緣戒于意門轉起。如是色所緣戒所成依門為三種。 但當施如說種類有色者而經行觀彼色或一切色處為無常等時,色所緣修所成於身門轉起。對作語言而觀察彼者,色所緣修所成於語門轉起。對不動身份語分而觀察彼者,色所緣修所成於意門轉起。如是色所緣修所成依門為三種。如是應知色所緣善依三種福業事於九業門轉起差別。依此方式亦應配合了知色所緣善依十種福業事於三十業門轉起差別。如色所緣,如是亦應隨宜了知聲所緣等五種善依福業事門差別及配合方式。

Apica saddaṃ nāma kandamūlaṃ viya hatthena gahetvā dātuṃ na sakkā. Yadā pana 『『saddadānaṃ me』』ti ābhujitvā bheriāditūriye tiṇṇaṃ ratanānaṃ deti, tehi upahāraṃ vā karoti, dhammakathikādīnaṃ sarabhesajjādiṃ deti, dhammassavanaṃ ghoseti, sarabhaññadhammakathādiṃ vā karoti, tadā kusalaṃ saddārammaṇaṃ hoti. Evaṃ gandhādivatthupariccāgepi gandhādiārammaṇaṃ. Dhammārammaṇaṃ pana ojājīvitindriyatadāyattānaṃ vasena ñātabbaṃ. Yadā hi ojavantāni annapānasappinavanītādīni 『『ojadānaṃ me bhavissatī』』ti deti, gilānānaṃ bhesajjaṃ vā vejjaṃ vā upanetvā, pāṇoparodhakaṃ āvudhajālakuminādiṃ vināsetvā vā, vajjhappatte pāṇino mocetvā vā 『『jīvitadānaṃ me bhavissati jīvitāyattavuttitāya, pañcapasādasoḷasasukhumarūpacittacetasikānaṃ vasena pasādādidānaṃ me bhavissatī』』ti ca manasi karoti, tadā kusalaṃ dhammārammaṇaṃ hoti. Sesaṃ tādisameva.

Ayaṃ nānāvatthūsu ṭhitārammaṇānaṃ yojanā. Ekavatthusmimpi chārammaṇaṃ labbhateva. Piṇḍapātasmiṃ hi manāpo vaṇṇo, khādanakāle murumurāyanasaddo, gandho, raso, phoṭṭhabbaṃ, ojā, tadāyattā vā jīvitapasādādayo, tabbisayāni ca viññāṇādīnīti chārammaṇampi veditabbaṃ. Evaṃ cīvarādīsu ceva vatthādīsu ca yathānurūpaṃ ñātabbaṃ. Etthapi dānasīlabhāvanāmayatā, kāyavacīmanokammabhāvo ca vuttanayeneva veditabbo. Yathā ca kusalānaṃ, evaṃ akusalānampi ārammaṇakammadvāravavatthānaṃ, apuññakiriyavatthūsu yojanānayo ca vuttānusārena yathāyogaṃ ñātabbo.

Evaṃ ārammaṇato, puññakiriyavatthuto, kammato, dvārato ca anekasahassappabhedesu cetesu kusalesu upaḍḍhāni pana ñāṇasampayuttāni catunnaṃ adhipatīnaṃ vasena paccekaṃ catubbidhāni, ñāṇavippayuttāni pana upaḍḍhāni vīmaṃsādhipativajjitādhipatittayavasena paccekaṃ tividhāni, tadubhayāni puna hīnattikavasena paccekaṃ tividhāni, tāni puna aparimāṇesu pana cakkavāḷesu paccekaṃ aparimāṇesu sattesu ekekasmiṃ atītānāgatapaccuppannaoḷārikasukhumatādīhi anantehi pakārehi uppajjanato anantāparimāṇāni honti. Tāni sabbāni sambuddho anantena buddhañāṇena mahātulāya tulayamāno viya, mahātumbe pakkhipitvā minayamāno viya sabbākārato paricchinditvā mahākaruṇāya kāmāvacaraṭṭhena sarikkhatāya ekattaṃ upanetvā, puna somanassupekkhāsahagataṭṭhena, ñāṇasampayuttavippayuttaṭṭhena, asaṅkhārikasasaṅkhārikaṭṭhena ca koṭṭhāse katvā desesi, yathā taṃ lokavidū satthā devamanussānanti. Ayamettha saṅkhepo, vitthāro pana ādito paṭṭhāya dhammasaṅgaṇiyā (dha. sa. 1), tadaṭṭhakathāya ca aṭṭhasāliniyā (dha. sa. aṭṭha. 1) sabbākārato ñātabboti. Evaṃ visayādippabhedato vinicchayo veditabbo.

Kāmāvacarakusaladhammā niṭṭhitā.

Rūpāvacaradhammā pana kusalā jhānaṅgasampayogabhedato pañcavidhā honti. Seyyathidaṃ – vitakkavicārapītisukhekaggatāsampayuttaṃ paṭhamajjhānikaṃ, tato vūpasantaṃ atikkantavitakkaṃ vicārapītisukhekaggatāsampayuttaṃ dutiyajjhānikaṃ, tato vūpasantaṃ atikkantavicāraṃ pītisukhekaggatāsampayuttaṃ tatiyajjhānikaṃ, tato vūpasantaṃ virattapītikaṃ sukhekaggatāsampayuttaṃ catutthajjhānikaṃ, tato vūpasantaṃ atthaṅgatasukhaṃ upekkhekaggatāsampayuttaṃ pañcamajjhānikanti. Evaṃ sampayogabhedato vinicchayo veditabbo.

又聲不能如芋根以手取而施。但當思惟"為我之聲施"而施鼓等樂器予三寶,或以彼等作供養,或施聲藥等予說法師等,或宣佈聽法,或作誦詩說法等時,善成為聲所緣。如是于舍香等事亦為香等所緣。但法所緣應依食素命根及依彼等而知。因當施有食素之飯食飲食酥酪等思惟"將為我之食素施",或將藥或醫生給病人,或毀滅傷害生命之武器網漁籠等,或解放應被殺之生類而思惟"將為我之命施,依命所依活,依五凈二十細色心心所將為我之凈等施"時,善成為法所緣。余如是同。 此為于諸異事處所緣配合。於一事亦得六所緣。因於缽食有可意色,咀嚼時之嘎嘎聲,香,味,觸,食素,或依彼之命凈等,及以彼為境之識等,應知亦為六所緣。如是于衣等及布等亦應隨宜了知。此中亦應如所說方式了知施戒修所成性及身語意業性。如善,如是亦應隨宜了知不善之所緣業門確定及於非福業事配合方式依隨所說。 如是由所緣、福業事、業、門而於此等幾千種差別諸善中,半與智相應依四增上故各為四種,但半與智不相應依除慧增上之三增上故各為三種,彼二者復依下等三法故各為三種,彼等復于無量世界中對各無量有情依過去未來現在粗細等無邊種類生起故成無邊無量。彼一切正等覺者以無邊佛智如以大秤稱,如投入大量器量,從一切行相限定后以欲界性同等大悲導至一性,復依俱喜俱舍性、與智相應不相應性、無行有行性作分已說,如彼世間解師天人師。此中此為略說,但詳細則應從初依法聚及其義釋《殊勝義注》了知一切行相。如是應知依境等差別抉擇。 欲界善法畢。 但色界法善依禪支相應差別為五種。即:與尋伺喜樂一境性相應初禪,從彼寂滅超尋與伺喜樂一境性相應第二禪,從彼寂滅超伺與喜樂一境性相應第三禪,從彼寂滅離喜與樂一境性相應第四禪,從彼寂滅滅樂與舍一境性相應第五禪。如是應知依相應差別抉擇。

Dhammuddesādito pana paṭhamajjhāne tāva kāmāvacarapaṭhamakusale vuttesu ṭhapetvā viratittayaṃ sesā chattiṃsa dhammā honti. Tattha chandādayo cattāro, karuṇā, muditā cāti cha yevāpanakā. Sesaṃ suññatavārapariyosānaṃ sabbaṃ kāmāvacarapaṭhamakusale vuttasadisameva. Kevalaṃ hi viratīnaṃ abhāvo, saṅgahavāre pañcamaggaṅgabhāvo, bhūmantaravasena rūpāvacarabhāvo ca viseso, sesaṃ tādisameva. Paṭhamajjhānaṃ.

Tathā dutiyajjhānepi kevalaṃ dhammuddese vitakkābhāvo, saṅgahavāre catukkajjhānaṅgamaggaṅgabhāvo ca viseso, sesaṃ paṭhamasadisameva. Dutiyaṃ.

Tathā tatiyajjhānepi kevalaṃ dhammuddese vicārābhāvo, saṅgahavāre tivaṅgikajjhānatā ca viseso, sesaṃ dutiyasadisameva. Tatiyaṃ.

Tathā catutthe kevalaṃ dhammuddese pītiyā abhāvo, koṭṭhāsavāre duvaṅgikajjhānabhāvo ca viseso, sesaṃ tatiyasadisameva. Catutthaṃ.

Tathā pañcame kevalaṃ dhammuddese karuṇāmuditādīnaṃ abhāvo, somanassaṭṭhāne upekkhābhāvo, koṭṭhāsavāre jhānindriyesu upekkhājhānaṅgabhāvo, upekkhindriyabhāvo ca viseso, sesaṃ catutthasamameva. Pañcamaṃ.

Padabhājanīye pana vitakkavicārānaṃ vūpasamā dutiyaṃ, pītiyā ca virāgā tatiyaṃ, somanassassa ca atthaṅgamā catutthanti catukkanayopi āgato, so tikkhapaññānaṃ ekappahāreneva vitakkavicārasamatikkamasambhavato vutto. Tattha dutiyādīnaṃ sabbaso pañcakanaye tatiyādisamattā tattha vuttanayeneva sabbo vinicchayo veditabbo tattheva antogadhabhāvo cāti. Catukkanayo.

Visayādippabhedato pana vinicchayaṃ pañcakanayeneva vakkhāma, tadanusārato eva catukkanayavasenāpi sakkā ñātunti. Evaṃ upari lokuttarepi. Pañcavidhāpi cete rūpāvacarakusaladhammā kasiṇārammaṇabhedato paccekaṃ aṭṭhavidhā honti pathavīkasiṇaṃ āpotejovāyonīlapītalohitodātakasiṇañcāti, ālokākāsakasiṇehi saddhiṃ dasavidhā honti. Padabhājanīye (dha. sa. 202) pana ālokakasiṇassa odātakasiṇena saṅgahitattā aggahaṇaṃ daṭṭhabbaṃ, ākāsakasiṇassa pana ugghāṭanāsambhavato anāruppajjhānikattā. Taṃ hi punappunaṃ ugghāṭiyamānampi ākāsameva hoti, tasmā tatthuppannaṃ rūpāvacarapañcamajjhānaṃ bhavavisesāya, diṭṭhadhammasukhavihārāya ca saṃvattati, abhiññāya, vipassanāya ca pādakampi hoti, anāruppattā pana nirodhapādakaṃ na hoti. Sesāni pana nava kasiṇāni nirodhapādakānipīti ayametesaṃ viseso. Ānāpānajjhānassāpi panettha vāyokasiṇe saṅgaho daṭṭhabboti. Kasiṇakathā.

由法列舉等且於初禪,除去三離,余如欲界初善所說三十六法。其中歡等四,悲喜為六個遍。余至空品終一切如欲界初善所說同。唯無諸離,于攝品為五道支性,及依地差別為色界性為差別,余如是同。初禪。 如是于第二禪亦唯法列舉無尋,于攝品為四支禪道支性為差別,余如初同。第二。 如是于第三禪亦唯法列舉無伺,于攝品為三支禪性為差別,余如第二同。第三。 如是于第四唯法列舉無喜,于分品為二支禪性為差別,余如第三同。第四。 如是于第五唯法列舉無悲喜等,于喜處有舍,于分品于禪根為舍禪支性及舍根性為差別,余如第四同。第五。 但于語分別由尋伺寂滅為第二,及由離喜為第三,及由滅樂為第四,亦來四種法。彼由一次即能超越尋伺為利慧者說。其中因第二等於五種法中完全等同第三等,應依彼處所說方式了知一切抉擇及於彼處攝入性。四種法。 但依境等差別抉擇將依五種法說,依隨彼亦能依四種法而知。如是于上出世間亦然。此等五種色界善法依遍所緣差別各為八種:地遍水火風青黃赤白遍,與光虛空遍為十種。但于語分別應見不取光遍,因攝於白遍,但虛空遍因不能除故非無色禪性。因彼雖再三除亦唯虛空,故彼處生起之色界第五禪導向有的差別及現法樂住,亦成神通觀的基礎,但因非無色故不成滅的基礎。但其餘九遍亦為滅的基礎,此為彼等差別。但此中亦應見入出息禪攝於風遍。遍說。

Evaṃ kasiṇavasena aṭṭhavidhā cete abhibhāyatanavasena pana paccekaṃ aṭṭhavidhā honti. Bhagavatā hi –

『『Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni, tāni abhibhuyya…pe… appamāṇāni. Tāni abhibhuyya …pe… parittāni suvaṇṇadubbaṇṇāni…pe… appamāṇāni suvaṇṇadubbaṇṇāni suvisuddhaṃ nīlaṃ pītaṃ lohitaṃ odāta』』nti (dha. sa. 211 ādayo) –

Aṭṭha abhibhāyatanāni desitāni, tāni ca kasiṇesveva abhibhavitvā samāpajjanavasena jhānuppattivisesato, anārammaṇavisesato. Tattha hi ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya vā ajjhattarūpe kasiṇavasena parikammasaññāvirahitova. Bahiddhā rūpāni passatīti bahiddhā aṭṭha kasiṇarūpāni parikammavasena ceva appanāvasena ca passati. Parittānīti khuddakaparimāṇāni, tāni abhibhuyya passanto ca sampannagahaṇiko kaṭacchumattaṃ bhattaṃ labhitvā 『『kiṃ ettha bhuñjitabbaṃ atthī』』ti saṅkaḍḍhitvā sabbaṃ ekakabaḷameva karoti, evameva ñāṇuttariko 『『kimettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro』』ti tāni abhibhavitvā saha nimittuppādeneva appanaṃ nibbatteti, tasmā taṃ jhānaṃ 『『abhibhāyatana』』nti vuccati. Appamāṇānīti mahantāni. Tāni abhibhuyyāti mahagghaso ekaṃ bhattapātiṃ labhitvā viya ñāṇuttaro appamāṇaṃ labhitvā 『『etaṃ vā hotu aññaṃ vā, kimettha samāpajjitabba』』nti appanaṃ nibbatteti. Suvaṇṇadubbaṇṇānīti parisuddhāparisuddhavaṇṇāni . Parisuddhāni hi nīlādīni, aparisuddhāni ca suvaṇṇadubbaṇṇānīti idha adhippetāni, etānipi 『『suvaṇṇāni vā hontu dubbaṇṇāni vā, parittaappamāṇavaseneva abhibhāyatanānī』』ti āgamaṭṭhakathāsu (dī. ni. aṭṭa. 2.173; ma. ni. aṭṭha. 2.249; a. ni. aṭṭha. 3.8.65) vaṇṇitāni. Vaṇṇābhogassa hi atthitāya purimāni abhibhāyatanāni vaṇṇābhogarahitasahitatāya ettha kevalato visesasabbhāvā catudhā vuttāni, nīlādīni pana cattāri suvisuddhavaṇṇavasena sukhārohatāya ñāṇuttariko abhibhavitvā appanaṃ nibbatteti, tasmā ārammaṇavisesābhāvepi jhānuppattivisesato imesaṃ aṭṭhannaṃ abhibhāyatanānaṃ vasena paccekaṃ aṭṭhavidhā hontīti veditabbā. Abhibhāyatanakathā.

Tāni puna yathā ca abhibhāyatanavasena, evaṃ vimokkhavasenāpi paccekaṃ tividhā honti. Bhagavatā hi 『『rūpī rūpāni passati, ajjhattaṃ arūpasaññī bahiddhā rūpāni passati, subhantveva adhimutto hotī』』ti (dha. sa. 240 ādayo; dī. ni. 3.339, 358; a. ni.

我來幫你翻譯這段巴利文: 如是這八種遍處,以勝處的方式則各自成為八種。世尊說: "內無色想者,觀外部色,有限者,勝解之後...無量者,勝解之後...有限者美與不美...無量者美與不美,極凈的青、黃、赤、白"。 宣說八種勝處,它們是在遍處中以勝解、入定的方式,因為禪那證得的殊勝和所緣的差別。其中,"內無色想"是由於未得或不需要而於內色以遍處方式無有預備想。"觀外部色"是以預備和安止的方式觀察外部八種遍處色。"有限者"是指小範圍的,勝解而見到時,如同善於接受者得到一勺飯說"這裡有什麼可吃的"而集中成一口,如是智慧殊勝者說"在這有限的所緣中有什麼可入定的,這不是我的責任",勝解它們后即與相的生起一起生起安止,因此該禪那稱為"勝處"。"無量者"是指廣大的。"勝解它們"如同大食者得到一缽飯,智慧殊勝者得到無量后說"是這個還是其他的,這裡有什麼可入定的"而生起安止。"美與不美"是指清凈與不清凈的顏色。這裡所說的是清凈的青等和不清凈的美與不美,這些在阿含註釋書中解釋為"不論是美的還是不美的,以有限無量的方式即是勝處"。因為有顏色的享受,前面的勝處以有無顏色享受的差別而說為四種,而青等四種則以極凈顏色的方式容易生起,智慧殊勝者勝解後生起安止,因此雖無所緣的差別,但由於禪那證得的殊勝,應知以這八種勝處的方式各自成為八種。勝處之說完。 又如以勝處的方式,如是以解脫的方式也各自成為三種。世尊說:"有色者見色,內無色想者見外部色,凈解"。

8.66) tayo vimokkhā desitā. Te ca kasiṇesveva adhimuccanavasena jhānuppattivisesato, bhāvanārammaṇavisesato kimidaṃ adhimuccanaṃ nāma? Paccanīkadhammehi suṭṭhu vimuccanaṃ, ārammaṇesu ca suṭṭhu abhirati, pitu mātu aṅke vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Tattha rūpīti ajjhattaṃ kesādīsu uppāditaṃ rūpajjhānaṃ rūpaṃ nāma, tadassa atthīti rūpī. Ajjhattampi hi kesādīsu nīlaṃ, medādīsu pītaṃ, maṃsādīsu lohitaṃ, dantādīsu odātañca vaṇṇakasiṇavasena ābhujitvā parikammaṃ karontassa rūpajjhānāni, kasiṇaṃ ugghāṭetvā ca arūpajjhānāni uppajjanteva . Rūpāni passatīti bahiddhāpi nīlakasiṇādirūpāni jhānacakkhunā passati, iminā ajjhattabahiddhavatthukesu kasiṇesu jhānappaṭilābho dassito. Ajjhattaṃ arūpasaññīti attano kesādīsu anuppāditarūpāvacarajjhāno, iminā bahiddhā paṭiladdhajjhānatā dassitā. Subhantveva adhimutto hotīti iminā suvisuddhesu nīlādivaṇṇakasiṇesu 『『subha』』nti adhimuttivasena paṭiladdhajjhānatā dassitā. Evaṃ ārammaṇavisesābhāvepi adhimuttivasena jhānuppattivisesato imesaṃ tiṇṇaṃ vimokkhānaṃ vasena paccekaṃ tividhā hontīti veditabbā. Vimokkhakathā.

Yathā ca vimokkhato, evaṃ paṭipadābhedato paccekaṃ catubbidhā honti dukkhapaṭipadaṃ dandhābhiññaṃ, dukkhapaṭipadaṃ khippābhiññaṃ, sukhapaṭipadaṃ dandhābhiññaṃ, sukhapaṭipadaṃ khippābhiññanti. Tattha paṭhamasamannāhārato paṭṭhāya yāva upacāraṃ uppajjati, tāva pavattā jhānabhāvanā 『『paṭipadā』』ti vuccati. Sā ekaccassa dukkhā nīvaraṇādipaccanīkadhammasamudācāragahanatāya asukhasevanā hoti, ekaccassa tadabhāvato sukhā. Upacārato pana paṭṭhāya yāva appanā, tāva pavattā paññā 『『abhiññā』』ti vuccati. Sā ekaccassa dandhā asīghappavattinī, ekaccassa khippā. Asappāyasevino dukkhā paṭipadā hoti dandhā ca abhiññā, sappāyasevino sukhā paṭipadā hoti khippā ca abhiññā. Pubbāparakālesu sappāyāsappāyasevanavasena vomissatā ca veditabbā. Tathā palibodhupacchedādikaṃ pubbakiccaṃ asampādentassa paṭipadā dukkhā, sampādentassa sukhā paṭipadā. Appanākosallaṃ asampādentassa dandhābhiññā, sampādentassa khippā. Kilesindriyānaṃ vā tikkhamudutāya paṭhamā, vipariyāyena catutthā, vomissatāya majjhimā dveti veditabbā. Taṇhāvijjābhibhavanānabhibhavanavasena vā samathavipassanāsu katādhikārākatādhikāratāvasena vāpi etāsaṃ pabhedo veditabbo. Paṭhamajjhānādiāgamanavasenāpi dutiyādīnaṃ paṭipadābhiññābhedo hotiyevāti daṭṭhabbaṃ. Evaṃ paṭipadāvasena paccekaṃ catubbidhā hontīti veditabbā. Paṭipadākathā.

Yathā ca paṭipadāhi, evaṃ ārammaṇabhedatopi paccekaṃ catubbidhā honti parittaṃ parittārammaṇaṃ, parittaṃ appamāṇārammaṇaṃ, appamāṇaṃ parittārammaṇaṃ, appamāṇaṃ appamāṇārammaṇanti. Tattha yaṃ appaguṇaṃ, uparijjhānassa paccayo bhavituṃ na sakkoti, idaṃ parittaṃ. Yaṃ pana avaḍḍhite ārammaṇe pavattaṃ, taṃ parittaṃ ārammaṇaṃ assāti parittārammaṇaṃ. Vipariyāyato appamāṇaṃ appamāṇārammaṇaṃ. Tadubhayavomissatāya majjhe itaradvayaṃ veditabbaṃ. Evaṃ ārammaṇabhedato catubbidhā hontīti veditabbā. Ārammaṇakathā.

我來 聽你翻譯這段巴利文: 宣說了三種解脫。它們也是在遍處中以勝解的方式,因為禪那證得的殊勝和修習所緣的差別而有,這裡所說的勝解是什麼?是從對治法中很好地解脫,在所緣中很好地歡喜,如同嬰兒在父母懷中鬆弛四肢而臥,以不受約束的方式無疑慮地趣向所緣。其中,"有色者"是指在內部發的毛等處生起的色界禪那名為色,他具有此故稱為有色者。因為即使在內部毛髮等處的青,脂肪等處的黃,肉等處的赤,牙齒等處的白,以色遍處的方式修習而作預備者生起色界禪那,提升遍處后也生起無色界禪那。"見色"是指以禪那眼見到外部青遍等色,以此顯示在內外事物的遍處中證得禪那。"內無色想"是指在自己的毛髮等處未生起色界禪那,以此顯示證得外部禪那。"凈解"是以此顯示在極凈的青等色遍處中以"凈"的勝解方式證得禪那。如是雖無所緣的差別,但由於以勝解方式禪那證得的殊勝,應知以這三種解脫的方式各自成為三種。解脫之說完。 如同以解脫的方式,如是以行道的差別也各自成為四種:苦行道遲通達、苦行道速通達、樂行道遲通達、樂行道速通達。其中,從初次作意開始直到生起近行,其間所生的禪那修習稱為"行道"。對某些人來說由於障礙等對治法生起的密集性而不樂受用故為苦,對某些人則因無彼而為樂。從近行開始直到安止,其間所生的慧稱為"通達"。對某些人來說遲緩不速行故為遲,對某些人則為速。對不修習適宜者來說是苦行道且遲通達,對修習適宜者來說是樂行道且速通達。應知在前後時中由於適宜不適宜修習方式而有混合。同樣地,對不成就斷除羈絆等前行任務者為苦行道,對成就者為樂行道。對不成就安止善巧者為遲通達,對成就者為速通達。或由煩惱根的利鈍性而有第一種,相反則有第四種,由混合而有中間二種,應知如是。或由於降伏不降伏貪癡,或由於在止觀中已作未作加行,應知它們的差別。應見由第一禪等的來路,第二等也有行道通達的差別。如是應知以行道的方式各自成為四種。行道之說完。 如同以行道的方式,如是以所緣的差別也各自成為四種:有限有限所緣、有限無量所緣、無量有限所緣、無量無量所緣。其中,凡功德少不能成為上禪的緣者,此為有限。凡在未擴大的所緣中轉起者,此有有限所緣故為有限所緣。相反則為無量無量所緣。應知由於彼二混合而有中間其他二種。如是應知以所緣的差別成為四種。所緣之說完。

Yathā ca paṭipadārammaṇehi, evaṃ adhipatīnaṃ vasena paccekaṃ catubbidhatā, hīnattikavasena puna tividhatā ca yojetvā veditabbā.

Dasakasiṇamūlavibhāgakathā niṭṭhitā.

Yathā kasiṇamūlesu, evaṃ brahmavihāramūlesupi yathāyogaṃ vibhāgo veditabbo – mettākaruṇāmuditāvasena hi ādito cattāri jhānāni paccekaṃ tividhā honti mettāsahagataṃ, karuṇāsahagataṃ, muditāsahagatanti. Pañcamajjhānaṃ pana upekkhābrahmavihāravasena ekavidhaṃ upekkhāsahagatanti. Purimesu hi tīsu pañcamajjhānaṃ nuppajjati. Kasmā? Somanassāvippayogato, somanassasamuṭṭhitānaṃ byāpādavihiṃsāratīnaṃ yathākkamaṃ nissaraṇattā, pacchime ca tikacatukkajjhānaṃ nuppajjati. Kasmā? Upekkhāvedanāsampayogato, tassā ca paṭighānunayanissaraṇato majjhattākārena pavattito, tāni puna paṭipadārammaṇādhipatihīnattikabhedehi pubbe vuttanayena yojetvā veditabbāni. Ettha ca appasattārammaṇavasena parittārammaṇatā, bahusattārammaṇavasena appamāṇārammaṇatā ca ekasmiṃ satte appanaṃ pāpetvā anukkamena ekāvāsaekavīthigāmādigatasattesu pāpanavasena vaḍḍhanā ca veditabbā. Dhammuddese panettha karuṇāsahagate muditāvirahitā pañcatiṃsa dhammā, tesu chandādayo cattāro, karuṇā cāti pañceva yevāpanakā, karuṇā ca niyatāti veditabbā. Evaṃ muditāsahagatepi. Kevalaṃ karuṇāvirahitā muditā niyatā pavattāti ayamettha viseso. Avasesabrahmavihāradvaye, pana kasiṇāsubhādīsu ca sabbattha karuṇāmuditāvirahitā ca catuttiṃsa dhammā, tattha ca chandādayo cattārova yevāpanakā veditabbāti. Brahmavihāramūlavibhāgakathā.

Asubhabhedato pana paṭhamajjhānamevekaṃ dasavidhaṃ hoti uddhumātakasaññāsahagataṃ vinīlakavipubbakavicchiddakavikkhāyitakavikkhittakahatavikkhittakalohitakapuḷavakaaṭṭhikasaññāsahagatanti, dasavidhepi cetasmiṃ asubhe paṭikūlattā, dubbalattā ca vitakkabaleneva jhānaṃ tiṭṭhati, na vinā vitakkena sīghasotāya nadiyā arittabaleneva nāvā viya, tasmā paṭhamajjhānamevettha uppajjati, samathavipassanādiānisaṃsadassāvitāya, panettha nīvaraṇappahānena ca pītisomanassaṃ uppajjati bahuvetanalābhadassanena pupphachaḍḍakassa gūtharāsimhi viya, upasantabyādhidukkhassa ca rogino vamanavirecanappavattiyaṃ viyāti daṭṭhabbaṃ. Taṃ pana dasavidhampi paṭhamajjhānaṃ paṭipadārammaṇādhipatihīnattikavasena paccekaṃ yojetvā veditabbaṃ. Ettha ca asubhārammaṇassa avaḍḍhanīyatāya khuddake uddhumātakādiṭṭhāne uppannaṃ nimittaṃ parittārammaṇaṃ, mahante appamāṇārammaṇaṃ veditabbaṃ. Etesu pana dasasu asubhesu sāmaññato dvattiṃsākāravasena, navasivathikapabbavasena ca pavattā kāyagatāsati saṅgahitā, vaṇṇakasiṇesu ca kesādīnaṃ koṭṭhāsānaṃ nīlādivaṇṇārammaṇā, catukkapañcakajjhānavasena uppannā kāyagatāsati ca saṅgahitā. Padabhājanīye visuṃ na vuttā, tasmā tesaṃ vasenāpi vibhāgo veditabbo. Asubhamūlavibhāgakathā.

Evaṃ ārammaṇādibhedato ca bhinnānaṃ rūpāvacarakusaladhammānaṃ kāladesādibhedena anantatā, bhagavatā ca ekattaṃ upanetvā desitabhāvo, vitthāranayātideso ca kāmāvacarakusale vuttānusārena yathānurūpaṃ ñātabbo. Ito paraṃ arūpāvacarādīsupi visesamattameva vakkhāma. Evaṃ visayādippabhedato vinicchayo veditabbo.

Rūpāvacarakusaladhammā niṭṭhitā.

我來 助你翻譯這段巴利文: 如同以行道和所緣的方式,如是也應知以增上的方式各自成為四種,以劣等三法的方式又成為三種的結合。 十遍處根本分別之說完。 如同在遍處根本中,如是在梵住根本中也應知隨應的分別 - 以慈、悲、喜的方式,從開始有四禪各自成為三種:伴隨慈、伴隨悲、伴隨喜。而第五禪以舍梵住的方式成為一種伴隨舍。因為在前三種中不生起第五禪。為什麼?因為不離喜,因為依次是從喜生起的嗔恚、傷害、喜樂的出離。而在後一種中不生起三禪四禪。為什麼?因為相應于舍受,且因為從對治隨眠的出離而以中舍行相轉起,它們又應知以行道、所緣、增上、劣等三法的差別如前所說方式結合。這裡應知以少有情所緣的方式為有限所緣,以多有情所緣的方式為無量所緣,且以在一有情中達到安止后漸次在一住處、一街道、一村等有情中達到的方式增長。在法的列舉中,這裡伴隨悲中無喜的三十五法,其中欲等四法和悲,這五法為遍一切,且應知悲是確定的。在伴隨喜中也如是。只是無悲而喜是確定轉起,這是這裡的差別。在其餘二梵住中,以及遍處、不凈等一切處中,無悲喜的三十四法,其中欲等四法為遍一切,應知如是。梵住根本分別之說完。 以不凈的差別而言,唯有初禪成為十種:伴隨膨脹想、伴隨青瘀想、伴隨膿爛想、伴隨裂開想、伴隨食殘想、伴隨散亂想、伴隨斬散想、伴隨血涂想、伴隨蟲蛀想、伴隨骸骨想。在此十種不凈中因為厭惡和軟弱,禪那唯以尋的力量而住,如同在急流河中船隻唯以槳的力量而住,因此這裡只生起初禪。應見由於見到止觀等功德,以及由於斷除障礙而生起喜樂,如同花匠在糞堆中見到多得工資,如同病人在嘔吐下瀉中止息病苦。而那十種初禪應知各自以行道、所緣、增上、劣等三法的方式結合。這裡應知由於不凈所緣不可擴大,在小的膨脹等處生起的相為有限所緣,在大處為無量所緣。在這十種不凈中,以一般方式依三十二行相和九種尸地節轉起的身至念被包含,以及在色遍中毛髮等部分以青等色為所緣,以四禪五禪方式生起的身至念也被包含。在義分別中未單獨說明,因此也應知依它們的方式的分別。不凈根本分別之說完。 如是依所緣等差別而有差別的色界善法,依時處等差別無邊,世尊以歸於一性而教說,以及詳細方式的引申,應隨合適地依隨欲界善所說而知。此後在無色界等中我們只說特殊之處。如是應知依境等差別的抉擇。 色界善法完。

Arūpāvacarā pana kusaladhammā sampayogato na bhinnā, sabbepi upekkhekaggatāsampayuttāva, dhammuddesāditopi sabbaso rūpāvacarapañcamajjhānasadisā. Arūpāvacarabhāvo eva hettha viseso. Visayādippabhedatoti ettha pana ārammaṇato te catubbidhā honti. Seyyathidaṃ – ākāsānañcāyatanaṃ viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ nevasaññānāsaññāyatananti. Tattha hi kasiṇugghāṭimākāse 『『ananto ākāso』』ti pavattaṃ paṭhamaṃ, tasmiṃ paṭhamāruppaviññāṇe 『『anantaṃ viññāṇa』』nti pavattaṃ dutiyaṃ, tassa paṭhamāruppaviññāṇassa abhāve 『『natthi kiñcī』』ti pavattaṃ tatiyaṃ, tasmiṃ tatiye 『『santametaṃ paṇītameta』』nti pavattaṃ catutthaṃ. Purimapurimehi pacchimapacchimaṃ santasantatarasantatamanti ca veditabbaṃ.

Nanu rūpāvacaresu vitakkādiaṅgasamatikkamato uparūparijhānānaṃ santatarādibhāvo vutto, aṅgātikkamarahitesu pana āruppesu kathanti? Ārammaṇātikkamato. Etesu hi kasiṇarūpasamatikkamato paṭhamaṃ jhānaṃ rūpāvacarapañcamajjhānato santaṃ, tatopi kasiṇugghāṭimākāsātikkamato dutiyaṃ, tatopi ākāse pavattaviññāṇātikkamato tatiyaṃ, tatopi ākāse pavattaviññāṇassa samatikkamato catutthanti. Evaṃ aṅgasamattepi thūlathūlātikkamena sukhumasukhumārammaṇatāya uparūparijjhānānaṃ santatarādibhāvo veditabbo samāyāmavitthārānampi vatthānaṃ suttasukhumatarādibhāvo viya. Nanu abhāvārammaṇatāya tatiyāruppaṃ santapaṇītato manasi karontassa catutthāruppassa kathaṃ tattha nikantipariyādānaṃ, kathaṃ ca samatikkamo vā hotīti? Asamāpajjitukāmatāya, sā ca attano santapaṇītatāya. Yathā hi rājā dantakārādisippikānaṃ atisukhumamanāpasippaṃ disvā 『『chekā vatime ācariyā』』ti tesaṃ chekatāya tussantopi na taṃ sippikabhāvaṃ pattheti, taṃ samatikkamma rājabhāve eva tiṭṭhati, evaṃsampadamidaṃ daṭṭhabbaṃ. Evaṃ ārammaṇabhedato catubbidhānampetesaṃ puna paṭipadārammaṇādhipatihīnattikabhedehi pubbe vuttanayeneva paccekaṃ bhedo veditabbo.

Ettha ca rūpāvacaracatutthajjhānanikanti pariyādānadukkhatāya paṭhamāruppassa, paṭhamāruppādinikantipariyādānadukkhatāya dutiyāruppādīnañca dukkhapaṭipadatā, pariyādiṇṇanikantikassa tadappanāparivāsadandhatāya dandhābhiññatā, vipariyāyena itarā ca veditabbā. Parittakasiṇugghāṭimākāsamūlakānaṃ pana catunnaṃ parittārammaṇatā, vipariyāyānaṃ appamāṇārammaṇatā veditabbā. Rūpārūpāvacarā panettha adhipatisahitāva uppajjanti, na vinā adhipatīhi. Kāmāvacarā tu adhipatirahitāpi uppajjanti , te ca ārammaṇādhipati sahajātādhipatīti dvepi labbhanti. Rūpārūpāvacarā pana sahajātādhipatimeva, netaraṃ. Tattha ca chandādhipatinā sahajātā dhammā chandādhipateyyā, chando pana adhipati eva, na chandādhipateyyo. Itare pana adhipateyyāva, nādhipatayo aññassa attanā sahajātassa chandassa, itaresañca adhipatiyatthassa abhāvā. Ekasmiṃ hi cittuppāde chandādīsu catūsupi vijjamānesu yathāpaccayaṃ sahajātādhipati ekova labbhati. Evaṃ vīriyādhipatiyādīsupi yathānurūpaṃ ñātabbaṃ. Evaṃ visayādippabhedato vinicchayo ñātabbo.

Arūpāvacarakusaladhammā niṭṭhitā.

我來幫您翻譯這段巴利文: 無色界善法以相應而言沒有差別,一切都只與舍和一境性相應,從法的列舉等方面也完全與色界第五禪相似。這裡只有無色界性是特殊的。在"依境等差別"中,它們依所緣成為四種。即:空無邊處、識無邊處、無所有處、非想非非想處。其中,第一種是在遍處除去的虛空中轉起"無邊虛空",第二種是在那第一無色識中轉起"無邊識",第三種是在第一無色識的無有中轉起"無任何",第四種是在那第三種中轉起"這是寂靜,這是殊勝"。應知後後比前前更寂靜、更寂靜、最寂靜。 難道不是在色界中說由於超越尋等支分而上上禪更寂靜等,而在無超越支分的無色中如何呢?是由於超越所緣。因為在這些中,第一禪由於超越遍處色而比色界第五禪寂靜,第二禪由於超越遍處除去的虛空而比那更寂靜,第三禪由於超越在虛空中轉起的識而比那更寂靜,第四禪由於超越在虛空中轉起識的狀態而比那更寂靜。如是即使支分相同,也應知由於超越粗粗而有細細所緣性,上上禪有更寂靜等性質,如同等長寬的衣服由於線的更細等而有差別。難道不是以無有為所緣的第三無色,對於作意其寂靜殊勝者的第四無色,如何能斷除對它的欲求,如何能超越呢?是由於不欲入定,這是因為自身的寂靜殊勝性。如同國王見到象牙工匠等工匠的極細妙手藝,雖因他們的熟練而歡喜,但不希求那工匠的身份,而是超越它安住于王位,應見這也是如此。如是依所緣差別有四種,又應知依行道、所緣、增上、劣等三法的差別如前所說方式各自有差別。 這裡應知由於斷除色界第四禪愛著的困難性而第一無色是苦行道,由於斷除第一無色等愛著的困難性而第二無色等是苦行道,由於已斷除愛著者在彼安止的遲緩性而為遲通達,相反則為其他。應知以小遍處除去的虛空為根本的四種為有限所緣,相反者為無量所緣。這裡色無色界必定與增上一起生起,不離增上。欲界則也可無增上而生起,它們得到所緣增上和俱生增上二種。而色無色界只有俱生增上,非其他。其中,與欲增上俱生的諸法是欲增上性,而欲只是增上,非欲增上性。其他則只是增上性,非增上,因為無有與自己俱生的欲及其他的增上義。因為在一心生起中,雖有欲等四種存在,但隨緣只得一種俱生增上。在精進增上等中也應如是隨合適地了知。如是應知依境等差別的抉擇。 無色界善法完。

Lokuttarā pana kusalā maggasampayogabhedato catubbidhā. Seyyathidaṃ – sotāpattimaggasampayuttaṃ sakadāgāmimaggasampayuttaṃ anāgāmimaggasampayuttaṃ arahattamaggasampayuttanti. Nanu catūsupi cetesu maggasampayogo samāno aṭṭhannampi maggaṅgānaṃ sabbattha uppattito kathaṃ tattha bhedoti? Anusayappahānasaṅkhātassa maggakiccassa bhedato. Anusaye mārento gacchatīti hi maggo. Maggā hi yathāsakaṃ anusaye pajahanti eva, nimittā vuṭṭhahanti, pavattañca chindanti nāmāti vuccanti. Nimittanti ca pañcakkhandhā, pavattantipi te eva. Taṃ duvidhaṃ upādinnakaṃ, anupādinnakañca.

Tatthapi sotāpattimaggo diṭṭhānusayaṃ, vicikicchānusayaṃ, tadekaṭṭhe ca kilese, taṃsahajātāni diṭṭhisampayuttāni, vicikicchāsampayuttañcāti pañcākusalacittāni ca uppajjamānova samugghāteti, samugghātento ca apāyabhavato ceva sugatibhavato ca ṭhapetvā satta bhave tadavasesato vuṭṭhāti . Tattha yadetaṃ paṭhamamaggānuppattiyaṃ uppajjamānārahaṃ diṭṭhivicikicchāsampayuttapañcacittasamuṭṭhānaṃ rūpaṃ, taṃ rūpakkhandho, tāni pañca cittāni viññāṇakkhandho, taṃsampayuttā vedanādayo itare tayo khandhā. Ime anupādinnapañcakkhandhā anupādinnanimittaṃ, anupādinnappavattaṃ nāma. Tato paṭhamamaggo vuṭṭhāti, taṃ chindati nāma. Yadetaṃ apāyabhave, sugatiyañca ṭhapetvā satta bhave tadavasese ca paṭhamamaggānuppattiyaṃ āyatiṃ uppajjamānārahaṃ kammajakkhandhapañcakaṃ, taṃ upādinnanimittaṃ, upādinnappavattaṃ nāma. Tato paṭhamamaggo vuṭṭhāti, tañca chindati nāma. Tatova paṭhamamaggo anusayaṃ pajahantova nimittā vuṭṭhahati, pavattañca chindati nāmāti veditabbaṃ. Evaṃ itaramaggesupi upādinnānupādinnanimittappavattaṃ vuṭṭhānaṃ chindanaṃ yathānurūpaṃ ñātabbaṃ.

Sakadāgāmimaggo pana oḷārikakāmarāgānusayaṃ, paṭighānusayaṃ, tadekaṭṭhe ca kilese, taṃsahajātāni ca tathā pavattāni cattāri diṭṭhivippayuttāni, dve ca domanassasahagatānīti cha akusalacittāni ca uppajjamānova samugghāteti, samugghātento ca kāmasugatito ṭhapetvā ekabhavaṃ tadavasesato vuṭṭhāti, patanubhūtāva taṃsamaṅgino kāmarāgabyāpādā adhimattā, te ca kadāci viraḷāva uppajjantīti veditabbā.

Anāgāmimaggopi tāneva tanusahagatakāmarāgappaṭighānusayavasena uppannāni cha cittāni uppajjamānova samugghāteti, samugghātento ca kāmabhavato vuṭṭhāti. Arahattamaggo pana rūparāgaarūparāgamānāvijjānusaye, uddhaccaṃ, tadekaṭṭhe sabbe kilese ca taṃsahajātāni cattāri diṭṭhivippayuttāni, uddhaccasahagatañcāti pañcākusalacittāni ca uppajjamānova samugghāteti, samugghātento ca rūpārūpato, sabbabhavatopi vuṭṭhāti. Sesaṃ paṭhamamagge vuttānusārato veditabbaṃ. Evaṃ anusayappahānasaṅkhātakiccabhedato catunnaṃ maggānaṃ bhedo veditabbo.

我來幫您翻譯這段巴利文: 出世間善法依道相應的差別成為四種。即:與預流道相應、與一來道相應、與不還道相應、與阿羅漢道相應。難道不是在這四種中道相應相同,八道支在一切處生起,如何有差別呢?是由於稱為斷除隨眠的道的作用的差別。因為道是滅除隨眠而行。因為諸道各自斷除隨眠、出離相、斷絕轉起。相即是五蘊,轉起也是它們。它有兩種:所執取的和非所執取的。 其中預流道生起時就根除見隨眠、疑隨眠和與之同處的煩惱、與之俱生的見相應和疑相應五不善心,根除時從惡趣有和善趣有除去七有而出離其餘。其中,這在第一道未生起時應生起的見疑相應五心所生起的色是色蘊,那五心是識蘊,與之相應的受等是其他三蘊。這些非所執取五蘊是非所執取相、非所執取轉起。第一道從此出離,稱為斷絕它。這在惡趣有和善趣中除去七有的其餘處,在第一道未生起時未來應生起的業生五蘊,是所執取相、所執取轉起。第一道從此出離,稱為斷絕它。應知正是由此第一道斷除隨眠時稱為從相出離、斷絕轉起。如是在其他道中也應隨合適地了知所執取非所執取相轉起的出離斷絕。 一來道生起時就根除粗重欲貪隨眠、嗔恚隨眠和與之同處的煩惱、與之俱生如是轉起的四個離見和兩個憂俱六不善心,根除時從欲界善趣除去一有而出離其餘,應知具有它的人的欲貪嗔恚已變微弱,它們有時才稀疏生起。 不還道也根除那些依微細俱生欲貪嗔恚隨眠而生起的六心,根除時出離欲有。阿羅漢道生起時就根除色貪、無色貪、慢、無明隨眠、掉舉和與之同處的一切煩惱、與之俱生的四個離見和掉舉相應五不善心,根除時從色無色、一切有出離。其餘應依隨第一道所說而了知。如是應知依稱為斷除隨眠的作用差別而有四道的差別。

Tadevaṃ maggasampayogabhedato catubbidhaṃ, puna jhānaṅgasampayogabhedato paccekaṃ pañcavidhā honti. Kathaṃ? Paṭhamamaggasampayuttaṃ tāva vitakkavicārapītisukhekaggatāsampayuttaṃ paṭhamajjhānikaṃ, vicārapītisukhekaggatāsampayuttaṃ dutiyajjhānikaṃ, pītisukhekaggatāsampayuttaṃ tatiyajjhānikaṃ, sukhekaggatāsampayuttaṃ catutthajjhānikaṃ, upekkhekaggatāsampayuttaṃ pañcamajjhānikañcāti pañcavidhaṃ hoti. Evaṃ dutiyamaggādisampayuttā cāti vīsatividhā honti, ettha ca catukkanayavasena soḷasavidhatāpi yojetabbā. Kiṃ panettha evaṃ jhānaṅgayogabhedassa niyāmakaṃ kāraṇanti? Saṅkhārupekkhāñāṇaṃ. Tasmiṃ hi vuṭṭhānagāminivipassanābhūte somanassasahagate ariyamaggā pañcamajjhānikā na uppajjanti, somanassasahagatā catukkajjhānikāva uppajjanti, upekkhāsahagate ca catukkajjhānikā na uppajjanti, upekkhāsahagatā pañcamajjhānikāva uppajjanti.

Nanu cettha saṅkhārupekkhāñāṇaṃ somanassupekkhāsahagatattā catukkapañcamajjhānikānaṃ somanassupekkhāsahagatabhāvassa niyāmakahetu, vitakkādiaṅgasamatikkamato pana nesaṃ dutiyādijjhānabhāvassa niyāmakena aññena bhavitabbaṃ. Na hi saṅkhārupekkhāñāṇaṃ vitakkādivikalaṃ uppajjati. Yena taṃ niyāmakaṃ bhaveyya, kiṃ taṃ niyāmakakāraṇanti? Pādakajjhānaṃ, sammasitajjhānaṃ vā. Rūpārūpāvacaresu hi yaṃ yaṃ jhānaṃ samāpajjitvā tatuṭṭhāya ye keci pakiṇṇakasaṅkhāre sammasitvā ye magge uppādeti, te sabbe taṃtaṃjhānasadisāva honti. Yaṃ yaṃ vā pana jhānaṃ, taṃsampayutte ca aniccādito vipassitvā ye ye magge uppādeti, te ca taṃtaṃjhānasadisāva honti bhūmivaṇṇasadisavaṇṇā godhā viya. Tattha ca sukkhavipassakassa uppannamaggāpi, samāpattilābhinā jhānaṃ pādakaṃ akatvā asammasitvāva uppāditamaggāpi paṭhamajjhānaṃ pādakaṃ katvā taṃ taṃ vā sammasitvā uppāditamaggāpi sabbe ekasadisā paṭhamajjhānikāva honti. Na hi lokuttaramaggo appanaṃ appatto nāma atthi. Dutiyatatiyacatutthajjhānāni pādakāni katvā vā tattha gate dhamme sammasitvā vā uppāditamaggā yathākkamaṃ caturaṅgikā, tivaṅgikā, duvaṅgikā ca honti. Pañcamajjhānaṃ, pana āruppajjhānāni ca pādakaṃ katvā vā tattha gate dhamme sammasitvā vā uppāditamaggā upekkhekaggatāvasena duvaṅgikāva honti. Etesañca pañcannaṃ jhānikānampi pubbabhāge vipassanā somanassasahagatāpi hoti upekkhāsahagatāpi, vuṭṭhānagāminī pana vipassanā catukkajjhānikānaṃ somanassasahagatā hoti. Pañcamajjhānikānaṃ pana upekkhāsahagatāvāti tadeva pādakajjhānaṃ, sammasitajjhānaṃ vā niyāmakakāraṇanti veditabbaṃ. Evaṃ sampayogato vinicchayo.

Dhammuddesādito pana paṭhamajjhānikesu tāva catūsu kāmāvacarapaṭhamakusale vuttadhammesu ṭhapetvā karuṇāmuditā sattatiṃsa dhammā honti. Viratiyo panettha niyatā, pāḷiyañca (dha. sa. 277) rūpena niddiṭṭhā, chandādayo ca cattāro yevāpanakāti veditabbā.

我來幫您翻譯這段巴利文: 如是這依道相應差別成為四種,又依禪支相應差別各自成為五種。如何?首先與第一道相應的有:與尋、伺、喜、樂、一境性相應的初禪,與伺、喜、樂、一境性相應的第二禪,與喜、樂、一境性相應的第三禪,與樂、一境性相應的第四禪,與舍、一境性相應的第五禪,如是成為五種。如是與第二道等相應的也是,成為二十種,這裡依四禪方式也應結合成十六種。這裡什麼是如是禪支結合差別的決定因呢?是行舍智。因為在它成為出起趣向觀時,聖道若與喜俱則不生起第五禪,而生起與喜俱的四禪;若與舍俱則不生起四禪,而生起與舍俱的第五禪。 難道不是這裡行舍智因與喜舍俱而是四禪五禪與喜舍俱的決定因,而由於超越尋等支分而它們是第二禪等的決定因必須是其他的。因為行舍智不會缺少尋等而生起。以此它會成為決定因,什麼是那決定因呢?是基礎禪或所觀禪。因為在色無色界中,入任何禪那出定后觀察任何散亂諸行而生起諸道,它們都與該禪那相似。或者觀察任何禪那及其相應法為無常等而生起任何諸道,它們也都與該禪那相似,如同蜥蜴的顏色與地的顏色相似。其中純觀者生起的諸道,以及得定者不以禪那為基礎且不觀察而生起的諸道,以及以初禪為基礎或觀察它而生起的諸道,一切都相似是初禪性的。因為沒有未達安止的出世間道。以第二、第三、第四禪為基礎或觀察其中諸法而生起的諸道依次有四支、三支、二支。而以第五禪和無色禪為基礎或觀察其中諸法而生起的諸道只有舍與一境性二支。這五種禪性的前分觀可以與喜俱也可以與舍俱,但出起趣向觀對四禪者是與喜俱的,對第五禪者只是與舍俱的,應知正是那基礎禪或所觀禪是決定因。如是是依相應的抉擇。 依法的列舉等,首先在初禪性的四種中,除去在欲界初善所說的悲與喜,有三十七法。這裡應知諸離是確定的,在聖典中以色來顯示,欲等四法是遍一切的。

Saṅgahavāre pana bodhipakkhiyadhammesu pubbe saṅgahitāvasesānaṃ satipaṭṭhānasammappadhānaiddhipādabojjhaṅgānaṃ vasena atirekā cattāro saṅgahā veditabbā. Paṭhamajjhānikamaggasampayuttesu hi dhammesu sati upaṭṭhānaṭṭhena satipaṭṭhānaṃ, sā visayabhedena catubbidhā, itare assatipaṭṭhānāti sabbeva te dvidhā honti. Tathā vīriyaṃ padahanaṭṭhena sammappadhānaṃ, taṃ kiccabhedena catubbidhaṃ, itare asammappadhānāti. Tathā chando vīriyaṃ cittaṃ amohoti cattāro dhammā ijjhanakaṭṭhena yathākkamaṃ 『『chandiddhipādo vīriyacittavīmaṃsiddhipādo』』ti nāmena 『『iddhipādā』』ti vuccanti, itare 『『aniddhipādā』』ti. Tathā sati amoho vīriyaṃ pīti passaddhi samādhi tatramajjhattatāti ime satta dhammā bujjhanaṭṭhena yathākkamaṃ 『『satisambojjhaṅgo dhammavicayasambojjhaṅgo vīriyapītipassaddhisamādhiupekkhāsambojjhaṅgo』』ti vuccanti, itare abojjhaṅgāti evaṃ cattāro saṅgahā.

Sesaṃ sabbaṃ lakkhaṇādito paṭṭhāya suññatavārapariyosānaṃ kāmāvacarapaṭhamakusale vuttasadisameva , kevalaṃ pana maggaṅgasaṅgahe 『『aṭṭhaṅgiko maggo hotī』』ti (dha. sa. 337) padabhājanīye sarūpeneva niddiṭṭhaṃ, indriyasaṅgahe paññindriyaṭṭhāne paṭhamamaggassa anaññātaññassāmītindriyaṃ gahetvā itaramaggānaṃ aññindriyaṃ gahetvāva aṭṭhindriyanti aṭṭhindriyatā, sabbattha lokuttaratā ca viseso, sesaṃ tādisameva. Paṭhamajjhānikā cattāro maggā.

Tathā dutiyajjhānikesupi kevalaṃ dhammuddese vitakkābhāvo, saṅgahavāre caturaṅgajjhānatā, sattaṅgamaggatā ca viseso, sesaṃ paṭhamajjhānikasadisameva. Dutiyajjhānikamaggā.

Tathā tatiyajjhānikesupi kevalaṃ dhammuddese vicārābhāvo, saṅgahavāre tivaṅgikajjhānatā ca viseso, sesaṃ dutiyajjhānikasadisameva. Tatiyajjhānikamaggā.

Tathā catutthajjhānikesupi kevalaṃ dhammuddese pītiyā abhāvo, koṭṭhāsavāre duvaṅgikajjhānatā, chaḷaṅgikabojjhaṅgatā ca viseso, sesaṃ tatiyajjhānikasadisameva. Catutthajjhānikamaggā.

Tathā pañcamajjhānikesupi kevalaṃ sabbattha vedanāparivattanameva viseso, sesaṃ catutthajjhānikasadisameva. Pañcamajjhānikamaggā. Evaṃ dhammuddesādito vinicchayo.

Visayādippabhedato pana sabbepi lokuttarakusalā ārammaṇato nibbānārammaṇāva, tasmā na tato nesaṃ bhedo, paṭipadādibhedato pana pubbe vuttanayena paccekaṃ bhedo veditabbo. Ettha ca yo nāmarūpapariggahato paṭṭhāya kilamanto vipassanaṃ ārabhitvā dukkhena kasirena kilese vikkhambheti, tassa dukkhā paṭipadā hoti. Yo pana vikkhambhitakileso, so vipassanāparivāsaṃ vāsento cirena maggapātubhāvaṃ pāpuṇāti, tassa dandhābhiññā hoti. Iminā nayena itarā tissopi paṭipadābhiññāyo veditabbā. Yathā ca paṭipadādibhedato, evaṃ vimokkhabhedatopi paccekaṃ dvidhā honti – suññatavimokkho appaṇihitavimokkhoti.

我來幫您翻譯這段巴利文: 在攝類品中,對於此前已攝的菩提分法中其餘的念處、正勤、神足、覺支,應知有四種額外的攝類。因為在與初禪道相應的諸法中,念以現起義爲念處,它依境的差別成為四種,其他是非念處,如是它們一切成為二種。同樣地,精進以努力義為正勤,它依作用的差別成為四種,其他是非正勤。同樣地,欲、精進、心、無癡這四法以成就義依次稱為"欲神足、精進神足、心神足、觀神足"的名稱而說為"神足",其他為"非神足"。同樣地,念、無癡、精進、喜、輕安、定、舍這七法以覺悟義依次稱為"念覺支、擇法覺支、精進覺支、喜覺支、輕安覺支、定覺支、舍覺支",其他為非覺支,如是有四種攝類。 其餘一切從特相等開始直到空品結束,與欲界初善所說相同,只是在道分攝中"成為八支道"在義分別中以自性顯示,在根攝中在慧根處,取第一道的未知當知根,取其他道的已知根成為八根,以及一切處是出世間性的差別,其餘相同。這是初禪性四道。 同樣地,在第二禪性中只是在法的列舉中無尋,在攝類品中是四支禪、七支道的差別,其餘與初禪性相同。這是第二禪性道。 同樣地,在第三禪性中只是在法的列舉中無伺,在攝類品中是三支禪的差別,其餘與第二禪性相同。這是第三禪性道。 同樣地,在第四禪性中只是在法的列舉中無喜,在分類品中是二支禪、六支覺支的差別,其餘與第三禪性相同。這是第四禪性道。 同樣地,在第五禪性中只是一切處受的轉變是差別,其餘與第四禪性相同。這是第五禪性道。如是是依法的列舉等的抉擇。 依境等差別,一切出世間善法依所緣只緣涅槃,因此不從此有差別,但依行道等差別應知如前所說方式各自有差別。這裡,從把握名色開始疲倦地開始觀,以苦難艱辛鎮伏煩惱者,他是苦行道。而已鎮伏煩惱者住于觀的住處,長時間才達到道的顯現,他是遲通達。依此方式應知其他三種行道通達。如同依行道等差別,如是依解脫差別也各自成為二種:空解脫和無愿解脫。

Tattha suññatanti, appaṇihitanti ca lokuttaramaggassa nāmaṃ. So hi āgamanato saguṇato ārammaṇatoti tīhi kāraṇehi nāmaṃ labhati. Kathaṃ? Idha bhikkhu vipassanākammaṭṭhāniko ādito paṭṭhāya 『『aniccaṃ dukkhamanattā』』ti tividhaṃ anupassanaṃ āropetvā sammasanto vicarati, sacassa vuṭṭhānagāminivipassanā tebhūmake saṅkhāre anattato vipassati, ayaṃ attasuññatādassanaṭṭhena suññatā nāma hoti. Sace dukkhato vipassati, ayaṃ taṇhāpaṇidhirahitaṭṭhena appaṇihitā nāma hoti, tā ubhopi āgamanīyaṭṭhāne ṭhatvā attano attano maggassa yathākkamaṃ suññatamaggo appaṇihitamaggoti nāmaṃ denti. Evaṃ āgamanato nāmalābho veditabbo. Nanu suttantesu sace vuṭṭhānagāminivipassanā aniccato passati, tassā vasena maggo animittavimokkho hotīti katvā tayo vimokkhā kathitāti? Saccaṃ, api ca kho pariyāyato kathitā, nippariyāyato pana sayampi sanimittā attano maggassa animittanāmaṃ dātuṃ asakkuṇeyyatāya dve eva vimokkhā hontīti. Tissopi hi vipassanā niccanimittaṃ, sukhanimittañca ugghāṭanena animittavohāraṃ labhanti, tissopi nimittabhūtesu khandhesu caraṇato sanimittāva, tasmā sayaṃ āgamanīyaṭṭhāne ṭhatvā attano maggassa nippariyāyato animittanāmaṃ dātuṃ na sakkonti. Yasmā pana maggo sayaṃ rāgādīhi suñño, rāgādinimittapaṇidhirahito ca, tasmā saguṇeneva suññatanāmaṃ, appaṇihitanāmañca labhati. Evamassa saguṇato nāmalābho veditabbo. Yasmā pana nibbānaṃ rāgādīhi, saṅkhārehi ca suññattā, rāgādinimittapaṇidhirahitattā ca 『『suññataṃ, animittaṃ, appaṇihita』』nti ca vuccati, tasmā taṃ ārammaṇaṃ katvā uppannamaggopi 『『suññato, animitto, appaṇihito』』ti ca nāmaṃ labhati. Evaṃ ārammaṇato nāmalābho veditabbo.

Tesu idha āgamanatova maggo nāmaṃ labhati, na saguṇato, nāpi ārammaṇato, saguṇārammaṇato nāmalābhassa suttantesu pariyāyadesitattā. Teneva hettha maggānaṃ saguṇārammaṇatopi animittavimokkhataṃ aggahetvā suññataappaṇihitavimokkhatāva āgamanato vuttā, tañcāgamanaṃ duvidhaṃ vipassanāgamanaṃ, maggāgamanañca. Tattha vipassanāgamanato maggo ca suññatādināmaṃ labhati, maggāgamanato ca labhateva, idha pana maggassa adhippetattā vipassanāgamanatova veditabbaṃ. Evaṃ vimokkhabhedato paccekaṃ dvidhā honti. Evaṃ visayādippabhedato vinicchayo.

Lokuttarakusaladhammā niṭṭhitā.

Niṭṭhitā ca mohavicchedaniyā nāma

Abhidhammamātikatthasaṃvaṇṇanāya

『『Kusalā dhammā』』ti padassa atthavaṇṇanā.

Akusalapadattho

Lobhamūlavaṇṇanā

Akusalā pana dhammā bhūmito ekavidhā kāmāvacarāva, sampayogato pana mūlavasena tividhā honti lobhamūlā dosamūlā mohamūlāti. Tattha lobhamūlā aṭṭhavidhā somanassasahagataṃ diṭṭhigatasampayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāraṃ, somanassasahagataṃ diṭṭhigatavippayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāraṃ, upekkhāsahagataṃ diṭṭhigatasampayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāraṃ, upekkhāsahagataṃ diṭṭhigatavippayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāranti.

我來幫您翻譯這段巴利文: 其中"空"和"無愿"是出世間道的名稱。因為它從行道、自性、所緣三個原因得名。如何?這裡比丘修習觀業處,從開始就提起"無常、苦、無我"三種隨觀而觀察,如果他的出起趣向觀以無我觀察三界諸行,這以見無我空的意義名為空。如果以苦觀察,這以無愛愿的意義名為無愿,這兩種住於行道處而依次給予自己的道以空道、無愿道的名稱。如是應知從行道得名。難道不是在諸經中說如果出起趣向觀見無常,依它的力量道成為無相解脫而說三種解脫嗎?是的,但那是依方便說的,若無方便則因為自身有相而不能給予自己的道以無相之名,所以只有兩種解脫。因為三種觀以破除常相、樂相而得無相的言說,三種因為行於成為相的諸蘊中故是有相的,因此自身住於行道處不能無方便地給予自己的道以無相之名。但因為道自身空離貪等,離貪等相愿,所以依自性得空名和無愿名。如是應知它從自性得名。又因為涅槃因為空離貪等和諸行,離貪等相愿而說為"空、無相、無愿",所以緣它而生起的道也得"空、無相、無愿"之名。如是應知從所緣得名。 在這些中,這裡道只從行道得名,不從自性,也不從所緣,因為從自性所緣得名在諸經中是依方便說的。正因為此,這裡不取諸道從自性所緣的無相解脫性,只說從行道的空無愿解脫性,而那行道有二種:觀行道和道行道。其中從觀行道道得空等名,從道行道也得,但這裡因為意在道,應知只從觀行道。如是依解脫差別各自成為二種。如是是依境等差別的抉擇。 出世間善法完。 名為破除愚癡的 阿毗達摩義釋中 "善法"之句義釋完。 不善句義 貪根品釋 不善法依地成為一種即是欲界,但依相應以根的方式成為三種:貪根、瞋根、癡根。其中貪根有八種:與喜俱相應于見無行,如是有行,與喜俱離於見無行,如是有行,與舍俱相應于見無行,如是有行,與舍俱離於見無行,如是有行。

Tattha iṭṭhārammaṇe lobhabahulatādīhi kāraṇehi somanassasahagatatā, asaddhammasavanaakalyāṇamittatādīhi diṭṭhisampayuttatā ca veditabbā. Yadā hi 『『natthi kāmesu ādīnavo』』tiādinā nayena micchādiṭṭhiṃ purakkhatvā haṭṭhatuṭṭho kāme vā paribhuñjati, diṭṭhamaṅgalādīni vā sārato pacceti sabhāvatikkheneva anussāhitena cittena, tadā paṭhamaṃ akusalacittaṃ uppajjati. Yadā mandena samussāhitena, tadā dutiyaṃ. Yadā micchādiṭṭhiṃ apurakkhatvā kevalaṃ haṭṭhatuṭṭho methunaṃ vā sevati, parasampattiṃ vā abhijjhāyati, parabhaṇḍaṃ vā harati sabhāvatikkhenānussāhitena, tadā tatiyaṃ. Yadā samussāhitena, tadā catutthaṃ. Yadā pana kāmānaṃ vā asampattiṃ āgamma, aññesaṃ vā somanassahetūnaṃ abhāvena catūsupi vikappesu somanassarahitatā hoti, tadā sesāni cattāri upekkhāsahagatāni uppajjantīti ayaṃ sampayogato vinicchayo.

Dhammuddesato pana paṭhamākusale tāva niyatā pāḷiyaṃ sarūpenāgatā soḷasa, yevāpanakavasena cattāroti vīsati dhammā honti. Kathaṃ? Phasso vedanā saññā cetanā cittaṃ vitakko vicāro pīti vīriyaṃ ekaggatā jīvitaṃ ahirikaṃ anottappaṃ lobho moho micchādiṭṭhīti ime sarūpenāgatā soḷasa dhammā, chando adhimokkho manasikāro uddhaccanti ime yevāpanakā cattāroti. Padabhājanīye pana pubbe vuttanayeneva 『『phassapañcakaṃ jhānaṅgapañcakaṃ vīriyasamādhimanosomanassajīvitavasena indriyāni pañca, micchādiṭṭhisaṅkappavāyāmasamādhivasena maggaṅgāni cattāri, vīriyasamādhiahirikānottappavasena balāni cattāri, lobho mohoti dve mūlāni, abhijjhā micchādiṭṭhīti dve kammapathāni, ahirikaṃ anottappanti lokanāsadukaṃ, samatho paggāho avikkhepo cāti evaṃ sarūpenāgatānaṃ dvattiṃsadhammānaṃ soḷasasu eva samavarodho, savibhattikāvibhattikabhedo ca kāmāvacarapaṭhamakusale vuttānusārato ñātabbo. Ayaṃ dhammuddesato vinicchayo.

Lakkhaṇādivibhāgato pana na hirīyatīti ahiriko, ahirikassa bhāvo ahirikkaṃ, na ottappaṃ anottappaṃ. Tesu ahirikkaṃ kāyaduccaritādīhi ajigucchanalakkhaṇaṃ, alajjālakkhaṇaṃ vā, anottappaṃ teheva asārajjanalakkhaṇaṃ, anuttāsalakkhaṇaṃ vā, sesaṃ hiriottappānaṃ vuttappaṭipakkhavasena veditabbaṃ.

Lubbhati tena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti lobho. So ārammaṇagahaṇalakkhaṇo makkaṭālepo viya, abhisaṅgaraso tattakapāle khittamaṃsapesi viya, apariccāgapaccupaṭṭhāno telañjanarāgo viya, saññojanīyadhammesu assādadassanapadaṭṭhāno. Taṇhānadibhāvena vaḍḍhamāno sīghasotā nadī viya mahāsamuddaṃ apāyameva gahetvā gacchatīti daṭṭhabbo.

Muyhanti tena, sayaṃ vā muyhati, muyhanamattameva vā tanti moho. So cittassa andhakāralakkhaṇo, aññāṇalakkhaṇo vā, asampaṭivedharaso, ārammaṇasabhāvacchādanaraso vā, asammāpaṭipattipaccupaṭṭhāno, andhakārapaccupaṭṭhāno vā, ayonisomanasikārapadaṭṭhāno, sabbākusalānaṃ mūlanti daṭṭhabbo.

Micchā passanti tāya, sayaṃ vā micchā passati, micchādassanamattameva vā esāti micchādiṭṭhi. Sā ayoniso abhinivesalakkhaṇā, parāmāsarasā, micchābhinivesapaccupaṭṭhānā, ariyānaṃ adassanakāmatādipadaṭṭhānā, paramaṃ vajjanti daṭṭhabbā.

我來 助你翻譯這段巴利文: 其中,應知在可意所緣中由於多貪等因而有喜俱,由於聽聞非法、惡友等因而有見相應。因為當以"欲中無過患"等方式,以邪見為前導,歡喜快樂地享受欲,或確信見吉祥等為真實,以自性銳利而無策勵的心時,則生起第一不善心。當以鈍弱而有策勵時,則第二。當不以邪見為前導,僅歡喜快樂地從事淫慾,或貪求他人財富,或偷盜他人物品,以自性銳利無策勵時,則第三。當有策勵時,則第四。而當由於不得欲,或由於無其他喜的因緣,在四種分別中無喜時,則生起其餘四種與舍俱。這是依相應的抉擇。 依法的列舉,首先在第一不善中,在聖典中以自相顯示的確定有十六法,依遍一切有四法,如是有二十法。如何?觸、受、想、思、心、尋、伺、喜、精進、一境性、命根、無慚、無愧、貪、癡、邪見,這些是以自相顯示的十六法;欲、勝解、作意、掉舉,這些是遍一切的四法。在義分別中則如前所說方式:"五觸群、五禪支、精進定意喜命根的五根、邪見思惟精進定的四道支、精進定無慚無愧的四力、貪癡二根、貪慾邪見二業道、無慚無愧為壞世間二法、止策無散亂",如是以自相顯示的三十二法攝入十六法中,以及有分別無分別的差別,應依隨欲界初善所說而知。這是依法列舉的抉擇。 依特相等差別,不慚為無慚,無慚的狀態為無慚性,不愧為無愧。其中,無慚以不厭惡身惡行等為相,或以無恥為相;無愧以不怕畏彼為相,或以無畏懼為相;其餘應依慚愧的對立方式而知。 由此貪著,或自行貪著,或僅是貪著,為貪。它以取所緣為相如猴膠,以黏著為味如投熱鍋的肉片,以不捨為現起如油垢,以見可結縛法為樂味為近因。應見它如增長成貪愛之流的急流河,只能帶向大海即惡趣。 由此愚癡,或自行愚癡,或僅是愚癡,為癡。它以心暗為相,或以無知為相;以不通達為味,或以覆蔽所緣自性為味;以不正確行為現起,或以闇冥為現起;以不如理作意為近因,應見為一切不善之根。 由此邪見,或自行邪見,或僅是邪見,為邪見。它以不如理執取為相,以遍計為味,以邪執取為現起,以不欲見聖者等為近因,應見為最極罪過。

Uddhatabhāvo uddhaccaṃ. Taṃ avūpasamalakkhaṇaṃ, anavaṭṭhānarasaṃ, bhantatāpaccupaṭṭhānaṃ, ayonisomanasikārapadaṭṭhānaṃ, cittavikkhepoti daṭṭhabbo. Seso panettha suññatavārapariyosāno sabbopi vinicchayo kusalādhikāre vuttānusārato veditabbo. Kevalaṃ saṅgahavāre pāḷiyaṃ āgatavasena pañcindriyatā, caturaṅgamaggatā, catubbidhabalatā, dvehetutā, sabbattha akusalabhāvo ca viseso, sesaṃ tādisameva. Paṭhamākusalaṃ niṭṭhitaṃ.

Yathā ca paṭhame, evaṃ dutiyepi sasaṅkhāratā, yevāpanakesu thinamiddhānaṃ sambhavo, niyatatā ca viseso. Tattha thinanatā thinaṃ, middhanatā middhaṃ, anussāhanasaṃsīdanatā, sattivighāto cāti attho. Tattha thinaṃ anussāhalakkhaṇaṃ, vīriyavinodanarasaṃ, saṃsīdanapaccupaṭṭhānaṃ. Middhaṃ akammaññatālakkhaṇaṃ, onahanarasaṃ, līnatāpaccupaṭṭhānaṃ, pacalāyikāniddāpaccupaṭṭhānaṃ vā, ubhayampi aratitandivijambhikādīsu ayonisomanasikārapadaṭṭhānaṃ. Dutiyaṃ.

Tatiye sabbopi vinicchayo paṭhamākusale vuttanayova. Kevalaṃ diṭṭhiyā abhāvo, yevāpanakesu mānassa sambhavo, aniyatatā ca, saṅgahavāre tivaṅgikamaggatā ca viseso, sesaṃ tādisameva. Tattha maññatīti māno. So uṇṇatilakkhaṇo, sampaggaharaso, ketukamyatāpaccupaṭṭhāno, diṭṭhivippayuttalobhapadaṭṭhāno, ummādo viya daṭṭhabbo. Tatiyaṃ.

Yathā ca tatiye, evaṃ catutthepi. Thinamiddhañcettha sasaṅkhāratā ca adhikā, sesaṃ tādisameva. Catutthaṃ.

Pañcamachaṭṭhasattamaṭṭhamesu somanassaṭṭhāne upekkhāsambhavo, pītiyā ca abhāvo, tato eva saṅgahavāre caturaṅgajjhānatā ca viseso, sesaṃ sabbaṃ paṭhamadutiyatatiyacatutthacittasadisameva.

Lobhamūlā niṭṭhitā.

我來幫您翻譯這段巴利文: 浮舉狀態為掉舉。它以不寂靜為相,以不住為味,以散亂為現起,以不如理作意為近因,應見為心散亂。這裡其餘一切直至空品結束的抉擇都應依隨善的部分所說而知。只是在攝類品中依聖典所說而有五根性、四支道性、四種力性、二因性,以及一切處是不善性的差別,其餘相同。第一不善完。 如同第一,如是第二也以有行、遍一切法中有昏沉睡眠、確定性為差別。其中,昏沉性為昏沉,睡眠性為睡眠,意即無策勵沉沒性和能力損害。其中,昏沉以無策勵為相,以驅除精進為味,以沉沒為現起。睡眠以不適業為相,以覆蓋為味,以萎靡為現起,或以瞌睡昏睡為現起,兩者都以對不樂、懶惰、呵欠等不如理作意為近因。第二。 在第三中一切抉擇如第一不善所說方式。只是無見、遍一切法中有慢、不確定性,以及攝類品中三支道性為差別,其餘相同。其中,慢是因自滿。它以高舉為相,以執取為味,以欲樹相好為現起,以離見貪為近因,應見如狂亂。第三。 如同第三,如是第四也是。這裡增加昏沉睡眠和有行,其餘相同。第四。 在第五、第六、第七、第八中,喜處有舍,無喜,因此在攝類品中四支禪性為差別,其餘一切與第一、第二、第三、第四心相同。 貪根完。

Dosamūlavaṇṇanā

Dosamūlā pana dvidhā domanassasahagataṃ paṭighasampayuttaṃ asaṅkhāraṃ, tathā sasaṅkhāraṃ. Evaṃ sampayogato. Dhammuddesādito pana paṭhame tāva paṭhamākusale vuttesu pītilobhadiṭṭhiyo vajjetvā dosaṃ , yevāpanakesu aniyatāni issāmacchariyakukkuccāni, somanassaṭṭhāne domanassañca pakkhipitvā ekavīsati dhammā honti. Yevāpanakā cettha satta. Tattha dussanti tena, sayaṃ vā dussati, dussanamattameva vā tanti doso. So caṇḍikkalakkhaṇo pahaṭāsīviso viya, visappanaraso visanipāto viya, attano nissayadahanaraso vā dāvaggi viya, dussanapaccupaṭṭhāno laddhokāso viya sapatto, āghātavatthupadaṭṭhāno, visasaṃsaṭṭhapūtimuttaṃ viya daṭṭhabbo. Issāyanā issā. Sā parasampattīnaṃ usūyanalakkhaṇā, tattheva anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā, parasampattipadaṭṭhānā, saññojananti daṭṭhabbā. Maccherabhāvo macchariyaṃ. Taṃ laddhānaṃ vā labhitabbānaṃ vā attano sampattīnaṃ nigūhanalakkhaṇaṃ, tāsaññeva parehi sādhāraṇabhāvaakkhamanarasaṃ, saṅkocanapaccupaṭṭhānaṃ, kaṭukañcukatāpaccupaṭṭhānaṃ vā, attasampattipadaṭṭhānaṃ, cetaso virūpabhāvoti daṭṭhabbaṃ. Kucchitaṃ kataṃ kukataṃ, tassa bhāvo kukkuccaṃ. Taṃ pacchānutāpalakkhaṇaṃ, katākatānusocanarasaṃ, vippaṭisārapaccupaṭṭhānaṃ, katākatapadaṭṭhānaṃ, dāsabyamiva daṭṭhabbaṃ. Saṅgahavāre dukkhena saddhiṃ caturaṅgajjhānatā, domanassena pañcindriyatā, tivaṅgikamaggatā, dosamohavasena dvihetukatā ca veditabbā. Seso pana sabbo vinicchayo paṭhamākusale vuttasadiso eva. Yathā ca paṭhame, evaṃ dutiyepi, sasaṅkhāratā pana thinamiddhehi saddhiṃ navayevāpanakatā ca viseso, sesaṃ tādisameva.

Dosamūlā niṭṭhitā.

Mohamūlavaṇṇanā

Mohamūlāpi dvidhā upekkhāsahagataṃ vicikicchāsampayuttaṃ, tathā uddhaccasampayuttanti. Tattha paṭhame dhammuddesato tāva phassapañcakaṃ vitakko vicāro vīriyaṃ ekaggatā jīvitaṃ ahirikaṃ anottappaṃ moho vicikicchāti sarūpenāgatā cuddasa , uddhaccaṃ manasikāroti yevāpanakā dve cāti soḷasa dhammā honti, ekaggatā cettha cittaṭṭhitimattā, indriyamaggabalabhāvaṃ na sampāpuṇāti. Tato eva saṅgahavāre samādhiṃ vajjetvā upekkhāya saddhiṃ cattāri indriyāni, dve maggaṅgāni, tīṇi balāni honti. Moho panettha ekova hetu. Seso panettha sabbo vinicchayo vuttanayo eva.

我來幫您翻譯這段巴利文: 瞋根品釋 瞋根成為二種:與憂俱相應于惱無行,如是有行。如是依相應。依法的列舉等,首先在第一中,除去第一不善所說的喜貪見,加入遍一切法中不確定的嫉妒慳吝惡作,以及憂代替喜,成為二十一法。這裡遍一切法有七。其中,由此瞋恚,或自行瞋恚,或僅是瞋恚,為瞋。它以兇暴為相如被打的毒蛇,以擴散為味如毒的撒佈,或以燒自所依為味如林火,以損惱為現起如得機會的敵人,以惱害事為近因,應見如混毒的腐尿。嫉妒為嫉。它以妒忌他人的成就為相,以對彼不喜為味,以背離彼為現起,以他人成就為近因,應見為結。慳吝性為慳。它以隱藏已得或當得的自己成就為相,以不忍它們與他人共有為味,以退縮為現起,或以卑鄙為現起,以自己成就為近因,應見為心的畸形。惡作為惡所作,其狀態為惡作。它以後悔為相,以追悔已作未作為味,以懊惱為現起,以已作未作為近因,應見如奴役。在攝類品中應知與苦一起成為四支禪,與憂成為五根,三支道,以瞋癡成為二因。其餘一切抉擇都與第一不善所說相同。如同第一,如是第二也是,但有行及與昏沉睡眠一起成為九遍一切法為差別,其餘相同。 瞋根完。 癡根品釋 癡根也成為二種:與舍俱相應于疑,如是相應于掉舉。其中在第一依法列舉,首先五觸群、尋、伺、精進、一境性、命根、無慚、無愧、癡、疑以自相顯示有十四法,掉舉、作意為遍一切法二法,如是有十六法,這裡一境性只是心住的程度,不能達到根道力的狀態。因此在攝類品中除去定,與舍一起成為四根,二道支,三力。這裡癡只是一因。這裡其餘一切抉擇如前所說方式。

Tattha vigatā cikicchā etissāti vicikicchā. Sā saṃsayalakkhaṇā, kampanarasā, anicchayapaccupaṭṭhānā, anekaṃsabhāvapaccupaṭṭhānā vā, ayonisomanasikārapadaṭṭhānā, paṭipattiantarāyakarāti daṭṭhabbā. Yathā ca vicikicchāsampayutte, evaṃ uddhaccasampayuttepi. Kevalaṃ vicikicchāya abhāvo, adhimokkhassa ca bhāvo, tato eva balavatarasamādhitā, teneva saṅgahavāre samādhinā saddhiṃ pañcindriyatā, tivaṅgikamaggatā, catubbalatā ca hoti. Uddhaccañcettha sarūpeneva niddiṭṭhaṃ, adhimokkhamanasikārā dve yevāpanakavasenāti ayaṃ viseso, sesaṃ tādisameva. Imāni pana dve cittāni nānāvisaye, ekavisaye ca asaṇṭhahanato pavaṭṭanakāni. Uddhaccasahagataṃ hi laddhādhimokkhatāya laddhapatiṭṭhaṃ ekārammaṇeyeva patiṭṭhāya patiṭṭhāya pavaṭṭati caturassamaṇi viya, itaraṃ nānārammaṇesu vaṭṭamaṇi viyāti daṭṭhabbaṃ. Uddhaccasahagatañca ṭhapetvā sesā ekādasa paṭisandhiṃ janentīti veditabbaṃ.

Visayādippabhedato panete dvādasapi vatthārammaṇavasena tāva chabbidhā honti. Tesu lobhamohamūlā pana dasa pañcadvāre hadayavatthuṃ nissāyeva, manodvāre nissāya vā anissāya vā javanakiccaṃ sādhayamānā chabbidhā. Tathā dosamūlā nissāyeva pana pavattanti. Lobhamūlā pana adinnādānakāmamicchācāramusāvādapesuññasamphappalāpābhijjhāsaṅkhātānaṃ channaṃ kammapathānaṃ vasena chabbidhā. Diṭṭhisampayuttā panettha micchādiṭṭhivasenāpīti sattavidhā honti. Dosamūlā pana pāṇābhipātādinnādānamusāvādapesuññapharusasamphappalāpabyāpādavasena sattavidhā honti. Dasannampi panesaṃ dvārakammavasena ceva vīmaṃsāvajjitādhipatittayavasena ca kusale vuttanayena vibhāgo veditabbo. Ekantahīnattā hīnattikabhedo natthi. Ārammaṇādhipati panettha lobhamūlesu eva, na itaresu, mohamūlesu pana sahajātādhipatipi natthi, tathā kammapathabhedopi. Na hi pavaṭṭamānaṃ kañci adhipatiṃ karoti. Doso vā savisayaṃ, vicikicchācittañca paṭipattimantarāyakarattena duccaritahetubhūtampi pāṇātipātādīnaṃ dosalobhamūlacitteheva sanniṭṭhāpaniyato kammapathabhedaṃ na gacchati, pubbabhāge eva pana hetu hoti. Tenevassa apāyahetutā paṭhamamaggavajjhatāti daṭṭhabbaṃ. Atītādibhedato pana dvādasannaṃ paccekamanantatā, seso ca vinicchayo kusalādhikāre vuttanayeneva veditabboti.

Akusalā dhammā niṭṭhitā.

我來幫您翻譯這段巴利文: 其中,此中離去疑為疑。它以懷疑為相,以動搖為味,以無決定為現起,或以不確定狀態為現起,以不如理作意為近因,應見為修行的障礙。如同與疑相應,如是與掉舉相應也是。只是無疑,有勝解,因此有更強的定,正因如此在攝類品中與定一起成為五根、三支道、四力。這裡掉舉以自相顯示,勝解作意二遍一切法,這是差別,其餘相同。這兩種心因為不能安住于不同境或一境而流轉。因為掉舉俱行由於得勝解而得住立,就在一所緣中住了又住而流轉如四方寶石,另一個如在不同所緣中的圓寶石。應知除去掉舉俱行,其餘十一能產生結生。 依境等差別,這十二依所依所緣首先成為六種。其中貪根癡根十種在五門僅依心所依,或在意門依或不依而成就速行作用成為六種。如是瞋根也僅依而轉起。貪根依不與取、欲邪行、妄語、離間語、綺語、貪慾六業道而成為六種。這裡與見相應的依邪見而成為七種。瞋根依殺生、不與取、妄語、離間語、粗惡語、綺語、瞋恚而成為七種。對這十種,應知依門業以及除去觀察的三增上而如善所說方式分別。因為絕對是下等所以無下等的差別。這裡所緣增上只在貪根,不在其他,而在癡根甚至無俱生增上,如是也無業道差別。因為流轉者不作任何增上。瞋或疑心雖由障礙修行而成為惡行因,但由於殺生等必須由瞋貪根心完成,所以不成為業道差別,只是在前分成為因。正因如此應見它是惡趣因、被初道斷。依過去等差別,十二各自無邊,以及其餘抉擇都應如善部分所說方式而知。 不善法完。

Abyākatapadattho

Ahetukakusalavipākavaṇṇanā

Abyākatā pana dhammā jātito catubbidhā vipākakiriyarūpanibbānavasena. Tattha vipākābyākatā dhammā jātito ca dvidhā honti kusalākusalavipākavasena. Tattha kusalavipākā bhūmito catubbidhā kāmarūpārūpāvacaralokuttaravipākavasena. Tattha kāmāvacaravipākā ahetukā sahetukāti duvidhā. Tattha alobhādisahajātahetuvirahitā ahetukā. Te sampayogavatthārammaṇādibhedato aṭṭhavidhā. Seyyathidaṃ – upekkhāsahagataṃ cakkhuviññāṇaṃ, tathā sotaghānajivhāviññāṇaṃ, sukhasahagataṃ kāyaviññāṇaṃ, upekkhāsahagatā manodhātu, somanassasahagatā manoviññāṇadhātu, tathā upekkhāsahagatā cāti. Cakkhuviññāṇādīni hi cattāri cakkhupasādādīsu catūsu upādāyarūpesu upādāyarūpānaṃ ghaṭṭanānighaṃsassa picupiṇḍe picupiṇḍassevātidubbalatāya upekkhāvedanāsampayuttāneva honti. Kāyaviññāṇaṃ pana kāyindriye phoṭṭhabbabhūtattayaghaṭṭanānighaṃsassa adhikaraṇimatthake ṭhapitapicupiṇḍe kūṭapahārasseva balavatāya pasādanissayesupi bhūtesu paṭighātasambhavato sukhasahagataṃ hoti, manodhātu attano gahaṇadubbalatāya atiiṭṭhepi upekkhāsahagatāva, manoviññāṇadhātu pana atiiṭṭhe somanassasahagatā, iṭṭhamajjhatte upekkhāsahagatāti ayaṃ sampayogato vinicchayo.

Dhammuddesādito pana cakkhuviññāṇe tāva phassapañcakaṃ, ekaggatā, jīvitanti sarūpenāgatā satta, yevāpanakavasena manasikāro eko cāti aṭṭha dhammā honti. Saṅgahato panettha khandhāyatanadhātuāhārindriyavasena pañcevasaṅgahā. Tattha cakkhuviññāṇadhātudhammadhātuvasena dhātusaṅgaho, mano upekkhājīvitindriyavasena indriyasaṅgaho ca veditabbo. Sesaṃ vuttanayameva. Ettha ca vijjamānāpi vedanā jhānaṅgataṃ na gacchati, indriyaṃ pana hoti. Ekaggatā indriyamaggaṅgabalabhāvampi na gacchati atidubbalattā. Vitakkapacchimakaṃ hi jhānaṃ, hetupacchimako maggo, balañca. Yathā cettha, evaṃ sotaghānajivhākāyaviññāṇesupi. Kevalaṃ pana saṅgahavāre sotaviññāṇadhātuādivasena dhātusaṅgaho, kāyaviññāṇe vedanāparivattanañca viseso. Yathā cettha, evaṃ manodhātuyāpi. Kevalaṃ pana vitakkavicārā dve yevāpanakā ca adhimokkhoti tayo dhammā adhikā. Saṅgahavāre manodhātudhammadhātuvasena dhātusaṅgaho, vitakkavicārupekkhekaggatāhi catūhi jhānaṅgasaṅgaho ca viseso. Pāḷiyaṃ panettha kiñcāpi jhānaṅgasaṅgaho na uddhaṭo, tathāpi savitakkesu niyamena jhānaṅgatāsambhavato gahetabbova. Yathā cettha, evaṃ manoviññāṇadhātudvayepi. Somanassasahagatatāya panettha pīti adhikā, saṅgahavāre ca pañcaṅgajjhānatā, vedanāparivattanaṃ, ubhayatthāpi manoviññāṇadhātudhammadhātuvasena dhātusaṅgaho ca viseso, sesaṃ tādisameva.

我來幫您翻譯這段巴利文: 無記句義 無因善報品釋 無記法依種類成為四種:依報、作用、色、涅槃。其中無記報法依種類成為二種:依善不善報。其中善報依地成為四種:依欲界、色界、無色界、出世間報。其中欲界報成為二種:無因與有因。其中離俱生無貪等因為無因。它們依相應、所依、所緣等差別成為八種。即是:與舍俱眼識,如是耳鼻舌識,與樂俱身識,與舍俱意界,與喜俱意識界,如是與舍俱。因為眼識等四在眼凈等四所造色中,因所造色的衝擊摩擦如同棉團對棉團極其微弱,所以只與舍受相應。而身識在身根中觸所造三大種的衝擊摩擦如同置於砧板上的棉團受到錘擊般強烈,即使在凈所依的諸大種中也能生起對碰,所以與樂俱。意界因自己把握微弱,即使在極可意也與舍俱,而意識界在極可意時與喜俱,在可意中性時與舍俱,這是依相應的抉擇。 依法的列舉等,首先在眼識中有五觸群、一境性、命根以自相顯示的七法,依遍一切法有作意一法,如是有八法。而在攝類中這裡只有依蘊、處、界、食、根的五種攝類。其中應知依眼識界法界的界攝,依意捨命根的根攝。其餘如前所說方式。這裡雖有受但不成為禪支,但成為根。一境性因極微弱而不成為根道支力。因為尋是最後禪支,因是最後道支和力。如同這裡,如是在耳鼻舌身識中也是。只是在攝類品中依耳識界等的界攝,在身識中受的轉變為差別。如同這裡,如是在意界中也是。只是增加尋伺二遍一切法和勝解三法。在攝類品中依意界法界的界攝,以及依尋伺舍一境性四禪支的禪支攝為差別。雖然在聖典中沒有列出禪支攝,但因為在有尋中必定有禪支性,所以應取。如同這裡,如是在二意識界中也是。這裡因與喜俱而增加喜,在攝類品中五支禪性、受的轉變,以及兩處依意識界法界的界攝為差別,其餘相同。

Visayādippabhedato pana cakkhuviññāṇādīni pañca yathākkamaṃ cakkhādiekekameva vatthuṃ nissāya paccuppanne, iṭṭhe ca rūpādiekekārammaṇe eva kiriyamanodhātuanantaraṃ ālokākāsavāyujalapathavīsahakārīni pasādakādīni dassanasavanaghāyanasāyanaphusanakiccāni sādhayamānāni cakkhudvārādīsu ekekasmiṃ eva vipaccanti. Evametesaṃ vatthudvārārammaṇakiccāni visuṃ niyatāni. Ṭhānaṃ pana tesaṃ pañcannampi ekameva, tena nesaṃ na bhedo. Manodhātu pana hadayavatthuṃ nissāyeva paccuppannesu rūpādīsu pañcasupi ārammaṇesu pañcaviññāṇānantaraṃ sampaṭicchanakiccaṃ sādhayamānā pañcasupi dvāresu pavattati, somanassasahagatā manoviññāṇadhātu pana hadayavatthuṃ nissāyeva atiiṭṭhe paccuppanne pañcārammaṇe vipākamanodhātuanantaraṃ santīraṇakiccaṃ, chasupi dvāresu chasu balavakāmāvacarārammaṇesu atītādīsu javanānantaraṃ tadārammaṇakiccañca sādhayamānā vipaccati. Evametissā dvārārammaṇakiccaṭṭhānāni anibaddhāni, tato tehi bhedo hoti, vatthu pana tattheva nibaddhaṃ, tato na bhedo, evamupekkhāsahagatāyapi. Kevalaṃ panesā dvāravinimuttāpi hutvā sugatiyaṃ jaccandhabadhirajaccummattakādīnaṃ paṭisandhikāle purimacuticittānantaraṃ kammabalenopaṭṭhitaṃ kammakammanimittagatinimittesu aññataraṃ atītādibhedaṃ chabbidhampi kāmāvacarārammaṇamārabbha paṭisandhikiccaṃ, tadanantarato paṭṭhāya yāvatāyukaṃ bhavaṅgakiccaṃ, ante cutikiccañca, vuttanayena santīraṇatadārammaṇakiccāni ca sādhayamānā imesu pañcasu ṭhānesu vipaccatīti ayaṃ viseso, sesaṃ tādisameva.

Ettha ca vadhabandhādivasappavatte aniṭṭhārammaṇe khantipaṭisaṅkhānādivasena kusaluppattito tannibbattānaṃ paṭisandhiādiviññāṇānaṃ kammanimittañce ārammaṇaṃ hoti, aniṭṭheneva tena bhavitabbaṃ. Evaṃ iṭṭhavisaye uppannānaṃ kusalavipākānaṃ aniṭṭhārammaṇesu anuppattito kammagatinimittameva tesaṃ ārammaṇaṃ hotīti viññāyati. Vicāretvā yathā avirodho hoti, tathā gahetabbaṃ. Evaṃ iṭṭhavisaye uppannakusalato nibbattānampi paṭisandhiādiviññāṇānaṃ kammanimittārammaṇatāya avirodho ñātabbo. Atītādibhedato pana aṭṭhannampi paccekamanantaratā heṭṭhā vuttanayena gahetabbā.

Ahetukakusalavipākā niṭṭhitā.

Sahetukakusalavipākavaṇṇanā

Alobhādivipākahetusampayuttā pana sahetukā, te sampayogato kāmāvacarakusalā viya aṭṭhavidhā. Somanassañāṇādisampayogo panettha āgamanādito veditabbo. Tihetukaṃ hi kāmāvacarakusalaṃ tihetukadvihetukapaṭisandhiyo datvā pavatte chasu dvāresu soḷasa vipākāni deti, duhetukaṃ pana kusalaṃ duhetukāhetukapaṭisandhiyo datvā pavatte chasu dvāresu tihetukarahitāni dvādasa vipākāni deti. Asaṅkhārikasasaṅkhārikabhāvo panettha paccayavisesatopi hoti. Balavapaccayenāpi hi uppannaṃ asaṅkhārikaṃ hoti, dubbalenāpi itaraṃ. Keci pana asaṅkhārikena sasaṅkhāravipākānaṃ, sasaṅkhārikena ca asaṅkhārikānaṃ uppattiṃ na icchanti. Yasmā panetāni paṭisandhidāyakato aññenāpi kammena pavatte akusalavipākāni pavattanti, paṭṭhāne ca 『『sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa anantarapaccayena paccayo』』ti (paṭṭhā. 3.

我來幫您翻譯這段巴利文: 依境等差別,眼識等五各自依止眼等一所依,對現在、可意的色等一所緣,在作用意界之後以光明、空間、風、水、地為助緣,以凈等成就見聞嗅嘗觸的作用,在眼門等各一處成熟。如是它們的所依、門、所緣、作用各別確定。但它們五種的處所是一樣的,因此它們無差別。而意界只依心所依,對現在色等五所緣,在五識之後成就領受作用而在五門中轉起。與喜俱意識界只依心所依,對極可意現在五所緣,在異熟意界之後成就推度作用,在六門中對六強力欲界所緣過去等,在速行之後成就彼所緣作用而成熟。如是它的門、所緣、作用、處所不固定,因此由它們有差別,但所依固定在彼處,因此無差別。與舍俱的也是如此。只是它甚至離門,在善趣生盲、生聾、生瘋等的結生時,在前死心之後由業力現起業、業相、趣相之一,緣過去等差別六種欲界所緣而成就結生作用,從其後直至壽盡成就有分作用,最後成就死作用,如所說方式成就推度彼所緣作用,在這五處成熟,這是差別,其餘相同。 這裡在殺縛等方式轉起的不可意所緣中,由忍思擇等方式生起善,由此產生的結生等識如果以業相為所緣,必須是不可意的。如是由生起于可意境的善報在不可意所緣中不生起,了知它們的所緣只是業趣相。應考察如何無違而如是取。如是應知由生起于可意境的善所產生的結生等識以業相為所緣也無違。依過去等差別,八種各自無間性應依前所說方式取。 無因善報完。 有因善報品釋 與無貪等異熟因相應為有因,它們依相應如欲界善成為八種。這裡喜智等相應應從行道等了知。因為三因欲界善給予三因二因結生后,在轉起中於六門給予十六異熟,而二因善給予二因無因結生后,在轉起中於六門給予除三因的十二異熟。這裡無行有行性也從緣的差別而有。因為由強緣生起也成為無行,由弱緣也成為另一種。但有些人不許由無行生起有行異熟,由有行生起無行。因為這些在轉起中由給予結生的業以外的業也生起不善異熟,在發趣論中說"有因有分是無因有分的無間緣"。

1.102) vuttaṃ, tasmā ahetukapaṭisandhikassa puggalassa sugatiyaṃ pavatte sahetukānipi vipākāni pavattanti. Duggatiyaṃ, pana rūpāvacarabhūmiyañca ahetukāneva pavattanti. Tesupi atiiṭṭhe ārammaṇe somanassasahagatāni, iṭṭhamajjhatte upekkhāsahagatānīti evaṃ āgamanādito sampayogabhedo veditabbo.

Dhammuddesādito pana yāva suññatavārapariyosānā kāmāvacarakusalasadisova sabbo vinicchayo, kevalañcettha yevāpanakesu karuṇāmuditā na santi sattārammaṇattā. Ekantaparittārammaṇā hi kāmāvacaravipākā. Viratiyopettha lokiyesu ekantakusalasabhāvattā na santi. 『『Pañcasikkhāpadā kusalā evā』』ti (vibha. 715 ādayo) hi vuttaṃ. Phassādayo cettha vipākattā ādāse mukhanimittaṃ viya nirussāhasantā, kusalā pana mukhaṃ viya saussāhā. Saṅgahavāre ca pañcaṅgiko maggo hoti, ayaṃ viseso. Sesaṃ tādisameva.

Visayādippabhedato pana yvāyaṃ kusalesu kammadvārapuññakiriyādhipatīhi bhedo vutto, so idha natthi aviññattijanakato, avipākadhammato, tathā appavattito ca. Hīnattikabhedo pana atthi hīnamajjhimappaṇītānaṃ kusalānaṃ vipākattā , tathā dvārārammaṇādibhedo. Ete hi hadayavatthuṃ nissāya dvāravinimuttā hutvā devamanussesu dvihetukatihetukānaṃ heṭṭhā vuttanayena paṭisandhibhavaṅgacutikiccāni, chadvāre chasu ārammaṇesu tadārammaṇakiccañca sādhayamānā evaṃ catūsu ṭhānesu vipaccanti. Evametesaṃ dvārārammaṇakiccaṭṭhānāni anibaddhāni, tato tehi bhedo hoti. Vatthu pana tattheva nibaddhaṃ, tato na bhedo. Atītādibhedato panetthāpi anantatā vuttanayā evāti.

Kāmāvacarasahetukakusalavipākā niṭṭhitā.

Rūpāvacaravipākavaṇṇanā

Rūpāvacaravipākāpi sampayogabhedato attano kusalā viya pañcavidhā honti. Sabbo cettha vinicchayabhedo kusale vuttanayo eva. Vipākabhāvato panettha yathā hatthiādīnaṃ chāyā taṃsadisā, evaṃ kusalāgamanato ca jhānaṅgādisampayuttadhammasamāyogo, paṭipadādibhedo ca hoti. Apicettha tividhāya paṭhamajjhānabhūmiyā paṭhamajjhānavipākā, tathā dutiyajjhānabhūmiyā dutiyajjhānavipākā tatiyajjhānavipākā ca, tatiyajjhānabhūmiyā catutthajjhānavipākā, vehapphalapañcasuddhāvāsavasena chabbidhāya catutthajjhānabhūmiyā pañcamajjhānavipākā ca vuttanayena paṭisandhibhavaṅgacutikiccāni sādhayamānā hadayavatthuṃ nissāya dvāravinimuttāva kammanimittasaṅkhātapaññattārammaṇā hutvā vipaccantīti ayaṃ viseso, sesaṃ tādisameva.

Rūpāvacaravipākā niṭṭhitā.

Arūpāvacaravipākavaṇṇanā

Evaṃ arūpāvacaravipākāpi ārammaṇabhedato attano kusalā viya catubbidhā honti. Vinicchayo ca sabbo kusale vuttanayova. Kusalato cettha viseso rūpāvacaravipāke vuttanayena veditabbo. Kevalaṃ panettha kammanimittabhūtapaññattārammaṇo ākāsānañcāyatanavipāko paṭhamāruppabhūmiyaṃ, tathā mahaggatārammaṇo viññāṇañcāyatanavipāko dutiyāruppabhūmiyaṃ, kammanimittabhūtapaññattārammaṇo ākiñcaññāyatanavipāko tatiyāruppabhūkhiyaṃ, mahaggatārammaṇo nevasaññānāsaññāyatanavipāko catutthāruppabhūmiyañca avatthukā vuttanayena paṭisandhibhavaṅgacutikiccāni sādhayamānāva pavattantīti ayameva viseso.

Arūpāvacaravipākā niṭṭhitā.

我來幫您翻譯這段巴利文: 所以無因結生者在善趣轉起中也有有因異熟轉起。但在惡趣和色界地中只有無因轉起。在這些中對極可意所緣是與喜俱,對可意中性是與舍俱,如是應從行道等了知相應的差別。 依法列舉等直至空品結束的一切抉擇如欲界善相同,這裡只是在遍一切法中無悲喜因為以有情為所緣。因為欲界異熟一向是有限所緣。這裡戒也因為在世間是一向善性而無。因為說"五學處唯是善"。這裡觸等因為是異熟所以如鏡中面像無策勵而寂靜,而善如面像有策勵。在攝類品中是五支道,這是差別。其餘相同。 依境等差別,在諸善中所說的業門、福業、增上的差別,這裡因為不生表和非異熟法,以及如是不轉起而無。但有下等性的差別,因為是下中上善的異熟,如是也有門所緣等的差別。因為這些依止心所依而離門,在天人中對二因三因者如前所說方式成就結生、有分、死的作用,在六門中對六所緣成就彼所緣作用,如是在四處成熟。如是它們的門、所緣、作用、處所不固定,因此由它們有差別。但所依固定在彼處,因此無差別。依過去等差別,這裡也無間性如前所說方式。 欲界有因善異熟完。 色界異熟品釋 色界異熟依相應差別如自己的善成為五種。這裡一切抉擇差別如善中所說方式。因為是異熟,這裡如象等的影像相似,如是從善行道而有禪支等相應法的和合,以及行道等的差別。而且這裡在三種初禪地中有初禪異熟,如是在第二禪地中有第二禪異熟和第三禪異熟,在第三禪地中有第四禪異熟,在廣果五凈居成為六種的第四禪地中有第五禪異熟,如所說方式成就結生有分死的作用,依止心所依而離門,以稱為業相的概念為所緣而成熟,這是差別,其餘相同。 色界異熟完。 無色界異熟品釋 如是無色界異熟也依所緣差別如自己的善成為四種。一切抉擇如善中所說方式。從善而來的差別應如色界異熟所說方式了知。這裡只是以業相所成概念為所緣的空無邊處異熟在第一無色地,如是以廣大為所緣的識無邊處異熟在第二無色地,以業相所成概念為所緣的無所有處異熟在第三無色地,以廣大為所緣的非想非非想處異熟在第四無色地中,無所依如所說方式只成就結生有分死的作用而轉起,只有這個差別。 無色界異熟完。

Lokuttaravipākavaṇṇanā

Tathā lokuttaravipākāpi attano kusalā viya taṃtaṃmaggaphalattā catubbidhā, jhānaṅgayogabhedato paccekaṃ pañca pañca katvā vīsatividhāva honti. Vinicchayo cettha kusale vuttanayova. Kevalaṃ saṅgahavāre sotāpattimaggaphalaṃ sakadāgāmimaggaphalaṃ anāgāmimaggaphalanti imesaṃ tiṇṇaṃ aññindriyaṃ, arahattaphalassa ca aññātāvindriyaṃ paññindriyaṭṭhāne gahetvā aṭṭhindriyatā, bojjhaṅgamaggaṅgādibodhipakkhiyadhammā, paṭipadādibhedo ca maggāgamanavaseneva hotīti veditabbo. Adhipatibhedopettha labbhati. Lokuttarakusalā hi attano phalānaṃ anantaruppattito, javanavuttito ca adhipatiṃ vidhātuṃ sakkonti, lokiyā pana viparītato na sakkonti. Tenāhu porāṇā 『『vipāke adhipatī natthi ṭhapetvā lokuttara』』nti (dha. sa. aṭṭha. 505). Vimokkhabhedato panete maggāgamanato tividhā honti suññataanimittaappaṇihitavimokkhavasena. Maggā hi vipassanāgamanato 『『suññato appaṇihito』』ti dve nāmāni labhitvā saguṇārammaṇato pariyāyena animittātipi vuccanti, tasmā sayaṃ āgamanīyaṭṭhāne ṭhatvā attano attano anantaraphalānaṃ nippariyāyato tīṇipi nāmāni denti. Aparabhāge pana phalasamāpattibhūtānaṃ na denti. Tattha vipassanāgamanatova magge vuttanayena duvidho nāmalābho veditabbo. Te ca na maggā viya ekacittakkhaṇikā, maggavīthiyaṃ pana dvattikkhattuṃ, phalasamāpattivīthiyaṃ sakalampi divasaṃ appanājavanavaseneva nirantaraṃ mahaggatajavanāni viya pavattantīti ayaṃ viseso.

Lokuttaravipākā niṭṭhitā.

Akusalavipākā pana kāmāvacarāva, lobhādisampayuttahetu abhāvato ahetukā eva ca honti. Te sampayogato upekkhāsahagataṃ cakkhuviññāṇaṃ, tathā sotaghānajivhāviññāṇāni, tathā dukkhasahagataṃ kāyaviññāṇaṃ, upekkhāsahagatā manodhātu, tathā manoviññāṇadhātūti sattavidhā. Vinicchayo panesa sabbattha tādisāhetukakusalavipākesu vuttanayo eva. Kevalaṃ panāniṭṭhārammaṇatā, kāyaviññāṇassa dukkhasahagatatā, upekkhāsahagatamanoviññāṇadhātuyā uddhaccavajjitākusalapaccayā catūsu apāyesu paṭisandhibhavaṅgacutikiccāni, sugatiyañca santīraṇatadārammaṇakiccāni ca sādhanavasena pavatti ca viseso, sesaṃ tādisameva.

Akusalavipākā niṭṭhitā.

Niṭṭhitā ca vipākābyākatā.

Ahetukakiriyāvaṇṇanā

Kiriyābyākatā pana kāmarūpārūpāvacaravasena tividhā. Tattha kāmāvacarakiriyā ahetukā sahetukāti duvidhā. Tattha sahajātahetuvirahitā ahetukā. Tā sampayogādito tividhā upekkhāsahagatā manodhātu, somanassasahagatā manoviññāṇadhātu, tathā upekkhāsahagatāti. Kiriyāti karaṇamattaṃ, kiccamattanti attho. Sabbesuyeva hi kiriyacittesu yaṃ āvajjanakiccadvayaṃ, taṃ ajavanavuttito moghapupphaṃ viya. Yaṃ javanavuttikaṃ, taṃ nirānusayasantānappavattito chinnamūlarukkhapupphaṃ viya aphalaṃ hoti. Taṃtaṃāvajjanajavanakiccasādhanavasena pavattattā pana kiccamattataṃ upādāya 『『kiriyā』』ti vuttaṃ. Tattha manodhātuyā vipākamanodhātuyaṃ vuttanayena sabbo vinicchayo veditabbo. Kevalaṃ pana pañcadvāre iṭṭhesu vā aniṭṭhesu vā pañcārammaṇesu pañcapasāde ghaṭṭitesu uppannabhavaṅgupacchedānantaraṃ tameva pañcārammaṇamārabbha hadayavatthuṃ nissāyevāvajjanakiccaṃ sādhayamānā pañcasupi dvāresu pavattatīti ayaṃ viseso.

我來幫您翻譯這段巴利文: 出世間異熟品釋 如是出世間異熟也如自己的善因為是各自道果而成為四種,依禪支相應差別各自成為五五而有二十種。這裡抉擇如善中所說方式。只是在攝類品中,須陀洹道果、斯陀含道果、阿那含道果這三種是未知當知根,阿羅漢果是具知根,以此代替慧根而成為八根性,覺支道支等菩提分法,以及行道等差別都依道行道而有,應當了知。這裡也得增上差別。因為出世間善由無間生起自己的果,以及由速行轉起而能制定增上,但世間則相反而不能。因此古人說:"除出世間外,異熟中無增上。"依解脫差別,這些依道行道成為三種:依空解脫、無相解脫、無愿解脫。因為諸道從觀行道得到"空、無愿"二名,從具德所緣方便說也稱無相,所以自己住於行道處而給予各自無間果無方便的三名。但在後來成為果定時不給予。其中應知依觀行道如道中所說方式得二名。它們不像道是一心剎那,而是在道路中二三次,在果定路中整天以安止速行方式無間如廣大速行而轉起,這是差別。 出世間異熟完。 不善異熟則是欲界的,因為無貪等相應因而只是無因。它們依相應成為七種:與舍俱眼識,如是耳鼻舌識,如是與苦俱身識,與舍俱意界,如是意識界。這抉擇一切處如類似無因善異熟中所說方式。只是不可意所緣性,身識與苦俱,與舍俱意識界由除掉舉的不善緣在四惡趣成就結生有分死的作用,在善趣成就推度彼所緣作用和轉起方式為差別,其餘相同。 不善異熟完。 異熟無記完。 無因唯作品釋 唯作無記依欲界色界無色界成為三種。其中欲界唯作成為二種:無因與有因。其中離俱生因為無因。它們依相應等成為三種:與舍俱意界,與喜俱意識界,如是與舍俱。唯作意為僅作、僅事的意思。因為在一切唯作心中,凡是轉向作用二種,它由非速行轉起如空花。凡是速行轉起,它由無隨眠相續轉起而如斷根樹花無果。但因依各自轉向速行作用成就而轉起,所以依僅事而說"唯作"。其中應知意界的一切抉擇如異熟意界中所說方式。只是在五門中對可意或不可意五所緣,當五凈被擊時,在生起有分斷之後,即緣彼五所緣,依止心所依而成就轉向作用,在五門中轉起,這是差別。

Manoviññāṇadhātudvayampi yathākkamaṃ kusalavipākāhetukamanoviññāṇadhātudvayasadisaṃ, vīriyaṃ panettha adhikaṃ, vīriyūpatthambhova samādhi balavā hoti. Tato evettha saṅgahavāre vīriyasamādhimanosomanassajīvitindriyānaṃ pañcannaṃ vasena indriyasaṅgaho hoti, idhāpi balasaṅgaho nattheva. Yaṃ panettha padabhājanīye samādhivīriyānaṃ niddese 『『samādhibalaṃ vīriyabala』』nti (dha. sa. 570-572) balavevacanaṃ vuttaṃ, taṃ itarāhetukacittasampayuttehi imesaṃ balavataratādassanatthaṃ pariyāyato vuttaṃ. Tato eva hi saṅgahavāre 『『dve balāni hontī』』ti na vuttaṃ, tasmā ahetukesu nippariyāyato balaṃ natthi evāti gahetabbaṃ.

Visayādippabhedato panettha somanassasahagatā tāva hadayavatthuññeva nissāya pañcadvāre voṭṭhabbanakiccāya ca, manodvāre anuḷāresu chasu kāmāvacarārammaṇesu āvajjanakiccāya ca manoviññāṇadhātuyā anantaraṃ javanakiccaṃ sādhayamānā khīṇāsavānaññeva hasitaṃ uppādentī pavattati. Hasitaṃ hi somanassasahagatakāmāvacareheva javanehi, tesu asekhānaṃ pañcahi kiriyājavanehi, sekhānaṃ pana kusalehi ceva diṭṭhivippayuttalobhamūlehi cāti chahi, puthujjanānaṃ diṭṭhisampayuttehi cāti aṭṭhahīti terasahi cittehi uppajjati. Upekkhāsahagatā pana pañcadvāre hadayavatthuññeva nissāya santīraṇakiccāya vipākamanoviññāṇadhātuyā anantaraṃ voṭṭhabbanakiccaṃ, manodvāre sabbesu chasupi ārammaṇesu savatthukā, avatthukā vā bhavaṅgacalanānantaraṃ āvajjanakiccaṃ sādhayamānā pavattati. Ayaṃ hi tīsu bhavesu kassaci sacittakapuggalassa na kismiñci visaye na uppajjati, sabbaññutaññāṇasadisaṃ mahāgamanaṃ nāmetaṃ cittanti ayaṃ viseso, sesaṃ tādisameva.

Ahetukakiriyā niṭṭhitā.

Sahetukakāmāvacarakiriyāvaṇṇanā

Alobhādikiriyāhetusampayuttā pana sahetukā, te sampayogato kusalā viya aṭṭhavidhā. Sabbopettha vinicchayo kusalesu vuttanayo eva. Kevalaṃ panettha viratiyo na santi, kusalā ca sekhaputhujjanānaṃ vuttanayena chasu dvāresu vatthuṃ nissāya vā anissāya vā javanakiccaṃ sādhayamānā pavattanti, ime pana asekhānanti ayaṃ viseso. Kāmāvacarakiriyā.

Rūpāvacarakiriyāvaṇṇanā

Rūpāvacarakiriyā ca kusalā viya pañcavidhā. Vinicchayo ca tattha vuttanayo eva. Kevalaṃ hi kusalā sekhaputhujjanānaṃ paññattārammaṇā , abhiññāvasena pavattaṃ pañcamajjhānaṃ sabbārammaṇañca hutvā manodvāre hadayavatthuññeva nissāya javanakiccaṃ sādhayamānā pavattanti, ime pana asekhānanti ayameva viseso. Rūpāvacarakiriyā.

Arūpāvacarakiriyāvaṇṇanā

Arūpāvacarakiriyā ca kusalā viya catubbidhā. Vinicchayo ca tattha vuttanayo eva. Kevalaṃ hi kusalā sekhaputhujjanānaṃ savatthukā, avatthukā vā heṭṭhā vuttanayena yathāyogaṃ paññattimahaggatārammaṇā manodvāre javanakiccaṃ sāyemānā pavattanti, ime pana asekhānanti ayaṃ viseso. Arūpāvacarakiriyā.

Kiriyābyākatā niṭṭhitā.

我來幫您翻譯這段巴利文: 兩種意識界各自如善異熟無因意識界二種相同,但這裡精進增加,由精進支援而定強有力。正因如此這裡在攝類品中依精進、定、意、喜、命五根而有根攝,這裡也無力攝。這裡在句分別中定精進的解釋說"定力精進力"的力同義語,是方便說為顯示這些比其他無因心相應更強有力。正因如此在攝類品中沒說"有二力",所以應取在無因中無方便的力。 依境等差別,這裡首先與喜俱的只依心所依,在五門中成就確定作用,在意門中對六種非廣大欲界所緣成就轉向作用,在意識界之後成就速行作用,只在漏盡者生起微笑而轉起。因為微笑只由與喜俱欲界速行,在這些中無學由五種唯作速行,而有學由善和離見貪根六種,凡夫加上與見相應八種,如是由十三心生起。而與舍俱的在五門中只依心所依,在異熟意識界之後成就推度作用而成就確定作用,在意門中對一切六所緣有所依或無所依,在有分動搖之後成就轉向作用而轉起。因為這在三有中任何有心者對任何境都會生起,稱為如一切智智的大行道心,這是差別,其餘相同。 無因唯作完。 有因欲界唯作品釋 與無貪等唯作因相應為有因,它們依相應如善成為八種。這裡一切抉擇如善中所說方式。只是這裡無離,而善在有學凡夫如所說方式在六門中依止或不依止所依成就速行作用而轉起,而這些是無學的,這是差別。欲界唯作。 色界唯作品釋 色界唯作也如善成為五種。抉擇也如彼所說方式。只是善在有學凡夫以概念為所緣,而通過神通轉起的第五禪成為一切所緣,在意門中只依心所依成就速行作用而轉起,而這些是無學的,只有這個差別。色界唯作。 無色界唯作品釋 無色界唯作也如善成為四種。抉擇也如彼所說方式。只是善在有學凡夫有所依或無所依,如前所說方式隨應以概念廣大為所緣在意門中成就速行作用而轉起,而這些是無學的,這是差別。無色界唯作。 唯作無記完。

Pakiṇṇakakathāvaṇṇanā

Ettha ṭhatvā sabbe cittacetasikadhamme jātisaṅgahādito samodhānetvā pakiṇṇakakathā vattabbā. Yathāvuttāni hi cittāni kusalāni ekavīsati, akusalāni dvādasa, vipākāni chattiṃsa, kiriyāni vīsati cāti sabbānipi ekūnanavutividhāni, lokuttarānaṃ jhānaṅgayogabhedato cattālīsavidhattā ekavīsasataṃ vā honti. Tesu kāmāvacarāni catupaññāsa, rūpāvacarāni pannarasa, arūpāvacarāni dvādasa, lokuttarāni aṭṭha, cattālīsaṃ vā. Kāmāvacaresu ca kusalāni aṭṭha, vipākāni tevīsati, kiriyāni ekādasa, ahetukāni aṭṭhārasa. Sesāni pana catubhūmakānipi sahetukāni. Tesu ca jātito cittagaṇanā pubbe vuttāva . Cetasikā pana saddhā sati hirīottappaṃ alobho adoso kāyapassaddhādayo dvādasa, tatramajjhattatā amoho appamaññādvayaṃ, viratittayañca moho ahirikaṃ anottappaṃ uddhaccañca lobho diṭṭhi doso vicikicchā ca māno issā macchariyaṃ kukkuccaṃ thinaṃ middhañca phasso vedanā saññā cetanā ekaggatā jīvitindriyañca manasikāro ca vitakko vicāro pīti vīriyaṃ chando adhimokkho cāti dvepaññāsa honti.

Tattha tatramajjhattatā, appamaññādvayaṃ, mānādīni cha, manasikāro chando adhimokkho cāti dvādasa dhammā yathāṭhāne yevāpanakā eva, viratittayaṃ, uddhaccañca katthaci yevāpanakā. Tesu ca tatramajjhattatā manasikāro chando adhimokkho uddhaccaṃ viratiyoti ime ṭhapetvā sesā aṭṭha yathāṭhāne aniyatā eva, viratiyo pana katthaci aniyatā, ime pana ekādasa ṭhapetvā sesā ekacattālīsa dhammā niyatā eva. Tattha saddhādayo pañcavīsati dhammā kusalābyākatāyeva, mohādayo cuddasa akusalā eva, phassādayo terasa kusalākusalābyākatā tijātikā. Ekantato hi kusalā vā abyākatā vā dhammā natthi, kusalacittasampayuttasamaye pana kusalā, abyākatacittasampayuttasamaye abyākatā ca honti. Mohādayo pana sarūpeneva akusalā, itare ca taṃsampayogena sabbepi cete atthanā sampayuttacittabhedena bhedavantova hontīti veditabbā.

Tesu hi saddhādayo ekūnavīsati sabbesu kusalesu ceva sahetukābyākatesu cāti ekūnasaṭṭhicittesu uppajjanti, tato paccekaṃ ekūnasaṭṭhippabhedā ca honti. Evamaññepi ñātabbā . Amoho tesu ñāṇavippayuttāni dvādasa ṭhapetvā sesesu, appamaññā pana kāmāvacaresu sahetukakiriyakusalesu ceva pañcamajjhānavajjitarūpāvacaresu cāti aṭṭhavīsaticittesu, viratiyo pana kāmāvacarakusalesu, lokuttaresu cāti soḷasasu. Evamete pañcavīsati dhammā kusalābyākatesu uppajjanato kusalābyākatā nāma jātā. Akusalesu pana mohādayo cattāro dvādasasupi akusalacittesu uppajjanti, lobho aṭṭhasu lobhamūlesu, diṭṭhi tattha diṭṭhisampayuttesu, māno diṭṭhivippayuttesu, doso issā macchariyaṃ kukkuccaṃ paṭighasampayuttesu, thinamiddhaṃ pañcasu sasaṅkhārikesu, vicikicchā vicikicchāsampayutte evāti. Evamete cuddasapi sayaṃ akusalattā, akusalesveva uppajjanato ca akusalā nāma.

我來幫您翻譯這段巴利文: 雜項論品釋 在此住立,應彙集一切心心所法,依種類攝等而說雜項論。如所說的諸心:善有二十一,不善有十二,異熟有三十六,唯作有二十,如是一切有八十九種,或因出世間依禪支相應差別成為四十種而有一百二十一種。其中欲界有五十四,色界有十五,無色界有十二,出世間有八或四十。在欲界中善有八,異熟有二十三,唯作有十一,無因有十八。其餘四地都是有因。其中依種類的心數如前所說。而心所有五十二:信、念、慚、愧、無貪、無瞋、身輕安等十二、舍、無癡、二無量、三離、癡、無慚、無愧、掉舉、貪、見、瞋、疑、慢、嫉、慳、惡作、昏沉、睡眠,以及觸、受、想、思、一境性、命根、作意、尋、伺、喜、精進、欲、勝解。 其中舍、二無量、慢等六、作意、欲、勝解這十二法在各處是遍一切法,三離和掉舉在某處是遍一切法。在這些中除去舍、作意、欲、勝解、掉舉、離外,其餘八在各處是不定的,而離在某處是不定的,除去這十一外,其餘四十一法是確定的。其中信等二十五法只是善無記,癡等十四是不善,觸等十三是善不善無記三種。因為沒有一向善或無記的法,但在善心相應時是善,在無記心相應時是無記。而癡等以自相是不善,其餘依相應,應知這一切依義都隨相應心而有差別。 在這些中信等十九在一切善和有因無記即五十九心中生起,由此各自有五十九差別。如是其他應知。無癡在這些中除去十二離智的其餘,而無量在欲界有因唯作善和除第五禪的色界即二十八心中,而離在欲界善和出世間即十六中。如是這二十五法因在善無記中生起而名為善無記。而在不善中癡等四在十二不善心中生起,貪在八貪根中,見在其中與見相應中,慢在離見中,瞋、嫉、慳、惡作在瞋相應中,昏沉睡眠在五有行中,疑在疑相應中。如是這十四因自己是不善,以及只在不善中生起而名為不善。

Itaresu ca phassādayo satta dhammā sabbacittesu, na hi taṃ cittamatthi, yaṃ imesu ekenāpi vinā uppajjati. Sabbatthakā hi ete. Vitakkādayo pana yathāyogikā. Tesu hi vitakko tāva dvipañcaviññāṇavajjitakāmāvacaresu ceva ekādasasu paṭhamajjhānikarūpāvacaralokuttaresu cāti pañcapaññāsacittesu uppajjati. Vicāro pana tesu ceva tathā dutiyajjhānikacittesu cāti chasaṭṭhicittesu. Pīti catutthajjhānikavajjitasomanassasahagatesu. Vīriyaṃ dvipañcaviññāṇamanodhātusantīraṇattikavajjitesu. Chando ahetukamomūhavajjitesu. Adhimokkho dvipañcaviññāṇavicikicchāyuttavajjitesu. Evamete terasa kusalākusalābyākatesu uppajjanato tijātikā nāma jātā. Sampayuttacittabhedena cesaṃ paccekaṃ gaṇanābhedopi veditabbo. Yathā hi cittaṃ salakkhaṇato ekavidhampi sampayogāvatthādibhedeneva bhinnaṃ, tathā cetasikāpi paccekanti ñātabbā, visesaṃ pana nesaṃ vakkhāma.

Vatthusaṅgahe pana nesaṃ cittesu tāva kāmāvacaravipākamanodhātuhasitāni, dosasampayuttapaṭigharūpāvacarapaṭhamamaggāni cāti tecattālīsa cittāni heṭṭhā vuttanayena yathāsakaṃ vatthūni nissāyeva uppajjanti, arūpāvacaravipākāni pana anissāyeva, sesāni dvecattālīsa nissāyapi, āruppesupi uppajjanato anissāyapi. Arūpīnaṃ hi chapi vatthūni na santi, rūpīnaṃ pana ghānādīni tīṇi, sabbattha ca taṃtaṃvatthurahitānaṃ sabbattha niyataviññāṇānipi, asaññīnaṃ pana sabbānipi vatthuviññāṇāni na santi. Tesaṃ hi jīvitanavakameva rūpaṃ paṭisandhi, pavattiyaṃ bhavaṅgaṃ, maraṇakāle cuti ca hutvā pavattati. Yathā cettha cittānaṃ, evaṃ taṃsampayuttacetasikānampi vatthuto saṅgahabhedo veditabbo. Ayaṃ pana viseso – tesu hi doso issā macchariyaṃ kukkuccañca hadayavatthuṃ nissāya kāmaloke eva uppajjati. Karuṇāmuditā pana rūpalokepi, na arūpe. Tattha hi rūpāvacarapubbabhāgānipi na uppajjanti, sesā pana sabbe nissāyapi anissāyapi tīsupi bhavesu uppajjanti. Tattha hi phassādayo satta chapi vatthūni, itare pana hadayamevāti, sesaṃ cittasamaṃ.

我來幫您翻譯這段巴利文: 在其餘中觸等七法在一切心中,因為沒有任何心能離這些中的一個而生起。因為這些是遍一切的。而尋等則隨應。在這些中首先尋在除二五識的欲界和十一初禪色界出世間,即五十五心中生起。而伺在這些和如是第二禪心,即六十六心中。喜在除第四禪的與喜俱。精進在除二五識意界推度三。欲在除無因癡。勝解在除二五識疑相應。如是這十三因在善不善無記中生起而名為三種。應知它們各自依相應心的差別也有數量的差別。因為如心雖依自相是一種但由相應、位置等差別而有區別,如是應知心所各自也是。我們將說它們的差別。 在所依攝中,首先在它們的諸心中欲界異熟意界微笑、與瞋相應瞋恚色界初道,即四十三心如前所說方式各自只依止所依而生起,而無色界異熟則不依止,其餘四十二依止也可,因為在無色界也生起而不依止也可。因為無色者沒有六所依,而有色者沒有鼻等三,在一切處也有各自離所依者的一切確定識,而無想者則一切所依識都沒有。因為他們只有命根九法作為結生,在轉起中作為有分,在死時作為死而轉起。如在這裡諸心,如是應知與它相應的諸心所也有依所依的攝類差別。這是差別 - 在這些中瞋、嫉、慳、惡作只依止心所依在欲界生起。而悲、喜也在色界,不在無色界。因為在那裡色界預備也不生起,其餘一切則依止也可不依止也可在三有中生起。因為在那裡觸等七是六所依,而其他只是心所依,其餘如心相同。

Kiccadvārasaṅgahe pana nesaṃ cittaṃ yathā ca cuddasahi kiccehi chadvārikadvāravinimuttabhāvena, evaṃ pavattikkamo veditabbo. Yadā hi kusalākusalabalena tīsu bhūmīsu sattā nibbattanti, tadā tesaṃ maraṇakāle yebhuyyena channaṃ dvārānamaññatarasmiṃ paccupaṭṭhitaṃ kammakammanimittagatinimittānamaññataraṃ gahetvā upekkhāsahagatavipākāhetukamanoviññāṇadhātudvayañceva aṭṭha mahāvipākāni, nava rūpārūpavipākāni ceti ekūnavīsati cittāni heṭṭhā vuttanayena yathāsakabhūmīsu paṭisandhi hutvā uppajjanti, tāneva bhavaṅgacutivasena dvāravinimuttāni nāma honti. Maraṇakāle hi sattānaṃ asaññisattavirahitānaṃ bhavantare paṭisandhijanakaṃ atītaṃ kammaṃ vā taṃkammakaraṇakāle visayopakaraṇādibhūtaṃ rūpādichabbidhampi atītādibhedaṃ kālavinimuttañca kammanimittaṃ vā upapajjamānabhavānurūpaṃ kapparukkhamātukucchinirayaggijālādigatinimittaṃ vā kammabalena yathārahaṃ channaṃ dvārānamaññatarasmiṃ sāyanhe pabbatacchāyā pathaviyaṃ viya cittasantāne allīyamānaṃ upaṭṭhāti. Evaṃ upaṭṭhite ca tasmiṃ ārammaṇe kammabalena nirantaraṃ pavattamānacittasantānassa āyukkhayakammakkhayaubhayakkhayaupacchedakakammānamaññatarena paccāsannamaraṇassa tassa tassa vīthicittabhavaṅgānantaraṃ cuticittaṃ hoti, tadanantaraṃ kammakammanimittādīsu yathāgahitaṃ ārabbha yathārahaṃ tīsu bhavesu yaṃ kiñci paṭisandhicittaṃ bhavantare paṭhamacittaṃ hutvā uppajjati.

Tattha ca duhetukāhetukacutiyānantaraṃ dasa kāmāvacarapaṭisandhiyova honti, na itarā, kāmāvacaratihetukāya cutiyā sabbāpi honti, rūpāvacarāya pana cutiyāpi ahetukapaṭisandhirahitā, arūpāvacarāya cutiyā heṭṭhimavajjitāruppapaṭisandhiyo ceva kāmāvacaratihetukapaṭisandhiyo ca, asaññīnaṃ pana rūpacutito bhavantare gahitapubbaṃ kammādimevārabbha ahetukarahitā kāmāvacarapaṭisandhiyova honti, na itarā. Puthujjanānaṃ, pana sotāpannasakadāgāmīnañca cutiyā suddhāvāsesu paṭisandhi na hoti, sekhānaṃ dvihetukāhetukāsaññipaṭisandhiyo, asekhānaṃ pana sabbāpi paṭisandhiyo na honti. Te hi cutito nirupadhisesanibbānena anupādāparinibbānappattā nāma honti. Evaṃ gahitapaṭisandhinirodhato paraṃ tadeva cittaṃ tasmiññevārammaṇe bhavaṅgaṃ hutvā cutipariyosānaṃ asati vīthicittuppāde supinampi adisvā niddokkamanakālādīsu aparimāṇasaṅkhampi nadīsotaṃ viya nirantaraṃ pavattati. Evaṃ ekūnavīsativiññāṇānaṃ paṭisandhibhavaṅgacutivasena pavattikkamo veditabbo.

我來幫您翻譯這段巴利文: 在作用門攝中,應知它們的心如以十四作用和六門及離門的狀態,如是轉起次第。因為當由善不善力在三地中眾生投生時,在他們死時多數在六門之一現起業、業相、趣相之一,取此而與舍俱異熟無因意識界二種以及八大異熟、九色無色異熟,即十九心如前所說方式在各自地中成為結生而生起,這些稱為以有分死的方式離門。因為在眾生除無想有情的死時,在有間結生能生的過去業,或在造彼業時成為境助緣等的色等六種過去等差別及離時的業相,或隨順所生有的如如意樹、母胎、地獄火焰等趣相,由業力隨應在六門之一中如傍晚山影在地上般依附於心相續而現起。如是當彼所緣現起時,由業力無間轉起的心相續,由壽盡、業盡、兩盡、斷業之一臨近死亡,在彼彼路心有分之後有死心,在其後緣如所取的業業相等,隨應在三有中任何結生心作為有間初心而生起。 在其中二因無因死之後只有十欲界結生,不是其他,欲界三因死之後一切都有,而色界死之後也除無因結生,無色界死之後除下位的無色結生以及欲界三因結生,而無想者從色死之後在有間緣如前所取的業等而只有除無因的欲界結生,不是其他。而凡夫、須陀洹、斯陀含的死之後不在凈居有結生,有學有二因無因無想結生,而無學一切結生都沒有。因為他們從死以無餘依涅槃而名為得無取遍涅槃。如是從取得結生滅后,彼心即在彼所緣成為有分直至死終,在無路心生起時如不見夢般在入睡時等如無量數的河流般無間轉起。如是應知十九識依結生有分死的方式轉起次第。

Evaṃ pana vattamāne bhavaṅgasantāne yadā indriyaparipākamāgamma sabhāgapaccayantarasahitaṃ atimahantaṃ rūpārammaṇaṃ cakkhudvāre ghaṭṭeti, tadā ghaṭṭanānubhāvena dvikkhattuṃ tattha bhavaṅgacalanaṃ hoti, tadanantaraṃ bhavaṅgaṃ vocchinditvā tasmiṃ rūpārammaṇe kiriyamanodhātu āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati, tathā tadanantaraṃ cakkhuviññāṇadvaye yathārahamekaṃ dassanakiccaṃ, tadanantaraṃ vipākamanodhātudvayā aññataraṃ sampaṭicchanakiccaṃ, tadanantaraṃ vipākamanoviññāṇadhātuttayā aññataraṃ santīraṇakiccaṃ, tadanantaraṃ upekkhāsahagatakiriyāhetukamanoviññāṇadhātu voṭṭhabbanakiccaṃ, tadanantaraṃ ekūnatiṃsakāmāvacarajavanesu yaṃ kiñci yathārahaṃ sattakkhattuṃ, chakkhattuṃ, maraṇakālādīsu pañcakkhattumeva vā javanakiccaṃ sādhayamānaṃ, tadanantaraṃ ekādasasu tadārammaṇakiccesu mahāvipākasantīraṇesu yathārahamekaṃ sakiṃ, dvikkhattuṃ vā tadārammaṇakiccaṃ sādhayamānaṃ uppajjitvā nirujjhati, tadanantaraṃ bhavaṅgasantati eva pavattati. Evaṃ cakkhudvāre sattakiccāni chacattālīsa cittāni sambhavanti.

Yadā pana vuttanayena saddārammaṇādīni sotadvārādīsu ghaṭṭenti, tadāpi cakkhudvāre viya paccekañca chacattālīseva bhavanti. Kevalaṃ hettha āvajjanānantaraṃ cakkhuviññāṇaṭṭhāne sotaviññāṇādidvayāni yathākkamaṃ savanādikiccāni sādhayamānāni uppajjantīti. Evaṃ pañcadvāre atimahante pañcārammaṇe catupaññāsa kāmāvacaracittāneva sambhavanti. Keci panettha 『『sasaṅkhārikajavanāni pañcadvāre na uppajjanti pubbappayogāsambhavā, manodvāreyevetāni uppajjantī』』ti vadanti.

Mahante pana tadārammaṇavajjitāni. Visayassa javanasamakālameva atītattā javanāvasāne bhavaṅgaṃ hoti. Paritte pana javanampi natthi. Voṭṭhabbanaṃ hettha javanaṭṭhāne ṭhatvā dvattikkhattuṃ pavattitvā nirujjhati, tato paraṃ bhavaṅgaṃ hoti. Ayaṃ pana vāro 『『diṭṭhaṃ viya me , sutaṃ viya me』』tiādikathanakāle labbhati. Atiparitte pana voṭṭhabbanappādā asaṇṭhahanato bhavaṅgacalanamattameva, na āvajjanādīni. Āvajjanena hi bhavaṅge āvaṭṭite voṭṭhabbanaṃ appatvā antarā cakkhuviññāṇānantaraṃ cittaṃ bhavaṅgaṃ otarissatīti netaṃ ṭhānaṃ vijjati, nāpi appavattamāne visaye pañcadvārikavīthicittāni pavattantīti. Ayaṃ pañcadvāre visayappavattibhedena cittappavattiniyamo.

我來幫您翻譯這段巴利文: 如是當有分相續轉起時,當根成熟時俱有同分緣的極大色所緣擊于眼門,那時由擊的力量而有二次有分波動,其後斷有分,在彼色所緣中唯作意界成就轉向作用而生起滅去,如是其後在眼識二種中隨應一個成就見作用,其後在異熟意界二種中一個成就領受作用,其後在異熟意識界三種中一個成就推度作用,其後與舍俱唯作無因意識界成就確定作用,其後在二十九欲界速行中任何一個隨應七次、六次,或在死時等五次成就速行作用,其後在十一種彼所緣作用大異熟推度中隨應一個一次或二次成就彼所緣作用而生起滅去,其後只有有分相續轉起。如是在眼門中七作用四十六心可能生起。 當依所說方式聲所緣等擊于耳門等時,也如眼門中各自有四十六。這裡只是在轉向之後眼識處有耳識等二種隨次第成就聞等作用而生起。如是在五門中極大五所緣中五十四欲界心可能生起。但有些人在這裡說:"有行速行在五門中不生起因為無前加行,這些只在意門中生起。" 而在大所緣中除彼所緣。因為境在速行同時已成過去,在速行終時有有分。而在小所緣中也無速行。因為這裡確定住于速行處二三次轉起而滅去,此後有有分。而這轉起在"如我所見、如我所聞"等說時得到。而在極小所緣中因不安立確定生起而只有有分動,無轉向等。因為當由轉向轉有分時,不到確定而在眼識之後的心會入有分,此處不存在,也不存在在不轉起的境中有五門路心轉起。這是五門中依境轉起差別的心轉起決定。

Manodvāre pana chasu ārammaṇesu āpāthagatesu vuttanayena bhavaṅgacalanamanodvārāvajjanānantaraṃ kusalākusalaphalanāvajjanakiriyacittesu pañcapaññāsajavanakiccesu yaṃ kiñci kāmāvacarārammaṇamārabbha pavattati, tato pabhuti kāmāvacarārammaṇe tadārammaṇaṃ hoti. Appanājavane ayaṃ pavattikkamo – samathavipassanākammaṭṭhānikānaṃ hi yathāsakavisaye uppāditapubbabhāgabhāvanānaṃ 『『idāni appanā uppajjissatī』』ti bhavaṅgacalanāvajjanāvasāne ñāṇasampayuttakāmāvacarajavanesu aññatarasmiṃ yathārahaṃ parikammopacārānulomagotrabhunāmena catukkhattuṃ, tikkhattumeva vā uppajjitvā niruddhe catutthaṃ, pañcamaṃ vā mahaggatajavanesu yaṃ kiñci paṭhamakappanābhiññābhūtaṃ ekavārameva, jhānasamāpattibhūtaṃ anantavārampi javati. Lokuttarajavanesu pana kusalāni ekasantāne ekavārameva javanti, tadanantaraṃ yathāsakaṃ phalacittañca dvattivāraṃ, phalasamāpattivīthiyaṃ phalameva anantavārampi javati, nirodhasamāpattiyaṃ pana anupubbanirodhavasena paṭhamajjhānato yāvākiñcaññāyatanā yathākkamaṃ āvajjanaparikammādivaseneva samāpajjitvā vuṭṭhitassa gotrabhuto anantaraṃ catutthāruppajavane dvikkhattuṃ javitvā niruddhe yathāparicchinnakālañca cittaṃ na uppajjati, vuṭṭhānakāle ca āvajjanaparikammacittaniyāmena anāgāmiphalaṃ, arahattaphalaṃ vā yathārahamekavārameva uppajjati. Tattha ca kusalagotrabhuto anantaraṃ kusalañceva ādito phalattayañca appeti, kiriyāgotrabhuto kiriyaṃ, arahattaphalañca. Tatthāpi somanassasahagatato somanassasahagatameva, upekkhāsahagatato ca upekkhāsahagatameva appeti. Asekhānameva cettha arahattaphalakiriyājavanāni, yathāsakaṃ sekhānameva sesalokuttarāni, sekhaputhujjanānameva kusalākusalāni, tihetukānameva appanā honti, ayaṃ javananiyamo.

Appanājavanato paraṃ pana tadārammaṇaṃ natthi. Javanārammaṇesu hi kāmāvacarabhūtesveva kāmāvacarapaṭisandhikānameva atimahante, vibhūte ca visaye tadārammaṇamuppajjati. Atiiṭṭhe panārammaṇe santīraṇakiriyājavanatadārammaṇāni somanassasahagatāni, iṭṭhamajjhatte, aniṭṭhe ca upekkhāsahagatāni honti. Yadā pana domanassānantaraṃ somanassassa paṭṭhāne paṭikkhittattā somanassapaṭisandhikassa atiiṭṭhādīsu paṭighe javite tadārammaṇabhavaṅgāni na uppajjanti, tadā aññaṃ paricitapubbaṃ parittārammaṇamārabbha anāvajjanampi nirodhato vuṭṭhahantassa sāmaññaphalaṃ viya antarā upekkhāsahagatasantīraṇaṃ uppajjati, tamanantaritvā bhavaṅgaṃ hotīti ayaṃ tadārammaṇaniyamo.

我來幫您翻譯這段巴利文: 在意門中,當六所緣現起時,如所說方式在有分動、意門轉向之後,在善、不善、果、轉向、唯作心中五十五速行作用中任何一個緣欲界所緣而轉起,從此以後在欲界所緣中有彼所緣。在安止速行中這是轉起次第 - 對止觀業處者在各自境界中生起預備修習的"現在安止將生起",在有分動轉向終了時,在智相應欲界速行中任何一個隨應以遍作、近行、隨順、種姓名四次或三次生起滅去後,第四或第五在廣大速行中任何一個成為初安止神通者一次,成為禪那等至者無量次而速行。而在出世間速行中,善在一相續中只一次速行,其後隨自己的果心二三次,在果等至路中只有果無量次速行,而在滅盡定中以次第滅的方式從初禪乃至無所有處,隨次第以轉向遍作等方式入定而出定者,從種姓之後在第四無色速行二次速行滅去後,隨所限定時間心不生起,在出定時以轉向遍作心決定阿那含果或阿羅漢果隨應只一次生起。在其中從善種姓之後只有善和最初三果安止,從唯作種姓唯作和阿羅漢果。在其中也從與喜俱只安止與喜俱,從與舍俱只安止與舍俱。這裡只有無學有阿羅漢果唯作速行,隨自己有學只有其餘出世間,有學凡夫只有善不善,三因者只有安止,這是速行決定。 而在安止速行之後無彼所緣。因為在速行所緣中只在成為欲界中,只對欲界結生者在極大明顯的境中彼所緣生起。而在極可意所緣中推度唯作速行彼所緣是與喜俱,在可意中等和不可意中是與舍俱。而當在憂之後因禁止喜的安立,對喜結生者在極可意等中瞋速行時彼所緣有分不生起,那時緣其他熟習過的小所緣,如從滅出定者的沙門果般在中間與舍俱推度生起,緊接著有有分,這是彼所緣決定。

Evaṃ pana bhavaṅgānantaraṃ chadvāre āvajjanādīni vīthicittāni. Iti yāvatāyukaṃ imināva kamena cittaniyāmato viññāṇāni pavattanti. Vīthicittānantaraṃ, pana bhavaṅgānantaraṃ vā sabbapacchimaṃ taṃ ekūnavīsatividhaṃ bhavaṅgameva tasmiññevārammaṇe cutikiccañca sādhayamānaṃ pavattati, tasmiṃ niruddhe satto cuto nāma hoti. Tatopi cutito puna paṭisandhibhavaṅgavīthicutiyoti evaṃ punappunaṃ cittasantānaṃ yantayuttagoṇo viya bhavādīsu yāvānupādāya āsavehi na vimuccati, tāvāvicchinnaṃ pavattati eva. Evaṃ pavattamāne ca cittasantāne 『『tvaṃ bhavaṅgaṃ nāma hoti, tvaṃ tadanantaraṃ āvajjanaṃ…pe… tvaṃ tadanantaraṃ tadārammaṇaṃ nāma hoti, tvaṃ pana bhavaṅga』』ntiādinā niyāmako kattā nāma natthi, cittaniyāmenevetaṃ pavattati.

Pañcavidho hi niyāmo – bījaniyāmo utuniyāmo kammaniyāmo dhammaniyāmo cittaniyāmoti, tattha aṅkurapaṇṇadaṇḍapupphaphalādikkamena tesaṃ tesaṃ bījānaṃ aññoññavisadisarukkhatiṇagacchalatādisantāne attanā sadisaphaladānaṃ bījaniyāmo nāma. Tasmiṃ tasmiṃ samaye tesaṃ tesaṃ rukkhānaṃ ekappahārena pupphaphalapallavānaṃ gahaṇaṃ utuniyāmo nāma. Tassa tassa vā kusalākusalakammassa taṃtaṃsadisāsadisarūpārūpavipākadānaṃ, kammasarikkhakavipākadānañca kammaniyāmo nāma. Bodhisattānaṃ paṭisandhiggahaṇe, mātukucchito abhinikkhamane, abhisambodhidhammacakkappavattanādīsu ca dvattiṃsa pubbanimittāni dhammaniyāmo nāma. Yathāvuttena bhavaṅgāvajjanādikiccakkameneva cittappavatti cittaniyāmo nāma. Iminā pana cittaniyāmena yathākkamaṃ kiccavantesu cetesu cittesu dvipañcaviññāṇamanodhātujavanāni yathāsambhavaṃ ekakiccaṭṭhānāni, sesāni pana dviticatupañcakiccaṭṭhānāni, tāni ca pubbe vuttāni, suviññeyyāni ca. Evaṃ ekadvārikādīni ca. Yathā ca cittānaṃ, evaṃ taṃsampayuttacetasikānampi kiccadvāravasena saṅgaho veditabbo. Ayaṃ pana viseso – kiccato hi sabbatthakā tāva satta cittaṃ viya cuddasa kiccāni karonti. Vitakkavicārādhimokkhā pana tayo dassanādipañcakiccāni vajjetvā nava, vīriyaṃ tato sampaṭicchanasantīraṇāni vajjetvā satta, pīti voṭṭhabbanāvajjanānipi vajjetvā santīraṇena saddhiṃ cha, viratiappamaññāvajjitā pana vīsati kusalābyākatā ceva chando ca santīraṇampi vajjetvā pañca, tato appamaññā tadārammaṇampi vajjetvā cattāri, viratiyo pana kusalā javanakiccameva karonti. Dvārato ca viratiyo manodvārikā eva, tathā karuṇāmuditā, dvāravinimuttā ca pana honti. Manodvāre eva hi duccaritaviramaṇaṃ sattapaññattiggahaṇañca hoti. Akusalā pana chadvārikā, tatthāpi mānaissāmacchariyakukkuccāni manodvārikānevāti keci. Avasesā chadvārikā ceva dvāravinimuttā ca. Sesaṃ cittasadisameva. Ārammaṇasaṅgaho pana nesaṃ parittārammaṇattike āvi bhavissatīti. Ayaṃ pakiṇṇakakathā.

Cittuppādakaṇḍavaṇṇanā niṭṭhitā.

我來幫您翻譯這段巴利文: 如是在有分之後在六門中有轉向等路心。如是乃至壽量依此次第由心決定而諸識轉起。而在路心之後或有分之後,最後彼十九種有分即在彼所緣中成就死作用而轉起,在彼滅時稱為有情死。從彼死後再有結生有分路死,如是一次又一次心相續如駕著軛的牛在諸有等中乃至未由諸漏解脫時無間轉起。當如是心相續轉起時,並無決定者說"你名為有分,你其後名為轉向...你其後名為彼所緣,而你為有分"等,這隻由心決定而轉起。 因為有五種決定:種子決定、時節決定、業決定、法決定、心決定。其中由芽葉莖花果等次第,彼彼種子在互異樹草蔓藤等相續中生與自己相似果,名為種子決定。在彼彼時節彼彼樹木一時取花果嫩葉,名為時節決定。彼彼善不善業給與彼彼相似不相似色無色異熟,以及給與與業相似的異熟,名為業決定。在菩薩取結生、從母胎出、正覺轉法輪等中有三十二前相,名為法決定。如所說由有分轉向等作用次第而有心轉起,名為心決定。由此心決定而在隨次第有作用的這些心中,二五識意界速行隨可能是一作用處,其餘是二三四五作用處,這些前已說過且易了知。如是也是一門等。如諸心,如是應知其相應心所也依作用門有攝。這是差別 - 依作用首先遍一切七如心作十四作用。而尋伺勝解三除見等五作用作九,精進除此領受推度作七,喜也除確定轉向與推度作六,而除離無量的二十善無記和欲也除推度作五,此後無量也除彼所緣作四,而諸離只作善速行作用。依門諸離只是意門,如是悲喜,也是離門。因為只在意門中有離惡行和取有情概念。而不善是六門,其中慢嫉慳惡作只是意門,有些人說。其餘是六門也是離門。其餘如心相同。而它們的所緣攝將在小所緣三法中明顯。這是雜項論。 心生起品釋完。

Abyākatapadaṃ pana neva tāva niṭṭhitaṃ. Abyākatesu hi vipākābyākataṃ, kiriyābyākatañca vibhattaṃ, rūpābyākataṃ, pana nibbānābyākatañca avasiṭṭhaṃ. Tattha rūpābyākataṃ tāva bhūmito kāmāvacarameva, na bhinnaṃ, tathā sampayogatopi asambhavo eva. Sārammaṇadhammānameva, hi aññamaññasampayogo, na itaresanti. Dhammuddesato panetaṃ aṭṭhavīsatividhaṃ hoti. Seyyathidaṃ – pathavīdhātu āpodhātu tejodhātu vāyodhātu cakkhu sotaṃ ghānaṃ jivhā kāyo rūpaṃ saddo gandho raso itthindriyaṃ purisindriyaṃ jīvitindriyaṃ hadayavatthu kāyaviññatti vacīviññatti ākāso rūpassa lahutā mudutā kammaññatā rūpassa upacayo santati jaratā aniccatā kabaḷīkāro āhāroti. Padabhājanīye panettha kiñcāpi hadayavatthu na āgataṃ, upari pana paṭṭhānapāḷiyaṃ 『『yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattantī』』tiādinā (paṭṭhā. 1.

我來幫您翻譯這段巴利文: 而無記法還未完。因為在無記中已分別了異熟無記和唯作無記,但色無記和涅槃無記還剩餘。其中首先色無記依地只是欲界,不分別,如是依相應也不可能。因為只有有所緣法有互相相應,其他則不然。而依法列舉這有二十八種。即是:地界、水界、火界、風界、眼、耳、鼻、舌、身、色、聲、香、味、女根、男根、命根、心所依、身表、語表、空、色輕快性、柔軟性、適業性、色積集、相續、老性、無常性、段食。雖然在詞分別中這裡心所依未出現,但在上面的發趣論中以"依止某色而意界和意識界轉起"等方式【譯註:此處原文未完】

1.8) sarūpeneva āgamissatīti taṃ idha gahitaṃ. Keci pana middharūpaṃ balarūpaṃ sambhavarūpaṃ jātirūpaṃ rogarūpanti imānipi pañca gahetvā 『『tettiṃsa rūpāni hontī』』ti vadanti, te tesaṃ abhāvaṃ, antogadhabhāvañca vatvā paṭikkhipitabbā. Imesu hi middhaṃ rūpameva na hoti arūpadhammattā nīvaraṇānaṃ. Middheneva hi pacalāyikākārena rūpappavatti hoti, balarūpaṃ pana vāyodhātuyā antogadhaṃ taṃsabhāvattā, sambhavarūpaṃ āpodhātuyā, jātirūpaṃ upacayasantatīsu, rogarūpañca jaratāaniccatāsu pavisati sappaccayasamuṭṭhitarūpavikārabhedesu rogabyapadesatoti sabbaṃ rūpaṃ aṭṭhavīsatividhameva hoti. Ayaṃ dhammuddesato vinicchayo.

Lakkhaṇādito panettha kakkhaḷattalakkhaṇā pathavīdhātu, patiṭṭhānarasā, sampaṭicchanapaccupaṭṭhānā. Paggharaṇalakkhaṇā āpodhātu, brūhanarasā, saṅgahapaccupaṭṭhānā. Uṇhattalakkhaṇā tejodhātu, paripācanarasā, maddavānuppadānapaccupaṭṭhānā. Vitthambhanalakkhaṇā vāyodhātu, samudīraṇarasā, abhinīhārapaccupaṭṭhānā. Catassopi cetā sesabhūtattayapadaṭṭhānā. Rūpābhighātārahabhūtappasādalakkhaṇaṃ, daṭṭhukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇaṃ vā cakkhu, rūpesu āviñchanarasaṃ, cakkhuviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, daṭṭhukāmatānidānakammajabhūtapadaṭṭhānaṃ. Idaṃ pana yadetaṃ akkhikūpake patiṭṭhitaṃ nahārusuttakena matthaluṅgena ābaddhamaṃsayuttaṃ, yattha setampi atthi kaṇhampi lohitampi cattāripi mahābhūtāni, yañca semhussadattā setaṃ, pittussadattā kaṇhaṃ, ruhirussadattā lohitakaṃ, pathavussadattā patthiṇṇaṃ hoti, āpussadattā paggharati, tejussadattā paridayhati, vāyussadattā paribbhamati, yañca loke nīlapakhumasamākiṇṇaṃ kaṇhasukkamaṇḍalavicittaṃ nīluppaladalasannibhaṃ dīghaṃ puthulaṃ cakkhūti vuccati, tassa sasambhāracakkhuno setamaṇḍalaparikkhittassa kaṇhamaṇḍalassa majjhe abhimukhe ṭhitānaṃ sarīrasaṇṭhānuppattidese sattasu picupaṭalesu āsittatelaṃ picupaṭalāni viya satta akkhipaṭalāni byāpetvā dhāraṇanahāpanamaṇḍanabījanakiccāhi catūhi dhātīhi khattiyakumāro viya sandhāraṇābandhanaparipācanasamudīraṇakiccāhi catūhi dhātūhi katūpakāraṃ āyunā anupāliyamānaṃ vaṇṇagandharasādīhi parivutaṃ utucittāhārehi upatthambhiyamānaṃ pamāṇato ūkāsiramattaṃ cakkhuviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati. Vuttampi cetaṃ dhammasenāpatinā –

『『Yena cakkhupasādena, rūpāni manupassati;

Parittaṃ sukhumaṃ etaṃ, ūkāsirasamūpama』』nti.

Saddābhighātārahabhūtappasādalakkhaṇaṃ, sotukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇaṃ vā sotaṃ, saddesu āviñchanarasaṃ, sotaviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, sotukāmatānidānakammajabhūtapadaṭṭhānaṃ . Idaṃ pana sasambhārasotabilassa anto tanutambalomācite aṅgulivedhakasaṇṭhāne padese vuttappakārāhi dhātuādīhi katūpakārānupālanaparivāropatthambhaṃ sotaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati.

我來幫您翻譯這段巴利文: 將以自相而出現,因此這裡取此。但有些人取昏沉色、力色、生起色、生色、病色這五種說"有三十三色",應說它們的非有和包含而駁斥。因為在這些中昏沉不是色,因為蓋是無色法。因為由昏沉而有以瞌睡狀態的色轉起,而力色包含在風界中因為是彼性質,生起色包含在水界中,生色包含在積集相續中,病色包含在老性無常性中因為在有緣生起色變異差別中稱為病,因此一切色只是二十八種。這是依法列舉的判定。 而在此依相等:地界以堅硬為相,以住立為味,以領受為現起。水界以流動為相,以增長為味,以攝持為現起。火界以熱為相,以遍熟為味,以給予柔軟為現起。風界以支援為相,以推動為味,以運轉為現起。這四界也都以其餘三界為足處。眼以適合色撞擊的界凈為相,或以欲見為因的業生界凈為相,以在諸色中牽引為味,以作為眼識所依為現起,以欲見為因的業生界為足處。而此安立於眼窩中以筋線與腦相連合著肉,在那裡有白也有黑也有赤也有四大種,因痰多而白,因膽多而黑,因血多而赤,因地多而堅實,因水多而流動,因火多而燃燒,因風多而旋轉,在世間稱為眼的為青睫毛所圍繞的黑白輪雜飾的青蓮花瓣般的長廣,在那具俱資具眼的為白輪所圍繞的黑輪的中央對面處於身體形狀生起處,遍滿七眼膜如浸油的棉層般,為執持浴飾扇動作用的四大種所益如王子為四乳母所益般,以壽所護持,為色香味等所圍繞,為時節心食所支援,量如虱頭,成就如應作為眼識等的所依門而住。法將軍也說此: "由此眼凈,見諸色, 此小且細,如虱頭。" 耳以適合聲撞擊的界凈為相,或以欲聞為因的業生界凈為相,以在諸聲中牽引為味,以作為耳識所依為現起,以欲聞為因的業生界為足處。而此在具俱資具耳孔內薄赤毛所集如指孔形狀處,由如所說方式的界等所益護持圍繞支援,成就如應作為耳識等的所依門而住。

Gandhābhighātārahabhūtappasādalakkhaṇaṃ, ghāyitukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇaṃ vā ghānaṃ, gandhesu āviñchanarasaṃ, ghānaviññāṇassa ādhārabhāvapaccupaṭṭhānaṃ, ghāyitukāmatānidānakammajabhūtapadaṭṭhānaṃ . Idañca sasambhāraghānabilassa anto ajapadasaṇṭhāne padese vuttappakāropakārānupālanaparivāropatthambhaṃ ghānaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānaṃ tiṭṭhati.

Rasābhighātārahabhūtappasādalakkhaṇā, sāyitukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇā vā jivhā, rasesu āviñchanarasā, jivhāviññāṇassa ādhārabhāvapaccupaṭṭhānā, sāyitukāmatānidānakammajabhūtapadaṭṭhānā. Esā ca sasambhārajivhāmajjhassa upari uppaladalaggasaṇṭhāne padese vuttappakāropakārānupālanaparivāropatthambhā jivhāviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamānā tiṭṭhati.

Phoṭṭhabbābhighātārahabhūtappasādalakkhaṇo, phusitukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇo vā kāyo, phoṭṭhabbesu āviñchanaraso, kāyaviññāṇassa ādhārabhāvapaccupaṭṭhāno, phusitukāmatānidānakammajabhūtapadaṭṭhāno. Ayaṃ pana imasmiṃ kāye yāvatā upādinnā pathavīāpokoṭṭhāsā honti, tattha sabbattha kappāsapaṭale sneho viya anugato vuttappakāropakārānupālanaparivāropatthambho kāyaviññāṇādīnaṃ yathārahaṃ vatthudvārabhāvaṃ sādhayamāno tiṭṭhati. Keci (dha. sa. aṭṭha. 600) pana 『『tejādhikānaṃ bhūtānaṃ pasādo cakkhu, vivaravāyuāpapathaviadhikānaṃ sotaghānajivhākāyā』』ti vadanti. Apare (dha. sa. a. 600) 『『tejosabhāvaṃ cakkhu, ākāsapathaviāpavāyusabhāvā sotaghānajivhākāyā』』ti vadanti. 『『Tejādisahakārittā, tejādiguṇarūpādivisayattā cā』』ti kāraṇañca yathākkamaṃ vadanti. Te ca vattabbā – ko panevamāha 『『sahakārisabhāveheva indriyehi bhavitabba』』nti, 『『rūpādayo vā tejādīnaṃ guṇā』』ti. Avinibbhogesu hi bhūtesu 『『ayaṃ imassa guṇo, ayaṃ imassa guṇo』』ti na labbhā vattunti. Athāpi vadeyyuṃ 『『tejādiadhikesu sambhāresu rūpādīnaṃ adhikabhāvadassanato icchitabbametaṃ 『rūpādayo tejādīnaṃ guṇā』』』ti, te vattabbā iccheyyāma, yadi āpādhikassa āsavassa gandhato pathaviadhike kappāse gandho adhikataro siyā, tejādhikassa ca uṇhodakassa vaṇṇatopi sītūdakassa vaṇṇo parihāyetha. Yasmā panetaṃ ubhayampi natthi, tasmā pahāyetha tametesaṃ nissayabhūtānaṃ visesakappanaṃ. Yathā avisesepi ekakalāpe bhūtānaṃ rūparasādayo aññamaññaṃ visadisā honti, evaṃ cakkhupasādādayopīti gahetabbametaṃ. Kiṃ panesaṃ visesakāraṇaṃ natthīti? No natthi. Kiṃ pana tanti? Kammameva nesaṃ asādhāraṇaṃ kāraṇaṃ janakataṇhājanitānaṃ bhūtānaṃ visesato. Bhūtavisese hi sati pasādova nuppajjati. Samānānaṃ hi bhūtānaṃ pasādo, na visamānānanti porāṇā. Evaṃ kammavisesato visesavantesu cetesu cakkhusotāni asampattavisayaggāhakāni attano nissayaṃ anallīnanissayeva visaye viññāṇahetuttā. Ghānajivhākāyā pana sampattavisayaggāhakā nissayavasena ceva sayañca attano nissayaṃ allīne eva visaye viññāṇahetuttā.

我來幫您翻譯這段巴利文: 鼻以適合香撞擊的界凈為相,或以欲嗅為因的業生界凈為相,以在諸香中牽引為味,以作為鼻識所依為現起,以欲嗅為因的業生界為足處。而此在具俱資具鼻孔內如山羊足形狀處,由如所說的利益護持圍繞支援,成就如應作為鼻識等的所依門而住。 舌以適合味撞擊的界凈為相,或以欲嘗為因的業生界凈為相,以在諸味中牽引為味,以作為舌識所依為現起,以欲嘗為因的業生界為足處。而此在具俱資具舌中央上如蓮花尖形狀處,由如所說的利益護持圍繞支援,成就如應作為舌識等的所依門而住。 身以適合觸撞擊的界凈為相,或以欲觸為因的業生界凈為相,以在諸觸中牽引為味,以作為身識所依為現起,以欲觸為因的業生界為足處。而此在此身中凡是所執受的地水部分,在其一切處如油遍佈棉層般,由如所說的利益護持圍繞支援,成就如應作為身識等的所依門而住。有些人說"火增上的諸界的凈為眼,虛空風水地增上的為耳鼻舌身"。其他人說"眼以火為自性,耳鼻舌身以虛空地水風為自性"。他們依次說原因為"因為與火等共作,因為境如色等是火等的屬性"。應問他們:誰說"諸根必定以俱作法為自性",或"色等是火等的屬性"?因為在不可分離的諸界中不能說"這是這個的屬性,這是這個的屬性"。假若他們說"因為見到在火等增上的資具中色等的增上性,故應認為'色等是火等的屬性'",應告訴他們:如果是這樣,那麼水增上的酒的香應比地增上的棉花的香更強,火增上的熱水的顏色也應比冷水的顏色差。因為這兩者都不存在,所以應捨棄這種計度它們所依的差別。應取:如在無差別的一聚中諸界的色味等互異,如是眼凈等也是。是否它們沒有差別原因?不是沒有。那是什麼?業是它們不共的原因,因為由渴愛所生的諸界有特殊性。因為當界有差別時凈就不生起。古人說:"凈是同等的諸界的,不是不同等的。"如是由業差別而有差別的這些中,眼耳是不到達境的所緣取者,因為在不附著于自己所依的境中為識的因。而鼻舌身是到達境的所緣取者,因為依所依及自身在附著于自己所依的境中為識的因。

Keci pana 『『cakkhusotānipi sampattavisayaggāhakāneva, dūre ṭhitesupi candarūpādīsu sīghayāyinayanaraṃsisaññogena, saddānañca paramparāyāgantvā sotabile ghaṭṭanena viññāṇuppattito. Teneva hi kuṭṭādiantaritesu, vicchiddapabbataleṇādigatesu ca rūpasaddesu viññāṇaṃ na uppajjatī』』ti vadanti. Tesampi hi cakkhuno dūrāsannesu candarukkhādīsu anupalakkhitakālabhedena raṃsisamāyojanasāmatthiyaṃ, saddānampi dūrāsannānaṃ aviditatābhedaṃ āgantvā sotabilaghaṭṭanasāmatthiyaṃ viññāṇuppattihetubhūtaṃ upagantabbaṃ. Tato paraṃ tattheva ṭhitānaññeva viññāṇuppādanasāmatthiyopagamanaṃ. Kuṭṭaleṇādiantaritānañca rūpasaddānaṃ sahakāripaccayavirahato anāpāthagamanaṃ. Itarathā tesampi tādisesu indriyasaññogaṃ na dhāvitabbaṃ. Gamananivāraṇampi uppattinivāraṇameva, tatheva sahakāripaccayavirahato yādiseva tesaṃ indriyasaññogo hoti, tādise viññāṇuppatti hotīti gahetabbaṃ.

Cakkhu tāva dūre ṭhitānaṃ candādīnampi gahaṇato asampattaggāhakaṃ hotu, sotaṃ pana dūre rukkhaṃ chindantānaṃ, vatthaṃ dhovantānañca dūratova paññāyamānakāyavikārādinā saddhiṃ saddaṃ gahetuṃ asamatthatāya kathaṃ saṇikaṃ vavatthāpayamānaṃ taṃ asampattaggāhakaṃ hotīti? Tatthāpi ca kuṭhārivatthādīnaṃ paṭhamanipātasaddānaṃ mandatāya yathā hatthachijjamānasākhāpalāsacalanādisamuṭṭhitamandasaddānaṃ paramparāyāgamanaṃ natthi, tathā anāpāthagamanampi, pacchā pana ghaṭṭanānighaṃsassa balavatāya uppannamahāsaddānaṃ āgamanaṃ viya tattheva ṭhitānaññeva āpāthagamanaṃ hoti, itarathā dūrāsannādivavatthānāni na siyuṃ gandhādīnaṃ viya, tasmā asampattagocarānevetāni, ghānādīni ca sampattagocarānīti veditabbāni.

Ahisuṃsumārapakkhikukkurasiṅgālasadisāni cetāni. Yathā hi ahi nāma bahisittasammaṭṭhaṭṭhāne nābhiramati, taṃ vihāya tiṇapaṇṇagahanavammikādivisamajjhāsayova hoti, evaṃ cakkhupi sammaṭṭhabhittiādiṃ vihāya itthipurisapupphalatācittādivisamajjhāsayaṃ hoti. Yathā ca suṃsumāropi bahi caraṇaṃ vihāya udake bilajjhāsayo hoti, evaṃ sotampi vātapānacchiddādibilajjhāsayaṃ hoti. Yathā hi gijjhādipakkhīpi bhūmirukkhādiṃ vihāya ākāse pakkhandanajjhāsayo hoti, evaṃ ghānampi uddhaggaṃ hutvā gandhapavesakavātākaḍḍhanatthaṃ ākāsajjhāsayaṃ hoti. Yathā kukkuro bahigāmacāraṃ vihāya āmisagavesī gāmajjhāsayo mahānasādininnacitto hoti, evaṃ jivhāpi āpajjhāsayā hoti. Yathā ca siṅgālo bahisusānacāraṃ vihāya maṃsagavesī susānajjhāsayo hoti, evaṃ kāyopi anupādinnaṃ sukhasamphassasayanādiṃ labhitvāpi upādinnajjhāsayo hoti. Aññaṃ hi upādinnakaṃ alabhamānā sattā attano jaṇṇukāni urantaraṃ pavesetvā hatthatale sīsaṃ katvāpi nipajjanti. Ālokavivaravāyujalapathavipaccayāni cetāni viññāṇuppādakāni. Evametesaṃ pañcannaṃ pasādānaṃ lakkhaṇarasapaccupaṭṭhānapadesanissayagocarajjhāsayappaccayabhedena vavatthānaṃ veditabbaṃ.

我來幫您翻譯這段巴利文: 但有些人說:"眼耳也是到達境的所緣取者,因為在遠處的月色等中由迅速行進的眼光線的結合,以及聲音以相續而來擊于耳孔而生識。因此在被墻等遮障和散開的山洞等處的色聲不生識。"他們也應承認眼在遠近的月樹等中以未覺察時間差別而能結合光線的能力,聲音在遠近也以未知差別而來擊于耳孔的能力是生識的因。此後承認就在那裡住的才有生識的能力。被墻洞等遮障的色聲因缺乏俱作緣而不現起。否則它們在如是處也不應奔向根的結合。阻止行進即是阻止生起,如是應取:因為缺乏俱作緣,如它們與根結合,如是生識。 首先眼因取遠處的月等而是不到達所緣取者,但耳如何因不能從遠處取砍樹洗衣等由遠處顯現的身表等俱的聲音,而漸次判定它是不到達所緣取者?在此也如斧衣等初落的聲音微弱,如手被砍的枝葉動等所生的微聲無相續而來,如是也不現起,但後來由擊打摩擦的強力而生的大聲如到來般就在那裡住的才現起,否則如香等就無遠近等判定,所以應知這些是不到達境的,而鼻等是到達境的。 這些如蛇、鱷魚、鳥、狗、豺。如蛇不喜在外面塗抹平坦處,捨棄它而以草葉叢蟻垤等為不平住處,如是眼也捨棄平坦的墻等而以男女花蔓畫等為不平住處。如鱷魚也捨棄外行而以水中窟為住處,如是耳也以窗孔等窟為住處。如禿鷹等鳥也捨棄地樹等而以飛躍虛空為住處,如是鼻也向上而為牽引香入風的虛空住處。如狗捨棄外村行而以尋食為村住處,以廚房等為傾心處,如是舌也以水為住處。如豺捨棄外墓場行而以尋肉為墓場住處,如是身也得到無執受的樂觸床等后也以執受為住處。因為有情不得其他執受時,也會把膝蓋伸進胸間把頭放在手掌上而躺下。這些以光明、虛空、風、水、地為緣而生識。如是應知這五凈的依相、味、現起、處所、所依、境、住處、緣的差別而有判定。

Cakkhupaṭihananalakkhaṇaṃ rūpaṃ, cakkhuviññāṇassa visayabhāvarasaṃ, tasseva gocarabhāvapaccupaṭṭhānaṃ, catumahābhūtapadaṭṭhānaṃ, yathā cetassa, evaṃ sabbesampi upādārūpānaṃ padaṭṭhānaṃ veditabbaṃ, visesaṃ pana vakkhāma. Tayidaṃ rūpaṃ nīlapītalohitodātakāḷamañjiṭṭhasāmachāyātapaālokandhakārādivasena anekavidhaṃ. Keci pana 『『andhakāro nāma ālokābhāvamatto eva, tato eva tattha gatarūpāni na dissantī』』ti vadanti, taṃ na yuttaṃ. Yathā hi nīlameghamaṇiādīnaṃ chāyā ālokavisadisā vaṇṇāyatanabhūtā hoti, evaṃ bhitticchadanabhūmipabbatādicchāyā ca ghanībhūtā ghaṭarūpādicchādanato ālokavisadiso andhakāroti daṭṭhabbo, sotapaṭihananalakkhaṇo saddo, sotaviññāṇassa visayabhāvaraso, tasseva gocarabhāvapaccupaṭṭhāno. So gītabherisaddādivasena anekavidho. Ghānapaṭihananalakkhaṇo gandho, ghānaviññāṇassa visayabhāvaraso, tasseva gocarabhāvapaccupaṭṭhāno. So mūlagandhasāragandhādivasena anekavidho . Jivhāpaṭihananalakkhaṇo raso, jivhāviññāṇassa visayabhāvaraso, tasseva gocarabhāvapaccupaṭṭhāno. So mūlarasatacarasādīnaṃ vasena anekavidho.

我來幫您翻譯這段巴利文: 色以撞擊眼為相,以作為眼識的境為味,以作為它的行境為現起,以四大種為足處,如此也應知一切所造色的足處,差別我們將說。此色依藍黃赤白黑赤赭棕影光明暗等而有多種。但有些人說:"黑暗只是沒有光明而已,因此在那裡的色不見",這不合理。因為如青雲寶等的影是與光明不同的顏色處,如是墻屋頂地山等的影變得厚實由於遮蔽瓶色等而與光明不同為黑暗,應如是見。聲以撞擊耳為相,以作為耳識的境為味,以作為它的行境為現起。它依歌鼓聲等而有多種。香以撞擊鼻為相,以作為鼻識的境為味,以作為它的行境為現起。它依根香心材香等而有多種。味以撞擊舌為相,以作為舌識的境為味,以作為它的行境為現起。它依根味樹皮味等而有多種。

Itthibhāvalakkhaṇaṃ itthindriyaṃ, itthīti pakāsanarasaṃ, itthiliṅganimittakuttākappānaṃ kāraṇabhāvapaccupaṭṭhānaṃ. Purisabhāvalakkhaṇaṃ purisindriyaṃ, purisoti pakāsanarasaṃ, purisaliṅganimittakuttākappānaṃ kāraṇabhāvapaccupaṭṭhānaṃ. Ubhinnampesaṃ itthipurisaliṅgādīnaṃ kāraṇabhāvo na sarasato atthi kenaci paccayena nesaṃ paccayabhāvassa paṭṭhāne anāgatattā, attano pana janakapaccayabhūtaāgamanatova. Itthipurisānaṃ paṭiniyataliṅganimittakuttākappabhāvānuguṇarūpānampi niyamena uppajjanato, liṅganimittādivohārānañca tappadhānato paccayabhāvo, indriyabhāvo ca pariyāyato vutto. Teneva hi itthiubhatobyañjanakassa purisindriyābhāvepi purisaliṅganimittādibyañjanaṃ, purisaubhatobyañjanakassa itthindriyābhāvepi itthiliṅganimittādibyañjanañca purimakammato eva uppajjati. Yadi hi nesaṃ taṃtaṃindriyeneva paṭiniyatabyañjanāni uppajjeyyuṃ, dutiyabyañjanassa abhāvo āpajjati. Na hi tesaṃ bhāvadvayaṃ atthi. Yadi siyā, sabbadāpi byañjanadvayassa bhāvappasaṅgo siyā. Itthiubhatobyañjanakassa hi itthindriyameva vijjati, na itaraṃ. Tassa pana yadā itthiyaṃ rāgacittaṃ uppajjati, tadā purisabyañjanaṃ pātubhavati, itthibyañjanaṃ paṭicchannaṃ hoti. Tathā itarassa itaraṃ. Yasmā panesaṃ ekameva indriyaṃ niyataṃ , tasmā itthiubhatobyañjanako sayampi gabbhaṃ gaṇhāti, parampi gaṇhāpeti. Purisaubhatobyañjanako paraṃ gaṇhāpeti, sayaṃ pana na gaṇhāti. Yathā tesaṃ ubhatobyañjanakānaṃ kammasahāyaṃ rāgacittameva byañjanakāraṇaṃ, na bhāvo, evaṃ pakatitthipurisānampi bhāvadvayajanakakammādipaccayo eva taṃtaṃliṅganimittādikāraṇanti gahetabbaṃ. Ubhayampi cetaṃ paṭhamakappikānaṃ pavatte samuṭṭhāti, tato aparabhāge paṭisandhiyameva, sabbesaṃ pana pavatte eva parivattati. Imesu ca purisaliṅgaṃ uttamaṃ, itthiliṅgaṃ hīnaṃ, tasmā purisaliṅgaṃ balavaakusalena antaradhāyati, itthiliṅgaṃ dubbalakusalena patiṭṭhāti. Itthiliṅgaṃ pana antaradhāyantaṃ dubbalākusalena antaradhāyati, itaraṃ balavakusalena patiṭṭhāti. Evaṃ ubhayampi sugatiyaṃ akusaleneva antaradhāyati, kusaleneva patiṭṭhāti. Kāyappasādo viya ca sakalasarīrabyāpakameva, na ca kāyappasādādīnaṃ ṭhitokāse tiṭṭhati.

Yadi evaṃ na sabbattha kāyabhāvindriyānīti? Nevaṃ paramatthato sabbattha, vinibbhujitvā panesaṃ okāsabhedaṃ paññāpetuṃ na sakkā rūparasādīnaṃ viya. Na hi paramatthato rūpe raso atthi. Yadi siyā, rūpaggahaṇeneva gahaṇaṃ gaccheyya. Evaṃ kāyabhāvindriyāni paramatthato na sabbattha, na ca sabbattha natthi vivecetuṃ asakkuṇeyyatāya heṭṭhā vuttalakkhaṇādivavatthānatopi cesaṃ asammissatā desato na vivekābhāvepi. Na kevalañca imāneva, sabbānipi rūpāni asammissāneva honti. Yathā hi pañcavaṇṇena kappāsena vaṭṭiṃ katvā dīpe jalite kiñcāpi jālā ekābaddhā viya honti, tassa tassa pana aṃsuno pāṭiyekkaṃ jālā aññamaññaṃ asammissāva. Evaṃ kāyabhāvindriyādīni ekasmiṃ ṭhāne samosaṭānipi bhinnaṭṭhānesu heṭṭhupariyādivasena natthi, tānipi asammissāneva honti.

我來幫您翻譯這段巴利文: 女根以女性為相,以彰顯為女為味,以作為女相標記舉止裝飾的因為現起。男根以男性為相,以彰顯為男為味,以作為男相標記舉止裝飾的因為現起。這兩者作為女男相等的因性不是由自性而有,因為在發趣論中未說它們由某緣而作為緣性,而是由自己的生緣成為到來。因為女男必定隨順相標記舉止裝飾性的色也生起,而且相標記等言說以它為主而有緣性,而說根性是方便。因此即使雙性人無男根也有男相標記等表現,即使雙性人無女根也有女相標記等表現,都是從前業而生。因為如果它們由各自的根而有確定的表現生起,就會導致第二表現不存在。因為它們沒有兩種性。如果有,就會導致永遠有兩種表現。因為女雙性人只有女根,沒有另一個。當她對女生起貪心時,男表現顯現,女表現隱藏。如是另一種也是如此。因為它們只有一個確定的根,所以女雙性人自己也能受孕,也能使他人受孕。男雙性人能使他人受孕,但自己不能受孕。如同那些雙性人以業為伴的貪心是表現的因,而不是性,如是也應取:對正常女男來說只有生兩性的業等緣是各自相標記等的因。這兩者在初劫者中在轉起時生起,此後在結生時,但對一切人只在轉起時轉變。在這些中男相是殊勝,女相是低劣,因此男相由強力不善而消失,女相由弱力善而住立。而女相消失時由弱力不善而消失,另一個由強力善而住立。如是兩者在善趣中都由不善而消失,由善而住立。如身凈遍滿全身,而不住在身凈等的住處。 如果這樣,不是一切處都有身性根嗎?不是這樣究竟義一切處,但它們不能像色味等那樣分別指出處所的差別。因為究竟義上味不在色中。如果有,就會隨色的取而取。如是身性根究竟義上不遍一切處,但也不是一切處都沒有,因為不能區別,也因為如前所說相等的判定而它們不混雜,雖然處所上無區別。不只是這些,一切色都是不混雜的。如用五色棉花做燈芯點燃時,雖然火焰似乎結合爲一,但各自光線的火焰互不混雜。如是身性根等雖在一處集合,在不同處也依上下等而無,它們也是不混雜的。

Sahajarūpānaṃ anupālanalakkhaṇaṃ jīvitindriyaṃ, tesaṃ pavattanarasaṃ, tesaṃyeva ṭhapanapaccupaṭṭhānaṃ, yāpayitabbadhammapadaṭṭhānaṃ. Atthikkhaṇe eva cetaṃ sahajarūpāni anupāleti udakaṃ viya uppalādīni, na bhaṅgakkhaṇe sayaṃ bhijjamānattā, yathāsakaṃ paccayuppannepi ca dhamme pāleti dhātī viya kumāraṃ, sayaṃpavattitadhammasambandheneva ca pavattati niyāmako viyāti daṭṭhabbaṃ.

Manodhātumanoviññāṇadhātūnaṃ nissayalakkhaṇaṃ hadayavatthu, tāsaññeva dhātūnaṃ dhāraṇarasaṃ, ubbahanapaccupaṭṭhānaṃ. Idaṃ pana hadayavatthu yadetaṃ antosarīre dvinnaṃ thanānaṃ majjhe bāhirapattāni apanetvā adhomukhaṭṭhapitarattapadumamakulasaṇṭhānaṃ bahi maṭṭhaṃ, anto kosātakīphalassa abbhantarasadisaṃ, paññavantānaṃ thokaṃ vikasitaṃ, mandapaññānaṃ makuḷitaṃ, hadayamaṃsayamakaṃ parikkhipitvā vakkayakanakilomakapihakādayo tiṭṭhanti. Tassa sasambhārahadayamaṃsassa anto punnāgaṭṭhipatiṭṭhānamatte āvāṭake saṇṭhitaṃ addhapasatamattalohitaṃ saṇṭhāti. Tañca rāgacaritassa rattaṃ, dosacaritassa kāḷakaṃ, mohacaritassa maṃsadhovanaudakasadisaṃ, vitakkacaritassa kulatthayūsavaṇṇaṃ, saddhācaritassa kaṇikārapupphavaṇṇaṃ, buddhicaritassa acchaṃ vippasannaṃ anāvilaṃ paṇḍaraṃ parisuddhaṃ niddhotajātimaṇi viya jutimantaṃ hoti, byāpetvā sandhāraṇādikiccehi bhūtehi katūpakāraṃ āyunā anupāliyamānaṃ vaṇṇādiparivutaṃ utucittāhārehi upatthambhiyamānaṃ manodhātumanoviññāṇadhātūnañceva taṃsampayuttānañca vatthubhāvaṃ sādhayamānaṃ tiṭṭhati.

Abhikkamādippavattakacittasamuṭṭhānavāyodhātuyā sahajarūpakāyasanthambhanasandhāraṇacalanassa paccayākāravikāralakkhaṇā kāyaviññatti, adhippāyappakāsanarasā, kāyavipphandanahetubhāvapaccupaṭṭhānā , cittasamuṭṭhānavāyodhātupadaṭṭhānā. Vacībhedappavattakacittasamuṭṭhānapathavīdhātuyā upādinnaghaṭṭanassa paccayākāravikāralakkhaṇā vacīviññatti, adhippāyappakāsanarasā, vacīghosassa hetubhāvapaccupaṭṭhānā, cittasamuṭṭhānapathavīdhātupadaṭṭhānā. Ubhopetā kāyavipphandanavacīghosehi sayaṃ viññeyyattā, adhippāyaviññāpanato ca 『『kāyavacīviññattiyo』』ti vuccanti. Cakkhusotapathasmiṃ hi ṭhatvā kenaci hatthavikārasīsukkhipanādikāyavikāre, sadde vā kate tathāpavattarūpasaddāyatanāni cakkhusotaviññeyyāni, na tāni viññattiyo, cittasamuṭṭhitakalāpagatāya pana vāyodhātuyā sahajātarūpakāyasandhāraṇacalanādīnaṃ paccayabhūto vikāro kāyaviññatti, tathā cittasamuṭṭhitapathavīdhātuyā upādinnaghaṭṭanassa paccayabhūto ākāravikāro vacīviññatti. Na ca tā cakkhusotaviññeyyā, tā pana manodvārikajavanehi tālapaṇṇādisaññāya udapānādīni viya yathāgahitakāyavikāravacīghosānusārena tiracchānānampi viññeyyā, tadanusāreneva 『『idañcidañca esa kāreti, vadati cā』』ti adhippāyo ca viññeyyo hoti, tasmā sayaṃ viññeyyato, adhippāyaviññāpanato ca 『『viññattiyo』』ti vuccanti.

我來幫您翻譯這段巴利文: 命根以維護俱生色為相,以使它們轉起為味,以維持它們為現起,以應維持的法為足處。此在有時只維護俱生色如水對蓮花等,而不在壞時因自身壞滅,對隨自緣生的法維護如乳母對王子,以自己轉起的法的關係而轉起如舵手,應如是見。 心所依以作為意界意識界的所依為相,以持載彼等界為味,以舉起為現起。而此心所依在身內兩乳之間除去外葉如向下置的紅蓮花蕾形,外面光滑,內如絲瓜果內,對有慧者少許開放,對鈍慧者緊閉,心臟肉雙圍繞著而住有腎臟肝臟膜脾等。在其具俱資具心臟肉內如那伽樹核所立量的坑洞中停留半錢量的血。它對貪行者為赤,對嗔行者為黑,對癡行者如洗肉水,對尋行者如豆湯色,對信行者如金盾花色,對慧行者清澈明凈無濁白凈如已洗凈生寶般有光輝,由遍佈支援等作用的諸界所益,由壽所護持,為色等所圍繞,為時節心食所支援,成就作為意界意識界及其相應法的所依而住。 身表以作為前進等轉起的心生風界對俱生色身支援維持動作的緣的行相變化為相,以顯示意向為味,以作為身動搖的因為現起,以心生風界為足處。語表以作為發語轉起的心生地界對所執受的撞擊的緣的行相變化為相,以顯示意向為味,以作為語音的因為現起,以心生地界為足處。這兩者因由身動搖和語音而自身可知,和由顯示意向而稱為"身語表"。因為在眼耳道中住立,當某人作手勢舉頭等身作或聲音時,如是轉起的色聲處為眼耳所識,它們不是表,但心生聚中的風界對俱生色身維持動作等的緣的變化是身表,如是心生地界對所執受撞擊的緣的行相變化是語表。它們不為眼耳所識,但它們為意門速行以椰葉等想如井等,隨所取的身作語音而被畜生也能識知,隨此而"他作此此,說此"的意向也能被識知,因此由自身可知和顯示意向而稱為"表"。

Tattha ca manodvārikajavanavīthiyaṃ sattasu kāmāvacarajavanesu kāyaviññattijanakesu purimehi chahi javanehi samuṭṭhitavāyodhātuyo upatthambhanasandhāraṇakiccameva kātuṃ sakkonti, abhikkamādiṃ pana nipphādetuṃ na sakkonti. Sattamajavanasamuṭṭhitā pana heṭṭhā chahi javanehi samuṭṭhitavāyodhātuyopatthambhaṃ labhitvā sattahi yugehi ākaḍḍhitabbabhāraṃ sakaṭaṃ sattamayugayuttagoṇo viya itarachayugayuttagoṇopatthambhaṃ labhitvā rūpakāyassa abhikkamapaṭikkamādiṃ kāretuṃ sakkoti, evaṃ vacīviññattijanakepi sattamajavanehi samuṭṭhitāya pathavīdhātuyāpi upādinnaghaṭṭanassa paccayabhāvo veditabbo. Idha pana purimajavanasamuṭṭhitāya upatthambhakattaṃ, sattamajavanasamuṭṭhitāya calanapaccayattañca natthi tesaṃ vāyodhātukiccattā, purimasahagatā pana pacchimā pathavīdhātu upādinnaghaṭṭanasamatthā hoti, sesaṃ tādisameva. Cittasamuṭṭhitakāye pana vāyodhātuyā calante tadupatthambhitatesamuṭṭhānikānampi calanato sakalakāyassa abhikkamādayo honti udake gacchante tattha patitatiṇapaṇṇāni viyāti daṭṭhabbaṃ.

Rūpaparicchedalakkhaṇā ākāsadhātu, rūpapariyantappakāsanarasā, rūpamariyādapaccupaṭṭhānā, asamphuṭṭhabhāvapaccupaṭṭhānā, chiddavivarabhāvapaccupaṭṭhānā vā, paricchinnarūpapadaṭṭhānā, yāya paricchinnesu rūpesu 『『idamito uddhaṃ, adho, tiriya』』nti ca hoti.

Adandhatālakkhaṇā rūpassalahutā, rūpānaṃ garubhāvavinodanarasā, lahuparivattitāpaccupaṭṭhānā, lahurūpapadaṭṭhānā. Athaddhatālakkhaṇā rūpassamudutā, rūpānaṃ thaddhabhāvavinodanarasā, sabbakiriyāsu avirodhitāpaccupaṭṭhānā, mudurūpapadaṭṭhānā. Sarīrakiriyānukūlakammaññabhāvalakkhaṇā rūpassakammaññatā, akammaññatāvinodanarasā, adubbalabhāvapaccupaṭṭhānā, kammaññatārūpapadaṭṭhānā. Etā pana tissopi aññamaññaṃ na vijahanti, garuthaddhaakammaññarūpapaṭipakkhabhāvena ca samuṭṭhitānaṃ utucittāhārajānaṃ lahumudukammaññabhūtānaṃ rūpānaṃ vikāratāya ca pariyāyato garuthaddhākammaññabhāvavinodanakiccā vuttā, na pana sabhāvato sayaṃ avijjamānattā.

Ācayalakkhaṇo rūpassaupacayo, pubbantato rūpānaṃ ummujjāpanaraso, niyyātanapaccupaṭṭhāno, paripuṇṇabhāvapaccupaṭṭhāno vā, upacitarūpapadaṭṭhāno. Pavattilakkhaṇā rūpassasantati, anuppabandhanarasā, anupacchedapaccupaṭṭhānā, anuppabandhakarūpapadaṭṭhānā . Ubhayampetaṃ jātirūpassevādhivacanaṃ. Sampiṇḍitānaṃ hi catusamuṭṭhānikarūpānaṃ paṭhamuppatti upacayo nāma, uparūparuppatti santati nāma. Teneva tāsaṃ padabhājanīye 『『yo rūpassa upacayo, sā rūpassa santatī』』ti (dha. sa. 642) vuttaṃ, ākāranānattato pana visuṃ uddiṭṭhā.

我來幫您翻譯這段巴利文: 在其中意門速行路中,七欲界速行中能生身表的前六速行所生的風界只能作支援維持的作用,而不能完成前進等。但第七速行所生的獲得前六速行所生風界的支援,如第七對牛獲得其他六對牛的支援而能牽引應牽引重擔的車般,能使色身作前進後退等,如是對能生語表的第七速行所生地界也應知是所執受撞擊的緣。而在此前速行所生的作為支持者,第七速行所生的作為動作的緣性是沒有的,因為它們是風界作用,但前俱生的后地界能撞擊所執受,其餘相似。而在心生身中,當風界動時,由它支援的彼等所生也動,而有全身的前進等,如水行時其中落的草葉般,應如是見。 虛空界以區劃色為相,以顯示色邊際為味,以作為色界限為現起,或以不相觸為現起,或以孔隙為現起,以被區劃的色為足處,由它在被區劃的諸色中有"此是上、下、橫"。 色輕快以不遲鈍為相,以除去色的重性為味,以輕快轉變為現起,以輕色為足處。色柔軟以不堅硬為相,以除去色的堅性為味,以一切作用無違逆為現起,以軟色為足處。色適業性以隨順身作用的適業為相,以除去不適業性為味,以不羸弱為現起,以適業色為足處。而這三者互不相離,以對治重堅不適業色,和由時節心食所生的輕柔適業的諸界的色的變異性,方便說為除去重堅不適業性的作用,而不是由自性,因為自身不存在。 色積集以積聚為相,以使諸色從前際浮現為味,以引導為現起,或以圓滿為現起,以積集色為足處。色相續以轉起為相,以相續為味,以不斷為現起,以相續色為足處。這兩者都是生色的同義語。因為四等起色的結合的最初生起名為積集,上上生起名為相續。因此在它們的語分別中說:"凡是色的積集,即是色的相續",但由行相差別而別別列舉。

Rūpaparipākalakkhaṇā rūpassajaratā, upanayanarasā, sabhāvānapagamepi navabhāvāpagamapaccupaṭṭhānā vīhipurāṇabhāvo viya, paripaccamānarūpapadaṭṭhānā. Khaṇe khaṇe bhijjamānāpi cesā upādinnesu khaṇḍadantādito, anupādinnesu rukkhalatādīsu vaṇṇavikārādito ca antarantarā ca suviññeyyavikārattā 『『pākaṭajarā, savīcijarā』』ti ca vuccati, maṇikanakacandasūriyādīsu duviññeyyattā, nirantarattā ca 『『apākaṭajarā, avīcijarā』』ti vuccati. Īdisesu hi kappavināsādikāle vikārato jarā paññāyeyya. Sabbadāpi pana apaññāyamānavikārattā arūpadhammesu jarā paṭicchannajarā nāma. Na ca tattha vaṇṇavikārādayo jarā tesaṃ cakkhuviññeyyato. Na hi jarā cakkhuviññeyyā, manoviññeyyā pana hoti. Yathā oghena paribhinnabhūmiādidassanena adiṭṭhopi ogho suviññeyyo hoti, evaṃ vikāradassanena jarāti gahetabbaṃ.

Paribhedalakkhaṇā rūpassaaniccatā, saṃsīdanarasā, khayavayapaccupaṭṭhānā, paribhijjamānarūpapadaṭṭhānā. Na kevalañcetāni upacayādicatūhi gahitāni jātijarāmaraṇāni rūpadhammānameva , arūpadhammānampi hontiyeva. Etāni ca imesaṃ sattānaṃ araññappavesakapaviṭṭhaparipātakapatitaghātakacorehi yathākkamaṃ sadisānīti daṭṭhabbāni.

Ojālakkhaṇo kabaḷīkāro āhāro, rūpāharaṇaraso, upatthambhanapaccupaṭṭhāno, kabaḷaṃ katvā āharitabbavatthupadaṭṭhāno. Ayaṃ lakkhaṇādito vinicchayo.

Saṅgahato pana sabbampetaṃ rūpaṃ khandhato ekavidhaṃ rūpakkhandhova hoti, tathā ahetukaṃ sappaccayaṃ saṅkhataṃ lokiyaṃ sāsavaṃ saññojanīyaṃ oghanīyaṃ yoganīyaṃ nīvaraṇīyaṃ parāmaṭṭhaṃ saṃkilesikaṃ anārammaṇaṃ appahātabbantiādinā ca ekavidhaṃ, taṃ puna bhūtopādāyavasena duvidhaṃ, tathā nipphannānipphannādivasena ca. Tattha pathavīādīni cattāri mahābhūtāni bhūtarūpaṃ nāma, sesaṃ upādārūpaṃ nāma. Pathavīādayo sattarasa, kabaḷīkāro āhāro ceti aṭṭhārasavidhampi paramatthato vijjamānattā nipphannarūpaṃ nāma, itaraṃ anipphannarūpaṃ nāma. Cakkhādayo pañca pasādā, bhāvadvayaṃ, jīvitindriyanti aṭṭhavidhampi indriyarūpaṃ nāma, itaraṃ anindriyaṃ. Tāni indriyāni ceva hadayañcāti navavidhampi upādinnaṃ, itaraṃ anupādinnaṃ, pañca pasādā, cattāro rūpasaddagandharasā, āpodhātuvivajjitabhūtattayañcāti dvādasavidhampi oḷārikarūpaṃ, santikerūpaṃ, sappaṭigharūpañca, sesaṃ sukhumarūpaṃ, dūrerūpaṃ, appaṭigharūpañca. Pasādā, hadayañca vatthurūpaṃ, itaraṃ avatthurūpaṃ. Pasādā, viññattidvayañca dvārarūpaṃ, itaraṃ advāraṃ. Pasādā ajjhattikarūpaṃ, gocaraggāhikarūpañca, itaraṃ bāhiraṃ, agocaraggāhikarūpañca. Cattāri bhūtarūpāni, rūpagandharasaojā cāti idaṃ suddhaṭṭhakaṃ avinibbhogarūpaṃ nāma, itaraṃ vinibbhogarūpaṃ.

我來幫您翻譯這段巴利文: 色老以色的成熟為相,以引導為味,以雖不離自性而離新性為現起如稻穀的陳舊性,以正在成熟的色為足處。此雖刻刻壞滅,在所執受中從斷齒等,在非所執受中從樹蔓等的色變等,由於中間中間容易了知變異而稱為"明顯老、有間老",在寶石黃金日月等中因難了知、無間而稱為"不明顯老、無間老"。因為在這樣的劫壞等時由變異而了知老。而在一切時不顯現變異性的無色法中的老名為隱藏老。而在此中色變等不是老,因為它們為眼識所識。因為老不為眼識所識,而為意識所識。如看見被激流破壞的地等雖未見激流也容易了知,如是應由看見變異而了知老。 色無常以破壞為相,以沉沒為味,以盡滅為現起,以正在破壞的色為足處。不僅這些由積集等四所攝的生老死是色法的,也是無色法的。這些應當見為對這些有情如次似森林入口者、已入者、墮者、已墮者殺者盜賊。 段食以滋養為相,以運色為味,以支援為現起,以應作段而取的事物為足處。這是從相等的抉擇。 從攝而言,這一切色從蘊唯一是色蘊,如是從無因、有緣、有為、世間、有漏、系、暴流、軛、蓋、所執、雜染、無所緣、不應斷等而唯一。它又從界和所造而二種,如是從已生未生等。此中地等四大種名為界色,其餘名為所造色。地等十七和段食十八種由勝義而存在名為生色,其他名為非生色。眼等五凈、二性、命根八種名為根色,其他名為非根。那些根和心所依九種名為所執受,其他名為非所執受。五凈、四色聲香味、除水界的三界十二種名為粗色、近色、有對色,其餘名為細色、遠色、無對色。凈和心所依名為所依色,其他名為非所依色。凈和二表名為門色,其他名為非門。凈名為內色和取境色,其他名為外色和非取境色。四界色、色香味滋養,這名為清八不離色,其他名為離色。

Cakkhu nacakkhūti evamādivasena ca duvidhaṃ hoti. Puna taṃ sanidassanattikavasena tividhaṃ hoti. Tattha rūpāyatanaṃ sanidassanasappaṭighaṃ, sesamoḷārikarūpaṃ anidassanasappaṭighaṃ, sabbampi sukhumarūpaṃ anidassanaappaṭighaṃ. Tathā kammajādittikavasena. Tattha navavidhaṃ upādinnarūpaṃ, suddhaṭṭhakaṃ, ākāso ca kammajaṃ nāma, viññattidvayaṃ, lahutādittayañca saddo ca akammajaṃ nāma, upacayādicatubbidhaṃ lakkhaṇarūpaṃ ajaṃ nāma. Suddhaṭṭhakaṃ, ākāso, viññattidvayaṃ, lahutādittayaṃ, saddo ca cittajaṃ nāma, tadavasesaṃ lakkhaṇarūpavirahitaṃ acittajaṃ nāma, lakkhaṇarūpaṃ ajaṃ nāma. Suddhaṭṭhakaṃ, ākāso, lahutādittayañca āhārajaṃ nāma, sesaṃ lakkhaṇavajjitaṃ anāhārajaṃ nāma, lakkhaṇaṃ ajaṃ nāma. Suddhaṭṭhakaṃ, ākāso, lahutādittayaṃ, saddo ca utujaṃ nāma, sesaṃ lakkhaṇavirahitaṃ anutujaṃ nāma, lakkhaṇaṃ ajaṃ nāma. Lakkhaṇāni hi jāyamānajīyamānaparibhijjamānadhammānaṃ sabhāvatāya kutoci jātivohāraṃ na labhanti bhesampi jātiādippasaṅgato. Na hi 『『jāti jāyati, jarā jīrati, maraṇaṃ mīyatī』』ti voharituṃ yuttaṃ anavaṭṭhānato. Tadavasesānaṃ pana ākāsaviññattādianipphannānaṃ yadipi paramatthato avijjamānatāya na kutoci uppatti atthi, tathāpi tathā tathā pavattarūpaṃ upādāya nesaṃ vijjamānavohārasseva hetusamuppannavohārassāpi virodhābhāvato sahetukatā vuttā. Yaṃ pana pāḷiyaṃ 『『rūpāyatanaṃ…pe… rūpassa upacayo rūpassa santati kabaḷīkāro āhāro. Ime dhammā cittasamuṭṭhānā』』tiādīsu (dha. sa. 1202) jātiyāpi kutoci jātattaṃ vuttaṃ, taṃ rūpajanakapaccayānaṃ kiccānubhāvalakkhaṇe diṭṭhattā rūpuppattikkhaṇe vijjamānataṃ sandhāya vuttaṃ, jarāmaraṇānaṃ pana rūpuppattikkhaṇe abhāvato na vuttaṃ. 『『Jarāmaraṇaṃ, bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppanna』』nti (saṃ. ni.

我來幫您翻譯這段巴利文: 又從眼非眼等方式而二種。又從有見等三法而三種。此中色處是有見有對,其餘粗色是無見有對,一切細色是無見無對。如是從業生等三法。此中九種所執受色、清八、虛空名為業生,二表、三輕等和聲名為非業生,四種相色名為非生。清八、虛空、二表、三輕等和聲名為心生,其餘除相色名為非心生,相色名為非生。清八、虛空和三輕等名為食生,其餘除相名為非食生,相名為非生。清八、虛空、三輕等和聲名為時節生,其餘除相名為非時節生,相名為非生。因為諸相由正生、正老、正壞諸法的自性,不從任何處得生的言說,因為即使分別也有生等過失。因為"生生起,老衰老,死死去"不適合言說,因為無住。但其餘虛空表等非生雖然由勝義不存在而無從任何處生起,然而依如是如是轉起的色,由於它們存在言說乃至有因生起言說無違背,故說有因性。但在聖典中"色處...色積集色相續段食。這些法是心生"等處說生也從某處生,那是因為見到生色諸緣的作用功能相,依色生時存在而說,而老死因為在色生時不存在故不說。"諸比丘,老死是無常、有為、緣生"。

2.20) idaṃ pana jarāmaraṇasīsena tathāpavattaviññāṇanāmarūpādīnameva gahitattā vuttanti veditabbaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ upādā, yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi upādā, atthi no upādāti evamādinā nayenāpi tividhaṃ hoti.

Puna taṃ sabbaṃ diṭṭhasutamutaviññātavasena catubbidhaṃ hoti. Tattha rūpāyatanaṃ diṭṭhaṃ nāma, saddo sutaṃ nāma, gandharasaphoṭṭhabbāni patvāva gahetabbato mutaṃ nāma, sesaṃ manasā viññātabbato viññātaṃ nāma. Tathā rūparūpacatukkādivasena catubbidhaṃ, tattha aṭṭhārasavidhaṃ nipphannaṃ rūparūpaṃ nāma, ākāso paricchedarūpaṃ nāma, viññattidvayaṃ, lahutādittayañca vikārarūpaṃ nāma, upacayādicatubbidhaṃ lakkhaṇarūpaṃ nāma. Tathā hadayavatthu vatthu, na dvāraṃ nāma, viññattidvayaṃ dvāraṃ, na vatthu nāma, cakkhādayo pañca pasādā vatthu ceva dvārañca nāma, sesaṃ neva vatthu na dvāraṃ nāmāti evamādinā nayena catubbidhaṃ.

Taṃ puna ekajādivasena pañcavidhaṃ. Navavidhaṃ hi upādinnarūpaṃ kammeneva, viññattidvayañca citteneva uppajjanato ekajaṃ nāma, saddo utucittehi uppajjanato dvijaṃ nāma, lahutādittayaṃ utucittāhārehi uppajjanato tijaṃ nāma, suddhaṭṭhakaṃ, ākāso ca catūhipi uppajjanato catujjaṃ nāma, lakkhaṇāni ajaṃ nāma. Evamādinā pañcavidhaṃ hoti.

Taṃ puna cakkhusotaghānajivhākāyamanaindriyaviññeyyavasena chabbidhaṃ. Sattaviññāṇadhātuviññeyyavasena sattavidhaṃ. Tadeva manoviññāṇadhātuviññeyyaṃ bhūtopādāyavasena dvidhā katvā aṭṭhavidhaṃ hoti. Tattha hi āpodhātu manoviññāṇeneva viññeyyaṃ bhūtarūpaṃ nāma, itaraṃ pasādasahitasukhumarūpaṃ manoviññāṇaviññeyyopādāyarūpaṃ nāma. Tadeva puna manoviññāṇaviññeyyopādāyarūpaṃ indriyānindriyavasena dvidhā katvā navavidhaṃ hoti. Taṃ puna pasādavisayaāpodhātubhāvahadayajīvitaparicchedavikāralakkhaṇaāhāravasena dasavidhaṃ hoti.

Tadeva puna cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatananti evaṃ āyatanato ekādasavidhaṃ hoti, tathā dhātuvasena. Tattha āpodhātuvivajjitabhūtattayaṃ phoṭṭhabbāyatanaṃ phoṭṭhabbadhātu 『『kāyaviññeyyaṃ, kāyaviññāṇaviññeyya』』nti ca vuccati, sukhumarūpaṃ dhammāyatanaṃ dhammadhātūti, tadeva pasādasahitaṃ 『『manoviññeyyaṃ, manoviññāṇaviññeyya』』nti ca vuttaṃ. Sesaṃ suviññeyyameva.

我來幫您翻譯這段巴利文: 這應知是因為以老死為首而攝取如是轉起的識名色等而說。"凡是內色,那是依,凡是外色,那有依,有非依"如是等方式也三種。 又此一切從見聞覺知而四種。此中色處名為見,聲名為聞,香味觸由觸而取故名為覺,其餘由意識知故名為知。如是從色色四等而四種,此中十八種生色名為色色,虛空名為限界色,二表和三輕等名為變化色,四種積集等名為相色。如是心所依名為所依非門,二表名為門非所依,眼等五凈名為所依及門,其餘名為非所依非門,如是等方式四種。 又此從一生等而五種。因為九種所執受色只由業,二表只由心生起名為一生,聲由時節心生起名為二生,三輕等由時節心食生起名為三生,清八和虛空由四者生起名為四生,諸相名為非生。如是等五種。 又此從眼耳鼻舌身意根所識而六種。從七識界所識而七種。即此意識界所識從界和所造二分而八種。此中水界只由意識所識名為界色,其他與凈相應細色名為意識所識所造色。又即此意識所識所造色從根非根二分而九種。又此從凈、境、水界、性、心所依、命、限界、變化、相、食而十種。 又即此從眼處、耳處、鼻處、舌處、身處、色處、聲處、香處、味處、觸處、法處如是從處而十一種,如是從界。此中除水界的三界是觸處觸界,說"身所識、身識所識",細色是法處法界,說"此與凈相應為意所識、意識所識"。其餘容易了知。

Kasmā panettha āpodhātuvivajjitānaññeva bhūtānaṃ phoṭṭhabbatā vuttā, nanu āpodhātupi sītavasena phusitvā veditabbāti? Na sītassāpi tejodhātuttā. Uṇhameva hi sītanti byapadissati. Kaṭhinākaṭhinataṃ upādāya rukkhādiviraḷacchāyā viya, taṃ vā upādāya sandacchāyādi, aññathā kassetaṃ sītattaṃ sabhāvaṃ siyā. 『『Āpodhātuyā』』 iti ce. Yadi evaṃ uṇhodakādīsu āpattaṃ na siyā āpotejānañca sahapavattānaṃ viruddhalakkhaṇattā, na ca sā tejosannidhāne sītattaṃ vihāya tiṭṭhati. Na hi sabhāvā kenaci sahabhāvena taṃsabhāvaṃ jahanti abhāvāpattito, nāpissā sītabhāvaṃ muñcitvā aparasabhāvo atthi, yena sahabhāvo yujjeyya. Yadi siyā 『『āpo sītatta』』nti, bhāvadvayaṃ siyā aññoññavilakkhaṇasabhāvattā bhāvassa, athāpi na sītattaṃ, āpodhātuyā sarūpaṃ sītaguṇo, so ca uṇhasannidhāne vigacchati, guṇīrūpameva tiṭṭhatīti ce? Tadā tahiṃ sayaṃ aphoṭṭhabbāva āpodhātu, na niyataphassavatīti ca siyā, yo ca sītaphasso guṇoti suvutto, so amhehi tejodhātuvisesoti.

Ayameva visesoti ce, nanu sītattaṃ, uṇhattañca aññoññaviruddhaṃ, kathaṃ tejodhātuyā sabhāvaṃ siyāti? Nāyaṃ doso ekakalāpe tesaṃ sambhavābhāvato, bhinnakalāpesu pana pavattiyaṃ ālokandhakāranīlapītādīnaṃ vaṇṇāyatanatā viya tejodhātuttaṃ na virujjhatīti. Yadi āpodhātuyā na sītattaṃ sarūpaṃ, kiṃ panassā sarūpanti? Dravatā. Yadi evaṃ dravatāpi phusitvā ñātabbato phoṭṭhabbaṃ siyāti? Na sītādiṃ phusitvā manasāva vaṇṇaṃ disvā ñātabbato. Andhakāre sayantā hi atisītalatāya pattādiṃ phusitvā 『『udakaṃ etthā』』ti āsaṅkitā honti, udakaṃ vā phusitvā sappādisaññino, tasmā aphoṭṭhabbameva āpodhātu, itarabhūtattayameva phoṭṭhabbanti gahetabbaṃ.

我來幫您翻譯這段巴利文: 為什麼在此說只有除水界的諸界是可觸的,難道水界不也能以冷而觸知嗎?不是,因為冷也是火界。因為冷即是熱所表示。依堅不堅如樹等稀疏影,或依此如連續影等,否則這冷性會是誰的自性?若說"是水界的"。如果這樣,在熱水等中就不會有水性,因為水火俱起而有相違相,而它在火近時不捨冷性而住。因為諸自性不因任何俱有而舍其自性,否則將成為無有,也無舍冷性而有其他自性,由此俱有應合理。如果說"水是冷性",將有二性因為性有互相差別相,或者如果不是冷性,水界的自相是冷性質,它在熱近時消失,只有具性色住立?那時在彼處水界自身即非可觸,而且不是恒有觸,而那善說為性質的冷觸,對我們來說是火界差別。 如果說這就是差別,難道冷性和熱性不是互相違逆,如何是火界的自性?這不是過失,因為它們不在一聚中存在,但在不同聚中轉起時,如光暗青黃等的色處性,不相違於火界性。如果水界的冷性不是自相,那它的自相是什麼?流動性。如果這樣,流動性也因能觸知而應是可觸?不是,如冷等由觸而由意如見色而應知。因為在暗中睡者由極冷觸及缽等而懷疑"此處有水",或觸水而有蛇等想,因此應取:水界確實是不可觸,只有其他三界是可觸。

Kiṃ panetaṃ bhūtattayaṃ ekato ārammaṇaṃ katvā kāyaviññāṇaṃ uppajjituṃ sakkoti, na sakkotīti? Na sakkoti. Kasmā? Ābhujitavasena vā ussadavasena vā tesu ekamevārammaṇaṃ katvā uppajjanato. Ābhujitavasena hi odanathāliyaṃ sitthaṃ gahetvā thaddhamudubhāvaṃ vīmaṃsantassa, uṇhodakabhājane vā hatthaṃ otāretvā uṇhabhāvaṃ vīmaṃsantassa, uṇhasamaye vā vātapānaṃ vivaritvā vātena sarīraṃ paharāpentassa ca tattha tattha kiñcāpi itaraṃ bhūtattayampi atthi, yathābhujitaṃ pana taṃtaṃpathavītejovāyodhātumeva yathākkamaṃ ārabbha kāyaviññāṇaṃ uppajjati. Evaṃ ābhujitavasena ārammaṇaṃ karoti nāma. Ussadavasena pana bhuñjanasamaye sakkharaṃ ḍaṃsantassa, magge vā aggiṃ akkamantassa, balavavātena vā kaṇṇasakkhaliyampi paharantassa ca tattha tattha kiñcāpi itarabhūtattayampi atthi, yathāussadaṃ pana taṃtaṃpathavītejovāyodhātumevārabbha yathākkamaṃ kāyaviññāṇaṃ uppajjati. Aggimhi vā nimuggasakalasarīrassa yadipi ekappahārena agginā kāyo ghaṭṭīyati, yasmiṃ yasmiṃ pana ṭhāne kāyappasādo ussanno hoti, yattha yattha vā pana visayaghaṭṭanānighaṃso balavā hoti, tattha tattheva paṭhamaṃ kāyaviññāṇaṃ uppajjati, pacchā itaraṭṭhānesu. Khaṇaparittatāya pana sahasā parivattitvā uppajjanavasena ekappahārena sakalasarīraṃ ḍayhamānaṃ viya khāyati. Na hi ekasmiṃ khaṇe bahūni viññāṇāni uppajjanti, byāpetvā vā ekaṃ. Ekekasmiṃ pana avinibbhoge kāyadasake ekameva kāyaviññāṇaṃ ussadavasena uppajjati, evaṃ itaravatthūsupi viññāṇānaṃ avinibbhoge padese ekekānameva uppatti veditabbā. Evaṃ ussadavasena ārammaṇaṃ karoti nāma.

Kena pana cittassa ārammaṇasaṅkanti hotīti? Ajjhāsayato, visayādhimattato vā. Nānāṭhānesu hi cittapaṭimādīni passitukāmassa paṭhamaṃ ekaṭṭhāne disvā tato itaraṭṭhānesu ca rūpāni passituṃ sarasenāvajjanaṃ uppajjati. Evaṃ ajjhāsayato saṅkanti hoti. Rūpārammaṇaṃ pana mahantampi passantassa sabbatūriyanigghose uṭṭhite taṃ vā suṇantassa manuññāmanuññe adhimattagandharasaphoṭṭhabbe indriyesu ghaṭṭite itaritare cittaṃ saṅkamati, evaṃ visayādhimattato saṅkanti hotīti ayamettha saṅgahato vinicchayo. Suññato, pana atītādivasena paccekaṃ anantappabhedato ca vinicchayo cittavibhattiyaṃ vuttanayānusārena yathānurūpaṃ veditabbo.

我來幫您翻譯這段巴利文: 這三界是能作為一個所緣而使身識生起,還是不能?不能。為什麼?因為由專注方式或者增盛方式而以它們中的一個為所緣而生起。因為由專注方式,于飯碗中取飯粒而觀察堅軟性,或於熱水器中放手而觀察熱性,或熱時開窗使風吹擊身體,在彼彼處雖有其他三界,但隨專注只緣彼彼地界火界風界而次第生起身識。如是由專注方式而作所緣。而由增盛方式,在吃食時咬到砂石,或在路上踩到火,或被強風擊打耳殼,在彼彼處雖有其他三界,但隨增盛只緣彼彼地界火界風界而次第生起身識。或於全身浸入火中,雖然一時為火所觸,但在任何身凈增盛處,或在任何境觸摩擦強盛處,即在彼彼處先生起身識,后在其他處。但由剎那極短,急速轉起生起方式,似乎一時全身被燒。因為不在一剎那生起多識,或一遍滿。但在每一不離身十法中只由增盛方式生起一身識,如是于其他所依中也應知在不離處只生起一一。如是由增盛方式而作所緣。 由什麼而有心的所緣轉移?由意樂,或境增勝。因為欲見不同處的心像等者,先見一處後由自力生起轉向以見其他處的諸色。如是由意樂而有轉移。而見大色所緣者,當一切樂器聲起時,或聞此,或可意不可意增勝香味觸觸及諸根時,心轉移到其他。如是由境增勝而有轉移。這是此處從攝的抉擇。而從空,從過去等,從各各無量差別的抉擇,應隨順心分別中所說方式如應而知。

Samuṭṭhānato, panettha bhavayonīsu pavattikkamato ca pakiṇṇakakathā veditabbā – catusamuṭṭhānikāni hi rūpāni uppajjamānāni dvīsu bhavesu catūsu yonīsu dasakādikalāpavaseneva paṭisandhippavattīsu yathāsambhavaṃ samuppajjanti. Tattha kammajesu tāva vīsatiyā kāmāvacarakusalākusalehi kāmalokeyeva saṃsedajānaṃ, opapātikānañca cha vatthūni, bhāvadvaye aññataraṃ, jīvitañcāti aṭṭha rūpāni yathāsambhavaṃ paṭisandhito paṭṭhāya pātubhavanti. Tāni ca suddhaṭṭhakaṃ, jīvitañca jīvitanavakaṃ, tadeva navakaṃ cakkhunā saha cakkhudasakaṃ, sotena sotadasakaṃ, ghānena ghānadasakaṃ, jivhāya jivhādasakaṃ, kāyena kāyadasakaṃ, hadayavatthunā vatthudasakaṃ, bhāvaññatarena bhāvadasakañcāti nava kalāpā hutvā uppajjanti. Napuṃsakānaṃ panettha bhāvadasakaṃ natthi, tathā jaccandhādīnaṃ cakkhusotaghānadasakāni. Evaṃ aṇḍajajalābujānampi, tesaṃ pana paṭisandhicittena saha kāyavatthubhāvadasakāneva uppajjanti, tato pavattikāle jīvitanavakacakkhudasakādīni yathānurūpaṃ uppajjanti. Rūpabhave pana ghānadasakādittayaṃ, bhāvadasakadvayaṃ, udaragginavakañca natthi, sesāni pañcahi rūpāvacarakusalakammehi paṭisandhito pabhuti uppajjanti. Aññaññīnaṃ pana pañcamajjhānakusalena jīvitanavakameva. Evaṃ kāmarūpāvacarakammasamuṭṭhitā nava rūpakalāpā dvīsu bhavesu catūsu yonīsu yathāsambhavaṃ paṭisandhito paṭṭhāya yāva cuticittoparisattarasamacittassa ṭhiti, tāva cittassa uppādaṭhitibhaṅgasaṅkhātesu tīsu khaṇesu nirantaraṃ ajjhattasantāne eva uppajjanti, tato pabhuti anuppajjitvā cuticittena saha nirujjhanti.

Cittajāni pana pañcavokārabhave dvipañcaviññāṇaāruppavipākavajjitapañcasattaticittehi attano attano uppattikkhaṇe eva samuṭṭhāpitāni paṭhamabhavaṅgamupādāya cuticittapariyosānaṃ ajjhattasantāne eva suddhaṭṭhakaṃ, tadeva kāyaviññattiyā saha kāyaviññattinavakaṃ, vacīviññattisaddehi vacīviññattidasakaṃ, lahutādittayena lahutādekādasakaṃ, kāyaviññattilahutādīhi dvādasakaṃ, vacīviññattisaddalahutādīhi terasakañcāti cha kalāpā hutvā yathāyogaṃ pavattanti. Rūpajanakacittesu cettha somanassasahagatakāmāvacarajavanāni iriyāpathaviññattihasanasahitaṃ sabbaṃ cittajarūpaṃ samuṭṭhāpenti, sesakāmāvacarajavanābhiññāvoṭṭhabbanāni hasanavajjaṃ, appanājavanāni ca iriyāpathādivirahitameva, yathāpavattaṃ pana iriyāpathaṃ avinassamānaṃ upatthambhenti. Sesāni pana rūpāvacaravipākamanodhātutadārammaṇāni ekūnavīsati tampi na karonti, suddhaṭṭhakaṃ, saddanavakaṃ, lahutādekādasakaṃ, saddalahutādidvādasakañcāti cattāro kalāpe uppādenti, tatthāpi sabbesampi paṭisandhicittāni, arahantānaṃ cuticittāni, arūpabhavūpapannāni ca na kiñci rūpaṃ samuṭṭhāpenti, āruppavipākadvipañcaviññāṇāni sabbathā na uppādentīti.

我來幫您翻譯這段巴利文: 從等起,這裡應知從有趣中的轉起次第等的雜論 - 四等起色生起時在二有四生中只以十法聚等在結生轉起中隨宜生起。此中首先業生,由二十欲界善不善在欲界中濕生和化生的六所依,二性中一種,和命根八色從結生開始隨宜顯現。它們是清八和命根為命九法,即此九法與眼俱為眼十法,與耳為耳十法,與鼻為鼻十法,與舌為舌十法,與身為身十法,與心所依為所依十法,與一性為性十法,如是成為九聚而生起。而此中兩性人無性十法,如是天生盲等無眼耳鼻十法。如是對卵生胎生,但它們與結生心俱只生起身所依性十法,從此轉起時隨宜生起命九法眼十法等。但在色有中無鼻十法等三,二性十法,腹火九法,其餘由五色界善業從結生開始生起。而無想有情由第五禪善只有命九法。如是欲色界業等起的九色聚在二有四生中隨宜從結生開始直至死心之前第十七心的住位,在心的生住滅三剎那中在內相續中連續生起,從此不生起,與死心俱滅。 而心生在五蘊有中由除二五識無色異熟的七十五心在自己的生剎那中等起,從初有分開始乃至死心之終於內相續中成為六聚而隨宜轉起:清八,即此與身表俱為身表九法,與語表聲為語表十法,與三輕等為輕等十一法,與身表輕等為十二法,與語表聲輕等為十三法。此中在生色的心中,欲界速行俱喜生起一切心生色俱威儀表情笑,其餘欲界速行通遍作除笑,安止速行只除威儀等,而維持如轉起不壞的威儀。而其餘色界異熟意界彼所緣十九也不作彼,生起四聚:清八,聲九法,輕等十一法,聲輕等十二法。此中一切的結生心、阿羅漢的死心、生於無色有者不等起任何色,無色異熟二五識完全不生起。

Āhārajāni pana kāmabhave eva ajjhohaṭāhāre ṭhitena ṭhitippattena ojāsaṅkhātena āhārena samuṭṭhitāni ajjhattasantāne eva suddhaṭṭhakaṃ, lahutādekādasakañcāti dve kalāpā hutvā yāvatāyukaṃ pavattanti, na rūpabhūmiyaṃ. Utujāni ajjhattikabāhirena tejodhātusaṅkhātena ṭhitippattena utunā ajjhattasantāne samuṭṭhitāni suddhaṭṭhakaṃ, saddanavakaṃ, lahutādekādasakaṃ, saddalahutādekādasakaṃ, saddalahutādidvādasakañcāti cattāro kalāpā hutvā yāvatāyukaṃ, bahiddhā pana pathavīpabbatadevabrahmavimānādīsu suddhaṭṭhakaṃ, samuddaghosādisaddanavakañcāti dve kalāpāva hutvā pavattanti. Ākāsalakkhaṇāni cettha sabbakalāpesu vijjamānānipi kalāpasaṅgahe vohārābhāvā na gaṇīyanti. Paṭisandhikkhaṇe cettha utucittāhārajāni na honti, na sabbatthāpi uppattikkhaṇe jarāmaraṇānīti evaṃ catusamuṭṭhānikarūpassa bhavayonīsu, paṭisandhippavattīsu ca pavattikkamo veditabbo.

Apica dvācattālīsāya koṭṭhāsānaṃ vasenāpi cettha tassa ajjhattaṃ, mahābhūtādivasena bahiddhā ca pavatti evaṃ veditabbā – ajjhattikā hi kesā lomā…pe… karīsaṃ matthaluṅganti ime vīsati pathavādhikakoṭṭhāsā, pittaṃ…pe… muttanti ime dvādasa āpādhikakoṭṭhāsā, yena ca santappati, yena ca jīrati, yena ca pariḍayhati, yena ca asitapītakhāyitasāyitaṃ sammāpariṇāmaṃ gacchatīti ime cattāro tejādhikakoṭṭhāsā, uddhaṃgamo adhogamo kucchisayo koṭṭhāsayo aṅgamaṅgānusārī assāsapassāso cāti ime cha vāyuadhikakoṭṭhāsāti dvecattālīsa koṭṭhāsā honti. Tesu udariyaṃ karīsaṃ pubbo muttanti ime cattāro koṭṭhāsā utujā. Evametesu ekekaṃ utujaṭṭhakameva hoti, sedo assu kheḷo siṅghāṇikāti ime cattāro utucittajā, tesu ekekasmiṃ dve dve aṭṭhakā honti. Asitādiparipācako tejo kammajova, tattha jīvitanavakameva. Assāsapassāso pana cittajova, tattha cittajasaddanavakameva. Ime dasa koṭṭhāse ṭhapetvā sesā dvattiṃsa catujā.

Tattha aṭṭhasu tejovāyokoṭṭhāsesu ekekasmiṃ jīvitanavakañceva tīṇi ca utucittāhārajaṭṭhakāni honti, vāyokoṭṭhāsesu cettha utucittajasaddanavakampi hoti, sesesu catuvīsatiyā koṭṭhāsesu kesalomanakhadantānaṃ maṃsavinimuttaṭṭhānaṃ ṭhapetvā sabbattha dve kāyabhāvadasakāni, tīṇi ca aṭṭhakāni, maṃsamuttesu pana kesādīsu utujaṭṭhakameva hoti. Tāni ca yathāvuttadasakanavakaṭṭhakāni sakalasarīrabyāpīsu tacamaṃsaruhirādīsu, abyāpīsu ca kesādīsu koṭṭhāsesu avinibbhoge ekasmiṃ aṇupadese hontīti paccekaṃ anantāparimāṇā, anantadhātupaccayattā tesaṃ sarīrasmiṃ hi paramāṇubhedasañcuṇṇāni anantāni cattāri mahābhūtāni ceva saupādārūpāni ca aññoññapaccayabhūtāni ajjhattaṃ dvācattālīsakoṭṭhāsasarīrārohapariṇāhasaṇṭhānādinā, bahiddhā ca pathavīpabbatādinā ca ākārena yathāpaccayaṃ samuppannāni. Māyākārādayo viya na bālajanappabodhakāni honti.

我來幫您翻譯這段巴利文: 而食生在欲有中由已吞食的已得住位稱為滋養的食所等起的在內相續中成為兩聚而盡壽轉起:清八和輕等十一法,不在色界。時節生由內外稱為火界的已得住位的時節在內相續中等起成為四聚而盡壽轉起:清八、聲九法、輕等十一法、聲輕等十二法,而在外地山天梵宮等中成為兩聚而轉起:清八和海鳴等聲九法。此中虛空相雖在一切聚中存在,因在聚攝中無言說而不計算。此中在結生剎那無時節心食生,不是在一切處生起剎那有老死。如是應知四等起色在諸有趣的結生轉起中的轉起次第。 又此中也應如是知道由四十二部分的方式在內和由大種等的方式在外的轉起 - 內的發毛...糞腦這二十是地增勝部分,膽...尿這十二是水增勝部分,使熱、使老、使燒、使所食飲咀嘗正消化這四是火增勝部分,上行下行胃行腸行肢節隨行入出息這六是風增勝部分,如是成為四十二部分。其中胃物糞膿尿這四部分是時節生。如是在這些中每一個只是時節八法,汗淚涎涕這四是時節心生,在其中每一個有兩個八法。消化所食等的火只是業生,在此只是命九法。而入出息只是心生,在此只是心生聲九法。除去這十部分,其餘三十二是四生。 此中在八火風部分中每一個有命九法和三個時節心食八法,而此中在風部分也有時節心生聲九法,在其餘二十四部分中除去發毛爪齒的離肉處外,一切處有兩身性十法和三個八法,但在離肉的發等中只有時節八法。而那些如所說的十法九法八法,在遍滿全身的皮肉血等和不遍滿的發等部分中不離一微處而有,如是各各無量無邊,因為它們是無量界緣。因為在身中粉碎成極微的無量四大種和俱所造色互為緣而生起,在內以四十二部分身高周圍形狀等相,在外以地山等相隨緣生起。如幻師等不能覺醒愚人。

Pathavīdhātu cettha sukhumasañcuṇṇā rajabhūtā eva āpodhātuyā saṅgahitā, tejodhātuyā anupālitā, vāyodhātuyā vitthambhitā, vaṇṇādīhi parivāritā na vikiriyamānā ajjhattaṃ itthipurisamigapakkhidevabrahmādisarīrabhāvaṃ, bahiddhā ca pathavīpabbatarukkhadevabrahmalokacandasūriyanakkhattamaṇikanakādibhāvañca upagacchati, yūsagatā bandhanabhūtā panettha āpodhātu pathavīpatiṭṭhitā. Avasesānupālanavitthambhanaparipācanaparivāritā na paggharati, apaggharamānā pīṇitabhāvaṃ dasseti, usumattagatā tejodhātu sesadhātupatiṭṭhānasaṅgahavitthambhanaparivāritā imaṃ kāyaṃ paripāceti, vaṇṇasampattiñcassa apūtibhāvañca sādheti, vāyodhātu vitthambhanasamudīraṇasabhāvā sesadhātupatiṭṭhānasaṅgahānupālanaparivāritā vitthambheti cāleti, sarīravimānādīnaṃ gamanādipadavītiharaṇādīnaṃ ṭhitiñca sampādeti. Catassopi cetā sambhūya pathavīadhikatāya kesādibhāvaṃ, pathavīpabbatādibhāvañca, āpādhikatāya pittādibhāvaṃ, samuddajalādibhāvañca, vāyuadhikatāya uddhaṅgamavātādibhāvaṃ, pathavīsandhārakavātādibhāvañca, tejādhikatāya paripācakaggiādibhāvaṃ, narakaggiādibhāvañca sādhenti, yāsaṃ pakopena rogajarāmaraṇañceva kappavināsādayo ca honti. Evametāsaṃ cuṇṇavicuṇṇānaṃ dhātūnaṃ sañcayattā paccekaṃ anantāparimāṇā kalāpā eva ajjhattikakoṭṭhāsā honti, tathā bāhirāni rūpāni. Tāni ca tena tena paccayena tathātathākārena samuditāva uppajjanti ceva uppajjissanti ca.

Yadi paṭhamaṃ dhātuyo aṇurūpena ṭhatvā pacchā saṃyujjanti, tathā ṭhāne viniyogābhāvato aparenāpi pariyāyena cettha kammajaṃ kammapaccayaṃ kammapaccayautusamuṭṭhānaṃ, āhārajaṃ āhārapaccayaṃ āhārapaccayautusamuṭṭhānaṃ, utujaṃ utupaccayaṃ utupaccayautusamuṭṭhānaṃ, cittajaṃ cittapaccayaṃ cittapaccayautusamuṭṭhānanti evaṃ samuṭṭhānabhedo veditabbo. Tattha upādinnarūpaṃ kammajaṃ nāma, maṃsamuttakesalomadantasiṅghāṇikādi kammapaccayaṃ nāma, sampattikaramahāmeghapathavīpabbatādi, cakkaratanadevavimānādi ca kammapaccayautusamuṭṭhānaṃ nāma. Āhārato samuṭṭhitaṃ suddhaṭṭhakaṃ āhārajaṃ nāma, kabaḷīkāro āhāro āhārajassa janako hutvā kammajassa anupālako hotīti tadanupālitaṃ kammajarūpaṃ āhārapaccayaṃ nāma, visabhāgāhāraṃ sevitvā ātape gacchantassa kāḷakuṭṭhādīni uppajjanti, idaṃ āhārapaccayautusamuṭṭhānaṃ nāma. Kammajaututo samuṭṭhitaṃ suddhaṭṭhakaṃ utujaṃ nāma, tasmiṃ utu aññaṃ aṭṭhakaṃ samuṭṭhāpeti, idaṃ utupaccayaṃ nāma, tasmimpi utu aññaṃ aṭṭhakaṃ samuṭṭhāpeti, idaṃ utupaccayautusamuṭṭhānaṃ nāma. Evaṃ upādinnake tisso eva santatiyo ghaṭṭetuṃ sakkonti, anupādinnake pana valāhako utujaṃ nāma, vuṭṭhidhārā utupaccayaṃ nāma, deve pana vuṭṭhe pathavī gandhaṃ muñcati, bījāni viruhantīti evaṃ yaṃ anantaṃ santativasena pavattaṃ, etaṃ utupaccayautusamuṭṭhānaṃ nāma. Cittato samuṭṭhitaṃ suddhaṭṭhakādi cittajaṃ nāma, cittena pacchājātapaccayabhāvena upatthambhito kāyo cittapaccayaṃ nāma, abhiññācittena bahiddhā samuṭṭhāpitahatthiassādikaṃ cittapaccayautusamuṭṭhānaṃ nāma. Pakiṇṇakakathā.

Rūpābyākataṃ niṭṭhitaṃ.

我來幫您翻譯這段巴利文: 此中地界細粉碎成塵埃性被水界攝持,被火界保護,被風界支援,被色等圍繞而不散亂,在內成為女人男人獸鳥天梵等身體,在外成為地山樹天梵世月日星寶金等。而此中液態成為結縛性的水界住立於地。其餘保護支援消化圍繞而不流散,不流散而顯示充滿性。成為熱性的火界由余界的住立攝持支援圍繞而使此身消化,成就其色相圓滿和不腐敗。風界以支援鼓動為自性,由余界的住立攝持保護圍繞而支援動搖,成就身宮等的行等履等的住立。這四者和合由地增勝性成就發等性和地山等性,由水增勝性成就膽等性和海水等性,由風增勝性成就上行風等性和持地風等性,由火增勝性成就消化火等性和地獄火等性,由它們的擾動而有病老死和劫壞等。如是由於這些粉碎的界的積聚,各各無量無邊的聚成為內部分,如是外色。它們由彼彼緣如是如是相和合而生起也將生起。 如果諸界先以微細色住立后結合,因為如是住立無作用,此中也由另一方式應知等起差別:業生為業緣為業緣時節等起,食生為食緣為食緣時節等起,時節生為時節緣為時節緣時節等起,心生為心緣為心緣時節等起。此中所執受色名為業生,離肉發毛齒涕等名為業緣,吉祥大云地山等和輪寶天宮等名為業緣時節等起。從食等起的清八名為食生,段食為食生之能生者而為業生之保護者,故彼所保護的業生色名為食緣,食用不宜食而行於日光下生起黑癩等,此名為食緣時節等起。從業生時節等起的清八名為時節生,此時節等起另一個八法,此名為時節緣,此中時節又等起另一個八法,此名為時節緣時節等起。如是在所執受中只能觸及三相續,但在非所執受中雲名為時節生,雨滴名為時節緣,當雨下時地放香,種子生長,如是無量由相續力而轉起,此名為時節緣時節等起。從心等起的清八等名為心生,由心以後生緣性支援的身名為心緣,由神通心在外等起的象馬等名為心緣時節等起。雜論。 無記色竟。

Nibbānābyākatavaṇṇanā

Nibbānābyākataṃ pana bhūmito lokuttarameva, dhammatopi ca ekameva, bhedo natthi, lakkhaṇādito pana santilakkhaṇaṃ nibbānaṃ, nivattilakkhaṇaṃ, asaṅkhatalakkhaṇaṃ vā, accutirasaṃ , animittapaccupaṭṭhānaṃ, asaṅkhatatāya panassa kārakahetuvirahato padaṭṭhānaṃ natthi, pāpakahetuvasena panetaṃ 『『dukkhanirodhagāminipaṭipadā』』tiādivacanato (vibha. 206) 『『ariyamaggapadaṭṭhāna』』nti vattuṃ vaṭṭati. Saṅgahato pana bhedābhāvā khandhesu saṅgahaṃ na gacchati, āyatanādīsu dhammāyatanadhammadhātūsu saṅgahaṃ gacchati. Suññato pana attasuññaṃ, salakkhaṇadhāraṇato anattakaṃ dhammamattaṃ, asaṅkhatatāya vā accantattā ca aniccatāsuññaṃ, dukkhatāsuññaṃ, rāgādisuññaṃ, nimittasuññanti pavattaṃ suññanti gahetabbaṃ.

Bhedato pana santilakkhaṇādisabhāvato ekavidhampi kāraṇapariyāyato saupādisesanibbānadhātu, anupādisesanibbānadhātu ceti duvidhaṃ hoti. Sarasavasena pana parikappitākārabhedato suññataṃ animittaṃ appaṇihitanti tividhaṃ hoti. Saṅkhatadhammabhedamupādāya paṭikkhipitabbākārato na cittaṃ, na cetasikaṃ, na rūpaṃ, na atītaṃ, na anāgataṃ, na paccuppannaṃ, na maggo, na phalantiādinā anantappakāraṃ hoti.

Nibbānābyākataṃ niṭṭhitaṃ.

Evaṃ imasmiṃ kusalattike avutto sabhāvadhammo nāma natthi. Asabhāvadhammesu panettha kiñcāpi rūpadhammānaṃ paricchedākāsalakkhaṇāni eva vuttāni, kasiṇādipaṭibhāganimittāni pana kasiṇugghāṭimākāso, viññāṇābhāvo, nirodhasamāpatti, tisso nāmapuggalaupādāpaññattiyo, arūpadhammānaṃ aniccatādilakkhaṇādayo ca na vuttā, tathāpi tesampi sabhāvadhammabyatirekābhāvato gahaṇaṃ hoti, tasmā ayaṃ tiko nippadesattikoti veditabbo . Yathā cettha, evaṃ ito paresupi tikadukesu paññattiggahaṇābhāvepi niravasesaparamatthaggahaṇeneva nippadesatā, vipariyāyato sappadesatā ca veditabbā. Yattha pana sammutiggahaṇaṃ atthi, tattha vakkhāma.

Rūpanibbānakaṇḍo niṭṭhito.

Iti mohavicchedaniyā

Abhidhammamātikatthasaṃvaṇṇanāya

Kusalattikasaṃvaṇṇanā niṭṭhitā.

Vedanāttikādivaṇṇanā

Idāni kusalattikānantaraṃ vedanāttikādīnaṃ atthavaṇṇanā anuppattā, yasmā pana yvāyaṃ kusalattikassa –

『『Atthato bhūmibhedā ca, paccekaṃ sampayogato;

Uddesato ca dhammānaṃ, lakkhaṇādivibhāgato』』ti. –

Ādinā mātikaṃ nikkhipitvā 『『kusalā tāva dhammā bhūmito catubbidhā honti kāmāvacarā…pe… lokuttarā』』tievamādinā vinicchayanayo vutto, so eva sesattikadukānampi yathāyogaṃ hoti. Yathā hi ettha, evaṃ 『『sukhāya vedanāya sampayuttā tāva dhammā bhūmito tividhā honti kāmāvacarā rūpāvacarā lokuttarā』』tiādinā anukkamena sabbattikadukānampi paṇḍitehi sakkā vinicchayanayaṃ sallakkhetuṃ, tasmā taṃ vitthāranayaṃ vajjetvā nikkhepakaṇḍe, atthuddhārakaṇḍe ca vuttānusārato nātisaṅkhepavitthāranayena vedanāttikādīnaṃ tikadukānaṃ –

Padatthā taṃsarūpā ca, navattabbavibhāgato;

Vinicchayo vijānīyo, tattha tattha yathārahaṃ.

Tattha vedanāttike padatthato tāva 『『sukhāya vedanāyā』』tiādīsu sukha-saddo sukhavedanāsukhamūlasukhārammaṇasukhahetusukhapaccayaṭṭhānaabyābajjhanibbānādīsu dissati. Ayaṃ hi 『『sukhassa ca pahānā』』tiādīsu (dī. ni.

我來幫您翻譯這段巴利文: 無記涅槃釋 無記涅槃從地只是出世間,從法性也只是一個,無差別,但從相等是寂靜相涅槃,或離相,或無為相,以不死為味,以無相為現起,而由無為性它無作者因缺故無足處,但由惡因方面,由"導向苦滅之道"等語故,應說"以聖道為足處"。從攝則由無差別故不攝入諸蘊,在處等中攝入法處法界。而從空是我空,由持自相故是無我法而已,或由無為性和究竟性故是無常空、苦空、貪等空、相空而轉起應取為空。 而從差別雖從寂靜相等自性是一種,但從原因方式是有餘依涅槃界和無餘依涅槃界二種。而從自性由遍計所取相差別是空、無相、無愿三種。依有為法差別從所遮遣相而說非心、非心所、非色、非過去、非未來、非現在、非道、非果等無量種。 無記涅槃竟。 如是在此善三法中無所謂未說的實法。而在非實法中此處雖然只說了色法的限界虛空相,但遍相等似相、遍凈空、識無有、滅盡定、名人施設三假施設、無色法的無常等諸相等未說,但由於它們也無離實法故而有所攝,所以應知此三法是無餘三法。如此中,如是在此後諸三法二法中雖無攝假施設,由攝無餘勝義故為無餘,相反為有餘應知。而在哪裡有攝世俗,我們將在彼處說。 色涅槃品竟。 如是斷愚書 阿毗達摩論母義釋中 善三法釋竟。 受三法等釋 今隨善三法后而到受三法等的義釋,因為這善三法的 - "從義、從地差別,從各各的相應, 從列舉諸法,從相等差別" - 如是等放置論母已,由"首先善法從地四種:欲界...出世間"如是等所說抉擇方法,它對其餘三法二法也如其所應。因為如此中,如是"首先樂受相應法從地三種:欲界色界出世間"如是等隨次第一切三法二法也能被諸智者觀察抉擇方法,所以避免廣說方法,從說置品、義舉品隨順以不太略廣方法,受三法等三法二法的 - 從句義及自相,從不可說差別, 應知抉擇于彼彼,隨所應。 此中在受三法中首先從句義,在"樂受"等中樂字見於樂受、樂根、樂所緣、樂因、樂緣處、無惱、涅槃等。因為此在"由斷樂"等中...;

1.232; dha. sa. 165; vibha. 594) sukhavedanāya dissati. 『『Sukho buddhānamuppādo』』tiādīsu (dha. pa. 194) sukhamūle. 『『Yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkanta』』ntiādīsu (saṃ. ni. 3.60) sukhārammaṇe. 『『Sukhassetaṃ, bhikkhave, adhivacanaṃ, yadidaṃ puññānī』』tiādīsu (a. ni. 7.62; itivu. 22) sukhahetumhi. 『『Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ, yāva sukhā saggā (ma. ni. 3.255). Na te sukhaṃ pajānanti, ye na passanti nandana』』nti (saṃ. ni. 1.11) ādīsu sukhapaccayaṭṭhāne. 『『Diṭṭhadhammasukhavihārā ete dhammā』』tiādīsu (ma. ni. 1.82) abyābajjhe. 『『Nibbānaṃ paramaṃ sukha』』ntiādīsu (dha. pa. 203-204; ma. ni. 215, 217) nibbāne. Idha panāyaṃ sukhavedanāyameva daṭṭhabbo.

Vedanā-saddo 『『viditā vedanā uppajjantī』』tiādīsu (ma. ni. 3.208) vedayitasmiṃ yeva vattati. Dukkha-saddo dukkhavedanādukkhavatthudukkhārammaṇadukkhapaccayadukkhapaccayaṭṭhānādīsu dissati. Ayaṃ hi 『『dukkhassa ca pahānā』』tiādīsu (dī. ni. 1.232; dha. sa. 165; vibha. 594) dukkhavedanāyaṃ dissati. 『『Jātipi dukkhā』』tiādīsu (dī. ni. 2.387; vibha. 190) dukkhavatthusmiṃ. 『『Yasmā ca kho, mahāli, rūpaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkanta』』ntiādīsu (saṃ. ni. 3.60) dukkhārammaṇe. 『『Dukkho pāpassa uccayo』』tiādīsu (dha. pa. 117) dukkhapaccaye. 『『Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ, yāva dukkhā nirayā』』tiādīsu (ma. ni.

我來幫您翻譯這段巴利文: 在"由斷樂"等中見於樂受。在"諸佛出現樂"等中在樂根。在"大利,由於色是樂,隨樂,趣樂"等中在樂所緣。在"諸比丘,此是樂的名稱,即是諸福"等中在樂因。在"諸比丘,這實在不易以言說達到,天界如此樂。不見難陀園者,他們不知樂"等中在樂緣處。在"這些法是現法樂住"等中在無惱。在"涅槃是最上樂"等中在涅槃。而此中此應見於樂受。 受字在"已知受生起"等中只在領受中轉。苦字見於苦受、苦事、苦所緣、苦緣、苦緣處等。因為此在"由斷苦"等中見於苦受。在"生亦苦"等中在苦事。在"大利,由於色是苦,隨苦,趣苦"等中在苦所緣。在"惡的積集是苦"等中在苦緣。在"諸比丘,這實在不易以言說達到,地獄如此苦"等中...

3.250) dukkhapaccayaṭṭhāne. Idha panāyaṃ dukkhavedanāyameva daṭṭhabbo.

Vacanattho panettha – sukhayati sattaṃ, suṭṭhu vā khādati, khanati ca kāyacittābādhanti sukhā, kāyikacetasikānaṃ sukhasomanassānametaṃ adhivacanaṃ. Dukkhayatīti dukkhā, kāyikacetasikānaṃ dukkhadomanassānametaṃ adhivacanaṃ. Na dukkhā na sukhāti adukkhamasukhā, upekkhāyetaṃ adhivacanaṃ. Ma-kāro padasandhikaro. Evaṃ tīhi padehi pañcavidhāpi vedanā gahitā. Sabbāpi ārammaṇarasaṃ vediyanti anubhavantīti vedanā. Yo panāyaṃ tīsupi padesu sampayutta-saddo, tassattho – samaṃ pakārehi yuttāti sampayuttā, katarehi pakārehīti? 『『Atthi keci dhammā kehici dhammehi sahagatā sahajātā saṃsaṭṭhā ekuppādā ekanirodhā ekavatthukā ekārammaṇā』』ti (kathā. 473) evaṃ vuttehi imehi ekuppādatādīhi catūhi pakārehi. Ukkaṭṭhaniddeso cesa. Āruppe hi vināpi ekavatthukabhāvaṃ sampayogo labbhatīti. Sesaṃ vuttatthameva. Ayaṃ tāvettha padatthato vinicchayo.

Taṃsarūpāti tassa padatthassa sarūpamattadassanato. Tattha sukhasahagataṃ kāyaviññāṇaṃ, somanassasahagatāni aṭṭhārasa kāmāvacaracittāni, paṭhamadutiyatatiyacatutthajjhānikāni catucattālīsa rūpāvacaralokuttaracittāni cāti tesaṭṭhi cittāni sukhāya vedanāya sampayuttā nāma . Tathā dukkhasahagataṃ kāyaviññāṇaṃ, dve domanassasahagatāni cāti tīṇi cittāni dukkhāya vedanāya sampayuttā nāma. Sesāni upekkhāsahagatāni pañcapaññāsa cittāni adukkhamasukhāya vedanāya sampayuttā nāma. Yathā ca cittānaṃ sukhādisampayogo, evaṃ taṃcittasampayuttānaṃ cetasikānampi. Na kevalañca ettheva, ito paresupi tikadukesu cittavaseneva taṃsampayuttacetasikānampi saṅgaho veditabbo . Yattha pana viseso hoti, tattha vakkhāma. Idha pana cetasikesu sappītikāni vedanāvajjitāni cha cetasikāni eva pañcahipi vedanāhi sampayuttāni, itarāni pana kāyikasukhadukkhavajjitāhi tīheva. Tesu ca pītivajjitā pañca yathāyogikā ceva moho ahirikaṃ anottappaṃ uddhaccaṃ thinaṃ middhañcāti ime ekādasa yathāyogaṃ tīhipi. Tatthāpi vitakkavicārā mahaggatalokuttarabhūtāya sukhāya eva, pīti pana sabbattha sukhāya eva, dosaissāmaccherakukkuccāni dukkhāya eva, vicikicchā upekkhāya eva, sesāni aṭṭhavīsatisomanassupekkhāhi eva vedanāhi sampayuttāni, tatthāpi karuṇāmuditā mahaggatabhūtāya sukhāya evāti ayaṃ viseso. Sesaṃ cittasampayogasadisaṃ. Ayaṃ sarūpato vinicchayo.

我來幫您翻譯這段巴利文: 在苦緣處。而此中此應見於苦受。 而此中語義 - 使有情快樂,或善嚙食、掘身心之苦故為樂,這是身心樂喜的名稱。使苦惱故為苦,這是身心苦憂的名稱。非苦非樂為不苦不樂,這是舍的名稱。ma音是連音。如是以三句攝取五種受。一切領受境味故為受。而此在三句中的相應字,其義為 - 與諸種相合故為相應,以何種?如說:"有諸法與諸法俱行、俱生、相應、一生、一滅、一所依、一所緣",如是所說以這一生等四種。這是最勝說。因為在無色中離一所依性也得相應。余如所說義。此中首先這是從句義的抉擇。 從自相為從顯示彼句義的自相而已。此中一樂俱身識、十八欲界心俱喜、四十四初二三四禪色界出世間心,這六十心名為樂受相應。如是一苦俱身識、二憂俱,這三心名為苦受相應。其餘五十五舍俱心名為不苦不樂受相應。如心與樂等相應,如是彼心相應的諸心所也。不僅在此中,在此後諸三法二法中也應知只由心而攝其相應心所。而在有差別處我們將說。而此中在諸心所中,除受外六喜俱心所與五受相應,其餘則只與除身樂苦的三受。此中除喜五隨適及癡、無慚、無愧、掉舉、昏沉、睡眠,這十一隨宜與三受。此中尋伺與大界出世間的樂,而喜一切處只與樂,瞋嫉慳悔與苦,疑與舍,其餘二十八與喜舍,此中悲喜與大界的樂。余如心相應。這是從自相的抉擇。

Navattabbavibhāgatoti imasmiṃ tike sabbā vedanā sabbaṃ rūpaṃ nibbānaṃ sammutiyoti ime dhammā 『『sukhāya vedanāya sampayuttā』』ti vā 『『dukkhāya vedanāya sampayuttā』』ti vā 『『adukkhamasukhāya vedanāya sampayuttā』』ti vā na vattabbā. Na hi vedanā vedanāya sampayuttā hoti rūpādayo vā, tasmā ime imasmiṃ tike na labbhanti. Ayañca sappadesattiko hoti. Yathā cettha, evaṃ ito paresupi tikadukesu navattabbayojanā. Yaṃ yasmiñca na vuttaṃ atthi, tassa sappadesatā veditabbā. Ito paraṃ pana yattha asaṅgahitā dhammā honti, tattha tesaṃ vibhāgaṃ dassetvā 『『ime navattabbā』』ti ettakameva vakkhāma, tenassa sappadesatāpi ñātabbā. Yattha pana asaṅgahitā natthi, taṃ nippadesanti vakkhāma. Tena tattha navattabbābhāvopi viññātabbo. Sabbattha pana mātikaṃ anuddharitvāva padatthaṃ, taṃsarūpavibhāgañca vakkhāma. Ayaṃ navattabbavibhāgato vinicchayo.

Vedanāttikaṃ niṭṭhitaṃ.

Vipākattike aññamaññavisiṭṭhānaṃ kusalākusalānaṃ pākāti vipākā, vipakkabhāvamāpannānaṃ arūpadhammānametaṃ adhivacanaṃ. Kiñcāpi arūpadhammā viya rūpadhammāpi kammasamuṭṭhānā atthi, anārammaṇattā pana te kammasarikkhakā na hontīti sārammaṇā arūpadhammāva kammasarikkhattā vipākāti vuttā bījasarikkhakaṃ phalaṃ viya. Yathā hi sālibījato nikkhantasīsameva sāliphalanti vuccati, na aṅkurādīni, tāni pana 『『sālijātāni, sālinibbattāni cā』』ti vuccanti, evaṃ kammasadisā arūpadhammāva 『『vipākā』』ti vuccanti, rūpadhammā pana kammajā 『『upādinnā』』ti vuccanti. Vipākadhammadhammāti vipākasabhāvā dhammā. Yathā hi jātijarāsabhāvā sattā 『『jātidhammā jarādhammā』』ti vuccanti, evaṃ vipākajanakaṭṭhena vipākasabhāvā vipākapakatikā dhammāti attho. Tatiyapadaṃ ubhayasabhāvapaṭikkhepavasena vuttaṃ, ayaṃ padattho.

Tattha catūsu bhūmīsu chattiṃsa vipākacittāni vipākā nāma, tathā ekavīsati kusalāni, dvādasa akusalāni cāti tettiṃsa vipākadhammadhammā nāma, tīsu bhūmīsu vīsati kiriyacittāni, sabbañca rūpaṃ, nibbānañcāti ime nevavipākanavipākadhammadhammā nāma. Cetasikesu pana cuddasa akusalā vipākadhammadhammā eva, viratiyo siyā vipākā, siyā vipākadhammadhammā, tadavasesā pana siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammāti cittaṃ viya tividhā hontīti ayaṃ viseso, sesaṃ cittasamaṃ, idañca nippadesattikanti veditabbaṃ.

Vipākattikaṃ niṭṭhitaṃ.

Ārammaṇakaraṇavasena taṇhādiṭṭhīhi upetena kammunā ādinnā phalabhāvena gahitāti upādinnā, ārammaṇabhāvaṃ upagantvā upādānasambandhena upādānānaṃ hitāti upādāniyā, upādānassa ārammaṇapaccayabhūtānametaṃ adhivacanaṃ. Upādinnā ca te upādāniyā cāti upādinnupādāniyā, sāsavakammanibbattānaṃ rūpārūpadhammānametaṃ adhivacanaṃ. Iminā nayena sesapadadvayepi paṭisedhasahito attho veditabbo.

我來幫您翻譯這段巴利文: 從不可說差別為在此三法中一切受、一切色、涅槃、世俗,這些法不可說"與樂受相應"或"與苦受相應"或"與不苦不樂受相應"。因為受不與受相應,或色等,所以這些在此三法中不得。這是有分三法。如此中,如是在此後諸三法二法中不可說的配合。在何處有何未說,應知其有分性。但此後在有不攝法處,顯示彼等差別后將只說"這些不可說",由此應知其有分性。而在無不攝處,我們將說是無分。由此應知其中無不可說。但一切處不舉論母而只說句義和自相差別。這是從不可說差別的抉擇。 受三法竟。 在異熟三法中,善不善的互相差別的果為異熟,這是已成熟性的無色法的名稱。雖然如無色法,色法也有業等起,但由無所緣故它們不似業,故有所緣的無色法由似業故說為異熟,如似種子的果。因為如從稻種出生的種頭只說為稻果,不是芽等,它們則說為"稻所生、稻所起",如是隻有似業的無色法說為"異熟",而色法為業生說為"執受"。異熟法法為異熟自性法。因為如生老自性的有情說為"生法老法",如是由生異熟義為異熟自性異熟本性法的意思。第三句依兩自性遮遣而說,這是句義。 此中四地中三十六異熟心名為異熟,如是二十一善、十二不善為三十三名為異熟法法,三地中二十唯作心、一切色、涅槃,這些名為非異熟非異熟法法。而在諸心所中十四不善只是異熟法法,離則或異熟,或異熟法法,其餘則或異熟,或異熟法法,或非異熟非異熟法法,如心成為三種,這是差別,余如心相等,這應知是無分三法。 異熟三法竟。 由所緣作為渴愛見所至的業所執受,以果性而取為執受,趣向所緣性由執取關係為執取所益為所執取,這是執取的所緣緣的名稱。執受和所執取為執受所執取,這是有漏業所生的色無色法的名稱。以此方式也應知餘二句中俱遮遣的義。

Tattha dvattiṃsa lokiyavipākacittāni, nava kammajakalāpā ca upādinnupādāniyā nāma. Avasesalokiyacittāni ceva akammajarūpakalāpā ca anupādinnupādāniyā nāma. Lokuttaracittanibbānāni anupādinnaanupādāniyā nāma. Kiñcāpi khīṇāsavānaṃ upādānakkhandhā 『『amhākaṃ mātulatthero』』tiādinā vadantānaṃ paresaṃ upādānassa ārammaṇapaccayā honti, maggaphalanibbānāni pana divasaṃ santattaayoguḷo viya makkhikāhi tejussadattā upādānehi anupādinnāneva. Asaṃkiliṭṭhaasaṃkilesikesupi eseva nayo. Cetasikesu pana kusalā anupādinnupādāniyā eva, karuṇāmuditā siyā upādinnupādāniyā, siyā anupādinnupādāniyā viratiyo pana siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā, sesā cittaṃ viya tividhā honti, idañca nippadesattikanti veditabbaṃ. Upādinnupādāniyattikaṃ.

Saṃkilesetīti saṃkileso, vibādhati upatāpetīti attho. Saṃkilesena sampayuttā saṃkiliṭṭhā, saṃkilesasahagatāti attho. Attānaṃ ārammaṇaṃ katvā pavattanena saṃkilesaṃ arahanti, saṃkilese vā niyuttā tassa ārammaṇabhāvaṃ anatikkamanatoti saṃkilesikā, saṃkilesassa ārammaṇapaccayabhūtānametaṃ adhivacanaṃ. Saṃkiliṭṭhā ca te saṃkilesikā cāti saṃkiliṭṭhasaṃkilesikā. Sesapadadvayaṃ purimattike vuttanayeneva veditabbaṃ.

Tattha dvādasa akusalacittuppādā saṃkiliṭṭhasaṃkilesikā nāma. Sesalokiyacittāni ceva sabbaṃ rūpañca asaṃkiliṭṭhasaṃkilesikā nāma. Lokuttaracittāni, nibbānañca asaṃkiliṭṭhaasaṃkilesikā nāma. Cetasikesu pana akusalā saṃkiliṭṭhasaṃkilesikāva, karuṇāmuditā asaṃkiliṭṭhaasaṃkilesikāva, sesakusalābyākatā siyā saṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikāti tidhāpi honti, idañca nippadesattikaṃ. Saṃkiliṭṭhasaṃkilesikattikaṃ.

Sampayogavasena vattamānena saha vitakkena savitakkā, tathā saha vicārena savicārā, savitakkā ca te savicārā cāti savitakkasavicārā. Ubhayarahitā avitakkaavicārā. Vitakkavicāresu vicārova mattā pamāṇametesanti vicāramattā, vicārato uttariṃ vitakkena saddhiṃ sampayogaṃ na gacchantīti attho. Avitakkā ca te vicāramattā cāti avitakkavicāramattā.

Tattha dvipañcaviññāṇavajjitakāmāvacaracittāni ceva ekādasa mahaggatalokuttarapaṭhamajjhānikacittāni ca taṃsampayuttesu vitakkavicāre ṭhapetvā sesā ca savitakkasavicārā nāma. Tesu vitakko ekādasa dutiyajjhānikamahaggatalokuttarāni ca taṃsampayuttesu vicāraṃ ṭhapetvā sesā ca avitakkavicāramattā nāma. Dutiyajjhānikesu vicāro, sesā pañcacattālīsa mahaggatalokuttaracittāni, dvipañcaviññāṇāni, taṃsampayuttā ca sabbañca rūpaṃ, nibbānañca avitakkaavicārā nāma. Apica kusalacetasikā savitakkasavicārāva, vitakko avitakkavicāramattova, vicāro pana dutiyajjhānikesu siyā avitakkaavicāro, savitakkacittesu siyā na vattabbo, avasesā pana sabbe cetasikā dhammā tidhāpi honti. Imasmiṃ pana tike vitakkasahajāto vicārova na vattabbo. Vitakkattikaṃ.

我來幫您翻譯這段巴利文: 此中三十二世間異熟心和九業生聚名為執受所執取。其餘世間心和非業生色聚名為非執受所執取。出世間心涅槃名為非執受非所執取。雖然漏盡者的執取蘊對他人說"我們的舅父長老"等成為執取的所緣緣,但道果涅槃如已熱一日的鐵丸對蒼蠅由火勢盛故為執取所不執受。在不染不可染中也是此方法。而在心所中善法只是非執受所執取,悲喜或執受所執取,或非執受所執取,而離則或非執受所執取,或非執受非所執取,其餘如心成為三種,這應知是無分三法。執受所執取三法。 染為煩惱,意為惱害逼惱。與煩惱相應為染,意為煩惱俱。以自為所緣而轉起故應得煩惱,或專注于煩惱由不超越其所緣性為可染,這是煩惱的所緣緣的名稱。染和可染為染可染。餘二句應如前三法所說方式了知。 此中十二不善心生為染可染。其餘世間心和一切色為不染可染。出世間心和涅槃為不染不可染。而在心所中不善只是染可染,悲喜只是不染不可染,其餘善無記或染可染,或不染可染,或不染不可染而成為三種,這是無分三法。染可染三法。 由相應力而轉起與尋俱為有尋,如是與伺俱為有伺,有尋和有伺為有尋有伺。離二者為無尋無伺。在尋伺中只有伺為度量為伺量,意為不與超過伺的尋一起相應。無尋和伺量為無尋伺量。 此中除二五識的欲界心和十一大界出世間初禪心,及在彼相應中除尋伺的其餘名為有尋有伺。此中尋和十一二禪大界出世間,及在彼相應中除伺的其餘名為無尋伺量。在二禪中伺,其餘四十五大界出世間心,二五識及彼相應,和一切色、涅槃名為無尋無伺。又善心所只是有尋有伺,尋只是無尋伺量,而伺在二禪中或無尋無伺,在有尋心中或不可說,而其餘一切心所法也成為三種。但在此三法中與尋俱的伺不可說。尋三法。

Pītiyā saha ekuppādādibhāvaṃ gatāti pītisahagatā, pītisampayuttāti attho. Sesapadadvayepi eseva nayo. Upekkhāti cettha adukkhamasukhā vedanā vuttā. Sā hi sukhadukkhākārappavattiṃ upekkhati majjhattākārasaṇṭhitattā tenākārena pavattatīti upekkhā. Iti vedanāttikato padadvayameva gahetvā nippītikasukhassa sappītikasukhato visesadassanavasena ayaṃ tiko vutto.

Tattha pīti pañcavidhā khuddikā khaṇikā okkantikā ubbegā pharaṇāti. Tattha khuddikā pīti sarīre lomahaṃsanamattameva kātuṃ sakkoti. Khaṇikā pīti khaṇe khaṇe vijjuppādasadisā hoti. Okkantikā pīti samuddatīraṃ vīci viya kāyaṃ okkamitvā okkamitvā bhijjati. Ubbegā pīti balavatī hoti kāyaṃ uddhaggaṃ katvā ākāse laṅghāpanappamāṇappattā. Pharaṇāya pītiyā pana uppannāya sakalasarīraṃ dhamitvā pūritavatthi viya, mahatā udakoghena pakkhandapabbatakucchi viya ca anuparipphuṭaṃ hoti. Tattha pharaṇā rūpāvacaralokuttarāva, sesā kāmāvacarāva.

Sukhaṃ pana kāyikaṃ, cetasikañceti duvidhaṃ hoti. Satipi ca nesaṃ katthaci avippayoge iṭṭhārammaṇapaṭilābhatuṭṭhi pīti, paṭiladdharasānubhavanaṃ sukhaṃ. Yattha pīti, tattha sukhaṃ. Yattha sukhaṃ, tattha na niyamato pīti. Saṅkhārakkhandhasaṅgahitā pīti, vedanākkhandhasaṅgahitaṃ sukhaṃ. Kantārakhinnassa vanantodakadassanasavanesu viya pīti, vanacchāyāpavesanaudakaparibhogesu viya sukhaṃ. Tasmiṃ tasmiṃ samaye pākaṭabhāvato cetaṃ vuttanti veditabbaṃ.

Tattha sukhasahagatā, upekkhāsahagatā ca vedanāttike vuttāva, sukhasahagataṃ pana kāyaviññāṇaṃ, mahaggatalokuttaracatutthajjhānikacitte ca vajjetvā sesā pītisahagatā nāma, tattha pīti na pītisahagatā, sukhasahagatāva hoti , sukhaṃ pana pītisahagataṃ nāma siyā na pītisukhasahagatā. Imasmiṃ tike dve domanassasahagatacittuppādā, dukkhasahagataṃ kāyaviññāṇaṃ, rūpaṃ, nibbānañca navattabbā. Cetasikesu pana pīti sukhasahagatāva, vicikicchā upekkhāsahagatāva, lobhadiṭṭhimānā, pañcavīsati kusalābyākatā ca tidhāpi honti, cetasikasukhaṃ siyā pītisahagataṃ, paṭhamadutiyatatiyajjhānikesu catutthajjhānikesu siyā navattabbaṃ, kāyikaṃ pana sukhaṃ dukkhaṃ domanassaṃ sabbā ca upekkhā doso issā macchariyaṃ kukkuccañca navattabbāva, sesā sattarasa dhammā siyā tidhāpi honti navattabbāpi. Sesaṃ suviññeyyameva. Pītittikaṃ.

Dassanenāti sotāpattimaggena. So hi paṭhamaṃ nibbānadassanato 『『dassana』』nti vutto. Gotrabhu pana kiñcāpi paṭhamataraṃ passati, yathā pana rañño santikaṃ kenacideva karaṇīyena āgato puriso dūratova rathikāya carantaṃ hatthikkhandhagataṃ rājānaṃ disvāpi 『『diṭṭho te rājā』』ti puṭṭho disvāpi kātabbakiccassa akatattā 『『na passāmī』』ti vadati, evameva nibbānaṃ disvā kattabbassa kilesappahānassa abhāvā 『『dassana』』nti na vuccati. Taṃ hi ñāṇaṃ maggassa āvajjanaṭṭhāne tiṭṭhati. Bhāvanāyāti sesamaggattayena. Sesamaggattayaṃ hi paṭhamamaggena diṭṭhasmiṃyeva dhamme bhāvanāvasena uppajjati, adiṭṭhapubbaṃ kañci na passati, tasmā 『『bhāvanā』』ti vuccati. Tatiyapadaṃ ubhayapaṭikkhepavasena vuttaṃ.

我來幫你直譯這段巴利文。爲了保持精確和完整,我會逐段翻譯: 第一段: 與喜俱生是指與喜同時生起等,意思是與喜相應。其餘兩詞也是同樣的道理。這裡所說的舍是指不苦不樂受。因為它處於中性狀態,對苦樂的行相保持平等,以此行相運作,所以稱為舍。如此從受的三分法中取兩種,爲了顯示離喜之樂與有喜之樂的區別而說此三分法。 第二段: 其中喜有五種:小喜、剎那喜、涌入喜、踴躍喜、遍滿喜。其中小喜只能使身體起毛豎發。剎那喜如閃電般剎那閃現。涌入喜如海浪沖擊海岸般一波波衝擊身體后消散。踴躍喜力量強大,能使身體上騰,達到可使人躍入空中的程度。當遍滿喜生起時,整個身體如充滿氣的皮囊,又如大水流灌滿山洞般遍滿全身。其中遍滿喜唯屬色界和出世間,其餘諸喜唯屬欲界。 第三段: 樂有身樂與心樂兩種。雖然這些在某些地方不相分離,但喜是獲得可意所緣的滿足,樂是體驗所得之味。有喜處必有樂,有樂處不必定有喜。喜攝屬於行蘊,樂攝屬於受蘊。喜如疲於旅途者見聞林中水,樂如進入林蔭飲用水。應知這是就各自在相應時刻顯著而作如是說。 第四段: 其中樂俱生與舍俱生在受三分法中已說。除了樂俱生身識以及大界和出世間第四禪心外,其餘都稱為喜俱生。其中喜不是喜俱生,而是樂俱生。樂則可能是喜俱生,而非喜樂俱生。在這三分法中,兩種憂俱生心、苦俱生身識、色法及涅槃是不可說的。在諸心所中,喜唯是樂俱生,疑唯是舍俱生,貪見慢以及二十五善無記可通三種,心樂可能是喜俱生,在初二三禪中可能是不可說,在第四禪中則是不可說,身樂、苦、憂及一切舍、瞋、嫉、慳、惡作都是不可說,其餘十七法可能通三種也可能是不可說。其餘易於理解。這是喜三法。 第五段: 見所斷是指須陀洹道。因為它是首次見到涅槃故稱為"見"。雖然種姓智較早見到,但如同因某事來見國王的人,雖從遠處街道上見到騎象的國王,但當被問及"你見到國王了嗎?"時,因未完成應做之事而說"未見",同樣,雖然見到涅槃,但因未完成應斷煩惱之事,故不稱為"見"。那智慧處於道的轉向位置。修所斷是指其餘三道。其餘三道是在初道已見之法上以修習方式生起,不見任何未曾見過之法,故稱為"修"。第三項是依雙重否定而說。

Tattha cattāro diṭṭhigatasampayuttacittuppādā, vicikicchāsahagato cāti pañca dassanena pahātabbāva, uddhaccasahagato bhāvanāya eva pahātabbo, avasesā cha akusalacittuppādā apāyahetubhāvena pavattito, appavattito ca siyā dassanenapahātabbā, siyā bhāvanāyapahātabbā, akusalavajjitā pana sabbe cittuppādā, rūpaṃ, nibbānañca nevadassanenanabhāvanāyapahātabbā. Cetasikesu pana diṭṭhi vicikicchā issā macchariyaṃ kukkuccaṃ dassanenapahātabbāva, sesā akusalā siyā dassanenapahātabbā, siyā bhāvanāyapahātabbāti tijātikā terasavidhā honti, vuttāvasesā nevadassanenanabhāvanāyapahātabbāva. Yaṃ pana 『『sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhantī』』tiādinā (cūḷani. ajitamāṇavapucchāniddesa 6) nayena kusalābyākatānampi pahānaṃ anuññātaṃ, taṃ tesaṃ maggānaṃ abhāvitattā ye uppajjeyyuṃ, te upanissayapaccayānaṃ kilesānaṃ pahīnattā pahīnāti imaṃ pariyāyaṃ sandhāya vuttaṃ, idañca nippadesattikaṃ. Dassanenapahātabbattikaṃ.

Dassanena pahātabbo hetu etesanti dassanenapahātabbahetukā. Dutiyapadepi eseva nayo. Tatiyapade pana nevadassanenanabhāvanāyapahātabbo hetu etesanti evamatthaṃ aggahetvā nevadassanenanabhāvanāya pahātabbo hetu etesaṃ atthīti evamattho gahetabbo. Itarathā hi ahetukānaṃ aggahaṇaṃ bhaveyya. Hetu eva hi tesaṃ natthi, yo dassanabhāvanāhi pahātabbo siyā. Sahetukesupi hetuvajjānaṃ pahānaṃ āpajjati, na hetūnaṃ. Hetuyeva hi etesaṃ nevadassanenanabhāvanāyapahātabboti vutto, na te dhammā. Ubhayampi cetaṃ anadhippetaṃ, tasmā vuttanayena attho gahetabbo. Ito paraṃ sabbo vinicchayo anantarattikasadisova. Kevalaṃ cetasikesu vicikicchuddhaccasampayutto moho dassanabhāvanāhi pahātabbahetukesu na pavisati sahajātassa aññassa hetuno abhāvā, nevadassanenanabhāvanāyapahātabbahetukesu pana pavisati. Lobhadosamūlacittesu pana hetūsu moho lobhena ceva dosena ca sahetuko, lobhadosā ca mohenevāti ime pahātabbahetukapade paviṭṭhāti ayaṃ viseso, sesaṃ tādisamevāti. Dassanenapahātabbahetukattikaṃ.

Kammakilesehi ācīyatīti ācayo, paṭisandhicutigatipavattisaṅkhātānaṃ upādinnakkhandhānametaṃ adhivacanaṃ. Tassa kāraṇaṃ hutvā nipphādanabhāvena taṃ ācayaṃ gacchanti, yassa vā pavattanti, taṃ puggalaṃ yathāvuttameva ācayaṃ gamentīti ācayagāmino. Tato eva ācayasaṅkhātā cayā apetattā nibbānaṃ apetaṃ cayāti apacayo, taṃ ārammaṇaṃ katvā pavattanato apacayaṃ gacchantīti apacayagāmino. Apica pākāraṃ iṭṭhakavaḍḍhakī viya pavattaṃ ācinantā gacchantīti ācayagāmino. Teneva vaḍḍhakinā citaṃ citaṃ viddhaṃsayamāno puriso viya tadeva pavattaṃ apacinantā gacchantīti apacayagāmino. Tatiyapadaṃ ubhayapaṭikkhepena vuttaṃ.

Tattha lokiyakusalākusalāni ācayagāmino nāma, cattāri maggāni apacayagāmino nāma , sabbāni vipākaphalakiriyāni, rūpaṃ, nibbānañca nevaācayagāmino na apacayagāmino nāma. Cetasikesu pana akusalā ācayagāmino eva, karuṇā muditā siyā ācayagāmino, siyā nevācayagāmino na apacayagāmino nāma, sesā tidhāpi honti, idañca nippadesattikaṃ. Ācayagāmittikaṃ.

我來 志願幫您直譯這段巴利文: 其中四個邪見相應心生起以及疑相應心,這五個唯是見所斷,掉舉相應心唯是修所斷,其餘六個不善心生起,作為惡道因時和不作為惡道因時,或為見所斷,或為修所斷,而除不善之外的一切心生起、色法及涅槃都非見所斷非修所斷。在諸心所中,邪見、疑、嫉、慳、惡作唯是見所斷,其餘不善法或為見所斷或為修所斷,如是成為三類十三種,除上述外的其餘法都非見所斷非修所斷。關於"以須陀洹道智,通過行識的滅盡,除去七有之外,在無始輪迴中會生起的名與色,在此處滅盡"等方式所允許的善法與無記法的斷除,是就因道未修習而本應生起者,由於斷除了作為其緣的煩惱而稱為已斷的這層意義而說的,這是無餘三法。這是見所斷三法。 見所斷因屬於它們故為見所斷因。第二項也是同樣的道理。但第三項不應理解為"非見非修所斷因屬於它們",而應理解為"它們有非見非修所斷之因"。否則就不能包括無因法。因為它們根本沒有因可被見修所斷。在有因法中也會導致非因的斷除而非因的斷除。因為只說它們的因是非見非修所斷,而非說那些法。這兩種情況都不是所要表達的,因此應按所說方式理解。此後一切判別都與前三法相似。唯在心所中,疑和掉舉相應的癡不入見修所斷因,因為沒有其他俱生因,但入非見非修所斷因。而在貪瞋根本心中,諸因中的癡與貪瞋俱因,貪瞋唯以癡為因,這些入所斷因項,這是區別,其餘相同。這是見所斷因三法。 為業煩惱所積集故為積集,這是結生、死亡、趣向、轉起等所說的所執取蘊的代名詞。作為其因而以生起方式趨向積集,或對其生起的那個人使趨向如前所說的積集,故為趨向積集。正因如此,因離開稱為積集的積聚故涅槃為離積集,緣於此而轉起故為趨向離積集。又如建造城墻的泥瓦工一樣積集轉起而行故為趨向積集。如同那泥瓦工所造所造而不斷破壞的人一樣減損轉起而行故為趨向離積集。第三項依雙重否定而說。 其中世間善不善稱為趨向積集,四道稱為趨向離積集,一切異熟果、唯作、色法及涅槃稱為非趨向積集非趨向離積集。在諸心所中,不善法唯是趨向積集,悲與喜或為趨向積集,或為非趨向積集非趨向離積集,其餘可通三種,這是無餘三法。這是趨向積集三法。

Tīsu sikkhāsu jātā, sattannaṃ vā sekhānaṃ etetipi sekhā, apariyositasikkhattā sayameva sikkhantītipi sekhā. Upari sikkhitabbābhāvato na sekhāti asekhā, vuddhippattā vā sekhātipi asekhā. Tatiyapadaṃ ubhayapaṭikkhepena vuttaṃ.

Tattha cattāri lokuttarakusalāni, heṭṭhimāni ca tīṇi sāmaññaphalānīti satta sekhā nāma, arahattaphalaṃ asekhā nāma, lokiyacittāni, rūpaṃ, nibbānañca nevasekhā nāsekhā nāma. Cetasikesu pana akusalā ca appamaññā ca nevasekhā nāsekhā eva, sesā tidhāpi honti, idañca nippadesattikaṃ. Sekhattikaṃ.

Samantato khaṇḍitattā appamattakaṃ parittanti vuccati 『『parittaṃ gomayapiṇḍa』』nti (saṃ. ni.

我來幫您直譯這段巴利文: 出生於三學中,或為七有學者所有故為有學,因未完成學習故自己仍在學習故為有學。因上無可學故非有學為無學,或因達到圓滿故超越有學為無學。第三項依雙重否定而說。 其中四種出世間善和下面三種沙門果稱為有學,阿羅漢果稱為無學,世間心、色法及涅槃稱為非有學非無學。在諸心所中,不善法和無量心所唯是非有學非無學,其餘可通三種,這是無餘三法。這是有學三法。 因周遍破碎故微小稱為"小",如說"小牛糞團" [注:這段巴利文似乎未完,以"..."結尾,建議等待完整文字再繼續翻譯後續內容]

3.96) ādīsu viya. Kāmāvacaradhammā hi appānubhāvatāya parittā viyāti parittā. Kilesavikkhambhanasamatthatāya, mahantavipulaphalatāya, dīghasantānatāya ca mahantabhāvaṃ gatā, mahantehi vā uḷāracchandavīriyacittapaññehi gatā paṭipannātipi mahaggatā. Pamāṇakarā dhammā rāgādayo pamāṇaṃ nāma, ārammaṇato vā sampayogato vā natthi etesaṃ pamāṇaṃ, pamāṇassa ca paṭipakkhāti appamāṇā.

Tattha catupaññāsa kāmāvacaracittāni, rūpañca parittā nāma, sattavīsati rūpārūpāvacaracittāni mahaggatā nāma, lokuttaracittāni, nibbānañca appamāṇā nāma. Cetasikesu pana akusalā parittā eva, appamaññā parittamahaggatā eva, viratiyo parittaappamāṇā eva, sesā tidhāpi honti, idañca nippadesattikaṃ. Parittattikaṃ.

Parittaṃ ārammaṇaṃ etesanti parittārammaṇā. Sesapadadvayepi eseva nayo. Sayaṃ parittā vā hontu mahaggatā vā, parittādidhamme ārabbha pavattā tadārammaṇāti vuccanti.

Tattha tevīsati kāmāvacaravipākā, kiriyāmanodhātuahetukajavanañca parittārammaṇāva, viññāṇañcāyatananevasaññānāsaññāyatanakusalavipākakiriyāni mahaggatārammaṇāva, aṭṭha lokuttaracittāni appamāṇārammaṇāva, akusalacittāni ca aṭṭha ñāṇavippayuttajavanāni ca siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā navattabbārammaṇatāya na vattabbā, na kadāci appamāṇārammaṇā, aṭṭha ñāṇasampayuttakāmāvacarajavanāni, abhiññā, manodvārāvajjanañcāti ekādasa tidhāpi honti navattabbāpi. Tesu ca kusalāni pañca arahattamaggaphalavajjitasabbārammaṇāni. Tatthāpi taṃtaṃsekhānameva yathāsakaṃ maggaphalāni ārammaṇāni honti, kiriyāni cha sabbathāpi sabbārammaṇāni, abhiññāvajjitarūpāvacarāni ceva cha ākāsānañcāyatanaākiñcaññāyatanacittāni ca niyamena paññattārammaṇatāya, rūpanibbānānañca anārammaṇatāya sabbathā navattabbāti. Cetasikesu pana akusalā akusalacittasadisāva, viratiyo siyā parittārammaṇā, siyā appamāṇārammaṇā, karuṇāmuditā navattabbāva, sesā tidhāpi honti siyā navattabbāti. Sesaṃ suviññeyyameva. Parittārammaṇattikaṃ.

Hīnāti lāmakā, akusalā dhammā. Hīnapaṇītānaṃ majjhe bhavāti majjhimā, avasesā tebhūmakā rūpārūpadhammāva. Uttamaṭṭhena, atappakaṭṭhena ca paṇītā, lokuttaracittanibbānāni. Cetasikesu pana akusalā hīnāva, karuṇāmuditā majjhimāva, sesakusalābyākatā majjhimapaṇītāva, sesā tidhāpi honti, idañca nippadesattikaṃ. Sesaṃ suviññeyyameva. Hīnattikaṃ.

『『Hitasukhāvahā me bhavissantī』』ti evaṃ āsīsitāpi tathā abhāvato, asubhādīsuyeva subhantiādiviparītappavattito ca micchā sabhāvāti micchattā, vipākadāne sati khandhabhedānantarameva vipākadānato niyatā, micchattā ca te niyatā cāti micchattaniyatā. Vuttaviparītena atthena sammā sabhāvāti sammattā, sammattā ca te niyatā cāti sammattaniyatā. Ubhayathāpi na niyatāti aniyatā.

我來為您直譯這段巴利文: 3.96. 如前所述。欲界法由於效力微弱故稱為"小"。由於能夠降伏煩惱、能產生廣大果報、相續時間長久等達到廣大性,或由殊勝的欲、精進、心、慧所達到或修習,故稱為"廣大"。貪等是能造量的法,名為"量",由所緣或相應而言,這些法無量,且是量的對治,故為"無量"。 其中,五十四欲界心及色法名為"小",二十七色界無色界心名為"廣大",出世間心及涅槃名為"無量"。在心所中,不善心所唯是小,無量心所唯是小和廣大,離心所唯是小和無量,其餘可通三種。此為完整的三法。小三法。 以小為所緣者為"小所緣"。其餘兩詞也是同樣的道理。自身或為小或為廣大,緣取小等法而轉起者稱為彼所緣。 其中,二十三欲界果報心、意界作業無因速行心唯是小所緣,識無邊處和非想非非想處的善、果報、作業心唯是廣大所緣,八出世間心唯是無量所緣。不善心和八離智速行心或為小所緣,或為廣大所緣,或因不可說所緣而不可說,但絕不是無量所緣。八有智欲界速行心、神通心、意門轉向心等十一心通三種所緣也可不可說。其中五善心除阿羅漢道果外緣取一切,而其中各自有學聖者只緣取相應的道果,六作業心完全緣取一切,除神通外的色界心及六空無邊處與無所有處心因必定緣取概念,以及色法和涅槃因無所緣故,一切都不可說。在心所中,不善心所與不善心相同,離心所或為小所緣,或為無量所緣,悲和喜唯是不可說,其餘通三種也可不可說。其餘易於理解。小所緣三法。 "劣"即低下,是不善法。處於劣與勝之間者為"中",即其餘三界的色無色法。以最上、無上之義為"勝",即出世間心和涅槃。在心所中,不善心所唯是劣,悲和喜唯是中,其餘善心所和無記心所唯是中和勝,其餘通三種。此為完整的三法。其餘易於理解。劣三法。 因為"這些將帶給我利益和快樂"如此期待而實非如此,以及在不凈等中顛倒認為是凈等而轉起,故本性邪謬為"邪性",如果要結果報則在五蘊壞滅后立即結果,故為"決定",既是邪性又是決定,故為"邪性決定"。與上述相反的意義,本性正確為"正性",既是正性又是決定,故為"正性決定"。兩者都不決定者為"不定"。

Ānantarikabhāvena pavattiyaṃ siyā micchattaniyatā, aññathā pavattiyaṃ siyā aniyatā. Ahetukaakiriyanatthikadiṭṭhīsu hi aññatarā diṭṭhi yassa niyatā, taṃ buddhasatampi vibodhetuṃ na sakkoti. Yena ca anantare eva attabhāve phaladānato ānantarikesu mātughātakapitughātakaarahantaghātakasaṅghabhedakalohituppādakasaṅkhātesu pañcasu kammesu ekampi kammaṃ paṭighacittena kataṃ hoti, so sineruppamāṇepi suvaṇṇathūpe katvā sakalacakkavāḷaṃ pūretvā nisinnasambuddhappamukhaṃ saṅghaṃ yāvajīvaṃ catūhi paccayehi upaṭṭhahitvāpi tena kusalena ānantarikassa vipākaṃ paṭibāhituṃ na sakkoti, ānantarikena pana adhikena ānantarikaṃ paṭibāhati, tasmā niyatamicchādiṭṭhi ānantarikā ca maggaphalānaṃ, mahaggatānañca paṭibāhakatāya anantarameva niraye vipākadānato micchattaniyatā ca jātā, cattāro pana maggā sammattaniyatā nāma, sesacittarūpanibbānāni aniyatā nāma. Cetasikesu pana moho ahirikaṃ anottappaṃ uddhaccaṃ lobho diṭṭhi doso thinaṃ middhanti ime nava siyā micchattaniyatā, siyā aniyatā, sesaakusalā, karuṇā, muditā ca aniyatā eva, sesakusalābyākatā siyā sammattaniyatā, siyā aniyatā, tijātikā pana tidhāpi honti, idañca nippadesattikanti. Micchattattikaṃ.

Nibbānaṃ maggati, kilese vā mārento gacchatīti maggo, ariyamaggo, so ārammaṇametesanti maggārammaṇā. Lokiyo aṭṭhaṅgikopi maggo paccayaṭṭhena etesaṃ hetūti maggahetukā, maggasampayuttā dhammā. Magge vā hetūti maggahetū, alobhādayo. Te etesaṃ hetūti maggahetukā. Sammādiṭṭhi sayaṃ maggo ceva hetu ca, iti maggabhūto hetu etesanti maggahetukā, lokuttarāva . Abhibhavitvā pavattanaṭṭhena maggo adhipati ārammaṇabhūto, sahajāto vā etesanti maggādhipatino, tadubhayaṃ.

我來為您直譯這段巴利文: 以無間性而轉起時可能是邪性決定,以其他方式轉起時可能是不定。因為在無因論、無作用論、斷見等邪見中,任何一種邪見若成為決定,即使一百位佛陀也無法使其覺悟。若有人以嗔恨心造作了五無間業中的任何一業(即殺母、殺父、殺阿羅漢、破和合僧、出佛身血),由於在下一生立即結果的緣故,即使他造立須彌山般高的金塔,遍滿整個世界,終身以四資具供養以正等覺者為首的僧團,以此善業也不能阻止無間業的果報。但以較重的無間業可以阻止另一無間業,因此決定邪見和無間業能阻礙道果及廣大心,由於立即在地獄中結果,故成為邪性決定。四道為正性決定,其餘心、色法、涅槃為不定。在心所中,癡、無慚、無愧、掉舉、貪、見、嗔、昏沉、睡眠這九種或為邪性決定,或為不定,其餘不善心所、悲、喜唯是不定,其餘善心所和無記心所或為正性決定,或為不定,三種心所則通三種。此為完整的三法。邪性三法。 趣向涅槃,或滅除煩惱而行進為"道",即聖道,以此為所緣者為"道所緣"。世間八支道以因的意義為它們的因,故為"道因",即與道相應的諸法。或以道為因者為"道因",即無貪等。這些為它們的因,故為"道因"。正見既是道又是因,如此以道為因者為"道因",唯是出世間的。以勝伏而轉起的意義,道作為所緣的增上或俱生增上者為"道增上",即此二者。

Tattha rūpāvacaracatutthajjhānakusalakiriyā ca abhiññābhūtā, manodvārāvajjanañca siyā maggārammaṇā, siyā navattabbā, ariyānaṃ hi cetopariyaanāgataṃsañāṇāni paresaññeva maggacittassa jānanakāle maggārammaṇāni, pubbenivāsañāṇamanodvārāvajjanāni pana attano, paresañcāpi tadaññārammaṇakāle pana navattabbāni, cetopariyañāṇassa pana niyamena paracittavisayattā tena attanā adhigatamaggaṃ ariyā ālambituṃ na sakkonti, anāgataṃsañāṇena pana attano anāgate uppajjanakassa uparimaggassa avisayattā na sakkonti. Ariyā hi yathāsakaṃ, heṭṭhimañca maggaphalaṃ jānituṃ sakkonti, na uparimaṃ. Tāni pana abhiññājavanāni maggena asahajātattā na maggahetukāni. Maggaṃ garuṃkatvā appavattanato na maggādhipatīni. Na hi tāni kiñci ārammaṇaṃ adhipatiṃ karonti, antamaso lokuttaramapi. Kasmā? Attano mahaggatatāya rājānaṃ disvā tassa mātāpitaro viya, manodvārāvajjanaṃ pana attano ahetukatāya rājānaṃ disvā khujjaceṭakādayo viya. Cattāri maggaṭṭhacittāni sabbadā maggahetukā eva, tāneva ca vīmaṃsāvīriyānaṃ adhipatibhāvena pavattiyaṃ siyā maggādhipatino, itaresaṃ chandacittānaṃ adhipatibhāvena pavattiyaṃ siyā navattabbā, aṭṭha ñāṇasampayuttakāmāvacarajavanāni siyā maggārammaṇā, siyā maggādhipatino, siyā navattabbā. Tāni hi attanā, parehi ca paṭividdhamaggapaccavekkhaṇakāle maggārammaṇā, attano maggaṃ garuṃkatvā paccavekkhaṇakāle maggādhipatino ca tathāappavattiyaṃ navattabbā ca honti. Ariyā hi paresaṃ maggaphalāni paccavekkhantā garuṃ karontāpi attano maggaphalāni viya garuṃ na karonti, api sammāsambuddhānaṃ. Tesu sotāpanno sotāpannānameva maggaphalāni jānituṃ sakkoti, nāññesaṃ, sakadāgāmī pana sakadāgāmīnampi, na anāgāmiarahantānaṃ, anāgāmī pana anāgāmīnampi, na arahantānaṃ, arahā pana sabbesampi maggaphalāni jānāti, sobhanalokiyacittarūpanibbānāni navattabbāneva. Cetasikesu pana viratiyo lokuttarakusale maggasadisāva, aññattha navattabbā, karuṇā, muditā, akusalā ca navattabbā, sesā tidhāpi honti navattabbā ca. Sesaṃ suviññeyyamevāti. Maggārammaṇattikaṃ.

Uppannāti ettha vattamānabhūtāpagataokāsakatabhūmiladdhavasena uppannā anekappabhedā honti. Tattha sabbampi uppādajarābhaṅgasamaṅgīsaṅkhātaṃ saṅkhataṃ vattamānuppannaṃ nāma, ārammaṇarasaṃ anubhavitvā niruddhaṃ anubhūtāpagatasaṅkhātaṃ kusalākusalañca uppādādittayaṃ anuppatvā niruddhaṃ bhūtāpagatasaṅkhātaṃ, sesasaṅkhatañca bhūtāpagatuppannaṃ nāma, 『『yānissa tāni pubbekatāni kammānī』』ti evamādinā nayena vuttaṃ kammaṃ atītampi samānaṃ aññaṃ vipākaṃ paṭibāhitvā attano vipākassokāsaṃ katvā ṭhitattā, tathākatokāsañca vipākaṃ anuppannampi ekaṃsena uppajjanakato okāsakatuppannaṃ nāma, tāsu tāsu bhūmīsu asamūhataṃ akusalaṃ bhūmiladdhuppannaṃ nāma. Ettha ca vipassanāya ārammaṇabhūtā tebhūmakā pañcakkhandhā bhūmi nāma, tesu khandhesu uppattārahakilesajātā bhūmiladdhaṃ nāma, tehi kilesehi sā bhūmi laddhā hotīti evametesu uppannesu idha vattamānuppannā adhippetā.

我來為您直譯這段巴利文: 其中,色界第四禪善心與作業心成為神通,以及意門轉向心,或為道所緣,或為不定。因為聖者的他心智與未來智在了知他人道心時為道所緣,而宿住智和意門轉向心則在了知自己和他人其他所緣時為不定。由於他心智必定以他人心為境,聖者不能以此緣取自己所證的道;由於未來智不能緣取自己將來要生起的上位道,故不能緣取。因為聖者只能了知與自己相應的以及下位的道果,而不能了知上位的。這些神通速行心因為不與道同生,故非道因。因為不以道為所重而轉起,故非道增上。因為這些不以任何所緣為增上,乃至出世間法也不。為什麼?因為自身是廣大性,如見到國王時對其父母那樣,而意門轉向心因為自身是無因,如見到國王時的駝背侍者等那樣。四道心一直都是道因,當它們以觀和精進為增上而轉起時可能是道增上,以其他欲和心為增上而轉起時可能是不可說。八有智欲界速行心或為道所緣,或為道增上,或為不可說。因為它們在省察自己和他人所證的道時為道所緣,在以自己的道為所重而省察時為道增上,不如是轉起時為不可說。因為聖者雖然尊重地省察他人的道果,但不像尊重自己的道果那樣,即使是正等覺者的道果也是如此。其中,預流者只能了知預流者的道果,不能了知其他的,一來者能了知一來者的,不能了知不還者和阿羅漢的,不還者能了知不還者的,不能了知阿羅漢的,阿羅漢則能了知一切人的道果。凈、世間心、色法、涅槃唯是不可說。在心所中,離心所在出世間善心中與道相同,在其他地方為不可說,悲、喜和不善心所為不可說,其餘通三種也可不可說。其餘易於理解。道所緣三法。 "已生"在此有現在、已滅、已作基礎、已得地基等多種意義。其中,一切具有生、住、滅的有為法稱為現在已生;已享受所緣的滋味而滅去的稱為已受用而滅去的善不善法,以及未達到生等三相而滅去的稱為已有而滅去的,其餘有為法稱為已有而滅去的已生;如"凡是他先前所造的業"等所說的業,雖是過去,但因為阻止其他果報而為自己的果報作出基礎而住,以及如此作出基礎的果報雖未生起但必定將生起,故稱為已作基礎的已生;在各地未斷的不善稱為已得地基的已生。此中,作為觀的所緣的三界五蘊稱為地基,在這些蘊中可能生起的煩惱稱為已得地基,由於那些煩惱得到了那個地基,如此在這些已生中,此處是指現在已生。

Tatrāyaṃ vacanattho – pubbantato uppādato paṭṭhāya yāva bhaṅgā pannā gatā pavattāti uppannā, paccuppannāti attho . Na uppannāti anuppannā. Pariniṭṭhitakāraṇekadesattā avassaṃ uppajjissantīti uppādino, ubhayenāpi anāgatāva dassitā. Ayaṃ hi tiko dvinnaṃ addhānaṃ vasena pūretvā dassito. Laddhokāsassa hi kammassa vipāko uppādī nāma. Yadi pana āyūhitakusalākusalaṃ kammaṃ sabbaṃ vipākaṃ dadeyya, assa okāso na bhaveyya. Taṃ pana duvidhaṃ hoti dhuvavipākaṃ, addhuvavipākañca. Tattha pañcānantarikaaṭṭhasamāpatticatutthamaggādi dhuvavipākaṃ nāma. Taṃ pana kammaṃ khaṇappattampi atthi appattampi. Tattha khaṇappattaṃ uppannaṃ nāma, appattaṃ anuppannaṃ nāma. Tassa duvidhassa ca vipāko duvidho hoti khaṇappatto ca appatto ca. Tattha khaṇappatto uppanno nāma, appatto cittānantare vā uppajjatu, kappasatasahassātikkame vā dhuvapaccayaṭṭhena uppādī nāma hoti. Metteyyassa bodhisattassa maggo anuppanno nāma hoti, phalaṃ uppādī nāma. Tattha catūsu bhūmīsu vipāko, kammajarūpañca vattamānuppannā nāma, uppajjanārahā uppādino nāma, na pana vattabbā 『『anuppannā』』ti. Kusalākusalakiriyā, kammajarūpañca siyā uppannā, siyā anuppannā, na pana vattabbā 『『uppādino』』ti. Cetasikesu pana akusalā akusalacittasadisāva, sesā duvidhāpi honti, atītā, panettha nibbānañca navattabbā. Sesaṃ suviññeyyamevāti. Uppannattikaṃ.

Attano sabhāvaṃ, uppādādikkhaṇaṃ vā patvā taṃ atikkamitvā itā gatā pattāti atītā. Tadubhayampi na āgatāti anāgatā. Taṃ taṃ kāraṇaṃ paṭicca uppannāti paccuppannā, sabbe saṅkhatā nāmarūpadhammā. Na saṅkhatadhammesu tekālikabhāvaṃ appatto nāma atthi, sabbepi te tidhā honti. Nibbānaṃ panettha navattabbanti. Atītattikaṃ.

Atītaṃ ārammaṇaṃ etesanti atītārammaṇā. Sesapadadvayepi eseva nayo.

Tattha kusalavipākakiriyāvasena chabbidhāni viññāṇañcāyatananevasaññānāsaññāyatanāni heṭṭhā atītasamāpattiṃ ārabbha pavattito atītārammaṇāni, dvipañcaviññāṇamanodhātuyo paccuppannārammaṇāva, sesā ekādasa kāmāvacaravipākā, ahetukahasanacittañca tidhāpi honti, sesakāmāvacarakiriyakusalākusalā ca abhiññābhūtarūpāvacaracatutthajjhānakusalakiriyā ca tidhāpi honti navattabbā ca. Tesu kāmāvacarānaṃ atītādīsu chasu ārammaṇesu pavattivibhāgo heṭṭhā vuttova. Navattabbatā pana tesu ñāṇavippayuttajavanakusalānaṃ paññattārammaṇavaseneva, na nibbānārammaṇavasena, tesupi tihetukajavanāvajjanānaṃ maggaphalarūpārūpajjhānānaṃ, purecārikabhāvenāpi nibbānacatukkajjhānavisayānañca paccavekkhaṇabhāvenāpi navattabbatā veditabbā, abhiññānaṃ pana iddhividhañāṇassa tāva kāyavasena cittaṃ pariṇāmetvā kāyasannissitaṃ katvā dissamānena kāyena gacchantassa atītaṃ pādakajjhānacittaṃ ārabbha pavattanato atītārammaṇaṃ, 『『anāgatesu rūpāni evaṃ hontū』』ti adhiṭṭhahantassa anāgatārammaṇaṃ, kāyaṃ pana cittasannissitaṃ katvā adissamānena kāyena gamanakāle, ajjhattaṃ kumāravaṇṇādīnaṃ, bahiddhāpāsādakūṭāgārādīnañca paccuppannānaṃ nimmānakāle ca paccuppannārammaṇañca tāva hotīti evaṃ iddhividhassa chabbidhampi ajjhattikaṃ, bāhirañca tekālikaṃ ārammaṇaṃ hotīti veditabbaṃ.

我來為您直譯這段巴利文: 這裡的詞義是:從前際的生起開始直到滅去而到達、進行者為"已生",即現在的意思。未生起者為"未生"。因為部分因緣已完成必定將生起者為"將生",這兩者都是指未來。此三法是依兩個時間而圓滿顯示。因為已得基礎的業的果報稱為將生。如果已造作的善不善業都結果報,就沒有基礎了。它有兩種:必定果報和不定果報。其中五無間業、八等至、第四道等為必定果報。而那業有已到剎那和未到剎那。其中已到剎那稱為已生,未到剎那稱為未生。這兩種的果報也有兩種:已到剎那和未到剎那。其中已到剎那稱為已生,未到剎那無論是在心的下一剎那生起,還是經過十萬劫後生起,以必定因緣的意義稱為將生。彌勒菩薩的道稱為未生,果稱為將生。其中,四地的果報和業生色稱為現在已生,應當生起者稱為將生,但不可說是"未生"。善、不善、作業以及業生色或為已生,或為未生,但不可說是"將生"。在心所中,不善心所與不善心相同,其餘通二種,而過去的和涅槃在此為不可說。其餘易於理解。已生三法。 達到自己的自性或生等剎那后超越它而去、到達者為"過去"。未達到這兩者者為"未來"。依各種因緣而生起者為"現在",即一切有為名色法。在有為法中沒有不成為三時的,它們都通三種。而涅槃在此為不可說。過去三法。 以過去為所緣者為"過去所緣"。其餘兩詞也是同樣的道理。 其中,以善、果報、作業分為六種的識無邊處和非想非非想處,因為緣取下位過去等至而轉起,故為過去所緣。二類五識和意界唯是現在所緣,其餘十一欲界果報心和無因笑心通三種,其餘欲界作業、善、不善心,以及成為神通的色界第四禪善心和作業心通三種也可不可說。其中欲界心在過去等六種所緣中的轉起分別如前所述。而不可說性對於其中離智速行善心只是由於概念所緣,不是由於涅槃所緣。其中三因速行心、轉向心,以及作為道果、色無色界禪的前行,以及作為省察涅槃和第四禪境界,應當知道是不可說。而在神通中,首先神變智在以身轉變心,使心依止於身,以可見之身而行時,緣取過去的基礎禪心而轉起,故為過去所緣;在決意"未來諸色應如是"時為未來所緣;而在使身依止於心,以不可見之身而行時,以及在內部變化童子相等,在外部化現宮殿樓閣等現在事物時為現在所緣。如此應當知道神變有內外六種三時所緣。

Dibbasotassa kucchigataṃ ajjhattikaṃ, bāhirañca paccuppannaṃ saddāyatanamevārammaṇaṃ. Cetopariyañāṇassa atīte sattadivasabbhantare, anāgate sattadivasabbhantare ca paresaññeva cittaṃ atītañca anāgatañcārammaṇaṃ hoti. Sattadivasātikkame panetaṃ paracittaṃ jānituṃ na sakkoti. Atītaṃsaanāgataṃsañāṇānaṃ hi esa visayo, na etassa. Paccuppannacittajānanakāle panassa paccuppannamārammaṇaṃ hoti.

Paccuppannañca nāmetaṃ tividhaṃ khaṇapaccuppannaṃ santatipaccuppannaṃ addhāpaccuppannañcāti. Tattha uppādaṭṭhitibhaṅgappattaṃ khaṇapaccuppannaṃ nāma. Santatipaccuppannaṃ pana duvidhaṃ rūpārūpavasena. Tattha ātapaṭṭhānā āgantvā gabbhaṃ paviṭṭhassa yāva andhakārabhāvo na vigacchati, antogabbhe vā vasitvā divā ātapaṭṭhānaṃ olokentassa yāva akkhīnaṃ phandanabhāvo na vūpasammati, ayaṃ rūpasantati nāma. Dve tayo javanavārā arūpasantati nāma, tadubhayaṃ santatipaccuppannanti veditabbaṃ. Ekabhavaparicchinnaṃ addhāpaccuppannaṃ nāma. Imasmiṃ pana cetopariyañāṇavisaye katipayajavanavārā addhāpaccuppannaṃ nāma. Tattha khaṇapaccuppannaṃ cittaṃ cetopariyañāṇassa ārammaṇaṃ na hoti āvajjanena saddhiṃ nirujjhanato. Na hi āvajjanajavanānaṃ ettha bhinnārammaṇatā yuttā. Rūpasantatipaccuppannaṃ pana katipayajavanavāraparicchinnaṃ addhāpaccuppannaṃ assa ārammaṇaṃ hoti. Iddhimā hi parassa cittaṃ jānitukāmo āvajjeti, taṃ āvajjitakkhaṇe paccuppannacittamārammaṇaṃ katvā teneva saha nirujjhati. Tato tadeva niruddhaṃ cittamālambitvā cattāri, pañca vā javanāni uppajjanti, tesaṃ pacchimaṃ iddhicittaṃ, sesāni kāmāvacarajavanāni . Tesañca ekārammaṇattepi iddhicittameva parassa cittaṃ jānāti, na itarāni. Yathā cakkhudvāravīthiyaṃ cakkhuviññāṇameva rūpaṃ passati, na itarāni, tesu ca āvajjanameva nippariyāyato paccuppannārammaṇaṃ, itarāni pana addhāsantativasena pariyāyatoti gahetabbaṃ, evametassa atītānāgatapaccuppannaṃ cittamevārammaṇaṃ hoti, tañca kho parasseva, na attano.

Pubbenivāsañāṇaṃ pana nāmagottakasiṇapaññattādianussaraṇe, nibbānānussaraṇe ca navattabbārammaṇaṃ, saṅkhatadhammānussaraṇe atītārammaṇameva. Tassa hi atītesu sāsavānāsavesu, ajjhattikabāhiresu ca dhammesu anārammaṇaṃ nāma natthi, buddhānaṃ sabbaññutaññāṇasamagatikaṃ hoti. Yathākammūpagañāṇassa ajjhattikaṃ, bāhirañca atītaṃ kusalākusalacetanāmattameva. 『『Cetopariyañāṇassa cittamevārammaṇaṃ hoti, na taṃsampayuttadhammā』』ti aṭṭhakathāsu vuttaṃ, paṭṭhāne pana 『『kusalā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo』』ti (paṭṭhā. 1.

我來為您直譯這段巴利文: 天耳對於腹中的內在和外在的現在聲處唯是所緣。他心智對於過去七日內和未來七日內唯緣取他人的過去和未來之心。超過七日則不能知道他人之心。因為這是過去智和未來智的境界,不是他心智的。而在知道現在心時,它的所緣是現在的。 這現在有三種:剎那現在、相續現在和時分現在。其中,達到生、住、滅的稱為剎那現在。相續現在有兩種,依色和名。其中,從陽光處來入室內,直到暗處未消散,或在室內住后觀看陽光處,直到眼睛閃動未平息,這稱為色相續。二三速行心稱為名相續,這兩者應當知道是相續現在。限於一生的稱為時分現在。而在這他心智境界中,幾個速行心稱為時分現在。其中剎那現在心不是他心智的所緣,因為與轉向一同滅去。因為轉向心和速行心在此不應有不同的所緣。而色相續現在和限於幾個速行心的時分現在是它的所緣。因為具神通者想知他人之心而轉向,在轉向的剎那以現在心為所緣,與它一同滅去。然後緣取那已滅的心而生起四或五個速行心,其中最後的是神通心,其餘是欲界速行心。雖然它們有相同的所緣,但只有神通心能知道他人之心,其他的不能。如同在眼門心路中只有眼識能見色,其他的不能,而在這些中只有轉向心無間接地以現在為所緣,其他的則應當理解為依時分和相續的方式間接地以現在為所緣,如此它只以過去、未來、現在之心為所緣,而且只是他人的,不是自己的。 而宿住智在憶念名字、種姓、遍處概念等和涅槃時為不可說所緣,在憶念有為法時唯是過去所緣。因為對於過去的有漏無漏、內外諸法,它沒有不能緣取的,與佛的一切智相等。業報智唯以內外過去的善不善思為所緣。註釋書中說:"他心智只以心為所緣,不以相應法為所緣",但在《發趣論》中說:"善蘊以所緣緣為緣,助成神變智、他心智、宿住隨念智、業報智、未來智"。

1.404) vuttattā cetopariyañāṇayathākammūpagañāṇānaṃ cittasampayuttāpi cetanāsampayuttāpi cattāro khandhā ārammaṇaṃ honti evāti daṭṭhabbaṃ.

Dibbacakkhuñāṇassa pana ajjhattikaṃ, bāhirañca paccuppannaṃ vaṇṇāyatanamevārammaṇaṃ. Anāgataṃsañāṇassa chabbidhampi anāgatameva ajjhattañca bāhirañcārammaṇaṃ, idampi pubbenivāsañāṇaṃ viya anāgate sabbaññutaññāṇasadisanti. Evaṃ abhiññānaṃ atītānāgatapaccuppannesu, navattabbesu ca ajjhattikabāhiresu chasu ārammaṇesu yathāyogaṃ pavatti veditabbā. Sesāni pannarasa rūpāvacaracittāni, ākāsānañcāyatanaākiñcaññāyatanakusalavipākakiriyāni, aṭṭha lokuttaracittāni, rūpanibbānāni ca navattabbāni. Cetasikesu pana appamaññā navattabbāva. Sesaṃ suviññeyyameva. Atītārammaṇattikaṃ.

『『Evaṃ pavattamānā mayaṃ attāti gahaṇaṃ gamissāmā』』ti iminā viya adhippāyena attānaṃ adhikāraṃ katvā pavattāti ajjhattā. Ajjhatta-saddo panāyaṃ gocarajjhatte niyakajjhatte ajjhattajjhatte visayajjhatteti catūsu atthesu dissati. 『『Ajjhattarato samāhito』』tiādīsu (dha. pa. 362) hi ayaṃ gocarajjhatte dissati. 『『Ajjhattaṃ vā dhammesu dhammānupassī viharatī』』tiādīsu (dī. ni. 2.373) niyakajjhatte. 『『Cha ajjhattikāni āyatanānī』』tiādīsu (ma. ni. 3.304) ajjhattajjhatte. 『『Ajjhattaṃ suññataṃ upasampajja viharatī』』tiādīsu (ma. ni.

我來為您直譯這段巴利文: 1.404. 因此說,應當知道對於他心智和業報智,與心相應的和與思相應的四蘊都是所緣。 天眼智則只以內外現在的色處為所緣。未來智則以內外六種未來為所緣,這也如同宿住智在未來中與一切智相似。如此應當知道神通在過去、未來、現在和不可說的內外六種所緣中依相應而轉起。其餘十五色界心、空無邊處和無所有處的善、果報、作業心、八出世間心、色法和涅槃都是不可說。在心所中,無量心所唯是不可說。其餘易於理解。過去所緣三法。 以"我們如此轉起時將趣向執取為我"這樣的意向而以自我為主導而轉起者為"內"。而這個"內"字在所緣內、自身內、真實內、境界內這四種意義中出現。如"內樂而得定"等中,這是指所緣內。如"于內法安住觀法"等中是指自身內。如"六內處"等中是指真實內。如"證得內空而住"等中是指境界內。

3.187) visayajjhatte, issariyaṭṭhāneti attho. Phalasamāpatti hi buddhānaṃ issariyaṭṭhānaṃ nāma. Idha panāyaṃ niyakajjhatte vattati, tasmā attano santāne pavattā pāṭipuggalikā rūpārūpadhammā idha ajjhattāti veditabbā. Tato bahibhūtā indriyabaddhā vā anindriyabaddhā vā rūpārūpapaññattiyo bahiddhā nāma, tatiyapadaṃ tadubhayavasena vuttaṃ.

Tattha sabbāni cittacetasikāni indriyabaddharūpaṃ tidhā honti, anindriyabaddharūpaṃ, nibbānapaññattiyo ca bahiddhāva. Imasmiṃ hi tike kusalattike alabbhamānā paññattiyopi labbhanti ṭhapetvā ākiñcaññāyatanārammaṇaṃ, tadeva idha navattabbaṃ. Teneva hi bhagavatā anantarattike 『『kasiṇādipaññattārammaṇāni kāmarūpāvacarādicittāni bahiddhārammaṇāni, ākiñcaññāyatanañca navattabba』』nti vuttaṃ, idañca nippadesattikaṃ. Ajjhattattikaṃ.

Yathāvutte ajjhattādike ārammaṇaṃ katvā pavattānaṃ vasena ayaṃ tiko vutto. Tattha chabbidhāni viññāṇañcāyatananevasaññānāsaññāyatanacittāni ajjhattārammaṇāneva, ākāsānañcāyatanattayaṃ, rūpāvacaralokuttaracittāni ca bahiddhārammaṇāneva, voṭṭhabbanavajjitā ahetukamahāvipākā tidhāpi honti, avasesā pana ākiñcaññāyatanavajjitāni āvajjanajavanāni, abhiññā ca siyā tidhāpi honti, ākiñcaññāyatanārammaṇassa āvajjanaparikammapaccavekkhaṇādibhāvappavattiyaṃ siyā navattabbāti. Tesaṃ ajjhattādiārammaṇatā anantarattike, heṭṭhā ca vuttanayānusārena ñātabbā, ākiñcaññāyatanattayaṃ, pana rūpanibbānāni ca navattabbāva. Cetasikesu pana appamaññāviratī bahiddhārammaṇāva, sesā tidhāpi honti navattabbā ca. Sesaṃ suviññeyyameva. Ajjhattārammaṇattikaṃ.

Daṭṭhabbabhāvasaṅkhātena saha nidassanenāti sanidassanā, paṭihananabhāvasaṅkhātena saha paṭighenāti sappaṭighā, sanidassanā ca te sappaṭighā cāti sanidassanasappaṭighā, rūpāyatanameva. Nīlādibhedamupādāya pana bahuvacananiddeso. Natthi etesaṃ daṭṭhabbabhāvasaṅkhātaṃ nidassananti anidassanā, anidassanā ca te vuttanayena sappaṭighā cāti anidassanasappaṭighā, sesāni oḷārikarūpāni. Tatiyapadaṃ ubhayapaṭikkhepena vuttaṃ, sukhumarūpacittacetasikanibbānāni anidassanaappaṭighā nāma, idañca nippadesattikanti veditabbaṃ. Sanidassanattikaṃ.

Tikamātikatthavaṇṇanā niṭṭhitā.

Abhidhammadukamātikatthavaṇṇanā

Dukamātikāya pana heṭṭhā anāgatapadatthavaṇṇanaṃyeva karissāma. Hetugocchake tāva hetū dhammāti ettha hetuhetu paccayahetu uttamahetu sādhāraṇahetūti catubbidhā hetū. Tattha alobhādayo cha dhammā hetuhetū nāma, upādārūpādīnaṃ mahābhūtādayo paccayahetū nāma, vipākuppattiyaṃ kusalākusalaṃ, iṭṭhāniṭṭhārammaṇañca uttamahetū nāma, saṅkhārādīnaṃ avijjādayo sādhāraṇahetū nāma. Idha pana hetuhetu adhippeto. Hetū dhammāti mūlaṭṭhena hetusaṅkhātā dhammā, 『『hetudhammā』』tipi pāṭho, soyevattho. Na hetūti tesaññeva paṭikkhepavacanaṃ.

Tattha alobho adoso amohoti kusalābyākatā tayo, lobho doso mohoti akusalā tayo cāti ime cha dhammā hetū nāma. Ime ṭhapetvā avasesā cetasikā, sabbāni ca cittāni, rūpanibbānāni cāti ime dhammā na hetū nāma, idañca nippadesadukanti veditabbaṃ. Hetudukaṃ paṭhamaṃ.

Sampayogato pavattena saha hetunāti sahetukā. Tatheva pavatto natthi etesaṃ hetūti ahetukā.

我來為您直譯這段巴利文: 3.187. 境界內,意為自在處。因為果定是諸佛的自在處。此處這個詞是指自身內,因此應當知道在自相續中轉起的個別色無色法在此稱為內。超出那些的有根或無根的色無色概念稱為外,第三句依這兩者而說。 其中一切心心所和有根色通三種,無根色、涅槃和概念唯是外。因為在此三法中,在善三法中不攝的概念也被攝,除了無所有處所緣,只有它在此為不可說。因此世尊在無間三法中說:"以遍處等概念為所緣的欲界、色界等心為外所緣,無所有處為不可說",此為完整的三法。內三法。 此三法依如上所說的內等作為所緣而轉起的方式而說。其中六種識無邊處和非想非非想處心唯是內所緣,三種空無邊處、色界和出世間心唯是外所緣,除確定外的無因大果報心通三種,其餘除無所有處的轉向和速行心、神通或通三種,在無所有處所緣的轉向、遍作、省察等轉起時可能是不可說。它們的內等所緣性應當依無間三法和前面所說的方式而知,而三種無所有處、色法和涅槃唯是不可說。在心所中,無量心所和離心所唯是外所緣,其餘通三種也可不可說。其餘易於理解。內所緣三法。 與稱為可見性的顯示相應為"有顯示",與稱為對碰性的對碰相應為"有對碰",既有顯示又有對碰為"有顯示有對碰",即只是色處。但依藍等差別而說為複數。沒有稱為可見性的顯示者為"無顯示",無顯示而如上所說有對碰者為"無顯示有對碰",即其餘粗色。第三句依否定兩者而說,細色、心、心所、涅槃稱為無顯示無對碰,應當知道此為完整的三法。有顯示三法。 三法母義釋完成。 阿毗達磨二法母義釋 在二法母中,我們只會釋義前面未出現過的詞義。在因品中,首先"因法"在此,因有四種:因因、緣因、最勝因、共通因。其中六法貪等稱為因因,大種等是所造色等的緣因,善不善是果報生起的,可意不可意所緣是最勝因,無明等是行等的共通因。此處是指因因。"因法"即以根本義稱為因的諸法,也讀作"因法",意義相同。"非因"即否定它們的語詞。 其中,無貪、無嗔、無癡三善無記,貪、嗔、癡三不善,這六法稱為因。除這些之外的其餘心所、一切心、色法和涅槃這些法稱為非因,應當知道此為完整的二法。因二法第一。 與由相應而轉起的因相應為"有因"。同樣轉起的因不存在於它們為"無因"。

Tattha ahetukacittavajjitāni ekasattati cittāni sahetukā nāma. Tesu dve mohamūlāni moheneva sahetukāni, aṭṭha lobhamūlāni lobhamohehi dvīhi, dve dosamūlāni dosamohehi, dvādasa ñāṇavippayuttakusalābyākatāni alobhādosehi, sesāni sattacattālīsa alobhādīhi tīhipi sahetukānīti, mohamūlesu pana moho, dvipañcaviññāṇaṃ, manodhātu, santīraṇattayaṃ, voṭṭhabbanaṃ, hasituppādakāni aṭṭhārasa cittāni, rūpanibbānāni cāti ime dhammā ahetukā nāma. Cetasikesu pana lobhadosā, vicikicchā ca moheneva sahetukā, diṭṭhimāno lobhamohehi dvīhi, issāmacchariyakukkuccāni dosamohehi, moho pana siyā lobhena, siyā dosenāti dvīhi sahetukopi mohamūlesu ahetukopi, thinamiddhāni siyā lobhamohehi, siyā dosamohehīti tīhipi sahetukāni, ahirikānottappauddhaccāni tathā ca kevalamohena ca, amoho pana alobhādoseheva dvīhi, alobho siyā adosāmohehi, siyā adosenāti dvīhi, adoso siyā alobhāmohehi, siyā alobhenāti dvīhi, sesā pana dvāvīsati kusalābyākatā siyā tīhi, siyā dvīhipi hetūhi sahetukā, chando pana yathāyogaṃ tīhi, pītidosavajjitehi pañcahi siyā sahetukāpi ahetukāpi, sesā ekādasa tijātikā chahi hetūhi sahetukāpi ahetukāpi, vedanā cettha domanassabhūtā dvihetukāva, somanassaupekkhā yathāyogaṃ dosavajjitehi pañcahi sahetukāpi ahetukāpi, sukhadukkhabhūtā ahetukāva, idañca nippadesadukanti. Dutiyaṃ.

Ekuppādāditāya hetunā sampayuttāti hetusampayuttā. Hetunā vippayuttāti hetuvippayuttā. Ayaṃ hetusampayuttaduko anantare vuttasahetukadukena atthato ninnānākaraṇo. Sahetukaduko eva hi bhagavatā desanāvilāsena, tathā bujjhanakapuggalānaṃ vā ajjhāsayavasena hetusampayuttadukabhāvenāpi vutto. Evaṃ uparipi samānatthadukānaṃ vacane kāraṇaṃ veditabbaṃ. Tatiyaṃ.

Catutthādayo pana yasmā paṭhamadukadutiyatatiyadukesu paṭhamapadena yojetvā dve dukā, paṭhamaduke ca pacchimapadaṃ dutiyadukena yojetvā ekaṃ dukanti tayo dukā desitā, tasmā tesaṃ padattho vuttanayova.

我來幫你翻譯這段巴利文: 其中除無因心外的七十一心稱為有因。在這些心中,兩個癡根心僅以癡為因,八個貪根心以貪和癡二因為因,兩個嗔根心以嗔和癡為因,十二個離智的善心和無記心以無貪和無嗔為因,其餘四十七心以無貪等三因為因。在癡根心中的癡、二種五識、意界、三種推度、確定、生笑心等十八心,以及色法和涅槃,這些法稱為無因。在心所中,貪嗔和疑僅以癡為因,邪見和慢以貪癡二因為因,嫉妒、慳吝和追悔以嗔癡為因,癡有時與貪,有時與嗔成為二因,在癡根心中也可以是無因,昏沉和睡眠有時以貪癡,有時以嗔癡等三因為因,無慚、無愧和掉舉亦同且僅以癡為因,無癡僅以無貪無嗔二因為因,無貪有時以無嗔無癡,有時以無嗔為二因,無嗔有時以無貪無癡,有時以無貪為二因,其餘二十二個善心和無記心有時以三因,有時以二因為因,欲則隨相應以三因,喜除去嗔以五因既可有因也可無因,其餘十一種三類以六因既可有因也可無因,其中憂受只有二因,樂受和舍受隨相應除去嗔以五因既可有因也可無因,苦樂受是無因,這是無餘二法。第二.。 以同生起等與因相應稱為因相應。與因不相應稱為因不相應。這個因相應二法與前面所說的有因二法在意義上沒有區別。有因二法確實是世尊以說法的方式,或是依隨覺悟者的意樂而說為因相應二法。如是應知上面相同意義的二法的說法原因。第三.。 第四等,由於在第一二法、第二三法中與第一支配合成兩個二法,在第一二法中以後支與第二二法配合成一個二法,因此說了三個二法,所以它們的詞義如前所述。

Tattha ca yatheva 『『hetū ceva dhammā sahetukā ca, sahetukā ceva dhammā na ca hetū』』ti ayaṃ duko sambhavati, tathā 『『hetū ceva dhammā ahetukā ca, ahetukā ceva dhammā na ca hetū』』ti ayampi sambhavati. Iminā nayena hetusampayuttadukena yojanāyapi eko labbhati. Yathā ca 『『na hetū kho pana dhammā sahetukāpi, ahetukāpī』』ti ayaṃ labbhati, tathā 『『hetū kho pana dhammā sahetukāpi, ahetukāpī』』ti ayampi. Yathā cettha sahetukaduke dve dukā, evaṃ hetusampayuttadukepi 『『na hetū kho pana dhammā hetusampayuttāpi, hetuvippayuttāpī』』ti ca 『『hetū kho pana dhammā hetusampayuttāpi, hetuvippayuttāpī』』ti ca dve dukā labbhantīti aparepi pañca dukā hetugocchake yojetuṃ sakkā. Te pana bhagavatā vuttānusāreneva sakkā ñātunti chasu eva saṅgahitāti veditabbā. Tattha ye tāva ekasmiṃ citte dve tayo hetū ekato uppajjanti, te hetū ceva aññoññāpekkhāya sahetukā ca nāma. Sahetukacittesu pana hetuṃ ṭhapetvā sesā cittacetasikā dhammā sahetukā ceva na ca hetū nāma. Imasmiṃ duke sabbe ahetukadhammā na vattabbā. Cetasikesu pana hetuvajjitā akusalā ceva kusalābyākatā ca, chando ca sahetuko ceva na hetu eva, sesā tijātikā, tathā navattabbā ca, moho pana hetu ceva sahetuko ca navattabbo ca. Catutthaṃ.

Anantaradukopi iminā dukena sabbathāpi sadisovāti. Pañcamaṃ.

Sahetukacittesu hetuvajjitā cittacetasikā dhammā nahetū sahetū nāma, ahetukacittarūpanibbānāni nahetū ahetukā nāma. Imasmiṃ pana duke cha hetū na vattabbā. Sesaṃ suviññeyyamevāti. Chaṭṭhaṃ.

Hetugocchakaṃ niṭṭhitaṃ.

Sattasu cūḷantaradukesu attano nipphādakena saha paccayenāti sappaccayā, cittacetasikarūpāni. Natthi etesaṃ uppāde vā ṭhitiyaṃ vā paccayo ahutvā bhavanassevābhāvāti appaccayā, nibbānameva. Desanāya panettha paramatāya sotapatitavasena bahuvacananiddeso kato. Evaṃ sanidassanādīsupi. Idañca ito parāni cha ca nippadesadukānīti veditabbāni. Tato parañca yattha 『『ime na vattabbā』』ti na vakkhāma, taṃ nippadesanti gahetabbaṃ. Sappaccayadukaṃ.

Paccayehi samāgantvā katāti saṅkhatā. Na saṅkhatāti asaṅkhatā. Idañca sabbathā sappaccayadukasadisameva. Sappaccayasaṅkhataubhayadukaṃ sabbathā sadisameva. Saṅkhatadukaṃ.

Rūpāyatanaṃ sanidassanaṃ nāma. Sesarūpacittacetasikanibbānāni anidassanā nāma. Sanidassanadukaṃ.

Pasādavisayarūpāni dvādasa sappaṭighā nāma. Sesarūpacittacetasikanibbānāni appaṭighā nāma. Sappaṭighadukaṃ.

Avinibbhogavasena rūpaṃ etesaṃ atthīti rūpino, ruppanalakkhaṇaṃ vā rūpaṃ, taṃ etesaṃ atthīti rūpino, bhūtopādāyarūpameva. Na rūpino arūpino, cittacetasikanibbānāni. Rūpidukaṃ.

Loko vuccati lujjanapalujjanaṭṭhena vaṭṭaṃ, tasmiṃ pariyāpannabhāvena loke niyuttāti lokiyā, pañcupādānakkhandhā. Tato lokato tattha apariyāpannabhāvena uttiṇṇāti lokuttarā, ariyamaggaphalanibbānāni. Cetasikesu panettha yaṃ vattabbaṃ, taṃ asekhattike vuttanayena veditabbaṃ. Lokiyadukaṃ.

我來 助你翻譯這段巴利文: 在此,如同"既是因法又是有因,既是有因法又不是因"這個二法存在,同樣"既是因法又是無因,既是無因法又不是因"這個二法也存在。依此方式,與因相應二法的配合也得一個。如同"非因法既可有因也可無因"這個得到,同樣"因法既可有因也可無因"這個也得到。如此在有因二法中有兩個二法,同樣在因相應二法中也得到"非因法既可因相應也可因不相應"和"因法既可因相應也可因不相應"兩個二法,因此在因品中還可以配合另外五個二法。但是這些只能依照世尊所說的方式來了知,應知只攝於六個之中。其中,凡是在一心中有二或三因同時生起的,既是因又互相觀待而稱為有因。在有因心中,除去因之外的其餘心和心所法,稱為既是有因又不是因。在此二法中一切無因法不可說。在心所中,除去因的不善、善和無記,以及欲,既是有因又不是因,其餘三類以及不可說的,癡既是因又是有因又不可說。第四.。 後面的二法也與此二法在一切方面相同。第五.。 在有因心中除去因的心和心所法稱為非因有因,無因心、色法和涅槃稱為非因無因。在此二法中六因不可說。其餘易於了知。第六.。 因品結束。 在七個小中間二法中,以自己的能生起因緣為有緣,即心、心所和色法。它們的生起和住位都沒有因緣,因為只有不生起的才是無緣,只有涅槃。在此說法中依最勝義與聽聞的力量作複數說明。如是在有見等中也一樣。這個和後面六個應知是無餘二法。此後若我們不說"這些不可說",則應理解為無餘。有緣二法。 由諸緣和合而作稱為有為。非有為稱為無為。這個在一切方面都與有緣二法相同。有緣有為二種二法在一切方面都相同。有為二法。 色處稱為有見。其餘色法、心、心所和涅槃稱為無見。有見二法。 十二種凈色和境色稱為有對。其餘色法、心、心所和涅槃稱為無對。有對二法。 由不相離的狀態而有色故稱為有色,或有破壞相的色故稱為有色,即為大種和所造色。非有色為無色,即心、心所和涅槃。有色二法。 世間因壞滅義稱為輪迴,由攝屬於其中而繫於世間稱為世間法,即五取蘊。由超出彼世間而不攝屬於其中稱為出世間法,即聖道、聖果和涅槃。在此心所中應說的,應依無學二法所說的方式了知。世間二法。

Kenaciviññeyyāti cakkhuviññāṇādīsu kenaci ekena cakkhuviññāṇena vā sotaviññāṇādinā vā vijānitabbā. Kenaci na viññeyyāti teneva cakkhuviññāṇena vā sotaviññāṇādinā vā na kenaci vijānitabbāni. Evaṃ hi sati dvinnampi padānaṃ atthanānattato duko hoti. Padabhājanīyasmimpi 『『ye te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā』』ti (dha. sa. 1101) ettakaṃ ekadukanti aggahetvā 『『ye te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā, ye vā pana te dhammā sotaviññeyyā, na te dhammā cakkhuviññeyyā』』ti (dha. sa. 1101) ayameko dukoti veditabbo. Tassa pana rūpaṃ cakkhuviññeyyaṃ, saddo na cakkhuviññeyyoti ayamattho. Evaṃ sesesupi dukaparicchedo ñātabbo. Tattha rūpāyatanaṃ cakkhunā vā cakkhuviññāṇena vā viññeyyaṃ nāma. Sesarūpārūpadhammā teneva cakkhunā vā cakkhuviññāṇena vā kenaci naviññeyyā. Evaṃ sotaghānajivhākāyatabbiññāṇamūlikāsupi catūsu yojanāsu vibhāgo yathānurūpaṃ ñātabbo. Rūpādayo pana pañcavisayā manodhātuttayena kenaci viññeyyā. Sesarūpārūpadhammā teneva manodhātuttayena kenaci naviññeyyā. Kiñcāpi sāmaññato manoviññāṇena aviññeyyassa abhāvato pāḷiyaṃ manoviññāṇaviññeyyavasena duko na vutto, tathāpi visesato vattabbova. Tathā hi chabbidhāpi kāmāvacaradhammā kāmāvacaravipākādinā manoviññāṇena kenaci viññeyyā, rūpārūpāvacaralokuttarapaññattiyo teneva kenaci naviññeyyā. Tathā kāmarūpārūpāvacarapaññattiyo akusalādinā kenaci viññeyyā, lokuttarā teneva kenaci naviññeyyā. Tathā nibbānaṃ lokuttarena kenaci viññeyyaṃ , sesalokiyalokuttarā teneva kenaci naviññeyyāti iminā nayena rūpārūpāvacarādibhedena manoviññāṇena kenaci viññeyyāviññeyyadhammā yathāyogaṃ yojetabbā. Evaṃ sabbe dhammā kenaci viññeyyā, kenaci na viññeyyā nāma. Imasmiñca duke paññattiyopi labbhantīti veditabbāti. Kenaciviññeyyadukaṃ.

Cūḷantaradukā niṭṭhitā.

Āsavagocchake āsamantato savantīti āsavā, cakkhutopi…pe… manatopi savanti, pavattantīti vuttaṃ hoti. Dhammato yāvagotrabhuṃ, okāsato yāvabhavaggā savantīti vā āsavā, ete dhamme, etañca okāsaṃ antokaritvā pavattantīti attho. Antokaraṇattho hi ayaṃ ā-kāro. Cirapārivāsiyaṭṭhena madirādiāsavā viyātipi āsavā. Yadi ca cirapārivāsiyaṭṭhena āsavā, ete eva bhavituṃ arahanti. Anādittā āyataṃ vā saṃsāradukkhaṃ savanti pasavantītipi āsavā. Tato aññe no āsavā nāma.

Tattha kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavoti ime cattāro āsavā nāma. Tattha aṭṭhasu lobhasahagatacittesu uppanno sabbopi lobho kāmāsavo nāma. Aṭṭhasāliniyaṃ pana 『『pañcakāmaguṇiko rāgo kāmāsavo』』ti (dha. sa. aṭṭha. 1102) ca, 『『diṭṭhisahajāto rāgo kāmāsavo na hoti, diṭṭhirāgo nāma hotī』』ti (dha. sa. aṭṭha. 1105) ca, 『『yo brahmānaṃ vimānakapparukkhābharaṇesu chandarāgo uppajjati, so kāmāsavo na hoti pañcakāmaguṇikassa rāgassa idheva pahīnattā』』ti ca vuttaṃ. Pāḷiyaṃ pana 『『kāmāsavo aṭṭhasu lobhasahagatesu cittuppādesu uppajjatī』』ti (dha. sa. 1465) ca, 『『kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo』』ti (paṭṭhā. 3.

我來幫您翻譯這段巴利文: 以某種可知即是以眼識等中的某一個眼識或耳識等所能了知。以某種不可知即是以那個眼識或耳識等任何一個都不能了知。如是由於兩支的意義差別而成二法。在分別句中也不應只取"凡是眼所識知之法,不是耳所識知"這一二法,應知"凡是眼所識知之法,不是耳所識知,或者凡是耳所識知之法,不是眼所識知"這是一個二法。其意義是色是眼所識知,聲不是眼所識知。如是在其餘中也應知二法的區分。其中色處稱為以眼或眼識所識知。其餘色法和非色法以那個眼或眼識的任何一個都不能識知。如是在耳、鼻、舌、身及其識為基礎的四種配合中,應隨相應了知分別。五種境界是以三種意界中的某一種可識知。其餘色法和非色法以那三種意界的任何一個都不能識知。雖然由於一般而言沒有不能被意識識知的法,所以在聖典中沒有說以意識可識知為二法,但是從特殊角度來說還是應該說的。如是六種欲界法是以欲界異熟等意識的某一種可識知,色界、無色界、出世間法和概念以那個某一種不能識知。如是欲界、色界、無色界法和概念是以不善等的某一種可識知,出世間法以那個某一種不能識知。如是涅槃是以出世間的某一種可識知,其餘世間和出世間法以那個某一種不能識知,應依此方式隨相應配合色界、無色界等差別的以意識某一種可識知和不可識知之法。如是一切法稱為以某種可識知,以某種不可識知。應知在此二法中也包括概念。以某種可識知二法。 小中間二法結束。 在漏品中,從各處流出故稱為漏,即是說從眼等乃至從意流出、生起。或者從法直至種姓,從處所直至有頂流出故稱為漏,意思是包含這些法和這個處所而生起。因為這個"ā"字有包含的意思。由於長時間潛伏的意義,如酒等漏故也稱為漏。若是由於長時間潛伏的意義為漏,則只應是這些。或者由於無始以來流出長遠的輪迴苦故稱為漏。其他的稱為非漏。 其中,欲漏、有漏、見漏、無明漏,這四種稱為漏。其中在八種與貪俱生心中生起的一切貪稱為欲漏。但在《殊勝義注》中說:"對五欲功德的貪是欲漏",和"與見俱生的貪不是欲漏,稱為見貪",和"生起對梵天的宮殿、如意樹、裝飾的欲貪,不是欲漏,因為對五欲功德的貪在此已斷"。但在聖典中說:"欲漏在八種與貪俱生心中生起",和"緣于欲漏而有見漏、無明漏"。

3.1) ca vuttattā bhavāsavaṃ ṭhapetvā avaseso sabbopi lobho kāmāsavoti paññāyati diṭṭhisampayuttarāgassa, brahmānaṃ vatthābharaṇādīsu rāgassa ca bhavāsavattābhāvā. Diṭṭhivippayuttarāgo eva hi rūpārūpabhavapatthanāvasena pavattiyaṃ bhavāsavo hoti 『『rūpadhātuyā arūpadhātuyā ettha bhavarāgānusayo anusetī』』tiādivacanato (yama.

我來幫您翻譯這段巴利文: 由於說過"緣于欲漏而有見漏、無明漏",除去有漏外的其餘一切貪都顯示為欲漏,因為與見相應的貪和對梵天的衣物裝飾等的貪不是有漏性。只有離見的貪在以色界、無色界有的希求方式運作時是有漏,因為如說"在色界、無色界中隨眠有貪隨眠"等。

2.anusayayamaka.2), na ca kāmāsavabhavāsavavinimutto lobho atthi. Yadi siyā, 『『lobho siyā āsavo, siyā no āsavo』』ti pāḷiyaṃ vattabbo bhaveyya, 『『diṭṭhivippayuttalobhena sampayutto avijjāsavo siyā āsavasampayutto, siyā āsavavippayutto』』ti ca vattabbo siyā. Padabhājanīye ca kāmāsavaniddese āgatassa 『『kāmesu kāmacchando』』ti (dha. sa. 1103) imassa padassa aṭṭhasāliniyaṃ 『『pañcakāmaguṇesu kāmacchando』』ti (dha. sa. a. 1103) attho vutto, tassa pana padassa vatthukāmesu kilesakāmotipi atthayojanā sakkā kātuṃ tebhumakassa dhammassa vatthukāmattā, tattha sabbattha rāgassa ca kilesakāmattā. Vuttaṃ hetaṃ dhammasenāpatinā mahāniddese –

『『Katame vatthukāmā? Manāpikā rūpā…pe… sabbepi kāmāvacarā dhammā, sabbepi rūpāvacarā dhammā, sabbepi arūpāvacarā dhammā…pe… ime vuccanti vatthukāmā.

『『Katame kilesakāmā? Chando kāmo rāgo kāmo…pe… yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ…pe… ime vuccanti kilesakāmā』』ti (mahāni. 1).

Apicettha 『『kāmogho kāmayogo』』tiādinā kilesakāmassa kāmoghādibhāvaṃ vadatā dhammasenāpatinā vatthukāmattavisayassa rāgassa āsavādibhāvo anuññāto, na pañcakaāmaguṇikasseva rāgassa. Na ca oghāsavesu koci viseso atthi. Aṭṭhasāliniyampi hi upādānagocchakassa padabhājanīye 『『kāmesu kāmacchando』』ti (dha. sa. 1220) imassa 『『vatthukāmesu kāmacchando』』ti (dha. sa. a. 1220) ayamevattho vutto. Tato aññesu hetuganthakilesagocchakesu lobhasseva anavasesapariyādānaṃ vuttaṃ, na itaragocchakesu. Tesu ca lobhassa pāḷianusārato olokiyamāne kilesakāmamattako. Anavasesalobhapariyādānaṃ paññāyati. Vīmaṃsitvā gahetabbaṃ.

Catūsu pana diṭṭhigatavippayuttacittesu uppanno rūpārūpabhavesu chandarāgabhāvena, kāmajjhosānanikantibhāvena ca pavatto lobho bhavāsavo nāma. Aṭṭhasāliniyaṃ pana 『『sassatadiṭṭhisahajāto rāgo bhavāsavo』』ti (dha. sa. aṭṭha. 1102) vuttaṃ. Pāḷiyaṃ pana 『『bhavāsavo catūsu diṭṭhigatavippayuttalobhasahagatesū』』ti (dha. sa. 1465) niyamitattā na sakkā gahetuṃ, adhippāyo pana gavesitabbo. Dvāsaṭṭhipabhedā sabbāpi diṭṭhi diṭṭhāsavo nāma. Aṭṭhavatthuko sabbopi moho avijjāsavo nāma. Tesu diṭṭhāsavo paṭhamena maggena pahīyati, kāmāsavo catūhipīti vattuṃ yuttaṃ, 『『tatiyenā』』ti pana vuttaṃ. Bhavāsavo, avijjāsavo ca catutthena pahīyati. Imesañca kāmāsavabhavāsavānaṃ lobhasabhāvattā sabhāvato tayo dhammā vibhāgato cattāro āsavā nāma jātā. Ime ṭhapetvā sesā lokiyalokuttarā sabbe dhammā no āsavā nāma. Āsavadukaṃ paṭhamaṃ.

Attānaṃ ārammaṇaṃ katvā pavattehi saha āsavehīti sāsavā, sabbe lokiyadhammā. Evaṃ pavattamānā natthi etesaṃ āsavāti anāsavā, nava lokuttaradhammāva. Cetasikā panettha lokiyaduke vuttasadisāva. Sāsavadukaṃ dutiyaṃ.

我來 助你翻譯這段巴利文: 因為沒有離開欲漏和有漏的貪。如果有,在聖典中應該說"貪或是漏,或非漏",也應該說"與離見貪相應的無明漏或是與漏相應,或是離漏"。在分別句中欲漏的解釋中出現的"對欲的欲求"這句話,在《殊勝義注》中解釋為"對五欲功德的欲求",但是這句話也可以解釋為對事欲的煩惱欲,因為三界的法是事欲,其中一切貪是煩惱欲。法將軍在《大義釋》中這樣說: "什麼是事欲?可愛的色等...一切欲界法,一切色界法,一切無色界法...這些稱為事欲。 什麼是煩惱欲?欲求是欲,貪是欲...對欲的欲求、欲貪、欲喜、欲愛、欲戀、欲熱惱、欲迷醉、欲執取、欲暴流、欲軛、欲取、欲蓋...這些稱為煩惱欲。" 而且在此,法將軍以"欲暴流、欲軛"等說煩惱欲是欲暴流等,允許以事欲為對象的貪是漏等,不僅是對五欲功德的貪。在暴流和漏中沒有任何差別。在《殊勝義注》中對取品的分別句中"對欲的欲求"這句話,也只解釋為"對事欲的欲求"。從此在其他的因、系、煩惱品中說了貪的無餘遍取,而不是在其他品中。在這些中依聖典的指導觀察貪時,顯示為只是煩惱欲的遍取一切貪。應當思察后領受。 在四種離見心中生起的,以對色界無色界的欲貪狀態和執著愛著狀態而轉起的貪稱為有漏。但在《殊勝義注》中說:"與常見俱生的貪是有漏"。但因為在聖典中限定"有漏在四種離見俱貪心中",所以不能接受,但應尋求其意趣。一切六十二種見稱為見漏。一切八事的癡稱為無明漏。其中見漏由第一道斷,欲漏應說由四道斷,但說"由第三道斷"。有漏和無明漏由第四道斷。這些欲漏和有漏由於是貪的自性,從自性說是三法,從分別說是四漏。除去這些,其餘一切世間出世間法稱為非漏。漏二法第一.。 以自己為所緣而轉起的諸漏稱為有漏,即一切世間法。如是轉起時沒有漏的稱為無漏,即九出世間法。這裡的心所如世間二法中所說相同。有漏二法第二.。

Tatiyādīnaṃ catunnaṃ dukānaṃ padattho vuttanayova. Sesamettha hetugocchake vuttanayena veditabbaṃ. Ayaṃ pana viseso – yathā tattha 『『na hetū kho pana dhammā sahetukāpi, ahetukāpī』』ti ayaṃ osānaduko paṭhamaduke dutiyapadaṃ dutiyadukena yojetvā vutto, evamidha 『『no āsavā kho pana dhammā sāsavāpi, anāsavāpī』』ti na vutto. Ayañca tattha tattha vuttanayena iha saṅgahitoti veditabbo. Yathā cettha, evaṃ saññojanagocchakādīsupi yathānurūpaṃ ñātabbaṃ.

Tattha dvādasa akusalacittuppādā āsavasampayuttā nāma. Dosamohamūlacittesu moho, kusalābyākatacittarūpanibbānāni ca āsavavippayuttā nāma. Cetasikesu pana mohaṃ ṭhapetvā sesā akusalā āsavasampayuttāva, moho pana tijātiko ca dvidhāpi hoti, sesā āsavavippayuttā evāti. Tatiyaṃ.

Cattāro āsavā āsavā ceva sāsavā ca nāma. Tadavasesā lokiyadhammā sāsavā ceva no ca āsavā nāma. Idha pana lokuttarā na vattabbā. Cetasikesu pana āsavāti vuttehi sesā akusalā, karuṇāmuditā ca sāsavā ceva no ca āsavā eva, sesā tathā ca na vattabbā ca. Catutthaṃ.

Ye pana lobhamūlesu lobhamohā, lobhadiṭṭhimoho cāti dve tayo ekato katvā uppajjanti, te āsavā ceva āsavasampayuttā ca nāma. Dvādasa akusalacittāni ceva āsavavajjitā taṃsampayuttā ca āsavasampayuttā ceva no ca āsavā nāma. Idha pana āsavavippayuttā na vattabbā. Cetasikesu pana āsavavajjitā akusalā āsavasampayuttā ceva no ca āsavā eva, moho siyā āsavo ceva āsavasampayutto ca, siyā na vattabbo, tijātikā siyā āsavasampayuttā ceva no ca āsavā, siyā na vattabbā, kusalābyākatā na vattabbāva. Sesaṃ suviññeyyameva. Pañcamaṃ.

Lokuttaravajjitā āsavavippayuttā sāsavā nāma. Lokuttarā āsavavippayuttā anāsavā nāma. Idha pana āsavasampayuttā na vattabbāva. Cetasikesu pana karuṇāmuditā āsavavippayuttā sāsavā eva, moho tathā ca na vattabbo ca, sesakusalābyākatā dvidhāpi honti, tijātikā dvidhāpi na vattabbāva, mohavajjitā pana akusalā na vattabbāva. Chaṭṭhaṃ.

Āsavagocchakaṃ niṭṭhitaṃ.

Saṃyojanagocchake yassa saṃvijjanti, taṃ puggalaṃ vaṭṭasmiṃ saṃyojenti bandhantīti saṃyojanā. Tato aññe no saṃyojanā.

Tattha kāmarāgasaṃyojanaṃ bhavarāgapaṭighamānadiṭṭhivicikicchāsīlabbataparāmāsaissāmacchariyaavijjāsaṃyojananti ime dasa dhammā saṃyojanā nāma. Tesu kāmabhavadiṭṭhiavijjāsaṃyojanāni āsavagocchake vuttanayāneva. 『『Anatthaṃ me acari, carati, carissati, piyassa me anatthaṃ acari, carati, carissati, appiyassa me atthaṃ acari, carati, carissatī』』ti (dha. sa. 1066) evaṃ vuttehi navahi ākārehi sattesu, aṭṭhānakopavasena saṅkhāresu ca uppajjamāno sabbopi doso paṭighasaṃyojanaṃ nāma.

『『Seyyohamasmi , sadisohamasmi, hīnohamasmī』』ti evaṃ tīhi ākārehi pavatto sabbo māno mānasaṃyojanaṃ nāma. Tattha seyyasseva sato puggalassa 『『seyyohamasmi, sadiso, hīno』』ti ca tidhā māno uppajjati, tathā sadisahīnānampi. Tattha seyyassa seyyamānova yāthāvamāno. Tathā sadisassa sadisamāno, hīnassa hīnamāno ca. Tiṇṇampi itare dve dve mānā ayāthāvamānāti ñātabbā.

Satthudhammasaṅghasikkhāsu, pubbantāparantatadubhayapaṭiccasamuppannesu ca kaṅkhatāvasena pavattā sabbāpi vicikicchā vicikicchāsaṃyojanaṃ nāma.

我來 助您翻譯這段巴利文: 第三等四個二法的詞義如前所說。其餘應依因品中所說的方式了知。這裡有這個差別:如同在那裡說"非因法既可有因也可無因"這個最後二法是通過將第一二法的第二支與第二二法配合而說的,但在這裡沒有說"非漏法既可有漏也可無漏"。應知這個也如那裡那裡所說的方式在此攝入。如同在此,在結品等中也應隨相應了知。 其中十二不善心生起稱為與漏相應。在嗔根和癡根心中的癡、善心和無記心、色法和涅槃稱為與漏不相應。在心所中,除去癡,其餘不善是與漏相應,但癡是三種也是兩種,其餘是與漏不相應。第三.。 四種漏既是漏又是有漏。除此之外的世間法是有漏而非漏。這裡出世間法不可說。在心所中,除了說為漏的其餘不善、悲和喜是有漏而非漏,其餘既如是又不可說。第四.。 在貪根中貪和癡、貪見和癡等二三同時生起的,既是漏又與漏相應。十二不善心以及除去漏的與之相應法是與漏相應而非漏。這裡與漏不相應不可說。在心所中,除去漏的不善是與漏相應而非漏,癡或是既是漏又與漏相應,或是不可說,三種或是與漏相應而非漏,或是不可說,善和無記不可說。其餘易於了知。第五.。 除去出世間的與漏不相應是有漏。出世間的與漏不相應是無漏。這裡與漏相應不可說。在心所中,悲和喜是與漏不相應有漏,癡既如是又不可說,其餘善和無記是兩種,三種兩種都不可說,除去癡的不善不可說。第六.。 漏品結束。 在結品中,對誰存在,即將那個人繫縛在輪迴中故稱為結。其他的稱為非結。 其中,欲貪結、有貪、嗔恚、慢、見、疑、戒禁取、嫉、慳、無明結,這十法稱為結。其中欲貪、有貪、見、無明結如漏品中所說的方式。"對我作不利,正作不利,將作不利,對我所愛作不利,正作不利,將作不利,對我不愛作利,正作利,將作利",如是說的九種方式對有情,以及以非處而生起憤怒對諸行生起的一切嗔稱為嗔恚結。 "我勝,我等,我劣"如是以三種方式轉起的一切慢稱為慢結。其中,對於勝的人生起"我勝,我等,我劣"三種慢,對等和劣者也如是。其中勝者的勝慢是如實慢。同樣等者的等慢,劣者的劣慢也是。對於三者的其他兩兩慢應知是非如實慢。 對師、法、僧、學處,前際、后際、二俱、緣起以懷疑的方式轉起的一切疑稱為疑結。

Gosīlagovatādīhi suddhīti gahaṇākārappavattā diṭṭhi eva sīlabbataparāmāsasaṃyojanaṃ nāma.

Tadavasesā diṭṭhi diṭṭhisaṃyojananti gahetabbaṃ.

Paralābhasakkāragarukāramānanavandanapūjanādīsu asahanākārena pavattā issā issāsaṃyojanaṃ nāma. Āvāsamacchariyaṃ kulalābhavaṇṇadhammamacchariyanti pañcavidhaṃ macchariyaṃ macchariyasaṃyojanaṃ nāma. Sakalārāmepi hi pariveṇovarakādīsu vā vasanto tattha aññassa vattasampannassa pesalassa bhikkhuno āgamanaṃ na icchati, āgatassāpi khippaṃ gamanaññeva icchati, idaṃ āvāsamacchariyaṃ nāma. Bhaṇḍanakārakādīnaṃ pana tattha vāsaṃ anicchato āvāsamacchariyaṃ nāma na hoti.

Attano pana upaṭṭhākakule vā ñātikule vā aññassa pesalassa upasaṅkamanaṃ anicchato kulamacchariyaṃ hoti, pāpapuggalassa anicchato pana na hoti. So hi tesaṃ pasādabhedāya paṭipajjatīti.

Attanā labhanaṭṭhāne catupaccayaṃ labhante sīlavante disvā 『『mā labhantū』』ti cintentassa lābhamacchariyaṃ hoti. Yo pana saddhādeyyaṃ vinipāteti, pūtibhāvampi gacchantaṃ aññassa na deti , taṃ labhantaṃ disvā 『『sace imaṃ añño sīlavā labheyya, paribhogaṃ gaccheyyā』』ti cintentassa macchariyaṃ nāma natthi.

Vaṇṇo nāma attanā sadiso sarīravaṇṇopi guṇavaṇṇopi. Tattha 『『rūpavā pāsādiko』』ti parassa sarīravaṇṇaṃ, 『『sīlavā, dhutavā』』tiādinā guṇavaṇṇañca attano vaṇṇabhaṇanaṭṭhāne vuccamānaṃ asahantassa duvidhaṃ vaṇṇamacchariyaṃ nāma hoti, apesalaṃ pana vipannaṃ pasaṃsitvā parisāsu upatthambhentaṃ disvā pāpagarahitāya asahantassa na hoti.

Dhammoti pariyattiyeva, na paṭivedho ariyānaṃ tattha macchariyābhāvā. Pariyattiṃ pana guḷhaganthaṃ aññesaṃ akathetukāmassa dhammamacchariyaṃ nāma hoti, dhammānuggahena pana lolassa , kālena samaṇo, kālena nigaṇṭhādi ca hutvā vicarantassa paveṇiāgataṃ tantiṃ 『『saṇhasukhumaṃ dhammantaraṃ bhinditvā āluḷissati, amhākaṃ samayaṃ bhindissatī』』ti ca na dentassa, puggalānuggahena vā pakatiyā saṭhassa māyāvino 『『saṇhasukhumadhammaṃ uggaṇhitvā aññaṃ byākaritvā nassissatī』』ti na dentassa ca dhammamacchariyaṃ na hoti. Yathā ca bhikkhūnaṃ, evaṃ gahaṭṭhānampi pañcavidhaṃ macchariyaṃ yathānurūpaṃ ñātabbaṃ. Saṅkhepato pana gahaṭṭhapabbajitānaṃ attasampattinigūhanalakkhaṇaṃ macchariyaṃ nāmāti gahetabbaṃ.

Imesu ca saṃyojanesu diṭṭhivicikicchāsīlabbataparāmāsaissāmacchariyāni sotāpattimaggena pahīyanti, paṭigho anāgāmimaggena, kāmarāgo catūhipīti vattabbaṃ, 『『tatiyenā』』ti pana vuttaṃ. Mānabhavarāgaavijjā arahattamaggena. Tattha ca ayāthāvamāno paṭhamamaggena pahīyatīti daṭṭhabbo, imesaṃ kāmarāgabhavarāgānaṃ lobhasabhāvattā diṭṭhisīlabbataparāmāsānaṃ micchādiṭṭhisabhāvattā sabhāvato aṭṭheva dhammā dasa saṃyojanā nāma jātā. Ime dasa ṭhapetvā sesā lokiyalokuttaradhammā no saṃyojanā nāma. Sesaṃ āsavadukasadisaṃ. Saṃyojanadukaṃ paṭhamaṃ.

Ārammaṇabhāvaṃ upagantvā saṃyojanasaṃvaḍḍhanena saṃyojanānaṃ hitāti saṃyojaniyā, sāsavadhammā eva. Tathā nīvaraṇiyāti etthāpi. Na saṃyojaniyā asaṃyojaniyā, anāsavā. Sesaṃ sāsavadukasadisameva. Dutiyaṃ.

我來幫您翻譯這段巴利文: 執取牛戒和牛行等為清凈的方式轉起的見即稱為戒禁取結。 其餘的見應理解為見結。 以不能容忍的方式對他人的獲得、尊敬、恭敬、禮拜、供養等轉起的嫉稱為嫉結。住所慳、家族慳、獲得慳、稱讚慳、法慳這五種慳稱為慳結。即使在整個精舍或小屋中居住時,不願其他具足戒行、善良的比丘來此,即使來了也希望他快速離開,這稱為住所慳。但不願好爭吵者等住在那裡的不稱為住所慳。 不願其他善良者親近自己的護持家族或親族家族稱為家族慳,但不願惡人親近則不是,因為他是爲了破壞他們的信心而行。 見到獲得四資具的持戒者時想"愿他們不要獲得"的稱為獲得慳。但是誰浪費信施,即使腐壞了也不給他人,見到他人獲得時想"如果其他持戒者獲得此,就會被使用"的不稱為慳。 稱讚是與自己相似的身體稱讚和功德稱讚。其中不能容忍在稱讚自己之處說他人"容貌端正"的身體稱讚,和"持戒、持頭陀行"等功德稱讚,稱為兩種稱讚慳,但見到讚歎不善、邪惡者而在眾中支援時,因為厭惡惡行而不能容忍的不是慳。 法只是教法,不是證悟,因為聖者對此沒有慳。但不願對他人說秘密的經典稱為法慳,但因為法的攝受而貪求,有時作為沙門,有時作為尼乾子等遊行,對傳承相傳之法想"他將破壞微細的法義而混亂,將破壞我們的宗派"而不給予,或因為攝受個人而本性狡詐虛偽,想"學習微細之法后將解釋他人而滅亡"而不給予的不是法慳。如同比丘,在居士中也應隨相應了知五種慳。簡而言之,應理解居士和出家者的慳都是以隱藏自己的成就為相。 在這些結中,見、疑、戒禁取、嫉、慳由預流道斷,嗔恚由不還道斷,欲貪應說由四道斷,但說"由第三道斷"。慢、有貪、無明由阿羅漢道斷。其中應知非如實慢由第一道斷,這些欲貪和有貪因為是貪的自性,見和戒禁取因為是邪見的自性,從自性說是八法,稱為十種結。除去這十種,其餘世間出世間法稱為非結。其餘如漏二法相同。結二法第一.。 成為所緣而增長結故對結有利稱為可結,即是有漏法。如是在可蓋中也一樣。非可結稱為不可結,即是無漏法。其餘如有漏二法相同。第二.。

Tatiyādayopi āsavagocchake tatiyādisadisā eva, visesamattamevettha vakkhāma. Tattha hi dvādasākusalacittāni saṃyojanasampayuttā nāma, uddhaccasahagato moho, sesacittarūpanibbānāni saṃyojanavippayuttā nāma. Sesaṃ samameva. Tatiyaṃ.

Dasa saṃyojanāni saṃyojanā ceva saṃyojaniyā ca nāma. Tadavasesalokiyadhammā saṃyojaniyā ceva no ca saṃyojanā nāma. Sesaṃ suviññeyyameva. Catutthaṃ.

Ye pana uddhaccavirahitesu ekādasasu akusalacittesu vicikicchāmohā dosamohā dosaissāmohā dosamacchariyamohā lobhamānamohā lobhadiṭṭhimohā cāti dve tayo ekato uppajjanti, te saṃyojanā ceva saṃyojanasampayuttā ca nāma. Dvādasākusalacittāni ceva saṃyojanavajjitataṃsampayuttā ca saṃyojanasampayuttā ceva no ca saṃyojanā nāma. Sesamidha anantaradukañca āsavagocchake pañcamachaṭṭhadukasadisameva. Kevalaṃ āsavapadaṭṭhāne saṃyojanapadameva viseso. Pañcamachaṭṭhadukāni.

Saṃyojanagocchakaṃ niṭṭhitaṃ.

Ganthagocchake yassa saṃvijjanti, taṃ cutipaṭisandhivasena vaṭṭasmiṃ ganthenti ghaṭentīti ganthā. Tato aññe no ganthā.

Tattha abhijjhākāyagantho, byāpādo, sīlabbataparāmāso, idaṃsaccābhiniveso kāyaganthoti ime cattāro dhammā ganthā nāma. Tattha abhijjhā eva nāmakāyaṃ vuttanayena ganthetīti abhijjhākāyagantho. Evaṃ sesesupi. Sabbaññubhāsitampi paṭikkhipitvā 『『sassato loko, idameva saccaṃ, moghamañña』』nti iminā ākārena abhinivisanato sīlabbataparāmāsavirahitā sabbāpi diṭṭhi idaṃsaccābhiniveso nāma. Sesā vuttatthāva. Imesu ca pacchimā dve ganthā paṭhamena maggena pahīyanti, byāpādo tatiyena, abhijjhā catūhipi. Ime ca sabhāvato tayo dhammā cattāro ganthā nāma jātā. Ime pana ṭhapetvā sesā sabbe dhammā no ganthā nāma. Ganthadukaṃ paṭhamaṃ.

Ārammaṇakaraṇavasena ganthehi ganthitabbāti ganthaniyā. Na ganthaniyā aganthaniyā. Sesaṃ sāsavadukasadisameva. Dutiyaṃ.

Mohamūlavajjitāni dasa akusalacittāni, diṭṭhivippayuttacittesu lobhaṃ, dosamūlesu ca dosaṃ ṭhapetvā taṃsampayuttā ca ganthasampayuttā nāma. Yathāvutto lobho, doso, mohamūlāni, kusalābyākatāni cittāni, rūpanibbānāni ca ganthavippayuttā nāma. Cetasikesu pana diṭṭhimānaissāmacchariyakukkuccathinamiddhāni ganthasampayuttā eva. Dosavicikicchā, kusalābyākatā ca ganthavippayuttā eva, sesā dvidhāpi honti. Tatiyaṃ.

Cattāro ganthā ganthā ceva ganthaniyā ca nāma. Tadavasesā lokiyā ganthaniyā ceva no ca ganthā nāma. Tathā cetasikesu ganthavajjitā akusalā, appamaññā ca, sesā cetasikā pana tathā ca na vattabbā ca, idha pana lokuttarā na vattabbā. Catutthaṃ.

Diṭṭhi ganthāceva ganthasampayuttā ca nāma. Lobho tathā ca na vattabbo ca, ganthasampayuttesu ganthe ṭhapetvā sesā ganthasampayuttā ceva no ca ganthā nāma. Idha pana ganthavippayuttā na vattabbā. Cetasikesu pana mānaissāmacchariyakukkuccathinamiddhāni ganthasampayuttā ceva no ca ganthā eva, mohāhirikānottappauddhaccāni tijātikā ca siyā, tathā navattabbā ca, sesā na vattabbā. Sesaṃ suviññeyyameva. Pañcamaṃ.

我來幫您翻譯這段巴利文: 第三等也如漏品中的第三等相似,這裡只說其差別。其中十二不善心稱為與結相應,與掉舉俱生的癡,其餘心、色法和涅槃稱為與結不相應。其餘完全相同。第三.。 十種結既是結又是可結。除此之外的世間法是可結而非結。其餘易於了知。第四.。 在除去掉舉的十一不善心中疑癡、嗔癡、嗔嫉癡、嗔慳癡、貪慢癡、貪見癡等二三同時生起的,既是結又與結相應。十二不善心以及除去結的與之相應法是與結相應而非結。其餘這裡和前二法如漏品中第五第六二法相同。只是在漏處用結字是差別。第五第六二法。 結品結束。 在系品中,對誰存在,即以死生相續方式在輪迴中繫縛、結合故稱為系。其他的稱為非系。 其中,貪慾身繫、嗔恚、戒禁取、此實執取身繫,這四法稱為系。其中貪慾以所說方式繫縛名身故稱為貪慾身繫。其餘也如是。即使否定一切知者所說,以"世間是常,唯此為真,其他是虛妄"這樣的方式執取,除去戒禁取的一切見稱為此實執取。其餘如前所說。在這些中后兩種系由第一道斷,嗔恚由第三道斷,貪慾由四道斷。這些從自性說是三法,稱為四系。除去這些,其餘一切法稱為非系。系二法第一.。 由作為所緣而被系所繫縛稱為可系。非可系稱為不可系。其餘如有漏二法相同。第二.。 除去癡根的十不善心,在離見心中除去貪,在嗔根中除去嗔的與之相應法稱為與系相應。如所說的貪、嗔、癡根心、善心和無記心、色法和涅槃稱為與系不相應。在心所中見、慢、嫉、慳、惡作、昏沉、睡眠是與系相應。嗔、疑、善和無記是與系不相應,其餘是兩種。第三.。 四種系既是系又是可系。除此之外的世間法是可系而非系。如是在心所中除去系的不善、無量心,其餘心所既如是又不可說,這裡出世間法不可說。第四.。 見既是系又與系相應。貪既如是又不可說,在與系相應中除去系的其餘是與系相應而非系。這裡與系不相應不可說。在心所中慢、嫉、慳、惡作、昏沉、睡眠是與系相應而非系,癡、無慚、無愧、掉舉和三種或如是或不可說,其餘不可說。其餘易於了知。第五.。

Lokuttaravajjitā ganthavippayuttā ganthaniyā nāma. Lokuttarā pana ganthavippayuttā aganthaniyā nāma. Idha pana ganthasampayuttā na vattabbā. Cetasikesu pana doso vicikicchā karuṇā muditā ganthavippayuttā ganthaniyā eva, mohāhirikānottappauddhaccalobhā tathā na vattabbā ca, sesā kusalābyākatā dvidhāpi honti, tijātikā pana dvidhāpi na vattabbā ca, sesā akusalāpi na vattabbā ca. Chaṭṭhaṃ.

Ganthagocchakaṃ niṭṭhitaṃ.

Oghayogagocchakāni sabbathā āsavagocchakasadisāni. Padatthamattameva, hettha nāmamattañca viseso . Tattha yassa saṃvijjanti, taṃ vaṭṭasmiṃ ohananti osīdāpentīti oghā. Ārammaṇaṃ katvā atikkamanīyato oghehi atikkamitabbāti oghaniyā. Tathā yoganiyāti etthāpi. Vaṭṭasmiṃ yojentīti yogā. Sesaṃ tādisameva.

Oghayogagocchakāni niṭṭhitāni.

Nīvaraṇagocchake cittaṃ nīvaranti pariyonandhantīti nīvaraṇā. Tattha kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thinamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ avijjānīvaraṇanti ime cha nīvaraṇā nāma. Tattha thinanti sappipiṇḍo viya avipphārikatāya cittassa ghanabhāvo, thaddhatāti attho. Medhatīti middhaṃ, akammaññabhāvo, pacalāyikabhāvakaroti attho. Idañca sekhaputhujjanānaṃ niddāya pubbabhāge, aparabhāge ca pacalāyanahetukaṃ uppajjati, na niddokkamanakāle. Khīṇāsavānampi hi karajakāyassa dubbalabhāvena asammissabhavaṅgasantativasena niddokkamanaṃ hoti, taṃ pana tesaṃ thinamiddhahetukaṃ na hoti, itaresameva hoti.

Keci pana rūpameva 『『middha』』nti vadanti, taṃ na yuttaṃ, 『『thinamiddhanīvaraṇaṃ avijjānīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañcā』』ti arūpadhammehi sampayogavacanato arūpameva. Akusalañca 『『thinamiddhanīvaraṇassa pahīnattā』』tiādipahānavacanato. Akusalā eva hi pahātabbā, tasmā āruppepi cetaṃ uppajjati. 『『Nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati na purejātapaccayā』』ti (paṭṭhā. 3.8.8) etassa vibhaṅge 『『āruppe kāmacchandanīvaraṇaṃ paṭicca thinamiddhauddhaccaavijjānīvaraṇa』』nti (paṭṭhā. 3.

我來 助您翻譯這段巴利文: 除去出世間的與系不相應是可系。出世間的與系不相應是不可系。這裡與系相應不可說。在心所中嗔、疑、悲、喜是與系不相應可系,癡、無慚、無愧、掉舉、貪既如是又不可說,其餘善和無記是兩種,三種兩種都不可說,其餘不善也不可說。第六.。 系品結束。 暴流軛品完全如漏品相同。只有詞義和此處名稱是差別。其中對誰存在,即使他在輪迴中沉沒、沉陷故稱為暴流。成為所緣而應被超越故應被暴流超越稱為可暴流。如是在可軛中也一樣。在輪迴中結合故稱為軛。其餘是相同的。 暴流軛品結束。 在蓋品中,覆蓋、遮蔽心故稱為蓋。其中,欲貪蓋、嗔恚蓋、昏沉睡眠蓋、掉舉惡作蓋、疑蓋、無明蓋,這六種稱為蓋。其中昏沉即如酥油團一樣使心不舒展而成塊狀,意思是僵硬。使昏昧故稱為睡眠,意思是使不適業、引起打盹狀態。這在有學和凡夫的睡眠之前和之後因打盹而生起,不是在入睡時。因為漏盡者也因所生身的虛弱而以不混雜有分相續的方式入睡,但那對他們不是因昏沉睡眠,只對其他人才是。 有些人說睡眠只是色法,那是不對的,因為說"昏沉睡眠蓋與無明蓋既是蓋又與蓋相應",與無色法相應故是無色法。也因為說"由於昏沉睡眠蓋已斷"等斷的說法。因為只有不善法才應被斷,所以這也在無色界生起。在"緣于蓋法而生起蓋法非前生緣"的分別中說"在無色界緣于欲貪蓋而有昏沉睡眠、掉舉、無明蓋"。;

8.8) sabbaṃ vitthāretabbaṃ. 『『Soppaṃ pacalāyikā』』ti (dha. sa. 1163) padabhājanīye panassa phalūpacārena vuttanti veditabbaṃ. Thinaṃ middhañcāti idaṃ dvayaṃ nīvaraṇaṭṭhāne ekanīvaraṇaṃ vuttaṃ, tathā uddhaccakukkuccañcāti idaṃ dvayaṃ. Tattha kukkuccanti 『『akataṃ vata me kalyāṇaṃ, kataṃ pāpa』』ntiādinā uppajjamāno vippaṭisāro. Tenevassa padabhājanīye 『『cetaso vippaṭisāro manovilekho』』ti ca vuttaṃ. 『『Akappiye kappiyasaññitā』』tiādi pana kukkuccamūladassanatthaṃ. Evaṃsaññitāya hi kate vītikkame pacchā 『『duṭṭhu mayā kata』』nti sudinnādīnaṃ viya vippaṭisāro uppajjati. Yaṃ pana vinaye 『『atha kho āyasmā sāriputto…pe… kukkuccāyanto na paṭiggahesī』』ti (pāci. 204) kukkuccaṃ āgataṃ, taṃ nīvaraṇakukkuccaṃ . Na hi arahato nīvaraṇaṃ atthi, nīvaraṇavatirūpakaṃ pana 『『kappati, na kappatī』』ti vīmaṃsanasaṅkhātaṃ vinayakukkuccaṃ nāmetanti veditabbaṃ. Sesanīvaraṇāni vuttatthāni eva. Imesu ca kukkuccavicikicchā paṭhamena maggena pahīyanti, byāpādo tatiyena, thinamiddhuddhaccāvijjā catutthena, kāmacchando catūhipīti vattabbaṃ, 『『tatiyenā』』ti pana vuttaṃ. Ime ca sabhāvato aṭṭha dhammā cha nīvaraṇā nāma jātā, ime pana ṭhapetvā sesā no nīvaraṇā nāma. Nīvaraṇadukaṃ paṭhamaṃ.

Dutiyaṃ sāsavadukasadisameva. Dvādasa akusalacittāni nīvaraṇasampayuttā nāma. Sesacittarūpanibbānāni nīvaraṇavippayuttā nāma. Cetasikesu akusalā nīvaraṇasampayuttāva, kusalābyākatā nīvaraṇavippayuttāva, sesā dvidhāpi honti. Tatiyaṃ.

Cha nīvaraṇā nīvaraṇā ceva nīvaraṇiyā ca nāma. Sesā lokiyā nīvaraṇiyā ceva no ca nīvaraṇā nāma. Lokuttarā na vattabbā. Sesaṃ āsavagocchake catutthasadisameva. Catutthaṃ.

Cha nīvaraṇā nīvaraṇā ceva nīvaraṇasampayuttā ca nāma. Tadaññe nīvaraṇasampayuttā pana nīvaraṇasampayuttā ceva no ca nīvaraṇā nāma. Tathā cetasikesu nīvaraṇavirahitā akusalā, tijātikā pana tathā ca na vattabbā ca, kusalābyākatā na vattabbāva. Idha pana nīvaraṇavippayuttā sabbe na vattabbā. Pañcamaṃ.

Lokuttaravajjitā nīvaraṇavippayuttā nīvaraṇiyā nāma. Lokuttarā nīvaraṇavippayuttā anīvaraṇiyā nāma. Idha pana nīvaraṇasampayuttā na vattabbā. Cetasikesu pana karuṇāmuditā nīvaraṇavippayuttā nīvaraṇiyāva, kusalābyākatā dvidhāpi honti, tijātikā tathā ca na vattabbā ca, akusalā pana na vattabbāva. Chaṭṭhaṃ.

Nīvaraṇagocchakaṃ niṭṭhitaṃ.

Parāmāsagocchake dhammānaṃ yathābhūtaṃ aniccādiākāraṃ atikkamitvā 『『nicca』』ntiādivasena pavattamānā parato āmasantīti parāmāsā. Micchādiṭṭhi. Bahuvacananiddese kāraṇaṃ vuttameva. Tadaññe sabbe dhammā no parāmāsā nāma. Parāmāsadukaṃ paṭhamaṃ.

Parāmāsehi ārammaṇakaraṇavasena parāmaṭṭhattā parāmaṭṭhā. Sesaṃ āsavadukasadisameva. Dutiyaṃ.

Diṭṭhisampayuttacittesu diṭṭhivirahitā dhammā parāmāsasampayuttā nāma. Sesacittarūpanibbānāni parāmāsavippayuttā nāma. Idha pana diṭṭhi na vattabbā, sesacetasikesu pana mānadosaissāmacchariyakukkuccavicikicchā, kusalābyākatā ca parāmāsavippayuttā eva, sesā dvidhāpi honti. Tatiyaṃ.

Diṭṭhi eva parāmāsā ceva parāmaṭṭhā ca nāma. Sesalokiyā parāmaṭṭhā ceva no ca parāmāsā nāma. Idha pana lokuttarā na vattabbā. Sesaṃ suviññeyyameva. Catutthaṃ.

我來幫您翻譯這段巴利文: 應廣說一切。但在"睡眠、打盹"的分別句中應知是以果的近因說的。昏沉和睡眠這兩者在蓋處說為一蓋,掉舉和惡作這兩者也如是。其中惡作即"我未作善,已作惡"等而生起的後悔。因此在其分別句中說"心的後悔、意的混亂"。但"在不適當中認為適當"等是爲了顯示惡作的根本。因為由如是認知而違犯后,後來生起"我做錯了"的後悔,如善生等。但在律中所說"於是尊者舍利弗...因惡作而不接受"的惡作是蓋惡作。因為阿羅漢沒有蓋,但應知名為律惡作即如蓋的"適當、不適當"的觀察。其餘諸蓋如前所說。在這些中惡作和疑由第一道斷,嗔恚由第三道斷,昏沉睡眠、掉舉、無明由第四道斷,欲貪應說由四道斷,但說"由第三道斷"。這些從自性說是八法,稱為六蓋,除去這些,其餘稱為非蓋。蓋二法第一.。 第二如有漏二法相同。十二不善心稱為與蓋相應。其餘心、色法和涅槃稱為與蓋不相應。在心所中不善是與蓋相應,善和無記是與蓋不相應,其餘是兩種。第三.。 六蓋既是蓋又是可蓋。其餘世間法是可蓋而非蓋。出世間法不可說。其餘如漏品中第四相同。第四.。 六蓋既是蓋又與蓋相應。除此之外的與蓋相應是與蓋相應而非蓋。如是在心所中離蓋的不善,三種既如是又不可說,善和無記不可說。這裡與蓋不相應的一切不可說。第五.。 除去出世間的與蓋不相應是可蓋。出世間的與蓋不相應是不可蓋。這裡與蓋相應不可說。在心所中悲和喜是與蓋不相應可蓋,善和無記是兩種,三種既如是又不可說,不善不可說。第六.。 蓋品結束。 在取品中,超越諸法真實的無常等相而以"常"等方式轉起,從他處執取故稱為取。即邪見。在複數指示中原因已說。除此之外的一切法稱為非取。取二法第一.。 由於以作為所緣的方式被取所執取故稱為所取。其餘如有漏二法相同。第二.。 在與見相應心中離見的法稱為與取相應。其餘心、色法和涅槃稱為與取不相應。這裡見不可說,在其餘心所中慢、嗔、嫉、慳、惡作、疑,和善無記是與取不相應,其餘是兩種。第三.。 見既是取又是所取。其餘世間法是所取而非取。這裡出世間法不可說。其餘易於了知。第四.。

Imasmiṃ pana gocchake 『『parāmāsā ceva dhammā parāmāsasampayuttā cā』』ti ayaṃ duko na labbhati. Na hi diṭṭhi diṭṭhiyā sampayujjati. Pacchimaduke lokuttaravajjitā parāmāsavippayuttā parāmaṭṭhā nāma. Lokuttarā parāmāsavippayuttā aparāmaṭṭhā nāma. Idha pana parāmāso, taṃsampayuttā ca na vattabbā. Sesaṃ vuttanayameva.

Parāmāsagocchakaṃ niṭṭhitaṃ.

Mahantaradukesu ārammaṇaṃ aggahetvā appavattito saha ārammaṇenāti sārammaṇā, cittacetasikā. Natthi ārammaṇametesanti anārammaṇā, rūpanibbānāni. Sārammaṇadukaṃ.

Cintanaṭṭhena cittaṃ, cittatāya vā cittaṃ. Taṃ hi vatthudvārārammaṇakiccādibhedato, atītādibhedato ca attano vicittatāya cittanti vuccati cittakaraṇatāya vā. Lokasmiṃ hi cittakammato uttaritaraṃ cittaṃ nāma natthi, tasmimpi caraṇaṃ nāma cittaṃ aticittaṃ hoti. Yaṃ vā panaññampi loke sippajātaṃ, sabbaṃ taṃ citteneva karīyati. Evaṃ tassa tassa cittassa nipphādakaṃ cittampi tatheva cittaṃ hoti. Yathā cintitassa vā anavasesassa anipphajjanato tatopi cittameva cittataraṃ, tathā yadetaṃ devamanussanirayatiracchānabhedāsu gatīsu kusalākusalakammanānattaṃ, tena tāsu gatīsu apadadvipadādiuccattanīcattādinānattaṃ, tasmiṃ tasmiṃ attabhāve dīgharassathūlāthūlasuvaṇṇadubbaṇṇādilābhālābhādi cāti evamādi ajjhattaṃ cittaṃ, bahiddhā ca pathavīpabbatatiṇarukkhalatādidevabrahmavimānakapparukkhādibhūtaṃ kammapaccayaṃ cittaṃ, tampi citteneva kataṃ, tato cittameva cittataraṃ cintitaniyāmena sabbākārassa asambhavato. Evaṃ cintanaṭṭhena, cittavicittaṭṭhena, cittakaraṇaṭṭhena ca 『『citta』』nti viññāṇaṃ veditabbaṃ, tadeva viññāṇaṃ cittaṃ nāma. Cetasikarūpanibbānāni no cittā nāma. Cittadukaṃ.

Avippayogavasena cetasi niyuttā cetasikā, phassādayo dvipaññāsa dhammā. Cittarūpanibbānāni acetasikā nāma. Cetasikadukaṃ.

Cetasikā eva cittasampayuttā nāma. Rūpanibbānāni cittavippayuttā nāma, idha pana cittaṃ na vattabbaṃ. Cittasampayuttadukaṃ.

Nirantarabhāvūpagamanatāya uppādato yāva bhaṅgācittena saṃsaṭṭhāti cittasaṃsaṭṭhā. Ekato vattamānāpi nirantarabhāvaṃ anupagamanatāya cittena visaṃsaṭṭhāti cittavisaṃsaṭṭhā. Sesaṃ anantaradukasadisameva. Cittasaṃsaṭṭhadukaṃ.

Samuṭṭhahanti etenāti samuṭṭhānaṃ, cittaṃ samuṭṭhānaṃ etesanti cittasamuṭṭhānā, cetasikāni ceva cittajarūpakalāpā ca . Cittaṃ, pana acittajarūpakalāpā, nibbānañca no cittasamuṭṭhānā nāma. Cittasamuṭṭhānadukaṃ.

Saha bhavantīti sahabhuno, cittena sahabhuno cittasahabhuno, cetasikāni ceva kāyavacīviññattiyo ca. Cittaṃ, pana viññattivajjitarūpanibbānāni ca no cittasahabhuno nāma. Cittasahabhudukaṃ.

Anuparivattantīti anuparivattino, kiṃ anuparivattanti? Cittaṃ, cittassa anuparivattino cittānuparivattino. Sesaṃ anantaradukasadisameva. Cittānuparivattidukaṃ.

我來幫您翻譯這段巴利文: 在這品中,"既是取又與取相應的法"這個二法不存在。因為見不與見相應。在最後二法中,除去出世間的與取不相應稱為所取。出世間的與取不相應稱為非所取。這裡取和與之相應的不可說。其餘如前所說方式。 取品結束。 在大二法中,因不執取所緣而不轉起故與所緣稱為有所緣,即心和心所。這些沒有所緣故稱為無所緣,即色法和涅槃。有所緣二法。 以思考義故稱為心,或由於心性故稱為心。因為它由處、門、所緣、作用等差別,和過去等差別,由於自己的種種性稱為心,或由於造作種種性。因為在世間沒有比繪畫更殊勝的種種性,在那裡也行為稱為心是極其多樣的。或者在世間其他任何技藝種類,一切那些都是由心造作。如是那些心的完成者心也同樣是心。或因為如所思惟的不能完全成就故心比那更多樣,如是這善不善業的種種在天人地獄畜生等趣中,由此在那些趣中無足二足等高低等種種,在那那個自體中長短粗細美醜等得失等,如是等內心,和外在的地山草樹藤等天梵宮劫樹等業緣的心,那也是由心所作,心比那更多樣,因為如所思惟的方式一切相不能生起。如是應知識以思考義、心種種義、造作種種義稱為"心",那識即名為心。心所、色法、涅槃稱為非心。心二法。 由不離的方式屬於心故稱為心所,即觸等五十一法。心、色法、涅槃稱為非心所。心所二法。 心所稱為與心相應。色法和涅槃稱為與心不相應,這裡心不可說。與心相應二法。 由趣向相續性故從生起乃至壞滅與心混合稱為與心混合。雖然一起轉起但由於不趣向相續性故與心不混合稱為與心不混合。其餘如前二法相同。與心混合二法。 由此等起故稱為等起,心是這些的等起故稱為心等起,即心所和心生色聚。但心、非心生色聚和涅槃稱為非心等起。心等起二法。 一起存在故稱為俱有,與心俱有稱為心俱有,即心所和身語表。但心和除去表的色法和涅槃稱為非心俱有。心俱有二法。 隨轉故稱為隨轉,隨什麼轉?隨心,心的隨轉稱為心隨轉。其餘如前二法相同。心隨轉二法。

Ito pare pana tayo dukā cetasikadukasadisāva, kevalaṃ padatthamattameva viseso. Tattha cittasaṃsaṭṭhā ca te cittasamuṭṭhānā eva cāti cittasaṃsaṭṭhasamuṭṭhānā. Cittasaṃsaṭṭhā ca te cittasamuṭṭhānā ca cittasahabhuno eva cāti cittasaṃsaṭṭhasamuṭṭhānasahabhuno, cittasaṃsaṭṭhā ca te cittasamuṭṭhānā ca cittānuparivattino eva cāti cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Sesaṃ suviññeyyameva.

Tadanantare pana ajjhattikaduke ajjhattajjhattaṃ ajjhattattike vuttavasena ajjhattāva ajjhattikā. Pasādarūpacittasaṅkhātāni cha ajjhattikāni āyatanāni. Tato bahibhūtā bāhirā. Sesarūpacetasikanibbānapaññattisaṅkhātāni cha bāhirāyatanāni, idha pana paññattiyopi labbhanti. Ajjhattikadukaṃ.

Upādiyanteva bhūtāni, na bhūtā viya upādiyantīti upādā, catuvīsati upādārūpāni eva. Na upādiyantīti no upādā, catumahābhūtacittacetasikanibbānāni. Upādādukaṃ.

Dvattiṃsa lokiyavipākacittāni, kammajarūpañca upādinnā nāma. Sesalokiyalokuttarāni, nibbānañca anupādinnā nāma . Sesaṃ upādinnupādāniyattike vuttānusārena ñātabbaṃ. Upādinnadukaṃ.

Mahantaradukā niṭṭhitā.

Upādānagocchakebhusaṃ ādiyantīti upādānā, daḷhaggāhaṃ gaṇhantīti attho. Daḷhattho hi ettha upa-saddo 『『upāyāso』』tiādīsu viya. Tato aññe no upādānā. Tattha kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānanti ime upādānā nāma. Tattha vatthukāmesu uppanno kilesakāmova vuttanayena upādānanti kāmupādānaṃ. Evaṃ sesesupi. Tattha vīsativatthukā sakkāyadiṭṭhi attavādupādānaṃ nāma. Sesāni pubbe vuttāneva. Pacchimāni panettha tīṇi upādānāni tathāpavattadiṭṭhi eva. Tāni ca paṭhamena maggena pahīyanti, kāmupādānaṃ catūhipi . Ime ca sabhāvato dve dhammā vibhāgato caturupādānā nāma jātā. Ime pana ṭhapetvā sesā sabbe dhammā no upādānā nāma. Upādānadukaṃ paṭhamaṃ.

Upādāniyaduko saṃyojaniyadukasadisova. Dutiyaṃ.

Aṭṭhalobhasahagatacittāni, taṃsampayuttesu diṭṭhivippayuttalobhaṃ ṭhapetvā sesā ca upādānasampayuttā nāma. Diṭṭhivippayuttalobhadosamohamūlāni, kusalābyākatāni ca cittāni, rūpanibbānāni ca upādānavippayuttā nāma. Cetasikesu pana diṭṭhimānā upādānasampayuttāva, dosaissāmacchariyakukkuccavicikicchā, kusalābyākatā ca upādānavippayuttā eva. Sesā duvidhāpi honti. Tatiyaṃ.

Cattāri upādānāni upādānā ceva upādāniyā ca nāma. Tadavasesā lokiyā upādāniyā ceva nocaupādānā nāma. Idha pana lokuttarā na vattabbā. Sesaṃ vuttanayameva. Catutthaṃ.

Pañcamachaṭṭhadukā pāṭhato ganthagocchake pañcamachaṭṭhadukasadisāva, kevalaṃ pañcamaduke 『『cetasikesu māno upādānasampayutto ceva no ca upādāno eva, mohāhirikānottappauddhaccathinamiddhāni tijātikāni tathā ca na vattabbā cā』』ti idañca, chaṭṭhaduke 『『cetasikesu dosaissāmacchariyakukkuccavicikicchā appamaññā upādānavippayuttā upādāniyā eva, mohāhirikānottappauddhaccalobhathinamiddhāni tathā ca na vattabbāni cā』』ti ettakameva pāṭhato viseso, atthato pana nāmamattakova viseso. Seso suviññeyyova. Pañcamachaṭṭhāni.

Upādānagocchakaṃ niṭṭhitaṃ.

我來幫您翻譯這段巴利文: 此後的三個二法與心所二法相同,只有詞義有差別。其中既與心混合又是心等起稱為心混合等起。既與心混合又是心等起又是心俱有稱為心混合等起俱有,既與心混合又是心等起又是心隨轉稱為心混合等起隨轉。其餘易於了知。 其次在內二法中,如在內內三法中所說方式稱為內的即是內,即稱為凈色和心的六內處。除此之外的稱為外,即稱為其餘色、心所、涅槃、假名的六外處,這裡也包含假名。內二法。 執取大種,不像大種被執取故稱為所造,即二十四所造色。不被執取故稱為非所造,即四大種、心、心所、涅槃。所造二法。 三十二世間果報心和業生色稱為已執取。其餘世間出世間和涅槃稱為未執取。其餘應依已執取可執取三法中所說了知。已執取二法。 大二法結束。 在取品中,強力執取故稱為取,意思是堅固執持。因為這裡的upa-字首表示堅固義,如在"憂惱"等中。除此之外的稱為非取。其中欲取、見取、戒禁取、我語取,這些稱為取。其中對欲境生起的煩惱欲如前所說方式稱為欲取。其餘也如是。其中二十事有身見稱為我語取。其餘如前所說。但這裡后三種取即是如是轉起的見。它們由第一道斷,欲取由四道斷。這些從自性說是兩法,分別成為四種取。除去這些,其餘一切法稱為非取。取二法第一.。 可取二法與可結二法相同。第二.。 八貪俱心,在與之相應中除去離見貪的其餘稱為與取相應。離見貪、嗔、癡根,善和無記心,色法和涅槃稱為與取不相應。在心所中見和慢是與取相應,嗔、嫉、慳、惡作、疑,善和無記是與取不相應。其餘是兩種。第三.。 四種取既是取又是可取。除此之外的世間法是可取而非取。這裡出世間法不可說。其餘如前所說方式。第四.。 第五第六二法在經文上如系品中的第五第六二法相同,只是在第五二法中"在心所中慢是與取相應而非取,癡、無慚、無愧、掉舉、昏沉、睡眠三種既如是又不可說"這個,和在第六二法中"在心所中嗔、嫉、慳、惡作、疑、無量是與取不相應可取,癡、無慚、無愧、掉舉、貪、昏沉、睡眠既如是又不可說"這些在經文上有差別,但在意義上只是名稱有差別。其餘易於了知。第五第六.。 取品結束。

Kilesagocchake saṃkiliṭṭhattike vuttanayena padattho veditabbo. Lobho doso moho māno diṭṭhi vicikicchā thinaṃ uddhaccaṃ ahirikaṃ anottappanti ime dasa dhammā kilesā nāma. Ime ca vuttatthā eva, idha pana lobho, hetuganthanīvaraṇaupādānagocchakesu lobho ca nippadesato catumaggavajjhopi ekeneva koṭṭhāsena ṭhito, sesagocchakesu so sabbopi lobho 『『kāmāsavo bhavāsavo』』tiādinā dve dve koṭṭhāsā hutvā ṭhito, iminā pana aṭṭhakathāvacanenāpi bhavāsavādibyatiritto sabbo catumaggavajjhopi rāgo kāmāsavādīsu saṅgahito. Kāmacchandanīvaraṇaṃ pana bhavarāgopi na pañcakāmaguṇikarāgamattovāti paññāyati, 『『āruppe kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇa』』ntiādipāḷito (paṭṭhā. 3.

我來幫您翻譯這段巴利文: 在煩惱品中,應依染污三法中所說方式了知詞義。貪、嗔、癡、慢、見、疑、昏沉、掉舉、無慚、無愧,這十法稱為煩惱。這些也如前所說,但這裡貪,在根、系、蓋、取品中的貪雖完全由四道所斷但以一分位存在,在其餘品中一切那貪成為"欲漏、有漏"等二分位而存在,由此註釋語也知除去有漏等的一切四道所斷的貪都包含在欲漏等中。但欲貪蓋也不僅是對五欲境的貪,也包含有貪,這從"在無色界緣于欲貪蓋而有昏沉睡眠蓋"等經文可知。

8.8) cetaṃ daṭṭhabbaṃ pañcakāmaguṇikarāgassa rūpārūpabhūmīsu anuppajjanato. Imesu ca kilesesu diṭṭhivicikicchā paṭhamena maggena pahīyanti, doso tatiyena, lobhādayo catūhipi. Ime pana dasa dhamme ṭhapetvā sesā no kilesā nāma. Kilesadukaṃ paṭhamaṃ.

Saṃkilesikaduko sāsavadukasadisova. Dutiyaṃ.

Saṃkiliṭṭhaduko, kilesasampayuttaduko cāti dvepi samānatthāva. Te ca nīvaraṇagocchake tatiyadukasadisāva. Tatiyacatutthāni.

Dasa kilesā kilesā ceva saṃkilesikā ca nāma. Sesā lokiyadhammā saṃkilesikā ceva no ca kilesā nāma. Idha pana lokuttarā na vattabbā. Sesaṃ nīvaraṇagocchake catutthadukasadisameva. Pañcamaṃ.

Chaṭṭhasattamadukānipi aññamaññaṃ samānatthāneva. Tāni chaṭṭhasattamāni nīvaraṇagocchake yathākkamaṃ pāṭhato pañcamachaṭṭhadukasadisāni, atthato pana nāmamattakova viseso. Seso suviññeyyo. Chaṭṭhasattamaaṭṭhamāni.

Kilesagocchakaṃ niṭṭhitaṃ.

Piṭṭhidukesu ādito cattāro dukā dassanenapahātabbattike, dassanenapahātabbahetuke ca vuttanayena veditabbā. Kevalaṃ pana tattha paṭhamattike vuttesu dassanenapahātabbe dhamme ṭhapetvā sesā idha paṭhamadukassa dutiyapade dassanenapahātabbesu pavisanti, bhāvanāyapahātabbe ṭhapetvā sesā idha dutiyaduke nabhāvanāyapahātabbesu pavisanti. Tattha ca dutiyattike vuttesu dassanenapahātabbahetuke ṭhapetvā sesā idha tatiyaduke nadassanenapahātabbahetuke, bhāvanāyapahātabbahetuke ca ṭhapetvā sesā idha catutthaduke nabhāvanāyapahātabbahetukesu pavisanti.

Padattho ca dassanena pahātabbo hetu etesaṃ atthīti dassanenapahātabbahetukā. Evaṃ bhāvanāyapahātabbahetukāti etthāpi attho veditabbo. Evaṃ hi sati ahetukānaṃ aggahaṇaṃ siyāti ettakameva viseso. Tikadvayameva hi bhagavā desanāvilāsena cattāro duke katvā desesi. Sesaṃ tādisameva. Cattāro dukā niṭṭhitā.

Pañcapaññāsasavitakkacittesu vitakkavirahitā cittacetasikā dhammā savitakkā nāma. Vitakko, pana sesacittarūpanibbānāni ca avitakkā nāma. Pañcamaṃ.

Chasaṭṭhiyā savicāracittesu vicāravirahitā dhammā savicārā nāma. Vicāro, pana sesacittarūpanibbānāni ca avicārā nāma. Sesaṃ idha, anantare vuttaduke ca vitakkattike vuttānusārena ñātabbaṃ. Chaṭṭhaṃ.

Ito paresu sappītikaduko, pītisahagataduko ca samānatthāva, te ca sukhasahagataupekkhāsahagatadukā cāti cattāropi dukā pītittike vuttanayāva. Kevalaṃ panetesaṃ dukānaṃ paṭhamaṃ padaṃ tattha pavisati, pītittike itarītarapadadvayasaṅgahitā, asaṅgahitā ca sabbe atthā heṭṭhā vuttanayenettha dukānaṃ dutiyapadesu atthato saṅgahitā, ime ca nippadesadukāti ayameva viseso. Sattamaaṭṭhamanavamadasamā.

我來 助您翻譯這段巴利文: 應知這因為對五欲境的貪在色無色界不生起。在這些煩惱中見和疑由第一道斷,嗔由第三道斷,貪等由四道斷。除去這十法,其餘稱為非煩惱。煩惱二法第一.。 染污二法與有漏二法相同。第二.。 已染污二法和與煩惱相應二法這兩者意義相同。它們與蓋品中第三二法相同。第三第四.。 十種煩惱既是煩惱又是可染污。其餘世間法是可染污而非煩惱。這裡出世間法不可說。其餘如蓋品中第四二法相同。第五.。 第六第七二法也彼此意義相同。它們第六第七如蓋品中依次在經文上如第五第六二法相同,但在意義上只是名稱有差別。其餘易於了知。第六第七第八.。 煩惱品結束。 在後二法中,最初四個二法應依見所斷三法和見所斷因三法所說方式了知。只是在那裡第一三法中所說見所斷法除外,其餘在這裡第一二法的第二支進入見所斷中,修所斷除外,其餘在這裡第二二法進入非修所斷中。在那裡第二三法中所說見所斷因除外,其餘在這裡第三二法進入非見所斷因中,修所斷因除外,其餘在這裡第四二法進入非修所斷因中。 詞義是由見所斷因存在於這些稱為見所斷因。如是在修所斷因中也應了知意義。因為如是則不取無因,這是差別。因為世尊以說法的方式將兩個三法作為四個二法而說。其餘相同。四個二法結束。 在五十五有尋心中除去尋的心心所法稱為有尋。但尋和其餘心、色法、涅槃稱為無尋。第五.。 在六十六有伺心中除去伺的法稱為有伺。但伺和其餘心、色法、涅槃稱為無伺。其餘應依這裡和前二法中的尋三法所說了知。第六.。 此後有喜二法和喜俱二法意義相同,它們和樂俱、舍俱二法這四個二法如喜三法中所說方式。只是這些二法的第一支進入那裡,在喜三法中互相攝入或不攝入的第二支的一切義在這裡依前所說方式攝入二法的第二支中,這些是完全二法,這是差別。第七第八第九第十.。

Tadanantaresu kāmāvacarāti ettha 『『heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattī deve anto karitvā yaṃ tasmiṃ antare etthāvacarā ettha pariyāpannā』』ti evaṃ (dha. sa. 1287) pāḷiyaṃ paricchinnānaṃ catunnaṃ apāyānaṃ, manussānaṃ, channaṃ devalokānañca vasena okāsato ekādasavidho kāmabhavo 『『kāmo』』ti vuccati uttarapadalopena yathā 『『rūpūpapattiyā』』tiādīsu rūpabhavo 『『rūpa』』nti. Tasmiṃ kāme avacaranti pavattantīti kāmāvacarā. Yebhuyyato cetaṃ vuttaṃ rūpārūpesu cetesañca idha pavattito 『『thalacarā』』tiādīsu viya. Kāmabhavasaṅkhāte vā kāme paṭisandhiṃ avacārentītipi kāmāvacarā, kusalākusalāni . Uddhaccasahagatacittaṃ pana abyākatacittasadisaṃ. Tadāyattatāya, ārammaṇakaraṇavasena vā kilesakāmo ettha avacaratītipi kāmāvacaraṃ. Kāmañcesa rūpārūpāvacaradhammesupi avacarati, ruḷhito pana 『『vadatīti vaccho』』tiādīsu viya ime eva 『『kāmāvacarā』』ti vuccanti. Apica kāmataṇhā rūpataṇhā arūpataṇhāti ettha vuttakāmataṇhāsaṅkhāto kāmo ettha avacaratītipi kāmāvacarā. Evaṃ brahmānaṃ vimānābharaṇādīsu chandarāgassāpi kāmataṇhābhāvo siddho, rūpataṇhāvisayānampi ca brahmānaṃ kammajarūpādīnaṃ kāmataṇhāyapi visayatāya kāmāvacaratā siddhā hoti. Na rūpārūpāvacarānaṃ tadabhāvato tadaññe na kāmāvacarā. Iminā nayena rūpāvacarādidukānampi padattho yathārahaṃ ñātabbo. Tattha catupaññāsa kāmāvacaracittāni, sabbañca rūpaṃ kāmāvacarā nāma. Sesacittanibbānāni na kāmāvacarā nāma. Cetasikesu vattabbaṃ pariyāpannaduke eva āvi bhavissati. Ekādasamaṃ.

Pannarasa rūpāvacaracittāni rūpāvacarā nāma. Sesacittarūpanibbānāni na rūpāvacarā nāma. Dvādasamaṃ.

Dvādasa arūpāvacaracittāni arūpāvacarā nāma. Sesacittarūpanibbānāni na arūpāvacarā nāma. Terasamaṃ.

Tebhūmakavaṭṭe pariyāpannā antogadhāti pariyāpannā, lokiyadhammāva. Tattha na pariyāpannāti apariyāpannā, lokuttarā. Cetasikesu pana kāmāvacarādidukānaṃ catunnampi sādhāraṇo vinicchayo evaṃ veditabbo – akusalacetasikā kāmāvacarāva, appamaññā kāmarūpāvacarā, viratiyo pana kāmāvacarapariyāpannā, vitakkavicārapītiyo pana kāmarūpāvacarapariyāpannā, sesā catubhūmakāti. Cuddasamaṃ.

Vaṭṭamūlaṃ chindantā nibbānaṃ ārammaṇaṃ katvā vaṭṭato nīyantīti niyyānikā, cattāri lokuttaramaggacittāni. Iminā lakkhaṇena na niyyantīti aniyyānikā, sesacittarūpanibbānāni. Sesaṃ suviññeyyameva. Pañcadasamaṃ.

Cutiyā vā attano vā pavattiyā anantaraṃ phaladāne niyatattā niyatā, micchattaniyatā, sammattaniyatā ca. Tathā aniyatattā aniyatā, sesadhammā. Sesaṃ vuttanayameva. Soḷasamaṃ.

Aññe dhamme uttaranti atikkamantīti uttarā, attānaṃ uttarituṃ samatthehi saha uttarehīti sauttarā, lokiyāva. Natthi etesaṃ uttarāti anuttarā, lokuttarā. Sattarasamaṃ.

Raṇanti kandanti etehīti raṇā, yehi abhibhūtā sattā nānappakārato paridevanti, tesaṃ akusalamūlānaṃ etaṃ adhivacanaṃ, tehi sampayogavasena, pahānekaṭṭhatāvasena ca saha raṇehīti saraṇā. Etenākārena natthi etesaṃ raṇāti araṇā.

我來幫您翻譯這段巴利文: 在其後的欲界中,"下至無間地獄為邊際,上至他化自在天為內,在其中間這裡所行、這裡所攝"如是在經中界定的四惡趣、人、六天界,依處所成為十一種欲有稱為"欲",省略后詞如在"色生"等中色有稱為"色"。在那欲中行、轉起故稱為欲界。這大多是說它們在色無色界中這裡的轉起,如"陸行"等。或在稱為欲有的欲中令結生轉起故稱為欲界,即善不善。但掉舉俱心如無記心。由依于彼,或由作為所緣煩惱欲在此行故稱為欲界。雖然此欲在色無色界法中也行,但由成就如"說故稱為牛犢"等,這些稱為"欲界"。又如欲愛、色愛、無色愛中所說的欲愛稱為欲在此行故稱為欲界。如是梵天的宮殿莊嚴等中的欲貪也成就為欲愛,對色愛境的梵天的業生色等也由欲愛的境性而成就欲界性。非色無色界因無彼,除此之外的非欲界。依此方式應隨宜了知色界等二法的詞義。其中五十四欲界心和一切色法稱為欲界。其餘心和涅槃稱為非欲界。在心所中應說的將在所攝二法中顯現。第十一.。 十五色界心稱為色界。其餘心、色法和涅槃稱為非色界。第十二.。 十二無色界心稱為無色界。其餘心、色法和涅槃稱為非無色界。第十三.。 攝入、包含於三地輪轉稱為所攝,即世間法。在那裡非所攝稱為非所攝,即出世間。但在心所中欲界等四個二法的共同判定應如是了知——不善心所是欲界,無量是欲界和色界,離則是欲界所攝,尋伺喜則是欲界和色界所攝,其餘是四地。第十四.。 斷輪轉根,以涅槃為所緣而從輪轉導出故稱為出離,即四出世間道心。以此相不出離故稱為不出離,即其餘心、色法和涅槃。其餘易於了知。第十五.。 由於死或自己的轉起之後果報給與決定故稱為決定,即邪性決定和正性決定。如是不決定故稱為不決定,即其餘諸法。其餘如前所說方式。第十六.。 超越其他法故稱為上,與能超越自己的上共稱為有上,即世間。這些沒有上故稱為無上,即出世間。第十七.。 由此等號叫故稱為諍,被此等征服的眾生以種種方式悲嘆,這是對不善根的別名,由與彼等相應、斷同一性故稱為有諍。以此相這些沒有諍故稱為無諍。

Tattha dvādasa akusalacittāni saraṇā nāma. Saraṇadhammesu cettha lobhadosamohā raṇā ceva saraṇā ca, tesu lobhadosā moheneva sampayogato saraṇā, tathā vicikicchuddhaccasahagatacittaṃ, taṃsampayuttā ca. Moho pana tesu sampayogato saraṇo, diṭṭhisampayuttarāgena, pana bhavarāgena ca raṇabhūtena pahānekaṭṭhatāvaseneva saraṇo . Lobhadosamohamūlasampayuttesu pana moho lobhena ceva dosena ca, sesā lobhamohena ceva dosamohena ca sampayogato saraṇāti veditabbā. Sabbāni kusalābyākatacittāni, rūpanibbānāni ca araṇā nāma. Cetasikesu pana akusalā saraṇāva, kusalābyākatā araṇāva, tijātikā pana dvidhāpi hontīti. Aṭṭhārasamaṃ.

Piṭṭhidukā niṭṭhitā.

Abhidhammadukamātikatthavaṇṇanā niṭṭhitā.

Suttantikadukamātikatthavaṇṇanā

Suttantikadukesu vedeti, vividhena vā ākārena jānātīti vijjā, vipassanāñāṇamanomayiddhichaabhiññāvasappavattā paññā, tasmiṃ vijjābhāge vijjākoṭṭhāse vijjāsabhāve vattantīti vijjābhāgino. Tā eva vijjā, taṃ vā vijjaṃ sampayogavasena bhajantītipi vijjābhāgino, aṭṭhavidhavijjāsampayuttadhammā. Tāsu yā kāci ekā vijjā vijjā, sesā vijjābhāginoti evaṃ vijjāpi vijjāsampayuttadhammāpi vijjābhāginotveva veditabbā, idha pana vijjāsampayuttā dhammāva adhippetā. Na vijānātīti avijjā, catusaccacchādakavasena catubbidho moho, tasmiṃ avijjābhāge avijjākoṭṭhāse avijjāsabhāve vattantīti avijjābhāgino. Tā eva avijjā, taṃ vā avijjaṃ sampayogavasena bhajantītipi avijjābhāgino, avijjāsampayuttadhammā. Evaṃ avijjāpi avijjāsampayuttadhammāpi avijjābhāginotveva veditabbā, idha pana avijjāsampayuttadhammāva adhippetā.

Tattha arahattamaggacittaṃ, paññāvirahitataṃsampayuttā ca vijjābhāgino ca ñāṇasampayuttakāmāvacarajavanāni, ñāṇavirahitataṃsampayuttā ca vipassanābhāvena pavattiyaṃ vijjābhāgino, aññadā na vattabbā. Rūpāvacaracatutthajjhānikajavanacittāni, paññāvirahitataṃsampayuttā ca manomayiddhibhāvena ca pañcābhiññābhāvena ca pavattiyaṃ vijjābhāgino, aññadā na vattabbā. Tattha dvādasākusalacittāni, avijjāvirahitataṃsampayuttā ca avijjābhāginova, idha pana avijjā, sesacittarūpanibbānāni ca na vattabbāva. Cetasikesu pana mohaappamaññā na vattabbāva, sesā kusalābyākatā siyā vijjābhāgino, siyā na vattabbā, tijātikā dvidhāpi na vattabbā ca. Sesaṃ suviññeyyameva. Paṭhamaṃ.

我來幫您翻譯這段巴利文: 其中十二不善心稱為有諍。在有諍法中這裡貪嗔癡既是諍又是有諍,其中貪嗔由與癡相應故有諍,如是疑掉舉俱心和與之相應的也是。但癡由與彼等相應故有諍,與見相應貪和有貪作為諍只由斷同一性故有諍。但在與貪嗔癡根相應中癡與貪和嗔,其餘應知由與貪癡和嗔癡相應故有諍。一切善無記心和色法涅槃稱為無諍。但在心所中不善唯有諍,善無記唯無諍,三種則是兩種。第十八.。 后二法結束。 阿毗達磨二法目次義釋結束。 經二法目次義釋 在經二法中明瞭,或以種種行相了知故稱為明,即以觀智、意所成神通、六神通力轉起的慧,在那明分、明類、明性中轉起故稱為明分。那些即是明,或由相應而分享那明故也稱為明分,即八種明相應法。在它們中任一明是明,其餘是明分,如是應知明和明相應法都是明分,但這裡是指明相應法。不了知故稱為無明,即以遮蔽四諦方式的四種癡,在那無明分、無明類、無明性中轉起故稱為無明分。那些即是無明,或由相應而分享那無明故也稱為無明分,即無明相應法。如是應知無明和無明相應法都是無明分,但這裡是指無明相應法。 其中阿羅漢道心和除去慧的與之相應法是明分,與智相應欲界速行心和除去智的與之相應法在以觀轉起時是明分,其他時不可說。**四禪速行心和除去慧的與之相應法在以意所成和五神通轉起時是明分,其他時不可說。其中十二不善心和除去無明的與之相應法唯是無明分,但這裡無明和其餘心、色法、涅槃不可說。但在心所中癡和無量不可說,其餘善無記或為明分,或不可說,三種既是兩種又不可說。其餘易於了知。第一.。

Puna anajjhottharaṇavasena kilesandhakāraṃ viddhaṃsetuṃ asamatthatāya vijju upamā etesanti vijjūpamā, ādito tīsu maggesu ñāṇaṃva. Nissesaṃ viddhaṃsanasamatthatāya vajiraṃ upamā etesanti vajirūpamā, arahattamagge ñāṇaṃ. Yathā hi meghandhakāre maggapaṭipannassa paṭicchādanaandhakāraṃ vidhamitvā vijjuyā uppannakkhaṇe cātudisā maggā pākaṭā honti, vijjuyā niruddhāya puna andhakāro ottharitvā maggaṃ paṭicchādeti, evaṃ vipassanāyānikassa yathāsakaṃ saccacchādakakilesandhakāraṃ vidhamitvā tīsu maggesu yathākkamaṃ uppannesu cattāri saccāni pākaṭāni honti, tesu niruddhesu puna avasiṭṭhakilesandhakāro catusaccaṃ paṭicchādeti, tasmā tīsu maggesu paññā vijjūpamā vuttā. Yathā pana vajirassa abhejjo pāsāṇo nāma natthi, tañca nissesato vajiraṃ khepeti, vajirena ca gatamagge pāsāṇassa puna pākatikabhāvo natthi, evaṃ arahattamaggañāṇassa avajjhakileso nāma natthi, tañca nissesato arahattamaggañāṇaṃ khepeti, tena ca khepite kilese avasiṭṭhakilesābhāvato tassa puna paccudāvattanaṃ nāma natthi, tasmā catutthamagge paññā vajirūpamā vuttā. Paññā eva hettha siyā vijjūpamā, siyā na vattabbā ca hoti. Sesacetasikacittarūpanibbānāni pana sabbāni na vattabbāneva. Dutiyaṃ.

Bālesu ṭhitattā, yattha ṭhitā tadupacārena bālā, bālakarattā vā bālā, dvādasākusalacittāni. Idha pana ahirikañca anottappañca bālā nāma. Paṇḍitesu ṭhitattā paṇḍitā, paṇḍitakarattā vā paṇḍitā, ekavīsati kusalacittāni. Idha pana hirī ca ottappañca paṇḍitā nāma. Sesacittarūpanibbānāni na vattabbāni. Sesaṃ suviññeyyameva. Tatiyaṃ.

Kaṇhāti kāḷakā, cittassa apabhassarabhāvakaraṇā. Sukkāti odātā, pabhassarabhāvakaraṇā. Sesaṃ sabbaṃ bāladukasadisameva. Catutthaṃ.

Idha ceva samparāye ca tapentīti tapanīyā. Na tapanīyā atapanīyā. Sesaṃ bāladukasadisameva. Pañcamaṃ.

『『Sirivaḍḍhako dhanavaḍḍhako』』tiādayo viya vacanamattameva adhikāraṃ katvā pavattā adhivacanā nāma. Nāmadheyyanti tesaṃ tesaṃ dhammānaṃ nāmāni. Tāni catubbidhāni sāmaññanāmaṃ guṇanāmaṃ kittimanāmaṃ opapātikanāmanti. Tattha paṭhamakappikesu mahājanena sammannitvā ṭhapitattā 『『mahāsammato』』ti rañño nāmanti evarūpaṃ sāmaññanāmaṃ nāma. 『『Dhammakathiko paṃsukūliko kāḷo rasso』』ti evarūpaṃ guṇato āgataṃ, 『『bhagavā arahaṃ sammāsambuddho』』tiādīnipi tathāgatassa anekāni nāmasatāni guṇanāmaṃ nāma. Yaṃ pana jātassa kumārassa ñātakā kappetvā pakappetvā 『『ayaṃ asuko nāmā』』ti nāmaṃ karonti, idaṃ kittimanāmaṃ nāma. Yā pana purimapaññatti aparapaññattiyaṃ nipatati, seyyathidaṃ – purimakappepi cando cando eva, etarahipi anāgatepi cando eva. Tathā 『『sūriyo samuddo pathavī rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ nibbāna』』ntievamādi opapātikanāmaṃ nāma. Tāni puna vijjamānapaññatti avijjamānapaññatti vijjamānenaavijjamānapaññatti avijjamānenavijjamānapaññatti vijjamānenavijjamānapaññatti avijjamānenaavijjamānapaññattīti evaṃ nāmapaññattivasena chabbidhāni honti.

我來幫您翻譯這段巴利文: 又由不能遍覆的方式不能完全破壞煩惱黑暗,故這些有閃電為譬喻稱為如閃電,即最初三道中的智。由能完全破壞故這些有金剛為譬喻稱為如金剛,即阿羅漢道智。譬如在云暗中行道者,閃電生起時破除遮蔽黑暗而四方道路明顯,閃電消失後黑暗再次遍覆遮蔽道路,如是觀行者在三道依次生起時破除遮蔽各自諦的煩惱黑暗而四諦明顯,它們滅時剩餘煩惱黑暗再遮蔽四諦,因此說三道中的慧如閃電。又如金剛沒有不能破碎的石頭,它完全摧毀金剛,金剛所過之處石頭不能恢復原狀,如是阿羅漢道智沒有不能斷的煩惱,它完全斷除阿羅漢道智,由它斷除煩惱后無剩餘煩惱故不能再生起,因此說第四道中的慧如金剛。這裡只是慧或為如閃電,或不可說。但其餘心所、心、色法、涅槃都不可說。第二.。 因住于愚者中,由所住處的假名為愚,或由造作愚事故稱為愚,即十二不善心。但這裡無慚和無愧稱為愚。因住于智者中稱為智,或由造作智事故稱為智,即二十一善心。但這裡慚和愧稱為智。其餘心、色法、涅槃不可說。其餘易於了知。第三.。 黑即黑暗,造作心不清凈。白即潔白,造作清凈。其餘一切如愚二法相同。第四.。 在此世和來世燒惱故稱為可燒惱。不可燒惱稱為不可燒惱。其餘如愚二法相同。第五.。 如"吉祥增、財增"等只是依語言而轉起稱為假名。名稱即是那些那些法的名。它們有四種:共名、德名、施設名、自生名。其中如在最初劫中"大眾認可"這王名是由大眾共同建立故稱為共名。如"說法者、糞掃衣者、黑、矮"等由德而來,如來的"世尊、應供、正等覺"等數百名也是德名。而在嬰兒出生時親屬安排施設"他是某某名"的名稱,這是施設名。而前施設落入后施設中,譬如在前劫也是月,現在也是,未來也是月。如是"日、海、地、色、受、想、行、識、涅槃"等稱為自生名。它們又依名施設成為現有施設、非現有施設、以現有施設非現有、以非現有施設現有、以現有施設現有、以非現有施設非現有等六種。

Tattha paramatthato upalabbhamānā yathāvuttadvāsattatividhā nāmarūpadhammā vijjamānā nāma, tesaṃ pakārehi ñāpanato paññatti vijjamānapaññatti nāma, 『『cittaṃ phasso pathavī rūpaṃ nibbāna』』ntiādayo paramatthavācakā saddā. Upādinnanāmarūpadhamme pana upādāya paññattā sattapuggalaitthipurisadevamanussatiracchānādibhedā, anupādinnarūpadhamme upādāya paññattā bhūmipabbatarukkhasakaṭacandasūriyanakkhattadisākālakasiṇādibhedā ca paramatthato anupalabbhamānā avijjamānā nāma, tesaṃ paññatti avijjamānapaññatti nāma. Tathā 『『attā bhūmī』』tiādayo atthapaññattivācakā saddā ca cittasantativaṇṇupagantiādi vijjamānatthavācakā saddā vijjamānenaavijjamānapaññatti nāma. 『『Purisassa cittaṃ, meghavaṇṇo』』tiādīsu avijjamānenavijjamānapaññatti nāma. 『『Cittalahutā pathavīgandho』』tiādi vijjamānenavijjamānapaññatti nāma. 『『Manussasarīraṃ rukkhasākhā』』tiādi avijjamānenaavijjamānapaññatti nāma. Evaṃ chabbidhāpi cetā adhippāyaṃ viññāpetukāmatācittasamuṭṭhāpitasaviññattisaddānusārena ñātasaṅketassa sotaviññāṇavīthianantaraṃ uppannehi manodvārikaviññāṇehi 『『imassedaṃ nāma』』nti anekasaddesu ekattamāropetvā vavatthāpitā atthābhimukhaṃ namanato pakārehi atthassa ñāpanato 『『nāmapaññattī』』ti vuccanti, tesaṃ adhivacanānaṃ pathā atthā adhivacanapathā, sammutiparamatthabhedā sabbe dhammā saddavacanīyasabhāvā. Chaṭṭhaṃ.

Ito paraṃ dve dukā adhivacanadukasadisāva, kevalaṃ padatthamattameva viseso. Tattha abhisaṅkharontīti saṅkhārāti evaṃ niddhāretvā sahetukaṃ katvā vuccamānā nirutti nāma, 『『takko vitakko saṅkappo』』ti evaṃ tena tena pakārena ñāpanato paññatti nāma, yathāvuttanāmapaññattiyova. Na hi adhivacananiruttipaññattīsu atthato kocipi bhedo atthi, nibbattinimittabhedadassanatthaṃ pana nesaṃ vibhāgena padattho dassito. Imesu ca tīsu dukesu paññattisahitā sabbe dhammā labbhanti, anantare nāmarūpaduke paññattirahitāti ime cattāro dukā imesu suttantikadukesu nippadesā, sesā pana aṭṭhatiṃsāpi sappadesāti veditabbā. Sattamaṭṭhamāni.

Nāmakaraṇaṭṭhena, namanaṭṭhena, nāmanaṭṭhena ca nāmaṃ, arūpakkhandhanibbānāni. Tāni hi sabbadāpi vedanā saññā saṅkhārā viññāṇaṃ nibbānanti opapātikanāmavasena attano nāmaṃ karontāva pavattanti candasūriyādayo viya. Na hi tesaṃ sāmaññaguṇakittimavasena nāmakaraṇakiccaṃ atthīti. Evaṃ nāmakaraṇaṭṭhena nāmaṃ veditabbaṃ. Ārammaṇābhimukhaṃ pana namanaṭṭhena, aññamaññaṃ tattha nāmanaṭṭhena ca cattāro arūpakkhandhāva nāmaṃ. Nibbānaṃ pana ārammaṇādhipatipaccayatāya attani anavajjadhammānaṃ nāmanaṭṭheneva nāmaṃ veditabbaṃ. Ruppanaṭṭhena rūpaṃ, rūpakkhandho. Navamaṃ.

Avijjāti dukkhādipaṭicchādako sabbo moho. Bhavataṇhāti bhavapatthanāvasena pavatto lobho. Tathā appavatto panettha lobho, sesacetasikacittarūpanibbānāni ca na vattabbāni. Ito paraṃ pana evaṃ navattabbavibhāgaṃ adassetvā padatthasarūpamattameva dassayissāma, dassitāvasesā na vattabbāti gahetabbā. Dasamaṃ.

我來幫您翻譯這段巴利文: 其中從勝義可得的如前所說七十二種名色法稱為現有,由以種種行相令知故其施設稱為現有施設,如"心、觸、地、色、涅槃"等勝義詞。而依已執取名色法而施設有情、補特伽羅、女人、男人、天人、人、畜生等差別,依未執取色法而施設地、山、樹、車、月、日、星宿、方位、時間、遍等差別從勝義不可得稱為非現有,其施設稱為非現有施設。如是"我、地"等意義施設詞和心相續、色等現有義詞稱為以現有施設非現有。如"人的心、云色"等稱為以非現有施設現有。如"心輕快、地香"等稱為以現有施設現有。如"人身、樹枝"等稱為以非現有施設非現有。如是這六種也是依欲令知意趣而心所生起有表聲隨順,由知約定而在耳識路之後生起的意門識中對多種聲音合為一體而確立,由趣向義而屈折,由以種種行相令知義故稱為"名施設",那些假名的義路稱為假名義路,即一切約定勝義差別的法為聲音所說的自性。第六.。 此後兩個二法與假名二法相同,只是詞義有差別。其中"造作故稱為行"如是分別以有因而說稱為詞,如"尋、伺、思"如是由種種行相令知故稱為施設,即如前所說名施設。因為在假名、詞、施設中從義上沒有任何差別,但為顯示生起相的差別而分別顯示它們的詞義。在這三個二法中獲得與施設俱的一切法,在後名色二法中無施設,這四個二法在這些經二法中是完全的,應知其餘三十八是部分的。第七第八.。 由作名、屈折、名義故稱為名,即無色蘊和涅槃。因為它們一切時都如"受、想、行、識、涅槃"以自生名方式造作自己的名而轉起如月日等。因為它們沒有以共名、德名、施設名造作名的作用。如是應知由作名義故稱為名。但由趣向所緣而屈折義故,由互相在彼名義故,四無色蘊稱為名。但涅槃由所緣增上緣性對無過失法的名義故應知稱為名。由變壞義故稱為色,即色蘊。第九.。 無明即遮蔽苦等的一切癡。有愛即以希求有而轉起的貪。如是未如是轉起的貪和其餘心所、心、色法、涅槃不可說。此後不顯示如是不可說的分別,只顯示詞義自性,應取所顯示的餘者不可說。第十.。

Bhavo vuccati sassataṃ. 『『Bhavissati attā ca loko cā』』ti sassatavasena uppajjanakadiṭṭhi bhavadiṭṭhi nāma. Vibhavo vuccati ucchedo. 『『Na bhavissati attā ca loko cā』』ti ucchedavasena uppajjanakadiṭṭhi vibhavadiṭṭhi nāma. Ubhayenāpi micchādiṭṭhi gahitā. Tathā anantaresupi tīsu dukesu. Ekādasamaṃ.

Khandhapañcakaṃ 『『attā ca loko cā』』ti gahetvā 『『sassato attā ca loko cā』』ti pavattā diṭṭhi sassatadiṭṭhi nāma. Tathā 『『ucchijjissatī』』ti pavattā diṭṭhi ucchedadiṭṭhi nāma. 『『Antavā』』ti pavattā antavādiṭṭhi nāma. 『『Anantavā』』ti pavattā anantavādiṭṭhi nāma. Pubbantaṃ anugatā brahmajāle vuttanayena atītakoṭṭhāsaṃ ārammaṇaṃ katvā pavattā aṭṭhārasavidhā pubbantānudiṭṭhi nāma. Aparantaṃ anugatā tattheva āgatanayena anāgatakoṭṭhāsaṃ ārammaṇaṃ katvā pavattā catucattālīsavidhā aparantānudiṭṭhi nāma. Ayamettha saṅkhepo, vitthāro pana brahmajāle (dī. ni. 1.28), tadaṭṭhakathāya (dī. ni. aṭṭha.

我來幫您翻譯這段巴利文: 有稱為常。"我與世界將存在"以常的方式生起的見稱為有見。無有稱為斷。"我與世界將不存在"以斷的方式生起的見稱為無有見。以這兩者也攝取邪見。如是在後三個二法中也是。第十一.。 以"我與世界"執取五蘊而轉起"我與世界是常"的見稱為常見。如是轉起"將斷滅"的見稱為斷見。轉起"有邊"的見稱為有邊見。轉起"無邊"的見稱為無邊見。隨前邊的如《梵網經》中所說方式以過去分為所緣而轉起的十八種稱為前邊隨見。隨後邊的如彼中所說方式以未來分為所緣而轉起的四十四種稱為後邊隨見。這裡是簡說,詳說則在《梵網經》和其註釋中。;

1.28) ca veditabbo. Dvādasamaterasamacuddasamāni.

Ahirikadukaṃ, hiridukañca suviññeyyameva. Pañcadasamasoḷasamāni.

Dukkhaṃ vaco etasmiṃ vippaṭikūlagāhimhi vipaccanīkasāte anādare puggaleti dubbaco, sahadhammikaṃ dassetvā ovadiyamāne anādarakārako puggalo, tassa kammaṃ dovacassaṃ, tassa bhāvo dovacassatā, anādaravasena pavattā dve paṭighacittā, taṃsampayuttā ca. Pāpā assaddhādayo puggalā etassa mittāti pāpamitto, tassa bhāvo pāpamittatā, pāpapuggalesu daḷhabhattivasena, kāyacittehi taṃsevanātanninnatāvasena ca pavattāni aṭṭha lobhacittāni. Sattarasamaṃ.

Sovacassatā, kalyāṇamittatā ca vuttapaṭipakkhavasena veditabbā. Atthato pana tathāpavattāni sahetukakāmāvacarakusalakiriyacittāni. Aṭṭhārasamaṃ.

Pañcasu, sattasu vā āpattīsu kusalabhāvo āpattikusalatā, saha vatthunā tāsaṃ āpattīnaṃ āpajjanaparicchedajānanavasena pavattā kāmāvacarajavanapaññā. Āpattīhi vuṭṭhāne kusalabhāvo āpattivuṭṭhānakusalatā, vuṭṭhānavidhānena saddhiṃ āpattivuṭṭhānaparicchedajānanavasena pavattā yathāvuttacittasampayuttapaññāva. Ekūnavīsatimaṃ.

Samāpajjitabbato samāpatti, tāsu lokiyalokuttarāsu savitakkasavicārādīsu samāpattīsu kusalatā samāpattikusalatā, saha parikammena appanāparicchedajānanavasena pavattā paññā. Samāpattīhi vuṭṭhāne kusalabhāvo samāpattivuṭṭhānakusalatā, yathāparicchinnakāleyeva tāhi vuṭṭhānakapaññā kāmāvacarajavanapaññāva. Vīsatimaṃ.

Aṭṭhārasasu dhātūsu kusalabhāvo dhātukusalatā, savanadhāraṇapaṭivedhapaccavekkhaṇapaññā. Tāsaññeva dhātūnaṃ manasikāre kusalabhāvo manasikārakusalatā, tāsaṃ sammasanapaṭivedhapaccavekkhaṇapaññā. Esa nayo āyatanakusalatāyapi. Tattha hi savanadhāraṇapaccavekkhaṇā kāmāvacarāva, paṭivedho lokuttarova, sammasanaṃ kāmāvacaralokuttaraṃ. Aññamaññaṃ paṭicca sahitaṃ phalaṃ uppādetīti paṭiccasamuppādo, avijjādīhi niddiṭṭho paccayasamūho, tasmiṃ dvādasaṅge anulomapaṭiccasamuppāde kusalabhāvo paṭiccasamuppādakusalatā, 『『iminā paccayena idaṃ hotī』』ti jānanavasena pavattā lokiyajavanapaññāva. Ekavīsatimadvāvīsatimāni.

Tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānaṃ, kāraṇaṃ, tasmiṃ ṭhāne kusalatā ṭhānakusalatā. Na ṭhāne kusalatā aṭṭhānakusalatā. Tevīsatimaṃ.

Ujubhāvo ajjavo. Mudubhāvo maddavo. Kāyacittujukatāmudukatādvayaṃ. Catuvīsatimaṃ.

Adhivāsanasaṅkhātā khamanaṃ khanti, tathāpavattakāmāvacarajavanāni. Pāpato suṭṭhu orato viratoti sorato, tassa bhāvo soraccaṃ. Kāyavacīmanosaṃvarasīlasaṅkhātāni lokiyalokuttarajavanāni. Pañcavīsatimaṃ.

我來幫您翻譯這段巴利文: 應知《梵網經》第1章第28節及其註釋。第十二、十三、十四.。 無慚二法和慚二法容易了知。第十五、十六.。 於此違逆執持、違背教言、不恭敬的人中有惡言故稱為惡語,對正法教示而教誡時作不恭敬者,他的行為稱為惡語性,他的狀態稱為惡語性,以不恭敬方式轉起的兩種嗔心及其相應法。惡的無信等人是他的朋友故稱為惡友,他的狀態稱為惡友性,對惡人以堅固信樂方式,以身心親近傾向方式而轉起的八種貪心。第十七.。 善語性和善友性應依所說的相反方式了知。從義則是如是轉起的有因欲界善唯作心。第十八.。 在五或七種違犯中的善巧性稱為違犯善巧性,是依了知這些違犯及事由的界限而轉起的欲界速行慧。在出離違犯中的善巧性稱為違犯出離善巧性,是與出離方法一起依了知違犯出離界限而轉起的如所說心相應慧。第十九.。 由應入定故稱為定,在那些世間出世間有尋有伺等定中的善巧性稱為定善巧性,是與遍作一起依了知安止界限而轉起的慧。在諸定出離中的善巧性稱為定出離善巧性,是在如所限定時從彼等出離的欲界速行慧。第二十.。 在十八界中的善巧性稱為界善巧性,是聞持通達省察慧。在那些界的作意中的善巧性稱為作意善巧性,是觀察通達省察慧。這方式在處善巧性中也是如此。其中聞持省察是欲界,通達唯是出世間,觀察是欲界和出世間。互相依止而生起和合果故稱為緣起,由無明等所說的緣集,在那十二支順緣起中的善巧性稱為緣起善巧性,是依"由此緣有此"的了知方式而轉起的世間速行慧。第二十一、二十二.。 由果依此而住故稱為處,即因,在那處中的善巧性稱為處善巧性。在非處中的善巧性稱為非處善巧性。第二十三.。 正直性稱為直。柔軟性稱為柔。身心正直性柔軟性二種。第二十四.。 稱為忍辱的安忍是忍,即如是轉起的欲界速行。從惡善遠離稱為溫和,他的狀態稱為溫和性,稱為身語意防護戒的世間出世間速行。第二十五.。

Sammodakapiyavāditāsaṅkhāto sakhilabhāvo sākhalyaṃ, yathā parehi saddhiṃ attano chiddaṃ vivaraṃ na hoti, evaṃ dhammāmisehi paṭisantharaṇaṃ paṭicchādanaṃ paṭisanthāro. Āgantukassa hi paccuggamanapattacīvarapaṭiggahaṇaāsanadānabījanapādadhovanamakkhanādinā, pānīyena āpucchanena, kāle āgatassa yāguādīnaṃ, vikāle pānakādīnañca dānena, punadivase piṇḍāya caraṇaṭṭhānadassanapavesananikkhamanakālārocanādinā ca pabbajitā, gahaṭṭhānañca vinaye āgatanayena yathānurūpaṃ āmisapaṭisanthāro kātabbo. Āgantukaṃ pana upasaṅkamitvā 『『tumhe katarabhāṇakā』』ti apucchitvā 『『ācariyupajjhāyā vo kataraṃ ganthaṃ vaḷañjentī』』ti pucchitvā tassa visaye pañhapucchanena sace na sakkoti, sayaṃ kathetvā dānena, dhammakathanapañhavissajjanakammaṭṭhānakathanakukkuccadiṭṭhivinodanādinā, parivāsādivinayakammakaraṇena, pabbājanaupasampadādinā ca dhammapaṭisanthāro kātabbo. Ayamettha saṅkhepo, vitthārato panāyaṃ saddhiṃ ānisaṃsadīpakavatthūhi aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 1351) ñātabbo. Etasmiṃ duvidhe paṭisanthāre kusalabhāvo paṭisanthārakusalatā, tathāpavattakāmāvacarajavanāni eva. Chabbīsatimaṃ.

Indriyesu manacchaṭṭhesu āpāthagatarūpādīsu ārammaṇesu nimittagahaṇādinā indriyasaṃvarabhedasaṅkhāto aguttadvārabhāvo indriyesu aguttadvāratā. Paṭiggahaṇaparibhogavasena bhojane mattaṃ ajānanabhāvo bhojane amattaññutā, tathāpavattaakusalacittāni. Sattavīsatimaṃ.

Anantaradukepi vuttapaṭipakkhavasena kāmāvacarasahetukakusalakiriyacittāni veditabbāni. Aṭṭhavīsatimaṃ.

Sativippavāsasaṅkhāto muṭṭhasatibhāvo muṭṭhassaccaṃ, sabbe akusalā dhammā, asampajānanabhāvo asampajaññaṃ, moho. Ekūnatiṃsatimaṃ.

Anantaraduke catubhūmikā satipaññāva vuttā. Tiṃsatimaṃ.

Appaṭisaṅkhāne appaṭivānasaṅkhāte akampiyaṭṭhena yonisodassanasaṅkhātaṃ paṭisaṅkhānameva balanti paṭisaṅkhānabalaṃ, kāmāvacarapaññāva. Sattabojjhaṅgādibhāvanāvasena pavattā catubhūmakadhammā bhāvanābalaṃ. Ekatiṃsatimaṃ.

Paccanīkadhamme sametīti samatho, so tividho cittasamatho adhikaraṇasamatho sabbasaṅkhārasamathoti. Tattha ca pubbabhāgāsu aṭṭhasamāpattīsu ekaggatā cittasamatho nāma, sammukhāvinayādi sattavidho adhikaraṇasamatho nāma, nibbānaṃ sabbasaṅkhārasamatho nāma. Idha pana catubhūmako samādhi adhippeto. Aniccādivasena vividhenākārena passatīti vipassanā, lokiyalokuttarā vipassanāpaññāva. Bāttiṃsatimaṃ.

Samathova taṃ ākāraṃ gahetvā puna pavattetabbassa samathassa nimittanti samathanimittaṃ. Paggāhanimittepi eseva nayo. Catubhūmakasamādhivīriyāni eva. Tettiṃsatimaṃ.

Anantaradukepi vīriyasamādhī eva vuttā. Catuttiṃsatimaṃ.

Sīlavināsikā asaṃvarasaṅkhātā sīlassa vipattīti sīlavipatti, tathāpavattā akusaladhammā. Sammādiṭṭhiyā vipatti diṭṭhivipatti, micchādiṭṭhi eva. Pañcatiṃsatimaṃ.

Soraccameva sīlassa sampādanato sīlaparipūraṇato sīlassa sampadāti sīlasampadā. Diṭṭhipāripūribhūtaṃ ñāṇameva diṭṭhiyā sampadāti diṭṭhisampadā. Catubhūmakā sīlapaññāva. Tathā anantaradukepi. Chattiṃsatimaṃ.

我來幫您翻譯這段巴利文: 稱為和悅親切語的溫和性稱為親切,如與他人之間自己無裂隙缺口,如是以法和資具攝受遮蔽稱為攝受。對來客以迎接、接受缽衣、給座位、扇子、洗足塗油等,以水供應詢問,對適時來者給予粥等,非時給予飲料等,次日以指示乞食處所及進出時間等方式對出家者,對在家者依律中所說方式如應作資具攝受。而對來客親近后不問"你們是何部誦者",問"你們的師長用何典籍",以在其領域問問題,如不能則自己說給,以說法、解答問題、說業處、除疑惑等,以作別住等律事,以驅擯具足戒等作法攝受。這裡是簡說,詳說則應與顯示功德的事例一起在《殊勝義注》中了知。在這兩種攝受中的善巧性稱為攝受善巧性,即如是轉起的欲界速行。第二十六.。 在以意為第六的諸根對現前色等所緣中以取相等的根不防護稱為根門不防護性。以受用受用方式不知食量稱為食不知量,即如是轉起的不善心。第二十七.。 后二法也應依所說的相反方式了知欲界有因善唯作心。第二十八.。 稱為失唸的念失性稱為失念,一切不善法,不正知性稱為不正知,即癡。第二十九.。 后二法說的是四地的念慧。第三十.。 由不思擇、不退卻的意思以不動義稱為觀察力的思擇即是力,即欲界慧。依七覺支等修習方式轉起的四地法稱為修習力。第三十一.。 平息違逆法故稱為止,它有三種:心止、諍止、一切行止。其中在前分八定中的一境性稱為心止,七種現前調伏等稱為諍止,涅槃稱為一切行止。但這裡是指四地的定。以無常等方式以種種行相見故稱為觀,即世間出世間觀慧。第三十二.。 止即是取那相而再轉起止的相故稱為止相。在策勵相中也是這方式。即四地的定和精進。第三十三.。 后二法也只說精進和定。第三十四.。 破壞戒稱為不防護的戒的敗壞稱為戒敗壞,即如是轉起的不善法。正見的敗壞稱為見敗壞,即邪見。第三十五.。 溫和即由成就戒、圓滿戒故稱為戒成就。見圓滿的智即見的成就稱為見成就。即四地的戒慧。如是后二法也是。第三十六.。

Visuddhibhāvaṃ sampattā sīlasaṅkhātā sīlassa visuddhi sīlavisuddhi. Nibbānasaṅkhātaṃ visuddhiṃ pāpetuṃ samatthā dassanasaṅkhātā diṭṭhiyā visuddhi diṭṭhivisuddhi. Sattattiṃsatimaṃ.

Kammassakatāsaccānulomikamaggaphalasampayuttapaññā diṭṭhi visuddhi nāma. Yathādiṭṭhissa tadanurūpaṃ padhānaṃ yathādiṭṭhissa ca padhānaṃ nāma. Aṭṭhatiṃsatimaṃ.

Saṃvegajanakāni jātijarābyādhimaraṇasaṅkhātāni kāraṇāni saṃvejanīyaṭṭhānāni nāma, tesu jātiādipaṭiccasamuppannabhayasaṅkhātaṃ saṃvijanaṃ saṃvego nāma, tathāpavattakusalādi eva. Evaṃ saṃvegajātassa yoniso upāyena padhānaṃ saṃviggassa yoniso padhānaṃ, lokiyalokuttaravīriyameva. Ekūnacattālīsatimaṃ.

Kusaladhammapūraṇe asantuṭṭhibhāvo asantuṭṭhitā. Yo pana dānaṃ datvā tato tena asantuṭṭho hutvā saraṇagamanaṃ ākaṅkhati, tato pañcasīlādiṃ, pabbajjaṃ, buddhavacanānaṃ uggaṇhanaṃ, samathavipassanaṃ, tato tenāpi asantuṭṭho anukkamena arahattaṃ gaṇhāti, ayaṃ asantuṭṭhitā kusalesu dhammesu. Adhikusaladhammānaṃ bhāvanāya ukkaṇṭhamāno padhānaṃ paṭivāpeti nivattāpetīti paṭivāni, na paṭivāni appaṭivāni, tassa bhavo appaṭivānitā. Arahattaṃ appatvā padhānasmiṃ anivattanatā anosakkanatā, tathāpavattalokiyalokuttarakusalā dhammā. Cattālīsatimaṃ.

Vijānanato vijjā, pubbenivāsacutūpapātaāsavakkhayañāṇāni. Vimuccanato vimutti, aṭṭha samāpattiyo, nibbānañca. Aṭṭha samāpattiyo hi ārammaṇe adhimuccanato, sayaṃ vikkhambhitakilesehi vimuccanaṭṭhena ca vimuttīti vuttā, nibbānaṃ pana sabbakilesehi accantavimuccanaṭṭhena. Ekacattālīsatimaṃ.

Kilesakkhayakaresu catūsu ariyamaggesu ñāṇaṃ khaye ñāṇaṃ nāma. Paṭisandhivasena anuppādabhūte taṃtaṃmaggavajjhakilesānaṃ anuppādapariyosāne uppannaariyaphale ñāṇaṃ anuppāde ñāṇaṃ nāma. Sesaṃ sabbattha suviññeyyameva. Dvācattālīsatimaṃ.

Suttantikadukamātikatthavaṇṇanā niṭṭhitā.

Mohavicchedaniyā abhidhammamātikatthavaṇṇanāya

Dhammasaṅgaṇīmātikatthavaṇṇanā niṭṭhitā.

  1. Vibhaṅgamātikā

Idāni dhammasaṅgaṇīmātikānantaraṃ vibhaṅgamātikāya atthavaṇṇanā anuppattā. Tassā pana –

Atthato dhammabhedena, vibhaṅganayadassanā;

Pāḷimuttanayā cāpi, hoti saṃvaṇṇanānayo.

Sā panesā aṭṭhārasannaṃ vibhaṅgānaṃ ādimhi ṭhapitā aṭṭhārasavidhā hoti – khandhavibhaṅgamātikā-āyatana-dhātu-sacca-indriya-paccayākāra-satipaṭṭhāna-sammappadhāna-iddhipādabojjhaṅga-maggaṅgajhāna-appamaññā-sikkhāpada-paṭisambhidā-ñāṇa-khuddakavatthu-dhammahadayavibhaṅgamāti

Khandhavibhaṅgamātikatthavaṇṇanā

Tattha ādibhūtāya khandhavibhaṅgamātikāya atthato tāva – pañcakkhandhāti ettha pañcāti gaṇanaparicchedo, tena na tato heṭṭhā, na uddhanti dasseti. Khandhāti paricchinnadhammanidassanaṃ. Tatrāyaṃ khandha-saddo sambahulesu ṭhānesu nipatati rāsimhi guṇe paṇṇattiyaṃ ruḷhiyanti. Tattha 『『mahāudakakkhandho』』tiādīsu (saṃ. ni. 5.1037; a. ni. 4.51; 5.45; 6.37) hi rāsito khandho nāma. 『『Sīlakkhandho samādhikkhandho』』tiādīsu (dī. ni. 3.355) guṇato. 『『Addasā kho bhagavā mahantaṃ dārukkhandha』』ntiādīsu (saṃ. ni.

我來幫您翻譯這段巴利文: 達到清凈性稱為戒的戒的清凈稱為戒清凈。稱為見的能令達到稱為涅槃的清凈的見的清凈稱為見清凈。第三十七.。 與業所有性、隨順諦、道果相應的慧稱為見清凈。如所見的相應精進稱為如所見的精進。第三十八.。 稱為生老病死的能生怖畏的因緣稱為怖畏處,在其中因生等緣所生怖畏稱為怖畏,即如是轉起的善等。如是已生怖畏者以如理方便的精進稱為怖畏者的如理精進,即世間出世間精進。第三十九.。 在圓滿善法中不知足性稱為不知足性。即施捨后對此不知足而希求皈依,然後五戒等、出家、學習佛語、止觀,然後對此也不知足而次第證得阿羅漢,這是在諸善法中的不知足性。對更上善法的修習企求而使精進退卻稱為退卻,不退卻稱為不退卻,它的狀態稱為不退卻性。未得阿羅漢而在精進中不退轉不後退,即如是轉起的世間出世間善法。第四十.。 由了知故稱為明,即宿住隨念、死生、漏盡智。由解脫故稱為解脫,即八定和涅槃。八定由於所緣勝解,由自己鎮伏煩惱而解脫義故稱為解脫,涅槃則由永遠從一切煩惱解脫義故。第四十一.。 在能滅煩惱的四聖道中的智稱為盡智。在以結生方式成為不生的那些道所斷煩惱的不生終盡中生起的聖果中的智稱為不生智。其餘一切處都易於了知。第四十二.。 經二法目次義釋結束。 斷除癡暗的阿毗達磨目次義釋中 法集目次義釋結束。 分別目次 現在在法集目次之後輪到分別目次的義釋。它的: 從義以法差別,顯示分別方式; 離聖典的方式也,有註釋方式。 它在十八分別之初安立十八種 - 蘊分別目次、處分別、界分別、諦分別、根分別、緣起分別、念處分別、正勤分別、神足分別、覺支分別、道支分別、禪分別、無量分別、學處分別、無礙解分別、智分別、小事分別、法心分別目次。 蘊分別目次義釋 其中在最初的蘊分別目次中從義首先 - "五蘊"中"五"是數量限定,由此顯示非低於此非高於此。"蘊"是顯示所限定法。這裡蘊字在多處出現,在聚、德、施設、慣用中。其中如"大水蘊"等中從聚稱為蘊。如"戒蘊、定蘊"等中從德。如"世尊見大木蘊"等中;

4.241) paṇṇattito. 『『Viññāṇaṃ viññāṇakkhandho』』tiādīsu (dha. sa. 63) ekampi cittaṃ ruḷhito khandho nāma, svāyamidha rāsito adhippeto. Rāsaṭṭho hi khandha-saddo, koṭṭhāsaṭṭhotipi vattuṃ vaṭṭati. Lokasmiṃ hi iṇaṃ gahetvā codiyamānā 『『dvīhi khandhehi dassāma , tīhi khandhehi dassāmā』』ti vadanti, tasmā khandhoti koṭṭhāsoti vuttaṃ hoti. Rūpakkhandhoti ettha ruppatīti rūpaṃ, sītuṇhādīhi pasiddhākārena ruppati ghaṭṭīyati, pīḷiyatīti attho. Vuttaṃ hetaṃ bhagavatā –

『『Ruppatīti kho, bhikkhave, tasmā rūpanti vuccati. Kena ruppati? Sītenapi ruppati, uṇhenapi ruppati, jighacchāyapi ruppati, pipāsāyapi ruppatī』』tiādi (saṃ. ni.

我來直譯這段巴利文: 4.241. 從定義來說。在"識是識蘊"等句中(法集論63),即使是單一的心,從慣用上也稱為蘊,這裡是從積聚的意義來理解的。因為"蘊"這個詞的含義是積聚,也可以說是部分的意思。在世間,那些借了債被催討的人會說"我們將分兩部分還"、"我們將分三部分還",因此"蘊"就是說"部分"的意思。 在"色蘊"一詞中,"色"是指被破壞之義,被寒熱等衆所周知的方式所破壞、損害、壓迫的意思。正如世尊所說: "諸比丘,正是因為被破壞,所以稱為色。被什麼破壞呢?被寒所破壞,被熱所破壞,被飢餓所破壞,被口渴所破壞"等等(相應部)。

3.79).

Rūpañca taṃ khandho cāti rūpakkhandho, rūparāsi rūpakoṭṭhāsoti attho. Vedanākkhandhādīsupi eseva nayoti ayaṃ tāvettha atthato saṃvaṇṇanānayo.

Dhammabhedato panettha heṭṭhā kusalattike vibhattā atītādibhedabhinnā sabbe rūpadhammā rūpakkhandho nāma. Tathā catubhūmakā vedanāsaññāyo vedanākkhandho nāma, saññākkhandho nāma. Vedanāsaññā pana ṭhapetvā sesā phassādayo paññāsa cetasikā saṅkhārakkhandho nāma. Pañcasu khandhesu nibbānameva asaṅgahitaṃ, upādānakkhandhesu pana sabbe lokuttaradhammā. Ayameva hi khandhehi upādānakkhandhānaṃ viseso. Khandhā avisesato vuttā, upādānakkhandhā sāsavopādāniyabhāvena visesetvā. Idha pana avisesena vuttattā nibbānaṃ ṭhapetvā avasesā sabbe dhammā saṅgahaṃ gacchantīti ayaṃ dhammabhedato saṃvaṇṇanānayo.

Vibhaṅganayadassanāti vibhaṅgapāḷiyā āgataatthanayadassanato. Vibhaṅgapāḷiyaṃ hi suttantabhājanīyaṃ abhidhammabhājanīyaṃ pañhāpucchakanti tīhi nayehi khandhavibhaṅgo vibhatto. Tathā āyatanavibhaṅgādayo. Kevalaṃ hi indriyavibhaṅge, sikkhāpadavibhaṅge ca suttantabhājanīyaṃ natthi. Paccayākāravibhaṅge pañhāpucchakaṃ natthi. Ñāṇavibhaṅgādīsu pana tīsu tayopi nayā na santi. Tesu hi ñāṇavibhaṅgo ekavidhato paṭṭhāya yāva dasavidhā vibhatto, khuddakavatthuvibhaṅgo ekavidhato paṭṭhāya yāva dvāsaṭṭhipabhedā vibhatto, dhammahadayavibhaṅgo pana sabbasaṅgahādīhi dasahi vārehi vibhatto, tasmā tesaṃ tesaṃ nayānaṃ mukhamattadassanavasena tattha tattha saṃvaṇṇanā bhavissanti. Tatridaṃ khandhavibhaṅge tiṇṇaṃ nayānaṃ mukhamattadassanaṃ. Seyyathidaṃ – suttantabhājanīye tāva rūpakkhandho –

『『Tattha katamo rūpakkhandho? Yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati rūpakkhandho』』ti (vibha. 2) –

Evaṃ uddisitvā vitthārato vibhatto, tathā vedanākkhandhādayopi. Tattha niyakajjhattaṃ nāma ajjhattarūpaṃ ajjhattaṃ nāma, tato aññaṃ parapuggalagataṃ, aviññāṇañca bahiddhā nāma, tathā vedanādayopi. Pasādavisayarūpaṃ pana oḷārikaṃ nāma, sesaṃ sukhumaṃ nāma. Aniṭṭharūpaṃ hīnaṃ nāma, iṭṭharūpaṃ paṇītaṃ nāma.

Nanu iṭṭhāniṭṭhaṃ nāma pāṭekkaṃ paṭivibhattaṃ nāma natthi, ekaṃ ekaccassa iṭṭhaṃ hoti manāpaṃ, tadeva aññassa ca aniṭṭhaṃ hoti. Vatthādīni hi sūkarādīnaṃ nappiyāni honti, na manussādīnaṃ, tesañca vatthābharaṇādīni piyāni, na sūkarādīnanti, tasmā rucivaseneva iṭṭhāniṭṭhatā gahetabbā? Na, iṭṭhāniṭṭhānaṃ pāṭekkaṃ vibhattattā. Kusalakammajaṃ hi kusalavipākavisayova iṭṭhaṃ nāma, akusalakammajaṃ akusalavipākavisayova aniṭṭhaṃ nāma, saññāvipallāsena pana koci iṭṭhameva buddharūpādiṃ javanakkhaṇe aniṭṭhato manasi karoti, aniṭṭhañca nirayaggisatthavisādiṃ iṭṭhato manasi karoti. Javanehi eva vipallāsabhāvo, na vipākehīti vipākavasena iṭṭhāniṭṭhaṃ niyataṃ veditabbaṃ.

我來直譯這段巴利文: 3.79. 色且是蘊,所以稱為色蘊,意思是色的積聚、色的部分。對於受蘊等也是同樣的道理。這是從意義上的解釋方法。 從法的差別來說,此中如前在善等三法中所分別的,以過去等差別而有區分的一切色法稱為色蘊。同樣,屬於四地的受與想稱為受蘊、想蘊。除去受想之外,其餘的觸等五十種心所稱為行蘊。在五蘊中唯有涅槃不被包含在內,而在取蘊中則是一切出世間法不被包含。這就是蘊與取蘊的區別。蘊是不加區別而說的,取蘊則是以有漏可取的性質而加以區別。在此由於是不加區別而說,所以除去涅槃,其餘一切諸法都被包含在內。這是從法的差別上的解釋方法。 關於分別法的說明,是依據分別論經文所述的意義方法來說明。因為在分別論經文中,蘊分別是以經分別、論分別、問答三種方法來分別的。同樣地還有處分別等。只是在根分別和學處分別中沒有經分別,在緣起分別中沒有問答。而在智分別等三分別中,這三種方法都沒有。在這些分別中,智分別是從一種開始直到十種來分別,小事分別是從一種開始直到六十二種來分別,法心分別則是以攝一切等十種方式來分別,因此將根據各種方法的概要來作解釋。這裡是蘊分別中三種方法的概要說明。即:首先在經分別中的色蘊: "其中什麼是色蘊?任何色,無論是過去、未來、現在,或內或外,或粗或細,或劣或勝,或遠或近,將這些合集、歸納在一起,這稱為色蘊。" 如此略說后再詳細分別,受蘊等也是同樣。其中,自身內在稱為內,其他屬於他人的和無心識的稱為外,受等也是如此。凈色和境色稱為粗,其餘的稱為細。不可意的色稱為劣,可意的色稱為勝。 難道沒有所謂單獨區分的可意不可意嗎?同一事物對某些人是可意可愛的,而對其他人卻是不可意的。比如衣服等對豬等動物來說並不喜愛,而對人等則喜愛;同樣豬等的裝飾物對它們是喜愛的,而對人等則不喜愛。因此,是否應該根據愛好來決定可意不可意?不是的,因為可意不可意是有明確區分的。善業所生的善報境界稱為可意,不善業所生的不善報境界稱為不可意。但由於想的顛倒,有人在速行心時會將可意的佛像等當作不可意來作意,將不可意的地獄之火、刀劍、毒藥等當作可意來作意。顛倒只存在於速行心中,而不在異熟心中,所以應當知道可意不可意是由異熟來決定的。

Sammohavinodaniyā pana vibhaṅgaṭṭhakathāya –

『『Sukhasamphassaṃ hi gūthakalalaṃ cakkhudvāraghānadvāresu aniṭṭhaṃ, kāyadvāre iṭṭhaṃ hoti. Cakkavattino maṇiratanena pothiyamānassa, suvaṇṇasūle uttāsiyamānassa ca maṇiratanasuvaṇṇasūlāni cakkhudvāre iṭṭhāni honti, kāyadvāre aniṭṭhānī』』ti (vibha. aṭṭha. 6) –

Evaṃ dvāravasena ekasseva vatthuno iṭṭhatā, aniṭṭhatā ca vuttā. Sā ca ekakkhaṇe na yuttā ekakalāpagatabhūtopādāyarūpānaṃ ekasāmaggiyamuppattito. Na hi bhūtesu akusalavasena aniṭṭhesu uppajjantesu tadupādāyarūpādikusalena iṭṭhāni uppajjanti, bhinnakkhaṇe pana iṭṭhāni maṇiratanādīni tehi pothiyamānassa akusalapaccayena utunā aniṭṭhāni vipariṇamanti, kusalapaccayena aniṭṭhāni gūthakalalādīni iṭṭhānīti, ayaṃ no attanomati. Evaṃ vibhattesu ca iṭṭhāniṭṭhesu taṃ taṃ rūpaṃ upādāyupādāya hīnaṃ, paṇītañca daṭṭhabbaṃ. Sukhumaṃ pana rūpaṃ dūrerūpaṃ nāma, oḷārikaṃ santikerūpaṃ nāma. Taṃ taṃ vā pana rūpaṃ upādāyupādāya rūpaṃ dūre santike daṭṭhabbaṃ. Sesaṃ vuttanayameva.

Vedanādīsu pana akusalā vedanā oḷārikā, itarā sukhumā. Kusalākusalā oḷārikā, abyākatā sukhumā. Dukkhā vedanā oḷārikā, itarā sukhumā. Sukhadukkhā vā oḷārikā, itarā sukhumā. Asamāpannassa vā vedanā oḷārikā, samāpannassa sukhumā. Sāsavā oḷārikā , anāsavā sukhumā. Taṃ taṃ vā pana vedanaṃ upādāyupādāya oḷārikasukhumatā daṭṭhabbā. Akusalā vedanā kusalābyākatāhi dūre, tā ca tāya dūreti evaṃ jātisabhāvapuggalabhūmibhedato vuttanayena dūrevedanā daṭṭhabbā, kusalā vedanā kusalāya santiketi evaṃ jātiādisāmaññato santikevedanā daṭṭhabbā. Taṃ taṃ vā pana vedanaṃ upādāyupādāya vedanā dūresantike daṭṭhabbā. Evaṃ saññākkhandhādīsupi yathānurūpaṃ oḷārikasukhumatādayo veditabbāti. Ayamettha saṅkhepo, vitthāro pana vibhaṅgapāḷiaṭṭhakathāsu (vibha. 8 ādayo; vibha. aṭṭha. 8 ādayo) gahetabboti ayaṃ suttantabhājanīyanayo.

我來直譯這段巴利文: 而在《斷除愚癡》即《分別論注》中說: "因為觸感舒適的糞泥對眼門和鼻門是不可意的,而對身門卻是可意的。當轉輪聖王被寶珠擊打時,當被金刺貫穿時,寶珠和金刺對眼門是可意的,而對身門卻是不可意的。" 如此從門的角度說明了同一事物的可意性和不可意性。而這在同一剎那是不合理的,因為一個聚集中的大種和所造色是同時生起的。因為當大種以不善的方式生起為不可意時,其所造色等不會以善的方式生起為可意。但在不同的剎那,可意的寶珠等當被擊打時,會因不善緣的時節而轉變成不可意的;不可意的糞泥等會因善緣而成為可意的。這是我們的見解。當這樣區分可意和不可意之後,應當依各種色法來觀察其劣與勝。細色稱為遠色,粗色稱為近色。或者應當依各種色法來觀察色法的遠近。其餘如前所說。 在受等中,不善受是粗的,其他是細的。善不善是粗的,無記是細的。苦受是粗的,其他是細的。或者說樂苦是粗的,其他是細的。未入定者的受是粗的,已入定者的是細的。有漏是粗的,無漏是細的。或者應當依各種受來觀察粗細性。不善受與善和無記受相遠,而它們也與不善受相遠。如此應當從類別、自性、人、地的差別依所說方法來觀察遠受。善受與善受相近,如此從類別等的共同性來觀察近受。或者應當依各種受來觀察受的遠近。同樣在想蘊等中也應當依其適當性來了知粗細等。這是此中的略說,詳細的內容應當從《分別論》及其註釋書中獲取。這是經分別的方法。

Abhidhammabhājanīyanaye rūpakkhandhassa tāva ekavidhādito yāva ekādasavidhā rūpakaṇḍe vuttanayena veditabbā. Vedanākkhandho pana ekavidho phassasampayutto, duvidho sahetukadukavasena, tividho kusalattikavasena, catubbidho catubhūmakavasena, pañcavidho sabhāvabhedena, chabbidho chadvārikavasena, sattavidho sattaviññāṇasampayogavasena, aṭṭhavidho tesu kāyaviññāṇasampayuttaṃ sukhadukkhavasena dvidhā bhinditvā, navavidho tesu manoviññāṇasampayuttaṃ kusalattikavasena tidhā bhinditvā, dasavidho tesu kāyaviññāṇasampayuttaṃ duvidhā, manoviññāṇasampayuttañca tidhā bhinditvāti evaṃ sahetukadukamūlaṃ paṭhamavāraṃ vatvā puna kusalattikaṭṭhāne vedanāttikapītittikasanidassanattikavajjite sabbattike yojetvā yāva dasavidhā, aparepi aṭṭhārasa vārā vuttā. Yathā cettha sahetukadukamūlikā sabbattikayojanā, evaṃ hetusampayuttadukādīsu anurūpadukamūlikāpi saraṇadukapariyosānā paccekaṃ sabbattikayojanāpi veditabbāti ayaṃ dukamūlako yojanānayo. Yathā ca ekekadukena sabbattikayojanāvasena dukamūlako nayo vutto, evaṃ ekekattikena yathānurūpaṃ sabbadukayojanāvasena tikamūlako, tadubhayamissakavasena ubhatovaḍḍhanako ca nayo veditabbo. Yathā cettha vedanākkhandhe, evaṃ saññākkhandhādīsupi yathārahaṃ dukamūlakādinayā veditabbāti ayaṃ abhidhammabhājanīyanayo.

Pañhāpucchakanaye pana pañcannaṃ khandhānaṃ kati kusalā, kati akusalā, kati abyākatā, kati sukhāya vedanāya sampayuttā…pe… kati saraṇā, kati araṇāti? Rūpakkhandho abyākato, cattāro khandhā siyā kusalā, siyā akusalā, siyā abyākatā, rūpaṃ, vedanā ca vedanāttike na vattabbā, sesā tidhāpi honti, rūpaṃ nevavipākanavipākadhammadhammaṃ, siyā upādinnupādāniyaṃ, siyā anupādinnupādāniyaṃ, asaṃkiliṭṭhasaṃkilesikaṃ, sesā cattāro khandhā tīhi tikehi tidhāpi honti. Rūpaṃ avitakkaavicāraṃ, tayo khandhā tidhāpi honti, saṅkhārakkhandho tidhā ca na vattabbo ca. Rūpaṃ na vattabbaṃ, vedanā siyā pītisahagatā, na vattabbā, tayo tidhā ca na vattabbā ca. Rūpaṃ nevadassanenanabhāvanāyapahātabbaṃ, nadassanenanabhāvanāyapahātabbahetukaṃ, nevācayagāminaapacayagāmi, nevasekhaṃnāsekhaṃ, parittaṃ, sesā tidhāpi honti. Parittārammaṇattike rūpaṃ anārammaṇaṃ, sesā tidhā ca na vattabbā ca. Rūpaṃ majjhimaṃ, aniyataṃ, sesā tidhāpi. Maggārammaṇattike ca rūpaṃ anārammaṇaṃ, sesā tidhāpi vā na vattabbā. Uppannātītattikesu pañcapi tidhā honti. Atītārammaṇattike rūpaṃ anārammaṇaṃ, sesā tidhā ca na vattabbā ca. Ajjhattattike pañcapi tidhā honti. Ajjhattārammaṇattike rūpaṃ anārammaṇaṃ, sesā tidhāpi na vattabbā ca. Cattāro khandhā anidassanaappaṭighā, rūpakkhandho tidhāpi hoti.

我來直譯這段巴利文: 在論分別的方法中,首先色蘊應當依色品中所說的方法從一種直到十一種來理解。而受蘊有一種是與觸相應,有二種是依有因二法,有三種是依善三法,有四種是依四地,有五種是依自性差別,有六種是依六門,有七種是依七識相應,有八種是將其中身識相應分為樂苦二種,有九種是將其中意識相應分為善等三種,有十種是將身識相應分為二種,意識相應分為三種。如此說完以有因二法為根本的第一輪之後,再在善三法的位置上,將除去受三法、喜三法、可見三法之外的所有三法配合,直到十種,又說了另外十八輪。就如這裡有以有因二法為根本的所有三法配合,同樣地在有因相應二法等中,也應當瞭解以適當二法為根本,直到有諍二法為止,每一種都有與所有三法的配合。這是以二法為根本的配合方法。就如以每一個二法與所有三法配合的方式而說二法為根本的方法,同樣地也應當瞭解以每一個三法與所有二法適當配合的方式而有三法為根本的方法,以及依兩者混合而有雙重增長的方法。就如在受蘊中,在想蘊等中也應當依其適當性瞭解以二法為根本等的方法。這是論分別的方法。 在問答方法中:五蘊中有幾種是善,幾種是不善,幾種是無記,幾種與樂受相應......乃至幾種有諍,幾種無諍?色蘊是無記,其餘四蘊或善,或不善,或無記。色和受在受三法中不可說,其餘可說三種。色非異熟非異熟法,或是已執取可執取,或是未執取可執取,是非染污可染污,其餘四蘊在這三種三法中都可說三種。色是無尋無伺,三蘊可說三種,行蘊可說三種也可說不可說。色不可說,受或與喜俱,不可說,其餘三種可說三種也可說不可說。色非見非修所斷,非見非修所斷因,非向積集非向損減,非有學非無學,是有限,其餘可說三種。在有限所緣等三法中色是無所緣,其餘可說三種也可說不可說。色是中,是不定,其餘可說三種。在道所緣等三法中色是無所緣,其餘可說三種或不可說。在已生過去等三法中五蘊都可說三種。在過去所緣等三法中色是無所緣,其餘可說三種也可說不可說。在內等三法中五蘊都可說三種。在內所緣等三法中色是無所緣,其餘可說三種也可說不可說。四蘊是不可見無對,色蘊可說三種。

Cattāro khandhā nahetū, saṅkhārakkhandho siyā hetu, siyā na hetu. Rūpaṃ ahetukaṃ, hetuvippayuttaṃ, sesā dvidhāpi. Tayo khandhā siyā sahetukā ceva na ca hetū, siyā na vattabbā ca, saṅkhārakkhandho dvidhā ca na vattabbo ca, rūpaṃ na vattabbameva. Tathā anantaradukepi. Rūpaṃ nahetuahetukaṃ, tayo dvidhāpi, saṅkhārakkhandho dvidhā ca na vattabbo ca. Pañcapi sappaccayā, saṅkhatā, cattāro anidassanā, appaṭighā, rūpaṃ dvidhāpi. Rūpaṃ rūpī, sesā arūpino. Rūpaṃ lokiyaṃ, sesā dvidhāpi. Pañcapi kenaci viññeyyā, na ca kenaci viññeyyā ca. Cattāro no āsavā, saṅkhārā dvidhāpi, na vattabbā ca. Rūpaṃ sāsavo, āsavavippayutto , sesā dvidhāpi. Rūpaṃ sāsavā ceva no ca āsavā, tayo tathā ca na vattabbā ca. Saṅkhāro dvidhā ca na vattabbo ca. Rūpaṃ na vattabbameva, tayo siyā āsavasampayuttā ceva no ca āsavā, siyā na vattabbā, saṅkhāro dvidhā ca na vattabbo ca. Rūpaṃ āsavavippayuttaṃ sāsavañca, sesā dvidhā ca na vattabbā ca. Iminā nayena saṃyojanagocchakādīsupi yojanā veditabbā. Kevalaṃ hi parāmāsasampayuttaduke rūpaṃ parāmāsavippayuttaṃ, tayo dvidhāpi, saṅkhāro dvidhāpi, diṭṭhivasena na vattabbo ca. Tatiye ettakameva viseso. Rūpaṃ anārammaṇaṃ, sesā sārammaṇā. Viññāṇaṃ cittaṃ, sesā no cittā. Tayo cetasikā, dve acetasikā. Tayo cittasampayuttā, rūpaṃ cittavippayuttaṃ. Viññāṇaṃ na vattabbaṃ. Tathā cittasaṃsaṭṭhadukepi. Tayo cittasamuṭṭhānā, viññāṇaṃ no cittasamuṭṭhānaṃ. Rūpaṃ dvidhāpi. Tathā anantaradukadvayepi. Tayo cittasaṃsaṭṭhasamuṭṭhānā, dve no cittasaṃsaṭṭhasamuṭṭhānā. Tathā anantaradukadvayepi. Viññāṇaṃ ajjhattikaṃ, tayo bāhirā, rūpaṃ dvidhāpi. Cattāro no upādā. Rūpaṃ dvidhāpi. Pañcapi siyā upādinnā, siyā anupādinnā, no upādānā.

Kilesagocchako vuttanayova. Rūpaṃ nevadassanenanabhāvanāya pahātabbaṃ, sesā dvidhāpi. Evaṃ yāvapītidukā yojanā veditabbā.

Rūpaṃ na vedanā, na sukhā, na sukhasahagatā, sesā dvidhāpi. Tathā anantaradukepi. Rūpaṃ kāmāvacaraṃ, sesā dvidhāpi. Evaṃ yāva saraṇadukā yojanā veditabbā. Ayaṃ pañhāpucchakanayo.

Ime pana nayā vitthārato pāḷiaṭṭhakathāhi ñātabbā. Atthavinicchayo ca nesaṃ dhammasaṅgaṇīmātikatthasaṃvaṇṇanāya vuttānusārena ñātabbo. Ito paraṃ atirekaṃ avatvā apubbameva vaṇṇayissāmāti ayaṃ vibhaṅganayadassanato saṃvaṇṇanānayo.

Idāni panettha –

Kamatonūnādhikato, daṭṭhabbasamabhedato;

Pāḷimuttanayo ñeyyo, khandhakosallamicchatā.

Tattha kamatoti ettha uppattikkamo pahānakkamo paṭipattikkamo bhūmikkamo desanākkamoti bahuvidhesu kamesu khandhānaṃ desanākkamova yujjati, na itare, asambhavā. Abhedena hi pañcasu khandhesu attaggāhapatitaṃ veneyyajanaṃ samūhaghanavinibbhogadassanena attaggāhato mocetukāmo bhagavā hitakāmo tassa tassa janassa sukhaggahaṇatthaṃ cakkhuādīnaṃ visayabhūtaṃ oḷārikaṃ paṭhamaṃ rūpakkhandhaṃ desesi, tato iṭṭhāniṭṭhavisayasaṃvedakaṃ oḷārikaṃ vedanaṃ, yaṃ vedeti, taṃ sañjānātīti evaṃ vedanāvisayassa ākāraggāhikaṃ saññaṃ, saññāvasenābhisaṅkhārake saṅkhāre, tesaṃ vedanādīnaṃ nissayādhipatibhūtaṃ viññāṇanti ayaṃ tāvettha kamo.

我來直譯這段巴利文: 四蘊非因,行蘊或是因,或非因。色是無因的,離因的,其餘可說兩種。三蘊或是有因而非因,或不可說,行蘊可說兩種也可說不可說,色唯是不可說。同樣在無間二法中也是如此。色是非因無因,三蘊可說兩種,行蘊可說兩種也可說不可說。五蘊都是有緣的,有為的,四蘊是不可見的,無對的,色可說兩種。色是色,其餘是非色。色是世間的,其餘可說兩種。五蘊都是可被某些識知的,也是不可被某些識知的。四蘊非漏,行可說兩種,也可說不可說。色是有漏的,離漏的,其餘可說兩種。色是有漏而非漏,三蘊如此也不可說,行可說兩種也可說不可說。色唯是不可說,三蘊或是與漏相應而非漏,或不可說,行可說兩種也可說不可說。色是離漏而有漏的,其餘可說兩種也可說不可說。依此方法在結縛品等中也應當瞭解配合。只是在遍計執相應二法中,色是離遍計執的,三蘊可說兩種,行可說兩種,依見而不可說。在第三法中只有這樣的差別。色是無所緣的,其餘是有所緣的。識是心,其餘非心。三是心所,二是非心所。三是與心相應的,色是離心的,識不可說。同樣在心相雜二法中也是如此。三是心等起的,識非心等起的,色可說兩種。同樣在兩個無間二法中也是如此。三是心相雜等起的,二非心相雜等起的。同樣在兩個無間二法中也是如此。識是內的,三是外的,色可說兩種。四非所取,色可說兩種。五蘊或是已執取的,或是未執取的,非執取。 煩惱品如前所說。色非見非修所斷,其餘可說兩種。如是乃至喜二法都應當瞭解配合。 色非受,非樂,非與樂俱,其餘可說兩種。同樣在無間二法中也是如此。色是欲界的,其餘可說兩種。如是乃至有諍二法都應當瞭解配合。這是問答的方法。 這些方法應當從經文和註釋書中詳細瞭解。它們的義理判定應當依據法集論目釋義解釋所說來了解。從此以後不再說多餘的,只說未曾說過的。這是從分別法的說明而來的解釋方法。 現在於此: 從次第、缺減增加、所見平等差別, 欲求蘊善巧者,應知非經文的方法。 其中關於次第,在生起次第、斷除次第、修習次第、地次第、說法次第等多種次第中,只有說法次第適合於蘊,其他則不適合,因為不能成立。因為在未分別的五蘊中,世尊爲了要使執著我見的眾生通過分解集合體來脫離我執,出於慈悲,爲了使各類眾生容易理解,首先說作為眼等感官對象的粗顯色蘊,然後是能感受可意不可意對象的粗顯受,因為"有所受即有所想",所以接著說取受所緣相的想,然後是依想而造作的諸行,最後是作為受等之所依與增上的識。這就是此中的次第。

Anūnādhikatoti kasmā pana bhagavatā pañceva khandhā vuttā anūnā anadhikāti? Sabbasaṅkhatasabhāgekasaṅgahato, attattaniyaggāhavatthussa etapparamato, aññesañca tadavarodhato. Anekappabhedesu hi saṅkhatadhammesu sabhāgavasena saṅgayhamānesu rūpaṃ rūpasabhāgekasaṅgahavasena eko khandho hoti, vedanā vedanāsabhāgekasaṅgahavasena eko khandho hoti. Esa nayo saññādīsupi, tasmā sabbasaṅkhatasabhāgekasaṅgahato pañceva vuttā. Etaparamañcetaṃ attattaniyaggāhavatthu, yadidaṃ rūpādayo pañca, tasmā attattaniyaggāhavatthussa etaparamatopi pañceva vuttā. Yepi caññe sīlādayo pañca dhammakkhandhā vuttā, tepi saṅkhārakkhandhapariyāpannattā ettheva avarodhaṃ gacchanti, tasmā aññesaṃ tadavarodhatopi pañceva vuttāti ayaṃ anūnādhikato.

Daṭṭhabbasamabhedatoti daṭṭhabbabhedato, upamābhedato ca. Tattha daṭṭhabbabhedato tāva pañcupādānakkhandhā sāmaññato ukkhittāsikapaccatthikato, bhārato, khādakato, aniccadukkhaanattasaṅkhātavadhakato ca daṭṭhabbā. Visesato pana pheṇapiṇḍaṃ viya rūpaṃ daṭṭhabbaṃ, udakabubbuḷamarīcikakadalikkhandhamāyā viya yathākkamaṃ vedanādayo daṭṭhabbā. Yathā hi pheṇapiṇḍo vimaddāsaho, so ca pattathālakādiatthaṃ gahitopi tamatthaṃ na sādheti, bhijjati, evaṃ rūpampi vimaddāsahaṃ, tañca subhādivasena gahitampi na tathā tiṭṭhati, asubhādiyeva hoti.

Yathā vā pheṇapiṇḍo anekasandhighaṭito bahunnaṃ udakasappādipāṇakānaṃ āvāso, ādito cesa badarapakkamatto hutvā anupubbavaḍḍhanako uṭṭhitamattopi cesa bhijjati, thokaṃ gantvāpi, samuddaṃ patvā pana avassameva bhijjati , evaṃ rūpampi chiddāvachiddaṃ anekasandhighaṭitaṃ asītikimikulavokiṇṇaṃ, ādito cetaṃ kalalamattaṃ hutvā anupubbavaḍḍhanakaṃ, kalalamattepi cetaṃ bhijjati, abbudādibhāvepi āyukkhayaṃ patvā avassameva bhijjati. Evaṃ pheṇapiṇḍasadisaṃ daṭṭhabbaṃ.

Yathā pana bubbuḷo muhuttaramaṇīyo agayhupago na ciraṭṭhitikova, evaṃ vedanāpi. Yathā ca bubbuḷo udakatalaṃ, udakabinduṃ, udakajallakaṃ saṅkaḍḍhitvā puṭaṃ katvā gahaṇavātañcāti cattāri kāraṇāni paṭicca uppajjati, evaṃ vedanāpi vatthuṃ, ārammaṇaṃ, kilesajallaṃ, phassasaṅghaṭṭanañcāti cattāri kāraṇāni paṭicca uppajjatīti sā bubbuḷasadisā daṭṭhabbā.

Yathā pana marīcikā jalāsayādibhāvena vippalambhikā, evaṃ saññāpi niccādibhāvenāti marīcisadisā daṭṭhabbā. Yathā pana kadalikkhandho agayhupago bahuvaṭṭisamodhāno, evaṃ saṅkhārakkhandhopi agayhupagoniccādisāravirahito, phassādibahudhammasamodhāno ca hotīti so kadalikkhandhasadiso daṭṭhabbo. Yathā pana māyā asuvaṇṇarajatādirūpānipi tathā gāhāpetvā mahājanaṃ vañceti, evaṃ viññāṇampi aniccādirūpaṃ teneva cittena āgacchantaṃ viya niccādito ca gāhāpetvā vañcetīti taṃ māyāsadisaṃ daṭṭhabbaṃ. Vuttañca –

『『Pheṇapiṇḍūpamaṃ rūpaṃ, vedanā bubbuḷūpamā;

Marīcikūpamā saññā, saṅkhārā kadalūpamā;

Māyūpamañca viññāṇaṃ, desitādiccabandhunā』』ti. (saṃ. ni.

我來直譯這段巴利文: 為什麼世尊說的只有五蘊,不多不少?這是因為:包含一切有為法的共同性,我與我所執著對象的最高限度,以及其他法也包含其中。因為在眾多的有為法中,當依共同性歸類時,色以色共同性歸為一蘊,受以受共同性歸為一蘊。想等也是這個道理,所以依一切有為法的共同性歸類而說五蘊。而且這我與我所執著的對象也僅此為最,即這色等五法,所以依我與我所執著對象的最高限度也說五蘊。其他所說的戒等五法蘊,因為包含在行蘊中,也歸屬於此中,所以依其他法的包含也說五蘊。這是從不多不少的角度來說。 從所見平等差別來說:是從應見的差別和譬喻的差別來說。其中首先從應見的差別來說,五取蘊從一般意義上應當被看作是舉起的刀的敵人、重擔、吞噬者、以及被稱為無常苦無我的殺害者。特別地,色應當被看作是泡沫團,受等應當依次被看作是水泡、陽焰、芭蕉樹幹和幻術。因為就像泡沫團經不起擠壓,即使拿來當作碗盆等用途也不能成功,會破碎;同樣地,色也經不起擠壓,即使被執取為凈等,也不能如此持續,而是不凈等。 或者就像泡沫團由許多部分組成,是許多水蛇等小生物的住處,最初只有棗子大小,然後逐漸增長,剛生起時就會破碎,走一小段路也會破碎,到達大海時必定會破碎;同樣地,色也是充滿孔洞,由許多部分組成,遍佈八十種蟲族,最初只有羯羅藍大小,然後逐漸增長,在羯羅藍大小時就會破碎,在胞胎等階段也會破碎,到達壽命盡時必定會破碎。如此應當看作像泡沫團。 就像水泡暫時可愛,不能抓取,不能長久持續,同樣地受也是如此。就像水泡依水面、水滴、水垢和握持的風這四個因緣而生起,同樣地受也依所依、所緣、煩惱垢和觸的碰擊這四個因緣而生起,所以應當看作像水泡。 就像陽焰以水池等的形態欺誑,同樣地想也以常等的形態欺誑,所以應當看作像陽焰。就像芭蕉樹幹不能抓取,由許多層組成,同樣地行蘊也不能抓取,缺乏常等實質,由觸等許多法組成,所以應當看作像芭蕉樹幹。就像幻術使非黃金銀等物顯現為如是,欺騙大眾,同樣地識也使無常等顯現為如此,以同一心顯現為來去,使執取為常等而欺騙,所以應當看作像幻術。如說: "色如泡沫團,受似水泡聚; 想如陽焰現,行如芭蕉株; 識猶如幻術,日親這樣說。"(相應部)

3.95);

Ayamettha daṭṭhabbabhedo.

Upamābhedato ca pana gilānasālūpamo rūpupādānakkhandho, gelaññūpamo vedanupādānakkhandho, gelaññasamuṭṭhānūpamo saññupādānakkhandho, asappāyasevanūpamo saṅkhārupādānakkhandho , gilānūpamo viññāṇupādānakkhandho. Apica cārakakāraṇaaparādhakāraṇakārakaaparādhikūpamā ete bhājanabhojanabyañjanaparivesakabhuñjakūpamā cāti ayamettha upamābhedo. Evaṃ pāḷimuttakavinicchayanayo ñeyyo.

Khandhavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Āyatanavibhaṅgamātikatthavaṇṇanā

Āyatanavibhaṅgamātikāya pana atthato tāva – dvādasāyatanānīti ettha āyatanato, āyānaṃ tananato, āyatassa ca nayanato āyatanāni. Cakkhurūpādīsu hi taṃtaṃdvārārammaṇā cittacetasikā dhammā sena sena anubhavanādinā kiccena āyatanti upaṭṭhahanti ghaṭenti vāyamanti, te ca pana āyabhūte dhamme etāni tanonti vitthārenti, idañca atīva āyataṃ saṃsāradukkhaṃ nayanteva, pavattayantīti vuttaṃ hoti, tasmā 『『āyatanānī』』ti vuccanti.

Apica nivāsaṭṭhānaṭṭhena, ākaraṭṭhena, samosaraṇaṭṭhānaṭṭhena, sañjābhidesaṭṭhena, kāraṇaṭṭhena ca sāsane, loke ca 『『āyatana』』nti vuccanti. Cakkhuādīsu hi te te cittacetasikā dhammā tadāyattavuttitāya nivasanti, tesu ca ākarabhūtesu ākiṇṇā vatthārammaṇavasena ca samosaranti, cakkhādayova nesaṃ sañjātideso, kāraṇañca, tasmā nivāsaṭṭhānādinā atthena cakkhādīni āyatanānīti veditabbāni.

Cakkhāyatanantiādīsu cakkhatīti cakkhu, rūpaṃ assādeti, vibhāveti cāti attho. Rūpayatīti rūpaṃ. Vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti attho. Suṇātīti sotaṃ. Sappatīti saddo, udāharīyatīti attho. Ghāyatīti ghānaṃ. Gandhayatīti gandho, attano vatthuṃ sūcayatīti attho. Jīvitaṃ avhāyatīti jivhā. Rasanti taṃ sattāti raso, assādentīti attho. Kucchitānaṃ sāsavadhammānaṃ āyoti kāyo, uppattideso. Phusīyatīti phoṭṭhabbaṃ. Manatīti mano. Attano lakkhaṇaṃ dhārentīti dhammā. Cakkhu ca taṃ yathāvuttenatthena āyatanañcāti cakkhāyatanaṃ…pe… dhammā ca te āyatanañcāti dhammāyatananti ayaṃ tāvettha padattho.

Dhammabhedato panettha sabbampi viññāṇaṃ manāyatanaṃ nāma. Cetasikasukhumarūpanibbānāni dhammāyatanaṃ nāma. Sesāni suviññeyyāni. Imesu ca āyatanesu atītādibhedabhinnā, kālavinimuttā ca lokiyalokuttarā sabbe nāmarūpadhammā, paññattiyo ca saṅgahitāti veditabbā. 『『Jāti dvīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā』』tiādivacanato (dhātu. 71) hi rūpārūpalakkhaṇānaṃ jātijarābhaṅgānaṃ saṅkhārakkhandhadhammāyatanadhammadhātūsu saṅgahitattā itarāsampi paññattīnaṃ yathārahaṃ tattha saṅgahitabhāvo veditabboti ayamettha dhammabhedo.

Vibhaṅganayato panettha suttantabhājanīye tāva 『『cakkhuṃ aniccaṃ dukkhaṃ anattā vipariṇāmadhammaṃ. Rūpā aniccā dukkhā anattā vipariṇāmadhammā…pe… dhammā aniccā dukkhā anattā vipariṇāmadhammā』』ti (vibha. 154) evaṃ visayivisayāyatanavasena āyatanāni vuttānīti ayaṃ suttantabhājanīyanayo.

我來直譯這段巴利文: 3.95. 這是此中所見的差別。 從譬喻的差別來說,色取蘊如病房,受取蘊如病痛,想取蘊如病因,行取蘊如服用不適之物,識取蘊如病人。又如囚獄、刑罰、罪過、執行刑罰者、罪犯的譬喻,也如器皿、食物、調味品、侍者、食者的譬喻。這是此中譬喻的差別。如此應當了知非經文的判定方法。 蘊分別論母義釋完畢。 處分別論母義釋 在處分別論母中,首先從意義上來說:"十二處"中,處是從處義、延展義和引導義來說的。因為在眼色等中,各自門與所緣的心心所法以各自的感受等作用而運作、現起、努力,而且這些處能擴充套件、延伸那些作為根本的法,以及引導這極為長遠的輪迴之苦、使之繼續,所以稱為"諸處"。 又在教法和世間中,因為住處義、礦藏義、會合處義、生起處義和因緣義而稱為"處"。因為那些心心所法依賴於眼等而住,在作為礦藏的眼等中充滿,依所依和所緣而會合,眼等是它們的生起之處和因緣,所以應當知道眼等以住處等義而稱為處。 在眼處等中,眼是因為它看見,意思是享受和分別色。色是因為它顯現,意思是通過顯示顏色的變化而表明其進入心中的狀態。耳是因為它聽聞。聲是因為它被髮出,意思是被說出。鼻是因為它嗅聞。香是因為它散發香氣,意思是顯示自己的所依。舌是因為它召喚生命。味是因為眾生品嚐它,意思是享受它。身是因為它是有漏諸法的來源,是生起處。觸是因為它被觸。意是因為它思考。諸法是因為它們持有自己的特相。眼且它以所說的意義是處,所以稱為眼處......法且它們是處,所以稱為法處。這是此中詞義的解釋。 從法的差別來說,此中一切識都稱為意處。心所、細色和涅槃稱為法處。其餘的容易理解。應當知道在這些處中包含了過去等差別的、超越時間的一切世間出世間名色諸法和概念。因為從"生以二蘊、一處、一界所攝"等的說法,由於色無色的生、老、壞相攝於行蘊、法處、法界中,所以也應當知道其他概念也依其適當性而攝於其中。這是此中法的差別。 從分別的方法來說,此中首先在經分別中說:"眼是無常、苦、無我、變易法。諸色是無常、苦、無我、變易法......諸法是無常、苦、無我、變易法",如此依能知所知處而說諸處。這是經分別的方法。

Abhidhammabhājanīye pana pasādavisayāyatanāni tāva 『『tattha katamaṃ cakkhāyatanaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo』』tiādinā (vibha. 156) rūpakaṇḍe (dha. sa. 597) vuttanayena vibhattāni. Manāyatanaṃ pana ekavidhato paṭṭhāya yāvadasavidhā vedanākkhandhe vuttanayena vibhattaṃ. Dhammāyatanaṃ pana 『『tattha katamaṃ dhammāyatanaṃ? Vedanākkhandho saññākkhandho saṅkhārakkhandho, yañca rūpaṃ anidassanaappaṭighaṃ dhammāyatanapariyāpannaṃ asaṅkhatā ca dhātū』』ti (vibha. 167) uddisitvā 『『tattha katamo vedanākkhandho』』tiādinā (vibha. 167) vedanākkhandhādīsu vuttanayena vibhattaṃ. Sukhumarūpanibbānāni rūpakaṇḍe vuttanayānevāti ayaṃ abhidhammabhājanīyanayo.

Pañhāpucchakanayaṃ pana ito paraṃ vitthārato adassetvā tikadukānaṃ ādiantehi ceva visesatthadīpakehi ca tikadukehi yojetvā dassayissāma, sesehipi tikadukehi yojanānayo khandhe vuttanayena sakkā ñātunti. Kathaṃ dvādasannaṃ āyatanānaṃ kati kusalā…pe… kati araṇāti? Dasāyatanā abyākatā, dvāyatanā siyā kusalā, siyā akusalā, siyā abyākatā. Vedanāttike dasāyatanāni na vattabbāni, manāyatanaṃ tidhāpi, dhammāyatanaṃ tidhā na vattabbañca…pe… rūpāyatanaṃ sanidassanasappaṭighaṃ, navāyatanāni anidassanasappaṭighāni, manāyatanadhammāyatanāni anidassanaappaṭighāni, ekādasāyatanāni na hetū, dhammāyatanaṃ siyā hetu, siyā na hetu…pe… ekādasāyatanāni sappaccayāni, dhammāyatanaṃ siyā sappaccayaṃ, siyā appaccayaṃ…pe… dasāyatanāni rūpaṃ, manāyatanaṃ arūpaṃ, dhammāyatanaṃ dvidhāpi…pe… dasāyatanāni araṇāni, dvāyatanāni siyā saraṇāni, siyā araṇānīti ayaṃ pañhāpucchakanayo.

Idāni pana –

Kamato tāvattato ca, tesaṃ daṭṭhabbabhedato;

Pāḷimuttanayenettha, viññātabbo vinicchayo.

Tattha kamatoti idhāpi desanākkamova yujjati. Ajjhattikesu hi āyatanesu sanidassanasappaṭighavisayattā cakkhāyatanaṃ pākaṭanti paṭhamaṃ desitaṃ, tato anidassanasappaṭighavisayāni sotāyatanādīni. Atha vā dassanānuttariyasavanānuttariyahetubhāvato bahūpakārattā cakkhusotāyatanāni paṭhamaṃ desitāni, tato ghānāyatanādīni tīṇi, pañcannampi pana gocaravisayattā ante manāyatanaṃ, cakkhāyatanādīnaṃ gocarattā tesaṃ anantaraṃ rūpāyatanādīni. Apica viññāṇuppattikāraṇavavatthānatopi ayametesaṃ kamo veditabbo. Vuttaṃ hetaṃ 『『cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ…pe… manañca paṭicca dhamme ca uppajjati manoviññāṇa』』nti (ma. ni. 3.421; saṃ. ni.

我來直譯這段巴利文: 在論分別中,首先凈色和境處是以"其中什麼是眼處?凡是依四大種所造的凈色"等方式,依色品中所說的方法來分別。而意處是從一種開始直到十種,依受蘊中所說的方法來分別。法處則是以"其中什麼是法處?受蘊、想蘊、行蘊,以及無見無對攝屬法處的色,和無為界"這樣略說之後,以"其中什麼是受蘊"等方式,依受蘊等中所說的方法來分別。細色和涅槃如色品中所說的方法。這是論分別的方法。 關於問答的方法,從此以後不詳細顯示,而是以三法和二法的開始、結尾以及顯示特殊意義的三法二法來配合顯示,以其他三法二法的配合方法也可以依蘊中所說的方法來了知。如何?十二處中有幾種是善......乃至幾種無諍?十處是無記,二處或善,或不善,或無記。在受三法中,十處不可說,意處可說三種,法處可說三種也可說不可說......乃至色處是有見有對,九處是無見有對,意處和法處是無見無對,十一處非因,法處或是因,或非因......乃至十一處是有緣,法處或是有緣,或無緣......乃至十處是色,意處是非色,法處可說兩種......乃至十處是無諍,二處或有諍,或無諍。這是問答的方法。 現在: 從次第和量,及它們的所見差別, 應當依非經文的方法,了知此中的判定。 其中關於次第,在這裡也只有說法次第是適合的。因為在內處中,因為眼處有見有對的境界而明顯,所以首先說它,然後是無見有對境界的耳處等。或者因為是見無上和聞無上的原因而有大利益,所以首先說眼處和耳處,然後是鼻處等三處,而意處在最後是因為它是五種的行境境界,而色處等緊接在眼處等之後是因為它們是眼處等的行境。而且也應當從識生起因緣的確定來了知它們的次第。因為這樣說:"依眼和色而生起眼識......依意和法而生起意識。"(中部)

4.60, 113; mahāni. 107) ayaṃ tāvettha kamo.

Tāvattatoti tāvabhāvato. Idaṃ vuttaṃ hoti – cakkhādayopi hi dhammā eva, evaṃ sati dhammāyatanamicceva avatvā kasmā dvādasāyatanāni vuttānīti ce? Chaviññāṇakāyuppattiyā dvārārammaṇavavatthānato ayametesaṃ bhedo hotīti dvādasa vuttāni. Cakkhuviññāṇavīthipariyāpannassa hi viññāṇakāyassa cakkhāyatanameva uppattidvāraṃ, rūpāyatanamevārammaṇaṃ. Tathā itarāni itaresaṃ. Chaṭṭhassa pana bhavaṅgamanasaṅkhāto manāyatanekadesova uppattidvāraṃ, asādhāraṇañca dhammāyatanaṃ ārammaṇanti. Iti channaṃ viññāṇakāyānaṃ uppattidvārārammaṇavavatthānato dvādasa vuttānīti ayamettha tāvattatā.

Daṭṭhabbabhedatoti ettha pana sabbāni cetāni āyatanāni anāgamanato, aniggamanato ca daṭṭhabbāni. Na hi tāni pubbe udayā kutoci āgacchanti, napi uddhaṃ vayā kuhiñci gacchanti , atha kho pubbe udayā appaṭiladdhasabhāvāni uddhaṃ vayā paribhinnasabhāvāni, pubbantāparantavemajjhe paccayāyattavuttitāya avasāni pavattanti, tasmā anāgamanato, aniggamanato ca daṭṭhabbāni. Tathā nirīhato, abyāpārato ca. Na hi cakkhurūpādīnaṃ evaṃ hoti 『『aho vata amhākaṃ sāmaggiyaṃ viññāṇaṃ nāma uppajjeyyā』』ti, na ca tāni viññāṇuppādanatthaṃ dvārabhāvena, vatthubhāvena, ārammaṇabhāvena vā byāpāramāpajjanti, atha kho dhammatāvesā yaṃ cakkhurūpādisāmaggiyaṃ cakkhuviññāṇādīni sambhavanti, tasmā nirīhato, abyāpārato ca daṭṭhabbāni. Apica ajjhattikāni suñño gāmo viya daṭṭhabbāni dhuvasubhasukhattabhāvavirahitattā, bāhirāni gāmaghātakacorā viya. Tathā ajjhattikāni chapāṇakā viya daṭṭhabbāni, bāhirāni tesaṃ gocarā viyāti ayamettha daṭṭhabbabhedo. Evaṃ pāḷimuttanayenettha viññātabbo vinicchayo.

Āyatanavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Dhātuvibhaṅgamātikatthavaṇṇanā

Dhātuvibhaṅgamātikāya pana atthato tāva – aṭṭhārasa dhātuyoti ettha vidahati, dhīyate, vidhānaṃ, vidhīyate etāya, ettha vā dhīyatīti dhātu. Lokiyā hi dhātuyo kāraṇabhāvena vavatthitā. Anekappakāraṃ saṃsāradukkhaṃ vidahanti nipphādenti, sattehi ca dhīyante dhārīyanti, dukkhavidhānamattameva cetā, etāhi ca kāraṇabhūtāhi saṃsāradukkhaṃ sattehi anuvidhīyati, yathāvihitañca dukkhaṃ etāsveva dhīyati ṭhapīyatīti etehi atthehi yathāsambhavaṃ 『『dhātuyo』』ti vuccanti.

Yathā vā sarīrasaṅkhātassa samudāyassa avayavabhūtesu rasasoṇitādīsu aññamaññaṃ visabhāgalakkhaṇaparicchinnesu dhātusamaññā, evametesupi pañcakkhandhasaṅkhātassa attabhāvassa cakkhādīsu dhātusamaññā veditabbā. Lokiyalokuttarasādhāraṇatthavasena pana attano sabhāvaṃ dhārentīti dhātuyo. Nijjīvamattānametaṃ adhivacanaṃ, tasmā yathāvuttenatthena cakkhu ca taṃ dhātu cāti cakkhudhātu. Evaṃ sesesupīti ayaṃ tāvettha padattho.

Dhammabhedato panettha āyatanesu vuttanayena veditabbo. Apica pañcadvārāvajjanasampaṭicchanadvayaviññāṇaṃ manodhātu nāma. Pañcaviññāṇamanodhātuvajjitaṃ pana sabbampi viññāṇaṃ manoviññāṇadhātu nāma. Sesaṃ suviññeyyameva.

我來直譯這段巴利文: 4.60, 113; (大義釋)107)這就是此中的次第。 關於量:是指量的狀態。這是說——眼等也都是法,既然如此,為什麼不只說法處而說十二處呢?因為確定六識身生起的門和所緣而有這些差別,所以說十二。因為屬於眼識路的識身,只有眼處是生起之門,只有色處是所緣。其他也是如此。而第六種只以有分意稱為的意處的一部分是生起之門,不共的法處是所緣。如此因為確定六識身生起的門和所緣,所以說十二。這是此中的量。 從所見的差別來說:此中一切這些處都應當從無來無去來觀察。因為它們在生起之前不從任何處而來,滅后也不去任何處,而是在生起之前無有自性,滅后失壞自性,在前際、后際、中際都依緣而轉起,無自主,所以應當從無來無去來觀察。同樣地從無造作、無功用來觀察。因為眼和色等不會這樣想:"愿我們和合時生起識",它們也不會以門的狀態、所依的狀態或所緣的狀態而作功用來生起識,而只是法性如此,在眼色等和合時眼識等生起,所以應當從無造作、無功用來觀察。而且內處應當如空村來觀察,因為缺乏常、凈、樂、我的本性,外處如村莊的盜賊。同樣地內處應當如六種動物來觀察,外處如它們的行境。這是此中所見的差別。如此應當依非經文的方法了知此中的判定。 處分別論母義釋完畢。 界分別論母義釋 在界分別論母中,首先從意義上來說:"十八界"中,界是因為它安排、被持、安排狀態、被它安排,或在其中被持。因為世間諸界以因的狀態而確立。它們安排、產生種種輪迴之苦,被眾生所持,它們只是苦的安排,眾生依它們為因而隨順輪迴之苦,所安排的苦也被置於它們之中,所以依這些意義而適當地稱為"界"。 或者就如在被稱為身體的聚合中,作為部分的液界、血界等以相互不同的特相而區分而有界的名稱,同樣地在被稱為五蘊的自體的眼等中也應當了知有界的名稱。但從世間出世間共通的意義來說,因為持有自己的自性而稱為界。這是無命者的稱呼,所以眼且它以所說的意義是界,稱為眼界。其他也是如此。這是此中詞義的解釋。 從法的差別來說,此中應當依處中所說的方法來了知。而且五門轉向、兩種領受、識稱為意界。除了五識和意界之外的一切識稱為意識界。其餘容易了知。

Vibhaṅganayato panettha suttantabhājanīye tāva – 『『pathavīdhātu āpo tejo vāyo ākāsaviññāṇadhātū』』ti cha dhātuyo uddisitvā ādito pañca ajjhattikabāhiravasena, pacchimā ca cha viññāṇavasena vibhattā, aparāpi 『『sukhadhātu dukkhasomanassadomanassupekkhāavijjādhātū』』ti cha dhātuyo uddisitvā tathā tathā vibhattā, puna aparāpi 『『kāmadhātu byāpādavihiṃsānekkhammaabyāpādaavihiṃsādhātū』』ti cha dhātuyo uddisitvā, evaṃ tīhi chakkehi paccekaṃ tebhūmakā aṭṭhārasa dhātuyo sarūpato, lakkhaṇāhārato, nissayavisayapayogavinābhāvādito ca vuttāti veditabbāti ayaṃ suttantabhājanīyanayo.

Abhidhammabhājanīye pana sarūpeneva aṭṭhārasa dhātuyo uddisitvā pasādavisayadhātuyo āyatane vuttanayena vibhattā, satta viññāṇadhātuyo pana –

『『Tattha katamā cakkhuviññāṇadhātu? Cakkhuñca paṭicca rūpe ca uppajjati cittaṃ…pe… cakkhuviññāṇadhātu. Ayaṃ vuccati cakkhuviññāṇadhātu…pe… kāyaviññāṇadhātu.

『『Tattha katamā manodhātu? Cakkhuviññāṇadhātuyā…pe… kāyaviññāṇadhātuyā…pe… niruddhasamanantarā uppajjati cittaṃ…pe… sabbadhammesu vā pana paṭhamasamannāhāro uppajjati cittaṃ…pe… ayaṃ vuccati manodhātu.

『『Tattha katamā dhammadhātu? Vedanākkhandho saññākkhandho saṅkhārakkhandho, yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ, asaṅkhatā ca dhātu…pe… ayaṃ vuccati dhammadhātu.

『『Tattha katamā manoviññāṇadhātu…pe… manodhātuyāpi uppajjitvā niruddhasamanantarā uppajjati cittaṃ…pe… manañca paṭicca dhamme ca uppajjati cittaṃ…pe… ayaṃ vuccati manoviññāṇadhātū』』ti (vibha. 184) –

Evaṃ vibhattā. Tattha sabbadhammesu vā pana paṭhamasamannāhāroti ettha pañcaviññāṇavisayesu sabbadhammesūti evaṃ attho gahetabbo. Manodhātuyāpi uppajjitvā niruddhasamanantarāti ettha pana pi-kāro sampiṇḍanattho, tasmā manodhātuyāpi santīraṇavoṭṭhabbanādimanoviññāṇadhātuyāpīti evamattho gahetabbo. Manañca paṭiccātiādīsu manodvāre bhavaṅgamanañceva catubhūmakadhammārammaṇañca paṭicca sahāvajjanakajavanaṃ nibbattatīti attho. Ayaṃ abhidhammabhājanīyanayo.

Pañhāpucchakanaye pana aṭṭhārasannaṃ dhātūnaṃ kati kusalā…pe… kati araṇāti? Soḷasa dhātuyo abyākatā, dve dhātuyo tidhāpi honti…pe… dasa dhātuyo nevavipākanavipākadhammadhammā, pañca dhātuyo vipākā, manodhātu siyā vipākā, siyā nevavipākanavipākadhammadhammā, dve dhātuyo tidhāpi honti. Dasa dhātuyo upādinnupādāniyā, saddadhātuyo anupādinnupādāniyā, pañca dhātuyo siyā upādinnupādāniyā, siyā anupādinnupādāniyā, dve dhātuyo tidhāpi…pe… dasa dhātuyo siyā uppannā, siyā uppādino, saddadhātu siyā uppannā, siyā anuppannā, siyā na vattabbā uppādinoti, cha dhātuyo tidhāpi. Dhammadhātu tidhāva…pe… rūpadhātu sanidassanasappaṭighā, nava dhātuyo anidassanasappaṭighā, aṭṭha dhātuyo anidassanaappaṭighā. Sattarasa dhātuyo na hetū, dhammadhātu dvidhāva…pe… soḷasa dhātuyo araṇā, dve dhātuyo dvidhāpīti ayaṃ pañhāpucchakanayo.

Idāni panetāsaṃ –

Kamatāvattato daṭṭhabbā, paccayānaṃ vibhāgato;

Dhātūnamidha viññeyyo, pāḷimuttavinicchayo.

我來直譯這段巴利文: 從分別的方法來說,此中首先在經分別中:略說"地界、水界、火界、風界、空界、識界"這六界后,先將前五界依內外來分別,最後一界依識來分別,又略說"樂界、苦界、喜界、憂界、舍界、無明界"這六界后如是分別,再略說"欲界、瞋界、害界、出離界、無瞋界、無害界"這六界后,如此以三個六組分別說明遍三界的十八界的自性、特相、攝取、所依、境界、作用、不相離等。這是經分別的方法。 在論分別中,先以自性略說十八界后,凈色和境界等界依處中所說的方法來分別,而七識界則如是分別: "其中什麼是眼識界?依眼和色生起的心......乃至眼識界。這稱為眼識界......乃至身識界。" "其中什麼是意界?在眼識界......乃至身識界......滅盡之後立即生起的心......乃至或者對一切法的最初注意生起的心......乃至這稱為意界。" "其中什麼是法界?受蘊、想蘊、行蘊,以及無見無對攝屬法處的色,和無為界......乃至這稱為法界。" "其中什麼是意識界......乃至在意界生起滅盡之後立即生起的心......乃至依意和法生起的心......乃至這稱為意識界。" 這裡"對一切法的最初注意"應當理解為對五識境界的一切法。"在意界生起滅盡之後立即"中的'pi'字是總攝義,所以應當理解為在意界和推度、確定等意識界之後。"依意"等中,意味著在意門中依有分意和四地法所緣而生起包括轉向和速行。這是論分別的方法。 在問答方法中:十八界中有幾種是善......乃至幾種無諍?十六界是無記,兩界可說三種......乃至十界非異熟非異熟法法,五界是異熟,意界或是異熟,或非異熟非異熟法法,兩界可說三種。十界是已執取可執取,聲界是未執取可執取,五界或是已執取可執取,或是未執取可執取,兩界可說三種......乃至十界或是已生,或當生,聲界或是已生,或未生,或不可說是當生,六界可說三種。法界唯可說三種......乃至色界是有見有對,九界是無見有對,八界是無見無對。十七界非因,法界可說兩種......乃至十六界是無諍,兩界可說兩種。這是問答的方法。 現在這些: 應從次第和量,以及諸緣的差別, 了知此中諸界的非經文判定。

Tattha kamato tāva idhāpi desanākkamova yujjati. So ca panāyaṃ hetuphalānupubbavavatthānavasena vutto. Cakkhudhātu rūpadhātūti idaṃ hi dvayaṃ hetu, cakkhuviññāṇadhātūti idaṃ phalaṃ. Evaṃ sabbattha. Ayaṃ tāvettha kamo.

Tāvattato pana yā idha suttantabhājanīye tīhi chakkehi vuttā dhātuyo ceva, tesu tesu suttābhidhammapadesesu 『『ābhādhātu…pe… anekadhātunānādhātuloko』』tiādinā āgatā cāti aññāpi bahudhātuyo dissanti, tāsampi vasena paricchedaṃ avatvā kasmā aṭṭhāraseva vuttāti? Tāsampi tadantogadhattā.

Apica vijānanasabhāve viññāṇe jīvasaññīnaṃ tassā cakkhuviññāṇādibhedena anekataṃ, cakkhurūpādipaccayāyattavuttitāya aniccatañca pakāsetvā tasmiṃ dīgharattānusayitajīvasaññāsamūhananatthañca aṭṭhāraseva vuttā. Kiñca bhiyyo – veneyyajjhāsayavasena ca. Veneyyā hi arūpamūḷho rūpamūḷho ubhayamūḷhoti tividhā honti. Tesaṃ tiṇṇampi yathākkamaṃ nātisaṅkhepavitthārato arūpabhedavibhāvinī khandhadesanā, rūpabhedavibhāvinī āyatanadesanā, tadubhayabhedavibhāvinī dhātudesanā sappāyāti veneyyajjhāsayavasena aṭṭhāraseva vuttāti. Vuttañca –

『『Saṅkhepavitthāranayena tathā tathā hi,

Dhammaṃ pakāsayati esa yathā yathāssa;

Saddhammatejavihataṃ vilayaṃ khaṇena,

Veneyyasattahadayesu tamo payātī』』ti. (vibha. aṭṭha. 183);

Ayamettha tāvattatā.

Daṭṭhabbato panetā sabbāpi saṅkhatā dhātuyo pubbantāparantavivittato, dhuvasubhasukhattabhāvasuññato, paccayāyattavuttito ca daṭṭhabbā. Visesato panettha bheritalaṃ viya cakkhudhātu daṭṭhabbā, daṇḍo viya rūpadhātu, saddo viya cakkhuviññāṇadhātu. Tathā tissopi cetā yathākkamaṃ ādāsatalamukhamukhanimittāni viya. Tathā tilayantacakkatelāni viya, adharāraṇīuttarāraṇīaggī viya ca daṭṭhabbā. Esa nayo sotadhātuādīsupi. Manodhātu pana yathāsambhavato cakkhuviññāṇadhātuādīnaṃ purecarānucarā viya daṭṭhabbā. Dhammadhātuyaṃ pana vedanā sallasūlamiva , saññā rittamuṭṭhi viya, saṅkhārā visarukkhamiva, sukhumarūpaṃ khuracakkaṃ viya, asaṅkhatā dhātu khemantabhūmi viya ca daṭṭhabbā, manoviññāṇadhātu pana makkaṭo viya, assakhaḷuṅko viya, yatthakāmanipātito vehāsakkhittadaṇḍo viya, raṅganaṭo viya ca daṭṭhabbā. Ayamettha daṭṭhabbatā.

Paccayānaṃvibhāgato panettha cakkhuviññāṇadhātuyā cakkhu nissayapaccayo, rūpaṃ ārammaṇapaccayo, kiriyāmanodhātu anantarapaccayo, tayo arūpino khandhā sahajātapaccayo. Evaṃ sotaviññāṇādīsupi. Manoviññāṇadhātuyā pana manodhātu anantarapaccayo, dhammadhātu ārammaṇapaccayo, sampayuttanissayasahajātādipaccayoti ayaṃ paccayavibhāgo. Evaṃ viññeyyo pāḷimuttavinicchayo.

Dhātuvibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Saccavibhaṅgamātikatthavaṇṇanā

Saccavibhaṅgamātikāya pana atthato tāva – cattāri ariyasaccānīti etthāyaṃ sacca-saddo anekesu atthesu dissati. Seyyathidaṃ – 『『saccaṃ bhaṇe na kujjheyyā』』tiādīsu (dha. pa. 224) vācāsacce. 『『Sacce ṭhitā samaṇabrāhmaṇā』』tiādīsu (jā. 2.

我來直譯這段巴利文: 其中關於次第,在這裡也只有說法次第是適合的。而這是依因果順序的確立而說的。因為眼界和色界這兩種是因,眼識界是果。一切處都如此。這就是此中的次第。 關於量,在此經分別中以三個六組所說的諸界,以及在其他經論處所以"光界......乃至多界異界世間"等方式出現的其他許多界,為什麼不說它們的數量而只說十八界?因為它們也包含在其中。 而且爲了顯示有情對具有了知自性的識執著為命,通過眼識等的差別而顯示其多樣性,以及通過依眼色等緣而轉起來顯示其無常性,並且爲了除去長久潛伏的命想,所以只說十八界。更進一步說,也是依所化眾生的意樂。因為所化眾生有迷惑于無色、迷惑於色、迷惑于兩者三種。對這三種眾生來說,依次以不太簡略詳細地顯示無色差別的蘊教說,顯示色差別的處教說,顯示兩者差別的界教說為適宜,所以依所化眾生的意樂而說十八界。如說: "依簡略詳細的方法如是如是, 他顯示法如是如是, 由正法之光所破壞而剎那消失, 所化眾生心中的黑暗。" 這是此中關於量。 從所見來說,此中一切有為界都應當從離前際后際、空無常凈樂我、依緣而轉來觀察。特別是此中應當看眼界如鼓面,色界如鼓槌,眼識界如聲音。同樣地這三者也應當依次看作如鏡面、面容、面相。同樣地應當看作如油榨機、油和油輪,或如下燧木、上燧木和火。耳界等也是這個道理。而意界應當依其適當性看作如眼識界等的前行和後行。在法界中,應當看受如箭刺,想如空拳,諸行如毒樹,細色如剃刀輪,無為界如安穩地。而意識界應當看作如猴子,如劣馬,如任意落下的投擲之杖,如舞臺演員。這是此中的所見。 從諸緣的差別來說,此中對眼識界來說,眼是所依緣,色是所緣緣,作意界是無間緣,三無色蘊是俱生緣。耳識等也是如此。而對意識界來說,意界是無間緣,法界是所緣緣,相應、所依、俱生等是諸緣。這是諸緣的差別。如此應當了知非經文的判定。 界分別論母義釋完畢。 諦分別論母義釋 在諦分別論母中,首先從意義上來說:"四聖諦"中,這個"諦"字在許多意義中出現。比如:"應說實語不應瞋"等中是語言真實。"沙門婆羅門住于真實"等中;

21.433) viratisacce. 『『Kasmā nu saccāni vadanti nānā, pavādiyāse kusalāvadānā』』tiādīsu (su. ni. 891) diṭṭhisacce. 『『Ekaṃ hi saccaṃ, na dutiyamatthī』』tiādīsu (su. ni. 890) paramatthasacce, nibbāne ceva magge ca. 『『Catunnaṃ ariyasaccānaṃ kati kusalā』』tiādīsu (vibha. 216) ariyasacce. Svāyamidhāpi ariyasacce vattati. Kenaṭṭhena saccāni? Tathaṭṭhena. Koyaṃ tathaṭṭho nāma? Yo paññācakkhunā upaparikkhamānānaṃ māyāva viparīto, marīcīva visaṃvādako, titthiyānaṃ atthā viya anupalabbhamānasabhāvo ca na hoti, atha kho bādhanappabhavasantiniyyānabhūtena tacchāviparītabhūtabhāvena ariyañāṇassa gocaro hoti. Ayaṃ tathaṭṭho saccaṭṭhoti veditabbo. Vuttañca –

『『Iti tacchāvipallāsabhūtabhāvaṃ catūsupi;

Dukkhādīsvavisesena, saccaṭṭhaṃ āhu paṇḍitā』』ti (vibha. aṭṭha. 189; sārattha. ṭī. mahāvagga 3.14).

Ariyāni ca tāni saccāni cāti ariyasaccāni. Ariyānīti uttamāni, avisaṃvādakānīti attho. Ariyehi buddhādīhi paṭivijjhitabbāni saccāni, ariyassa vā sammāsambuddhassa santakāni saccāni tena uppāditattā, pakāsitattā ca, ariyabhāvakarāni vā saccāni tesaṃ abhisambuddhattā ariyabhāvasiddhitoti ariyasaccāni. 『『Dukkhaṃ ariyasacca』』ntiādīsu pana du-iti ayaṃ saddo kucchite dissati. Kucchitaṃ hi puttaṃ 『『duputto』』ti vadanti. Khaṃ-saddo pana tucche. Tucchaṃ hi ākāsaṃ 『『kha』』nti vuccati. Idañca paṭhamasaccaṃ kucchitaṃ anekopaddavādhiṭṭhānato, tucchaṃ bālajanaparikappitadhuvasubhasukhattabhāvavirahitato, tasmā kucchitattā, tucchattā ca 『『dukkha』』nti vuccati. Saṃ-iti ca ayaṃ saddo 『『samāgamo, sameta』』ntiādīsu saṃyogaṃ dīpeti. U-iti ayaṃ saddo 『『uppannaṃ udita』』ntiādīsu uppattiṃ. Aya-saddo pana kāraṇaṃ dīpeti. Idañca dutiyasaccaṃ avasesapaccayasamāyoge sati dukkhassuppattikāraṇanti 『『dukkhasamudayo』』ti vuccati.

Tatiyasaccaṃ pana yasmā ni-saddo abhāvaṃ, rodha-saddo cārakaṃ dīpeti, tasmā abhāvo ettha, etasmiṃ vā adhigate saṃsāracārakasaṅkhātassa dukkhanirodhassa sabbagatisuññattā, tappaṭipakkhattā cāti 『『dukkhanirodha』』nti vuccati, dukkhassa vā anuppādanirodhapaccayattā. Catutthaṃ pana yasmā etaṃ dukkhanirodhaṃ gacchati, sattaṃ vā taṃ gamayati ārammaṇavasena tadabhimukhattā, paṭipadā ca hoti dukkhanirodhappattiyā, tasmā 『『dukkhanirodhagāminī paṭipadā』』ti vuccati.

Apica dukkhādīnaṃ cattāro cattāro atthā vibhattā tathā avitathā anaññathā, ye dukkhādīni abhisamentehi abhisametabbā. Yathāha –

『『Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho, ime cattāro dukkhassa dukkhaṭṭhā tathā avitathā anaññathā. Samudayassa āyūhanaṭṭho nidānaṭṭho saṃyogaṭṭho palibodhaṭṭho …pe… nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho…pe… maggassa niyyānaṭṭho hetvaṭṭho dassanaṭṭho ādhipateyyaṭṭho…pe… anaññathā』』ti (paṭi. ma.

我來直譯這段巴利文: 21.433)中是禁戒真實。"為何說眾多真實,宣稱為善巧論者"等中是見解真實。"唯一真實,無有第二"等中是勝義真實,即涅槃和道。"四聖諦中幾種是善"等中是聖諦。這裡也是指聖諦。以何義為諦?以如實義。什麼是如實義?對於以慧眼觀察者來說,它不像幻術那樣顛倒,不像陽焰那樣欺誑,不像外道的意義那樣不可得,而是以逼迫、生起、寂滅、出離的真實不顛倒的存在性作為聖智的境界。應當知道這就是如實義即諦義。如說: "因此在苦等四中, 無差別地真實不顛倒的存在性, 智者說為諦義。" 它們是聖且是諦,所以稱為聖諦。聖是指最上、不欺誑的意思。是佛等聖者應證悟的諦,或是屬於聖正等覺者的諦,因為是他發現和宣說的,或是能使人成為聖者的諦,因為證悟它們而成就聖者性,所以稱為聖諦。 在"苦聖諦"等中,"du"這個詞見於可厭之義。因為稱可厭的兒子為"惡子"。而"kha"字是空的意思。因為稱空為"kha"。這第一諦是可厭的因為是眾多災難的所依,是空的因為離開愚人所設想的常、凈、樂、我,所以因為可厭和空而稱為"苦"。"saṃ"這個詞在"會合、相集"等中表示結合。"u"這個詞在"生起、升起"等中表示生起。而"aya"字表示原因。這第二諦因為在其餘諸緣結合時是苦的生起因,所以稱為"苦集"。 第三諦因為"ni"字表示無,"rodha"字表示牢獄,所以在此中或在證得此時,因為輪迴牢獄稱為苦的止息是一切趣的空無,以及是它的對治,所以稱為"苦滅",或因為是苦的不生滅的緣。第四則因為它趨向苦滅,或使有情趨向它,因為以所緣而面向它,且是趣向苦滅的道路,所以稱為"趨向苦滅之道"。 而且苦等各有四種意義被分別,是如實、不虛、不異,是證悟苦等者應當證悟的。如說: "苦的逼迫義、有為義、熱惱義、變壞義,這四種是苦的苦義,是如實、不虛、不異。集的積集義、因緣義、結合義、障礙義......滅的出離義、遠離義、無為義、不死義......道的出去義、因義、見義、增上義......不異。"(無礙解道)

2.8).

Evaṃ vibhattānaṃ catunnaṃ catunnaṃ atthānaṃ vasena dukkhādīni veditabbāni. Ayaṃ tāvettha padattho.

Dhammabhedato pana taṇhāvajjitā sabbalokiyadhammā, saṃkilesikavajjitā vā dukkhasaccaṃ nāma, taṇhā pana sabbā akusalā vā lokiyakusalā vā dhammā samudayasaccaṃ nāma, nibbānaṃ nirodhasaccaṃ nāma, lokuttarakusalacittasampayuttāni aṭṭhamaggaṅgāni dukkhanirodhagāminī paṭipadā ariyasaccaṃ nāma. Imehi pana maggaṅgehi sampayuttā cittacetasikā dhammā ceva sāmaññaphalāni cettha asaṅgahitānīti veditabbāni. Tāni hi 『『yadaniccaṃ taṃ dukkha』』nti (saṃ. ni.

我來直譯這段巴利文: 2.8) 應當依如此分別的四種四義來了知苦等。這是此中詞義的解釋。 從法的差別來說,除去愛的一切世間法,或除去染污的,稱為苦諦。而愛以及一切不善或世間善法稱為集諦,涅槃稱為滅諦,與出世間善心相應的八道支稱為趨向苦滅道聖諦。而應當知道與這些道支相應的心心所法以及沙門果在此中未被攝取。因為依據"凡是無常者即是苦"(相應部)。

3.15) vacanato saṅkhāradukkhasaṅgahitānipi. Yāya pariññāya bhagavati brahmacariyaṃ vussati tathattena na honti, dukkhaṃ ariyasaccanti na vuccanti, tāni ṭhapetvā sabbe lokiyalokuttaradhammā saṅgahitāti daṭṭhabbā. Ayaṃ dhammabhedo.

Vibhaṅganayato panettha suttantabhājanīye dukkhasaccaṃ tāva –

『『Tattha katamaṃ dukkhaṃ ariyasaccaṃ? Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati, tampi dukkhaṃ, saṃkhittena pañcupādānakkhandhā dukkhā』』ti (vibha. 190) –

Uddisitvā vibhattaṃ. Tattha dukkhaṃ tividhaṃ hoti dukkhadukkhaṃ vipariṇāmadukkhaṃ saṅkhāradukkhanti. Tattha dukkhadukkhaṃ duvidhaṃ pariyāyadukkhaṃ nippariyāyadukkhanti. Tattha kāyikacetasikadukkhadomanassavedanā nippariyāyadukkhaṃ nāma, tadavasesā pana dukkhadukkhassa vatthubhūtā pañcupādānakkhandhā pariyāyadukkhaṃ nāma. Sukhasomanassavedanā vipariṇāmadukkhaṃ nāma. Sabbe pana pañcupādānakkhandhā, sabbasaṅkhatā vā saṅkhāradukkhaṃ nāma. Imesaṃ tiṇṇaṃ dukkhānaṃ vasena yathāyogaṃ tīsu bhavesu jātiādīnaṃ dukkhadukkhatā veditabbā. Kāmabhavasmiṃ hi jāti tāva sayaṃ na dukkhā, apāyagatimanussagatiādīsu pana nirayaggisantāpādimūlakaṃ, gabbhokkantikādimūlakaṃ, jighacchāpipāsādimūlakañca dukkhaṃ tassa sabbassa kāyikacetasikadukkhassa vatthubhāvena pariyāyato dukkhanti. Tathā jarāmaraṇādayopi. Kevalaṃ jarā kāyadubbalatāmūlassa, puttadārādiparibhavamūlassa ca, maraṇaṃ pana māraṇantikavedanābhūtassa, nirayādigatinimittadassanamūlassa ca dukkhassa vatthubhāvato, sokādayo sokādimūlassa kāyikacetasikadukkhassa vatthubhāvattā ceva sayaṃ dukkhattā ca dukkhāti veditabbā. Vipariṇāmadukkhasaṅkhāradukkhatā cesaṃ pasiddhāyeva. Evaṃ kāmabhave jātiādīnaṃ tīhipi dukkhehi dukkhatā veditabbā. Rūpārūpabhavesu pana yasmā sokaparidevadukkhadomanassupāyāsā na santi, tasmā tattha jātiādīnaṃ vipariṇāmadukkhasaṅkhāradukkhavasena ca dukkhatā veditabbā, na dukkhadukkhavasenāti ayaṃ dukkhasacce nayo.

Samudayasaccaṃ pana 『『kāmataṇhā bhavataṇhā vibhavataṇhā』』ti (vibha. 203) tattakameva uddisitvā 『『sā kho panesā taṇhā kattha uppajjamānā uppajjatī』』ti (vibha. 203) pucchitvā channaṃ channaṃ indriyavisayaviññāṇaphassavedanāsaññācetanātaṇhāvitakkavicārānaṃ visayabhūtānaṃ vasena taṇhāya 『『etthesā taṇhā uppajjamānā uppajjatī』』ti evaṃ uppattiṃ pakāsetvā vitthārato vibhattaṃ.

Nirodhasaccaṃ pana 『『tassā eva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo』』ti (vibha. 204) vatvā puna 『『sā kho panesā taṇhā kattha nirujjhamānā nirujjhatī』』ti (vibha. 204) pucchitvā samudayasacce vuttaindriyādīnaṃ vasena paṭilomato taṇhāya nirodhaṃ pakāsetvā vitthārato vibhattaṃ. Tattha asesavirāganirodhotiādīni padāni nibbānavevacanāni. Nibbānaṃ hi āgamma taṇhā asesā virajjati, nirujjhati, cajīyati, paṭinissajjīyati, muccati, na allīyati, tasmā 『『asesavirāganirodho cāgo paṭinissaggo mutti anālayo』』ti vuccati. Ekameva hi nibbānaṃ, nāmāni panassa sabbasaṅkhatānaṃ nāmapaṭipakkhavasena anekāni honti.

我來直譯這段巴利文: 3.15) 的說法,它們也被攝於行苦中。因為依照如實性,不是爲了通過對它們的遍知而在世尊處修梵行,不稱為苦聖諦,應當知道除了它們之外,一切世間出世間法都被攝取。這是法的差別。 從分別的方法來說,此中在經分別中首先苦諦: "其中什麼是苦聖諦?生是苦,老是苦,死是苦,愁、悲、苦、憂、惱是苦,與不愛的結合是苦,與所愛的分離是苦,所欲不得也是苦,簡言之五取蘊是苦"—— 如此略說後分別。其中苦有三種:苦苦、壞苦、行苦。其中苦苦有兩種:方便苦、非方便苦。其中身心苦憂受稱為非方便苦,其餘作為苦苦事物的五取蘊稱為方便苦。樂喜受稱為壞苦。而一切五取蘊或一切有為法稱為行苦。應當依這三種苦的適當性了知三有中生等的苦苦性。因為在欲有中,生本身不是苦,但在惡趣人趣等中,以地獄火熱惱等為根本,以入胎等為根本,以飢渴等為根本的苦,因為是那一切身心苦的事物,所以方便上是苦。老死等也是如此。老僅是因為是身體衰弱的根本,和兒女妻子等輕視的根本,而死則因為是臨死之苦的事物,和見到地獄等趣相為根本的苦的事物,愁等則因為是愁等為根本的身心苦的事物,以及自身是苦,所以應當知道是苦。它們的壞苦性和行苦性是明顯的。如此應當了知欲有中生等以三種苦為苦性。而在色無色有中,因為沒有愁、悲、苦、憂、惱,所以應當以壞苦和行苦來了知其中生等的苦性,而不是以苦苦。這是苦諦中的方法。 而集諦則略說"欲愛、有愛、非有愛"之後,問"這愛生起時在何處生起?"然後依六根、境、識、觸、受、想、思、愛、尋、伺這些作為境界的方式來顯示愛的生起,說"這愛生起時在這裡生起",如此詳細分別。 而滅諦則說"即是那愛的無餘離貪、滅、舍、定、解脫、無執"之後,又問"這愛滅時在何處滅?"然後依集諦中所說的諸根等以逆序來顯示愛的滅,如此詳細分別。其中"無餘離貪滅"等詞是涅槃的異名。因為依涅槃,愛無餘地離貪、滅、舍、定、解脫、不執著,所以稱為"無餘離貪、滅、舍、定、解脫、無執"。涅槃只是一個,但它的名稱依與一切有為法名稱相對的方式而有多種。

Nanu pāṭekkaṃ nibbānaṃ nāma natthi, kilesakkhayamattameva nibbānaṃ, teneva ca tāsu tāsu suttābhidhammadesanāsu 『『rāgakkhayo dosakkhayo』』tiādinā (saṃ. ni. 4.314) vuttanti ce? Na, arahattanibbānānaṃ ekatāpajjanato. Arahattampi hi 『『yo kho, āvuso, rāgakkhayo dosakkhayo mohakkhayo, idaṃ vuccati arahatta』』nti (saṃ. ni.

我來直譯這段巴利文: 難道沒有獨立的涅槃,涅槃僅僅是煩惱的滅盡,因此在那些經論教說中才說"貪盡、瞋盡"等(相應部4.314)嗎?不是的,因為這會導致阿羅漢果和涅槃成為一體。因為阿羅漢果也如是說:"諸友,所謂貪盡、瞋盡、癡盡,這稱為阿羅漢果"(相應部)。

4.314) rāgādīnaṃ parikkhayante uppannattā upacārena arahattaṃ rāgakkhayādibhāvena vuccati, tathā rāgādīnaṃ khayahetuttā nibbānampi rāgakkhayādibhāvena vuttanti gahetabbaṃ. Itarathā nibbānassa bahuttaṃ āpajjati rāgādīnaṃ bahunnaṃ khayassāpi bahuttā. Sabbakilesānampi khayassa ekattena paṭhamamaggena diṭṭhiādīnaṃ khaye sabbakilesakkhayo āpajjati, oḷārikattañcassa siyā tiracchānānampi uppannarāgakkhayassa pākaṭattena nibbānappattito, gotrabhūkkhaṇepi ca rāgādikkhayo hoti gotrabhuno nibbānavisayattā, maggassa pana nibbānārammaṇatāappasaṅgo. Na hi attanā khepiyamānakilesakkhayamārabbha maggo uppajjati, abhāvo cassa āpajjati rāgādikkhayabhūtassa pana abhāvassa pakkhavasena tuccharūpattā, tassāpi bhāvattābhāvāva vivekalakkhaṇaṃ na siyā, saṅkhatatā cassa siyā. Na hi kadāci upalabbhamānaṃ asaṅkhataṃ bhavitumarahati sabbesampi ahetukattāpattito, saṅkhatattepi cassa na nibbānattaṃ uppattijarābhaṅgasamaṅgitāya dukkhattā, tathā ca abhāvassāpi abhāvo, anavaṭṭhānañca khīṇānampi rāgādīnaṃ puna uppajjanaṃ yesaṃ tesameva abhāvo abhāvassa vinaṭṭhattā.

Apica kāraṇantarena vā bhāve uppanne rāgādīnaṃ na kāci hāni hoti. Na hi aññassuppattiyaṃ aññaṃ vigacchati. Abhāvo bhāvassa virodhi, virodhisannidhāne ca itaraṃ vigacchatīti ce? Kimidaṃ vigamanaṃ nāma. Yadi tampi bhāvarūpaṃ, samānadosatā cassa siyā anavaṭṭhānañca, na ca atthasiddhi. Yadi tuccharūpaṃ, kiṃ paṭhamamevassa tuccharūpatāya upagatāya dūrampi gantvā upagantabbāti siddhā, rāgādikkhayabhūtassa nibbānassa tuccharūpatāya abhāvo, na ca abhāvo eva nibbānaṃ. Atītānāgatadosānamabhāve nibbānappattiyā abhāvato vattamānānañca abhāvo nāma. Abhāvo nāma na kilesavigamamatto, api tu anuppattibhāvena. Accantavigamo nibbānenāpi sampādīyatīti ce? Na, tassa kāraṇabhāvā. Vipassanā kāraṇamiti ce? Na, attādivikappajanakasaṅkhatadhammadassanena vinā anattādivikappabhūtāya vipassanāya anuppattito. Yadi hi uppajjeyya, tāya sabbepi sattā vimuttā eva siyuṃ, no ca kadāci na puccheyya viruddhadhammadassanābhāvā. Na hi dassanaṃ vinā vikappo sambhavati, na ca attāti vikappajanakarūpādidassanameva tabbiruddhavikappajanakaṃ hoti. Buddhānañca paramparopadesena rūpādīsu vipassanāvikappo uppajjatīti ce? Na, tesampi viruddhadassanābhāvena vipassanāvikappānuppattito. Na hi yādisāya kāraṇasāmaggiyā yādisaṃ kāriyaṃ uppajjati, tādisāya eva tabbiruddhaṃ uppajjati ahetukattappasaṅgato. Na ca viruddhadassanābhāvena ekassa vipassanāvikappajanakasāmatthiyābhāvato tādisānaṃ paramparāyapi tabbhāvo, tadupadeso ca sambhavati. Tilakkhaṇūpadesanānantarikatāya pana buddhānaṃ nibbānasacchikiriyā siddhi, tenevassa kilesānamaccantappahānassa, vipassanopadesasāmatthiyassa ca siddhīti nibbānameva tadubhayakāraṇaṃ, nāññanti gahetabbaṃ.

我來直譯這段巴利文: 4.314)因為在貪等完全滅盡時生起,所以阿羅漢果以譬喻方式說為貪盡等,同樣地,應當理解涅槃也因為是貪等滅盡的因而說為貪盡等。否則,涅槃會成為多數,因為許多貪等的滅盡也成為多數。如果以一切煩惱的滅盡為一,則初道滅盡見等時就會成為一切煩惱的滅盡,而且它會成為粗淺,因為對畜生來說已生貪的滅盡也是明顯的而得到涅槃,在種姓剎那也有貪等的滅盡因為種姓以涅槃為境,而且道不會以涅槃為所緣。因為道不是緣著自己所滅的煩惱滅而生起,而且會成為無,因為作為貪等滅盡的無存在於空無的一邊,那也因為有和無而不會成為遠離相,而且會成為有為。因為任何時候可得的都不應成為無為,因為會導致一切都成為無因,即使是有為,它也不是涅槃,因為具有生、老、壞而是苦,如此無也是無,而且不穩固,已滅的貪等也會再生起,對於那些煩惱來說就是無,因為無已滅。 而且,當由其他因緣生起有時,貪等沒有任何減損。因為不會因為一個生起而另一個消失。如果說無與有相違,在相違存在時另一個消失?這所謂的消失是什麼?如果它也是有的形態,它會有相同的過失和不穩固,而且意義不能成立。如果是空無的形態,當它最初就達到空無的形態時,何必還要走遠路才達到呢?已經成立了作為貪等滅盡的涅槃的空無形態,但非只是無即是涅槃。因為在過去未來的過失無時不得涅槃,而現在的稱為無。所謂的無不僅僅是煩惱的消失,而是以不生起的狀態。如果說究竟的消失也由涅槃成就?不對,因為它是因。如果說觀是因?不對,因為沒有見到能生起我等分別的有為法,不會生起作為無我等分別的觀。如果能生起,則一切眾生都會解脫,而且永遠不會詢問,因為沒有見到相違的法。因為沒有見就不會有分別,而且不是見到能生起我的分別的色等就能生起與它相違的分別。如果說諸佛由傳承教導而在色等上生起觀的分別?不對,因為他們也因為沒有相違的見而不生起觀的分別。因為不會由某種因緣和合而生起某種果,又由同樣的因緣和合而生起與它相違的果,因為會導致無因。而且因為沒有相違的見,一個沒有生起觀的分別的能力,在這樣的傳承中也不會有那樣的情況,那樣的教導也不會有。但是諸佛由三相教導的無間而成就涅槃的證悟,因此應當理解只有涅槃是煩惱究竟斷除和觀的教導能力的這兩種因,而非其他。

Kasmā pana nibbānadassanena rāgādīnaṃ accantappahānaṃ, tilakkhaṇañca hoti. Na hi aññassa dassanena itararāgappahānaṃ, tilakkhaṇañāṇañca yuttanti? Na, asaṅkhatadassanena saṅkhatassa vā dosassa vā pākaṭattā. Diṭṭhaaccantasukhānaṃ hi vaṭṭasukhe, tannissayārammaṇādīsu ca sukhābhimāno, vaṭṭābhirati ca pahīyati diṭṭhaparatīrassa nāvikassa nāvāyekadese sukhābhimānābhiratiyo viya. Apica saṅkhatadhammesu allinā rāgādayo asaṅkhatadhamme saṇṭhātuṃ na sakkonti aggikkhandhe viya makkhikā, thale viya ca jalacarā, nibbānadassanena pahīnadosassa cittassa yāthāvato tesu saṅkhatesu tilakkhaṇadassanaṃ sambhavati bhesajjālepena vihatakācatimirādidosassa cakkhuno ghaṭādirūpadassanaṃ viya, diṭṭhadosesu cassa saṅkhāresu na puna rāgādīnamuppatti ñātā sucibhāve viya vaccakūpeti veditabbaṃ.

Kasmā pana kesañci sattānaṃ eva nibbānasacchikiriyāsambhavo, na sabbesanti? Anādibuddhaparamparopadesasāpekkhattā, tesañca upadesakānaṃ sabbattha sabbadā abhāvato, sotūnañca khaṇasampattiyā accantadullabhattā, cakkavāḷānañca anantattā, tasmā keci eva buddhuppādakāle tilakkhaṇopadesalābhena nibbānaṃ sacchikaronti, na sabbeti gahetabbaṃ.

Kathaṃ panettha rāgādīnaṃ accantavigamo nibbānena sādhīyatīti? Na tāva so, atītānāgatānaṃ tesamidāni abhāvā, pubbe ca tassa vijjamānattā, vattamānānaṃ sarasanirodhato. Kathañcassa tuccharūpassa nibbānassa hetutte yathāvuttadosānamavasaroti ce? Na, tassa bhāvarūpattā. Pubbabhāgapaṭipattiyā hi nibbānamārabbha anusayājananabhāvena uppannamaggā eva kilesānamanuppādanirodho taduppattiyā āyatiṃ uppajjanārahānaṃ anuppattito aggisannidhāne aṅkurājanakabhāvena uppannasālikkhandhassa bījatābhāvarūpatā viya. Na hi abhāvo nāma koci paramatthato atthi, yo kāraṇena janīyati tabbiruddhakkhaṇuppādanabhāvovuppādanaṃ anekakkhaṇuppādanena khandhakārābhāvuppādanaṃ viya, tasmā kilesānaṃ anuppattinirodhasaṅkhātassa ariyamaggassa upanissayattā upanissayopacārena nibbānaṃ 『『asesavirāganirodho』』tiādinā vuttaṃ. Sarūpeneva kasmā na vuttanti ce? Abhisukhumattā, anupaladdhapubbattā ca, sukhumatā cassa bhagavato appossukkatāvacanato, ariyena cakkhunā passitabbato ca veditabbā.

Ettha pana paravādī āha – 『『nattheva nibbānaṃ anupalabbhanīyato』』ti. Na anupalabbhanīyaṃ tassa siddhattā. Upalabbhati hi taṃ tadanurūpapaṭipattiyā ariyehi. Apica nibbānaṃ natthīti na vattabbaṃ sabbasattānaṃ viruddhadhammānaṃ bhāvena apavaggābhāvappasaṅgato. Na ca taṃ yuttaṃ uṇhādipaṭipakkhassa sītādino viya bhavapaṭipakkhassa nibbānassapi avassaṃbhāvā. Vuttañca –

『『Yathāpi uṇhe vijjante, aparaṃ vijjati sītalaṃ;

Evaṃ tividhaggi vijjante, nibbānaṃ icchitabbaka』』nti. (bu. vaṃ.

我來直譯這段巴利文: 為什麼由見涅槃而有貪等的究竟斷除和三相呢?因為不應由見一個而斷除另一個貪,和知三相?不是的,因為由見無為而有為或過失變得明顯。因為對已見究竟樂的人,對輪迴之樂及其所依所緣等的樂執和輪迴的喜好會斷除,如同已見彼岸的船伕對船的某部分的樂執和喜好。而且,執著有為法的貪等不能安住于無為法,如同蚊蠅不能停在火堆上,如同水生動物不能住在陸地上。由見涅槃而斷除過失的心,能如實見到那些有為法中的三相,如同被藥膏去除白內障等過失的眼睛能見到瓶等色,對於已見過失的諸行,應當知道貪等不再生起,如同已知不凈性的糞坑。 為什麼只有某些眾生能證悟涅槃,而不是所有的呢?因為需要無始佛陀傳承的教導,而那些教導者不是在一切處一切時都存在,聽聞者得到剎那機緣極為難得,而且世界無量,所以應當理解只有某些在佛出世時得到三相教導而證悟涅槃,而不是一切。 那麼此中貪等的究竟消失如何由涅槃成就呢?首先它不是因為過去未來的貪等現在不存在,而且過去它是存在的,現在的則由自性滅。如果說作為空無形態的涅槃如何能作為因而前述過失不會有機會?不是的,因為它是有的形態。因為由前分修行緣涅槃而以不生隨眠的方式生起的道,就是煩惱的不生滅,因為由它生起而使未來應生的不生起,如同在火的近處以不生芽的方式生起的稻莖失去種子性的有形態。因為從勝義來說沒有所謂的無是由因生起的,它是生起與它相違的剎那的狀態,如同由生起多個剎那而生起黑暗的無。所以涅槃因為是煩惱不生起滅稱為聖道的親依止,以親依止的譬喻而說為"無餘離貪滅"等。如果問為什麼不直接說它的本質?因為極其微細,和從未經驗過,它的微細性應當從世尊說不欲說法,和應由聖眼見到來了知。 此中外道說:"涅槃絕對不存在,因為不可得到。"不是不可得到,因為它是成就的。因為它能由適當的修行被聖者所得到。而且不應說涅槃不存在,因為會導致一切眾生相違諸法的存在而解脫不存在。這是不合理的,因為如同熱等的對治寒等一樣,有的對治涅槃也必定存在。如說: "如同熱存在時,另有寒冷存在; 如是三火存在時,涅槃應當欲求。"(佛種姓);

2.11) –

Ādi. Accantanirodhahetuno vipassanopadesassa dassanato ca attheva nibbānaṃ taṃ vinā tassāsambhavatoti vuttovāyamattho. Tadetaṃ purimāya koṭiyā abhāvato appabhavaṃ, tatova ajarāmaraṇaṃ, niccañca hotīti aṇuādīnampi niccabhāvapatti nibbānasseva niccattāti ce? Na, bhinnādhikaraṇattena hetulakkhaṇassānupapattito. Aṇuādīnampi asaṅkhatatā iti ce? Na, asaṅkhatatāsiddhito asaṅkhatānañcānekattānupapattito. Yadi hi asaṅkhataṃ nāma bhaveyya, ekeneva bhavitabbaṃ desakālasabhāvabhedassa kāraṇabhedakattā, bhinnasabhāvānampi ahetukatte atippasaṅgato.

Saṅkhatehi sabhāvabhinnassa nibbānassa kathaṃ ahetukatāti ce? Asaṅkhatasabhāvena saṅkhatasabhāvehi bhinnassa kāraṇānapekkhattā. Asaṅkhatatte hi samāne bhavasabhāvabhedo kāraṇabhedaṃ sūcayati , tasmā ekameva niccaṃ bhavitumarahati, tañca yathāvuttayuttito, sabbaññuvacanato ca paramatthato vijjamānaṃ nibbānameva. Vuttaṃ hetaṃ bhagavatā 『『atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhata』』nti (itivu. 43). Ayaṃ dukkhanirodhasacce nayo.

Itaraṃ pana 『『sammādiṭṭhi…pe… sammāsamādhī』』ti uddisitvā vitthārato vibhattaṃ. Vinicchayo panettha maggaṅgavibhaṅge āvi bhavissatīti ayaṃ suttantabhājanīyanayo.

Abhidhammabhājanīye pana –

『『Cattāri saccāni dukkhaṃ dukkhasamudayo dukkhanirodho dukkhanirodhagāminī paṭipadā. Tattha taṇhā dukkhasamudayo. Avasesā sāsavadhammā…pe… dukkhaṃ. Taṇhāya pahānaṃ dukkhanirodho. Aṭṭhaṅgiko maggo dukkhanirodhagāminī paṭipadā』』ti (vibha. 206) –

Vatvā aṭṭha maggaṅgāni vitthārato niddisitvā 『『avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā』』ti (vibha. 206 ādayo) evaṃ paṭhamavāre cattāri saccāni vibhattāni. Tāni puna aparehipi 『『taṇhā, avasesā ca kilesā samudayo, tathā taṇhā, avasesā ca kilesā, avasesā ca akusalā samudayo, tathā taṇhā, avasesā ca kilesā, avasesā ca akusalā, tīṇi ca kusalamūlāni, sāsavāni samudayo, tathā taṇhā, avasesā ca kilesā, avasesā ca akusalā, tīṇi ca kusalamūlāni, sāsavāni, avasesā ca sāsavakusaladhammā samudayo. Avasesā sāsavadhammā dukkhaṃ, tassa tassa samudayassa pahānaṃ nirodho, aṭṭhaṅgiko maggo paṭipadā』』ti imehi vārehi vibhattāni. Tattha 『『ariyasaccānī』』ti avatvā nippadesato paccayasaṅkhātaṃ samudayaṃ dassetuṃ 『『saccānī』』ti vuttaṃ. Ariyasaccesu hi taṇhāva samudayo, na itare. Na ca kevalaṃ taṇhāva dukkhaṃ samudāneti, avasesā kusalākusalāpi paccayaṃ samudānentiyevāti tepi samudayato dassetuṃ 『『saccāni』』tveva vuttaṃ. Tato paraṃ yasmā aṭṭhaṅgiko maggova paṭipadāti. Sampayuttā pana phassādayo sabbepi dhammā paṭipadā eva, tasmā taṃ nayaṃ dassetuṃ sabbasaṅgāhikavārepi sabbāni vibhattāni . Ettha hi ariyadhanāneva saṅgahitāni. Sesaṃ sadisamevāti ayaṃ abhidhammabhājanīyanayo.

我來直譯這段巴利文: 2.11) - 開始。又因為見到是究竟滅的因的觀的教導,所以涅槃確實存在,因為沒有它就不可能有那個,如此已說此義。如果說它因為沒有前邊際而無生起,因此無老死,而且是常,所以原子等也會成為常,只有涅槃是常?不對,因為由不同所依而因相不成立。如果說原子等也是無為?不對,因為無為性不成立,而且無為不應成為多。因為如果有所謂的無為,應當只有一個,因為處所、時間、自性的差別是因的差異,如果不同自性也無因則過度推論。 如果問與有為法自性不同的涅槃如何是無因?因為以無為自性與有為自性不同而不需要因。因為在是無為的情況下,有的自性差別表示因的差別,所以只應當有一個常,而且由前述的合理性和一切知者的言說,從勝義存在的只有涅槃。因為世尊這樣說:"諸比丘,有不生、不有、不作、無為。"(如是語)。這是苦滅諦中的方法。 而另一個則略說"正見......乃至......正定"后詳細分別。此中的抉擇將在道支分別中顯明,這是經分別的方法。 而在論分別中: "四諦是苦、苦集、苦滅、趨向苦滅道。其中愛是苦集。其餘有漏法......乃至......是苦。愛的斷除是苦滅。八支道是趨向苦滅道。" 如此說后詳細指出八道支,然後說"其餘與趨向苦滅道相應的法",如此在第一段中分別四諦。它們又以其他方式分別:"愛和其餘煩惱是集,如此愛和其餘煩惱、其餘不善是集,如此愛和其餘煩惱、其餘不善、三有漏善根是集,如此愛和其餘煩惱、其餘不善、三有漏善根、其餘有漏善法是集。其餘有漏法是苦,斷除那個那個集是滅,八支道是道。"其中不說"聖諦"而說"諦"是爲了無遺漏地顯示稱為緣的集。因為在聖諦中只有愛是集,不是其他。而且不只是愛生起苦,其餘善不善也生起緣,所以爲了顯示它們也是集而只說"諦"。此後因為只有八支道是道,而相應的觸等一切法都是道,所以爲了顯示那個方法,在一切攝略段中也分別一切。因為此中只攝取聖財。其餘是相同的,這是論分別的方法。

Pañhāpucchakanaye pana catunnaṃ ariyasaccānaṃ kati kusalā…pe… kati araṇā? Samudayasaccaṃ akusalaṃ, nirodhasaccaṃ abyākataṃ, dukkhasaccaṃ tidhāpi. Samudayo savitakkasavicāro, nirodho avitakkaavicāro, maggo tidhāpi, dukkhaṃ tidhāpi, na vattabbaṃ ca. Tīṇi saccāni anidassanaappaṭighāni, dukkhaṃ tidhāpi. Samudayo hetu, nirodho na hetu, sesā dvidhāpi. Dve saccāni lokiyāni, magganirodhā lokuttarā. Samudayasaccaṃ saraṇaṃ, dve saccāni araṇāni, dukkhaṃ duvidhāpi. Ayaṃ pañhāpucchakanayo. Idāni panettha –

Kamatonūnādhikato, lakkhaṇādīhi suññato;

Ñāṇakiccopamā ñeyyo, pāḷimuttavinicchayo.

Tattha kamato tāva idhāpi desanākkamova yujjati. Ettha oḷārikattā, sabbasattasādhāraṇattā ca suviññeyyanti dukkhasaccaṃ paṭhamaṃ vuttaṃ, tato tasseva hetudassanatthaṃ samudayasaccaṃ, tato 『『hetunirodhā bhavanirodho』』ti ñāpanatthaṃ nirodhasaccaṃ, tadadhigamupāyadassanatthaṃ ante maggasaccaṃ. Bhavasukhassādagadhitānaṃ saṃvegajananatthaṃ paṭhamaṃ dukkhamāha, tato 『『bhavaṃ neva ahetukaṃ āgacchati, na issaranimmānādinā hoti, ito pana hotī』』ti ñāpanatthaṃ samudayasaccaṃ, tato sahetukena dukkhena abhibhūtattā saṃviggamānasānaṃ tannissaraṇadassanena assāsajananatthaṃ nirodhaṃ, tato nirodhasampāpakaṃ magganti ayamettha kamo.

Anūnādhikato pana kasmā cattāri eva saccānīti ce? Tato aññassa asambhavato, aññatarassa ca anapaneyyato. Apica pavattimācikkhanto bhagavā sahetukaṃ ācikkhati, nivattiñca saupāyaṃ. Iti pavattinivattitadubhayahetūnaṃ etaparamato cattāri eva vuttānīti ayametthānūnādhikato.

Lakkhaṇādīhi panettha lakkhaṇato bādhanalakkhaṇaṃ dukkhasaccaṃ, santāpanarasaṃ, pavattipaccupaṭṭhānaṃ. Pabhavalakkhaṇaṃ samudayasaccaṃ, anupacchedakaraṇarasaṃ, palibodhapaccupaṭṭhānaṃ. Santilakkhaṇaṃ nirodhasaccaṃ, accutirasaṃ, animittapaccupaṭṭhānaṃ. Niyyānalakkhaṇaṃ maggasaccaṃ, kilesapahānakaraṇarasaṃ, vuṭṭhānapaccupaṭṭhānaṃ. Apica pavattipavattakanivattinivattakalakkhaṇāni paṭipāṭiyā, tathā saṅkhatataṇhāasaṅkhatadassanalakkhaṇāni cāti imānettha lakkhaṇāni.

Suññato panetāni yathākkamaṃ vedakakārakanibbutagamakābhāvato suññāni. Vuttañca –

『『Dukkhameva hi, na koci dukkhito,

Kārako na, kiriyāva vijjati;

Atthi nibbuti, na nibbuto pumā,

Maggamatthi, gamako na vijjatī』』ti. (vibha. aṭṭha. 189);

Atha vā –

Dhuvasubhasukhattasuññaṃ,

Purimadvayamattasuññamamatapadaṃ;

Dhuvasubhasukhaattavirahito,

Maggo iti suññato tesu. (vibha. aṭṭha. 189);

Nirodhasuññāni vā tīṇi. Nirodho ca sesattayasuñño. Phalasuñño vā hettha hetu samudayamaggesu dukkhanirodhānaṃ abhāvā pakativādīnaṃ pakati viya. Hetusuññañca phalaṃ dukkhasamudayānaṃ, nirodhamaggānañca asamavāyā, na hetusamavetaṃ hetuphalaṃ. Hetuphalasamavāyavādīnaṃ dviaṇukādīni viyāti ayamettha suññatā.

我來直譯這段巴利文: 在問答方法中,四聖諦中有幾個是善......乃至......有幾個是無諍?集諦是不善,滅諦是無記,苦諦有三種。集有尋有伺,滅無尋無伺,道有三種,苦有三種,也不可說。三諦是不可見無對,苦有三種。集是因,滅非因,其餘有兩種。兩諦是世間,道和滅是出世間。集諦有諍,兩諦無諍,苦有兩種。這是問答方法。現在此中: 依次第不增減,由相等及空性; 智業譬應當知,離聖典的抉擇。 其中首先依次第,此中也是適合教說的次第。此中因為粗顯,和一切眾生共通而易於了知,所以先說苦諦,然後為顯示它的因而說集諦,然後爲了使知"因滅則有滅"而說滅諦,為顯示證得它的方法而最後說道諦。爲了使貪著有樂的人生起厭離而先說苦,然後爲了使知"有不是無因而來,不是由自在天造作等而有,而是由此而有"而說集諦,然後爲了使被有因之苦所壓迫而生起厭離的人,由顯示出離它而生起安慰而說滅,然後說能達到滅的道,這是此中的次第。 若問為什麼從不增減來說只有四諦?因為沒有其他的可能,也不能去除任何一個。而且世尊說明流轉時說明有因,說明還滅時說明有方法。如此因為流轉還滅及其兩者的因只到此為限,所以只說四個,這是此中的不增減。 此中從諸相等來說,從相來說苦諦以逼迫為相,以燒惱為味,以轉起為現起。集諦以源頭為相,以不斷作為為味,以障礙為現起。滅諦以寂靜為相,以不死為味,以無相為現起。道諦以出離為相,以斷煩惱作用為味,以出起為現起。而且依次是轉起、使轉起、還滅、使還滅為相,同樣也是有為、愛、無為、見為相,這些是此中的諸相。 從空性來說,這些依次是空,因為沒有受苦者、作者、寂滅者、行道者。如說: "只有苦而無受苦者, 只有業而無作業者; 有寂滅而無寂滅人, 有道路而無行道者。" 或者: "前二空常凈樂我, 甘露位空有我性; 道離常凈樂我性, 如是彼等依空性。" 或者三諦是滅空。而滅是其餘三空。或者此中因是果空,因為在集和道中沒有苦和滅,如同數論師的自性。而果是因空,因為苦和集、滅和道不和合,因果不是與因和合,如同二子論師等的二原子等,這是此中的空性。

Ñāṇakiccatoti ettha duvidhaṃ saccañāṇaṃ anubodhañāṇaṃ, paṭivedhañāṇañca. Tattha anubodhañāṇaṃ lokiyaṃ, taṃ anussavādivasena nirodhe, magge ca pavattati. Paṭivedhañāṇaṃ lokuttaraṃ, taṃ saccāvabodhapaṭipakkhakilese khepentaṃ nirodhamārammaṇaṃ katvā kiccato cattāripi saccāni paṭivijjhati. Yaṃ panetaṃ lokiyaṃ, tattha dukkhañāṇaṃ pariyuṭṭhānābhibhavanavasena pavattamānaṃ sakkāyadiṭṭhiṃ nivatteti, samudayañāṇaṃ ucchedadiṭṭhiṃ, nirodhañāṇaṃ sassatadiṭṭhiṃ, maggañāṇaṃ akiriyadiṭṭhiṃ. Dukkhañāṇaṃ vā tesu dhuvasubhasukhattabhāvarahitesu khandhesu dhuvasubhasukhattabhāvasaññāsaṅkhātaṃ phale vippaṭipattiṃ, samudayañāṇaṃ 『『issarapadhānakālasabhāvādīhi loko pavattatī』』ti akāraṇe kāraṇābhimānappavattaṃ hetumhi vippaṭipattiṃ, nirodhañāṇaṃ arūpalokādīsu apavaggaggāhabhūtaṃ nirodhe vippaṭipattiṃ, maggañāṇaṃ kāmasukhallikaattakilamathānuyogappabhede avisuddhimagge visuddhimaggaggāhavasena pavattaṃ upāye vippaṭipattiṃ nivatteti. Idamettha ñāṇakiccaṃ.

Upamāto panettha bhāro viya hi dukkhasaccaṃ daṭṭhabbaṃ, bhārādānamiva samudayasaccaṃ, bhāranikkhepanamiva nirodhasaccaṃ, bhāranikkhepanupāyo viya maggasaccaṃ. Apica rogatannidānatadupasamabhesajjehi, orimatīramahoghapārimatīrataṃsampāpakopāyehi cāti evamādīhi yathākkamaṃ yojetvāpi etāni upamāto veditabbāni. Ayamettha upamā. Evaṃ ñeyyo pāḷimuttavinicchayo.

Saccavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Indriyavibhaṅgamātikatthavaṇṇanā

Indriyavibhaṅgamātikāya pana atthato tāva – dvāvīsati indriyānīti ettha indriyaṭṭhasambhavato indriyāni. Ko panesa indriyaṭṭho nāmāti? Indaliṅgaṭṭho, indadesitaṭṭho, indadiṭṭhaṭṭho, indasiṭṭhaṭṭho, indajuṭṭhaṭṭho ca, so sabbopi idha yathāyogaṃ yujjati. Kusalākusalaṃ kammaṃ indo nāma kammesu kassaci issariyābhāvato, tenevettha kammasañjanitāni tāva indriyāni attano janakakammaṃ ulliṅgenti, tena ca siṭṭhānīti indaliṅgaṭṭhena, indasiṭṭhaṭṭhena ca indriyāni. Sammāsambuddho pana paramissariyabhāvato indo, tato sabbānipetāni indriyāni bhagavatā yathābhūtato pakāsitāni, abhisambuddhāni cāti indadesitaṭṭhena, indadiṭṭhaṭṭhena ca indriyāni. Teneva bhagavatā kānici gocarāsevanāya, kānici bhāvanāsevanāya sevitānīti indajuṭṭhaṭṭhenapi indriyāni. Apica ādhipaccasaṅkhātena issariyaṭṭhenāpi etāni indriyāni.

Cakkhundriyantiādīsu cakkhādīnaṃ padattho heṭṭhā pakāsito. Pacchimesu pana tīsu pubbabhāge anaññātaṃ amataṃ padaṃ, catusaccadhammaṃ vā jānissāmīti evaṃ paṭipannassa uppajjanato , indriyaṭṭhasambhavato ca anaññātaññassāmītindriyaṃ. Ājānanato aññā eva indriyanti aññindriyaṃ. Aññātāvino catūsu saccesu niṭṭhitañāṇakiccassa khīṇāsavassa indriyanti aññātāvindriyaṃ. Tattha ca pasādindriyānantaraṃ cakkhuviññāṇādivīthicittappavattiyaṃ rūpādīnaṃ niyatabhāvassa, attano tikkhamandatānuvidhānassa ca āpādanato ādhipaccaṃ veditabbaṃ. Manindriyādīnaṃ pana attano attano vijānanādilakkhaṇe ādhipaccaṃ veditabbaṃ. Sesaṃ suviññeyyameva. Ayaṃ tāvettha padattho.

我來直譯這段巴利文: 關於智業,此中諦智有兩種:隨覺智和通達智。其中隨覺智是世間的,它依聞等方式在滅和道中運作。通達智是出世間的,它通過滅盡與諦覺悟相對的煩惱,以滅為所緣,從作用上通達四諦。而這個是世間的,其中苦智以克服現行的方式運作而止息身見,集智止息斷見,滅智止息常見,道智止息無作見。或者苦智在那些離常、凈、樂、我性的諸蘊中,止息稱為常、凈、樂、我性想的果上的顛倒,集智止息"世間由自在天、勝因、時間、自性等運轉"這樣在非因上執著為因而生起的因上的顛倒,滅智止息在無色界等中執取為解脫的滅上的顛倒,道智止息在欲樂和自我折磨的修行種類中,以非清凈道執為清凈道而生起的方法上的顛倒。這是此中的智業。 從譬喻來說,此中應當視苦諦如重擔,集諦如擔負重擔,滅諦如放下重擔,道諦如放下重擔的方法。而且也應當依次配合病、病因、病癒、藥物,此岸、大瀑流、彼岸、到達彼岸的方法等這樣的譬喻來了知它們。這是此中的譬喻。如是應當知道離聖典的抉擇。 諦分別攝義註釋完畢。 根分別攝義註釋 在根分別攝義中,首先從意義上說——二十二根中,因為有根義所以是根。什麼是這個所謂的根義?是主相義、主說義、主見義、主制義、主受用義,這一切在此中都依適當性而適合。善不善業稱為主,因為在諸業中沒有任何一個有主權,所以此中首先由業所生的諸根表示它們的能生之業,也被它所制,所以由主相義和主制義而成為根。而正等覺者因為是最高主權而為主,所以這一切諸根都被世尊如實宣說和證悟,所以由主說義和主見義而成為根。也因為被那同一世尊以有些修習境界、有些修習修行而受用,所以由主受用義也成為根。而且也因為稱為增上的主權義,這些是根。 在眼根等中,眼等的詞義已在前面說明。而在最後三個中,先前在"我將知未知的不死位"或"四諦法"如此行道者生起,和有根義所以是未知當知根。因爲了知所以是知根。是已知者在四諦中已完成智業的漏盡者的根所以是具知根。其中應當了知在凈信根之後在眼識等心路生起中,色等的決定性,和隨順自己的利鈍性而有增上。而意根等則應當了知在自己各自的了知等相上有增上。其餘容易理解。這是此中的詞義。

Dhammabhedato panettha jīvitindriyaṃ rūpārūpavasena dvidhā. Sukhindriyādīni pañca vedanābhāvato ekadhammo, tathā paññindriyādīni cattāri amohabhāvato. Sesāni pana indriyāni ekekadhammā evāti evaṃ paramatthato soḷasa dhammāva dvāvīsatindriyabhāvena desitāni. Sesāni panettha cetasikarūpanibbānāni asaṅgahitānīti ayaṃ dhammabhedo.

Vibhaṅganayato panettha suttantabhājanīyaṃ nāma na gahitaṃ. Kasmā? Suttante imāya paṭipāṭiyā dvāvīsatiyā indriyānaṃ anāgatattā. Suttantasmiṃ hi katthaci dve indriyāni kathitāni, katthaci tīṇi, katthaci pañca, evaṃ pana nirantaraṃ dvāvīsati āgatāni nāma natthi. Abhidhammabhājanīyepi viseso natthi.

Pañhāpucchakanaye pana dvāvīsatiyā indriyānaṃ kati kusalā…pe… kati araṇāti? Anaññātaññassāmītindriyaṃ kusalaṃ, domanassindriyaṃ akusalaṃ, saddhāsatipaññāaññindriyāni cattāri kusalābyākatāni, manajīvitasomanassaupekkhāvīriyasamādhindriyāni cha tidhāpi, sesāni dasa abyākatāni. Cha indriyāni siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttāti, tīṇi tidhāpi, jīvitaṃ tidhā ca na vattabbañca, dvādasindriyāni na vattabbāni eva. Tīṇi vipākāni, dve vipākadhammadhammāni, rūpindriyāni satta nevavipākanavipākadhammadhammāni, aññindriyaṃ siyā vipākaṃ, siyā vipākadhammadhammaṃ, navindriyāni tidhāpi. Navindriyāni upādinnupādāniyāni, domanassindriyaṃ anupādinnupādāniyaṃ, tīṇi anupādinnaanupādāniyāni, nava tidhāpi. Domanassindriyaṃ savitakkasavicāraṃ, upekkhindriyaṃ tathā ca avitakkaavicārañca, nava avitakkaavicārāni, ekādasa tidhāpi. Satta rūpindriyāni ceva sukhadukkhadomanassindriyāni cāti dasa parittāni, pacchimāni tīṇi appamāṇāni, sesāni nava tidhāva. Tattha ca somanassindriyaṃ rūpāvacaravaseneva mahaggataṃ, tadavasesāni arūpāvacaravasenāpīti veditabbaṃ. Pañcindriyāni anidassanasappaṭighāni, sattarasa anidassanaappaṭighāneva.

Paññindriyādīni cattāri hetū, sesā na hetū…pe… domanassindriyaṃ saraṇaṃ, manajīvitasomanassaupekkhāvīriyasamādhindriyāni dvidhāpi, sesāni pannarasa araṇānevāti ayaṃ pañhāpucchakanayo.

Indriyesu panetesu, pāḷimuttavinicchayo;

Kamato dāni viññeyyo, tattha kosallamicchatā.

Dhammabhedato panettha jīvitindriyaṃ rūpārūpavasena dvidhā. Sukhindriyādīni pañca vedanābhāvato ekadhammo, tathā paññindriyādīni cattāri amohabhāvato. Sesāni pana indriyāni ekekadhammā evāti evaṃ paramatthato soḷasa dhammāva dvāvīsatindriyabhāvena desitāni. Sesāni panettha cetasikarūpanibbānāni asaṅgahitānīti ayaṃ dhammabhedo.

Vibhaṅganayato panettha suttantabhājanīyaṃ nāma na gahitaṃ. Kasmā? Suttante imāya paṭipāṭiyā dvāvīsatiyā indriyānaṃ anāgatattā. Suttantasmiṃ hi katthaci dve indriyāni kathitāni, katthaci tīṇi, katthaci pañca, evaṃ pana nirantaraṃ dvāvīsati āgatāni nāma natthi. Abhidhammabhājanīyepi viseso natthi.

Pañhāpucchakanaye pana dvāvīsatiyā indriyānaṃ kati kusalā…pe… kati araṇāti? Anaññātaññassāmītindriyaṃ kusalaṃ, domanassindriyaṃ akusalaṃ, saddhāsatipaññāaññindriyāni cattāri kusalābyākatāni, manajīvitasomanassaupekkhāvīriyasamādhindriyāni cha tidhāpi, sesāni dasa abyākatāni. Cha indriyāni siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttāti, tīṇi tidhāpi, jīvitaṃ tidhā ca na vattabbañca, dvādasindriyāni na vattabbāni eva. Tīṇi vipākāni, dve vipākadhammadhammāni, rūpindriyāni satta nevavipākanavipākadhammadhammāni, aññindriyaṃ siyā vipākaṃ, siyā vipākadhammadhammaṃ, navindriyāni tidhāpi. Navindriyāni upādinnupādāniyāni, domanassindriyaṃ anupādinnupādāniyaṃ, tīṇi anupādinnaanupādāniyāni, nava tidhāpi. Domanassindriyaṃ savitakkasavicāraṃ, upekkhindriyaṃ tathā ca avitakkaavicārañca, nava avitakkaavicārāni, ekādasa tidhāpi. Satta rūpindriyāni ceva sukhadukkhadomanassindriyāni cāti dasa parittāni, pacchimāni tīṇi appamāṇāni, sesāni nava tidhāva. Tattha ca somanassindriyaṃ rūpāvacaravaseneva mahaggataṃ, tadavasesāni arūpāvacaravasenāpīti veditabbaṃ. Pañcindriyāni anidassanasappaṭighāni, sattarasa anidassanaappaṭighāneva.

Paññindriyādīni cattāri hetū, sesā na hetū…pe… domanassindriyaṃ saraṇaṃ, manajīvitasomanassaupekkhāvīriyasamādhindriyāni dvidhāpi, sesāni pannarasa araṇānevāti ayaṃ pañhāpucchakanayo.

Indriyesu panetesu, pāḷimuttavinicchayo;

Kamato dāni viññeyyo, tattha kosallamicchatā.

我來直譯這段巴利文: 從法的分類來說,生命根按照色與非色分為兩種。樂根等五種是受的本質,故為一法;同樣,慧根等四種是無癡的本質。其餘諸根各自為一法,如是從究竟義來說,只有十六法被說為二十二根。其餘的心所、色法和涅槃並未包含在內,這就是法的區別。 從分別法來說,經分別並未採用。為什麼?因為在經中這二十二根並未按此次序出現。在經中,有時說兩根,有時說三根,有時說五根,但從未連續地說二十二根。在阿毗達摩分別中也沒有特別之處。 在問答法中,二十二根中,幾個是善...乃至...幾個是無諍?未知當知根是善,憂根是不善,信根、念根、慧根、已知根這四個是善和無記,意根、命根、喜根、舍根、精進根、定根這六個是三種,其餘十個是無記。六根或與樂受相應,或與不苦不樂受相應,三根是三種,命根是三種也不可說,十二根完全不可說。三根是異熟,兩根是異熟法,七個色根既非異熟亦非異熟法,具知根或為異熟或為異熟法,九根是三種。九根是取所取,憂根是非取所取,三根是非取非所取,九根是三種。憂根是有尋有伺,舍根既是如此也是無尋無伺,九根是無尋無伺,十一根是三種。七色根以及樂根、苦根、憂根這十個是有限,最後三根是無量,其餘九根是三種。其中喜根僅依色界而成為廣大,其餘則依無色界也是如此,應當了知。五根是有見有對,十七根是無見無對。 慧根等四個是因,其餘非因...乃至...憂根是有諍,意根、命根、喜根、舍根、精進根、定根是兩種,其餘十五根是無諍,這就是問答法。 對於這些根, 離開聖典的抉擇, 現在應當了知, 其中欲求善巧者。

Kamatoti ayampi desanākkamova. Tattha ajjhattadhamme pariññāya ariyabhūmipaṭilābho hotīti attabhāvapariyāpannāni cakkhundriyādīni paṭhamaṃ desitāni. So manussattabhāvo yaṃ dhammaṃ upādāya 『『itthī』』ti vā 『『puriso』』ti vā saṅkhaṃ gacchati, 『『ayaṃ so』』ti nidassanatthaṃ tato itthindriyaṃ, purisindriyañca. So duvidhopi jīvitindriyapaṭibaddhavuttīti ñāpanatthaṃ tato jīvitindriyaṃ. Yāva tassa pavatti, tāva etesaṃ vedayitānaṃ anivatti. Yañca kiñci vedayitaṃ, sabbaṃ taṃ sukhaṃ dukkhanti ñāpanatthaṃ tato sukhindriyādīni. Tannirodhatthaṃ pana ete dhammā bhāvetabbāti paṭipattidassanatthaṃ tato saddhādīni. 『『Imāya paṭipattiyā esa dhammo paṭhamaṃ attani pātubhavatī』』ti paṭipattiyā amoghabhāvadassanatthaṃ tato anaññātaññassāmītindriyaṃ. Tasseva phalattā, tato anantaraṃ bhāvetabbattā ca tato aññindriyaṃ. Ito paraṃ bhāvanāya imassa adhigamo, adhigate ca pana imasmiṃ natthi kiñci uttari karaṇīyanti ñāpanatthaṃ ante paramassāsabhūtaṃ aññātāvindriyaṃ desitanti evaṃ kamato pāḷimuttavinicchayanayo viññeyyo.

Indriyavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Paccayākāravibhaṅgamātikatthavaṇṇanā

Paccayākāravibhaṅgamātikāya pana atthato tāva – avijjāpaccayātiādīsu avindiyaṃ kāyaduccaritādiṃ vindati paṭilabhati, vindiyaṃ vā kāyasucaritādiṃ na vindati, dhammānaṃ vā yathāsabhāvaṃ aviditaṃ karoti, antavirahite vā saṃsāre satte javāpeti, avijjamānesu vā javati, vijjamānesu vā na javatīti avijjā. Paṭicca phalameti etasmāti paccayo, dhammānaṃ uppattiyā, ṭhitiyā ca upakārako dhammo. Avijjā ca sā paccayo cāti avijjāpaccayo, tasmā avijjāpaccayā. Saṅkhatamabhisaṅkharontīti saṅkhārā.

Ito paraṃ saṅkhārapaccayā viññāṇantiādīsu vuttaṃ vuttanayeneva veditabbaṃ. Avuttesu pana vijānātīti viññāṇaṃ. Namatīti nāmaṃ, ruppatīti rūpaṃ, nāmañca rūpañca nāmarūpañca nāmarūpanti ekadesasarūpekasesanayena veditabbaṃ. Āye tanoti, āyatañca nayatīti āyatanaṃ, chaṭṭhāyatanañca saḷāyatanañca saḷāyatananti ekasesanayena veditabbaṃ. Phusatīti phasso. Vedayatīti vedanā. Paritassatīti taṇhā. Upādiyatīti upādānaṃ. Bhavati, bhāvayati cāti bhavo. Jananaṃ jāti. Jīraṇaṃ jarā. Maranti etenāti maraṇaṃ. Socanaṃ soko. Paridevanaṃ paridevo. Dukkhayati, uppādaṭṭhitivasena dvidhā khaṇatītipi dukkhaṃ. Dummanassa bhāvo domanassaṃ. Bhuso āyāso upāyāso. Sambhavantīti nibbattanti. Na kevalañca sokādīheva, atha kho avijjāpaccayā saṅkhārā sambhavantītiādinā sabbapadehipi sambhavanti-saddassa yojanā kātabbā. Evaṃ hi paccayapaccayuppannavavatthānaṃ kataṃ hoti.

Evanti niddiṭṭhanayanidassanaṃ, tena avijjādīheva kāraṇehi, na issaranimmānādīhīti dasseti. Etassāti yathāvuttassa. Kevalassāti asammissassa, sakalassa vā, dukkhakkhandhassāti dukkhasamūhassa, na sattassa, na sukhasubhādīnaṃ. Samudayoti nibbatti, hotīti sambhavati. Ayaṃ tāvettha padattho.

我來直譯這段巴利文: "次第"即是這個教說的次第。其中,爲了遍知內法而獲得聖地,故首先說眼根等屬於自身的諸根。那個人身依何法而被稱為"女"或"男",爲了指示"這就是它",所以接著是女根和男根。爲了顯示這兩者都依命根而活,所以接著是命根。只要它繼續,這些感受就不會停止。無論是什麼感受,一切都是樂或苦,爲了顯示這點,所以接著是樂根等。爲了顯示為滅除它而應修習這些法,爲了顯示修行,所以接著是信根等。"依此修行,此法最先在自身生起",爲了顯示修行不空,所以接著是未知當知根。因為它是那個的果,也因為它在那之後應修習,所以接著是已知根。爲了顯示從此以後依修習而證得這個,證得這個后再無所作,所以最後說具知根,這就是應當了知的離開聖典的次第抉擇之法。 根分別攝頌釋畢。 緣起分別攝頌釋 在緣起分別攝頌中,首先從意義上來說——在"無明緣"等中,無明是尋求不應尋求的身惡行等,或不尋求應尋求的身善行等,或使諸法的自性不被了知,或使眾生在無邊的輪迴中奔走,或在不存在的事物中奔走,或在存在的事物中不奔走。"緣"是依此而有果,是有助於諸法生起與住續的法。無明即是緣,故稱無明緣。造作有為法故稱為諸行。 此後在"行緣識"等中,已說的依已說方式了知。在未說的中,了別故為識。傾向故為名,變壞故為色,名與色即名色,應依一分代表全體的省略法了知。引導來處,引導至處故為處,第六處與六處即六處,應依省略法了知。觸故為觸。受故為受。渴愛故為愛。執取故為取。有、使有故為有。生故為生。老故為老。以此死故為死。憂故為憂。悲嘆故為悲。苦惱,以生住二方面破壞故也稱為苦。不悅的狀態為憂。極度疲憊為惱。"生起"即產生。不僅與憂等相配,而且也應與"無明緣行生起"等一切詞句配合"生起"一詞。如是即完成了緣與緣生法的確立。 "如是"是指示已說的方法,由此顯示唯由無明等因,非由自在天創造等。"此"即如前所說。"純"即不雜,或完整。"苦蘊"即苦的集合,非有情,非樂凈等。"集"即生起,"有"即產生。這就是這裡的詞義。

Dhammabhedato panettha avijjāti suttantapariyāyena dukkhādīsu catūsu, abhidhammapariyāyena pubbantādīhi saddhiṃ aṭṭhasu vā ṭhānesu aññāṇaṃ. Saṅkhārā pana puññāpuññāneñjābhisaṅkhārā tayo, kāyavacīcittasaṅkhārā tayo cāti chabbidhā. Tattha aṭṭha kāmāvacarakusalacetanā, pañca rūpāvacarakusalacetanā ceti terasa cetanā puññābhisaṅkhāro nāma. Dvādasa akusalacetanā apuññābhisaṅkhāro nāma. Catasso arūpāvacarakusalacetanā āneñjābhisaṅkhāro nāma. Imesaṃ pana tiṇṇaṃ saṅkhārānaṃ eva dvārato pavattidassanatthaṃ ayaṃ saṅkhārādittiko vutto.

Aṭṭha kāmāvacarakusalacetanā ceva dvādasākusalacetanā ca kāyadvāre pavattiyaṃ kāyasaṅkhāro, vacīdvāre pavattiyaṃ vacīsaṅkhāro, etā ceva manodvāre pavattiyaṃ, manodvāre eva pavattanakā rūpārūpakusalacetanā ca cittasaṅkhāroti vuccanti. Abhiññācetanā, panettha uddhaccacetanā ca parato paṭisandhiviññāṇapaccayabhāve apanetabbāpi avijjāpaccayā sambhavato idha gahetabbāvāti ayaṃ tiko purimattikameva pavisatīti atthato lokiyakusalākusalacetanāva avijjāpaccayā saṅkhārāti veditabbaṃ. Idañca suttantabhājanīyanayena, abhidhammabhājanīyanayena pana lokiyalokuttare ekekacittakkhaṇe dvādasaṅgassa paṭiccasamuppādassa gahaṇato sabbāpi cetanā saṅkhārāti veditabbaṃ. Evaṃ viññāṇanāmarūpādīsupi sabbacittasampayuttavasena ca dhammabhedo veditabbo. Suttantabhājanīyanayeneva pana dassayissāma.

Saṅkhārapaccayā viññāṇañca cakkhuviññāṇādichabbidhaṃ bāttiṃsalokiyavipākaviññāṇameva hoti, lokuttarāni pana vaṭṭakathāya na yujjantīti na gahitāni. Viññāṇapaccayā nāmarūpaṃ pana sabbalokiyaviññāṇasampayuttā tayo arūpino khandhā. Rūpaṃ sabbāni bhūtupādāyarūpāni. Saḷāyatanaṃ manacchaṭṭhāni indriyāni. Phasso cakkhusamphassādiko chavipākaphasso, tathā vedanāpi. Taṇhā rūpataṇhādibhedato chabbidho lobho. Upādānaṃ kāmupādānādito catubbidhā lobhadiṭṭhiyova. Bhavo pana duvidho kammabhavo, upapattibhavoti. Tattha kammabhavo tebhūmakakusalākusalacetanā ca taṃsampayuttā abhijjhādayo ca. Upapattibhavo pana kammābhinibbattā pañcapi khandhā. So pabhedato kāmarūpārūpabhavā tayo, saññā asaññā nevasaññānāsaññā bhavā tayo, ekacatupañcavokārabhavā tayoti navavidho niddiṭṭho. Jātiādīni pubbe vuttāni. Tesu jātiggahaṇena viññāṇanāmarūpasaḷāyatanaphassavedanāva gahitā tadavinābhāvato. Tathā jarāmaraṇaggahaṇenāpi tesaññeva pākabhedattā. Sokādayo pana jarāmaraṇena dvādasamena aṅgena ekasaṅkhepaṃ katvā vuttā, na visuṃ aṅgabhāvena. Kimatthanti ce? Bhavacakkassa avicchedadassanatthaṃ. Sokādito hi avijjā siddhā hoti avijjāvippayogato , avijjāsamuppattito ca. Jarāmaraṇabbhāhatassa hi bālasseva te sambhavanti, tehi ca avijjāya siddhāya puna avijjāpaccayā saṅkhārāti evaṃ hetuphalaparamparāya bhavacakkaṃ avicchinnaṃ, anādikaṃ, apariyantaṃ, apariyosānañca hoti.

我來直譯這段巴利文: 從法的分類來說,此處"無明"按經的方式是對苦等四諦的無知,按阿毗達摩的方式是對前際等八處的無知。諸行則有福行、非福行、不動行三種,以及身行、語行、心行三種,共六種。其中,八欲界善思和五色界善思,這十三思稱為福行。十二不善思稱為非福行。四無色界善思稱為不動行。爲了顯示這三種行通過諸門而轉起,故說此行三分。 八欲界善思和十二不善思在身門轉起時為身行,在語門轉起時為語行,這些以及在意門轉起時,僅在意門轉起的色無色界善思稱為心行。此中神通思和掉舉思,雖在後面的結生識緣的關係中應除去,但由於是緣于無明而生起,故此處應取。此三分即進入前三分中,故從意義上應知世間善不善思是無明緣行。這是按經分別法,但按阿毗達摩分別法,由於在每一心剎那中攝取世間出世間十二支緣起,故應知一切思都是行。如是在識、名色等中也應依一切心相應法而知法的區別。但我們將只按經分別法來說明。 行緣識是眼識等六種,僅是三十二種世間異熟識,出世間諸識因不適合輪迴的說明故不攝取。識緣名色則是一切世間識相應的三無色蘊。色是一切大種所造色。六處是以意為第六的諸根。觸是眼觸等六異熟觸,受也是如此。愛是色愛等六種貪。取是欲取等四種貪見。有則是二種:業有和生有。其中業有是三界善不善思及其相應的貪等。生有則是由業所生的五蘊。它按分類說有欲有、色有、無色有三種,有想有、無想有、非想非非想有三種,一蘊有、四蘊有、五蘊有三種,如是說為九種。生等如前所說。其中以生攝取識、名色、六處、觸、受,因為它們不相離。同樣,以老死攝取它們,因為它們是其成熟的差別。而憂等則與老死這第十二支合為一說,不是作為別的支分。為什麼?爲了顯示有輪不斷。因為從憂等而成就無明,由於不離無明,也由於無明生起。只有為老死所擊敗的愚者才會有它們生起,由它們而成就無明後,再由無明緣行,如是依因果相續,有輪成為不斷、無始、無邊際、無終點。

Yadi evaṃ, kasmā avijjā ādito vuttāti? Padhānadassanatthaṃ pana ādito vuttā. Tiṇṇaṃ hi vaṭṭānaṃ avijjā padhāno hetu tassā bhāve bhāvato, nirodhena ca nirujjhanato. Evaṃ avijjādīhi dvādasahi aṅgehi suttantabhājanīyanayena sabbe lokiyadhammāva paccayapaccayuppannabhāvena vuttāti veditabbā. Abhidhammapariyāyena pana lokuttarāpīti ayamettha dhammabhedo.

Vibhaṅganayato panettha pañhāpucchakanayo natthi, suttantabhājanīyanayāpi dhammabhede vuttanayeneva vitthārato vibhattāti veditabbo. Abhidhammabhājanīye pana –

『『Avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

『『Avijjāpaccayā saṅkhāro…pe… viññāṇapaccayā nāmaṃ, nāmapaccayā phasso…pe… samudayo hoti.

『『Avijjāpaccayā…pe… viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso…pe… samudayo hoti.

『『Avijjāpaccayā …pe… viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, chaṭṭhāyatanapaccayā phasso…pe… samudayo hotī』』ti (vibha. 243) –

Evaṃ paccayacatukkaṃ, puna 『『avijjāpaccayā saṅkhāro avijjāhetuko』』tiādinā (vibha. 244) vuttanayeneva hetucatukkaṃ, puna 『『avijjāpaccayā saṅkhāro avijjāsampayutto』』tiādinā (vibha. 245) sampayuttacatukkaṃ, puna 『『avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā』』tiādinā (vibha. 246) aññamaññapaccayacatukkanti evaṃ avijjāmūlakāni cattāri catukkāni vuttāni. Evaṃ 『『saṅkhārapaccayā avijjā』』tiādinā saṅkhārādimūlakādiupādānamūlakapariyosānāni aṭṭhasu padesu cattāri cattāri catukkānīti bāttiṃsa catukkāni mātikaṃ katvā nikkhipitvā puna akusalakusalavipākakiriyacittesu lokiyalokuttaresu ekekasmiṃ citte yathānikkhittehi chattiṃsabāttiṃsamātikācatukkehi vitthārato yathānurūpaṃ paccayākāro vibhatto. Idañca yasmā na kevalaṃ ayaṃ paccayākāro nānācittesu eva hoti, ekacittepi hotiyeva. Nāpi vaṭṭacitte eva hoti, taṇhābhāvato vivaṭṭacittepi, tasmā taṃ nippadesato ekacittakkhaṇikaṃ paccayākāraṃ dassetuṃ vuttaṃ. Teneva hettha 『『avijjāpaccayā saṅkhārā』』ti avatvā 『『avijjāpaccayā saṅkhāro』』ti ekavacanena vuttaṃ ekacittakkhaṇe bahucetanābhāvā. Tattha yadetaṃ paṭhamacatukkaṃ, tattha paṭhamavāro nāmarūpaṭṭhāne nāmaṃ, saḷāyatanaṭṭhāne chaṭṭhāyatanañca gahetvā rūpārūpādisabbabhavasādhāraṇavasena, ekacittakkhaṇapariyāpannadhammaggahaṇavasena ca rūpaṃ chaḍḍetvā vutto rūpassa sabbabhavāsādhāraṇattā, bahucittakkhaṇikattā ca. Dutiyo nāmarūpaṭṭhāne nāmaṃ, 『『nāmapaccayā phasso』』ti saḷāyatanaṭṭhāne phassameva gahetvā phassassa saḷāyatanaṃ vināpi paccayavisesasambhavadassanavasena ceva mahānidānasuttanayadassanavasena (dī. ni.

我來直譯這段巴利文: 如果是這樣,為什麼無明被首先說呢?爲了顯示主要性而首先說。因為在三輪中,無明是主要因,由於它存在而存在,由於它滅而滅。如是應知按經分別法,以無明等十二支,只是以緣和緣生法的方式說一切世間法。但按阿毗達摩方式也包括出世間法,這就是此處法的區別。 從分別法來說,此處沒有問答法,經分別法也應知如法分別中所說方式詳細分別。但在阿毗達摩分別中: "無明緣行,行緣識,識緣名,名緣第六處,第六處緣觸,觸緣受,受緣愛,愛緣取,取緣有,有緣生,生緣老死,如是此純苦蘊的集起。 無明緣行...乃至...識緣名,名緣觸...乃至...集起。 無明緣...乃至...識緣名色,名色緣第六處,第六處緣觸...乃至...集起。 無明緣...乃至...識緣名色,名色緣六處,第六處緣觸...乃至...集起。" 如是緣四法,又如"無明緣行以無明為因"等所說方式的因四法,又如"無明緣行與無明相應"等的相應四法,又如"無明緣行,行緣無明"等的相互緣四法,如是說以無明為根本的四個四法。如是以"行緣無明"等為始,以取為根本為終,在八處各有四個四法,即三十二個四法作為攝頌而安立。然後在不善、善、異熟、唯作諸心中,世間出世間每一心中,依所安立的三十六個三十六個攝頌四法,詳細地依相應而分別緣起。這是因為這緣起不僅在不同心中有,在一心中也有。也不僅在輪迴心中有,由於無愛故在出離心中也有,所以爲了無遺漏地顯示一心剎那的緣起而說此。因此在此處不說"無明緣諸行"而說"無明緣行",用單數,因為在一心剎那中無多思。其中這第一個四法,第一段取名色處的名和六處處的第六處,依一切有的共通性和攝一心剎那法的方式而捨棄色,因為色不共通於一切有,也因為需要多心剎那。第二段取名色處的名,說"名緣觸",取六處處的觸,爲了顯示觸即使無六處也可由特殊緣而生起,也爲了顯示大因經的方法。

2.95 ādayo) ca vutto. Tatiyo saḷāyatanaṭṭhāne chaṭṭhāyatanameva gahetvā gabbhaseyyakānaṃ aparipuṇṇāyatanānaṃ, rūpabhavikādīnañca vasena vutto. Catuttho 『『nāmapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso』』ti evaṃ itarāyatanehipi saḷāyatanassa visesato phassapaccayataṃva dassetvā opapātikānaṃ, paripuṇṇāyatanānaṃ kāmabhavikānañca vasena vutto. Evaṃ dutiyacatukkādīsupi.

Sabbatthāpi cettha yasmā sokādayo sabbe ekacittakkhaṇe na sambhavanti, sabbasmiñca citte, bhave ca nappavattanti, tasmā na gahitā. Jātijarāmaraṇāni panettha arūpadhammānaṃ lakkhaṇamattāni, tāni ca acittakkhaṇamattānipi samānāni cittakkhaṇe antogadhattā pariyāyato paccayuppanne katvā aṅgaparipūraṇatthaṃ gahitāni. Bhavoti cettha upādānādipaccayavirahitā cattāro arūpino khandhā, taṇhāpaccayā upādānanti ettha kāmupādānaṃ vajjetvā tīṇi upādānāni eva gahetabbāni . Dvinnampi ekalakkhaṇānaṃ dhammānaṃ ekakkhaṇe asambhavā lobhamūlavirahitesu dosamohamūlesu ceva kusalābyākatesu ca cittesu vedanāpaccayā paṭighaṃ vicikicchā uddhaccanti evaṃ taṇhāṭhāne yathāyogaṃ paṭighādayo tayo. Tesu vicikicchāvajjitesu ceva diṭṭhivippayuttesu ca upādānaṭṭhāne adhimokkho gahito. Vicikicchāya pana saddhiṃ adhimokkhassāpi asambhavā vicikicchāpaccayā bhavoti ca gahito. Upādānaṭṭhāne ca adhimokkho ca gahito. Lokiyānañcettha kusalābyākatānaṃ upanissayavasena avijjāpaccayatā vuttā. Lokuttarānaṃ pana yasmā appahīnāvijjo avijjāya pahānatthaṃ, paṭippassambhanatthañca lokuttaraṃ bhāveti, tasmā samatikkamanavasena avijjāpaccayatā vuttā, na sahajātavasena. Teneva tesaṃ niddesavāresu 『『tattha katamā avijjā』』ti avibhajitvā 『『tattha katamo avijjāpaccayā saṅkhāro』』ti (vibha. 240) vibhattaṃ. Kiriyadhammānaṃ pana kenaci pariyāyena avijjāmūlakattaṃ natthīti 『『saṅkhārapaccayā viññāṇa』』ntiādinā saṅkhāramūlakādiko nayo vutto, na avijjāmūlako. Apica lokiyakusalādīsu tesaṃ dhammānaṃ dukkhasaccapariyāpannattā 『『evametassa kevalassa dukkhakkhandhassa samudayo hotī』』ti (vibha. 225) evaṃ appanā katā, lokuttarakusalādīsu 『『evametesaṃ dhammāna』』nti. Ayaṃ lokiyato lokuttarānaṃ desanāya visesoti ayaṃ abhidhammabhājanīye nayo.

Idāni paccayanayā, kārakādīhi suññato;

Mūladdhasandhisaṅkhepākāravaṭṭavibhāgato.

Vāraṇopamatopettha, gambhīranayabhedato;

Yathārahaṃ vijānīyo, pāḷimuttavinicchayo.

我來直譯這段巴利文: 第三段取六處處的第六處,是依胎生者不完全處和色界眾等的方式而說。第四段說"名緣六處,六處緣觸",如是顯示六處由其他諸處特別作為觸的緣,是依化生者、完全處和欲界眾的方式而說。第二個四法等中也是如此。 此中一切處,因為憂等一切不能在一心剎那中生起,也不在一切心和一切有中轉起,所以不攝取。但此中生老死是無色法的相而已,雖然它們不是心剎那,但因包含在心剎那中,方便地作為緣生而攝取,爲了圓滿諸支。此中"有"是離取等緣的四無色蘊,在"愛緣取"中除去欲取應只取三取。因為兩個同相的法不能在一剎那中生起,所以在離貪根的瞋根癡根心和善無記心中,受緣瞋、疑、掉舉,如是在愛處相應地有瞋等三。在除去疑和離見的地方,取處攝取勝解。但因疑與勝解不能俱起,所以也取"疑緣有"。在取處也攝取勝解。此中說世間善無記依親依止緣為無明緣。但出世間法,因為未斷無明者為斷無明、止息無明而修出世間法,所以說依超越方式為無明緣,不是依俱生方式。因此在它們的分別段中不分別"此中什麼是無明"而分別"此中什麼是無明緣行"。唯作法則無任何方式可說是以無明為根,所以說"行緣識"等以行為根等的方法,不說以無明為根。而且在世間善等中,因為那些法屬於苦諦,所以說"如是此純苦蘊的集起",在出世間善等中則說"如是這些法"。這是世間與出世間說法的區別,這就是阿毗達摩分別的方法。 現在應當了知離開聖典的抉擇: 從緣的方法,從作者等的空性, 從根本、得、相續、略、相、輪轉的分別, 從象的譬喻,從甚深方法的區別, 應當如理了知。

Tattha paccayanayo sāmaññato, visesato cāti duvidho hoti. Tattha tabbhāvabhāvimattatāpakāsako sāmaññato paccayanayo. Visesato pana paṭṭhāne āgatesu hetupaccayādicatuvīsatiyā paccayesu yathānurūpaṃ paccayavisesuppannamattatāpakāsako. Sā ca nesaṃ catuvīsatiyā paccayānaṃ vibhāgatā paṭṭhānamātikatthasaṃvaṇṇanāya āvi bhavissati. Tattha sāmaññato saṅkhārādayo avijjādipaccayabhāve eva bhāvinoti veditabbā. Yassa hi catūsu saccesu, pubbantādīsu ca avijjā appahīnā hoti, so dukkhe tāva pubbantādīsu ca aññāṇena tīsu bhavesu jātijarārogamaraṇādianekādīnavavokiṇṇaṃ puññaphalasaṅkhātaṃ saṅkhāravipariṇāmadukkhaṃ dukkhato ajānanto sukhasaññāya patthetvā tīhi dvārehi puññāneñjābhisaṅkhāre ārabhati. Samudaye aññāṇena dukkhahetubhūtesupi taṇhāparikkhāresu dukkhahetukaṃ āpāyikādidukkhaṃ, dukkhahetubhūtesu kāmūpasevanādīsu ca ādīnavaṃ apassanto sukhahetusaññāya ceva kilesābhibhūtatāya ca tividhepi saṅkhāre ārabhati. Nirodhe, pana magge ca aññāṇena anirodhabhūte gativisese nirodhasaññī, nirodhassa ca vā amaggabhūtesupi yaññāmaratapādīsupi nirodhamaggasaññī hutvā tividhepi saṅkhāre ārabhati. Idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇena 『『ahetū appaccayā sattā uppajjanti, na honti paraṃ maraṇā』』ti vā 『『attāva jānāti vā na jānāti vā, sova saṅkhāre saṅkharoti, sova paṭisandhiyaṃ uppajjati, tassa aṇuissarādayo kalalādibhāvena sarīraṃ saṇṭhāpentā indriyāni sampādenti, sova indriyasampanno phusati, vedayati, taṇhiyati, upādānādīni ca karotī』』ti vā 『『sabbe sattā niyatisaṅgatibhavapariṇatā』』ti vā vikappeti. So evaṃ avijjāya andhīkato –

『『Yathāpi nāma jaccandho, naro apariṇāyako;

Ekadā yāti maggena, ummaggenāpi ekadā.

『『Saṃsāre saṃsaraṃ bālo, tathā apariṇāyako;

Karoti ekadā puññaṃ, apuññamapi ekadā』』ti. (vibha. aṭṭha. 226 saṅgārapadaniddesa) –

Vuttanayena tividhe saṅkhāre abhisaṅkharotīti. Kiṃ panettha ekāva avijjā saṅkhārānaṃ paccayo hoti, nanu ekasmā kāraṇā ekaṃva kāriyaṃ uppajjati, anekaṃ kāriyaṃ na uppajjati, anekasmā vā ekanti, anekasmā kāraṇā anekaṃ kāriyaṃ uppajjatīti? Saccaṃ, padhānattapākaṭattaasādhāraṇattadīpanatthaṃ panettha anekesu kāraṇesupi ekā avijjā eva paccayabhāvena niddiṭṭhā 『『phassapaccayā vedanā (udā. 3), semhasamuṭṭhānā ābādhā』』tiādīsu (a. ni.

我來直譯這段巴利文: 此中緣的方法有二種:總的和別的。其中總的緣的方法顯示僅是彼此存在的關係。但別的則在發趣論中來的二十四緣,即因緣等中,依相應顯示特殊緣生的關係。這些二十四緣的分別將在發趣論攝頌釋中明顯。其中應知從總的方式,行等僅在無明等緣的狀態中生起。因為對誰在四諦和前際等中無明未斷,他首先因為對苦和前際等的無知,不知在三有中生、老、病、死等眾多過患所充滿的、名為福果的行變易苦是苦,以樂想欲求而以三門開始福行和不動行。因為對集的無知,對作為苦因的愛的資具中的墮惡趣等苦,以及對作為苦因的欲樂等的過患不見,以樂因想及被煩惱所勝而開始三種行。又因為對滅、道的無知,對非滅的特殊趣處起滅想,或對非道的祭祀、苦行等起道想而開始三種行。因為對此緣性緣生諸法的無知而分別"眾生無因無緣而生,死後斷滅",或"唯我知或不知,唯我造作諸行,唯我生於結生,微細主等使之成為羯羅藍等身體而具諸根,唯我具諸根而觸、受、愛、取等",或"一切眾生依定命、種族、有的轉變"。他如是被無明所盲: "如生盲之人,無有引導者, 有時行正道,有時行邪道。 輪迴中愚者,如是無引導, 有時造福德,有時造非福。" 如所說的方式造作三種行。但此中是否僅一個無明是諸行的緣?難道不是從一因生一果,非生多果,從多因生一果,從多因生多果嗎?是的,但此中在多因中只說一個無明為緣,是爲了顯示主要性、明顯性和不共性,如"觸緣受"、"痰所生的病"等。

10.60; mahāni. 5; cūḷani. khaggavisāṇasuttaniddesa 128) viya. Avijjā hi padhāno hetu, saṅkhārānaṃ pākaṭo, asādhāraṇo ca taṇhādihetūnampi hetuttā, na vatthārammaṇādīni khīṇāsavassa tesaṃ sambhavepi saṅkhārānaṃ abhāvāti. Evaṃ tāvettha vaṭṭasaṅkhārānaṃ avijjāya eva bhāve bhāvo veditabbo. Tathā viññāṇassāpi upacitakammābhāve abhāvato, sabbattha sabbesañca sabbavipākaviññāṇuppattippasaṅgato ca saṅkhārānaṃ eva bhāve bhāvo veditabbo. Yathā cettha, evaṃ uparipi nāmarūpādīnaṃ viññāṇādibhāve bhāvo yathānurūpaṃ anubhavayuttīhi ñātabboti ayaṃ sāmaññato paccayanayo.

Visesato pana avijjā puññābhisaṅkhārānaṃ tāva ārammaṇapaccayena, upanissayapaccayena cāti dvidhā paccayo hoti. Sā hi avijjaṃ ārabbha sammasanādivasena uppattiyaṃ kāmāvacarānaṃ, abhiññācittena samohacittassa jānanakāle rūpāvacarānañca puññābhisaṅkhārānaṃ tāva ārammaṇapaccayena paccayo hoti, avijjāsamatikkamanatthāya pana avijjāsammūḷhatāya kāmarūpabhavasampattiyo patthetvāva kāmarūpāvacarapuññāni karontassa upanissayapaccayena paccayo hoti. Apuññābhisaṅkhārānaṃ panesā avijjaṃ ārabbha rāgādīnaṃ uppajjanakāle ārammaṇādipaccayena avijjāsammūḷhatāya pāṇātipātādīni karontassa nissayapaccayena, dutiyajavanādīnaṃ anantarūpanissayāsevananatthivigatapaccayehi yaṃ kiñci akusalaṃ karontassa hetusahajātaaññamaññanissayasampayuttaatthiavigatapaccayehīti evaṃ anekadhā paccayo hoti, āneñjābhisaṅkhārānaṃ pana ekena upanissayapaccayeneva paccayo hoti.

Saṅkhārapaccayā viññāṇapade pana tayopi saṅkhārā viññāṇassa yathārahaṃ tīsu bhavesu paṭisandhipavattīsu kammapaccayena ceva upanissayapaccayena cāti dvidhā paccayā honti. Abhidhammabhājanīyanayena sahajātassa viññāṇassa sahajātaaññamaññanissayasampayuttakammatthiavigatādipaccayehi paccayā honti.

Viññāṇapaccayā nāmarūpapade pana viññāṇaṃ vipākabhūtaṃ, avipākabhūtañca nāmassa kevalassa vā rūpamissakassa vā paṭisandhipavattīsu sahajātaaññamaññanissayasampayuttavipākaāhāraindriyaatthiavigatapaccayehi yathārahaṃ navadhā, aṭṭhadhā vā paccayo hoti. Paṭisandhiyaṃ vipākaviññāṇaṃ vatthurūpassa sahajātaaññamaññanissayavipākaāhāraindriyavippayuttaatthi avigatapaccayehi navadhā paccayo hoti. Ṭhapetvā pana vatthurūpaṃ sesarūpassa teheva aññamaññapaccayarahitehi aṭṭhahi paccayo hoti. Abhisaṅkhāraviññāṇaṃ pana ekavokārapañcavokārabhavesu kammajarūpassa suttantikapariyāyena upanissayavasena paccayo hoti. Pavattiyaṃ pana sabbampi viññāṇaṃ tassa tassa nāmarūpassa yathārahaṃ paccayo hoti. Tattha arūpabhave viññāṇaṃ nāmasseva, asaññibhave rūpasseva, pañcavokārabhave nāmarūpassa paccayo hotīti veditabbaṃ. Teneva nāmañca rūpañca nāmarūpañca nāmarūpanti nibbacanaṃ katanti.

我來直譯這段巴利文: 如"所生的疾病"等。因為無明是主要因,對諸行明顯,是不共的,因為也是愛等諸因的因,而非如物、所緣等對漏盡者雖有它們但無諸行。如是此中首先應知輪迴諸行唯在無明存在時存在。同樣,因為在無積集業時識也無,且在一切處一切人會有一切異熟識生起的過失,所以應知唯在諸行存在時存在。如此處,上面也應依相應以經驗的合理性了知名色等在識等存在時存在,這是總的緣的方法。 但別的方式,無明首先對福行以兩種方式為緣:所緣緣和親依止緣。因為它在以觀等方式緣無明生起時對欲界福行,以神通心知有癡心時對色界福行,以所緣緣為緣;又因迷於無明而為超越無明故希求欲界色界諸有的圓滿而造作欲界色界諸福時,以親依止緣為緣。對非福行,它在緣無明而生起貪等時以所緣等緣,因迷於無明而殺生等時以依止緣,對第二速行等造作任何不善時以無間、親依止、習行、無有、離去緣,以因、俱生、相互、依止、相應、有、不離去緣,如是以多種方式為緣。但對不動行只以一個親依止緣為緣。 在"行緣識"句中,三種行對識在三有的結生和轉起中以業緣和親依止緣兩種方式為緣。按阿毗達摩分別法,對俱生識以俱生、相互、依止、相應、業、有、不離去等緣為緣。 在"識緣名色"句中,異熟識和非異熟識對單純名或混合色在結生和轉起中,以俱生、相互、依止、相應、異熟、食、根、有、不離去緣,依相應以九種或八種方式為緣。在結生時,異熟識對所依色以俱生、相互、依止、異熟、食、根、不相應、有、不離去緣九種方式為緣。除去所依色,對其餘諸色以除去相互緣的這八緣為緣。但行識在一蘊有和五蘊有中,按經的方式以親依止對業生色為緣。在轉起中,一切識對各自名色依相應為緣。其中應知在無色有中識只對名為緣,在無想有中只對色為緣,在五蘊有中對名色為緣。因此作"名與色與名色即名色"的詞源解釋。

Nāmarūpapaccayā saḷāyatanapade pana nāmaṃ vipākabhūtaṃ, avipākabhūtañca arūpabhave chaṭṭhāyatanassa avakaṃsato sahajātaaññamaññanissayasampayuttavipākaatthiavigatavasena yathārahaṃ sattadhā paccayo hoti. Itaresaṃ panetaṃ pañcannaṃ cakkhāyatanādīnaṃ pañcavokārabhave paṭisandhiyaṃ catumahābhūtasahāyaṃ hutvā sahajātanissayavipākavippayuttaatthiavigatavasena chadhā paccayo hoti. Kiñci panettha hetupaccayena, kiñci āhārapaccayena cāti tesaṃ vasena sabbavāresu ukkaṃsāvakaṃso veditabbo. Pavatte pana cakkhādīnaṃ pañcannaṃ vipākamavipākampi nāmaṃ pacchājātavippayuttaatthiavigatavasena catudhā paccayo hotīti. Evaṃ tāva nāmameva saḷāyatanassa paccayo hotīti veditabbaṃ.

Rūpaṃ pana vatthubhūtaṃ paṭisandhiyaṃ chaṭṭhāyatanassa sahajātaaññamaññanissayavippayuttaatthiavigatavasena chadhā paccayo hoti. Catumahābhūtarūpaṃ cakkhādīnaṃ pañcannaṃ paṭisandhiyaṃ, pavatte ca sahajātanissayaatthiavigatapaccayehi catudhā paccayo hoti. Rūpajīvitindriyaṃ pana indriyaatthiavigatavasena tividhā. Tathā āhāro āhāratthiavigatavasena. So ca āhārūpajīvīnaṃ pavatteyeva, no paṭisandhiyaṃ. Tāni pana pañca cakkhāyatanādīni pañcaviññāṇasaṅkhātassa chaṭṭhassa manāyatanassa nissayapurejātaindriyavippayuttaatthiavigatavasena chadhā paccayā honti pavatteyeva, no paṭisandhiyaṃ. Tathā pañcaviññāṇavirahitamanāyatanassa vatthurūpaṃ nissayapurejātavippayuttaatthiavigatavasena pañcadhā paccayo hotīti. Evaṃ rūpameva chaṭṭhāyatanassa, saḷāyatanassa ca paccayo hotīti veditabbaṃ. Khandhattayavatthurūpasaṅkhātaṃ pana nāmarūpaṃ chaṭṭhāyatanassa paṭisandhiyaṃ sahajātaaññamaññanissayasampayuttavippayuttavipākaatthiavigatādivasena yathārahaṃ paccayo hotīti. Evaṃ nāmañca rūpañca nāmarūpañca yathārahaṃ chaṭṭhāyatanassa, saḷāyatanassa ca paccayo hotīti veditabbaṃ.

Saḷāyatanapaccayā phassapade pana chaṭṭhāyatanaṃ vipākaṃ, avipākañca sabbattha sampayuttaphassassa sahajātādivasena navadhā, aṭṭhadhā vā paccayo hoti. Cakkhāyatanādīni pañca yathākkamaṃ pavatte cakkhusamphassādīnaṃ pañcannaṃ nissayapurejātaindriyavippayuttaatthiavigatavasena chadhā, rūpāyatanādīni pañca tesaṃ ārammaṇapurejātaatthiavigatavasena tidhā. Manosamphassassa pana tāni, dhammārammaṇañca tathā ca ārammaṇādhipatimattena cāti bahudhā paccayā honti. Evaṃ chaṭṭhāyatanañca saḷāyatanañca chabbidhassāpi phassassa paccayo hotīti veditabbaṃ.

Phassapaccayā vedanāpade sabbopi phasso sahajātānaṃ vedanānaṃ sahajātaaññamaññanissayavipākaāhārasampayuttaatthiavigatavasena aṭṭhadhā, sattadhā vā paccayo hoti, asahajātānaṃ upanissayavasenevāti.

Vedanāpaccayā taṇhāpade vipākavedanā anusayapatitāya taṇhāya upanissayavasena, sahajātādivasena ca paccayo hoti. Yasmā pana –

Dukkhī sukhaṃ patthayati, sukhī bhiyyopi icchati;

Upekkhā pana santattā, sukhamicceva bhāsitā;

Taṇhāya paccayā tasmā, honti tissopi vedanāti. (visuddhi.

我來直譯這段巴利文: 在"名色緣六處"句中,異熟名和非異熟名在無色有中對第六處,至少以俱生、相互、依止、相應、異熟、有、不離去方式,依相應為七種緣。但對其餘五處即眼處等,此名在五蘊有的結生時成為四大種的助伴,以俱生、依止、異熟、不相應、有、不離去方式為六種緣。此中有些以因緣,有些以食緣,應知由它們在一切段中有增上和減少。但在轉起中,異熟和非異熟名對眼等五處以後生、不相應、有、不離去方式為四種緣。如是首先應知唯名為六處的緣。 但色作為所依在結生時對第六處以俱生、相互、依止、不相應、有、不離去方式為六種緣。四大種色在結生和轉起中對眼等五處以俱生、依止、有、不離去緣為四種緣。但色命根以根、有、不離去方式為三種緣。同樣,食以食、有、不離去方式。此食只在轉起時對段食所養,不在結生時。那五眼處等對稱為五識的第六意處以依止、前生、根、不相應、有、不離去方式為六種緣,只在轉起時,不在結生時。同樣,所依色對離五識的意處以依止、前生、不相應、有、不離去方式為五種緣。如是應知唯色為第六處和六處的緣。但稱為三蘊和所依色的名色在結生時對第六處以俱生、相互、依止、相應、不相應、異熟、有、不離去等方式依相應為緣。如是應知名與色與名色依相應為第六處和六處的緣。 在"六處緣觸"句中,第六處異熟和非異熟在一切處對相應觸以俱生等方式為九種或八種緣。眼處等五處在轉起時對眼觸等五觸,依次以依止、前生、根、不相應、有、不離去方式為六種緣,色處等五處對它們以所緣、前生、有、不離去方式為三種緣。但對意觸,它們和法所緣也如是,又以所緣增上而已,故為多種緣。如是應知第六處和六處為六種觸的緣。 在"觸緣受"句中,一切觸對俱生受以俱生、相互、依止、異熟、食、相應、有、不離去方式為八種或七種緣,

2.644);

Taṇhāpaccayā upādānapade taṇhā asahajātā catunnampi upādānānaṃ upanissayavasena ceva anantarādivasena ca, sahajātā pana kāmupādānavajjitānaṃ tiṇṇaṃ hetusahajāta aññamaññanissayasampayuttaatthiavigatavasena sattadhā paccayo hoti.

Upādānapaccayā bhavapade catubbidhampi upādānaṃ asahajātassa sabbakammabhavassa ceva upapattibhavassa ca upanissayavaseneva paccayo hoti, sahajātassa pana kammabhavassa hetusahajātādivasena paccayo hoti.

Bhavapaccayā jātipade bhavoti kammabhavova adhippeto, so ca jātiyā kammapaccayaupanissayapaccayavasena dvidhā paccayo hoti.

Jātipaccayā jarāmaraṇādipade jāti pana jarāmaraṇānaṃ, sokādīnañca tabbhāvabhāvībhāvamattato suttantikanayena upanissayakoṭiyāva paccayo hotīti ayaṃ tāvettha paccayanayo.

Kārakādīhi suññato panete avijjādayo dvādasa dhammā yasmā evaṃ paccayapaccayuppannabhāvena aññamaññaṃ paṭibaddhā aññanirapekkhā hutvā avicchinnā anādikā pavattanti, tasmā tato aññena brahmādinā kārakena, pakatiaṇukālādihetunā vā kārakavedakarūpena paraparikappitena attanā vā rahitā. Na cete attā, na attani, na attavanto, suññā ete attena vā attaniyena vā dhuvabhāvena vā subhabhāvena vā sukhabhāvena vāti ayaṃ kārakādīhi suññatā.

Mūladdhasandhisaṅkhepākāravaṭṭavibhāgatoti ettha mūlato tāva avijjā, taṇhā cāti dve dhammā mūlanti veditabbā. Addhato panettha avijjā, saṅkhārāti dve aṅgāni atīto addhā, viññāṇādīni bhavāvasānāni aṭṭha paccuppanno addhā, jāti ceva jarāmaraṇañcāti dve anāgato addhāti tayo addhā veditabbā. Sandhito pana saṅkhārānaṃ, paṭisandhiviññāṇassa ca antarā eko hetuphalasandhi, vedanāya ca taṇhāya ca antarā eko phalahetusandhi, bhavassa ca jātiyā ca antarā eko hetuphalasandhi cāti tayo sandhī veditabbā. Saṅkhepato pana sandhīnaṃ ādipariyosānavavatthitā cattāro saṅkhepā honti. Seyyathidaṃ – avijjāsaṅkhārā eko saṅkhepo, viññāṇanāmarūpasaḷāyatanaphassavedanā dutiyo, taṇhupādānabhavā tatiyo, jātijarāmaraṇāni catutthoti evaṃ cattāro saṅkhepā veditabbā.

Ākārato panettha –

Atīte hetuyo pañca, idāni phalapañcakaṃ;

Idāni hetuyo pañca, āyatiṃ phalapañcakanti. –

Evaṃ vīsati ākārā honti.

Ettha hi sarūpato vuttā avijjāsaṅkhārā, tesaṃ gahaṇena tadavinābhāvato gahitā taṇhupādānabhavāti ime pañca dhammā atīte hetuyo nāma, sarūpato vuttā viññāṇādayo pañca dhammā idāni phalapañcakaṃ nāma, sarūpato pana vuttā taṇhupādānabhavā, tesaṃ gahaṇena tadavinābhāvato gahitā avijjāsaṅkhārāti ime pañca idāni hetuyo nāma. Jātiādiapadesena vuttā viññāṇādayo pañca dhammā āyatiṃ phalapañcakaṃ nāmāti evaṃ vīsati ākārā veditabbā. Vaṭṭato panettha saṅkhārabhavā kammavaṭṭaṃ, avijjātaṇhupādānā kilesavaṭṭaṃ, sesāni vipākavaṭṭanti tīṇi vaṭṭāni honti. Yāva ca tesu kilesavaṭṭaṃ ariyamaggena na upacchijjati, tāva idaṃ bhavacakkaṃ anupacchinnaṃ pavattatīti ayamettha mūladdhasandhisaṅkhepākāravaṭṭavibhāgo.

我來直譯這段巴利文: 對非俱生者唯以親依止方式為緣。 在"受緣愛"句中,異熟受對隨眠所隨的愛以親依止方式和俱生等方式為緣。因為: "苦者欲求樂,樂者更欲求, 舍則因寂靜,說為樂亦然, 故此三種受,為愛之緣故。" 在"愛緣取"句中,非俱生愛對四種取以親依止方式和無間等方式為緣,但俱生愛對除欲取外的三取以因、俱生、相互、依止、相應、有、不離去方式為七種緣。 在"取緣有"句中,四種取對非俱生的一切業有和生有唯以親依止方式為緣,但對俱生的業有以因、俱生等方式為緣。 在"有緣生"句中,"有"是指業有,它對生以業緣和親依止緣兩種方式為緣。 在"生緣老死等"句中,生對老死和憂等,由於只是彼此存在的關係,按經的方式唯以親依止邊為緣。這就是此處緣的方法。 從作者等的空性來說,這些無明等十二法因為如是以緣和緣生法的方式互相關聯,不依他而相續,無始而轉起,所以離於其他梵天等作者,或離於勝論師等所計的作具受者性質的自我。這些不是我,不在我中,不是我所,空無我或我所,或常住性,或凈性,或樂性。這就是從作者等的空性。 從根本、時分、結合、攝略、行相、輪轉的分別來說,此中首先應知從根本說無明和愛兩法是根本。從時分說此中無明、行兩支是過去時分,識等直至有的八支是現在時分,生和老死兩支是未來時分,如是應知三時分。從結合說行與結生識之間是一個因果結合,受與愛之間是一個果因結合,有與生之間是一個因果結合,如是應知三個結合。從攝略說由結合的首尾確定有四個攝略。即:無明行是一攝略,識名色六處觸受是第二,愛取有是第三,生老死是第四,如是應知四個攝略。 從行相說此中: "過去五種因,現在五種果, 現在五種因,未來五種果。" 如是有二十行相。此中明顯說的無明行,以攝取它們而攝取不相離的愛取有,這五法名為過去因,明顯說的識等五法名為現在果,明顯說的愛取有,以攝取它們而攝取不相離的無明行,這五法名為現在因。以生等名相說的識等五法名為未來果,如是應知二十行相。從輪轉說此中行和有是業輪,無明愛取是煩惱輪,其餘是異熟輪,如是有三輪。只要煩惱輪未被聖道所斷,此有輪就不斷地轉起。這就是此處根本、時分、結合、攝略、行相、輪轉的分別。

Vāraṇopamatoti ettha vāraṇato tāva – 『『avijjāpaccayā saṅkhārā』』ti idamahetukavisamahetukadassananivāraṇaṃ, 『『saṅkhārapaccayā viññāṇa』』nti ucchedaattasaṅkantidassananivāraṇaṃ, 『『viññāṇapaccayā nāmarūpa』』nti attāti parikappitavatthubhedadassanato ghanasaññānivāraṇaṃ, 『『nāmarūpapaccayā saḷāyatana』』ntiādi attā passati…pe… vijānāti phusati, vedayati, taṇhiyati, upādiyati, bhavati, jāyati, jīyati, mīyatīti evamādidassananivāraṇanti idamettha micchādassananivāraṇaṃ.

Upamāto panettha andho viya avijjā, tassa upakkhalanaṃ viya saṅkhārā, patanaṃ viya viññāṇaṃ, tena gaṇḍapātubhāvo viya nāmarūpaṃ, tassa gaṇḍabhedapīḷakā viya saḷāyatanaṃ, tassa saṅghaṭṭanaṃ viya phasso, tajjanitadukkhaṃ viya vedanā, dukkhassa paṭikārābhilāso viya taṇhā, asappāyaggahaṇaṃ viya upādānaṃ, asappāyālepanaṃ viya bhavo, tena gaṇḍavikārapātubhāvo viya jāti, tabbikārabhedo viya jarāmaraṇaṃ. Yathāsabhāvadassananivāraṇādito vā ete avijjādayo akkhipaṭalādi upamāhipi veditabbāti ayamettha upamā.

Gambhīranayabhedatoti ettha gambhīrabhedo tāva imesaṃ avijjādīnaṃ paccekaṃ dhammatthadesanāpaṭivedhagambhīratā veditabbā. Ime hi avijjādayo dhammā yenākārena yadavatthā ca saṅkhārādīnaṃ phalānaṃ paccayā honti, so nesaṃ paccayaṭṭho duravabodhato gambhīroti ayamettha dhammagambhīratā. Dhammoti hetu 『『hetumhi ñāṇaṃ dhammapaṭisambhidā』』ti (vibha. 720) vacanato. Jarāmaraṇādīnaṃ phalānaṃ jātiādīhi paccayehi sambhūtasamudāgataṭṭho duravabodhato gambhīroti ayaṃ atthagambhīratā. Atthoti phalaṃ 『『hetuphale ñāṇaṃ atthapaṭisambhidā』』ti (vibha. 720) vacanato. Tesaṃ pana hetūnaṃ, phalānañca tena tenākārena aviparītato desanāpi sabbaññutaññāṇasseva gocarato gambhīrāti ayaṃ desanāgambhīratā. Yo panesaṃ avijjāsaṅkhārādīnaṃ adassanāyūhanādisabhāvo, so mandapaññehi duppariyogāhattā gambhīroti ayaṃ paṭivedhagambhīratāti ayamettha gambhīrabhedo.

Nayabhedo panettha ekattanayo nānattanayo abyāpāranayo evaṃdhammatānayoti imesaṃ catunnaṃ atthanayānaṃ vasena veditabbo. Tattha hi 『『avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇa』』nti evaṃ bījassa aṅkurādibhāvena rukkhabhāvappatti viya santānānupacchedo ekattanayo nāma. Yaṃ sammā passanto hetuphalasambandhena santānānupacchedāvabodhato ucchedadiṭṭhiṃ pajahati, micchā passanto hetuphalasambandhena pavattamānassa santānānupacchedassa ekattaggahaṇato sassatadiṭṭhiṃ upādiyati.

Avijjādīnaṃ pana yathāsakaṃ lakkhaṇavavatthānaṃ nānattanayo nāma. Yaṃ sammā passanto navanavānaṃ uppādadassanato sassatadiṭṭhiṃ pajahati, micchā passanto ekasantānapatitassa bhinnasantānasseva nānattaggahaṇato ucchedadiṭṭhiṃ upādiyati.

Avijjāya pana 『『saṅkhārā mayā uppādetabbā, saṅkhārānaṃ vā viññāṇaṃ amhehī』』ti evamādibyāpārābhāvo abyāpāranayo nāma. Yaṃ sammā passantokārakassa abhāvāvabodhato attadiṭṭhiṃ pajahati, micchā passanto yo asatipi byāpāre avijjādīnaṃ sabhāvaniyamasiddho hetubhāvo, tassa aggahaṇato akiriyadiṭṭhiṃ upādiyati.

我來直譯這段巴利文: 從象的譬喻來說,此中首先從防護來說:"無明緣行"是防護無因和非等因見,"行緣識"是防護斷見和我轉移見,"識緣名色"是防護把所計的事物差別視為我而生起的堅實想,"名色緣六處"等是防護"我見...乃至...我知、我觸、我受、我愛、我取、我有、我生、我老、我死"等如是等見,這就是此處防護邪見。 從譬喻來說,此中無明如盲人,其跌倒如行,墮落如識,由此生瘡如名色,其瘡裂如六處,其接觸如觸,由此生苦如受,對苦的求治如愛,取不適當物如取,涂不適當藥如有,由此瘡變化顯現如生,其變化破壞如老死。或者從防護如實見等,這些無明等應知也以眼翳等為譬喻,這就是此處的譬喻。 從甚深方法的區別來說,此中首先應知甚深的區別是這些無明等各自的法、義、說、證的甚深性。因為這些無明等法以何行相、何狀態作為行等果的緣,其緣義難以了知,所以是法的甚深性。法即是因,如說"于因的智為法無礙解"。老死等果由生等緣生起和集起的義難以了知,所以是義的甚深性。義即是果,如說"于因果的智為義無礙解"。而對這些因和果以種種行相無倒的說法也唯是一切知智的境界,所以說法甚深。而這些無明行等的不見和造作等自性,因為鈍慧者難以通達,所以證悟甚深。這就是此處甚深的區別。 此中方法的區別應從一性方法、異性方法、無功用方法、法爾方法這四種義理方法來了知。此中"無明緣行,行緣識",如是如種子成為芽等而成為樹一樣,相續不斷,這名為一性方法。正見者由了知因果關係的相續不斷而斷除斷見,邪見者由執取以因果關係運轉的相續不斷為一而執取常見。 但無明等各自相的確立是異性方法。正見者由見新新生起而斷除常見,邪見者由執取在一相續中的如斷相續般的異性而執取斷見。 但無明沒有"行應由我生起"或"識應由我們[生起]"等如是等功用,這名為無功用方法。正見者由了知無作者而斷除我見,邪見者由不取即使無功用而成就無明等自性決定的因性而執取無作見。

Avijjādīhi pana kāraṇehi saṅkhārādīnaṃyeva sambhavo khīrādīhi dadhiādīnaṃ viya, na aññesanti ayaṃ evaṃdhammatānayo nāma. Yaṃ sammā passanto paccayānurūpato phalāvabodhato ahetukadiṭṭhiṃ, akiriyadiṭṭhiñca pajahati, micchā passanto paccayānurūpaṃ phalappavattiṃ aggahetvā yato kutoci yassa kassaci asambhavaggahaṇato ahetukadiṭṭhiṃ ceva niyatavādañca upādiyatīti ayamettha nayabhedoti evaṃ vijānīyo pāḷimuttavinicchayo.

Paccayākāravibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Satipaṭṭhānavibhaṅgamātikatthavaṇṇanā

Satipaṭṭhānavibhaṅgamātikāya pana atthato tāva – cattāroti gaṇanaparicchedo, tena na tato heṭṭhā, na uddhanti dīpeti. Satipaṭṭhānāti ettha dve satipaṭṭhānā satigocaropi satipi. 『『Catunnaṃ, bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmī』』tiādīsu (saṃ. ni. 5.408) hi satigocaro 『『satipaṭṭhāna』』nti vuccati, tassattho patiṭṭhāti tasminti paṭṭhānaṃ, kā patiṭṭhāti? Sati. Satiyā paṭṭhānaṃ satipaṭṭhānaṃ. Padhānaṃ ṭhānanti vā paṭṭhānaṃ, satiyā paṭṭhānaṃ satipaṭṭhānaṃ. 『『Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrentī』』tiādīsu (ma. ni. 3.147) pana sati. Tassattho patiṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkantitvā pakkhanditvā pavattatīti attho. Satiyeva paṭṭhānatthena satipaṭṭhānaṃ. Atha vā saraṇaṭṭhena sati, sā ca upaṭṭhānaṭṭhena paṭṭhānanti satipaṭṭhānaṃ, idamidha adhippetaṃ. Yadi evaṃ, kasmā satipaṭṭhānāti bahuvacanaṃ kataṃ? Satiyā bahuttā. Ārammaṇabhedena hi bahukā tā satiyo.

Idhāti imasmiṃ sāsane, tena ajjhattādivasena sabbappakāracatucattālīsavidhasatipaṭṭhānanibbattakassa puggalassa nissayabhūtaṃ sāsanameva, nāññaṃ sāsananti dīpeti. Vuttaṃ hetaṃ 『『idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇehi aññehī』』ti (dī. ni. 2.214; ma. ni. 1.139; a. ni.

我來直譯這段巴利文: 但從無明等因唯生起行等,如從乳等生起酪等,不生起其他,這名為法爾方法。正見者由了知因相應的果而斷除無因見和無作見,邪見者由不取因相應的果的轉起,而執取從任何處不能生起任何物而執取無因見和決定論。這就是此處方法的區別。如是應了知離開聖典的抉擇。 緣起分別攝頌釋文竟。 念處分別攝頌釋文 在念處分別攝頌中,首先從義來說:"四"是數的限定,由此表示不少不多。"念處"中有兩種念處:即唸的境界和念。如"諸比丘,我將說四念處的集起和消滅等"中,唸的境界稱為"念處",其義是:住立於彼為處,什麼住立?念。唸的處爲念處。或主要處為處,唸的處爲念處。但如"修習多作四念處圓滿七覺支"等中是念。其義是:住立為處,即深入、跳入而轉起的意思。念本身以住立義爲念處。或者以憶念義爲念,它以現起義為處,故爲念處,這是這裡所要表達的。如果這樣,為什麼說"念處們"用複數?因爲念有多種。由所緣的差別而有多種念。 "此中"即在此教法中,由此表示唯有能生起依內等方式的一切種四十四種念處的人的所依的教法,非其他教法。因為這樣說:"諸比丘,此中有沙門...乃至...其他論師的教法空無沙門"。;

4.241).

Bhikkhūti saṃsāre bhayaṃ ikkhanako. Tena kiñcāpi bhagavato devaloke nisīditvā satipaṭṭhānaṃ desentassa santike devagaṇaṃ muñcitvā ekabhikkhupi nisinno nāma natthi, tathāpi devo vā hotu manusso vā gahaṭṭho vā pabbajito vā, saṃsāre bhayanti sammā ikkhamāno yathānusiṭṭhaṃ paṭipajjamānova bhikkhu nāma hoti, nāññoti dasseti. Yathāha 『『alaṅkato cepī』』ti (dha. pa. 142).

Ajjhattanti niyakajjhattaṃ. Kāyeti ettha āyanti tatoti āyo. Ke āyanti? Kucchitā kesādayo, iti kucchitānaṃ āyoti kāyo. Atha vā aṅgapaccaṅgānaṃ, kesādīnañca samūhaṭṭhenapi kāyo, rūpakāyo, tasmiṃ attano kāyeti attho. Kāyānupassīti kāyaṃ anupassanasīlo. 『『Kāye』』ti ca vatvā puna 『『kāyānupassī』』ti dutiyakāya-ggahaṇaṃ 『『evaṃ na kāye aṅgapaccaṅgavinimuttaekadhammānupassī, nāpi kesalomādivinimuttaitthipurisānupassī, na ca bhūtupādāyavinimuttaekadhammānupassī, atha kho rathasambhāranagarāvayavakadalikkhandhavibhāgānupassako viya yathākkamaṃ aṅgapaccaṅgakesādibhūtupādāyasamūhānupassī evā』』ti dassanatthaṃ kataṃ. Tathā hettha yathāvuttadhammasamūhavinimutto itthipurisādiko, añño vā koci dhammo na dissati, yathāvuttadhammasamūhamatteyeva pana bālā tathā tathā subhādito ca micchābhinivesaṃ karonti, ayaṃ pana yogī tattha kāyānupassī eva aniccadukkhaanattāsubhānupassī evāti vuttaṃ hoti. Atha vā yvāyaṃ mahāsatipaṭṭhāne assāsapassāsādiko cuddasavidho kāyo vutto, tassa sabbassa imasmiṃyeva kāye anupassanato 『『kāye kāyānupassī』』ti evamādināpi attho daṭṭhabbo.

Viharatīti iriyati, catūsu iriyāpathesu ekenāgataṃ sarīrabādhanaṃ aññena iriyāpathena vicchinditvā apatamānaṃ attabhāvaṃ harati, pavattetīti attho. Bahiddhā kāyeti parassa kāye. Ajjhattabahiddhā kāyeti kālena attano, kālena parassa kāye. Kālena hi ajjhattabahiddhākāyesupi ekasmiṃ khaṇe kāyānupassanā uppajjati, paguṇakammaṭṭhānassa pana aparāparaṃ sañcaraṇakālo ettha kathito. Ātāpīti kāyapariggāhakavīriyena vīriyavā. So hi yasmā kilesānaṃ ātāpanato ātāpo vuccati vīriyaṃ, so cassa atthi, tasmā ātāpīti vuccati. Sampajānoti kāyapariggāhakena sampajaññena samannāgato. Satimāti kāyapariggāhikāya satiyā samannāgato. Ayaṃ pana yasmā satiyā ārammaṇaṃ pariggahetvā paññāya anupassati, vīriyena ca antarā vosānaṃ nāpajjati, tasmā yesaṃ dhammānaṃ ānubhāvena taṃ satipaṭṭhānaṃ sampajjati, tesaṃ dassanatthaṃ 『『ātāpī sampajāno satimā』』ti idaṃ vuttanti veditabbaṃ.

我來直譯這段巴利文: "比丘"是見輪迴之怖畏者。由此雖然當世尊坐在天界說念處時,除了天眾外,沒有一位比丘坐在其側,但無論是天或人、在家或出家,只要正見輪迴的怖畏並如教奉行者就是比丘,不是其他。如說:"即使裝飾"等。 "內"是自身內。"于身"中,來到彼處故為來。何者來?可厭的發等,如是可厭之來處為身。或者以肢節和發等的聚集義也為身,即色身,于彼自身的意思。"觀身"是以觀身為習性。說了"于身"后又說"觀身"這第二次說身,是爲了顯示"如是不是離開身的肢節而觀一法,也不是離開發毛等而觀男女,也不是離開界和所造色而觀一法,而是如同觀察車的部分和城的支分和香蕉樹幹的分別那樣,依次只是觀察肢節、發等、界和所造色的聚集"。因此此中離開如上所說法的聚集,不見男女等或其他任何法,但愚者在如上所說法的聚集中依種種方式執著凈等,而此瑜伽行者在彼中只是觀身,只是觀無常、苦、無我、不凈,這是其意。或者即此大念處中所說的入出息等十四種身,由於在此身中觀察一切,所以"于身觀身"等的意義也應這樣了知。 "住"是活動,以四威儀中的一種造成的身體障礙,以另一威儀斷除而不落下地保持自體,即轉起的意思。"外身"是他人的身。"內外身"是有時自身,有時他人身。因為有時在內外身中的一個剎那生起身隨觀,但這裡說的是熟練業處者的來回遊歷的時候。"熱誠"是以把握身的精進而有精進。因為彼由於燒盡煩惱故稱為熱誠即精進,他有此,故稱熱誠。"正知"是具足把握身的正知。"具念"是具足把握身的念。但因為以念把握所緣后以慧觀察,以精進不中途停止,所以應知說"熱誠、正知、具念"這是爲了顯示由於哪些法的威力而成就此念處。

Iti kāyānupassanāsatipaṭṭhānaṃ, sampayogaṅgañca dassetvā idāni pahānaṅgaṃ dassetuṃ 『『vineyya loke abhijjhādomanassa』』nti vuttaṃ. Tattha vineyyāti tadaṅgavinayena vā vikkhambhanavinayena vā vinayitvā. Loketi yvāyaṃ ajjhattādibhedo kāyo vutto, sveva idha lujjanapalujjanaṭṭhena loko nāma. Vibhaṅge pana yasmā rūpakāye pahīnaabhijjhādayo vedanādīsupi pahīyanti eva, tasmā pañcapi upādānakkhandhā 『『loko』』ti vuttaṃ. Tasmiṃ loke abhijjhādomanassasaṅkhātaṃ kāmacchandabyāpādaṃ vineyyāti sambandho. Imassa ca nīvaraṇesu balavadhammadvayassa pahānadassanena sesanīvaraṇānampi pahānaṃ vuttaṃyevāti veditabbaṃ. Visesena cettha abhijjhādomanassavinayena yathākkamaṃ kāyasampattivipattimūlānaṃ anurodhavirodhānaṃ, attaabhiratitadasubhākārādibhāvanānabhiratīnaṃ, abhūtaguṇapakkhepabhūtadosāpanayanānañca pahānaṃ vuttaṃ, tena yogāvacarassa yogānubhāvanibbattaphalaṃ, yogasamatthatā ca dīpitā hoti.

Ajjhattaṃ vedanāsūtiādīsupi ajjhattādīni vuttanayena veditabbāni. Ettha pana vedanāti tisso vedanā lokiyā, tathā cittaṃ, dhammā ca, tesaṃ vibhāgo vibhaṅganaye āvi bhavissati. Kevalaṃ panettha yathā vedanādayo anupassanto vedanādianupassī nāma hoti, so nayo dassetabbo. Seyyathidaṃ – vedanāsu tāva sukhā vedanā dukkhato, dukkhā sallato, itarā ca aniccato anupassitabbā. Yathāha –

『『Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Adukkhamasukhaṃ santaṃ, addakkhi naṃ aniccato』』ti (saṃ. ni. 4.253; itivu. 53).

Sabbā eva etā dukkhato anupassitabbā 『『yaṃ kiñci vedayitaṃ, taṃ dukkhasminti vadāmī』』ti (saṃ. ni.

我來直譯這段巴利文: 如是顯示了身隨觀念處和相應分后,現在為顯示斷除分而說"於世間除去貪憂"。此中"除去"是以彼分斷除或以鎮伏斷除而除去。"世間"是前面所說的內等差別的身,因為壞滅破壞義故名為世間。但在分別中,因為在色身中斷除的貪等在受等中也同樣斷除,所以說五取蘊為"世間"。在彼世間應除去稱為貪憂的欲貪和嗔恚,這是關聯。應知由顯示斷除這兩種在諸蓋中的強力法,也說了斷除其餘諸蓋。特別是此中由斷除貪憂而依次說斷除身圓滿和不圓滿為根本的順逆、自樂和不樂彼不凈等修習、增加不存在的功德和除去存在的過失,由此顯示了瑜伽行者的瑜伽威力所生的果和瑜伽的成就性。 在"內受"等中,內等應依所說方式了知。此中"受"是三種世間受,同樣心和法也是,它們的分別將在分別法中顯明。但此中應顯示如何觀察受等而名為受等隨觀者的方法。即是:首先應觀察樂受為苦,苦受為箭,其他受為無常。如說: "見樂為是苦,見苦如利箭, 寂靜不苦樂,見彼性無常。" 一切這些都應觀為苦,如說:"凡是所感受的,我說那都是苦。"

4.259) vacanato. Evaṃ anupassanto pana aniccādisattānupassanāvasena vā anupassantopi 『『imaṃ vedanaṃ ko vedayati, kassāyaṃ vedanā, kiṃ kāraṇāyaṃ vedanā』』ti upaparikkhitvā 『『na koci sattādiko vedayati, na kesañci sattādīnaṃ vedanā, vatthārammaṇādikāraṇā panāyaṃ vedanā uppajjatī』』ti anupassantopi vedanānupassī nāma hoti. Atha vā sukhādīnaṃ uppattikkhaṇe dukkhādīnaṃ asambhavā aniccā addhuvā vipariṇāmadhammāti evaṃ vā anupassanto vedanānupassī nāma hoti. Imināva nayena pāḷinayānusārena sesacittadhammānampi anupassanākāro veditabbo. Visesato panettha cittesu aniccatāvasena, dhammesu anattatāvasena ca anupassanto cittānupassī, dhammānupassī ca nāma hotīti veditabbaṃ. Sesaṃ suviññeyyameva. Ayaṃ tāvettha padattho.

Dhammabhedo panettha natthi, saraṇavasena ca ekāva sati ārammaṇavasena 『『cattāro satipaṭṭhānā』』ti vuttāti.

Vibhaṅganayato panettha suttantabhājanīye tāva ajjhattabahiddhātadubhayakāye kesādikoṭṭhāsabhāvanāvasena paṭhamaṃ satipaṭṭhānaṃ vitthāritaṃ. Tathā ajjhattādīsu paccekaṃ sāmisanirāmisavasena duvidhānaṃ sukhadukkhaadukkhamasukhavedanānaṃ vasena dutiyaṃ, sarāgavītarāgasadosavītadosasamohavītamohasaṃkhittavikkhittamahaggataamahaggatasauttarānuttarasamāhitāsamāhitavimuttāvimuttabhedato soḷasavidhehi cittapajānanavasena tatiyaṃ, pañcanīvaraṇānaṃ, sattabojjhaṅgānañca sambhavāsambhavauppādapahānapahīnānuppattibhāvanāpāripūrihetujjhānavasena catutthaṃ satipaṭṭhānaṃ vitthāritaṃ. Ayaṃ suttantabhājanīyanayo.

Abhidhammabhājanīye pana tāva 『『cattāro satipaṭṭhānā. Idha bhikkhu kāye kāyānupassī viharati vedanāsu…pe… dhammesu dhammānupassī viharatī』』ti (vibha. 380) evaṃ mātikaṃ ṭhapetvā dhammasaṅgaṇiyaṃ vuttanayassa vitthāresu aṭṭhasu lokuttaracittesu sampayuttasativaseneva vitthārato vibhattā.

Pañhāpucchakanayepi catunnaṃ satipaṭṭhānānaṃ kati kusalā…pe… kati araṇā? Siyā kusalā, siyā abyākatā…pe… anupādinnaanupādāniyāva, asaṃkiliṭṭhaasaṃkilesikāva…pe… anidassanaappaṭighāva. Na hetū ahetukāva…pe… anuttarā araṇāvāti lokuttaravaseneva vibhattā. Sammāsambuddhena hi suttantabhājanīyasmiññeva lokiyalokuttaramissakā satipaṭṭhānā kathitā, abhidhammabhājanīyapañhāpucchakesu pana lokuttarāyeva. Tesu ca lokiyā nānācittesu eva labbhanti. Aññeneva hi cittena kāyaṃ paggaṇhanti, aññena vedanādayoti. Lokuttarā pana cattāropi maggakkhaṇe ekacitteyeva labbhanti. Ekasmiñhi maggacittakkhaṇe ārammaṇato nibbānārammaṇā ekāva sati kāyādīsu subhasukhaniccaattavipallāsasamucchedakatāya catukiccasādhanaṭṭhena cattāripi nāmāni labhatīti ayamettha vibhaṅganayo.

Kamato satipaṭṭhāne, anūnādhikatopi ca;

Pāḷimuttanayo ñeyyo, tattha kosallamicchatā.

Tattha kamato tāva ayampi desanākkamova, sopi pākaṭāpākaṭavasena vutto. Imāsu hi rūpakammaṭṭhānaṃ pākaṭanti paṭhamaṃ kāyānupassanā vuttā. Tato arūpakammaṭṭhānaṃ. Tatthāpi ārammaṇaṃ anubhavantī uppajjamānā vedanā pākaṭāti anantarā vedanānupassanā, tato ārammaṇaṃ vijānantaṃ viññāṇaṃ pākaṭanti cittānupassanā, citte pākaṭe tannissitā sukhumāpi dhammā pākaṭā hontīti ante dhammānupassanā vuttā. Ayaṃ tāvettha kamo.

我來直譯這段巴利文: 如是隨觀者,或以無常等七種隨觀方式隨觀,或觀察"誰感受此受?誰的受?因何而有此受?"后[了知]"沒有任何有情等感受,不是任何有情等的受,而此受是依所依和所緣等因而生起"而隨觀,都名為受隨觀者。或者由於樂等生起時苦等不可能存在,故[了知]無常、不住、變易法,如是隨觀者也名為受隨觀者。以此方法依循聖典方式,應知其餘心法的隨觀方式。特別是此中,應知對諸心以無常方式隨觀者名為心隨觀者,對諸法以無我方式隨觀者名為法隨觀者。其餘易於了知。這首先是此處的詞義。 此處沒有法的區別,由憶念方式是一個念,由所緣方式說為"四念處"。 從分別方法來說,此中首先在經分別中,依內外兩者身中的發等部分修習方式廣說第一念處。同樣依內等各別有味無味方式的兩種樂受、苦受、不苦不樂受而廣說第二[念處],依有貪離貪、有嗔離嗔、有癡離癡、收縮散亂、廣大不廣大、有上無上、等持不等持、解脫未解脫差別的十六種了知心方式而廣說第三[念處],依五蓋和七覺支的有無、生起、斷除、已斷未生、修習、圓滿、因和定方式而廣說第四念處。這是經分別方法。 但在阿毗達摩分別中,首先說"四念處。此中比丘住于身觀身...乃至...住於法觀法"如是立定綱要后,依法集論所說方法的廣說中,唯依八種出世間心相應的念而廣分別。 在問分別方法中也是,對四念處問"幾善...乃至...幾無諍?"[答]或善或無記...乃至...唯非所取非能取,唯非染非能染...乃至...唯無見無對。非因唯無因...乃至...唯無上無諍,只是依出世間而分別。因為正等覺者只在經分別中說世間出世間混合的念處,但在阿毗達摩分別和問分別中只說出世間。在彼等中,世間[念處]只在不同心中得到。因為以一個心把握身,以另一個[心把握]受等。但出世間的四種在道剎那中在一心中得到。因為在一個道心剎那中,從所緣來說雖是以涅槃為所緣的一個念,但由於斷除身等中凈樂常我顛倒而成就四種作用,故得四種名,這就是此處的分別方法。 欲求此中善巧者, 應知念處依次第, 及依不少不過多, 離開聖典的方法。 此中首先從次第來說,這也是說法的次第,它是依明顯不明顯而說。因為在這些中色業處明顯,故首先說身隨觀。其次是無色業處。在彼中也是經驗所緣而生起的受明顯,故隨後說受隨觀。其次了知所緣的識明顯,故[說]心隨觀。心明顯時依它的細微法也明顯,故最後說法隨觀。這首先是此中的次第。

Anūnādhikatoti ettha pana kasmā bhagavatā cattārova satipaṭṭhānā vuttā, anūnā anadhikāti? Taṇhācaritadiṭṭhicaritasamathayānikavipassanāyānikānaṃ mandatikkhavasena dvidhā pavattānaṃ visuddhimaggavasena. Mandassa hi taṇhācaritassa oḷārikaṃ kāyānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa sukhumaṃ vedanānupassanāsatipaṭṭhānaṃ, diṭṭhicaritassāpi mandassa nātippabhedagataṃ cittānupassanāsatipaṭṭhānaṃ, tikkhassa atippabhedagataṃ dhammānupassanāsatipaṭṭhānaṃ visuddhimaggo. Samathayānikassa ca mandassa akicchena adhigantabbanimittaṃ paṭhamaṃ satipaṭṭhānaṃ visuddhimaggo, tikkhassa dutiyaṃ, vipassanāyānikassāpi mandassa tatiyaṃ, tikkhassa catutthaṃ visuddhimaggoti veneyyajjhāsayato cattāro vuttā. Subhasukhaniccaattabhāvavipallāsappahānatthaṃ vā caturoghayogāsavaganthaupādānaagatippahānatthampi catubbidhāhārapariññatthañca cattārova vuttā, anūnā anadhikāti ayamettha anūnādhikatā. Evaṃ pāḷimuttanayo ñeyyo.

Satipaṭṭhānavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Sammappadhānavibhaṅgamātikatthavaṇṇanā

Sammappadhānavibhaṅgamātikāya pana atthato tāva – sammappadhānāti kāraṇappadhānā upāyappadhānā. Yoniso padahanato paramaṃ dhānaṃ padhānaṃ, padhānavīriyānīti attho. Idha bhikkhūti imasmiṃ sāsane paṭipannako bhikkhu. Anuppannānanti anibbattānaṃ. Pāpakānanti lāmakānaṃ. Akusalānaṃ dhammānanti akosallasambhūtānaṃ dhammānaṃ. Anuppādāyāti na uppādanatthāya. Chandaṃ janetīti kattukamyatāsaṅkhātaṃ kusalacchandaṃ janeti uppādeti. Vāyamatīti payogaṃ parakkamaṃ karoti. Vīriyaṃ ārabhatīti kāyikacetasikavīriyaṃ karoti. Cittaṃ paggaṇhātīti teneva sahajātavīriyena cittaṃ ukkhipati. Padahatīti padhānavīriyaṃ karoti. Paṭipāṭiyā panetāni cattāripi padāni vīriyasseva āsevanābhāvanābahulīkammasātaccakiriyāhi yojetabbāni.

Uppannānanti anuppannāti avattabbataṃ āpannānaṃ. Pahānāyāti pajahanatthāya. Anuppannānaṃ kusalānaṃ dhammānanti anibbattānaṃ kosallasambhūtānaṃ dhammānaṃ. Uppādāyāti uppādanatthāya. Uppannānanti nibbattānaṃ. Ṭhitiyāti ṭhitatthāya. Asammosāyāti anassanatthaṃ. Bhiyyobhāvāyāti punappunaṃ bhavanāya. Vepullāyāti vipulabhāvāya. Bhāvanāyāti vaḍḍhiyā. Pāripūriyāti paripūraṇatthāya. Sesaṃ padato uttānameva.

Atthato panettha 『『anuppannānaṃ pāpakāna』』ntiādīsu asamudācāravasena vā ananubhūtārammaṇavasena vā kilesānaṃ anuppatti veditabbā. Aññathā hi anamatagge saṃsāre anuppannā akusaladhammā nāma natthi. Kusaladhammesu pana ratanattayappasādavipassanādivivaṭṭūpanissayakusalādivasena anuppannāpi atthi. Tesampi uppannapubbatte sati sabbasattānaṃ ito pubbe ca āsavakkhayappasaṅgato. Ekantappavattasādhakā tesaṃ. Tattha ekaccassa vattaganthadhutaṅgasamādhivipassanānavakammesu aññatarasmiṃ niccappayuttassa, ghaṭato, vāyamato ca brahmalokā āgatattā bhavavasena kilesesu aladdhāsevanassa sattassa kilesā na samudācaranti, aparabhāge panassa vattādīni vissajjetvā kusītassa carato ceva akalyāṇamittādito kilesesu laddhāsevanassa ca ayonisomanasikāraṃ, sativossaggañca āgamma uppajjanti. Evaṃ tāva asamudācāravasena kilesānaṃ anuppatti veditabbā.

我來為您直譯這段巴利文: [第一段] "為何世尊說四念住,不多不少?"這是因為隨順眾生的根性,依據貪行者、見行者、止行者、觀行者的利鈍二種分類,以及清凈道的緣故。對於鈍根的貪行者來說,粗顯的身念住是其清凈道;對利根者則是微細的受念住;對於見行者,若是鈍根者則以不太深奧的心念住為清凈道,利根者則以極其深奧的法念住為清凈道。對於止行者,若是鈍根者則以容易獲得禪相的第一念住為清凈道,利根者則以第二念住;對於觀行者,若是鈍根者則以第三念住,利根者則以第四念住為清凈道。或者說,爲了斷除凈樂常我四種顛倒,爲了斷除四暴流、四軛、四漏、四系、四取、四惡趣,以及爲了遍知四種食,故說四種念住,不多不少。這就是其中的"不多不少"的含義。如是應知非經典所述的道理。 念處分別論攝頌註釋完畢。 [正勤分別論攝頌註釋] 在正勤分別論攝頌中,就其含義而言:正勤即是因的殊勝、方便的殊勝。由於如理精進故為最勝精進,即是精進的力量之義。"於此比丘"即是在此教法中修行的比丘。"未生"即是未產生。"惡"即是低劣。"不善法"即是與善巧相違而生的諸法。"令不生"即是爲了不令生起。"生起欲"即是生起、產生被稱為欲作的善欲。"精進"即是作出努力、奮進。"發勤"即是作身心的精進。"策勵心"即是以該俱生的精進提舉心。"勤奮"即是作殊勝的精進。依次應當以精進的數數修習、修持、多作、恒常實行來配合這四種詞。 "已生"即是不能說為未生的狀態。"為斷"即是爲了斷除。"未生善法"即是未產生的由善巧而生的諸法。"為生"即是爲了生起。"已生"即是已產生。"為住"即是爲了安住。"為不忘"即是爲了不喪失。"為增長"即是爲了再再生起。"為廣大"即是爲了廣大的狀態。"為修習"即是爲了增長。"為圓滿"即是爲了圓滿。其餘從字面上已經明顯。 在這裡,從義理來說,在"未生惡"等句中,應當知道煩惱的未生起是依不現行或未經歷所緣的方式。否則,在無始輪迴中就沒有所謂未生起的不善法。但在善法中,依三寶信仰、觀智等趣向解脫的善等方式,確實有未生起的。若說它們也曾生起過,則一切眾生從前就應該達到漏盡。這些是它們決定生起的助緣。其中,對某些人來說,若他常常修習輪迴繫縛、頭陀行、禪定、觀智、新業處等其中之一,精進用功,因為從梵天界來,在有方面未得煩惱熏習,煩惱就不現行。但後來若放棄這些修行而懈怠,或由於親近惡知識等而得煩惱熏習,以及不如理作意、放逸念心,煩惱就會生起。如是首先應當知道煩惱依不現行的方式是未生起的。

Ekaccassa pana tasmiṃ attabhāve ananubhūtapubbaṃ dibbādibhedaṃ manāpiyaṃ ārammaṇaṃ labhitvā tattha ayonisomanasikārasativossagge āgamma kilesā uppajjanti, alabhitvā evaṃ ananubhūtārammaṇavasena kilesānaṃ anuppatti veditabbā.

『『Uppannānaṃ pāpakāna』』nti ettha pana catubbidhaṃ uppannaṃ vattamānabhūtāpagataokāsakatabhūmiladdhavasena, tesaṃ vibhāgo uppannattike vuttova. Aparampi catubbidhaṃ uppannaṃ samudācāraārammaṇādhiggahitaavikkhambhitaasamugghātitavasena. Tattha sampati vattamānaṃyeva samudācāruppannaṃ nāma. Sesaṃ pākaṭameva. Yasmā panettha imesu uppannesu vattamānabhūtāpagataokāsakatasamudācārasaṅkhātaṃ catubbidhaṃ uppannaṃ na maggādivajjhaṃ, tasmā bhūmiladdhaārammaṇādhiggahitaasamugghātitasaṅkhātaṃ catubbidhaṃ uppannaṃ sandhāyettha 『『uppannānaṃ pāpakānaṃ pahānāyā』』ti vuttaṃ.

Kathaṃ pana maggakkhaṇe anuppannānaṃ kusalānaṃ uppādāya vāyāmo hoti, kathañca uppannānaṃ ṭhitiyāti? Maggappavattiyā eva. Maggo hi pavattamāno pubbe anuppannapubbattā anuppanno nāma vuccati. Yā cassa pavatti, ayameva ṭhiti nāmāti ayaṃ tāvettha padattho.

Dhammabhedo panetthāpi ekasseva vīriyassa kiccabhedato catudhā vuttāti ayamettha pāḷimuttavinicchayo.

Vibhaṅganayato pana suttantabhājanīye tāva cattāro sammappadhānā lokiyalokuttarakusalacittasampayuttavīriyavasena akusalādipadehi saddhiṃ vitthārato vibhattā. Abhidhammabhājanīyapañhāpucchakesu panete lokuttarakusalacittasampayuttavaseneva vibhattā, phalacittasampayuttā pana na gahitā. Teneva pañhāpucchake 『『kusalā eva, vipākadhammadhammā eva, apacayagāminova, sekhāvā』』tiādinā vuttā. Seso panettha vinicchayo satipaṭṭhāne vuttanayānusārena veditabbo.

Sammappadhānavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Iddhipādavibhaṅgamātikatthavaṇṇanā

Iddhipādavibhaṅgamātikāya pana cattāro iddhipādāti ettha ijjhatīti iddhi, samijjhati nipphajjatīti attho, iddhi eva pādo iddhipādo, iddhikoṭṭhāsoti attho. Ijjhanti vā etāya sattā iddhā vuddhā ukkaṃsagatā hontītipi iddhi, pajjanti etenāti pādo, patiṭṭhā adhigamūpāyoti attho, iddhiyā pādo iddhipādo. Chandasamādhipadhānasaṅkhārasamannāgatanti ettha chandahetuko, chandādhiko vā samādhi chandasamādhi, kattukamyatāchandaṃ adhipatiṃ karitvā paṭiladdhasamādhissetaṃ adhivacanaṃ. Padhānabhūtā saṅkhārā padhānasaṅkhārā, catukiccasādhakassa sammappadhānavīriyassetaṃ adhivacanaṃ. Samannāgatanti tena chandasamādhinā, padhānasaṅkhārena ca upetaṃ. Iddhipādanti yathāvuttatthena 『『iddhī』』ti saṅkhyaṃ gatānaṃ upacārajjhānādikusalacittasampayuttānaṃ chandasamādhipadhānasaṅkhārānaṃ adhiṭṭhānaṭṭhena pādabhūtasesacittacetasikarāsiṃ. Bhāvetīti vaḍḍheti, attano santāne punappunaṃ janetīti attho. Iminā nayena sesesupi attho veditabbo. Tattha vīmaṃsāti paññā. Sesaṃ padato suviññeyyameva.

我來為您直譯這段巴利文: 對某些人來說,在目前生命中獲得從未經歷過的天界等殊勝可意所緣時,由於對此不如理作意和放逸念心,煩惱就會生起;若未獲得這樣的所緣,如是應當知道煩惱依未經歷所緣的方式是未生起的。 關於"已生惡",這裡有四種已生:現在的、已過去的、已造作處所的、已得基礎的。這些的區分在已生三法中已說。另有四種已生:現行的、所緣的、未鎮伏的、未斷除的。其中,正在當下發生的稱為現行已生。其餘的很明顯。由於在這裡,在這些已生中,稱為現在的、已過去的、已造作處所的、現行的四種已生不是道等所斷,所以這裡說"為斷已生諸惡"是指稱為已得基礎的、所緣的、未斷除的四種已生。 但是如何在道的剎那有為生起未生善法的精進,又如何有為已生善法住立的精進呢?就是由於道的生起。因為道在生起時,由於之前從未生起過,所以稱為未生;而其生起,就稱為住立。這是這裡的字義。 在這裡的法的區分,是說同一個精進依作用的差別而分為四種。這是這裡非經典所述的抉擇。 從分別的方法來說,首先在經分別中,四正勤依世間出世間善心相應的精進,連同不善等詞,廣泛地分別。但在阿毗達摩分別和問分中,這些僅依出世間善心相應而分別,而不攝取果心相應。因此在問分中說"唯是善、唯是有報法、唯是向減、或是有學"等。這裡其餘的抉擇應當依循念處所說的方法來了知。 正勤分別論攝頌註釋完畢。 [神足分別論攝頌註釋] 在神足分別論攝頌中,"四神足",這裡"成就"為神通,即是成功、完成之義。神通即是足,即神通足,是神通的部分之義。或者說,由此使眾產生就、增長、達到卓越稱為神通;由此而行進稱為足,即是獲得的方便、基礎之義;神通的足即是神通足。"具足欲定勤行",這裡以欲為因或以欲為主的定稱為欲定,這是對以欲作為主導而獲得的定的稱呼。殊勝的行為稱為勤行,這是對成就四種作用的正勤精進的稱呼。"具足"即是具有該欲定和勤行。"神足"即如前所說義理中稱為"神通"的近行定等善心相應的欲定勤行,作為其餘心心所聚的立足處而成為足。"修習"即是增長,意思是在自相續中反覆生起。依此方式也應當了知其餘諸句的含義。其中"觀"即是慧。其餘從字面容易理解。

Atthato panettha tena kiṃ kathitaṃ? Catunnaṃ bhikkhūnaṃ matthakappattaṃ kammaṭṭhānaṃ kathitaṃ. Yathā hi catūsu amaccaputtesu ṭhānantaraṃ patthetvā vicarantesu eko upaṭṭhānena, eko sūrabhāvena, eko jātisampattiyā, eko mantabalenāti evaṃ te paccekakāraṇena rājānaṃ ārādhetvā ṭhānantaraṃ pāpuṇanti, evaṃ bhikkhūpi chandavīriyacittavīmaṃsāsu ekekaṃ jeṭṭhaṃ dhuraṃ pubbaṅgamaṃ katvā lokuttaradhammanibbattakā honti. Ettha ca chando samādhi padhānasaṅkhāroti tayo dhammā iddhīpi honti iddhipādāpi, sesā pana sampayuttā cattāro khandhā iddhipādā eva. Evaṃ sesādhipatiyuttacittesupi iddhipādāti veditabbā.

Apica jhānavipassanāsu pubbabhāgo iddhipādo. Yo paṭilābho, sā iddhi. Paṭhamajjhānādīnaṃ hi pubbabhāgaparikammāni iddhipādo nāma, paṭhamajjhānādayo iddhi nāma. Paṭhamamaggādīnaṃ pubbabhāgavipassanā iddhipādo nāma, paṭhamamaggādayo iddhi nāma. Paṭilābhavasenāpi dīpetuṃ vaṭṭati. Paṭhamajjhānādayo hi paṭhamamaggādayo ca iddhipādo nāma, dutiyajjhānādayo, dutiyamaggādayo ca iddhi nāmāti ayaṃ tāvettha padattho.

Dhammabhedo panettha vibhaṅganayeneva pākaṭo bhavissati. Tattha hi suttantabhājanīye tāva chandādīnaṃ padānaṃ vibhaṅgaṃ vatvā ante 『『iddhipādoti tathābhūtassa vedanākkhandho…pe… viññāṇakkhandho. Iddhipādaṃ bhāvetīti te dhamme āsevati bhāveti bahulīkaroti, tena vuccati iddhipādaṃ bhāvetī』』ti (vibha. 434) evaṃ sabbe lokiyalokuttaradhammā iddhipādoti vuttā.

Abhidhammabhājanīye pana chandādīni padāni vibhajitvā ante 『『iddhipādoti tathābhūtassa phasso…pe… paggāho avikkhepo』』ti (vibha. 447) evaṃ sabbe lokuttarakusaladhammā iddhipādāti vatvā puna 『『chandiddhipādo vīriyiddhipādo cittiddhipādo vīmaṃsiddhipādo』』ti (vibha. 457) mātikaṃ ṭhapetvā 『『tattha katamo chandiddhipādo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti…pe… yo tasmiṃ samaye chando chandikatā…pe… ayaṃ vuccati chandiddhipādo』』tiādinā lokuttarakusalacittasampayuttachandavīriyacittavīmaṃsā eva iddhipādāti vuttā. Tathā pañhāpucchakepi kusalā eva, anidassanaappaṭighā eva, vīmaṃsiddhipādo hetu, sesā na hetū…pe… cittiddhipādo na vattabbo, sesā cittasampayuttā…pe… anuttarāva, araṇāvāti. Sesamettha satipaṭṭhāne vuttasadisameva. Pāḷimuttakanayo panetthāpi na uddhaṭoti.

Iddhipādavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

我來為您直譯這段巴利文: 從義理來說,在這裡說了什麼?說了四種比丘的究竟業處。就像四個大臣之子尋求高位時,一個以侍奉、一個以勇敢、一個以高貴出身、一個以咒語力量,如是他們各以各自的因緣取悅國王而獲得高位。同樣地,比丘們也是以

Bojjhaṅgavibhaṅgamātikatthavaṇṇanā

Bojjhaṅgavibhaṅgamātikāya pana atthato tāva – satta bojjhaṅgāti ettha bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Idaṃ vuttaṃ hoti – yāya eva dhammasāmaggiyā maggakkhaṇe uppajjamānāya līnuddhaccādianekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayādisattavidhāya dhammasāmaggiyā ariyasāvako bujjhati, kilesaniddāya uṭṭhahati, saccāni vā paṭivijjhati, tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgāti bojjhaṅgā jhānaṅgamaggaṅgāni viya. Yo panesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako 『『bodhī』』ti vuccati, tassa bodhissa aṅgāti bojjhaṅgā senaṅgarathaṅgādayo viya. Apica 『『bodhāya saṃvattantīti bojjhaṅgā』』tiādinā paṭisambhidānayenāpi bojjhaṅgattho veditabbo. Pasattho, sundaro vā bojjhaṅgo sambojjhaṅgo, satiyeva sambojjhaṅgo satisambojjhaṅgo. Evaṃ sesesupi. Tattha dhamme vicināti aniccādito parivīmaṃsati jānāti, dhamme vā etena sattā vicinantīti dhammavicayo, paññā. Upekkhati samarasānaṃ dhammānaṃ hāpanavaḍḍhane avāvaṭatāya paṭisaṅkhānākārena majjhattā hotīti upekkhā, tatramajjhattatā. Paṭisaṅkhānalakkhaṇo hi upekkhāsambojjhaṅgoti. Sesaṃ suviññeyyameva. Ayaṃ tāvettha padattho. Dhammabhedopettha suviññeyyova.

Vibhaṅganayato panettha suttantabhājanīye tāva lokiyalokuttaravasena sesesu lokuttarakusalavipākavasena vibhattā. Pañhāpucchake pana siyā kusalā, siyā abyākatā, pītisambojjhaṅgo sukhāya vedanāya sampayuttova, sesā dvīhi…pe… pītisambojjhaṅgo sukhasahagatova, sesā tidhāpi, anidassanaappaṭighā, dhammavicayasambojjhaṅgo hetu, sesā na hetū…pe… rūpāvacarāva, araṇāvāti. Sesaṃ satipaṭṭhāne vuttanayameva. Ayamettha vibhaṅganayo.

Idāni pana –

Kamato tāvattato ca, hetubhūmivibhāgato;

Vivekato ca viññeyyo, pāḷimuttavinicchayo.

Tattha kamato tāva ayampi desanākkamova. Sabbesaṃ hi bojjhaṅgānaṃ upakārattā satisambojjhaṅgo paṭhamaṃ vutto, tato yasmā upaṭṭhitasatiko dhamme paññāya pavicināti, pavicitadhammo vīriyaṃ ārabhati, āraddhavīriyassa pīti uppajjati, pītimanassa kāyopi cittampi passambhati, passaddhakāyassa sukhino cittaṃ samādhiyati, samāhitacitto taṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, tasmā dhammavicayasambojjhaṅgādayo yathākkamaṃ vuttāti ayaṃ tāvettha kamo.

Tāvattato pana kasmā te satteva vuttā, anūnā anadhikāti? Līnuddhaccapaṭipakkhato, sabbattikato ca. Ettha hi tayo bojjhaṅgā līnassa paṭipakkhā. Yathāha – 『『yasmiṃ ca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriya…pe… pītisambojjhaṅgassa bhāvanāyā』』ti (saṃ. ni. 5.234). Tayo uddhaccassa paṭipakkhā. Yathāha – 『『yasmiṃ ca kho, bhikkhave, samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya, kālo samādhi…pe… upekkhāsambojjhaṅgassa bhāvanāyā』』ti (saṃ. ni. 5.234). Eko panettha loṇadhūpanaṃ viya sabbabyañjanesu sabbabojjhaṅgesu icchitabbo. Yathāha – 『『satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī』』ti (saṃ. ni.

Bojjhaṅgavibhaṅgamātikatthavaṇṇanā

Bojjhaṅgavibhaṅgamātikāya pana atthato tāva – satta bojjhaṅgāti ettha bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Idaṃ vuttaṃ hoti – yāya eva dhammasāmaggiyā maggakkhaṇe uppajjamānāya līnuddhaccādianekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayādisattavidhāya dhammasāmaggiyā ariyasāvako bujjhati, kilesaniddāya uṭṭhahati, saccāni vā paṭivijjhati, tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgāti bojjhaṅgā jhānaṅgamaggaṅgāni viya. Yo panesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako 『『bodhī』』ti vuccati, tassa bodhissa aṅgāti bojjhaṅgā senaṅgarathaṅgādayo viya. Apica 『『bodhāya saṃvattantīti bojjhaṅgā』』tiādinā paṭisambhidānayenāpi bojjhaṅgattho veditabbo. Pasattho, sundaro vā bojjhaṅgo sambojjhaṅgo, satiyeva sambojjhaṅgo satisambojjhaṅgo. Evaṃ sesesupi. Tattha dhamme vicināti aniccādito parivīmaṃsati jānāti, dhamme vā etena sattā vicinantīti dhammavicayo, paññā. Upekkhati samarasānaṃ dhammānaṃ hāpanavaḍḍhane avāvaṭatāya paṭisaṅkhānākārena majjhattā hotīti upekkhā, tatramajjhattatā. Paṭisaṅkhānalakkhaṇo hi upekkhāsambojjhaṅgoti. Sesaṃ suviññeyyameva. Ayaṃ tāvettha padattho. Dhammabhedopettha suviññeyyova.

Vibhaṅganayato panettha suttantabhājanīye tāva lokiyalokuttaravasena sesesu lokuttarakusalavipākavasena vibhattā. Pañhāpucchake pana siyā kusalā, siyā abyākatā, pītisambojjhaṅgo sukhāya vedanāya sampayuttova, sesā dvīhi…pe… pītisambojjhaṅgo sukhasahagatova, sesā tidhāpi, anidassanaappaṭighā, dhammavicayasambojjhaṅgo hetu, sesā na hetū…pe… rūpāvacarāva, araṇāvāti. Sesaṃ satipaṭṭhāne vuttanayameva. Ayamettha vibhaṅganayo.

Idāni pana –

Kamato tāvattato ca, hetubhūmivibhāgato;

Vivekato ca viññeyyo, pāḷimuttavinicchayo.

Tattha kamato tāva ayampi desanākkamova. Sabbesaṃ hi bojjhaṅgānaṃ upakārattā satisambojjhaṅgo paṭhamaṃ vutto, tato yasmā upaṭṭhitasatiko dhamme paññāya pavicināti, pavicitadhammo vīriyaṃ ārabhati, āraddhavīriyassa pīti uppajjati, pītimanassa kāyopi cittampi passambhati, passaddhakāyassa sukhino cittaṃ samādhiyati, samāhitacitto taṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, tasmā dhammavicayasambojjhaṅgādayo yathākkamaṃ vuttāti ayaṃ tāvettha kamo.

Tāvattato pana kasmā te satteva vuttā, anūnā anadhikāti? Līnuddhaccapaṭipakkhato, sabbattikato ca. Ettha hi tayo bojjhaṅgā līnassa paṭipakkhā. Yathāha – 『『yasmiṃ ca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriya…pe… pītisambojjhaṅgassa bhāvanāyā』』ti (saṃ. ni. 5.234). Tayo uddhaccassa paṭipakkhā. Yathāha – 『『yasmiṃ ca kho, bhikkhave, samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya, kālo samādhi…pe… upekkhāsambojjhaṅgassa bhāvanāyā』』ti (saṃ. ni. 5.234). Eko panettha loṇadhūpanaṃ viya sabbabyañjanesu sabbabojjhaṅgesu icchitabbo. Yathāha – 『『satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī』』ti (saṃ. ni.

我來幫您翻譯這段巴利文: 覺支分別註釋 關於覺支分別的大綱,首先從含義上說 - "七覺支"中,覺支是爲了覺悟或屬於覺悟的支分。這裡的意思是 - 聖弟子以何種法的和合,在道的剎那生起,作為對治昏沉掉舉等諸多障礙的對立面,以念、擇法等七種法的和合而覺醒,從煩惱的睡眠中醒來,或通達諸諦,那些法和合稱為覺悟的支分,就像禪支、道支一樣稱為覺支。另外,由於聖弟子以上述方式通過這種法的和合而覺悟,所以稱為"菩提(覺悟者)",這些是他覺悟的支分,稱為覺支,如同軍隊的組成部分、車的組成部分等。此外,也應當依據"導向覺悟故為覺支"等分別論的方法來理解覺支的含義。殊勝的或善巧的覺支是正覺支,念即是正覺支即念覺支。其他覺支也是如此。其中,"擇法"是從無常等方面考察、了知諸法,或說眾生依此而考察諸法,即是擇法,也就是智慧。"舍"是對平衡的諸法以不介入增減的觀察方式保持中立,即是舍,是平等性。因為舍覺支的特相是觀察。其餘的容易理解。這是關於詞義的解釋。法的區分也容易理解。 從分別的方法來說,在經分別中,首先依世間出世間而分別,其餘依出世間善和果報而分別。在問答中,或是善,或是無記,喜覺支只與樂受相應,其餘與二(受相應)......喜覺支只與樂俱行,其餘三種都有,無所緣無對,擇法覺支是因,其餘非因......是色界,無諍。其餘如念處所說的方法。這是分別的方法。 現在從: 次第、數量、 因地的區分、 遠離等方面, 應知不在聖典中的抉擇。 其中首先關於次第,這也是說法的次第。由於念覺支對一切覺支都有幫助,所以首先說念覺支。其次,因為具念者以慧觀察諸法,觀察諸法者精進努力,精進者生起喜,有喜者身心輕安,身輕安者得樂,心得定,得定者善於觀察其心,所以依次說擇法覺支等。這就是其次第。 關於數量,為何說七覺支,不多不少?是因為對治昏沉掉舉,以及普遍性。這裡三覺支是對治昏沉的。如所說:"諸比丘,當心昏沉時,是修習擇法覺支的時候,是修習精進......喜覺支的時候。"三覺支是對治掉舉的。如所說:"諸比丘,當心掉舉時,是修習輕安覺支的時候,是修習定......舍覺支的時候。"其中一個覺支如同鹽調味般對一切覺支都是需要的。如所說:"諸比丘,我說念是普遍需要的。"

5.234). Evaṃ līnuddhaccapaṭipakkhato ca sabbatthikato ca satteva vuttāti ayaṃ tāvattato.

Hetubhūmivibhāgatoti ettha hetuvibhāgato tāva – cattāro satisambojjhaṅgassa uppādāya saṃvattanti satisampajaññaṃ muṭṭhassatipuggalaparivajjanatā upaṭṭhitassatipuggalasevanatā tadadhimuttatāti. Tathā satta dhammā dutiyassa paripucchakatā vatthuvisadakiriyā indriyasamattapaṭipādanā duppaññapuggalaparivajjanā paññavantapuggalasevanā gambhīrañāṇacariyapaccavekkhaṇatā tadadhimuttatāti. Tattha ajjhattikabāhirānaṃ sarīraparikkhārabhūtānaṃ vatthūnaṃ visadabhāvakaraṇaṃ vatthuvisadakiriyā nāma. Tathā ekādasa dhammā tatiyassa apāyabhayagamanavīthidāyajjamahattasatthumahattajātimahattasabrahmacārimahattānaṃ paccavekkhaṇatā ānisaṃsadassāvitā piṇḍapātāpacāyanatā kusītapuggalaparivajjanatā āraddhavīriyapuggalasevanatā tadadhimuttatāti. Tattha 『『buddhādīhi gatamaggo mayā gantabbo』』ti paccavekkhaṇā vīthipaccavekkhaṇā nāma. 『『Dāyakehi dinnapiṇḍapātassa mahapphalataṃ sampādessāmī』』ti attānaṃ damanaṃ piṇḍapātāpacāyanaṃ nāma. Tathā ekādasa dhammā catutthassa buddhadhammasaṅghasīlacāgadevatopasamānussatiyo satta, lūkhapuggalaparivajjanatā siniddhapuggalasevanatā pasādanīyasuttantapaccavekkhaṇatā tadadhimuttatāti. Tathā satta dhammā pañcamassa paṇītabhojanasevanatā, utusukhairiyāpathasukhasevanatā dve majjhattappayogatā sāraddhakāyapuggalaparivajjanatā santakāyapuggalasevanatā tadadhimuttatāti. Ekādasa dhammā chaṭṭhassa vatthuvisadakiriyā indriyasamattapaṭipādanā nimittakusalatā samaye cittassa paggahaniggahasampahaṃsanajjhupekkhanā catasso , asamāhitasamāhitapuggalānaṃ parivajjanasevanatā dve, jhānavimokkhapaccavekkhaṇatā tadadhimuttatāti. Tattha kasiṇādinimittānaṃ uggahaṇakusalatā nimittakusalatā nāma. Pañca dhammā sattamassa sattasaṅkhārakelāyanamajjhattapuggalānaṃ parivajjanasevanatā dve dve, tadadhimuttatāti. Ayamettha saṅkhepo, vitthāro pana sammohavinodaniyā vibhaṅgaṭṭhakathāya gahetabboti ayamettha hetuvibhāgo.

Bhūmivibhāgato panete kāmāvacarā, lokuttarā vā honti, kāmāvacaresu balavavipassanādīsu eva bojjhaṅgā labbhanti, na itaresu. Lokuttaresu pana sabbattha labbhanti, rūpāvacarārūpāvacaracittesu sabbathā na labbhanti abodhipakkhikattā. Keci pana therā vipassanāpādakesu kasiṇāsubhabrahmavihārajjhānesupi bojjhaṅge uddharanti, na ca te paṭisiddhā aṭṭhakathācariyehi, tasmā tesaṃ matena rūpāvacarāpi honti, na kenaci pariyāyena arūpāvacarāti ayamettha bhūmivibhāgo.

我來 完整地翻譯這段巴利文: 如此從對治昏沉掉舉和普遍性而說七覺支,這就是關於數量的解釋。 關於因地的區分,在此首先從因的區分來說 - 四法導致念覺支的生起:念與正知、遠離忘念之人、親近具念之人、傾向於此。同樣,七法導致第二覺支:多方詢問、保持身心清潔、平衡諸根、遠離愚者、親近智者、思惟深奧智行、傾向於此。其中,保持內外身體資具等事物的清潔叫做保持身心清潔。同樣,十一法導致第三覺支:思惟墮惡趣的危險、思惟前行、思惟承擔、思惟導師的偉大、思惟種姓的偉大、思惟同梵行者的偉大、見到功德、恭敬托缽、遠離懈怠者、親近精進者、傾向於此。其中,思惟"我應走佛陀等人走過的道路"叫做思惟前行。以"我要使施主佈施的食物獲得大果"而調伏自己叫做恭敬托缽。同樣,十一法導致第四覺支:七種隨念即佛隨念、法隨念、僧隨念、戒隨念、舍隨念、天隨念、寂止隨念,遠離粗糙的人、親近柔和的人、思惟能生凈信的經典、傾向於此。同樣,七法導致第五覺支:受用精良的食物、受用適宜的氣候與威儀兩者、保持中庸的努力、遠離身體緊張的人、親近身體輕安的人、傾向於此。十一法導致第六覺支:保持身心清潔、平衡諸根、善巧于相、適時提升、抑制、令喜悅、舍置心四種、遠離與親近未得定與已得定的人兩種、思惟禪定解脫、傾向於此。其中,善於把握遍處等相叫做善巧于相。五法導致第七覺支:遠離與親近貪著有情和保持中立的人各兩種、傾向於此。這裡是簡要說明,詳細內容應當從《斷惑論》《分別論注》中獲得。這是因的區分。 從地的區分來說,這些覺支是欲界或出世間的。在欲界中,只在強力觀智等處才獲得覺支,不在其他處。在出世間中,一切處都獲得。在色界、無色界心中完全不獲得,因為不屬於菩提分。但有些長老說在以觀慧為基礎的遍處、不凈、梵住禪中也列舉覺支,註釋師們也沒有否定這種說法。因此依照他們的主張,覺支也可以是色界的,但絕不可能是無色界的。這是地的區分。

Vivekatoti ettha vivekoti vivittatā, svāyaṃ pañcavidho tadaṅgavikkhambhanasamucchedapaṭipassaddhinissaraṇavivekavasena. Tadaṅgavivekoti vipassanā, vikkhambhanavivekoti aṭṭha samāpattiyo, samucchedavivekoti maggo, paṭipassaddhivivekoti phalaṃ, nissaraṇavivekoti sabbanimittanissaṭaṃ nibbānaṃ. Tatrime tadaṅgasamucchedapaṭipassaddhinissaraṇavivekanissitā honti. Tathā hete vipassanākkhaṇe kiccato tadaṅgavivekanissitā, ajjhāsayato nissaraṇavivekanissitā. Maggakāle pana kiccato samucchedavivekanissitā, ārammaṇato nissaraṇavivekanissitā, phalakkhaṇe kiccato paṭipassaddhivivekanissitā. Ārammaṇato nissaraṇavivekanissitā ca honti. Kesañci therānaṃ mate vipassanāpādakarūpāvacarajjhānakkhaṇe vikkhambhanavivekanissitāvāti pañcavivekanissitāpi hontīti ayamettha viveko. Evaṃ viññeyyo pāḷimuttavinicchayo.

Bojjhaṅgavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Maggaṅgavibhaṅgamātikatthavaṇṇanā

Maggaṅgavibhaṅgamātikāya pana atthato tāva – ariyoti taṃtaṃmaggavajjhakilesehi ārakattā , ariyabhāvakarattā ca ariyo, aṭṭha aṅgāni assāti aṭṭhaṅgiko, nibbānatthikehi maggīyati, nibbānaṃ vā maggati, kilese vā mārento gacchatīti maggo. Seyyathidanti so katamoti ce, idāni svāyaṃ maggo caturaṅginī viya senā aṅgamattameva hoti, aṅgavinimutto natthīti dassento 『『sammādiṭṭhi…pe… sammāsamādhī』』ti āha. Tattha sammā passatīti sammādiṭṭhi, paññā. Sammā saṅkappeti takketīti sammāsaṅkappo, vitakko. Sesaṃ suviññeyyameva. Tato dhammabhedopi vibhaṅganayopi bojjhaṅgesu vuttasadiso.

Abhidhammabhājanīye pana viratittayavajjito pañcaṅgikopi maggo vibhatto, tañca pañcannaṃ aṅgānaṃ kiccādhikataṃ, viratīnañca avuttasiddhataṃ sandhāya, virativajjitassa pana lokuttaramaggassa abhāvā sopi aṭṭhaṅgikovāti veditabbo.

Pañhāpucchakepi sammāsaṅkappo sukhāya vedanāya sampayuttova, sesā dvīhi. Sammāsaṅkappo avitakkavicāramatto, pītisahagato sukhasahagatova, na upekkhāsahagato, sesā tidhāpi. Sammādiṭṭhi hetu, sesā nahetūti ayaṃ viseso. Sesaṃ samameva. Idāni pana –

Kamato kiccabhedato, bhūmibhedavivekato;

Maggaṅgesu vijānīyo, pāḷimuttavinicchayo.

Tattha kamato tāva ayampi desanākkamova. Bhagavatā hi nibbānādhigamāya paṭipannassa paññāpajjotapaññāsatthatāya avijjandhakāravidhamanato bahūpakārattā paṭhamaṃ sammādiṭṭhi desitā. Tato heraññikassa kahāpaṇaparivattakahattho viya yathāsabhāvadassanassa sammādiṭṭhiyā bahūpakārattā sammāsaṅkappo. Svāyaṃ yathā sammādiṭṭhiyā, evaṃ sammāvācāyapi upakārako. Yathāha 『『pubbe kho, gahapati, takketvā vicāretvā pacchā vācaṃ bhindatī』』ti (ma. ni.

我來幫您翻譯這段巴利文: 關於遠離,此處"遠離"是指遠離性,它有五種,即分別、鎮伏、斷除、止息、出離遠離。分別遠離是觀慧,鎮伏遠離是八等至,斷除遠離是道,止息遠離是果,出離遠離是離一切相的涅槃。其中這些覺支依止於分別、斷除、止息、出離遠離。同樣,這些覺支在觀慧時從作用上依止於分別遠離,從意向上依止於出離遠離。在道的時候,從作用上依止於斷除遠離,從所緣上依止於出離遠離。在果的時候,從作用上依止於止息遠離,從所緣上依止於出離遠離。依某些長老的見解,在以觀慧為基礎的色界禪那時依止於鎮伏遠離,所以也可以依止於五種遠離。這是關於遠離的解釋。如此應知不在聖典中的抉擇。 覺支分別註釋完畢。 道支分別註釋 關於道支分別的大綱,首先從含義上說 - "聖"是因為遠離應由各道斷除的煩惱,也因為能令成為聖者;"八支"是說它有八個支分;"道"是說被求涅槃者所修習,或趣向涅槃,或滅除煩惱而前進。"什麼是"即是問"這是什麼",現在為顯示此道如同四支軍隊只是支分的集合,沒有離開支分之外的,所以說"正見......正定"。其中,正確地看見是正見,即是慧。正確地思維、尋求是正思維,即是尋。其餘容易理解。之後法的區分和分別的方法也如覺支中所說的相似。 在論分別中也分別了除去三種離外的五支道,這是基於這五支的作用性和離的隱含成就,但應知由於沒有離開諸離的出世間道,所以那也是八支的。 在問答中,正思維只與樂受相應,其餘與二受相應。正思維無尋只有伺,與喜俱行、與樂俱行,不與舍俱行,其餘三種都有。正見是因,其餘非因,這是差別。其餘相同。現在: 從次第作用區分, 地區分及遠離, 應知道支之中, 不在聖典的抉擇。 其中首先關於次第,這也是說法的次第。世尊對於為證得涅槃而修行的人,由於慧光慧劍對於驅除無明黑暗有很大幫助,所以首先說正見。其次是正思維,因為它如同錢幣兌換者的手對於如實見的正見有很大幫助。這正思維不僅對正見,對正語也有幫助。如所說:"居士,先思維尋求,然後發語";

1.463), tasmā tadanantaraṃ sammāvācā. Yasmā pana vācāya saṃvidahitvā loke kammante payojenti, tasmā tadanantaraṃ sammākammanto. Kāyavacīduccaritaṃ pahāya ubhayasucaritaṃ pūrentasseva yasmā ājīvaṭṭhamakaṃ sīlaṃ pūrati, na itarassa, tasmā tadubhayānantaraṃ sammāājīvo vutto. Evaṃ 『『visuddhadiṭṭhisīlenāpi ettāvatā paritosaṃ akatvā idaṃ vīriyaṃ ārabhitabba』』nti dassetuṃ tadanantaraṃ sammāvāyāmo. Āraddhavīriyenāpi kāyādīsu sati sūpaṭṭhitā kātabbāti dassanatthaṃ tadanantaraṃ sammāsati. Sūpaṭṭhitāya satiyā ekattārammaṇe cittaṃ samādhātuṃ sakkāti tadanantaraṃ sammāsamādhi vuttoti ayaṃ tāvettha kamo.

Kiccato panesaṃ ekekassa tīṇi tīṇi kiccāni, seyyathidaṃ – sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati, ārammaṇato nirodhasaccaṃ sacchikaroti, asammohato sesasaccāni paṭivijjhati. Evaṃ sammāsaṅkappādīnaṃ micchāsaṅkappapajahanādivasena yathānurūpanti kiccatā veditabbā. Visesato panettha sammāsaṅkappo sahajātadhamme abhiniropeti, sammāvācā pariggaṇhāti , sammākammanto samuṭṭhāpeti, sammāājīvo vodāpeti, sammāvāyāmo paggaṇhāti, sammāsati upaṭṭhāpeti, sammāsamādhi samādahatīti idamettha kiccaṃ.

Bhedato pana pubbabhāge sammādiṭṭhi 『『dukkhe ñāṇa』』ntiādinā catūsu saccesu ñāṇavasena nānakkhaṇā nānārammaṇā nānānāmā hoti, dutiyo pana nekkhammaabyāpādaavihiṃsāsaṅkappavasena, viratiyo catubbidhavacīduccaritatividhakāyaduccaritamicchājīvaviramaṇasaṅkhātacetanāvasenapi virativasenapi, chaṭṭhasattamā catubbidhasammappadhānasatipaṭṭhānavasena nānakkhaṇā nānārammaṇā nānānāmā honti. Maggakāle panete sammādiṭṭhiādayo ekakkhaṇā ekārammaṇā. Kiccato pana tāni pubbabhāge nānānāmāni labhanti, sammāsamādhi pana pubbabhāgepi maggakkhaṇepi catukkapañcakajjhānavasena nānakkhaṇo nānānāmo, maggakkhaṇe pana ekārammaṇo hoti. Ekassa hi paṭhamamaggo pādakajjhānādiniyamato paṭhamajjhānādiko vā dutiyajjhānādīsu aññatarajjhāniko vā, dutiyamaggādayopissa paṭhamamaggasadisajjhānikā vā visadisajjhānikā vāti so maggakālepi nānakkhaṇo nānānāmo vāti ayamettha bhedo.

Bhūmito ca vivekato ca vinicchayo bojjhaṅgesu vuttānusārena veditabboti evaṃ vijānīyo pāḷimuttavinicchayo.

Maggaṅgavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Jhānavibhaṅgamātikatthavaṇṇanā

Jhānavibhaṅgamātikāya pana atthato tāva – pātimokkhasaṃvarasaṃvutotiādīsu pātimokkhanti sikkhāpadasīlaṃ. Taṃ hi yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehi, tasmā 『『pātimokkha』』nti vuccati. Saṃvaraṇaṃ, saṃvaranti vā tenāti saṃvaro, pātimokkhameva saṃvaro pātimokkhasaṃvaro, kammavācāpariyosāne ijjhanakassa atthato cetanādirūpassa pātimokkhasaṃvarasīlassevetaṃ adhivacanaṃ. Tena saṃvuto pihitakāyavacīpayogoti pātimokkhasaṃvarasaṃvuto. Viharatīti iriyati pavatteti. Ācāragocarasampannoti ettha ācaritabbato ācāro, gāvo caranti etthāti gocaro, gunnaṃ caraṇaṭṭhānaṃ. Taṃsadisatāya pana sabbopi pavattivisayo gocaroti veditabbo. Tesaṃ vibhāgo niddese vuttanayeneva veditabbo.

我來 助您翻譯這段巴利文: 所以緊接著說正語。又因為在世間用語言安排后才從事工作,所以緊接著說正業。因為只有在捨棄身語惡行而圓滿兩種善行時,才能圓滿以活命為第八的戒,其他情況則不然,所以在那兩者之後說正命。如此爲了顯示"即使有清凈的見和戒也不應就此滿足,應當發起精進",所以緊接著說正精進。爲了顯示"即使發起精進也應在身等建立正念",所以緊接著說正念。因爲念善立后才能使心專注於一個所緣,所以最後說正定。這就是其次第。 從作用來說,每一支都有三種作用,即:首先正見與其他對治煩惱一起斷除邪見,從所緣上證悟滅諦,從無癡上通達其他諸諦。同樣應當理解正思維等依照斷除邪思維等適當的作用。特別是在這裡,正思維令相應法趣向,正語攝護,正業發起,正命清凈,正精進提升,正念現起,正定令專一,這是其作用。 從區分來說,在前分時正見依"苦智"等在四諦上以智的方式而有不同剎那、不同所緣、不同名稱;第二則依出離思維、無恚思維、無害思維而有;諸離則依遠離四種語惡行、三種身惡行、邪命的思心所和離的方式;第六和第七依四正勤、四念處而有不同剎那、不同所緣、不同名稱。但在道的時候,這些正見等是同一剎那、同一所緣。從作用來說,它們在前分獲得不同名稱,但正定在前分和道的時候都依四禪五禪而有不同剎那、不同名稱,但在道的時候是同一所緣。因為一個人的初道依基礎禪等的決定而是初禪等或是第二禪等中任一禪那,他的第二道等或與初道相同禪支或不同禪支,所以即使在道的時候也有不同剎那、不同名稱。這是其區分。 從地和遠離的抉擇應當依覺支中所說理解。如此應知不在聖典中的抉擇。 道支分別註釋完畢。 禪支分別註釋 關於禪支分別的大綱,首先從含義上說 - 在"防護別解脫律儀"等中,"別解脫"是學處戒。因為它能保護、守護者,使其解脫、擺脫惡趣等苦,所以稱為"別解脫"。防護,或由此防護為律儀,別解脫即是律儀為別解脫律儀,這是在羯磨完成時成就的別解脫律儀戒的思等法的代稱。由此防護而使身語行為閉塞為防護別解脫律儀。"住"是活動、運作。"具足行處"中,應行為行,牛行走之處為行處,即牛的活動場所。但因相似性,一切活動範圍都應理解為行處。它們的區分應當依照義釋所說的方法來理解。

Niddese hi –

『『Ācāragocarasampannoti atthi ācāro, atthi anācāro. Tattha katamo anācāro? Kāyiko vītikkamo, vācasiko vītikkamo, kāyikavācasiko vītikkamo, ayaṃ vuccati anācāro, sabbampi dussīlyaṃ anācāro, idhekacco veḷudānena vā patta…pe… pupphaphalasinānadantakaṭṭhadānena vā cāṭukamyatāya vā muggasupyatāya vā pāribhaṭutāya vā jaṅghapesanikena vā aññataraññatarena vā buddhapatikuṭṭhena micchāājīvena jīvikaṃ kappeti, ayaṃ vuccati anācāro.

『『Tattha katamo ācāro? Kāyiko avītikkamo』』tiādinā (vibha. 513) –

Vuttavipariyāyena ācāro niddiṭṭho.

『『Gocaroti atthi gocaro, atthi agocaro. Tattha katamo agocaro? Idhekacco vesiyāgocaro vā hoti, vidhavā…pe… thullakumārīpaṇḍakabhikkhunīpānāgāragocaro vā, saṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena saṃsaggena, yāni vā pana tāni kulāni assaddhāni appasannāni…pe… tathārūpāni kulāni sevati bhajati payirupāsati, ayaṃ vuccati agocaro.

『『Tattha katamo gocaro? Idhekacco na vesiyāgocaro hotī』』tiādinā (vibha. 514) –

Vuttavipariyāyena gocaro niddiṭṭho.

Apicettha therānaṃ bhikkhūnaṃ purato gamananisīdanacaṅkamanaghaṭṭanābhibhavanādikāyikācittīkārakiriyānañceva there bhikkhū anāpucchā dhammakathanakhuṃsanādivācasikācittīkārakiriyānañca anācārānaṃ paṭipakkhavasena kāyikavācasiko ācāro veditabbo. Apica bhikkhu sagāravo sappatisso hirottappasampanno sunivattho supāruto pāsādikena abhikkantādinā okkhittacakkhu iriyāpathasampanno ābhisamācārikesu sakkaccakārī garucittīkārabahulo viharati, ayaṃ vuccati ācāro. Gocaro pana tividho upanissayagocaro ārakkhagocaro upanibandhagocaroti. Tattha dasakathāvatthuguṇasamannāgato kalyāṇamitto upanissayagocaro nāma. Antaragharādīsu okkhittacakkhutādīhi disā vidisā anoloketvā gamanaṃ ārakkhagocaro nāma. Cattāro pana satipaṭṭhānā upanibandhagocaro nāma. Yattha cittaṃ upanibandhati, ayaṃ tividhopettha gocaroti veditabbo. Imināti iminā ācārena, gocarena ca samannāgato ācāragocarasampanno nāma.

Aṇumattesu vajjesūti aṇuppamāṇesu dosesu. Bhayadassāvīti bhayadassanasīlo, aṇumattaṃ reṇuṃ sinerusadisaṃ passanto viya sabbalahukampi dukkaṭadubbhāsitamattaṃ pārājikasadisaṃ katvā vajjato bhayato dassanasīloti attho. Samādāya sikkhati sikkhāpadesūti yaṃ kiñci sikkhāpadesu sikkhitabbaṃ, taṃ suṭṭhu ādāya gahetvā sikkhati.

Indriyesu guttadvāroti manacchaṭṭhesu indriyesu rūpādiārammaṇanimittādīnaṃ aggahaṇasaṅkhātasatisaṃvarena pihitadvāro. Bhojane mattaññūti piṇḍapāte paṭiggahaṇaparibhogesu paccavekkhaṇañāṇavasena ceva appicchatādīhi ca mattajānanako, piṇḍapātavasena cettha catunnaṃ paccayānaṃ gahaṇaṃ veditabbaṃ. Atha vā bhuñjitabbato bhojananti catunnaṃ paccayānaṃ gahaṇaṃ veditabbaṃ. Pubbarattāpararattanti ettha aḍḍharattisaṅkhātāya rattiyā pubbe pubbarattaṃ, iminā paṭhamayāmañceva pacchābhattañca gaṇhāti. Rattiyā pacchā apararattaṃ, iminā pacchimayāmañceva purebhattañca gaṇhāti. Pacchimayāmo panassa bhikkhuno niddākilamathavinodanokāsoti na gahito.

我來幫您翻譯這段巴利文: 在義釋中: "具足行處"中,有行和非行。其中什麼是非行?身體的違犯、語言的違犯、身語的違犯,這稱為非行。一切惡戒都是非行。在此有人以贈送竹......以贈送花果、沐浴具、齒木,或以諂媚,或以豆湯,或以服侍,或以腿腳使者,或以其他佛所呵責的邪命來活命,這稱為非行。 其中什麼是行?身體的不違犯等,如此以相反方式說明了行。 "行處"中,有行處和非行處。其中什麼是非行處?在此有人以妓女為行處,或以寡婦......以年長少女、黃門、比丘尼、酒店為行處,與國王、大臣、外道、外道弟子以不適當的交往而住,或親近、追隨、親近那些無信、不凈信的家庭,這稱為非行處。 其中什麼是行處?在此有人不以妓女為行處等,如此以相反方式說明了行處。 此外在這裡,應當理解身語的行是與非行相對的,即不在長老比丘前行走、坐、經行、碰撞、超越等身體的不恭敬行為,以及未請教長老比丘而說法、誹謗等語言的不恭敬行為。此外,比丘具足恭敬、順從、慚愧、衣著端正、威儀莊嚴、目視地面而行、具足威儀、恭敬履行細行、多作恭敬尊重而住,這稱為行。行處有三種:依止行處、守護行處、繫縛行處。其中,具足十種說話事的善友稱為依止行處。在村落等處垂視而行,不顧視各方稱為守護行處。四念處稱為繫縛行處。心繫縛於此,這三種應當理解為這裡的行處。"以此"即是以此行和行處具足,稱為具足行處。 "于微細罪"即于微小的過失。"見怖畏"即有見怖畏的習性,意思是如同見微塵如須彌山一般,將極輕微的惡作、惡說視同波羅夷而見為過失和怖畏的習性。"受持學處而學"即對任何應當學習的學處,善加受持而學習。 "護諸根門"即在以意為第六的諸根中,以不取色等所緣相等的正念防護而閉塞諸門。"知食量"即在接受和受用缽食時,以觀察智以及少欲等而知量,應當理解這裡以缽食來代表四資具。或者應當理解"食"因為應當受用而指四資具。"初夜后夜"中,在稱為午夜的夜之前為初夜,這包括初更和飯後時分。夜之後為后夜,這包括后更和午前時分。比丘的后更因為是去除睡眠疲勞的時候所以不包括在內。

Jāgariyānuyogamanuyuttoti asubhabhāvanāsaṅkhātassa bhāvanārāmassa anuyogasaṅkhātaṃ āsevanabhāvanaṃ anuyutto caṅkamananisajjāhi yonisomanasikārena āvaraṇīyehi dhammehi cittaparisodhane yuttappayuttoti attho. Sātaccaṃ nepakkanti satataṃ pavattayitabbato sātaccasaṅkhātaṃ vīriyaṃ, paripākagatattā nepakkasaṅkhātañca paññaṃ anuyuttoti sambandho. Iminā vīriyapaññāhi yuttasseva jāgariyānuyogasiddhīti dasseti.

Idāni taṃ jāgariyānuyogaṃ sarūpato dassento 『『bodhipakkhikānaṃ dhammāna』』ntiādimāha. Bodhipakkhikānaṃ dhammānanti catusaccāvabodhasaṅkhātassa maggañāṇassa pakkhe bhavānaṃ catusaccasatipaṭṭhānādisattatiṃsadhammānaṃ. Niddese panassa lokiyabhāvanāya visesabodhipakkhiyadhamme ekārammaṇe pavattanasamatthatāya satta bojjhaṅgā eva niddiṭṭhā. Tesaṃ gahaṇena pana sesānampi tattha gahaṇaṃ veditabbaṃ. So abhikkante paṭikkantetiādīsu abhikkantaṃ vuccati purato gamanaṃ, paṭikkantaṃ nivattanaṃ, tadubhayañca ṭhānanisajjāsayanesupi purato, pacchato ca kāyassa abhigamanaapagamanavasena labbhati. Sampajānakārī hotīti sampajaññena sabbakiccakārī, sampajaññasseva vā kārī, sampajañña-ggahaṇena cettha avippayogato satipi gahitāva hoti. Tenevassa niddese 『『sato sampajāno abhikkamatī』』tiādi vuttaṃ.

Ālokitetiādīsu ālokitaṃ nāma purato pekkhanaṃ. Vilokitaṃ nāma anudisāpekkhanaṃ. Imesaṃ pana dvinnaṃ gahaṇena heṭṭhā upari pacchato pekkhanasaṅkhātāni olokitullokitāpalokitānipi gahitānīti veditabbāni.

Samiñjitepasāriteti pabbānaṃ samiñjane, pasāraṇe ca. Saṅghāṭipattacīvaradhāraṇeti ettha saṅghāṭicīvarānaṃ nivāsanapārupanavasena, pattassa bhikkhāpaṭiggahaṇādivasena ca paribhogo dhāraṇaṃ nāma. Asiteti piṇḍapātādibhojane. Pīteti yāguādipāne. Khāyiteti piṭṭhakhajjādikhādane. Sāyiteti madhuphāṇitādisāyite. Uccārapassāvakammeti uccārassa ca passāvassa ca karaṇe. Gateti gamane. Ṭhiteti ṭhāne. Nisinneti nisajjāya. Sutteti sayane. Jāgariteti jāgaraṇe. Ettha ca bhikkhācāragamanādivasena 『『abhikkante』』ti vuttaṃ. Vihāre pana caṅkamanādiiriyāpathavaseneva 『『gate』』tiādi vuttanti veditabbaṃ. Bhāsiteti kathane. Tuṇhībhāveti akathane.

我來 完整翻譯這段巴利文: "修習覺醒"即修習被稱為不凈觀的修習樂,意思是致力於以經行、坐禪通過如理作意凈化心使其遠離障礙法。"持續明智"中,持續是指應當持續修習的精進,明智是指已成熟的智慧,意為具足這二者。這表明只有具足精進和智慧才能成就修習覺醒。 現在為顯示那修習覺醒的自性而說"菩提分法"等。"菩提分法"即屬於稱為四諦覺悟的道智之分的四念處等三十七法。但在義釋中,因為世間修習中特殊菩提分法能在一所緣中運作,所以只列舉七覺支。但應知取彼等時也包含其餘諸法。在"向前向後"等中,"向前"指向前進,"向後"指退回,這兩者在站立、坐、臥時也都可以從身體向前、向後運動的方式獲得。"正知而作"即以正知作一切事,或只作正知,以正知攝取故,由於不離故也攝取正念。因此在義釋中說"有念有正知而前進"等。 在"看"等中,"看"是指向前看。"觀"是指觀察四方。應知攝取這兩者也攝取稱為下看、上看、回看的觀看。 "曲伸"即關節的彎曲和伸展。"持衣缽大衣"中,大衣和衣的著用披著,以及缽的托缽等受用稱為持。"食"即食用缽食等。"飲"即飲用粥等。"嚼"即嚼食糕餅等。"嘗"即嘗味蜜糖等。"大小便處"即大便和小便的處理。"行"即行走。"住"即站立。"坐"即坐著。"臥"即躺臥。"醒"即醒覺。這裡"向前"是就托缽行走等而說。應知"行"等是就精舍中經行等威儀而說。"語"即說話。"默"即不說話。

Sabbesu pana tesu abhikkantādīsu paccekaṃ sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti catubbidhaṃ sampajaññaṃ veditabbaṃ. Tattha abhikkamitukāmatādicitte uppanne cittavaseneva gamanādiṃ akatvā 『『kiṃ nu me tattha gatena attho』』ti pariggaṇhitvā cetiyadassanādino tassa tassa atthassa pariggaṇhanaṃ sātthakasampajaññaṃ nāma. Sātthakesu panetesu gamanādīsu jīvitabrahmacariyantarāyānañceva sallekhapaṭipattivighātakarānaṃ kāyikacetasikaparikkilesānañca sabbesānaṃ sabbhāvābhāvaṃ pariggahetvā sappāyapariggaṇhanaṃ sappāyasampajaññaṃ nāma. Evaṃ pariggahitasātthakasappāyassa pana aṭṭhatiṃsāya kammaṭṭhānesu, vipassanāya vā attano abhirucitaṃ kammaṭṭhānasaṅkhātaṃ gocaraṃ avissajjetvāva abhikkamādīnaṃ karaṇaṃ gocarasampajaññaṃ nāma. Abhikkamādīsu pana andhabālaputhujjanā 『『attā abhikkamādīni karoti, ahaṃ karomī』』ti vā sammuyhanti, tathā asammuyhitvā 『『abhikkamitukāmatādicittakiriyavāyodhātu vipphārādikāraṇasāmaggiyā ayaṃ kāyasaṅkhāto aṭṭhisaṅghāṭo abhikkamādīni karoti, tato añño abbhantare attā vā satto vā abhikkamanto vā paṭikkamanto vā…pe… tuṇhī bhavanto vā natthī』』ti evamādinā yāthāvato jānanavasena paññāya pavattanaṃ asammohasampajaññaṃ nāma. Ayamettha saṅkhepo, vitthāro pana sammohavinodaniyaṃ (vibha. aṭṭha. 508) gahetabbo.

Idāni yasmā yassa abbhantare yathāvuttā ettakā guṇā natthi, tassa araññavāso pana makkaṭādīnaṃ viya anucchaviko na hoti, upacāramattampissa jhānaṃ na uppajjati. Yassa pana santi, tassa araññavāso anucchaviko hoti. So hi tattha sabbappakārajjhānaṃ nibbattetuṃ sakkoti, araññavāsañceva āraññake ca upasobheti, sakalañca sāsanaṃ pasādeti, tasmā evarūpassa bhikkhuno upāsanaṭṭhānayogapathaṃ sappāyasenāsanaṃ dassento 『『so vivittaṃ senāsanaṃ bhajatī』』tiādimāha. Tattha vivittanti suññaṃ. Seti ceva āsati ca etthāti senāsanaṃ, mañcādi, vihārādi ca. Tenevassa niddese 『『mañco pīṭha』』ntiādi vuttaṃ.

Idāni aññampissa pabhedaṃ dassetuṃ 『『arañña』』ntiādi vuttaṃ. Tattha araññanti vinayapariyāyena tāva ṭhapetvā gāmañca gāmūpacārañca avasesaṃ, suttantapariyāyena ca āraññakaṃ bhikkhuṃ sandhāya pañcadhanusatikaṃ pacchimaṃ araññanti vuttaṃ, abhidhammapariyāyena pana gāmadvārassa indakhīlato bahi sabbaṃ 『『arañña』』nti gahetabbaṃ. 『『Nikkhamitvā bahi indakhīlā』』ti (vibha. 529) hi vuttaṃ. Kandaranti kaṃ vuccati udakaṃ, tena daritaṃ udakena bhinnaṃ pabbatapadesaṃ, yaṃ 『『nitumba』』ntipi 『『nadīkuñja』』ntipi vadanti. Tattha hi rajatapaṭṭasadisavālikāpuline maṇivitānasadise sandacchāye vanagahane nisīditvā maṇikkhandhasadise udake sandamāne sītena vātena bījiyamānassa samaṇadhammaṃ karoto cittaṃ ekaggaṃ hoti. Giriguhanti dvinnaṃ pabbatānamantaraṃ, ekasmiññeva vā umaṅgasadisaṃ mahāvivaraṃ. Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasanti na vapanti. Tenevassa niddese 『『vanapatthanti dūrānametaṃ senāsanānaṃ adhivacana』』ntiādi vuttaṃ.

我來幫您翻譯這段巴利文: 在所有這些向前等行為中,每一個都應當理解有四種正知:目的正知、適宜正知、行處正知、不癡正知。其中,當生起想要前進等的心時,不單純隨心而行走等,而是考察"我去那裡有什麼目的",考察見塔等各種目的,這稱為目的正知。在有目的的行走等中,考察是否存在對生命、梵行的障礙以及破壞節制修行的身心污染等一切情況,這樣考察適宜性稱為適宜正知。如此考察了目的和適宜后,在三十八種業處或觀禪中不捨棄自己喜好的稱為業處的行處而作向前等行為,這稱為行處正知。在向前等行為中,愚癡凡夫迷惑地認為"是我在作向前等行為"或"我在作",不如此迷惑而以智慧如實了知"由於想要前進等的心生起使風界擴散等諸因和合,這稱為身體的骨架作向前等行為,除此之外內部沒有作向前或向後......或保持沉默的我或有情",這樣的智慧運作稱為不癡正知。這裡是簡要說明,詳細內容應從《斷惑論》中獲得。 現在因為若內心沒有如上所說的這些功德,其林居如同猴子等不相稱,甚至近行定也不會生起。但若具足這些功德,林居則相稱。他能在那裡成就一切種類的禪那,莊嚴林居和林居者,使整個教法生凈信,因此為顯示這樣的比丘修習處的瑜伽道和適宜的住處而說"他親近遠離住處"等。其中"遠離"是空閑。"住處"是臥處和坐處,即床等和精舍等。因此在其義釋中說"床椅"等。 現在為顯示其他種類而說"林野"等。其中"林野",首先依律的方式,除去村落和村落界外的其餘處;依經的方式,就林居比丘而言說最少五百弓的林野;但依論的方式,應取村門界樁之外的一切為"林野"。因為說"出離界樁之外"。"山谷"是指水被稱為"kan",被水侵蝕破壞的山地部分,也稱為"山谷"或"河曲"。在那裡坐在如銀板般的沙灘上,在如寶石遮蓋般的遮蔭密林中,當如寶石塊般的水流動,被涼風吹拂時修習沙門法,心會專一。"山洞"是兩山之間,或在一座山中像隧道般的大洞。"邊地"是越過村邊,人們不經常去的地方,那裡不耕種不播種。因此在其義釋中說"邊地是遠離住處的代稱"等。

Abbhokāsanti acchannaṃ. Ākaṅkhamāno panettha cīvarakuṭiṃ katvā vasati. Palālapuñjanti palālarāsiṃ. Mahāpalālapuñjato hi palālaṃ nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti, gacchagumbādīnampi upari palālaṃ pakkhipitvā heṭṭhā nisīdanti, taṃ sandhāyetaṃ vuttaṃ. Appasaddantiādīsu vacanasaddena virahitattā appasaddaṃ. Nagaranigghosasaddena ceva migapakkhinigghosena ca rahitattā appanigghosaṃ. Vijanavātanti anusañcarakajanassa sarīravātena virahitattā vijanavātaṃ, 『『vijanavāda』』ntipi pāṭho. Senāsanassa anto janavādasaddena rahitanti attho. Manussānaṃ rahassa kiriyārahattā manussarāhasseyyakaṃ, tato tato paṭinivattitvā sammadeva kammaṭṭhāne cittassa līyanato paṭisallānasaṅkhātassa vivekassa bhāvanārāmassa anurūpattā paṭisallānasāruppaṃ. Bhajatīti sambandho. Araññagatotiādīsu araññaṃ, rukkhamūlañca ṭhapetvā avasesaṃ sabbampi senāsanaṃ suññāgārena saṅgahitaṃ.

Pallaṅkaṃābhujitvāti samantato ūrubaddhāsanaṃ bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti uparimakāyaṃ ujuṃ ṭhapetvā, aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Evaṃ nisinnassa hi cammamaṃsanahārūni na paṇamanti, athassa tesaṃ apaṇamanapaccayā khaṇe khaṇe vedanā na uppajjanti, tato cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ vuddhiṃ upagacchati. Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ paṭṭhapetvā, mukhasamīpe vā katvā. Tenevassa niddese 『『ayaṃ sati upaṭṭhitā hoti sūpaṭṭhitā, nāsikagge vā mukhanimitte vā』』ti (vibha. 537) vuttaṃ. Mukhanimittanti cettha uttaroṭṭhassa vemajjhapadeso, yattha nāsikāvāto paṭihaññati. Atha vā 『『parīti pariggahaṭṭho, mukhanti niyyānaṭṭho, satīti upaṭṭhānaṭṭho, tena vuccati parimukhaṃ sati』』nti (paṭi. ma.

我來幫您翻譯這段巴利文: "露地"即無遮掩處。但願意時可在此搭建衣棚而住。"草堆"即草的堆積。從大草堆中拉出草來做成如山洞般的居所,或在灌木叢等上面覆蓋草下面坐,這是指這種情況。在"少聲"等中,因為沒有說話聲故為少聲。因為沒有城市的喧囂聲和野獸鳥類的叫聲故為少噪。"人稀"是因為沒有來往行人的身體氣息故為人稀,另有"人語稀"的讀法。意思是住處內沒有人談話聲。因為適合人們獨處故為人跡罕至,因為從各處退回而善於使心傾向業處故為適合獨居,即適合稱為獨處的修習樂。與"親近"相連。在"到林野"等中,除了林野和樹下外,其餘一切住處都包含在空屋中。 "結跏趺坐"即周遍結合大腿而坐。"端正其身"即使上身端直,使十八脊椎骨頭尾相接。這樣坐時皮肉筋脈不會彎曲,因為它們不彎曲的緣故每刻不會生起感受,因此心成為專一,業處得到增長。"正念現前"即將念安立向業處,或置於口的附近。因此在其義釋中說:"此念已安立,善安立於鼻端或口相"。這裡"口相"是上唇的中間部分,即呼吸碰觸之處。或者說:"'pari'是遍攝義,'mukha'是出離義,'sati'是現起義,因此說'正念'"。

1.164) vaṃ paṭisambhidāyaṃ vuttanayenapettha attho daṭṭhabbo. Tatrāyaṃ saṅkhepattho 『『pariggahitaniyyānaṃ satiṃ katvā』』ti.

Abhijjhaṃloketiādīsu abhimukhaṃ jhāyati cintetīti abhijjhā, rāgo. Lujjanapalujjanaṭṭhena loko, pañcupādānakkhandhā. Tesu kāmacchandaṃ vikkhambhetvāti attho. Vikkhambhanavaseneva vigatābhijjhena, na cakkhuviññāṇādisadisenāti attho. Cetasāti cittena, itthambhūto viharatīti attho. Abhijjhāyāti abhijjhāto. Cittaṃ parisodhetīti yathā naṃ sā muñcitvā na puna gaṇhāti, evaṃ parimocetīti attho. Byāpajjati iminā cittaṃ pūtikummāsādayo viya pakatiṃ jahātīti byāpādo. Vikārappattiyā padussati, paraṃ vā padūseti vināsetīti padoso, ubhayampetaṃ kodhassevādhivacanaṃ. Yasmā cetaṃ sabbakammaṭṭhānasādhāraṇavasena desīyati, tasmā 『『sabbapāṇabhūtahitānukampī』』ti evaṃ mettāvasena avatvā 『『abyāpannacitto』』ti ettakameva vuttaṃ.

Thinaṃ cittassa gelaññaṃ, middhaṃ cetasikānaṃ. Ālokasaññīti rattiyampi divāpi diṭṭhaālokasañjānanasaññāya samannāgato, tāya pana ālokasaññāya thinamiddhavinodanassa visesato satisampajaññaṃ icchitabbanti āha 『『sato sampajāno』』ti.

Anuddhatoti avikkhitto tathā eva ajjhattaṃ vūpasantacitto. Tiṇṇavicikicchoti vicikicchaṃ atikkamitvā ṭhito. Akathaṃkathī kusalesu dhammesūti anavajjadhammesu 『『kathaṃ ime, kathaṃ ime』』ti evaṃ pavattanato kathaṃkathīsaṅkhātāya vicikicchāya virahito. Evaṃ pañcanīvaraṇappahānaṃ dassetvā idāni yasmā appahīnanīvaraṇassa jhānaṃ na uppajjati, na hi kāmacchandādīhi nānāvisayavikkhittacittaṃ ekattārammaṇe samādhiyati, na kāmadhātusamatikkamanāya vā paṭipajjati, tasmā 『『so ime pañca nīvaraṇe pahāyā』』tiādi vuttaṃ. Tattha soti yo yathāvuttasīlādiguṇe patiṭṭhāya araññādianurūpasenāsanagato attano cariyānukulakammaṭṭhāne līnuddhaccarahitāya sātaccakiriyāya uppāditupacārajjhānena pahīnapañcanīvaraṇo paṭhamajjhānādhigamāya vāyamati, soti attho.

我來 理譯這段巴利文: 如《無礙解道》中所說的方式,這裡的意思也應這樣理解。這裡的簡要含義是"使念成為把握出離"。 在"世間貪"等中,向前思考稱為貪,即貪慾。因為毀壞破壞義故為世間,即五取蘊。其中的意思是鎮伏欲貪。以鎮伏方式離貪,不是如眼識等的方式,這是意思。"以心"即以意,意思是這樣的狀態而住。"從貪"即從貪慾。"凈化心"意思是如此解脫使它不再執取。"嗔恚"是以此心如腐臭的酸乳等離開本性。因變壞而嗔恨,或使他人嗔恨毀壞為"恚",這兩者都是忿怒的代稱。因為這是就一切業處的共通方式而說,所以不說"對一切眾生懷有慈悲"等這樣的慈心方式,而只說"無嗔心"。 昏沉是心的病態,睡眠是心所的。"光明想"即在夜晚和白天都具有認知所見光明的想,但因為以那光明想來去除昏沉睡眠特別需要念和正知,所以說"有念正知"。 "無掉舉"即不散亂如此內心寂靜。"度疑"即超越懷疑而住。"于善法無疑"即于無過失法中離開稱為疑的"如何這些,如何這些"這樣的運作。如此顯示了五蓋的斷除,現在因為未斷蓋者禪那不生起,因為被欲貪等各種所緣分散的心不能專注於一個所緣,或不能超越欲界,所以說"他舍離這五蓋"等。其中"他"意思是:那個安住于如上所說戒等功德,住于林野等適當住處,在適合自己的行相業處中以不昏沉掉舉的持續作用生起近行定而斷除五蓋,為證得初禪而努力的人。

Cetaso upakkileseti cittassa appabhassarabhāvakaraṇe. Paññāya dubbalīkaraṇeti yasmā ime nīvaraṇā uppajjamānā anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na denti, uppannāya pana lokiyaaṭṭhasamāpattiyā, abhiññābhūtāya vā mūlaṃ upacchinditvā pātenti, tasmā 『『paññāya dubbalīkaraṇā』』ti vuccanti. Vivicceva kāmehītiādīsu kāmehīti vatthukāmakilesakāmehi. Viviccevāti viviccitvā vinā hutvā, apakkamitvāti attho. Niyamatthena panettha eva-kārena jhānapaṭipakkhabhūtānaṃ kāmānaṃ pariccāgeneva paṭhamajjhānādhigamo, andhakārapariccāgeneva dīpappavatti viyāti dasseti. Uttarapadepi cesa eva-kāro ānetvā 『『vivicceva akusalehi dhammehī』』ti sambandhitabbo. Na hi sakkā kāmato aññehi nīvaraṇasaṅkhātehi akusaladhammehi aviviccāpi jhānaṃ upasampajja viharituṃ. Padadvayepi pana 『『viviccā』』ti iminā kāyavivekādīsu, tadaṅgavivekādīsu ca tadaṅganissaraṇavivekavajjitā sabbepi vivekā idha adhippetā. Vatthukāmavivekavacanato hi kāyaviveko vutto, kilesakāmehi pana sesākusalehi ca vivekavacanato cittaupadhivivekā, vikkhambhanādivivekā ca vuttā. Lokuttarajjhānampi saṅgahitattā daṭṭhabbaṃ. Evametena padadvayena yathākkamaṃ kāmacchandanīvaraṇasesanīvaraṇavikkhambhanādiko vutto. Evaṃ oghādīsupi yathārahaṃ yojetabbaṃ.

Ettāvatā ca paṭhamassa jhānassa pahānaṅgaṃ dassetvā idāni sampayogaṅgaṃ dassetuṃ 『『savitakkaṃ savicāra』』ntiādi vuttaṃ . Tattha vitakkena ca vicārena ca saha vattati rukkho viya pupphena, phalena cāti idaṃ jhānaṃ 『『savitakkaṃ savicāra』』nti vuccati. Vivekajanti ettha vivitti viveko, nīvaraṇavigamoti attho. Vivittoti vā viveko, nīvaraṇavivitto jhānasampayuttadhammarāsīti attho, tasmā vivekato, tasmiṃ vā viveke jātanti vivekajaṃ. Pītisukhanti ettha pītīti appanāppattā pharaṇāpīti, sukhañca taṃsampayuttaṃ, iti ayañca pīti idañca sukhaṃ assa jhānassa, asmiṃ vā atthīti idaṃ jhānaṃ 『『pītisukha』』nti vuccati. Atha vā pīti ca sukhañca pītisukhaṃ, vivekajaṃ pītisukhaṃ assa, asmiṃ vāti vivekajaṃ pītisukhaṃ, evaṃ ekapadavasena 『『vivekajapītisukha』』nti vattabbe niggahītāgamaṃ katvā 『『vivekajaṃ pītisukha』』ntipi vattuṃ yujjati. Yatheva hi jhānaṃ, evaṃ pītisukhampi vivekajameva hotīti. Paṭhamaṃ jhānanti gaṇanānupubbato paṭhamaṃ, paṭhamaṃ uppattitopi paṭhamaṃ. Ārammaṇūpanijjhānato, paccanīkajhāpanato vā jhānaṃ, iminā nayena upari 『『dutiyaṃ jhāna』』ntiādīsu attho veditabbo. Upasampajja viharatīti evaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ tividhakalyāṇaṃ dasalakkhaṇasampannaṃ paṭhamaṃ jhānaṃ adhigantvā tadanurūpena iriyāpathavihārena pavattatīti attho. Ettha ca cittekaggatā kiñcāpi 『『savitakkasavicāra』』nti imasmiṃ pāṭhe na niddiṭṭhā, tathāpi vibhaṅge 『『jhānanti vitakko vicāro pīti sukhaṃ cittassekaggatā』』ti (vibha. 569) vuttattā aṅgameva.

我來幫您翻譯這段巴利文: "心的污垢"即使心不光明的原因。"使慧力羸弱"是因為這些蓋生起時不讓未生的世間出世間慧生起,對已生的世間八定或神通則如斬斷根本使之跌落,所以稱為"使慧力羸弱"。在"離開欲"等中,"欲"即事欲和煩惱欲。"離開"即分離、遠離、走開的意思。這裡以"eva"表示確定義,顯示通過舍離作為禪那對治的欲而證得初禪,如通過舍離黑暗而有燈光生起。在後面的詞中也應加入這個"eva"而連線為"離開不善法"。因為不能不離開欲和其他稱為蓋的不善法而成就住于禪那。在這兩詞中,以"離"包含身遠離等和暫時遠離等中除了暫時出離遠離外的一切遠離。因為說離事欲故說身遠離,而因說離煩惱欲和其他不善法故說心依止遠離和鎮伏等遠離。應知也包含出世間禪那。如此以這兩詞依次說明鎮伏欲貪蓋和其他諸蓋等。如是于暴流等也應適當配合。 如此顯示了初禪的舍斷支后,現在為顯示相應支而說"有尋有伺"等。其中,這禪那與尋和伺相應如樹與花果相應,所以稱為"有尋有伺"。"離生"中,遠離是離,意思是諸蓋的離去。或離者是離,意思是離開諸蓋的禪那相應法蘊,所以從離,或在離中生為離生。"喜樂"中,喜是達到安止的遍滿喜,樂是與其相應,如此這喜和這樂是這禪那的,或在這中有,所以這禪那稱為"喜樂"。或者喜和樂為喜樂,離生的喜樂是它的,或在它中,為離生喜樂,如此應說為一個詞"vivekajapītisukha"時,加入鼻音而說"vivekajaṃ pītisukha"也是適當的。因為如同禪那,喜樂也是離生的。"初禪"即數次第為初,生起次第也為初。因為專注所緣,或因燒盡對治,所以是禪那,依此方式應理解上面"第二禪"等的意思。"成就而住"意思是:如此證得舍離五支、具足五支、有三種善、具足十相的初禪后,以相應的威儀而住。這裡雖然心一境性在"有尋有伺"這段經文中沒有說明,但因在《分別論》中說"禪那是尋、伺、喜、樂、心一境性",所以也是支分。

Evaṃ paṭhamajjhānādhigamaṃ dassetvā idāni tadanantaraṃ adhigatapaṭhamajjhānassa taṃ āvajjanasamāpajjanavuṭṭhānādhiṭṭhānapaccavekkhaṇasaṅkhātāhi pañcahi vasīhi vasībhūtaṃ katvā tato vuṭṭhāya tattha āsannanīvaraṇapaccatthikatāya ceva oḷārikavitakkavicārakkhobhasamaṅgitāya ca dosaṃ disvā nikantiṃ pariyādāya vitakkādibhedoḷārikaṅgappahānāya, pītiādisantaṅgapaṭilābhāya ca tadeva kammaṭṭhānaṃ punappunaṃ manasikaroto dutiyaṃ jhānaṃ uppajjati, tappādakañca lokuttarajjhānaṃ puggalādhiṭṭhānena dassetuṃ 『『vitakkavicārānaṃ vūpasamā』』tiādimāha. Tattha vūpasamāti samatikkamā, dutiyajjhānakkhaṇe apātubhāvāti vuttaṃ hoti. Ajjhattanti attani jātaṃ, attasantāne nibbattanti attho. Sampasādananti saddhāsaṅkhātasampasādanayogato jhānampi sampasādanaṃ nīlavaṇṇayogato nīlavatthaṃ viya. Ekodibhāvanti ettha vitakkavicārehi anajjhāruḷhattā eko aggo seṭṭho udetīti ekodi, samādhi. Taṃ bhāveti vaḍḍhetīti dutiyajjhānaṃ ekodibhāvaṃ. So panāyaṃ ekodi yasmā cetaso, na sattassa, na jīvassa, tasmā etaṃ 『『cetaso ekodibhāva』』nti vuttaṃ.

Nanu cāyaṃ saddhā paṭhamajjhānepi atthi, ayañca ekodināmako samādhi, atha kasmā idameva evaṃ vuttanti? Vuccate – imasmiñhi jhāne vitakkavicārakkhobhābhāvena balavatī saddhā, samādhi ca, tasmā idameva evaṃ vuttanti. Avitakkaṃ avicāranti bhāvanāya pahīnattā natthi etasmiṃ, etassa vā vitakko vicāro, na tatiyajjhānādi viya, cakkhuviññāṇādi viya ca abhāvappattito, tasmā imassa 『『vitakkavicārānaṃ vūpasamā』』ti idaṃ kāraṇavacananti daṭṭhabbaṃ. Samādhijanti paṭhamajjhānasamādhito, sampayuttasamādhito vā jātaṃ, vitakkādikkhobhābhāvena cetassa vaṇṇabhaṇanatthaṃ idameva 『『samādhija』』nti vuttaṃ. Upasampajja viharatīti evaṃ duvaṅgavippahīnaṃ tivaṅgasamannāgataṃ tividhakalyāṇādiyuttaṃ dutiyaṃ jhānaṃ adhigantvā vuttanayena vattatīti attho.

我來將這段巴利文直譯成簡體中文: 這樣顯示了初禪的證得之後,現在爲了顯示已證得初禪者通過稱為轉向、入定、出定、決意、省察這五種自在而得自在後,從其出定,見到其中因為鄰近煩惱對抗性以及具有粗重尋伺的動搖性的過患,滅盡愛著,爲了舍斷以尋等為區別的粗重支分,爲了獲得以喜等為特徵的寂靜支分,而一再作意那個業處,第二禪生起,以及爲了以補特伽羅為立足點顯示以此為基礎的出世間禪,所以說"由於尋伺的止息"等。其中,"止息"即是超越,意思是在第二禪剎那不顯現。"內"即是在自身中生起,在自相續中產生的意思。"勝妙"是由於與稱為信的勝妙相應,禪那也成為勝妙,如同由於與藍色相應而稱為藍衣。在"專一性"中,因為未被尋伺所擾動,一即是最高、最勝而生起,故稱專一,即定。使其存在、增長,故第二禪是專一性。而這個專一是心的,不是有情的,不是命者的,因此說"心的專一性"。 難道這個信在初禪中不存在嗎?這個名為專一的定不也存在嗎?那麼為什麼只對這個這樣說呢?回答:因為在這個禪那中由於沒有尋伺的動搖,信和定都很強力,所以只對這個這樣說。"無尋無伺"即是由於修習而舍斷,在這個(禪那)中沒有,或者它的尋伺(已滅),不像第三禪等,也不像眼識等由於達到無有,因此應當視此"由於尋伺的止息"為說明原因。"定生"即是從初禪定,或從相應定所生,由於沒有尋等的動搖,爲了讚歎心的功德,所以只說這個是"定生"。"具足安住"即是這樣舍離二支、具足三支、相應三種善巧等的第二禪,證得后如前所說而住,是這個意思。

Evaṃ dutiyajjhānādhigamaṃ dassetvā idāni tadanantaraṃ adhigatadutiyajjhānassa taṃ vuttanayeneva vasībhūtaṃ katvā tattha āsannavitakkavicārapaccatthikatāya ceva oḷārikapītaṅgasamaṅgitāya ca dosaṃ disvā nikantiṃ pariyādāya tadoḷārikaṅgappahānāya sesasantaṅgapaṭilābhāya tadevārammaṇaṃ punappunaṃ manasikaroto tatiyaṃ jhānaṃ uppajjati, tappādakañca lokuttaraṃ, taṃ dassetuṃ 『『pītiyā ca virāgā』』tiādimāha. Tattha virajjanaṃ virāgo, samatikkamo, tasmā virāgā. Ca-kārena vitakkavicārānaṃ vūpasamaṃ sampiṇḍeti 『『pītiyā ca virāgā, vitakkavicārānañca vūpasamā』』ti. Idañcetassa āgamanamaggaparidīpanatthaṃ, vaṇṇabhaṇanatthañca vuttaṃ. Upekkhako viharatīti ettha upapattito ikkhati apakkhapatitā hutvā passatīti upekkhā, tatramajjhattatā. Tāya visadāya pītivirāgapadaṭṭhānāya thāmagatāya samannāgatattā tatiyajjhānasamaṅgī 『『upekkhako』』ti vuccati, vitakkādikkhobhābhāvena panesā ettheva paribyattakiccā jātā, na paṭhamajjhānādīsūti. Sato ca sampajānoti puggalādhiṭṭhānena sati ca sampajaññañca vuttaṃ, idañca satisampajaññabaleneva ṭhitaṃ taṃpītisahacaritaṃ sukhaṃ, tato apanītaṃ vaccho viya bandhanabalena dhenuṃ pītiṃ na upagacchati, imasmiñca sati atimadhure sukhe yogino na sārajjanti, no aññathāti imampi atthavisesaṃ dassetuṃ idheva vuttanti veditabbaṃ. Sukhañca kāyena paṭisaṃvedetīti ettha kiñcāpi tatiyajjhānasamaṅgino sukhapaṭisaṃvedanābhogo natthi, evaṃ santepi yasmā tassa nāmakāyena sampayuttaṃ atipaṇītaṃ sukhaṃ, taṃsamuṭṭhitena tassa atipaṇītena rūpena rūpakāyo phuṭṭho, yassa phuṭṭhattā jhānā vuṭṭhitopi kāyikasukhaṃ paṭisaṃvedeyya, tasmā etamatthaṃ dassento 『『sukhañca kāyena paṭisaṃvedetī』』ti āha. Yaṃ tantiādīsu yanti yasmā, yaṃ jhānahetūti attho. Tanti taṃ tatiyajjhānasamaṅgipuggalaṃ buddhādayo ariyā ācikkhanti pasaṃsanti. Kinti? 『『Upekkhako satimā sukhavihārī』』ti. Evaṃ ekaṅgavippahīnaṃ duvaṅgasamannāgataṃ tividhakalyāṇādiyuttaṃ tatiyaṃ jhānaṃ adhigantvā pavattatīti attho. Yaṃ pana jhānaṃ vibhaṅge 『『jhānanti upekkhā sati sampajaññaṃ sukhaṃ cittassekaggatā』』ti (vibha. 591) vuttaṃ, taṃ saparikkhāraṃ jhānaṃ dassetuṃ pariyāyena vuttaṃ. Upanijjhānalakkhaṇānaṃ pana sukhacittekaggatānaṃ vasena duvaṅgikamevetaṃ veditabbaṃ. Yathāha – 『『duvaṅgikaṃ jhānaṃ hotī』』tiādi (vibha. 624).

我來將這段巴利文直譯成簡體中文: 這樣顯示了第二禪的證得之後,現在爲了顯示已證得第二禪者如前所說方式得自在後,見到其中因為鄰近尋伺對抗性以及具有粗重喜支的過患,滅盡愛著,爲了舍斷那些粗重支分,爲了獲得其餘寂靜支分,而一再作意那個所緣,第三禪生起,以及以此為基礎的出世間(禪),爲了顯示這個,所以說"由於對喜的離染"等。其中,離染即是離開、超越,因此說"離染"。以"和"字合併尋伺的止息,即"由於對喜的離染和尋伺的止息"。這是爲了闡明它的來時之道,也是爲了讚歎功德而說。"住于舍"中,由於趣入而觀察,成為不偏不倚而看見,即是舍,是這種平等性。由於具足以離喜為立足點的清凈而達到力量的這種平等性,所以稱第三禪具足者為"住于舍",而且由於沒有尋等的動搖,這個(舍)只在這裡功用才完全顯現,不是在初禪等中。"念及正知"是以補特伽羅為立足點而說念和正知,而且這個與喜相伴的樂,由於念正知力而住立,如同以縛繩力而遠離母牛的小牛不趨向喜,在這個念中瑜伽行者對極其甜美的樂不貪著,不會有其他情況,應當知道爲了顯示這個特殊意義也只在這裡說。"以身感受樂"中,雖然第三禪具足者沒有感受樂的作意,即使如此,因為他的名身相應極其殊勝的樂,由此所生極其殊勝的色法遍滿色身,由於遍滿的緣故,即使從禪那出來也能感受身樂,因此爲了顯示這個意義而說"以身感受樂"。在"彼為"等中,"彼為"即是因為,意思是因為這個禪那。"彼"即是那個具足第三禪的補特伽羅為諸佛等聖者所稱讚、讚歎。如何稱讚?稱讚為"具舍、具念、住於樂者"。這樣證得后住于舍離一支、具足二支、相應三種善巧等的第三禪,是這個意思。而在《分別論》中說"禪那即是舍、念、正知、樂、心一境性"的禪那,是爲了顯示具備資具的禪那而方便說。但應當知道就近觀察相而言,依樂和心一境性,這只是二支,如說:"是二支禪那"等。

Evaṃ tatiyajjhānādhigamaṃ dassetvā idāni tadanantaraṃ adhigatatatiyajjhānassa taṃ vasībhūtaṃ katvā tato vuṭṭhāya tattha vuttanayena dosaṃ disvā nikantiṃ pariyādāya oḷārikasukhaṅgappahānāya, upekkhekaggatāsaṅkhātasesasantaṅgapaṭilābhāya ca tadeva nimittaṃ manasikaroto catutthaṃ jhānaṃ uppajjati, tappādakañca lokuttaraṃ, taṃ puggalādhiṭṭhānena dassetuṃ 『『sukhassa ca pahānā』』tiādimāha. Tattha sukhassa ca pahānā dukkhassa ca pahānāti kāyikassa sukhassa, dukkhassa ca pahānā. Pubbevāti tañca kho pubbeva, na catutthajjhānakkhaṇeti attho. Somanassadomanassānaṃ atthaṅgamāti cetasikassa sukhassa, dukkhassa ca pubbeva pahānā. Kadā pana tesaṃ pahānaṃ hotīti? Catunnaṃ jhānānaṃ upacārakkhaṇe. Dukkhadomanassasukhasomanassāni hi yathākkamaṃ paṭhamādicatunnaṃ jhānānaṃ upacārakkhaṇe eva pahīyanti. Yadi evaṃ, kasmā panesa 『『vivicceva…pe… paṭhamaṃ jhānaṃ upasampajja viharati, etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati…pe… catutthaṃ jhānaṃ upasampajja viharati, etthuppannaṃ somanassindriyaṃ aparisesaṃ nirujjhatī』』ti (saṃ. ni. 5.510) evaṃ jhānesveva nirodho vuttoti? Atisayanirodhassa vuttattā. Upacārakkhaṇesu hi yo nirodho, so nirodho eva, nātisayanirodho, so pana jhānakkhaṇesu eva. Tato eva hi tattha tattha aparisesaggahaṇaṃ katanti, tattha tattha pana pahīnāpi etā vedanā ettha duviññeyyalakkhaṇāya adukkhamasukhāya vedanāya dukkhādibyatirekena sukhaggahaṇatthaṃ, vaṇṇabhaṇanatthañcassa jhānassa samāhaṭā, paccayadassanatthañcassa. Yathāha – 『『cattāro kho, āvuso, paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā, idhāvuso, bhikkhu sukhassa ca pahānā』』tiādi (ma. ni.

我來將這段巴利文直譯成簡體中文: 這樣顯示了第三禪的證得之後,現在爲了顯示已證得第三禪者使其得自在後,從其出定,如前所說方式見到過患,滅盡愛著,爲了舍斷粗重樂支,爲了獲得稱為舍和一境性的其餘寂靜支分,而作意那個相,第四禪生起,以及以此為基礎的出世間(禪),爲了以補特伽羅為立足點顯示這個,所以說"由於樂的舍斷"等。 其中"由於樂的舍斷和苦的舍斷"即是身體的樂和苦的舍斷。"之前"即是在那之前,不是在第四禪剎那的意思。"由於喜憂的消失"即是心理的樂和苦在之前的舍斷。那麼什麼時候是它們的舍斷呢?是在四個禪那的近行剎那。因為苦、憂、樂、喜依次就在第一等四禪的近行剎那就舍斷。如果這樣,為什麼在"離開...(省略)...具足初禪而住,在此生起的苦根完全滅盡...(省略)...具足第四禪而住,在此生起的喜根完全滅盡"這樣說在禪那中才滅盡呢?因為說的是殊勝的滅盡。因為在近行剎那中的滅盡只是滅盡而已,不是殊勝的滅盡,那個(殊勝的滅盡)只在禪那剎那中。正是因此在各處都說"完全"的。 但是在各處雖然已舍斷這些受,在此是爲了通過與苦等的對比來理解特相難知的不苦不樂受而攝取樂,也是爲了讚歎這個禪那的功德,也是爲了顯示它的緣。如說:"賢友,有四種緣為不苦不樂心解脫的證得,在此賢友,比丘由於樂的舍斷"等。

1.458).

Upekkhāsatipārisuddhinti tatramajjhattatāsaṅkhātāya upekkhāya janitasatiyā pārisuddhi. Nirupaklesatāya hi taṃ parisuddhattaṃ. Na kevalañcettha upekkhāya sati eva parisuddhā, apica kho sabbepi sampayuttadhammā, satisīsena panāyaṃ desanā katāti. Upasampajja viharatīti evaṃ ekaṅgavippahīnaṃ duvaṅgasamannāgataṃ tividhakalyāṇādiyuttaṃ catutthaṃ jhānaṃ adhigantvā tadanurūpena iriyāpathavihārena pavattatīti attho.

Evaṃ rūpāvacaralokuttaracatukkajjhānaṃ dassetvā idāni arūpāvacarajjhānaṃ dassento yaṃ tattha paṭhamaṃ, evaṃ adhigatarūpāvacaracatutthajjhānassa karajarūpe daṇḍādānādīnañceva cakkhurogādiābādhānañca vasena diṭṭhādīnavassa karajarūpassa samatikkamāya ākāsakasiṇavirahitesu navasu kasiṇesu aññatarasmiṃ catutthaṃ jhānaṃ uppādetvā tassārammaṇabhūtaṃ kasiṇapaṭibhāgarūpampi karajarūpapaṭibhāgatāya, araññe sappānubandhassa bhayena palāyato rajjutālapaṇṇādiṃ sappapaṭibhāgatāya viya samatikkamitukāmassa pañcahākārehi taṃ jhānaṃ vasībhūtaṃ katvā tato vuṭṭhāya tattha nibbejanīyarūpapaṭibhāgārammaṇatāya, āsannasomanassapaccatthikatāya ca dosaṃ disvā nikantiṃ pariyādāya aṅgesu samatikkamitabbābhāvena ārammaṇasamatikkamabhūtaṃ ākāsānañcāyatanaṃ santato manasikaritvā cakkavāḷapariyantaṃ vā yattakaṃ vā icchati, tattakaṃ kasiṇaṃ pattharitvā vā kasiṇaṃ amanasikaritvā tena phuṭṭhokāsaṃ 『『ākāso ākāso』』ti vā 『『ananto ākāso』』ti vā manasikārena kasiṇaṃ ugghāṭetvā vā taṃ kasiṇugghāṭimākāsanimittaṃ 『『ākāso』』ti punappunaṃ manasikaroto ākāsānañcāyatanaṃ uppajjati, taṃ tāva dassetuṃ 『『sabbaso rūpasaññānaṃ samatikkamā』』tiādimāha.

Tattha sabbasoti sabbākārena, sabbāsaṃ vā anavasesānanti attho. Rūpasaññānanti saññāsīsena vuttānaṃ kusalavipākakiriyavasena pañcadasarūpāvacarajjhānānañceva tadārammaṇānañca. Rūpajjhānampi hi 『『rūpe saññā rūpasaññā』』ti evaṃ saññāsīsena vuccati, tadārammaṇakasiṇampi rūpanti saññā nāmamassāti 『『rūpasañña』』nti vuccati. Samatikkamāti virāgā, nirodhā ca. Vibhaṅge pana saññāsu samatikkantāsu ārammaṇaṃ samatikkantameva hotīti 『『samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā』』tiādinā (vibha. 602) saññānameva samatikkamo vutto, ārammaṇe avirattassa saññāsamatikkamo natthevāti taṃ samatikkamavasenāpi atthavaṇṇanā kātabbāva.

我來將這段巴利文直譯成簡體中文: "舍念清凈"即是由稱為平等性的舍所生的唸的清凈。因為無染污故是清凈。在此不僅舍的念是清凈的,而且一切相應法也是清凈的,但這個教說是以念為首而說的。"具足安住"即是這樣舍離一支、具足二支、相應三種善巧等的第四禪,證得后以相應的威儀住而轉起的意思。 這樣顯示了色界和出世間四種禪那之後,現在爲了顯示無色界禪那,其中第一個,對已證得色界第四禪者,見到在所生色身中由於拿杖等以及眼病等疾病的過患,爲了超越所生色身,在除去虛空遍的九遍中任一個中生起第四禪后,對於成為它所緣的遍的似相色也因為與所生色身相似,如同在森林中被蛇追趕而恐懼逃跑者想要超越與蛇相似的繩子、棕櫚葉等,以五種方式使那個禪那得自在後,從其出定,見到其中似相所緣是應厭離的色以及鄰近喜的對抗性的過患,滅盡愛著,由於支分中沒有應超越的,成為所緣超越的虛空無邊處,作意為寂靜,或者擴充套件遍至輪圍山邊際,或者隨欲多遠,或者不作意遍,對被其遍滿的空間以"虛空、虛空"或"無邊虛空"的作意,或者除去遍,對那個遍除去的虛空相以"虛空"一再作意,虛空無邊處生起,爲了首先顯示這個,所以說"由於完全超越色想"等。 其中,"完全"即是一切方式,或一切無餘的意思。"色想"是以想為首而說的善、異熟、唯作等十五種色界禪那及其所緣。因為色界禪那也以"對色的想即是色想"這樣以想為首而說,所緣遍也因為是"對色的想"而稱為"色想"。"超越"即是離染和滅盡。但在《分別論》中,因為想被超越時所緣就被超越,所以以"或已證得者,或已生者,或現法樂住者"等只說想的超越,對所緣未離染者沒有想的超越,因此也應當依超越的方式來解釋其義。

Paṭighasaññānaṃ atthaṅgamāti cakkhādīnaṃ vatthūnaṃ, rūpādīnañca ārammaṇānaṃ paṭighātena samuppannā dvipañcaviññāṇasaññā paṭighasaññā, tāsaṃ atthaṅgamā. Kiñcāpi tā rūpāvacarajjhānasamāpannassāpi na santi, atha kho na pahīnattā na santi. Na hi rūpavirāgāya rūpāvacarabhāvanā saṃvattati, rūpāyattāva etāsaṃ pavatti, ayaṃ pana bhāvanā rūpavirāgāya saṃvattati, tasmā tā ettha pahīnāti vattuṃ vaṭṭati. Nānattasaññānaṃ amanasikārāti nānatte gocare pavattānaṃ, nānattānaṃ vā manoviññāṇadhātuvasena pavattānañca catucattālīsakāmāvacarasaññānaṃ amanasikārā anāvajjanā. Ettha ca rūpapaṭighasaññānaṃ iminā jhānena nibbattabhavepi anuppattito 『『samatikkamā atthaṅgamā』』ti evaṃ abhāvo eva vutto. 『『Nānattasaññānaṃ amanasikārā』』ti aṭṭhakāmāvacarakusalānaṃ navakiriyānaṃ dasākusalānaṃ vasena sattavīsatisaññānaṃ arūpabhavepi manasikārena uppattisambhavato tāsaṃ amanasikārā icceva vuttanti veditabbaṃ.

Ananto ākāsoti ettha nāssa uppādanto vā vayanto vā paññāyatīti ananto. Ākāsoti kasiṇugghāṭimākāso vuccati, manasikāravasenapettha anantatā veditabbā. Teneva vibhaṅge vuttaṃ 『『tasmiṃ ākāse cittaṃ ṭhapeti…pe… anantaṃ pharati, tena vuccati ananto ākāso』』ti (vibha. 605). Idaṃ panassa bhāvanākāradassanaṃ. Ākāsānañcāyatananti ettha nāssa antoti anantaṃ ākāsameva anantaṃ ākāsānantaṃ, ākāsānantameva ākāsānañcaṃ, tadeva ākāsānañcaṃ adhiṭṭhānaṭṭhena, sañjātisamosaraṇaṭṭhena ca āyatanaṃ, taṃ ārammaṇamassa sasampayuttadhammassa jhānassāti ākāsānañcāyatanaṃ. Taṃ upasampajja vuttanayena viharatīti attho.

Evaṃ ākāsānañcāyatanādhigamaṃ dassetvā idāni yaṃ tadanantaraṃ adhigatapaṭhamāruppassa taṃ vasībhūtaṃ katvā tattha āsannarūpajjhānapaccatthikatāya, rūpapaṭibhāgākāsārammaṇatāya ca dosaṃ disvā nikantiṃ pariyādāya taṃ samatikkamāya ākāsaṃ pharitvā pavattaṃ viññāṇaṃ 『『anantaṃ viññāṇa』』nti punappunaṃ manasikaroto viññāṇañcāyatanaṃ uppajjati, taṃ dassetuṃ 『『sabbaso ākāsānañcāyatanaṃ samatikkammā』』tiādi vuttaṃ. Tattha pubbe vuttanayena jhānampi ākāsānañcāyatanaṃ ārammaṇampi. Ārammaṇampi hi purimanayena ākāsānañcañca taṃ paṭhamāruppassa ārammaṇattā vuttanayena āyatanañcāti 『『ākāsānañcāyatana』』nti vuccati. Iti ubhayassāpi appavattikaraṇena, amanasikaraṇena ca ekajjhaṃ katvā 『『ākāsānañcāyatanaṃ samatikkammā』』ti idaṃ vuttanti veditabbaṃ.

Anantaṃviññāṇanti taññeva paṭhamāruppaviññāṇaṃ ākāsaṃ anantato pharitvā pavattaṃ 『『anantaṃ viññāṇa』』nti evaṃ manasikarototi vuttaṃ hoti, manasikāravasena vā anantaṃ. Vibhaṅgepi hi 『『anantaṃ pharatī』』ti (vibha. 610) vuttaṃ. Viññāṇañcāyatananti ettha vuttanayena anantameva ānañcaṃ, viññāṇañca taṃ ānañcañcāti viññāṇānantanti vattabbe ruḷhito 『『viññāṇañca』』nti vuttaṃ, tadeva āyatanamārammaṇamassāti viññāṇañcāyatanaṃ. Sesaṃ vuttanayameva.

我來將這段巴利文直譯成簡體中文: "由於對礙想的消失"即是由於眼等處所和色等所緣的對礙而生起的二種五識想是對礙想,由於它們的消失。雖然它們對於已證得色界禪那者也不存在,但那是因為未舍斷而不存在。因為色界禪修不導向離色,它們的生起是依賴於色,但這個禪修導向離色,因此適合說它們在此被舍斷。"由於不作意種種想"即是由於不作意、不轉向在種種境界中轉起的,或者由意識界而轉起的四十四欲界想。在此,由於色和對礙想在以此禪那所生的有中也不生起,所以說"超越、消失"即是不存在。應當知道"由於不作意種種想"只是說不作意,因為八種欲界善、九種唯作、十種不善等二十七種想即使在無色有中也可能由於作意而生起。 "無邊虛空"中,因為不見它的生邊或滅邊故為無邊。虛空即是說遍除去的虛空,在此也應當知道由於作意而無邊。正是因此在《分別論》中說:"將心安立於虛空...(省略)...遍滿無邊,因此說無邊虛空"。這是顯示它的修習方式。"虛空無邊處"中,因為它無邊故為無邊,虛空即是無邊,虛空無邊即是虛空無邊,那個虛空無邊以立足和生起彙集的意義為處,那個是它及其相應法的禪那的所緣,故為虛空無邊處。"具足"如前所說"而住"的意思。 這樣顯示了虛空無邊處的證得之後,現在爲了顯示其次已證得第一無色者使其得自在後,見到其中因為鄰近色界禪那對抗性,以及以類似色的虛空為所緣的過患,滅盡愛著,爲了超越它,對遍滿虛空而轉起的識作"無邊識"的一再作意,識無邊處生起,爲了顯示這個,所以說"完全超越虛空無邊處"等。其中如前所說,禪那也是虛空無邊處,所緣也是。因為所緣也如前方式是虛空無邊,它是第一無色的所緣,如前所說是處,故稱為"虛空無邊處"。如是應當知道以使兩者都不轉起和不作意而合為一說"超越虛空無邊處"。 "無邊識"即是說對那個第一無色識遍滿虛空而轉起的作"無邊識"如是作意,或由於作意而無邊。因為在《分別論》中也說"遍滿無邊"。"識無邊處"中,如所說方式無邊即是無邊,識和那個無邊即是識無邊,應說"識無邊",但依慣用說"識無邊",那個即是它的所緣處,故為識無邊處。其餘如前所說。

Evaṃ viññāṇañcāyatanaṃ dassetvā idāni yaṃ tadanantaraṃ adhigatadutiyāruppassa taṃ vasībhūtaṃ katvā tattha āsannākāsānañcāyatanapaccatthikatāya, tadārammaṇatāya ca dosaṃ disvā nikantiṃ pariyādāya taṃ samatikkamāya paṭhamāruppaviññāṇābhāvaṃ 『『natthi natthī』』ti vā 『『suññaṃ suñña』』nti vā 『『vivittaṃ vivitta』』nti vā punappunaṃ manasikaroto ākiñcaññāyatanaṃ uppajjati, taṃ dassetuṃ 『『sabbaso』』tiādimāha. Idhāpi vuttanayena jhānassa, tadārammaṇassa ca viññāṇañcāyatanassa samatikkamova veditabbo. Natthi kiñcīti 『『natthi natthi, suññaṃ suññaṃ, vivittaṃ vivitta』』nti evaṃ manasikarototi attho.

Ākiñcaññāyatananti ettha nāssa kiñcananti akiñcanaṃ, antamaso bhaṅgamattampissa avasiṭṭhaṃ natthīti vuttaṃ hoti, akiñcanassa bhāvo ākiñcaññaṃ, ākāsānañcāyatanaviññāṇāpagamassetaṃ adhivacanaṃ, ākiñcaññaṃ āyatanamārammaṇamassāti ākiñcaññāyatanaṃ. Sesaṃ suviññeyyameva.

Evaṃ ākiñcaññāyatanādhigamaṃ dassetvā idāni yaṃ tadanantaraṃ adhigatatatiyāruppassa taṃ vasībhūtaṃ katvā tattha āsannaviññāṇañcāyatanapaccatthikatāya dosaṃ disvā nikantiṃ pariyādāya taṃ samatikkamāya tadeva ākiñcaññāyatanaṃ 『『santaṃ santa』』nti punappunaṃ manasikaroto nevasaññānāsaññāyatanaṃ uppajjati, taṃ dassetuṃ 『『sabbaso』』tiādimāha. Tattha nevasaññānāsaññāyatananti oḷārikāya saññāya abhāvato, sukhumāya ca bhāvato nevassa sasampayuttadhammassa jhānassa saññā nāsaññāti nevasaññānāsaññaṃ, tadeva dhammāyatanamanāyatanapariyāpannattā āyatananti nevasaññānāsaññāyatanaṃ.

Atha vā yāyamettha saññā, sā paṭusaññākiccaṃ kātuṃ asamatthatāya nevasaññā, saṅkhārāvasesasukhumabhāvena vijjamānattā nāsaññāti nevasaññānāsaññā, nevasaññānāsaññā ca sā sampayuttadhammānaṃ adhiṭṭhānaṭṭhena āyatanañcāti nevasaññānāsaññāyatanaṃ. Na kevalañcettha saññāva edisī, api tu phassopi nevaphasso nāphasso, cittampi nevacittaṃ nācittaṃ, evaṃ sesasampayuttadhammāpi, saññāsīsena panāyaṃ desanā katāti veditabbā. Tattha saṅkhārāvasesasukhumabhāvenāti accantasukhumabhāvappattasaṅkhārabhāvena. Sesaṃ vuttanayameva.

我來將這段巴利文直譯成簡體中文: 這樣顯示了識無邊處之後,現在爲了顯示其次已證得第二無色者使其得自在後,見到其中因為鄰近虛空無邊處對抗性,以及以它為所緣的過患,滅盡愛著,爲了超越它,對第一無色識的不存在以"無、無"或"空、空"或"離、離"的一再作意,無所有處生起,爲了顯示這個,所以說"完全"等。在這裡也應當知道如前所說是超越禪那和它的所緣的識無邊處。"無所有"即是以"無、無,空、空,離、離"如是作意的意思。 "無所有處"中,因為它無所有故為無所有,意思是說連最小的滅盡也沒有剩餘,無所有的狀態為無所有性,這是虛空無邊處識離去的同義語,無所有性是它的所緣處,故為無所有處。其餘很容易理解。 這樣顯示了無所有處的證得之後,現在爲了顯示其次已證得第三無色者使其得自在後,見到其中因為鄰近識無邊處對抗性的過患,滅盡愛著,爲了超越它,對那個無所有處以"寂靜、寂靜"的一再作意,非想非非想處生起,爲了顯示這個,所以說"完全"等。其中"非想非非想處",因為粗想的不存在,和細想的存在,對於它及其相應法的禪那既非有想也非無想,故為非想非非想,那個即是法處所攝的處,故為非想非非想處。 或者在此的這個想,因為不能作粗想的作用故為非想,因為以行的殘餘微細性而存在故為非非想,即是非想非非想,而且非想非非想以立足相應法的意義為處,故為非想非非想處。不僅在此想是這樣,而且觸也是非觸非非觸,心也是非心非非心,如是其餘相應法也是,但應當知道這個教說是以想為首而說的。其中"以行的殘餘微細性"即是以達到極度微細的行性。其餘如前所說。

Ayaṃ panettha ādito paṭṭhāya piṇḍatthappakāsanā – 『『idha bhikkhu pātimokkhasaṃvarasaṃvuto』』tiādinā sāsane lokiyalokuttarajjhānanibbattakapuggalassa patiṭṭhābhūtasīlesu pātimokkhasaṃvarasīlavisuddhiṃ upadisati. 『『Viharatī』』ti iminā tadanurūpavihārasamaṅgibhāvaṃ. 『『Ācāragocarasampanno』』ti iminā ājīvapārisuddhisīlaṃ, tadupakārake ca dhamme. 『『Aṇumattesū』』tiādinā yathāvuttasīlehi acavanaṃ, tesañca anavasesato samādānaṃ. 『『Indriyesu guttadvāro』』ti iminā indriyasaṃvarasīlaṃ. 『『Bhojane mattaññū』』ti iminā paccayasannissitasīlaṃ, santosādiguṇañca. 『『Pubbarattāpararatta』』ntiādinā sīladhutaṅgesu patiṭṭhitassa bhāvanārāmassa tadupakārake dhamme. 『『Bodhipakkhikāna』』ntiādinā paṭipattiyā nibbedhabhāgiyataṃ. 『『So abhikkante』』tiādinā yathāvuttaguṇānaṃ aparihānāya, vakkhamānānañca paṭilābhāya satisampayogaṃ. 『『So vivitta』』ntiādinā bhāvanānurūpasenāsanapariggahaṃ. 『『So araññagato』』tiādinā jhānabhāvanārambhappakāraṃ. 『『So abhijjha』』ntiādinā jhānabhāvanābhiyogena pahīnapañcanīvaraṇassa upacārajjhānuppattiṃ. 『『So ime pañca nīvaraṇe』』tiādinā tassa uparūpari vāyamato rūpārūpajjhānuppattikkamaṃ upadisati. Ayaṃ tāvettha padattho.

Dhammabhedo panettha vibhaṅganaye pākaṭo bhavissati. Tīsu hi nayesu mahaggatalokuttarā kusalavipākakiriyacittasampayuttā vitakkavicārapītisukhaupekkhāekaggatāsaṅkhātā jhānadhammā nānānayehi vibhattā, jhānasampayuttā pana sesakāmāvacaradhammāva idha saṅgahitā. Kiñcāpi panettha pātimokkhasaṃvarasīlādayopi vuttā, tathāpi te jhānānaṃ pubbabhāgappaṭipattidassanavasena ceva jhānasampayuttadhammavasena ca vuttā, idha pana na saṅgahitāti veditabbā.

Pañhāpucchake pana siyā kusalā, siyā abyākatā, tīṇi jhānāni sukhāya vedanāya sampayuttā, catutthaṃ adukkhamasukhāya vedanāya sampayuttaṃ, upekkhā panettha vedanā na vattabbā, siyā vipākā, siyā vipākadhammadhammā, paṭhamajjhānaṃ vitakkavicāravajjitaṃ savitakkasavicāraṃ, vitakko panettha avitakkavicāramatto, vicāro na vattabbo, tīṇi jhānāni avitakkaavicārā, dve jhānāni pītivajjitāni pītisahagatāni, tīṇi sukhavajjitāni sukhasahagatāni, catutthaṃ upekkhāvajjitaṃ upekkhāsahagataṃ, tatiyajjhāne sukhaṃ, upekkhā ca idha na vattabbaṃ…pe… siyā mahaggatā, siyā appamāṇā, tīṇi siyā appamāṇārammaṇā, siyā na vattabbā, catutthaṃ tidhāpi na vattabbañca, tīṇi siyā maggahetukā, siyā maggādhipatino, siyā na vattabbā, catutthaṃ tidhāpi na vattabbañca…pe… pīti bahiddhārammaṇāni, catutthaṃ tidhāpi na vattabbañca…pe… anidassanaappaṭighā na hetū…pe… nocittacetasikā araṇāti. Sesaṃ suviññeyyameva. Pāḷimuttanayo panettha natthi, ito paraṃ pana ettakampi avatvā vijjamānaṭṭhāne eva vakkhāma.

Jhānavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

我來將這段巴利文直譯成簡體中文: 這裡從開始起的總義說明 - 以"在此比丘守護別解脫律儀"等,在教中指示能生世間出世間禪那之人的立足處戒中的別解脫律儀戒清凈。以"住"這個詞顯示具足相應的住處。以"具足行處"這個詞顯示活命遍凈戒和助成之法。以"微細"等顯示對所說諸戒的不退失,以及對它們的完全受持。以"護諸根門"這個詞顯示根律儀戒。以"食知量"這個詞顯示資具依止戒和知足等功德。以"初夜后夜"等顯示住立於戒頭陀支的樂修習者的助成之法。以"菩提分"等顯示修行的通達分。以"他於行進"等顯示為不失已說功德和獲得將說功德而相應于念。以"他遠離"等顯示獲得適合修習的住處。以"他去林中"等顯示開始禪那修習的方式。以"他于貪"等顯示由禪修而斷五蓋者生起近行禪。以"他于這五蓋"等指示他更上進努力而生起色無色禪的次第。這是這裡的字義。 法的區分在此將在分別的方法中明顯。因為在三種方法中,廣大和出世間的善、異熟、唯作心相應的稱為尋、伺、喜、樂、舍、一境性的禪那法以種種方法分別,而在此攝取的只是與禪那相應的其餘欲界法。雖然在此也說了別解脫律儀戒等,但它們是依禪那的前分行道顯示和依禪那相應法而說的,應當知道在此並不攝取。 在問分中,或是善,或是無記,三禪與樂受相應,第四禪與不苦不樂受相應,而在此舍受不應說,或是異熟,或是異熟法法,初禪除去尋伺有尋有伺,而在此尋是無尋唯伺,伺不應說,三禪無尋無伺,二禪除去喜俱喜,三禪除去樂俱樂,第四禪除去舍俱舍,第三禪中樂和舍在此不應說...(中略)...或是廣大,或是無量,三禪或是緣無量,或不應說,第四禪三種都不應說,三禪或是道因,或是道增上,或不應說,第四禪三種都不應說...(中略)...喜緣外,第四禪三種都不應說...(中略)...無見無對非因...(中略)...非心心所無諍。其餘很容易理解。而在此沒有離開聖典的方法,從此以後不說這麼多,只在存在處才說。 禪那分別論母義註釋完畢。

Appamaññāvibhaṅgamātikatthavaṇṇanā

Appamaññāvibhaṅgamātikāya pana atthato tāva – catasso appamaññāyotiādīsu pharaṇaappamāṇavasena appamaññāyo. Etā hi ārammaṇavasena appamāṇe vā satte pharanti, ekasattamhi vā anavasesapharaṇavasena appamāṇato pharantīti evaṃ pharaṇaappamāṇavasena 『『appamaññāyo』』ti vuccanti, satta appamāṇavasenāpi vattuṃ vaṭṭati. Mettāsahagatenāti mettāya samannāgatena. Ekaṃ disanti puratthimādīsu catūsu disāsu yaṃ kiñci ekaṃ disaṃ, taṃdisāpariyāpannasattapharaṇavasena cetaṃ vuttaṃ. Pharitvāti phusitvā ārammaṇaṃ katvā. Viharatīti pavatteti. Tathā dutiyantiādīsu. Yathā ekaṃ disaṃ pharitvā, tatheva tadanantaraṃ dutiyaṃ, tatiyaṃ, catutthañcāti attho. Iti uddhamadho tiriyanti eteneva nayena uparimaṃ disaṃ, heṭṭhimaṃ disaṃ, anudisañca anukkamena mettāsahagatena cetasā pharitvā viharatīti attho. Ettāvatā ekamekaṃ disaṃ pariggahetvā odhiso mettāpharaṇataṃ dassitaṃ.

Sabbadhītiādi pana anodhiso dassanatthaṃ vuttaṃ. Tattha sabbadhīti sabbattha. Sabbattatāyāti sabbesu hīnamajjhimukkaṭṭhamittasapattamajjhattādippabhedesu attatāya, tesu vibhāgaṃ akatvā attasamatāyāti vuttaṃ hoti. Atha vā sabbattatāyāti sabbena cittabhāvena, īsakampi bahi avikkhepamānoti attho. Sabbāvantanti sabbasattavantaṃ, sabbasattayuttanti attho. Lokanti sattalokaṃ. Puna 『『mettāsahagatenā』』ti idaṃ 『『vipulenā』』tiādīhi visesanehi sambandhadassanavasena vā vuttaṃ, nigamanavasena vā. Tattha pharaṇavasena vipulatā veditabbā. Bhūmivasena pana mahaggatatā. Paguṇavasena, appamāṇasattārammaṇavasena ca appamāṇatā. Byāpādapaccatthikappahānena averatā. Domanassappahānena niddukkhatā, saṅkhatatā, abyāpajjatā ca daṭṭhabbā. Evaṃ karuṇāsahagatenātiādīsupi attho veditabboti ayaṃ tāvettha padattho.

Dhammabhedo panettha suviññeyyova. Vibhaṅganayena pana tīsu rūpāvacarakusalavipākakiriyācittesu sampayuttā sattesu mettādibrahmavihārabhūtā adoso karuṇā muditā tatramajjhattatāti cattāro dhammā nānānayehi vibhattā, taṃsampayuttā pana kāmāvacarabhūtā ca etā idha na gahitā. Arūpāvacaralokuttaresu panetā appamaññā natthevāti. Pañhāpucchake panetā tāva siyā kusalā, siyā abyākatā. Tisso sukhāya, catutthā adukkhamasukhāya vedanāya sampayuttā. Vipākattike tidhāpi, upekkhā avitakkaavicārā, sesā tidhāpi, mahaggatāva, parittārammaṇaatītārammaṇattikesu na vattabbāva, bahiddhārammaṇāva, anidassanaappaṭighāva, mettā hetu, sesā na hetū, no cittā, cetasikā, rūpāvacarā, sauttarāva. Sesaṃ suviññeyyamevāti.

Appamaññāvibhaṅgamātikatthavaṇṇanā niṭṭhitā.

我來將這段巴利文直譯成簡體中文: 無量分別論母義註釋 在無量分別論母中,首先關於義理 - 在"四無量"等中,由於遍滿無量而成為無量。因為它們或者以所緣方式遍滿無量有情,或者在一個有情中以完全遍滿方式無量地遍滿,如是由於遍滿無量方式而稱為"無量",依有情無量方式說也可以。"俱慈"即是具足慈。"一方"即是在東等四方中任一方,這是依遍滿那方所攝有情而說。"遍滿"即是觸及、作為所緣。"而住"即是轉起。如是在"第二"等中。意思是如同遍滿一方,如是其次第二、第三、第四。"如是上下橫"即是依此方式依次以俱慈心遍滿上方、下方、中間方而住的意思。至此顯示了取一一方的有限慈遍滿性。 而"一切處"等是爲了顯示無限而說。其中"一切處"即是一切中。"一切我性"即是在一切下中上、朋友敵人中立等差別中的我性,意思是說不作區分地對他們平等如己。或者"一切我性"即是以一切心性,意思是連少許也不散亂于外。"一切有"即是具一切有情,意思是相應一切有情。"世間"即是有情世間。再說"俱慈"是依與"廣"等修飾語的關係顯示,或是依結論。其中應當知道依遍滿而廣大,依地而大,依熟練和緣無量有情而無量,依斷除瞋恚對抗而無怨,依斷除憂而無苦,應當視為有為、無惱。如是在"俱悲"等中也應當知道義理。這是這裡的字義。 而在此法的區分很容易理解。以分別方法,在三種色界善、異熟、唯作心中相應的、對有情為梵住的無瞋、悲、喜、舍四法以種種方法分別,而與它們相應的和屬於欲界的這些在此不攝取。而在無色界和出世間中這些無量是完全沒有的。在問分中,它們或是善,或是無記。三者與樂受相應,第四與不苦不樂受相應。在異熟三法中三種都是,舍是無尋無伺,其餘三種都是,只是廣大,在小所緣過去所緣三法中都不應說,只是外所緣,只是無見無對,慈是因,其餘非因,非心,是心所,是色界,只是有上。其餘很容易理解。 無量分別論母義註釋完畢。

Sikkhāpadavibhaṅgamātikatthavaṇṇanā

Sikkhāpadavibhaṅgamātikāya pana atthato tāva – sikkhāpadānīti sikkhitabbapadāni, sikkhākoṭṭhāsāti attho. Apica sabbepi kusalā dhammā sikkhitabbato sikkhā, tāsaṃ patiṭṭhānaṭṭhena padaṃ, pañcasu pana sīlaṅgesu yaṃ kiñci aṅgaṃ. Pāṇātipātādīsu pāṇassa atīva pāto pāṇātipāto, pāṇavadhoti attho. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ, tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto, tasmā pāṇātipātā. Veramaṇīti virati, sā eva vuttanayena sikkhāpadanti veramaṇisikkhāpadaṃ. Adinnanti na dinnaṃ, parapariggahitaṃ, parapariggahitassa adinnassa ādānaṃ adinnādānaṃ. Parassa haraṇaṃ theyyaṃ corikāti vuttaṃ hoti. Atthato pana parapariggahite tathāsaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Kāmesūti vatthukāmesu. Micchācārāti kilesakāmavasena lāmakācārā, purisassa māturakkhitādisaṅkhātāsu, itthiyā attano niyamitapurisato parapurisasaṅkhātesu ca agamanīyaṭṭhānesu vītikkamācārāti vuttaṃ hoti. Atthato pana agamanīyavatthūsu maggenamaggappaṭipādanopakkamasamuṭṭhāpikā, adhivāsanākārappavattā vā methunacetanā kāmesumicchācāro. Musāti abhūtaṃ atacchaṃ vatthu, vādoti tassa abhūtataṃ ñatvāva bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ ñatvā tathato paraṃ viññāpetukāmassa atthabhañjakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Surāti piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttāti pañca surā. Merayanti pupphāsavo phalāsavo guḷāsavo madhvāsavo sambhārasaṃyuttoti pañca āsavā. Tadubhayampi madanīyaṭṭhena majjaṃ, yāya cetanāya taṃ majjaṃ pivati, sā pamādakāraṇattā pamādaṭṭhānaṃ, tasmā surāmerayamajjapamādaṭṭhānā. Sesaṃ suviññeyyamevāti ayaṃ tāvettha padattho.

Dhammabhedo pana vibhaṅganaye pākaṭo bhavissati. Evaṃ uparipi. Vibhaṅganayesu cettha suttantabhājanīyaṃ natthi, abhidhammabhājanīye panetāni pañca sikkhāpadāni kāmāvacarakusalacittasampayuttānaṃ viratīnaṃ vasena nānappakārato paṭhamavāre vibhattāni, tathā dutiyavāre cetanāvasena, viraticetanāsampayuttā panettha dhammā na sikkhāpadāni, sikkhāpadasampayuttā pana honti, tathā tatiyanaye phassādīnaṃ sabbesaṃ dhammānaṃ vasena nānappakārato vibhattāti.

Pañhāpucchake pana cetanāya, phassādīnañca pariyāyasikkhāpadattā nippariyāyasikkhāpadabhūtānaṃ viratīnaṃ vaseneva vibhattāni. Tattha hi pañca sikkhāpadāni kusalā eva, siyā sukhāya, siyā adukkhamasukhāya sampayuttā…pe… parittārammaṇāva, paccuppannārammaṇāva, bahiddhārammaṇāva, anidassanaappaṭighāva, na hetū, sahetukā, no cittā, cetasikā, kāmāvacarā , sauttarāva, araṇāvāti. Ettha ca yāni sikkhāpadāni sattārammaṇāni vuttāni, tāni ca viratisabhāvattā yasmā 『『satto』』ti saṅkhaṃ gate parittadhamme eva paccuppanne eva dhamme ārammaṇaṃ karonti, tasmā parittārammaṇāti ca vuttāti veditabbā. Idāni viramitabbapāṇātipātādīnaṃ –

Dhammakammapathālamba-vedanāmūlakammato;

Sāvajjaṅgādito ñeyyo, pāḷimuttavinicchayo.

我來將這段巴利文直譯成簡體中文: 學處分別論母義註釋 在學處分別論母中,首先關於義理 - "學處"即是應學的處,意思是學的部分。又,一切善法因應當學習故為學,以作為它們立足處的意義為處,在五戒支中任一支分。在殺生等中,對生命的極度殺害為殺生,意思是殺害生命。這裡"生命"在世俗諦中是有情,在勝義諦中是命根,而對那個生命有生命想,由斷絕命根的加行所引生、通過身語門任一門轉起的殺害思為殺生,所以離殺生。"離"即是遠離,如所說方式即是學處,所以是離學處。 "不與"即是未給予,為他人所攝,取他人所攝的未給予為不與取。意思是說偷取他人的、偷盜、盜竊。而實義上,對他人所攝有如是想,由取它的加行所引生的偷盜思為不與取。"諸欲"即是事欲。"邪行"即是依煩惱欲的低劣行為,意思是說對於男人來說是對母親守護等,對女人來說是除自己所限定的男人外的其他男人等不應行處的違越行為。而實義上,對不應行處以道入道的加行所引生,或以同意方式轉起的淫慾思為欲邪行。"虛妄"即是不實、不真實事,"語"即是知道它不實而使瞭解為實、為真實。而特相上,知道不真實事而欲使他人瞭解為真實者的破壞義利的身語加行所引生的思為虛妄語。 "谷酒"即是粉酒、餅酒、飯酒、加發酵物的、混合物的五種谷酒。"果酒"即是花酒、果酒、糖蜜酒、蜂蜜酒、混合物的五種果酒。這兩種以令醉的意義為酒,以什麼思飲那個酒,那個因為是放逸原因故為放逸處,所以離谷酒果酒酒放逸處。其餘很容易理解。這是這裡的字義。 而法的區分在分別方法中將明顯。如是在上也是。在此的分別方法中沒有經分別,而在阿毗達摩分別中這五學處在第一輪以欲界善心相應諸離的方式以種種方式分別,如是在第二輪以思的方式,而在此與離思相應的法不是學處,而是與學處相應,如是在第三方式以觸等一切法的方式以種種方式分別。 在問分中,因為思和觸等是方便學處,所以只依無方便學處的諸離而分別。其中五學處只是善,或與樂受相應,或與不苦不樂受相應...(中略)...只是小所緣,只是現在所緣,只是外所緣,只是無見無對,非因,有因,非心,是心所,是欲界,只是有上,只是無諍。在此應當知道那些說為有情所緣的學處,它們因為是離的自性,所以只緣在"有情"的施設中的小法、現在法,因此說為小所緣。現在關於應離的殺生等: 應從法、業道、 所緣、受、根、業, 有罪支等方面, 了知離經的決定。

Tattha dhammato tāva – pañcapete pāṇātipātādayo cetanāsabhāvāva honti. Kammapathato pañca kammapathāva. Ārammaṇato pana pāṇātipāto jīvitindriyārammaṇo, adinnādānaṃ sattārammaṇaṃ, saṅkhārārammaṇaṃ vā, tathā musāvādo, micchācāro itthipurisārammaṇo, surāpānaṃ saṅkhārārammaṇaṃ. Vedanāto pana pāṇātipāto dukkhavedano, adinnādānaṃ tivedanaṃ, tathā musāvādo, micchācāro pana sukhamajjhattavasena dvivedano, tathā surāpānaṃ. Mūlato pana paṭhamo dosamohamūlo, dutiyaṃ siyā lobhamohamūlaṃ, siyā dosamohamūlaṃ, tathā musāvādo, micchācāro pana lobhamohamūlova, tathā surāpānaṃ. Kammato panettha musāvādo vacīkammaṃ, sesā kāyakammameva.

Sāvajjato pana pāṇātipāto tāva amanussake pāṇe appasāvajjo, manussake mahāsāvajjo. Tesu ca khuddakasarīre appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? Payogamahantatāya. Payogasamattepi appaguṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ samabhāve sati kilesānaṃ, upakkamānañca mudutibbatāya appamahāsāvajjo hoti, khīṇāsave pana mahāsāvajjataroti. Adinnādānaṃ vatthuno hīnappaṇītatāya ceva guṇavirahitatabbantasantakatāya ca. Tatthāpi taṃ taṃ upādāyupādāya ca appamahāsāvajjaṃ, khīṇāsavasantake mahāsāvajjataranti veditabbaṃ. Micchācāro dussīlasīlavantavatthuvītikkamanena. Tatthāpi taṃ taṃ upādāyupādāya ca appamahāsāvajjo, khīṇāsavavatthuvītikkamane mahāsāvajjataroti ca veditabbo. Musāvādo yamatthaṃ bhañjati, tassa appamahantataṃ, vatthusāmino guṇavirahitataṃ, tabbantatañca upādāyupādāya appamahāsāvajjo hoti. Apica attano santakaṃ adātukāmatāya, hasādhippāyena vā 『『nattheta』』ntiādinayappavatto appasāvajjo, adiṭṭhaṃ 『『diṭṭha』』ntiādinā kūṭasakkhiādibhāvena vā pavatto mahāsāvajjo, musā vatvā pana saṅghabhedane mahāsāvajjataro. Surāpānaṃ bindumattato paṭṭhāya taṃ taṃ upādāyupādāya appasāvajjaṃ, bahuke mahāsāvajjaṃ, kāyavikārajananapahonakapāne pana mahāsāvajjatarameva.

Aṅgādito pana pāṇātipātassa pāṇo pāṇasaññitā vadhakacittaṃ upakkamo tena maraṇanti pañca aṅgāni. Sāhatthiko āṇattiko nissaggiko thāvaro vijjāmayo iddhimayoti cha payogā. Adinnādānassa parapariggahitatā tathāsaññitā theyyacittaṃ upakkamo tena haraṇanti pañca aṅgāni. Sāhatthikādayo cha eva payogā. Te ca kho yathānurūpaṃ theyyāvahārādīnaṃ vasena pavattā. Micchācārassa agamanīyavatthutā sevanacittaṃ maggena maggappaṭipattīti tīṇi aṅgāni. Sāhatthiko ekova payogo. Evaṃ sesānampi payogo veditabbo. Musāvādassa atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānananti cattāri aṅgāni. Surāpānassa surādīnaṃ aññataratā ajjhoharaṇanti dve aṅgānīti.

Evaṃ pāṇātipātādīnaṃ dhammādito vinicchayaṃ ñatvā idāni pāṇātipātāveramaṇiādīnaṃ pañcannampi –

Dhammakammapathālamba-samādānapayogato;

Khaṇḍato ca vijānīyo, pāḷimuttavinicchayo.

我來將這段巴利文直譯成簡體中文: 其中,首先從法來說 - 這五種殺生等唯是思的自性。從業道說,五種都是業道。但從所緣說,殺生是以命根為所緣,不與取是以有情為所緣或以行為所緣,如是虛妄語,邪行是以女人男人為所緣,飲酒是以行為所緣。從受來說,殺生是苦受,不與取是三受,如是虛妄語,但邪行依樂和舍是二受,如是飲酒。從根來說,第一是瞋癡根,第二或是貪癡根,或是瞋癡根,如是虛妄語,但邪行唯是貪癡根,如是飲酒。從業來說,在此虛妄語是語業,其餘都是身業。 從有罪來說,首先殺生對非人類生命是小罪,對人類是大罪。在它們中對小身體是小罪,對大身體是大罪。為什麼?因為加行的巨大。即使加行相等,對小功德者是小罪,對大功德者是大罪。在身體和功德相等時,依煩惱和加行的軟硬性而成為小大罪,但對漏盡者是更大罪。不與取依物品的劣勝和無功德及所屬他人性。在此也應當知道依各各情況而為小大罪,對漏盡者所屬物是更大罪。邪行依無戒者和持戒者的違越。在此也應當知道依各各情況而為小大罪,違越漏盡者所屬是更大罪。虛妄語依所破壞的利益的小大,物主的無功德性和所屬他人性而為小大罪。而且,因不欲給予自己所有物,或因開玩笑而以"沒有"等方式進行是小罪,以"未見說見"等方式作偽證等而進行是大罪,而說妄語破和合僧是更大罪。飲酒從一滴開始依各各情況而為小罪,多量是大罪,而足以產生身體變異的飲量是更大罪。 從支分等來說,殺生有五支:生命、生命想、殺害心、加行、由此死亡。有六種加行:自手、教唆、投擲、固定、咒術、神變。不與取有五支:他人所攝、如是想、偷盜心、加行、由此取走。有同樣六種加行:自手等。它們是依偷盜奪取等適當進行。邪行有三支:不應行處、淫慾心、以道入道。只有自手一種加行。如是應當知道其餘的加行。虛妄語有四支:不真實事、欺瞞心、相應努力、他人瞭解其義。飲酒有二支:是谷酒等之一、吞嚥。 如是了知殺生等從法等的決定后,現在對五種離殺生等 - 應從法、業道、 所緣、受持、加行, 及支分來了知, 離經的決定。

Tattha dhammakammapathato vinicchayo vuttanayova. Ārammaṇato panetāni jīvitindriyāditaṃtaṃvītikkamitabbavatthārammaṇāni. Samādānato ekassa santike vā sayameva vā 『『pañca sīlāni adhiṭṭhahāmī』』ti ekato vā pāṭiekkaṃ vā samādiyantena etāni samādinnāneva honti. Payogato pana sabbānipi sāhatthikapayogāneva. Khaṇḍato gahaṭṭhā yaṃ yaṃ vītikkamanti, taṃ tadeva khaṇḍaṃ hoti, netare. Gahaṭṭhā anibaddhasīlā honti, yaṃ yaṃ sakkonti, taṃ tadeva gopenti. Sāmaṇerānaṃ pana ekasmiṃ vītikkamite sabbānipi bhijjantīti evaṃ vijānīyo pāḷimuttavinicchayo.

Sikkhāpadavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Paṭisambhidāvibhaṅgamātikatthavaṇṇanā

Paṭisambhidāvibhaṅgamātikāya atthato tāva – catasso paṭisambhidāti cattāro pabhedā. Niddese pana 『『atthe ñāṇaṃ atthappaṭisambhidā』』tiādinā (vibha. 718) ñāṇavasena niddiṭṭhattā ñāṇasseva, na aññassa kassacīti veditabbaṃ. Atthapaṭisambhidāti atthavisayañāṇappabhedā, atthappabhedasallakkhaṇavibhāvanavavatthānakaraṇasamatthatāvasena atthe pabhedagataṃ ñāṇanti attho. Sesapadesupi eseva nayo. Ettha ca atthoti hetuphalaṃ. So hi hetuvasena araṇīyato gantabbato, uppādetabbato ca 『『attho』』ti vuccati. Pabhedato panesopi pañcavidho hoti yaṃ kiñci paccayuppannaṃ, nibbānaṃ, bhāsitattho, vipāko, kiriyāti.

Dhammoti paccayo, so hi phalaṃ vidahati pavatteti uppādeti ceva pāpeti cāti 『『dhammo』』ti vuccati. Pabhedato panesopi pañcavidho hoti yo koci phalanibbattako hetu, ariyamaggo, bhāsitaṃ, kusalaṃ, akusalanti.

Niruttīti yathāvuttānaṃ dhammānaṃ, atthānañca vācako sabhāvaniruttisaṅkhāto saddo. Imā dhammatthaniruttiyo ārammaṇaṃ katvā paccavekkhantassa tattha tattha pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā nāma.

我來為您直譯這段巴利文: 從法業道的決定來說,如前所述。就所緣來說,這些是以生命根等應當超越的事物為所緣。就受持來說,在某人面前或是自己說"我受持五戒",無論是一起受持還是分別受持,這些戒都是被受持的。就行為來說,所有這些都是親手所作的行為。就破損來說,在家人破犯哪一條,那一條就破損,其他的不破損。在家人的戒是不固定的,能持守哪一條就持守哪一條。但是沙彌破一條戒時,所有的戒都破壞了,這就是經外的決定之理。 學處分別攝頌釋終。 無礙解分別攝頌釋 關於無礙解分別攝頌的意義,首先 - "四無礙解"即四種區分。在義釋中說"于義的智為義無礙解"等,由於是以智慧來解釋的,應知是僅指智慧,而非其他。義無礙解即是以義為對象的智慧的區分,是能夠在義上透過辨別、明瞭、確立而達到區分的智慧之意。其他詞句也是同樣的道理。這裡,"義"是指因果。因為它是通過因而應當被達到、應當被前往、應當被生起,所以稱為"義"。就區分來說,這也有五種:任何緣生法、涅槃、所說的義、果報、作業。 "法"是指因,因為它安排、運作、生起並且引導果報,所以稱為"法"。就區分來說,這也有五種:任何能生果的因、聖道、言說、善、不善。 "詞"是指能表達上述諸法和諸義的自性詞的聲音。對於思維觀察這些法、義、詞為所緣的人來說,在其中所生起的區分智慧稱為詞無礙解。

Ettha ca niruttipaṭisambhidā saddārammaṇā, na paññattārammaṇā, paṭisambhidāpatto hi 『『phasso vedanā』』tiādikaṃ saddaṃ sutvā 『『ayaṃ sabhāvaniruttī』』ti jānāti, 『『phassā vedano』』tiādikaṃ pana 『『na sabhāvaniruttī』』ti jānāti. Sabhāvaniruttīti (vibha. aṭṭha. 718) ca māgadhikā bhāsā, yāya sammāsambuddhā tepiṭakaṃ buddhavacanaṃ tantiṃ āropenti, brahmāno ca agāmake araññe kiñci vacanaṃ asutvā vaḍḍhitadārakā ca attano dhammatāya bhāsanti, yā ca apāyesu manusse devaloke ceva māgadhabhāsā ussannā, pacchā ca tato andhakayonakadamiḷādidesabhāsā ceva sakkatādiaṭṭhārasamahābhāsā ca nibbattā, sā hi yasmā itarāsu bhāsāsu parivattantāsupi na parivattati, sabbakālaṃ attano sabhāve eva tiṭṭhati, tasmā 『『sabhāvaniruttī』』ti vuccati. Yā brahmavohāro, ariyavohāroti ca vuccati, tāya pana māgadhabhāsāya tantiṃ āruḷhassa buddhavacanassa paṭisambhidāpattānaṃ sotapathāgamanameva papañco . Sote pana saṅghaṭṭitamatte eva nayasatena nayasahassena attho upaṭṭhāti. Aññāya pana bhāsāya tantiṃ āruḷhaṃ taṃ tesaṃ cittaṃ sahasā nārohati, kicchena uggahetabbaṃ hoti, puthujjanānañca sakalaṃ buddhavacanaṃ uggahetvāpi paṭisambhidāpatti nāma natthi, ariyasāvako no paṭisambhidāpatto nāma natthi, paṭisambhidāpatto aññaṃ saddaṃ nāmākhyātopasagganipātabhedato jānāti, na jānātīti? Yadaggena saddaṃ sutvā 『『ayaṃ sabhāvanirutti, ayaṃ na sabhāvaniruttī』』ti jānāti, tadaggena etampi jānissati, na cetaṃ paṭisambhidākiccanti veditabbaṃ.

Paṭibhānanti dhammatthādivisayaṃ sabbatthakañāṇaṃ, taṃ ñāṇaṃ ārammaṇaṃ katvā paccavekkhantassa pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidā nāma, imā catassopi paṭisambhidā adhigamena pariyattiuggahaṇena sakkaccadhammassavanena atthaparipucchāya pubbayogenāti pañcahi kāraṇehi visadā honti, sekhabhūmiyaṃ, asekhabhūmiyañcāti dvīsu ṭhānesu pabhedaṃ gacchantīti veditabbā. Ayaṃ tāvettha padattho.

Dhammabhedo panetthāpi vibhaṅganaye pākaṭo bhavissati. Vibhaṅganayesu hi tīsupi dhammaniruttipaṭibhānapaṭisambhidā tissopi kāmāvacarajavanasampayuttañāṇānaṃ vasena tabbisayappabhedena saddhiṃ nānappakārato vibhattā. Atthapaṭisambhidā pana tesaṃ ñāṇānañceva aṭṭhalokuttaracittasampayuttānañca vasena tabbisayappabhedena saddhiṃ. Lokuttarañāṇānipi hi maggappattabbatāya atthabhūtanibbānārammaṇattā 『『atthapaṭisambhidā』』ti vuccati.

Pañhāpucchake pana siyā kusalā, siyā abyākatā, tisso paṭisambhidā siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā, atthapaṭisambhidā tidhāpi, tisso paṭisambhidā parittā, atthapaṭisambhidā siyā parittā, siyā appamāṇā , niruttipaṭisambhidā parittārammaṇā, bahiddhārammaṇā ca, sesā tidhāpi, niruttipaṭisambhidā paccuppannārammaṇāva, atthapaṭisambhidā tidhāpi na vattabbā ca, anidassanaappaṭighā, hetū, sahetukā, tisso paṭisambhidā sauttarā, atthapaṭisambhidā dvidhāpi, araṇā cāti. Sesaṃ suviññeyyameva.

Paṭisambhidāvibhaṅgamātikatthavaṇṇanā niṭṭhitā.

我來為您直譯這段巴利文: 這裡,詞無礙解是以聲音為所緣,而不是以概念為所緣。獲得無礙解的人聽到"觸、受"等聲音時,知道"這是自性詞",而聽到"觸們、受者"等時,知道"這不是自性詞"。所謂自性詞即摩揭陀語,諸正等覺者用此語言編排三藏佛語,梵天們和在無村落的森林中長大未曾聽聞任何言語的兒童們也自然而然地說這種語言,這種摩揭陀語在諸惡趣、人間和天界都很普遍,後來從這種語言產生了安陀羅、希臘、達米羅等地方語言以及梵語等十八種大語言。因為當其他語言變化時它卻不變化,始終保持自己的本性,所以稱為"自性詞"。這也被稱為"梵天語言"和"聖者語言"。對於獲得無礙解的人來說,用摩揭陀語編排的佛語一入耳根就能理解。一旦聲音觸及耳根,以百種、千種方法就能顯現義理。但若用其他語言編排的佛語,他們的心不能迅速接受,必須費力學習。凡夫即使學習了全部佛語也不能獲得無礙解,沒有聖弟子不獲得無礙解。獲得無礙解的人是否知道其他聲音的名詞、動詞、字首、不變詞的區別?應當知道,正如他聽到聲音就知道"這是自性詞,這不是自性詞",同樣他也會知道這些,但這不是無礙解的作用。 "機智"是指關於法、義等領域的普遍智慧,以這種智慧為所緣而思維觀察時所生起的區分智慧稱為機智無礙解。應當知道,這四種無礙解通過證悟、學習教法、恭敬聽法、詢問義理和宿世因緣這五種因緣而變得清晰,並在有學地和無學地這兩處產生區分。這是關於詞義的解釋。 在這裡的法的區分將在分別法中明顯可見。在三種分別法中,法、詞、機智三種無礙解都是依欲界速行相應智的作用,連同其對象的區分而作各種分別。而義無礙解則是依那些智以及八種出世間心相應智的作用,連同其對象的區分。出世間智因為是通過道而證得,以作為義的涅槃為所緣,所以稱為"義無礙解"。 在問答中,三無礙解或為善或為無記,義無礙解三種都是。三無礙解或為異熟法或為非異熟非異熟法,義無礙解三種都是。三無礙解是有限的,義無礙解或為有限或為無量。詞無礙解是以有限和外在為所緣,其餘三種都是。詞無礙解唯緣現在,義無礙解三種都是且不可說,無相無對,是因,有因。三無礙解是有上,義無礙解兩種都是,無染。其餘易於理解。 無礙解分別攝頌釋終。

Ñāṇavibhaṅgamātikatthavaṇṇanā

Ñāṇavibhaṅgamātikāya pana atthato tāva – ekavidhenāti ekappakārena, ekakoṭṭhāsena vā. Ñāṇavatthūti ettha pana ñāṇañca taṃ vatthu ca nānappakārānaṃ sampattīnanti ñāṇavatthu. Pañca viññāṇāti cakkhuviññāṇādīni pañca. Na hetū ahetukātiādīsu heṭṭhā hetudukādīsu vuttanayānusārena sabbattha attho veditabbo. Apica hetudukādīsu pañca viññāṇā hetū dhammāti vā sahetukā dhammāti vā na vattabbā, ekantena pana na hetū eva, ahetukā evāti. Evaṃ 『『yāthāvakavatthuvibhāvanā paññā』』ti iminā upari ekavidhaparicchedāvasāne vakkhamānena sambandhoti. Iminā nayena sabbattha yathānurūpaṃ attho veditabbo. Tattha ca acetasikāti cittāni eva pañcaviññāṇasampayuttānaṃ idha aparāmaṭṭhattā.

Uppannavatthukā uppannārammaṇāti khaṇapaccuppannavasena anāgatapaṭikkhepo. Na hi tāni anāgatesu pañcasu vatthārammaṇesu uppajjanti. Purejātavatthukā purejātārammaṇāti sahuppattipaṭikkhepo. Na hi tāni sahuppannaṃ vatthārammaṇaṃ paṭicca uppajjanti. Ajjhattikavatthukāti ajjhattajjhattabhūte pañca pasāde vatthuṃ katvā uppajjanakā. Ettha ca pañca viññāṇā sayampi ajjhattikā, ajjhattikavatthukā ca, manoviññāṇaṃ hadayanissitaṃ ajjhattikaṃ, bāhiravatthukaṃ, pañcaviññāṇasampayuttā tayo khandhā bāhirā, ajjhattikavatthukā, manoviññāṇasampayuttā tayo khandhā bāhirā, bāhiravatthukāti evaṃ catukkaṃ veditabbaṃ.

Asambhinnavatthukā asambhinnārammaṇāti aniruddhavatthārammaṇā. Na hi tāni niruddhavatthārammaṇaṃ paṭicca uppajjanti. Nānāvatthukā nānārammaṇāti tāni yathākkamaṃ cakkhurūpādiniyatekekavatthārammaṇatāya aññamaññaṃ bhinnavatthukā, bhinnārammaṇā ca. Na hi cakkhuviññāṇaṃ cakkhuṃ muñcitvā sotādīsu aññataraṃ vatthuṃ katvā rūpaṃ muñcitvā saddādīsu aññatarārammaṇaṃ paṭicca uppajjati, na itarāni cetarāni. Na aññamaññassa gocaravisayaṃ paccanubhontīti iminā ca nesaṃ nānārammaṇataṃyeva vibhāveti. Na asamannāhārā uppajjantīti anāvajjane na uppajjanti, pañcadvārāvajjanena anāvajjite visaye na uppajjantīti attho. Na amanasikārāti tamevettha pariyāyantarena vibhāveti. Na abbokiṇṇāti aññamaññaṃ nirantarā hutvā na uppajjanti. Na apubbaṃ acarimanti ekakkhaṇepi saha na uppajjanti. Na kevalañca etāni, aññānipi viññāṇāni dve vā taduttariṃ vā ekato na uppajjanti, ekekameva pana viññāṇaṃ uppajjatīti veditabbaṃ. Yathāha – 『『aññaṃ uppajjate cittaṃ, aññaṃ cittaṃ nirujjhatī』』tiādi (dī. ni. aṭṭha. 1.214; ma. ni. aṭṭha. 1.109; saṃ. ni. aṭṭha. 3.

我來為您直譯這段巴利文: 智分別攝頌釋 關於智分別攝頌的意義,首先 - "一種"即一種方式,或一個部分。這裡"智事"中的智及其事是各種成就的意思,稱為智事。"五識"即眼識等五種。關於"非因無因"等,應當依照前面因雙等所說的方法理解一切意義。又,在因雙等中,五識不能說是因法或有因法,而是一定是非因且是無因。如此與後面一種區分末尾將要說的"如實辨別事物的慧"相連。以此方法應當依照適宜理解一切意義。其中"非心所"是指僅是心,因為這裡沒有提到與五識相應的心所。 "有依處所緣"是就剎那現在而排除未來。因為它們不會在未來的五種依處所緣中生起。"前生依處前生所緣"是排除同時生起。因為它們不依託同時生起的依處所緣而生起。"內依處"是以內在的五凈色為依處而生起。這裡應當知道四種組合:五識自身是內的也是內依處的,意識依靠心臟是內的但是外依處的,與五識相應的三蘊是外的但是內依處的,與意識相應的三蘊是外的也是外依處的。 "不雜依處不雜所緣"是指未滅的依處所緣。因為它們不依託已滅的依處所緣而生起。"異依處異所緣"是指它們依次以眼和色等為各自固定的單一依處所緣,彼此有不同的依處和所緣。因為眼識不會捨棄眼根而依託耳等其他依處,不會捨棄色而緣取聲等其他所緣而生起,其他識也是如此。"不體驗彼此的行境領域"以此說明它們有不同的所緣。"不是不作意而生起"是指在無轉向時不生起,意思是在五門轉向未轉向境時不生起。"不是不作意"以另一種方式說明同樣的意思。"不混雜"是指彼此不會連續不斷地生起。"不前不後"是指在一剎那也不會同時生起。不僅是這些,其他識二個或更多也不會同時生起,應當知道只有一個識生起。如說:"一個心生起,另一個心滅去"等。

5.368; vibha. aṭṭha. 523). Na aññamaññassa samanantarāti iminā anabbokiṇṇatāya eva vibhāvanā.

Anābhogāti anāvajjanabhūtā āvajjanaṭṭhāne ṭhatvā āvajjanakiccaṃ kātuṃ na samatthāti attho. Na kañci dhammaṃ paṭivijānātīti 『『manopubbaṅgamā dhammā』』ti (dha. pa. 1-2) evaṃ vuttaṃ ekampi kusalākusalaṃ dhammaṃ kocipi puggalo na paṭivijānāti, tehi viññāṇehi na sādhetīti attho. Aññatraabhinipātamattāti ṭhapetvā rūpādiārammaṇānaṃ abhinipātamattaṃ āpāthagamanamattaṃ, byattataropi puggalo pañcaviññāṇehi āpāthagatārammaṇapaṭivijānanamattato aññaṃ kusalākusalapaṭivijānanaṃ kātuṃ na sakkotīti attho.

Pañcannaṃ viññāṇānaṃ samanantarāpīti manodhātuyāpi. Api-saddo cettha sampiṇḍanattho, tena na kevalaṃ manodhātuyāva, tato parehipi pañcadvārikaviññāṇehi tadārammaṇapariyosānehi na kiñci kusalākusalaṃ dhammaṃ paṭivijānātīti ayamattho dassitoti gahetabbo. Kiñcāpi pañcadvāre kusalākusalādīni javanāni uppajjanti, tathāpi tāni moghapupphāni viya abbohārikānīti daṭṭhabbāni. Na kañci iriyāpathaṃ kappetītiādīsupi eseva nayo. Na hi pañcadvārikaviññāṇehi gamanādīsu kañci iriyāpathaṃ kappeti, na kāyavacīkammaṃ paṭṭhapeti, na viññattiṃ vā samuṭṭhāpeti, na kusalākusalaṃ dhammaṃ samādiyati, na lokiyalokuttaraṃ samādhiṃ samāpajjati, na tato vuṭṭhāti, na bhavato cavati, na bhavantare uppajjati, sabbampetaṃ kiccaṃ manodvārikacitteneva hoti. Yathā cetesaṃ etāni kiccāni natthi, evaṃ niyāmokkamanādīnipi. Na hi koci pañcadvārikajavanehi micchattaniyāmaṃ, sammattaniyāmaṃ vā okkamati, na cetāni nāmagottaṃ vā kasiṇādipaññattiṃ vā tilakkhaṇādiṃ vā ārabbha bhavanti. Na supatītiādīsu sabbehi pañcadvārikacittehi na niddaṃ okkamati, na kiñci supinaṃ passati. Niddāyantassa hi indriyesu mahāpadīpaturiyasaddādioḷārikehipi rūpādipañcārammaṇehi ghaṭṭitesu paṭhamaṃ pañcadvārikāni āvajjanāni bhavaṅgaṃ āvaṭṭetuṃ na sakkonti, manodvārikameva āvajjanaṃ sakkoti, tasmiñca uppanne manodvārikajavanaṃ javitvā bhavaṅgaṃ otarati. Dutiyavāre pana pañcadvārikaāvajjanesu yaṃ kiñci yathārahaṃ bhavaṅgaṃ āvaṭṭeti, tato tadārammaṇapariyosānāni taṃtaṃdvārikavīthicittāni yathākkamaṃ pavattitvā bhavaṅgaṃ otaranti. Tatiyavāre pana manodvārikāvajjanajavanāni pavattanti, tasmiṃ khaṇe rūpādipañcārammaṇavavatthānaṃ hoti, satto ca niddāya paṭibuddhoti, evaṃ manodvārikacitteneva paṭibujjhati.

我來為您直譯這段巴利文: "不互相等無間"以此說明不混雜的意思。 "無加行"是指不作為轉向,立於轉向處也不能作轉向的作用的意思。"不了知任何法"是指如所說"諸法意先導"中所說的任何善不善法,任何補特伽羅都不能了知,不能以這些識成就的意思。"除了單純撞擊"是指除了色等所緣的單純撞擊、單純呈現之外,即使是更聰明的人也不能以五識作除了對已呈現所緣的單純了知之外的善不善了知的意思。 "五識等無間"也包括意界。這裡的"也"字有總括的意思,由此應當理解不僅是意界,也包括其後直至彼所緣結束的五門識都不了知任何善不善法的意思。雖然在五門中生起善不善等速行,但是應當視為如空花一樣不足爲據。關於"不作任何威儀"等也是同樣的道理。因為不能以五門識在行走等中作任何威儀,不建立身語業,不生起表示,不受持善不善法,不入世間出世間定,不從定出,不從有死去,不在有之間生起,這一切作用都是由意門心完成。就像它們沒有這些作用一樣,也沒有入決定等作用。因為沒有人以五門速行入邪性決定或正性決定,這些也不緣取名姓或遍處等概念或三相等。關於"不睡眠"等,以所有五門心都不入睡眠,不見任何夢。因為對於睡眠者來說,即使諸根被大燈光、樂器聲等粗顯的色等五所緣觸擊,最初五門轉向不能轉起有分,只有意門轉向能夠,當它生起時,意門速行流轉後進入有分。但在第二次時,任何五門轉向隨宜轉起有分,之後直至彼所緣結束的彼彼門心路依次流轉後進入有分。在第三次時,意門轉向和速行流轉,在那一刻確定色等五所緣,有情也從睡眠中醒來,如此以意門心而覺醒。

Supinampi hi teneva passati, na pañcadvārikena, tañca panetaṃ supinaṃ passanto catūhi kāraṇehi passati dhātukkhobhato vā anubhūtapubbato vā devatopasaṃhārato vā pubbanimittato vā. Imesaṃ pana saṃsaggasannipātatopi bahudhā papañcenti. Tattha yaṃ vātapittādidhātukkhobhato, anubhūtapubbato ca supinaṃ passati, na taṃ saccaṃ. Yaṃ devatopasaṃhārato passati, taṃ saccaṃ vā hoti alikaṃ vā. Kuddhā hi devatā viparītampi katvā dassenti. Yaṃ pubbanimittato passati, taṃ ekantasaccameva bodhisattakosalarājādīnaṃ pañcasoḷasamahāsupināni viya. Tañca panetaṃ catubbidhaṃ supinaṃ sekhaputhujjanāva passanti, na asekhā pahīnavipallāsattā. Kiṃ panetaṃ passanto sutto passati paṭibuddho vā? Kiñcettha, yadi sutto passati, supinassa kusalādisabhāvato, bhavaṅgassa ca tadabhāvā abhidhammavirodho āpajjati. Atha paṭibuddho, supinaṃ passantena katassa abbohārikassāpi vītikkamassa sabbohārikasseva ekantasāvajjattā anāpatti na siyāti vinayavirodho āpajjati. Pakārantaro ca natthi, yena supinaṃ passeyyāti supinassa abhāvova āpajjatīti? Nāpajjati. Kasmā? Yasmā kapimiddhapareto passati 『『kapimiddhapareto kho, mahārāja, supinaṃ passatī』』ti (mi. pa. 5.

我來為您直譯這段巴利文: 因為夢也是以意門心見到,不是以五門心,而且見到這夢時是由四種原因而見:由界的擾動,或由曾經經歷過,或由諸天示現,或由前兆。他們還從這些的結合聚集而作多種分別。其中,由風膽等界的擾動和由曾經經歷過而見到的夢,那不是真實的。由諸天示現而見到的夢,可能是真實的也可能是虛假的。因為憤怒的諸天也會作相反的顯示。由前兆而見到的夢,那是完全真實的,如菩薩和憍薩羅王等的五大夢、十六大夢。而且這四種夢只有有學和凡夫才能見到,不是無學,因為他們已斷除顛倒。 那麼,是在睡著時見到還是在醒著時見到?這裡有什麼問題?如果說是在睡著時見到,由於夢有善等自性,而有分沒有這種性質,就會違背阿毗達摩。如果說是在醒著時見到,對於見夢者所作即使是不足爲據的違犯也成為足為據的必定有過失,就不會有無犯,這樣就會違背律藏。也沒有其他方式能見到夢,這樣就會導致夢根本不存在的結論?不會導致這樣的結論。為什麼?因為是在猿睡狀態下見到,如說:"大王,是在猿睡狀態下見夢。"

3.5) vacanato, yā pana niddā makkaṭaniddā viya punappunaṃ kusalādicittavokiṇṇattā lahuparivattā, taṃ kapimiddhaṃ, tena sutto supinaṃ passati, tasmā supino kusalopi hoti akusalopi, āvajjanatadārammaṇavasena abyākatopi, supine ca kataṃ kusalākusaladubbalatāya paṭisandhiṃ ākaḍḍhituṃ na sakkoti, pavatte vedanīyaṃ pana hoti. 『『Yāthāvakavatthuvibhāvanā paññā』』ti ettha yo pañcannaṃ viññāṇānaṃ yathāvutto na hetukaṭṭho, ahetukaṭṭho…pe… na supinaṃ passanaṭṭho, so yāthāvaṭṭho, taṃtaṃyāthāvatthuṃ vibhāvetīti yāthāvakavatthuvibhāvanā paññā. Evaṃ ekavidhena ñāṇavatthūti evaṃ vuttena ekena pakārena ekena ākārena, ekakoṭṭhāsena ñāṇavatthu hotīti.

Ekakaṃ niṭṭhitaṃ.

Dukesu atthajāpikāti ettha atthapaṭisambhidāvibhaṅge vuttesu pañcasu atthesu yathānurūpaṃ atthaṃ jāpeti janeti pavattetīti atthajāpikā, catubhūmakakusalacittesu ceva asekhānaṃ abhiññāsamāpattīnaṃ parikammādibhūtakāmāvacarakiriyācittesu ca sampayuttā paññā. Tāsu hi yasmā kusalasampayuttāva paññā attano attano bhūmipariyāpannaṃ vipākasaṅkhātaṃ atthaṃ jāpeti janeti. Kāmāvacarakiriyāsampayuttā pana parikammādibhūtā abhiññāsamāpattikiriyā arahattaphalasaṅkhātaṃ atthaṃ jāpeti janeti, tasmā etā atthajāpikāti vuttā. Aṭṭhakathāsu pana pāḷiyaṃ avuttāpi tīsu bhūmīsu kiriyajavanapaññā anantarādipaccayavasena attano anantaraṃ kiriyatthaṃ jāpetīti 『『atthajāpikā』』tveva vuttā. Jāpitatthā paññāti sahajātaṃ vipākatthaṃ jāpetvā ṭhitā, attano vā kāraṇehi jāpitā janitā pavattitā sayampi atthabhūtāti jāpitatthā. Catubhūmakavipākesu ca kiriyābhiññāsamāpattīsu ca sampayuttā paññā. Aṭṭhakathāsu pana pāḷiyaṃ avuttā sesakiriyāsampayuttāpi paññā yathāsakaṃ kāraṇehi jāpitā, sayañca atthabhūtāti 『『jāpitatthā』』tveva vuttā. Sesaṃ suviññeyyameva.

Dukaṃ niṭṭhitaṃ.

我來為您直譯這段巴利文: 因為經中說,那種睡眠如猿睡一樣,由於反覆被善等心打斷而易於轉變,這就是猿睡,在這種狀態下睡著的人見夢,因此夢可以是善的也可以是不善的,依轉向和彼所緣也可以是無記的,而且在夢中所作的善不善由於力量微弱不能牽引結生,但在現世可以感受果報。關於"如實辨別事物的慧",這裡五識所說的非因義、無因義……乃至非見夢義,那是如實義,能辨別彼彼如實事,所以稱為如實辨別事物的慧。如此以一種方式,即以如此所說的一種行相、一種樣態、一部分而成為智事。 一法終。 在二法中,"生義",這裡在義無礙解分別中所說的五種義中,隨適宜地生起、產生、轉起義,故稱為生義,即與四地善心以及無學的神通等至的遍作等欲界唯作心相應的慧。因為在這些中,只有與善相應的慧能生起、產生各自地界所攝的稱為異熟的義。而欲界唯作相應的作為遍作等的神通等至唯作能生起、產生稱為阿羅漢果的義,所以這些稱為生義。在義疏中,雖然在聖典中未說,三地中唯作速行慧通過無間等緣生起緊接的唯作義,所以也稱為"生義"。"已生義慧"是指已生起俱生的異熟義而住立,或是被自己的諸因生起、產生、轉起,自身也成為義而稱為已生義。這是與四地異熟及唯作神通等至相應的慧。在義疏中,雖然在聖典中未說,其餘與唯作相應的慧也被各自的因生起,自身也成為義,所以也稱為"已生義"。其餘易於理解。 二法終。

Tikesu pana cintāmayattike parato adisvā asutvāva attano dhammatāya 『『evaṃ sati evaṃ bhavissatī』』ti evaṃ cintāmayaanubuddhiyā uppāditā anavajjakammāyatanasippāyatanavijjāṭṭhānesu paññā ceva kammassakatañāṇaṃ, saccānulomikañāṇañca cintāmayā nāma paññā. Tattha vaḍḍhakikammapupphachaḍḍakakammādi hīnañceva kasivāṇijjādi ukkaṭṭhañca kammameva kammāyatanaṃ. Naḷakārapesakārasippādi hīnañceva muddāgaṇanālekhādi ukkaṭṭhañca sippameva sippāyatanaṃ. Nāgamaṇḍalaparittādi dhammikavijjāva vijjāṭṭhānaṃ. Tesu cintābaleneva uppannā paññā. Bodhisattādayo hi sattahitāya adiṭṭhaṃ asutaṃ taṃtaṃanavajjakammasippatadupakaraṇakaraṇappakārañca ñāṇabalena cintetvā nipphādenti. Nāgamaṇḍalaparittādivijjampi uppādenti, evaṃ katānipi tāni pubbe uggaṇhitvā karontehi katasippasadisāneva honti. Kammassakatañāṇaṃ nāma kusalakammaṃ sattānaṃ sakaṃ, akusalaṃ no sakanti evaṃ jānanapaññā. Atha vā kusalakammameva sattānaṃ sakaṃ tadāyatthavuttitāya, nāññanti evaṃ jānanapaññāpi. Saccānulomikaṃ ñāṇanti vipassanāñāṇaṃ. Taṃ hi maggasaccassa paramatthasaccassa anulomanato 『『saccānulomika』』nti vuccati. Idampi hi ñāṇadvayaṃ parato asutvā cintābalena uppāditaṃ cintāmayañāṇameva hoti. Idañca na yesaṃ kesañci sattānaṃ uppajjati, abhiññātānaṃ pana puññavantānaṃ mahāsattānameva uppajjati. Tatthāpi saccānulomikañāṇaṃ pacchimabhavikānaṃ dvinnaññeva bodhisattānaṃ uppajjatīti veditabbaṃ. Sutamayā paññāti parato sutvā sutavasena uppāditā yathāvuttakammāyatanādipaññāva. Parato asutvā pana kammāyatanādi parena kayiramānaṃ, kataṃ vā disvā uggahetvā vā paṭiladdhāpi paññā 『『sutamayā』』tveva vuccati. Tadubhayāpi cintāmayā, sutamayā ca kāmāvacarāva. Bhāvanāmayā pana paññā cintāmayavasena, sutamayavasena vā pavattitakāmāvacarapubbabhāgabhāvanānipphattiyā samuppannā mahaggatalokuttarajavanapaññā.

Dānamayattike deyyadhammapariccāgavasena pavattā dānamayā, sīlapūraṇavasena pavattā sīlamayā, tadubhayāpi kāmāvacarāva. Bhāvanāmayā panettha samathavipassanāvasena pavattā catubhūmakapaññā. Niddese panassa kiñcāpi 『『samāpannassa paññā』』ti (vibha. 768) evaṃ mahaggatalokuttarapaññāva vuttā, tathāpi taṃ ukkaṭṭhavasena vuttaṃ. Kāmāvacarānaṃ pana pubbabhāgabhāvanānaṃ, anussatiupacārabhāvanānañca bhāvanāmaye saṅgahoti daṭṭhabbaṃ. Purimattike panetāsaṃ cintāmaye saṅgahitattā bhāvanāmaye asaṅgaho, tatthāpi bhāvanābalanipphannānameva saṅgaho daṭṭhabbo.

我來為您直譯這段巴利文: 在三法中,關於思所成三法,是指不見不聞而僅依自己的本性思維"如此則如此將會",如此以思所成的隨覺而生起的,在無過失的工作處、工藝處、明處的慧,以及業自性智和隨順諦智,稱為思所成慧。其中,木工作業、丟棄花等作業等是低劣的,農業商業等是優勝的,這些作業就是工作處。製造竹器、織布等工藝是低劣的,計算、書寫等是優勝的,這些工藝就是工藝處。龍咒護衛等正當的明是明處。在這些中以思維力而生起的慧。因為諸菩薩等爲了眾生利益,以智力思維未見未聞的那些無過失的工作、工藝及其工具的作法而成就。也能生起龍咒護衛等明,如此所作的這些也如同先前學習后所作的工藝一樣。所謂業自性智,是了知善業是眾生自己的,不善業不是自己的,如此了知的慧。或者了知只有善業是眾生自己的,因為能帶來未來利益,其他不是,如此了知的慧。隨順諦智即觀智。因為它隨順道諦、勝義諦,所以稱為"隨順諦"。這兩種智也是不從他聞而以思維力生起的思所成智。這不是任何眾生都能生起,只有著名的有福德的大士才能生起。其中應當知道隨順諦智只在最後有的兩位菩薩才生起。聞所成慧是從他人聽聞后依聞而生起的上述工作處等慧。但是不從他聞而是看見他人正在作或已作的工作處等而學習獲得的慧也稱為"聞所成"。這兩種思所成和聞所成都是欲界的。修所成慧則是依思所成或聞所成而轉起的欲界前分修習成就後生起的廣大和出世間速行慧。 在施所成三法中,依舍施應施物而轉起的是施所成,依圓滿戒而轉起的是戒所成,這兩者都只是欲界的。這裡的修所成是依止觀而轉起的四地慧。在義釋中雖然說"入定者的慧"等只說到廣大和出世間慧,但是那是就殊勝說的。應當知道欲界的前分修習和隨念近行修習也攝在修所成中。在前面的三法中,由於這些已攝在思所成中,所以不攝在修所成中,在那裡也應當只攝取依修習力成就的。

Adhisīlattike pātimokkhasaṃvarasīlaṃ vipassanāhetuttā sesasīlato adhikaṃ sīlanti adhisīlaṃ, tasmiṃ sampayuttā paññā adhisīle paññā. Vipassanāpādikā pana aṭṭha samāpattiyo sesacittehi adhikattā adhicittaṃ, tasmiṃ paññā adhicitte paññā, cittasīsena cettha samādhi niddiṭṭho. Savipassanā pana maggaphalapaññā sesāhi adhikattā adhipaññā nāma. Sā ca adhipaññāya paññāti desanāya samarasatāya vuttā. Sīlādayo 『『sīlaṃ cittaṃ paññā, adhisīlaṃ adhicittaṃ adhipaññā』』ti paccekaṃ duvidhā honti. Tesu purimā pañcasīladasasīlāni, vaṭṭapādikaaṭṭhasamāpattiyo, nibbedhabhāgiyakammassakatapaññā ca yathākkamaṃ honti. Te ca dhammā anuppannepi tathāgate bodhisattānaṃ, tāpasaparibbājakānaṃ, cakkavattirājādīnañca kāle pavattanti, pacchimā pana vuttāvasesā uppanne eva tathāgate vitthārikā honti, no anuppanneti veditabbo. Ettha ca ratanattaye dānāpacāyanādivasena, saraṇagamanasaddhammasavanādivasena ca pavattā vivaṭṭūpanissayabhūtā kusaladhammāpi adhisīlaadhipaññāsu gahitā evāti gahetabbā.

Āyakosallattike āyoti vaḍḍhi, sā akusalādianatthahānito, kusalādiatthuppattito ca duvidhā. Apāyoti avaḍḍhi, sāpi kusalādiatthahānito, akusalādianatthuppattito ca duvidhā. Tesu kosallaṃ, kusalasabhāvā paññā. Apāyakosallaṃ paññavato eva 『『evaṃ manasikārādippavattiyaṃ avaḍḍhi uppajjati, vaḍḍhi parihāyatī』』ti ñatvā tadubhayapaṭipattisambhavato. Upāyakosallanti atra upāyo accāyikakiccādīsu ṭhānuppattikaupāyajānanapaññā, tividhāpi cetā kāmāvacarapaññāti veditabbā. Sesaṃ suviññeyyameva.

Tikaṃ niṭṭhitaṃ.

Catukkesu pana paṭhame kammassakatañāṇaṃ saccānulomikaṃ ñāṇañca vuttameva, idha pana ṭhapetvā saccānulomikañāṇaṃ sabbāpi sāsavā kusalā paññā kammassakatañāṇanti veditabbaṃ. Catūsu maggesu, phalesu ca paññāva maggasamaṅgissa ñāṇaṃ, phalasamaṅgissa ñāṇañcāti.

Saccacatukke ariyamaggaphalapaññāva catūsu saccesu ekapaṭivedhavasena 『『dukkhe ñāṇa』』ntiādinā catūsu ṭhānesu gahitā. Kiñcāpi hi kāmāvacarañāṇampi catūsu saccesu ārammaṇavasena pavattati, paṭivedhakiccavasena pana idhādhippetattā pāḷiyaṃ taṃ na gahitanti veditabbaṃ.

Dhammacatukke maggaphalesu paññā dhamme ñāṇaṃ nāma. Tesu hi maggañāṇaṃ tāva catusaccadhammānaṃ ekapaṭivedhavasena jānanato 『『dhamme ñāṇa』』nti vuccati. Phalañāṇaṃ pana nirodhasaccavasena dhamme ñāṇanti veditabbaṃ. Maggānubhāvanibbattaṃ pana atītānāgatesu saccapaṭivedhanayasaṅgahaṇavasena pavattaṃ paccavekkhaṇañāṇaṃ anvaye ñāṇaṃ nāma. Tassa ca yehi nayehi ariyā atītamaddhānaṃ catusaccadhammaṃ jāniṃsu, tepi imaññeva catusaccaṃ evameva jāniṃsu, anāgatamaddhānampi jānissantīti evaṃ jānanavasena pavatti ākāro veditabbo. Sarāgādivasena paracittaparicchedañāṇaṃ pariye ñāṇaṃ nāma. Dhammanvayapariyañāṇāni pana ṭhapetvā sabbalokiyapaññāñāṇanti sammatattā sammutimhi ñāṇanti sammutiñāṇaṃ nāma.

我來為您直譯這段巴利文: 在增上戒三法中,別解脫律儀戒因為是觀的因,比其他戒更殊勝為增上戒,與之相應的慧是增上戒慧。作為觀的基礎的八等至因為比其他心殊勝為增上心,其中的慧是增上心慧,這裡以心為主而說明定。而具觀的道果慧因為比其他殊勝稱為增上慧。它被說為增上慧中的慧是因為教說的統一性。戒等分為"戒、心、慧,增上戒、增上心、增上慧"各自二種。其中前者依次是五戒十戒、作為輪迴基礎的八等至、通達分的業自性慧。這些法在如來未出世時,在諸菩薩、苦行外道、轉輪王等時期也運轉,但後者即其餘所說只在如來出世時廣大流傳,在未出世時則不,應當如此了知。這裡對三寶以佈施恭敬等方式、以皈依聞正法等方式而轉起的作為解脫依止的善法也應當理解為攝在增上戒和增上慧中。 在得失善巧三法中,得是增長,它因為舍離不善等無益和生起善等利益而有兩種。失是衰退,它也因為舍離善等利益和生起不善等無益而有兩種。其中善巧,是具善性的慧。失善巧只有智者才有,因為知道"如此作意等轉起時衰退生起,增長消失",所以能對這兩者都有實踐。方便善巧,這裡方便是在緊急事務等中了知適時方便的慧,這三種都應當知道是欲界慧。其餘易於理解。 三法終。 在四法中,首先業自性智和隨順諦智已經說過,但這裡應當知道除了隨順諦智外,一切有漏善慧都是業自性智。在四道和果中的慧就是具道者的智和具果者的智。 在四諦中,聖道果慧以一證悟的方式在四諦中,如"苦智"等在四處被攝取。雖然欲界智也在四諦中以所緣的方式轉起,但因為這裡意在證悟作用,所以應當知道在聖典中沒有攝取它。 在四法中,道果中的慧稱為法智。因為其中首先道智以一證悟的方式了知四諦法,所以稱為"法智"。而果智應當知道是依滅諦而為法智。由道力所生而在過去未來以攝取締證悟方式而轉起的省察智稱為類智。應當知道它的轉起行相是以"聖者以何種方式了知過去時期的四諦法,他們就是如此了知這四諦,未來時期也將如此了知"這樣了知的方式。依有貪等方式的他心差別智稱為他心智。除去法類和他心智外,一切世間慧智因為被認為是世俗智所以稱為世俗智。

Ācayacatukke kāmāvacarakusale paññā ācayāya no apacayāya. Sā hi cutipaṭisandhiṃ ācinoti eva, no apacinoti. Maggapaññā pana apacayāya no ācayāya. Rūpārūpakusalapaññā ācayāya ceva apacayāya ca. Sā hi vikkhambhanavasena kilese ca tammūlake ca vipākadhamme apacinoti. Sesā abyākatā paññā nevācayāya no apacayāya.

Nibbidācatukke rūpāvacarapaṭhamajjhānapaññā nibbidāya no paṭivedhāya. Sā hi kāmavivekena pattabbattā kilesanibbidāya pavattati, abhiññāpādakabhāvaṃ pana appattatāya nevābhiññāpaṭivedhāya saṃvattati. Catutthajjhānapaññā paṭivedhāya no nibbidāya. Sā hi abhiññāpādakabhāvenāpi abhiññābhāvappattiyāpi paṭivedhāya saṃvattati. Paṭhamajjhānakkhaṇe eva nīvaraṇanibbindanattā no nibbidāya. Dutiyatatiyajjhānapaññā pana somanassasahagatatāya paṭhamajjhānasannissitā vā avitakkatāya catutthajjhānasannissitā vā kātabbā. Maggapaññā pana nibbidāya ceva paṭivedhāya ca. Ettha hi catusaccapaṭivedhavasena nibbidāya cevetāsaṃ chaḷabhiññāppattiyā paṭivedhāya ca saṃvattanaṃ veditabbaṃ. Sesā lokiyalokuttarā paññā neva nibbidāya no paṭivedhāya.

Hānabhāgiyacatukke hānaṃ bhajatīti hānabhāginī, evaṃ sesesupi. Nibbedhoti cettha ariyamaggo tannibbattakavipassanāpādakattā. Nibbedhabhāginīti catūsupi ṭhānesu rūpārūpakusalapaññāva vuttā. Tāni hi attano sabhāvā parihāyitvā heṭṭhā orohaṇapaccayabhūtā hānabhāginī. Upanijjhānapaccayabhūtā visesabhāginī, taṃ pana jhānanikantiyā balavatāya visesaṃ, hāniṃ vā anussukkitvā ṭhitikoṭṭhāsikā ṭhitibhāginī, ariyamaggapadaṭṭhānavipassanāpādakabhūtāva nibbedhabhāginī ca hontīti veditabbā.

Catasso paṭisambhidāti atthadhammaniruttipaṭibhānapaṭisambhidāva. Catasso paṭipadāti dukkhāpaṭipadādandhābhiññādayo heṭṭhā vuttāva. Cattāri ārammaṇānīti parittā, parittārammaṇātiādikā heṭṭhā vuttanayāva. Jarāmaraṇādicatukkesupi maggañāṇavaseneva catasso yojanā vuttā. Sesaṃ suviññeyyameva.

Catukkaṃ niṭṭhitaṃ.

Pañcakesu pana pañcaṅgiko sammāsamādhīti pītipharaṇatā sukhapharaṇatā cetopharaṇatā ālokapharaṇatā paccavekkhaṇanimittanti evaṃ pāḷiyaṃ vuttehi pañcahi ñāṇaṅgehi samannāgato samādhi. Tattha pītiṃ pharamānā uppajjatīti dvīsu jhānesu paññā pītipharaṇatā nāma, sukhaṃ pharamānā uppajjatīti tīsu jhānesu paññā sukhapharaṇatā nāma. Paresaṃ cetopharamānā uppajjatīti cetopariyañāṇaṃ cetopharaṇatā nāma. Ālokapharaṇe uppajjatīti dibbacakkhuñāṇaṃ ālokapharaṇatā nāma. Paccavekkhaṇañāṇaṃ paccavekkhaṇanimittaṃ nāma. Ettha ca pītipharaṇatā, sukhapharaṇatā ca dve pādā viya, cetopharaṇatā, ālokapharaṇatā ca dve hatthā viya, paccavekkhaṇanimittaṃ sīsaṃ viya, abhiññāpādakajjhānaṃ majjhimakāyo viya. Iti bhagavā pañcaṅgikaṃ sammāsamādhiṃ aṅgapaccaṅgasampannaṃ purisaṃ viya katvā dasseti. Iminā ca samādhinā aṅgāni pañca ñāṇaṅgāni vuttānīti veditabbāni.

我來為您直譯這段巴利文: 在積集四法中,欲界善慧是為積集非為損減。因為它只積集死生,不損減。而道慧是為損減非為積集。色無色善慧既為積集也為損減。因為它以鎮伏的方式損減諸煩惱及以其為根的異熟法。其餘無記慧既非為積集也非為損減。 在厭離四法中,色界初禪慧是為厭離非為通達。因為它以離欲而證得故轉起為煩惱厭離,但因為未達到神通基礎的狀態,所以不轉向神通通達。第四禪慧是為通達非為厭離。因為它以作為神通基礎和達到神通狀態而轉向通達。因為在初禪剎那就已厭離諸蓋所以非為厭離。第二第三禪慧則因為與喜俱行而依初禪,或因為無尋而依第四禪。而道慧既為厭離也為通達。這裡應當知道它們以四諦通達的方式為厭離,以證得六神通為通達。其餘世間出世間慧既非為厭離也非為通達。 在退分四法中,趨向退失為退分,其餘也是如此。這裡通達是指聖道,因為它是產生通達觀的基礎。通達分在四處都是指色無色善慧。因為它們從自己的自性退失而作為向下墮落的緣成為退分。作為深入禪定的緣成為勝進分,但是由於禪愛的強力而勝進或退失,不努力而住于住分,作為聖道基礎和觀的基礎而成為通達分,應當如此了知。 四無礙解即義法詞辯無礙解。四行道即苦遲通等已在前面說過。四所緣即小、小所緣等已依前說的方式。在老死等四法中也只依道智而說四種關聯。其餘易於理解。 四法終。 在五法中,五支正定即以經中所說的五種智支:遍滿喜、遍滿樂、遍滿心、遍滿光明、省察相,具足這些的定。其中,遍滿喜生起是指在二禪中的慧稱為遍滿喜,遍滿樂生起是指在三禪中的慧稱為遍滿樂。遍滿他人心生起是指他心智稱為遍滿心。在遍滿光明中生起是指天眼智稱為遍滿光明。省察智稱為省察相。這裡遍滿喜和遍滿樂如兩足,遍滿心和遍滿光明如兩手,省察相如頭,神通基礎禪如中身。如此世尊顯示五支正定如具足肢支的人。應當知道以這個定說了五種智支。

Pañcañāṇiko sammāsamādhīti –

『『『Ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko』ti paccattaññeva ñāṇaṃ uppajjati, 『ayaṃ samādhi ariyo nirāmiso』ti…pe… 『mahāpurisasevito』ti…pe… 『santo paṇīto paṭipassaddhiladdho ekodibhāvādhigato na sasaṅkhāraniggayhavāritagato』ti…pe… 『so kho panāhaṃ imaṃ samādhiṃ satova samāpajjāmi, sato vuṭṭhahāmī』ti paccattaññeva ñāṇaṃ uppajjatī』』ti (vibha. 804) –

Evaṃ pāḷiyaṃ vuttehi pañcahi paccavekkhaṇañāṇehi yutto arahattaphalasaṅkhāto samāpattiphalasamādhi. So evaṃ hi appitappitakkhaṇe sukhattā paccuppannasukho, purimo purimo pacchimassa pacchimassa samādhisukhassa ceva attanā samuṭṭhāpitampi paṇītarūpena phuṭṭhasakalakāyatāya phalasamāpattito vuṭṭhitakāle atipaṇītaṃ kāyaviññāṇasukhassa paccayattā āyatiṃ sukhavipāko uppajjati, imināpi pariyāyena āyatiṃ sukhavipākoti ekaṃ aṅgaṃ, kilesehi ārakattā ariyo kāmāmisavaṭṭāmisalokāmisānaṃ abhāvā nirāmisoti ekaṃ, buddhādīhi mahāpurisehi sevitattā akāpurisasevisoti ekaṃ, aṅgārammaṇe santatāya, sabbakilesadarathasantatāya ca santo atappanīyaṭṭhena paṇīto kilesapaṭipassaddhibhāvassa laddhattā paṭipassaddhaladdho ekodibhāvena ca adhigato appaguṇasāsavasamādhi viya sasaṅkhārena sappayogena paccanīkadhamme niggayha kilese vāretvā anadhigatattā na sasaṅkhāraniggayhavāritagato. Puggalassāyaṃ samādhīti evaṃ khīṇāsavassa sativepullappattiyā yathāparicchinnakālavasena imaṃ samādhiṃ satova samāpajjati, uṭṭhahati cāti ekamaṅganti imehi pañcahi aṅgehi sabbākārato yuttattā 『『pañcañāṇiko sammāsamādhī』』ti vuccati.

Pañcakaṃ niṭṭhitaṃ.

Chakke chasu abhiññāsu paññāti iddhividhe ñāṇaṃ, dibbasotadhātuyā ñāṇaṃ, cetopariye ñāṇaṃ, pubbenivāsānussatiyaṃ ñāṇaṃ, cutūpapāte ñāṇaṃ, āsavānaṃ khaye ñāṇanti evaṃ vuttāni chaḷabhiññācittasampayuttāni ñāṇāni. Tesu pacchimaṃ lokuttaraṃ, sesāni rūpāvacarapañcamajjhānikānīti.

Chakkaṃ niṭṭhitaṃ.

Sattake sattasattati ñāṇavatthūnīti 『『avijjāpaccayā saṅkhārā』』ti paccavekkhaṇañāṇaṃ ekaṃ, 『『asati avijjāya natthi saṅkhārā』』ti ekanti dve ñāṇāni, evaṃ atītepi dve, anāgatepi dveti cha, taṃ chabbidhampi ñāṇaṃ 『『khayadhamma』』ntiādinā paccavekkhaṇañāṇena saddhiṃ satta ñāṇāni. Evaṃ sesesupi jātipariyosānesu cāti evaṃ ekādasasu paṭiccasamuppādaṅgesu paccekaṃ kālattayepi anvayabyatirekañāṇaṃ tesaṃ vayadassanañāṇassa ca vasena satta satta katvā sattasattati ñāṇāni.

Sattakaṃ niṭṭhitaṃ.

Aṭṭhakaṃ suviññeyyameva.

Navake navasu anupubbavihārasamāpattīsu paññāti nirodhasamāpattiṃ samāpajjantassa anupaṭipāṭiyā vihātabbato uppādetabbato anupubbavihārasaṅkhātāsu rūpārūpasamāpattīsu sampayuttā aṭṭha paññā ceva tadanantaraṃ nirodhaṃ phusitvā vuṭṭhitassa nirodhaṃ santato paccavekkhaṇañāṇañcāti nava.

Navakaṃ niṭṭhitaṃ.

我來為您直譯這段巴利文: 五智正定即: "'此定現在樂,且未來有樂報'如是各自生起智,'此定是聖者的無染著的'……'為大人所修習的'……'寂靜、殊勝、得寂止、證一境性、非以行作壓制而得'……'我正念入此定,正念出此定'如是各自生起智"— 如此在聖典中說的具足五種省察智的稱為阿羅漢果的等至果定。因為它在每次入定時是樂的所以現在樂,前前是後後定樂和由自己所生起的殊勝色所遍滿全身性,以及從果等至出定時作為極殊勝身識樂的緣故未來有樂報生起,以這種方式也是未來有樂報,這是一支;因遠離煩惱故聖者,因無慾染、輪迴染、世間染故無染著,這是一支;因為被佛等大人修習故非凡夫所修,這是一支;因所緣寂靜和一切煩惱熱惱寂靜故寂靜,因不可厭故殊勝,因得煩惱止息故得寂止,以一境性而證得,不像有少德有漏定那樣以行作、加行壓制對治法而防護煩惱而證得,故非以行作壓制而得。這定是人的,如此因漏盡者正念圓滿,依所限定的時間正念入此定並出定,這是一支。因為以這五支在一切方面具足,所以稱為"五智正定"。 五法終。 在六法中,六神通中的慧即神變智、天耳界智、他心智、宿住隨念智、死生智、漏盡智,如此所說的與六神通心相應的諸智。其中最後一個是出世間的,其餘是色界第五禪的。 六法終。 在七法中,七十七智事即"無明緣行"的省察智一個,"無明不存在則無行"一個,如此為兩個智,如此過去也兩個,未來也兩個,成為六個,這六種智與"是壞法"等的省察智一起成為七智。如此在其餘到生終為止,如此在十一緣起支中,在三時中各自依隨順、返逆智和見壞智的方式,各作七個而成為七十七智。 七法終。 八法易於理解。 在九法中,九次第住等至中的慧即入滅盡定時因應當依次住、應當生起,所以稱為次第住的色無色等至中相應的八種慧,以及其後觸滅后出定者省察滅為寂靜的省察智,共九種。 九法終。

Dasake tathāgatassāti yathā vipassīādayo pubbakā isayo āgatā, tathā āgatassa sammāsambuddhassa. Tathāgatabalānīti aññehi asādhāraṇāni tathāgatasseva balāni, yathā vā pubbabuddhānaṃ balāni puññussayasampattiyā āgatāni, tathā āgatāni balānītipi attho. Tattha duvidhaṃ tathāgatassa balaṃ kāyabalaṃ, ñāṇabalañca. Tesu kāyabalaṃ hatthikulānusārena veditabbaṃ. Vuttaṃ hetaṃ porāṇehi –

『『Kāḷāvakañca gaṅgeyyaṃ, paṇḍaraṃ tambapiṅgalaṃ;

Gandhamaṅgalahemañca, uposathachaddantime dasā』』ti. (vibha. aṭṭha. 760; ma. ni. aṭṭha. 1.148; saṃ. ni. aṭṭha. 2.2.22; a. ni. 10.21; udā. aṭṭha. 75; bu. vaṃ. aṭṭha. 1.39; paṭi. ma. aṭṭha. 2.2.44; cūḷani. aṭṭha. 81);

Imāni hi dasa hatthikulāni. Tattha kāḷāvakanti pakatihatthikulaṃ, yaṃ dasannaṃ purisānaṃ kāyabalaṃ, taṃ ekassa kāḷāvakahatthino balaṃ, yaṃ tesaṃ dasannaṃ balaṃ, taṃ ekassa gaṅgeyyassa, tesaṃ dasannaṃ paṇḍarassa, tesaṃ dasannaṃ tambassa, tesaṃ dasannaṃ piṅgalassa, tesaṃ dasannaṃ gandhahatthino, tesaṃ dasannaṃ maṅgalassa, tesaṃ dasannaṃ hemassa, tesaṃ dasannaṃ uposathassa, tesaṃ dasannaṃ balaṃ chaddantassa, yaṃ dasannaṃ chaddantānaṃ balaṃ, taṃ tathāgatassa nārāyaṇabalanti vuccati. Tadetaṃ pakatihatthigaṇanāya hatthīnaṃ koṭisahassaṃ, purisagaṇanāya dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa kāyabalaṃ. Yāni pana dasabalacatuvesārajjādīni anekāni ñāṇasahassāni, etaṃ ñāṇabalaṃ nāma. Idhāpi ñāṇabalameva adhippetaṃ. Ñāṇañhi akampiyaṭṭhena, upatthambhanaṭṭhena ca balanti vuttaṃ.

Yehibalehi samannāgatoti yehi dasahi ñāṇabalehi upeto. Āsabhaṇṭhānanti seṭṭhaṭṭhānaṃ. Apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho. Vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho, sabbagavaseṭṭho nisabho, seto pāsādiko mahābhāravaho sabbaparissayasaho asanisatasaddehipi akampanīyo nisabho, so idha usabhoti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ. Ṭhānanti tassa nisabhabalasamannāgatassa catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānaṃ, idaṃ pana āsabhaṃ viyāti āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi hi dasabalasamannāgato catuvesārajjapādehi aṭṭhaparisapathaviṃ uppīḷetvā sadevake loke kenaci appadhaṃsiyo acalena ṭhānena tiṭṭhati, tañcesa paṭijānāti upagacchati na paccakkhāti attani āropeti, tena vuttaṃ 『『āsabhaṃ ṭhānaṃ paṭijānātī』』ti (vibha. 760).

Parisāsūti aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ abhītanādaṃ, sīhanādasadisaṃ vā nādaṃ nadati. Ayamattho sīhanādasuttena dīpetabbo. Yathā vā sīho sahanato ca hananato ca 『『sīho』』ti vuccati, evaṃ tathāgatopi lokadhammānaṃ sahanato, parappavādānañca hananato 『『sīho』』ti vuccati, tassa nādaṃ nadati.

Brahmacakkantiādīsu brahmanti uttamaṃ visuddhaṃ. Cakka-saddo panāyaṃ 『『cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussāna』』ntiādīsu (a. ni. 4.31) sampattiyaṃ dissati. 『『Pādatalesu cakkāni jātānī』』tiādīsu (dī. ni. 2.35; 3.204; ma. ni.

我來為您直譯這段巴利文: 在十法中,如來即如毗婆尸等過去仙人所來,如是而來的正等覺者。如來諸力即與他人不共的只屬於如來的諸力,或者如過去諸佛的諸力由福德資糧圓滿而來,如是而來的諸力的意思。其中如來的力有兩種:身力和智力。其中身力應當依象族來了知。因為古人說: "黑象和恒河象, 白象和紅褐象, 香象吉祥金象, 布薩六牙為十。" 這是十種象族。其中黑像是普通象族,十個人的身力等於一頭黑象的力,十頭黑象的力等於一頭恒河象的力,十頭恒河象等於一頭白象,十頭白象等於一頭赤象,十頭赤象等於一頭褐象,十頭褐象等於一頭香象,十頭香象等於一頭吉祥象,十頭吉祥象等於一頭金象,十頭金象等於一頭布薩象,十頭布薩象等於一頭六牙象,十頭六牙象的力稱為如來的那羅延力。這依普通象計算是十億頭象的力,依人計算是十億人的力。這是如來的身力。而十力、四無畏等無數千種智,這稱為智力。這裡也是指智力。因為智以不動搖義和支撐義而稱為力。 "具足彼等諸力"即具足彼十種智力。"牛王位"即最勝位。又百牛中最勝者為特牛,千牛中最勝者為大特牛。或百牛欄中最勝者為特牛,千牛欄中最勝者為大特牛,一切牛中最勝者為最勝牛,白色莊嚴能負重擔、能忍一切危難、百雷聲也不動的最勝牛,這裡指的是牛王。因為這也是它的同義語。牛王所有的是牛王所屬。位即那具足最勝牛力者以四足壓地的不動位,此是如牛王位故為牛王位。如稱為最勝牛的牛王具足牛王力,以四足壓地而立於不動位,如是如來也具足十力,以四無畏足壓八眾地,在含天世界中不為任何所動搖而立於不動位,他承認趨向而不否認安立於自身,所以說"承認牛王位"。 "在諸眾中"即在八眾中。"作獅子吼"即作最勝吼、無畏吼,或作如獅子吼的吼聲。這個意思應當以獅子吼經來說明。或如獅子因忍耐和殺害而稱為"獅子",如是如來也因忍耐世間法和破斥他論而稱為"獅子",他作其吼聲。 在"梵輪"等中,梵即最上清凈。輪字在"諸比丘,有四輪,具足此等的天人"等處顯示圓滿義。在"足掌生輪"等處......

2.386) lakkhaṇe. 『『Cakkaṃva vahato pada』』nti (dha. pa. 1) ettha rathaṅge. 『『Catucakkaṃ navadvāra』』nti (saṃ. ni. 1.29) ettha iriyāpathe. 『『Cakkaṃ pavattaya sabbapāṇina』』nti (jā. 1.7.149) ettha dāne. 『『Dibbaṃ cakkaratanaṃ pāturahosī』』ti (dī. ni. 3.85) ettha ratanacakke. 『『Icchāhatassa posassa, cakkaṃ bhamati matthake』』ti (jā. 1.1.104; 1.5.103) ettha uracakke. 『『Khurapariyantena cepi cakkenā』』ti (dī. ni. 1.166) ettha paharaṇacakke. 『『Asanicakka』』nti (dī. ni. 3.61; saṃ. ni. 2.162) ettha asanimaṇḍale. 『『Mayā pavattitaṃ cakka』』nti (su. ni. 562) ettha dhammacakke. Idha pana dhammacakke pavattati.

Dhammacakkañca duvidhaṃ hoti paṭivedhañāṇañca desanāñāṇañca. Tattha paññāpabhāvitaṃ attano ariyaphalāvahaṃ lokuttaraṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ ariyaphalāvahaṃ kāmāvacaraṃ desanāñāṇaṃ, ubhayampi panetaṃ aññehi asādhāraṇaṃ buddhānaññeva orasañāṇaṃ, taṃ pavatteti uppādeti vibhāveti vitthārikaṃ karotīti attho.

Idāni yāni dasa ñāṇāni ādito 『『tathāgatabalānī』』ti nikkhittāni, tāni vitthāretuṃ 『『katamāni dasa? Idha tathāgato』』tiādimāha. Tattha ṭhānañca ṭhānatoti kāraṇañca kāraṇato. Kāraṇaṃ hi yasmā tattha phalaṃ tiṭṭhati tadāyattavuttitāya uppajjati ceva pavattati ca, tasmā ṭhānanti vuccati. Aṭṭhānañca aṭṭhānatoti akāraṇañca akāraṇato. Yampīti yena ñāṇena yathābhūtaṃ pajānāti, idampi ṭhānāṭhānañāṇaṃ tathāgatassa tathāgatabalaṃ nāma hotīti attho. Evaṃ uparipi sabbattha yojanā veditabbā. Kathaṃ panettha bhagavā ṭhānañca ṭhānato, aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānātīti? Aṭṭhānametaṃ anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya…pe… kañci dhammaṃ attato upagaccheyya, mātaraṃ jīvitā voropeyya, pitaraṃ…pe… arahantaṃ jīvitā voropeyya, paduṭṭhacittena tathāgatassa lohitaṃ uppādeyya, saṅghaṃ bhindeyya, aññaṃ satthāraṃ uddiseyya, aṭṭhamaṃ bhavaṃ nibbatteyya, netaṃ ṭhānaṃ vijjati, puthujjano panetaṃ sabbaṃ kareyyāti ṭhānametaṃ vijjatīti pajānāti, tathā yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, tathā dve rājāno cakkavattī uppajjeyyuṃ, netaṃ ṭhānaṃ vijjati, eko pana uppajjati, ṭhānametaṃ vijjatīti pajānāti, tathā yaṃ kāyaduccaritādīnaṃ tiṇṇaṃ duccaritānaṃ iṭṭho vipāko, sucaritānañca aniṭṭho vipāko nibbatteyyāti netaṃ ṭhānaṃ vijjati, tabbiparīto pana nesaṃ vipāko nibbatteyyāti ṭhānametaṃ vijjatīti, ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānaṃ, itare aṭṭhānanti yathābhūtaṃ pajānāti, ettha panāyaṃ saṅkhepato aṭṭhakathāvinicchayo. 『『Sukhato upagaccheyyā』』ti idaṃ 『『ekantasukhī attā』』tiādinā (ma. ni.

我來為您直譯這段巴利文: 在"足輪"中是標記義。在"如執行者之輪"中是車輪義。在"四輪九門"中是威儀義。在"為一切眾生轉輪"中是佈施義。在"天輪寶出現"中是寶輪義。在"為貪慾所害之人,輪轉于頭頂"中是胸輪義。在"乃至於剃刀邊緣之輪"中是武器輪義。在"雷電輪"中是雷電圓義。在"我所轉之輪"中是法輪義。這裡是在法輪中轉起。 法輪有兩種:證悟智和說法智。其中由慧所生起、能帶來自己的聖果的出世間證悟智,由悲所生起、能帶來聲聞聖果的欲界說法智,這兩種都是與他人不共的,只是諸佛的親生智,他轉起、生起、顯現、使廣大,這是意思。 現在爲了詳說從開始說的"如來諸力"那十種智,所以說"何為十?此中如來"等。其中"是處為是處"即是因為是因。因為果依止於因而生起和轉起,所以因稱為處。"非處為非處"即非因為非因。"此"即以此智如實了知,這處非處智稱為如來的如來力,這是意思。如此在上面一切處都應當如此理解。這裡世尊如何如實了知是處為是處,非處為非處?這是不可能無有機會的,即具見者會執取任何行為常......執取任何法為我,斷母命,斷父命......斷阿羅漢命,噁心令如來流血,破和合僧,指認其他導師,受生第八有,此事不可能,但凡夫則可能做這一切,這是可能的,他了知;如是在一世界中兩位阿羅漢正等覺者前後同時出現,如是兩位轉輪王出現,此事不可能,但一位出現則是可能的,他了知;如是三種身惡行等得可愛果報,諸善行得不可愛果報,此事不可能,但與此相反的果報生起則是可能的;某某法是某某法生起的因緣,那是處,其他是非處,他如實了知。這裡簡要的註釋抉擇是:"從樂趣入"這是......;

3.27) diṭṭhivipallāsavasena sukhato gāhaṃ sandhāya vuttaṃ, saññācittavipallāsavasena pana ariyasāvakopi kilesapariḷāhābhibhūto mattahatthiparitāsito viya, sucikāmo gūthakūpaṃ viya kañci saṅkhāraṃ sukhato upagacchati, attato upagamanavāre kasiṇādipaṇṇattiyā, nibbānassa ca saṅgaṇhanatthaṃ 『『saṅkhāra』』nti avatvā 『『kañci dhamma』』nti vuttaṃ.

Mātarantiādīsu kiñcāpi ariyasāvako sīsacchedaṃ pāpuṇantopi kunthakipillikaṃ upādāya pāṇātipātaṃ, adinnādānādīsu vā yaṃkiñci duccaritaṃ apāyahetubhūtaṃ kātuṃ bhavantarepi na sakkoti, puthujjanabhāvassa pana mahāsāvajjatādassanatthamettha pañcānantariyāneva uddhaṭāni. Sāvajjo hi puthujjanabhāvo, yatra hi nāma ānantariyānipi karissatīti. Ettha ca manussabhūtasseva manussabhūtaṃ janikaṃ mātaraṃ, pitaraṃ vā api parivattaliṅgaṃ jīvitā voropentassa kammaṃ ānantariyaṃ hoti. Tiracchānabhūtaṃ pana mātaraṃ, pitaraṃ vā sayaṃ vā tiracchānabhūto manussabhūtaṃ, tiracchānabhūtaṃ vā jīvitā voropento ānantariyaṃ na phusati, kammaṃ pana bhāriyaṃ, ānantariyaṃ āhacceva tiṭṭhati. Arahantampi manussabhūtameva ghātento ānantariyaṃ phusati. Tassa ca puthujjanakāle pahāraṃ datvā arahattaṃ patvā tasmiṃ teneva rogena matepi arahantaghātako hoti, na yakkhabhūtaṃ arahantaṃ, sesaariyapuggale vā manussabhūtepi ghātento, kammaṃ pana ānantariyasadisaṃ hoti. Yaṃ pana puthujjanakāle dinnaṃ dānaṃ arahattaṃ patvā paribhuñjati, puthujjanasseva taṃ dinnaṃ hoti, sesaariyapuggale mārentassa ānantariyaṃ natthi, kammaṃ pana garukaṃ hoti. Ettha ca eḷakādicatukkaṃ veditabbaṃ – 『『eḷakaṃ māremī』』ti hi abhisandhinā eḷakaṭṭhāne nipannaṃ mātaraṃ, pitaraṃ, arahantaṃ vā mārento ānantariyaṃ phusati, eḷakābhisandhinā vā mātādiabhisandhinā vā eḷakaṃ mārento ānantariyaṃ na phusati, mātādiabhisandhinā te eva mārento phusateva. Esa nayo coracatukkādīsupi.

Lohituppāde tathāgatassa abhejjakāyatāya kuddhacittassa parassa upakkamena cammacchedo, lohitapaggharaṇaṃ vā natthi, devadattena pana paviddhasilāto bhijjitvā gatasakkhalikappahārena viya sarīrassa antoyeva ekasmiṃ ṭhāne yathā khuddikamakkhikāpivanamattampi lohitaṃ visamaṃ samosarati, tathā karontassa ānantariyaṃ hoti, na pana jīvakasseva muducittena duṭṭhalohitaṃ nīharitvā phāsukaṃ karontassa , puññameva panassa hoti, parinibbute bhagavati cetiyaṃ bhindantassa, bodhiṃ chindantassa, dhātūsu upakkamantassa ca ānantariyaṃ na hoti, kammaṃ pana ānantariyasadisaṃ hoti. Bodhirukkhassa pana thūpaṃ vā sadhātukaṃ paṭimaṃ vā bādhayamānaṃ sākhaṃ, cetiyavatthuṃ bhinditvā gacchantaṃ bodhimūlañca chinditvā harituṃ vaṭṭati. Sacepi sākhāya nilīnā sakuṇā cetiye vaccaṃ pātenti, chindituṃ vaṭṭati. Paribhogacetiyato hi sarīracetiyameva mahantataraṃ. Dhātunidhānarahitaṃ paṭimāgharaṃ vā bodhigharaṃ vā bādhentaṃ sākhaṃ chindituṃ na vaṭṭati, ojoharaṇasākhaṃ, panassa pūtiṭṭhānaṃ vā chindituṃ vaṭṭati, sarīrapaṭijaggane viya puññameva hoti.

我來為您直譯這段巴利文: "從樂趣入"這是就見顛倒而說的,但依想心顛倒,聖弟子也被煩惱熱惱征服,如被醉象所驚,如樂凈者對糞坑,從樂趣入某行,在從我趣入一節中,爲了攝取遍等概念和涅槃,不說"行"而說"任何法"。 在母等中,雖然聖弟子即使被斬首也不能對蟻子等作殺生,或在不與取等中作任何導致墮惡趣的惡行,即使在其他生中也不能,但爲了顯示凡夫性的大罪過性,這裡只舉出五無間罪。因為凡夫性是有罪過的,即會造無間罪。這裡只有人對生身人母、父,即使改變性別而斷其命,業才成為無間。但對畜生母、父,或自己是畜生而對人或畜生斷命,不觸及無間,但業很重,幾乎觸及無間。殺阿羅漢也只有殺人阿羅漢才觸及無間。對他在凡夫時擊打后,他證得阿羅漢,以那同一疾病死亡,也成為殺阿羅漢者,但不是對夜叉阿羅漢,或殺其他即使是人的聖者,但業與無間相似。在凡夫時所施的佈施,證得阿羅漢后受用,那是施給凡夫,殺其他聖者沒有無間,但業很重。這裡應當了知山羊等四種:"我殺山羊"的意圖而殺躺在山羊處的母、父、阿羅漢,觸及無間,以山羊意圖或母等意圖而殺山羊不觸及無間,以母等意圖而殺他們則觸及。這方法在盜賊四種等中也是如此。 在令血流中,因為如來的身不可破,以嗔心的他人加害不能割破面板或令血流出,但如提婆達多所擲石頭破碎飛來的碎片擊打一樣,在身體內的一處使血如小蠅飲量不平地流動,如此作則成為無間,但不是如耆婆以柔軟心取出惡血而令安樂,他反而有功德,在世尊般涅槃后破塔、斬菩提樹、侵害舍利則不成為無間,但業與無間相似。但菩提樹的枝條妨礙塔或有舍利的像,破塔基而生長的菩提根,可以切斷移走。即使鳥棲息在枝條上對塔排糞,也可以切斷。因為受用塔不如身體塔重要。不可切斷妨礙無舍利的佛像殿或菩提殿的枝條,但可以切斷它的吸收養分的枝條或腐爛處,如護理身體一樣有功德。

Saṅghabhede samānasaṃvāsasīmāya samānasaṃvāsake saṅghe ekato ṭhite visuṃ vaggasaṅghaṃ gahetvā pañcahi kāraṇehi saṅghaṃ bhindantassa saṅghabhedo hoti ānantariyakammañca. Vuttaṃ hetaṃ 『『pañcahi, upāli, ākārehi saṅgho bhijjati. Katamehi pañcahi? Kammena uddesena voharanto anussāvanena salākaggāhenā』』ti (pari. 458). Tattha kammenāti apalokanādīsu catūsu aññatarena kammena. Uddesenāti pātimokkhuddesena. Voharanto kathayanto tāhi tāhi upapattīhi 『『adhammaṃ dhammo』』tiādīni aṭṭhārasa bhedakaravatthūni dīpento. Anussāvanenāti 『『nanu tumhe jānātha mayhaṃ bahussutādibhāvaṃ, kathaṃ hi nāma mādiso uddhammaṃ ubbinayaṃ satthusāsanaṃ gāheyya, kimahaṃ apāyato na bhāyāmī』』tiādinā nayena kaṇṇamūle vacībhedaṃ katvā anussāvanena. Salākaggāhenāti evaṃ vohārānussāvanehi tesaṃ cittaṃ upatthambhetvā anivattidhammaṃ katvā 『『gaṇhatha imaṃ salāka』』nti salākaggāhena.

Ettha ca kammameva uddeso vā pamāṇaṃ, vohārānussāvanasalākaggāhā pana pubbabhāgā. Tesu nipphannesupi abhinnova hoti saṅgho. Yadā pana vohārānussāvanehi cattāro vā atireke vā bhikkhū salākaṃ gāhetvā vaggaṃ saṅghaṃ gahetvā visuṃ kammaṃ vā uddesaṃ vā karoti, tadā saṅgho bhinno nāma hoti. Abhedapurekkhārassa pana samaggasaññāya vaṭṭati. Samaggasaññāya hi karontassa neva bhedo hoti, na ānantariyaṃ, tathā tato ūnaparisāya karontassa. Vuttaṃ hetaṃ 『『ekato, upāli, cattāro honti ekato cattāro, navamo anussāvetī』』tiādi (cūḷava. 351).

Imesu pana pañcasu ānantariyesu saṅghabhedo vacīkammaṃ, sesāni kāyakammāni, sabbāneva kho tāni kāyadvāratopi vacīdvāratopi samuṭṭhahanti. Saṅghabhedopi hi hatthamuddāya bhedaṃ karontassa kāyadvāratopi samuṭṭhāti, saṅghabhedo cettha kappaṭṭhitiyo. Kappavināse eva hi saṅghabhedato muccati, sesānaṃ pana tathā niyamo natthi. Yena ca pañcapetāni kammāni katāni honti, tassa saṅghabhedova niraye vipaccati, sesāni 『『ahosi kammaṃ nāhosi kammavipāko』』ti evamādīsu saṅkhyaṃ gacchanti. Saṅghabhedābhāve lohituppādo, tadabhāve arahantaghāto , tadabhāve mātughāto, pitughāto vā, tasmimpi sīlasampannatare. Purimāni cettha cattāri sabbesaṃ gahaṭṭhapabbajitānaṃ sādhāraṇāni, saṅghabhedo pana pakatattassa bhikkhunova, asādhāraṇo aññesaṃ, bhikkhunīpi hi saṅghaṃ na bhindati, pageva itare. Pañcapi cetāni dukkhavedanāsampayuttāni, dosamūlāni cāti veditabbāni.

Aṭṭhamaṃ bhavaṃ nibbatteyyāti ettha ariyasāvakassa aṭṭhamabhavāgahaṇaṃ kena niyāmitanti? Vipassanāya. Yassa hi sā tikkhā, so ekaṃ eva bhavaṃ nibbattitvā arahattaṃ patvā ekabījī nāma hoti. Yassa mandā, so dutiye…pe… chaṭṭhe vā bhave arahattaṃ patvā kolaṃkolo nāma hoti. Yassa pana atimandā, so sattamaṃ bhavaṃ nātikkamati, tattha niyamena arahattaṃ pāpuṇitvā sattakkhattuparamo nāma hoti. Sacepi hissa sattame bhave niddaṃ okkantassa matthake asani vā pabbatakūṭo vā pateyya, tasmimpi kāle arahattaṃ patvāva parinibbāti. Uttamakoṭiyā hi sattamabhavānatikkamanaññeva sandhāyeva 『『niyato sambodhiparāyaṇo』』ti (ma. ni. 1.66; 2.169; saṃ. ni.

我來為您直譯這段巴利文: 在破僧中,當同住界內的同住僧團共住時,分開取別眾僧,以五種因緣破僧,則成為破僧和無間業。因為說:"優波離,以五種方式破僧。何為五?以羯磨、以誦戒、以說法、以宣告、以取籌。"其中以羯磨即以白等四種羯磨中的任一羯磨。以誦戒即以波羅提木叉誦。說法即以種種理由闡明"非法說為法"等十八種破僧事。以宣告即以"你們豈不知道我多聞等,像我這樣的人怎麼會執取非法、非律、非師教,我難道不怕墮惡趣嗎"等方式在耳邊發言而宣告。以取籌即如此以說法宣告支援他們的心,使成為不退轉法后說"取此籌"而取籌。 這裡只有羯磨或誦戒是決定性的,說法宣告取籌是前分。即使這些成就,僧團也未破。但當以說法宣告使四位或更多比丘取籌,分開僧團而別作羯磨或誦戒時,則稱為破僧。但為不破而作,以和合想則可以。因為以和合想而作既不成破僧,也不成無間,如是以少於此數的眷屬而作也是。因為說:"優波離,一邊四人一邊四人,第九人宣告"等。 在這五種無間中,破僧是語業,其餘是身業,但一切都從身門和語門生起。因為破僧也對以手勢作破的人從身門生起,這裡破僧住劫。因為只在劫壞時才解脫破僧,其餘則沒有如此限定。凡作此五業者,只有破僧在地獄成熟,其餘則歸類於"業已作,業報未生"等。無破僧則出血,無出血則殺阿羅漢,無殺阿羅漢則殺母或殺父,在其中也是對戒具足者。這裡前四種是一切在家出家所共,但破僧只屬於具戒比丘,不共于其他,比丘尼也不能破僧,何況其他。應當知道這五種都與苦受相應,都是以嗔為根。 "受生第八有"中,聖**的第八有限定是由什麼決定?由觀。因為誰的觀銳利,他只受生一有就證阿羅漢,稱為一種子者。誰的軟弱,他在第二......乃至第六有證阿羅漢,稱為家家者。誰的極軟弱,他不超過第七有,必定在其中證得阿羅漢,稱為七次往返者。即使他在第七有入睡時雷電或山峰落在頭上,在那時也必定證阿羅漢而般涅槃。因為就最上限不超過第七有而說"決定趣向正覺"......

5.998) vuttoti.

Ekissā lokadhātuyā dve arahanto sammāsambuddhātiādīsu dasasahassacakkavāḷasaṅkhātaṃ jātikhettaṃ ekā lokadhātu nāma āṇāvisayakhettesu buddhuppattisaṅkāya evābhāvato. Tattha dvinnaṃ buddhānaṃ uppattipaṭisedhaṃ akatvā jātikhette eva kato. Ṭhapetvā imaṃ cakkavāḷaṃ aññasmiṃ cakkavāḷe buddhā na uppajjanti buddhattahetūnaṃ anādibuddhaparamparādīnaṃ tathābhāvā. Tato eva hi sattā niravasesato nibbutiṃ na pāpuṇanti. Yadi hi sabbacakkavāḷesu buddhā uppajjeyyuṃ, sabbe sattā ito pubbe niravasesato nibbutiṃ pāpuṇeyyuṃ, na ca taṃ atthi, tasmā anādibuddhaparamparāya vivaṭṭūpanissayasampannānaṃ nivāsabhūte imasmiṃ cakkavāḷe eva uppajjantīti veditabbā. Te cetthāpi dullabhā, tesaṃ dullabhattā evettha kappānaṃ asaṅkhyeyyampi buddhuppādarahitaṃ hoti. Yadi ca te sulabhā bhaveyyuṃ, ekasmiṃ vivaṭṭaṭṭhāyiasaṅkhyeyye catusaṭṭhibuddhānampi uppajjituṃ sakkā bhaveyya antarakappassa buddhantarattā. Bhaddakappesu cettha pañca buddhā eva uppajjanti. Kathaṃ panetthāpi dullabhatarā cakkavāḷantaresu uppajjeyyuṃ, buddhānañca dullabhatā kāraṇadullabhatāya, tasmā imasmiññeva cakkavāḷe buddhā uppajjanti? Etthāpi na devabrahmalokesu, manussaloke eva pana uppajjanti ettheva sabbaso tividhasaddhammādhārassa saṅgharatanassa pātubhāvato, itaralokesu niravasesato pakārāsambhavato ca.

Yadi hi buddhā devalokādīsu uppajjeyyuṃ, manussā bhayena upasaṅkamitumeva na sakkonti, pageva dhammasavanapabbajjādiṃ kātuṃ, teneva amhākaṃ bodhisatto attano rūpakāyānubhāvādisampattiyā uppannaamanussasaṅkākutūhalaṃ janaṃ nijjhāpetuṃ uttānaseyyakādiniyāmena vaḍḍhitvā dārapariggahādiṃ akāsi, evaṃ katvā pabbajitampi naṃ rājagahe piṇḍāya pavisitvā paṇḍavapabbatapasse nisīditvā piṇḍapātaṃ paribhuñjantaṃ bimbisāro nānappakārato manussabhāvaṃ vicinitvāva upasaṅkamituṃ visahi, no aññathā. Lokanitthāraṇatthāya hi buddhā uppajjanti, na attano sakkārādiatthāya, tasmā manussesu eva uppajjantīti veditabbo. Tatthāpi imasmiṃ jambudīpe eva, tatthāpi imasmiṃ majjhimapadese eva. Na kevalañca buddhāva, paccekabuddhā, aggasāvakamahāsāvakā ca cakkavattiādayo ca aññepi puññavantasattā ettheva uppajjanti.

Apubbaṃ acarimanti ettha mātukucchismiṃ paṭisandhiggahaṇato pure pubbaṃ nāma, dhātuantaradhānato pacchā carimaṃ nāma, ubhinnamantarā apubbaṃ acarimaṃ nāma. Etthantare aññassa buddhassa uppatti nivāritā, dhātuantaradhāne pana jāte aññassa uppatti na nivāritā. Kiñcāpi na nivāritā, antarakappaṃ pana khepetvāva uppajjantīti veditabbaṃ.

Pañca hi antaradhānāni nāma adhigamaantaradhānaṃ paṭipattiantaradhānaṃ pariyattiantaradhānaṃ liṅgaantaradhānaṃ dhātuantaradhānanti. Tattha adhigamoti maggaphalābhiññāpaṭisambhidāyo, so parihāyamāno paṭisambhidāto paṭṭhāya parihāyati. Parinibbānato hi vassasahassameva paṭisambhidā nibbattetuṃ sakkonti, tato paraṃ abhiññā, tāpi nibbattetuṃ asakkontā sukkhavipassakakhīṇāsavā honti, tato anāgāmino, tato sakadāgāmino, sotāpannā ca honti, tesu dharantesupi adhigamo anantarahitova hoti, pacchimakassa pana sotāpannassa jīvitakkhayena adhigamo antarahito nāma hoti. Idaṃ adhigamaantaradhānaṃ.

我來為您直譯這段巴利文: "在一世界中兩位阿羅漢正等覺"等中,稱為十千輪圍的生域為一世界,因為在威令境域中佛出現的懷疑都不存在。其中不禁止兩佛出現是隻在生域中作的。除此輪圍外,在其他輪圍中諸佛不出現,因為成佛的因緣如無始佛傳承等是如此。因此眾生不能無餘般涅槃。如果在一切輪圍中諸佛出現,一切眾生在此之前就無餘般涅槃,但那是不存在的,所以應當知道諸佛只在此輪圍中出現,此輪圍是無始佛傳承中具有入解脫依止的住處。他們在這裡也難得,因為他們難得,所以這裡甚至無數劫也無佛出現。如果他們容易得,在一個解脫住劫無數中,也可能有六十四佛出現,因為中劫有佛際。在賢劫中這裡只有五佛出現。如何在這裡更難得而在其他輪圍中出現呢?諸佛難得是因為因緣難得,所以只在此輪圍中諸佛出現。這裡也不在天梵世界,而只在人世界出現,因為只在這裡三種正法的持者僧寶完全出現,在其他世界不可能完全具足諸種。 如果諸佛在天界等出現,人們因恐懼連線近都不能,更不用說聽法出家等。因此我們的菩薩以自己色身威力等圓滿而生起非人想疑惑的人們,以仰臥兒等方式成長而娶妻等,如此作后出家,在王舍城入城乞食,坐在盤荼婆山邊受用托缽食時,頻婆娑羅王以種種方式觀察是人後才敢接近,不是其他方式。因為諸佛為度世間而出現,不是為自己的供養等,所以應當知道只在人中出現。其中也只在此閻浮提中,其中也只在此中國。不只是諸佛,辟支佛、上首弟子大弟子和轉輪王等以及其他有福眾生也只在這裡出現。 "前後不同時"中,在入母胎結生之前為前,舍利滅盡之後為后,兩者之間為前後不同時。在此期間禁止其他佛出現,但在舍利滅盡后其他佛出現則不禁止。雖然不禁止,但應當知道要度過中劫才出現。 因為有五種滅沒:證得滅沒、行持滅沒、教理滅沒、形相滅沒、舍利滅沒。其中證得即道果神通無礙解,它退失時從無礙解開始退失。因為從般涅槃后一千年才能生起無礙解,此後是神通,不能生起它們的成為干觀漏盡者,此後是不還者,此後是一來者和預流者,即使他們住世證得也未滅沒,但最後一位預流者命終時證得才稱為滅沒。這是證得滅沒。

Tato maggaphalāni nibbattetuṃ asakkontā 『『natthi dāni no ariyadhammapaṭivedho』』ti jhānavipassanāsu vosānaṃ āpajjitvā kosajjabahulā catupārisuddhisīlamattaṃ rakkhanto aññamaññaṃ na codenti, na sārenti, akukkuccakā honti, tato paṭṭhāya khuddānukhuddakāni maddanti, tato garukāpattiṃ āpajjanti, pārājikamattameva rakkhanti, tesu dharantesupi paṭipatti anantarahitāva hoti, pacchimakassa pana bhikkhuno sīlabhedena vā jīvitakkhayena vā paṭipatti antarahitā nāma hoti. Idaṃ paṭipattiantaradhānaṃ nāma.

Pariyattīti sāṭṭhakathaṃ tepiṭakaṃ buddhavacanaṃ, gacchante gacchante kāle adhammikehi kaliyugarājādīhi vipannasassādisampattitāya paccayadāyakā duggatā honti, bhikkhū ca paccayehi kilamantā antevāsike gahetuṃ na sakkonti. Tato aṭṭhakathā parihāyati, pāḷivaseneva pariyattiṃ dhārenti, tato pāḷiṃ sakalaṃ dhāretuṃ na sakkonti, paṭhamaṃ abhidhammapiṭakaṃ parihāyati, tañcassa parihāyanaṃ matthakato paṭhāya. Paṭhamameva hi mahāpakaraṇaṃ parihāyati, tato yamakaṃ kathāvatthu puggalapaññatti dhātukathā vibhaṅgo dhammasaṅgaho ca anukkamena parihāyanti, tato matthakato paṭṭhāya suttantapiṭakaṃ parihāyati, paṭhamaṃ hi aṅguttaranikāyo ekādasakanipātato paṭṭhāya yāvaekakanipātā parihāyati, tato matthakato paṭṭhāya saṃyuttanikāyo, paṭhamaṃ hi mahāvaggo parihāyati, tato saḷāyatanavaggo khandhakavaggo nidānavaggo sagāthāvaggoti, evaṃ majjhimanikāyadīghanikāyādayo ca matthakato paṭṭhāya parihāyanti, tato vinayapiṭakameva tiṭṭhati, tampi parivārato paṭṭhāya yāva mahāvibhaṅgā parihāyati, tato uposathakkhandhakato mātikāmattameva dhārenti, tadāpi yāva catuppadikāpi gāthā manussesu pavattati, tāva pariyatti anantarahitāva hoti, tāya antarahitāya pariyatti antarahitā nāma hoti. Idaṃ pariyattiantaradhānaṃ nāma.

Gacchante gacchante kāle pattacīvaraggahaṇādiākappaṃ na pāsādikaṃ hoti, nigaṇṭhādayo viya alābupattādiṃ aggabāhāya pakkhipitvāpi olambitvāpi sikkāya olaggetvāpi vicaranti, cīvararajanampi na sāruppaṃ, oṭṭhaṭṭhikavaṇṇaṃ katvā dhārenti, tato rajanampi ovaṭṭikavijjhanampi na hoti, dasā chetvā paribbājakā viya kāsāvamattameva dhārenti, tato parikkhīṇe kāle khuddakakāsāvakhaṇḍaṃ hatthe vā gīvāya vā bandhitvā kasikammādīni katvā dārabharaṇādiṃ karonti, tadā dakkhiṇaṃ dento jano saṅghaṃ uddissa etesaṃ deti, idaṃ sandhāya bhagavatā vuttaṃ 『『bhavissanti kho panānanda, anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā, tesu dussīlesu saṅghaṃ uddissa dānaṃ dassanti, tadāpahaṃ, ānanda, saṅghagataṃ dakkhiṇaṃ asaṅkhyeyyaṃ appameyyaṃ vadāmī』』ti (ma. ni.

我來為您直譯這段巴利文: 此後不能生起道果者說"現在我們沒有聖法證悟",在禪定和觀智中得到滿足,多懈怠,只守護四遍凈戒,彼此不勸告、不提醒,無憂悔,從此踐踏小小學處,此後違犯重罪,只守護波羅夷,即使他們住世行持也未滅沒,但最後的比丘以破戒或命終時行持才稱為滅沒。這是行持滅沒。 教理即帶義釋的三藏佛語,時間流逝,被非法的黑暗時代諸王等因失去穀物等圓滿,施主變得貧窮,比丘們因資具困苦不能攝受弟子。此後義釋失去,只依經文持教理,此後不能持全部經文,首先阿毗達摩藏失去,它的失去是從頂部開始。因為首先大論失去,此後雙論、論事、人施設、界論、分別論、法聚論依次失去,此後從頂部開始經藏失去,因為首先增支部從十一集開始直到一集失去,此後從頂部開始相應部,因為首先大品失去,此後六處品、蘊品、因緣品、有偈品,如是中部長部等也從頂部開始失去,此後只有律藏住世,它也從附隨開始直到大分別失去,此後從布薩犍度只持攝頌,那時只要四句偈在人間流傳,教理就未滅沒,那滅沒時教理才稱為滅沒。這是教理滅沒。 時間流逝,持缽衣等威儀不莊嚴,如尼乾子等把葫蘆缽等掛在肩上或懸掛或繫在繩上行走,染衣也不適宜,做成駱駝齒色而持,此後也無染也無縫,割斷邊如遊行者只持袈裟,此後時間窮盡,系小袈裟片在手或頸上,作農耕等養家等,那時佈施的人為僧團而施給這些人,關於這世尊說:"阿難,將來時中會有姓氏者以袈裟圍頸、破戒惡法,他們雖破戒但人們為僧團而佈施,那時阿難,我說僧團施是無量無邊的"。;

3.380). Tato 『『papañco esa, kiṃ iminā amhāka』』nti taṃ kāsāvakhaṇḍaṃ chinditvā araññe khipanti, etasmiṃ kāle liṅgaṃ antarahitaṃ nāma hoti. Idaṃ liṅgaantaradhānaṃ nāma.

Tato tattha tattha sakkārasammānaṃ alabhamānā dhātuyo buddhānaṃ adhiṭṭhānabalena sakkārasammānalabbhamānakaṭṭhānaṃ gamissanti, tato sabbattha alabhamānā sabbadhātuyo mahābodhimaṇḍameva gamissanti. Sāsapamattāpi hi dhātu na antarā nassissati, tā pana bodhimaṇḍe pallaṅkena nisinnabuddhasarīrasiriṃ, yamakapāṭihāriyañca dassessanti, tato dhātusarīrato tejo samuṭṭhāya taṃ sarīraṃ apaṇṇattikabhāvaṃ gameti, tadā dasasahassacakkavāḷe devatā parinibbānadivase viya paridevitvā pūjāsakkāraṃ katvā pakkamanti. Idaṃ dhātuantaradhānaṃ nāma.

Imassa pañcavidhassa antaradhānassa pariyattiantaradhānameva mūlaṃ. Pariyattiyaṃ hi sati paṭivedhādayopi naṭṭhā nāma na honti, asati naṭṭhāti. Yathā ca nidhikumbhiyā jānanatthāya pāsāṇapiṭṭhe upanibaddhaakkharesu dharantesu nidhikumbhi naṭṭhā nāma na hoti, akkharesu pana naṭṭhesu naṭṭhā, evaṃsampadamidaṃ veditabbaṃ. Yathāha –

『『Yāva tiṭṭhanti suttantā,

Vinayo yāva dippati;

Tāva dakkhanti ālokaṃ,

Sūriye abbhuṭṭhite yathā.

『『Suttantesu asantesu,

Pamuṭṭhe vinayamhi ca;

Tamo bhavissati loke,

Sūriye atthaṅgate yathā.

『『Suttante rakkhite sante,

Paṭipatti hoti rakkhitā;

Paṭipattiyaṃ ṭhito dhīro,

Yogakkhemā na dhaṃsatī』』ti; (A. ni. aṭṭha. 1.1.130; sārattha. ṭī. pācittiya

我來為您直譯這段巴利文: 此後說"這是繁瑣,這對我們有什麼用"而割斷那袈裟片扔在林中,此時形相稱為滅沒。這是形相滅沒。 此後在各處得不到供養尊重,舍利以諸佛決意力去能得供養尊重之處,此後在一切處得不到[供養]時,一切舍利只去大菩提壇。因為即使芥子大的舍利也不會中途滅失,它們在菩提壇將顯示以結跏趺坐的佛身威儀和雙神變,此後從舍利身升起火焰使那身體達到無相狀態,那時十千輪圍的天人如般涅槃日一樣悲泣作供養恭敬而離去。這是舍利滅沒。 此五種滅沒中教理滅沒是根本。因為當教理存在時證悟等也不稱為滅失,不存在時則滅失。如爲了知道寶瓶,在石板上所寫的文字存在時寶瓶不稱為滅失,但文字滅失時則滅失,應當知道這是同樣的道理。如說: "只要經典住世, 戒律光明照, 那時見到光明, 如日昇在空。 經典不復存, 戒律被遺忘, 世間將黑暗, 如日已落山。 經典受守護, 行持得護持, 智者住行持, 不退解脫安。"

3.438);

Evamimesu pañcasu antaradhānesu dhātuantaradhānato pacchā carimaṃ nāmāti veditabbaṃ.

Kasmā pana dve sammāsambuddhā apubbaṃ acarimaṃ na uppajjantīti? Niratthakatova. Ekova hi sammāsambuddho anantesu cakkavāḷesu sabbasattānampi yadi upanissayo bhaveyya, ekakkhaṇe sapāṭihāriyaṃ sabbānukūlaṃ dhammaṃ desetvā te vinetuṃ sakkoti, kimaṅgaṃ pana nānakkhaṇesu, tasmā ekasmiṃ kāle anekesaṃ sammāsambuddhānaṃ uppatti niratthikāva. Anatthakatā pana anacchariyaagāravavivādādidosato ceva mahāpathaviyā dvinnaṃ buddhānaṃ dhāraṇe asamatthatāya vikiraṇādidosato ca veditabbā. Cakkavattino pana ekasmiṃ cakkavāḷe dve ekato na uppajjanti, ekova uppajjati. Nānācakkavāḷesu pana bahūpi ekato uppajjantīti veditabbā. Ettha hi 『『ekissā lokadhātuyā』』ti etassa ekasmiṃ cakkavāḷeti attho gahetabbo. Apubbaṃ acarimañcettha cakkaratanapātubhāvaantaradhānānaṃ vemajjhaṃ veditabbaṃ. Antaradhānañcassa cakkavattino kālakiriyato, pabbajjāto vā sattame divase hoti, tassa ca ānubhāvena dvinnaṃ ekattha sahaanuppatti ca veditabbā. Sesaṃ suviññeyyameva. Ṭhānāṭhānañāṇabalaṃ paṭhamaṃ.

Dutiye kammasamādānānanti samādiyitvā katānaṃ kusalākusalānaṃ, kammameva vā kammasamādānaṃ. Ṭhānaso hetusoti paccayato ceva hetusaṅkhātakāraṇato ca . Tattha gatiupadhikālapayogā vipākassa paccayā, kammaṃ hetu. Tadubhayato kammavipākaṃ yathābhūtaṃ pajānāti. Kathaṃ? Bhagavā hi 『『ekaccassa bahūni pāpakammāni gatiupadhikālapayogānaṃ sampattiyā paṭibāhitāni na vipaccanti, tesaṃ vipattiṃ āgamma vipaccanti, ekaccassa bahūni kalyāṇakammāni tesaṃ vipattiyā paṭibāhitāni na vipaccanti, tesaṃ sampattiṃ āgamma vipaccantī』』ti pajānāti.

我來為您直譯這段巴利文: 如此在這五種滅沒中,應當知道從舍利滅沒之後稱為后。 為何兩位正等覺不前後同時出現?因為無義。因為只一位正等覺,如果在無量輪圍中一切眾生有機緣,能在一剎那以神變隨順一切說法調伏他們,何況在不同時刻,所以一時中多位正等覺出現實無意義。無意義性應當從非稀有、無尊敬、諍論等過失,以及大地不能承載兩佛而散壞等過失來了知。但轉輪王在一輪圍中兩位不同時出現,只一位出現。但應當知道在不同輪圍中也可以多位同時出現。這裡"在一世界中"應當取為在一輪圍中的意思。這裡前後不同時應當了知是輪寶出現和消失的中間。它的消失是從轉輪王死亡或出家的第七天,以及由他的威力應當了知兩者不能在一處同時出現。其餘很容易理解。這是第一處非處智力。 第二中"業的受持"即受持后所作的善不善,或業即是業的受持。"從處和因"即從緣和稱為因的原因。其中趣、依處、時間、加行是果報的緣,業是因。從那兩者如實了知業果。如何?世尊了知:"某人的許多惡業由於趣、依處、時間、加行的圓滿而被阻礙不成熟,遇到它們的缺失而成熟,某人的許多善業由於它們的缺失而被阻礙不成熟,遇到它們的圓滿而成熟。"

Tattha gativipattīti cattāro apāyā. Gatisampattīti manussadevagatiyo. Upadhīti attabhāvo . Tassa samiddhi sampatti nāma, asamiddhi vipatti nāma. Kālasampattīti surājasumanussakālasaṅkhāto sampannakālo, tappaṭipakkho kālavipatti nāma. Tassa tassa pana kammassa sammāpayogo payogasampatti, micchāpayogo payogavipatti nāma. Tattha hi ekaccassa kusalakammena devagatiādīsu gatiyaṃ nibbattassa taṃ gatisampattiṃ āgamma kusalāni eva vipaccanti. Tāya pana gatisampattiyā paṭibāhitāni akusalāni tattha vipaccituṃ na sakkonti. Tāni puna nirayādīsu apāyesu nibbattassa taṃ gativipattiṃ āgamma yathāsukhaṃ vipaccanti. Tāya pana gativipattiyā paṭibāhitāni kusalāni tattha vipaccituṃ na sakkonti. Ekaccassa dassanīyenābhirūpena kāyena samannāgatassa yadipi so dāso vā hoti hīnajacco vā, taṃ upadhisampattiṃ āgamma kusalāni evassa vipaccanti. Tādisaṃ hi surūpaṃ 『『ayaṃ kiliṭṭhakammassa nānucchaviko』』ti uccesu amaccādiṭṭhānesu ṭhapenti, caṇḍālimpi surūpaṃ aggamahesiādiṭṭhānesu ṭhapenti. Tāya pana upadhisampattiyā paṭibāhitāni akusalānassa vipaccituṃ na sakkonti. Tāni pana upadhivipattiyaṃ ca ṭhitassa yathāsukhaṃ vipaccanti. Rājakulādīsu hi uppannampi durūpaṃ hīnesu ṭhapenti. Ekaccassa pana paṭhamakappikānaṃ vā cakkavattirañño vā buddhānaṃ vā surājasumanussānaṃ sampanne kāle nibbattassa taṃ kālasampattiṃ āgamma kusalāni eva vipaccanti, na akusalāni. Tāni puna durājadumanussānaṃ vipanne kāle taṃ kālavipattiṃ āgamma vipaccanti, na pana kusalāni tāya kālavipattiyā paṭibāhitattā. Ekaccassa pana sīlasaṃyamādianavajjapayogena ceva sāvajjena vā anavajjena vā desakālānusārena āyudhasippādipayogasāmatthiyena ca samannāgatassa taṃ payogasampattiṃ āgamma kusalāni eva vipaccanti, na akusalāni. Tāni puna yathāvuttaviparītapayogavipattiṃ āgamma vipaccanti, na pana kusalāni tāya paṭibāhitattā. Yuddhādīsu hi pāṇātipātādiakusalaṃ karontāpi taṃtaṃāyudhasippādipayogasampattiṃ nissāyeva senāpatiṭṭhānādimahāsampattiṃ labhanti, na pana taṃ akusalaṃ nissāya. Yathā dānaveyyāvaccādīsu kusalaṃ karontāpi adhimattavāyāmādipayogavipattiṃ nissāya anayabyasanampi pāpuṇanti, na pana taṃ kusalaṃ nissāya. Evametāhi catūhi sampattīhi, vipattīhi ca kusalākusalānaṃ vipaccanāvipaccanavibhāgaṃ bhagavā yathābhūtaṃ pajānāti. Ayaṃ tāvettha vibhaṅganayena dutiyabalassa vibhāvanā.

Aparena cassa –

『『Ahosi kammaṃ ahosi kammavipāko, ahosi kammaṃ nāhosi kammavipāko, ahosi kammaṃ atthi kammavipāko, ahosi kammaṃ natthi kammavipāko, ahosi kammaṃ bhavissati kammavipāko, ahosi kammaṃ na bhavissati kammavipāko, atthi kammaṃ natthi kammavipāko, atthi kammaṃ natthi kammavipāko, atthi kammaṃ bhavissati kammavipāko, atthi kammaṃ na bhavissati kammavipāko, bhavissati kammaṃ bhavissati kammavipāko , bhavissati kammaṃ na bhavissati kammavipāko』』ti (paṭi. ma.

我來為您直譯這段巴利文: 其中趣缺失即四惡趣。趣圓滿即人天諸趣。依處即自體。它的富足稱為圓滿,不富足稱為缺失。時圓滿即稱為善王善人時的圓滿時,與此相反稱為時缺失。而對於每一業,正確加行是加行圓滿,錯誤加行是加行缺失。其中某人以善業生在天趣等趣,由於那趣圓滿,善業得以成熟。但被那趣圓滿阻礙的不善業在那裡不能成熟。這些不善業在再生地獄等惡趣時,由於那趣缺失而隨意成熟。但被那趣缺失阻礙的善業在那裡不能成熟。某人具有可見的端正身體,即使他是奴僕或出身低賤,由於那依處圓滿,他的善業得以成熟。因為如此端正者說"這不適合污穢業"而置於高位大臣等處,甚至旃陀羅女若端正也置於第一王妃等位。但被那依處圓滿阻礙的不善業不能成熟。這些不善業在依處缺失者則隨意成熟。因為即使生在王族等中若醜陋也置於低處。某人生在初劫人或轉輪王或諸佛或善王善人的圓滿時期,由於那時圓滿,只有善業成熟,不善業不成熟。這些不善業在惡王惡人衰敗時期,由於那時缺失而成熟,但善業因被那時缺失阻礙而不成熟。某人具有戒律自製等無過失加行,或有過失無過失隨順地時的武器工藝等加行能力,由於那加行圓滿,只有善業成熟,不善業不成熟。這些不善業由於上述相反的加行缺失而成熟,但善業因被那阻礙而不成熟。因為即使在戰鬥等中作殺生等不善,依靠那那武器工藝等加行圓滿而得到將軍位等大圓滿,而不是依靠那不善。如在佈施服務等中作善業,也依靠過度精進等加行缺失而遭遇損失災禍,而不是依靠那善業。如此世尊如實了知由這四種圓滿和缺失而善不善的成熟不成熟的區別。這首先是以分別方式對第二力的解說。 另外對此: "業已作業報已生,業已作業報未生,業已作業報正生,業已作業報無有,業已作業報將生,業已作業報不生,業正作業報無有,業正作業報無有,業正作業報將生,業正作業報不生,業將作業報將生,業將作業報不生";

1.234) –

Iminā paṭisambhidāyaṃ vuttenāpi nayena vibhāvanā veditabbā. Tattha yaṃ atītattabhāve āyūhitaṃ kammaṃ vuttaṃ, hetupaccayaṃ āgamma tattheva vipākaṃ adāsi. Idaṃ sandhāya 『『ahosi kammaṃ ahosi kammavipāko』』ti paṭhamaṃ padaṃ vuttaṃ. Yaṃ atītesu pana diṭṭhadhammavedanīyādīsu bahūsu ekaṃ diṭṭhadhammavedanīyaṃ laddhapaccayaṃ vipākaṃ deti, sesāni avipākāni. Ekaṃ upapajjavedanīyaṃ pana paṭisandhiṃ ākaḍḍhati, ekaṃ ānantariyaṃ nirayapaṭisandhiṃ deti, sesāni avipākāni. Aṭṭhasu samāpattīsu ekāya brahmaloke nibbattati, sesā avipākā. Idaṃ sandhāya 『『ahosi kammaṃ nāhosi kammavipāko』』ti dutiyaṃ padaṃ vuttaṃ. Yaṃ atītaṃ kammaṃ etarahi vipākaṃ deti, idaṃ sandhāya tatiyaṃ. Yaṃ purimanayena na vipaccati, idaṃ sandhāya catutthaṃ. Yaṃ anāgate vipākaṃ dassati, idaṃ sandhāya pañcamaṃ. Yaṃ na vipaccati, idaṃ sandhāya chaṭṭhaṃ. Yaṃ etarahi āyūhitaṃ kammaṃ etaraheva vipākaṃ deti, idaṃ sandhāya sattamaṃ. Yaṃ na vipaccati, idaṃ sandhāya aṭṭhamaṃ. Iminā nayena sesapadānampi attho daṭṭhabbo. Idaṃ tathāgatassāti idaṃ sabbehi etehi pakārehi atītānāgatapaccuppannānaṃ kammantaravipākantarānaṃ yathābhūtato jānanañāṇanti attho. Dutiyabalaṃ.

Tatiye sabbatthagāmininti sabbagatigāminiñca agatigāminiñca. Paṭipadanti maggaṃ. Yathābhūtaṃ pajānātīti bahūsupi manussesu pāṇātipātādīsu ekameva akusalaṃ ekato karontesu imassa cetanā nirayagāminī bhavissati, imassa tiracchānayonigāminī, imassa pettivisayagāminī, nirayādīsupi panesā evarūpe evarūpe ṭhāne evañcevañca vipākaṃ dassati, imassa paṭisandhiṃ ākaḍḍhituṃ na sakkoti, aññena kammena dinnapaṭisandhikassa dubbalaṃ upadhivepakkaṃ bhavissati. Bahūsu vā ekato dānādikusalaṃ, vipassanaṃ vā paṭṭhapentesu imassa cetanā manussagatigāminī bhavissati, imassa devagatigāminī, tatthāpi evañcevañca vipākaṃ dassati, imassa vā vipassanā ekaṃ maggaṃ dve vā tayo vā cattāro vā paṭisambhidādisahite vā rahite vā nipphādessati, imassa na kañci paṭivedhaṃ sādhessatītiādinā anantehi ākārehi ekavatthusmimpi uppannaṃ kusalākusalasaṅkhātaṃ sabbatthagāminipaṭipadaṃ aviparītato pajānātīti. Tatiyabalaṃ.

Catutthe anekadhātunti cakkhudhātuādīhi, kāmadhātuādīhi vā bahudhātuṃ. Nānādhātunti tāsaññeva dhātūnaṃ vilakkhaṇattā nānappakāraṃ dhātuṃ. Lokanti khandhāyatanadhātulokaṃ. Yathābhūtaṃ pajānātīti tāsaṃ tāsaṃ dhātūnaṃ khandhāyatanadhātuvibhaṅgādīsu vuttanayena anantappabhedaṃ nānattaṃ aviparītato pajānāti. Na kevalañca tathāgato upādinnakasaṅkhāralokasseva nānattaṃ pajānāti, atha kho anupādinnakasaṅkhāralokassāpi paccekabuddhādīhi paṭivijjhituṃ asakkuṇeyyaṃ nānattaṃ pajānātiyeva. Tehi upādinnakalokassāpi nānattaṃ ekadesatova jānanti, anupādinnassa pana neva jānanti, sabbaññubuddhassevetaṃ visayo. Evaṃ hi imāya nāma dhātuyā ussannāya imesaṃ rukkhagacchalatādīnaṃ, khandhadaṇḍavallitacapattapupphaphalādino saṇṭhānavaṇṇagandharasaojāhi, desakālehi ca anantappabhedaṃ nānattaṃ, pathavīpabbatādīnañca nānattaṃ hotīti anantehi ākārehi jānituṃ sakkoti, nāññeti. Catutthabalaṃ.

我來為您直譯這段巴利文: 應當以此無礙解中所說的方式來理解解說。其中過去生中所造作的業,依止因緣在那裡給予果報。這是關於第一句"業已作業報已生"所說。但在過去現法受等多種中,一個現法受得緣而給果報,其餘無果報。而一個生后受引生結生,一個無間引生地獄結生,其餘無果報。在八定中以一個生梵世,其餘無果報。這是關於第二句"業已作業報未生"所說。過去業現在給果報,這是關於第三句。依前面方式不成熟,這是關於第四句。將在未來給果報,這是關於第五句。不成熟,這是關於第六句。現在造作的業現在給果報,這是關於第七句。不成熟,這是關於第八句。以此方式應當看其餘句的意義。"這是如來的"即這以一切這些方式如實知道過去未來現在的業與果報差別的智,這是意義。這是第二力。 第三中"一切趣行"即趣向一切趣和不趣。"道"即道路。"如實了知"即即使多人一起作殺生等一個不善,了知此人的思將趣向地獄,此人趣向畜生,此人趣向餓鬼,而且在地獄等中這將在如是如是處給如是如是果報,此不能引生結生,對已被其他業給予結生者將成為弱的依處異熟。或多人一起修佈施等善或開始觀,此人的思將趣向人趣,此人趣向天趣,在那裡也將給如是如是果報,或此人的觀將成就一道或二或三或四,或具無礙解等或不具,此將不成就任何證悟等,以無量方式如實了知在一事中生起的稱為善不善的一切趣行。這是第三力。 第四中"多界"即以眼界等或欲界等的多界。"種種界"即由於那些界的異相而種種界。"世間"即蘊處界世間。"如實了知"即如蘊處界分別等中所說方式無量差別地如實了知那些界的種種性。不僅如來了知有執取行世間的種種性,而且也了知辟支佛等不能證悟的無執取行世間的種種性。他們只部分知道有執取世間的種種性,但不知道無執取的,這只是遍知佛的境界。因為如此,能以無量方式知道由於此界增盛,這些樹木灌木蔓等的蘊干藤葉花果等的形色香味滋養,以及地時的無量差別種種性,以及地山等的種種性,其他則不能。這是第四力。

Pañcame nānādhimuttikanti hīnādīhi adhimuttīhi nānādhimuttikabhāvaṃ. Yathābhūtaṃ pajānātīti tīsupi kālesu hīnādhimuttikā hīnādhimuttike eva sevanti, paṇītādhimuttikā ca paṇītādhimuttike. Tatthāpi assaddhā assaddhe, dussīlā dussīle, micchādiṭṭhikā micchādiṭṭhike, saddhā saddhe, sīlasutacāgapaññādisampannā ca te te eva sevantīti nānappakārato jānāti. Saddhāsīlādisampannā hi tabbirahite attano ācariyupajjhāyepi na sevanti, tepi itare, attanā attanā pana sadise eva sevantīti. Pañcamabalaṃ.

Chaṭṭhe parasattānanti padhānasattānaṃ. Parapuggalānanti tato paresaṃ hīnasattānaṃ. Ekatthameva vā etaṃ padadvayaṃ veneyyavasena dvidhā vuttaṃ. Indriyaparopariyattanti saddhādīnaṃ indriyānaṃ parabhāvañca aparabhāvañca, vuddhiñca hāniñcāti attho. Yathābhūtanti sabbesaṃ sattānaṃ āsayānusayacaritādhimuttiādīhi saddhādi tikkhindriyamudindriyataṃ sabbākārato jānāti. Tattha āsayoti nivāsaṭṭhānaṃ, yattha sattānaṃ cittasantānaṃ niccaṃ nivasati. So duvidho vaṭṭāsayo vivaṭṭāsayo ca. Tattha sassatucchedavasena pavattaṃ sabbaṃ diṭṭhigataṃ vaṭṭāsayo nāma. Sappaccayanāmarūpapariggahato paṭṭhāya sabbaṃ vipassanāñāṇaṃ, maggañāṇañca vivaṭṭāsayo nāma. Maggañāṇampi hi 『『dasayime, bhikkhave, ariyāvāsā, yadariyā āvasiṃsū』』tiādivacanato (a. ni.

我來為您直譯這段巴利文: 第五中"種種勝解"即以劣等勝解的種種勝解性。"如實了知"即在三時中劣勝解者親近劣勝解者,勝勝解者親近勝勝解者。其中也無信者親近無信者,破戒者親近破戒者,邪見者親近邪見者,有信者親近有信者,具足戒聞舍慧等者親近那些人,如此以種種方式了知。因為具足信戒等者不親近缺乏這些的自己的親教師和和尚,他們也不親近其他人,而是各自親近與自己相似者。這是第五力。 第六中"其他眾生"即主要眾生。"其他補特伽羅"即除此之外的劣等眾生。或這兩詞是同義,依所化機而說為二。"根上下"即信等諸根的上性和下性,即增長和減退的意思。"如實"即以一切眾生的意樂隨眠行為勝解等了知信等利根鈍根性的一切方式。其中意樂即住處,眾生的心相續常住其中。它有二種:輪迴意樂和出離意樂。其中以常見斷見方式轉起的一切見即輪迴意樂。從攝取有緣名色開始的一切觀智和道智即出離意樂。因為道智也如"諸比丘,這十種是聖居,聖者已住"等所說;

10.19) āsayova. Imaṃ pana bhagavā sattānaṃ āsayaṃ jānanto ubhinnaṃ diṭṭhiñāṇānaṃ appavattikkhaṇepi jānāti eva. Kāmarāgādikilesādhimuttaññeva hi puggalaṃ bhagavā tatheva jānāti. 『『Ayaṃ nekkhammādiabhirato vivaṭṭāsayo』』ti nekkhammādiṃ sevantaññeva jānāti, 『『ayaṃ kāmādiabhirato vaṭṭāsayo』』ti anusayacaritādijānanepi eseva nayo. Tattha anusayo kāmarāgānusayādito sattavidho. Caritanti tīhi dvārehi abhisaṅkhatalokiyakusalākusalaṃ. Adhimuttīti ajjhāsayo. Evamettha āsayānusayañāṇaṃ, indriyaparopariyattañāṇañcāti dve ñāṇāni ekato hutvā ekaṃ balañāṇaṃ nāma jātanti. Chaṭṭhabalaṃ.

Sattame jhānavimokkhasamādhisamāpattīnanti paṭhamādīnaṃ catunnaṃ jhānānaṃ, 『『rūpī rūpāni passatī』』tiādīnaṃ aṭṭhannaṃ vimokkhānaṃ, savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ, paṭhamajjhānasamāpattiādīnaṃ navannaṃ anupubbasamāpattīnaṃ. Saṃkilesanti hānabhāgiyadhammaṃ. Vodānanti visesabhāgiyaṃ dhammaṃ. Vuṭṭhānanti yena kāraṇena jhānādīhi vuṭṭhahanti, taṃ kāraṇaṃ. Taṃ pana duvidhaṃ vodānampi bhavaṅgampi. Heṭṭhimaṃ hi paguṇaṃ jhānaṃ attano vodānavasena uparimassa jhānassa padaṭṭhānato 『『vuṭṭhāna』』nti vuccati, tamhā tamhā pana samādhimhā bhavaṅgavaseneva vuṭṭhānato bhavaṅgampi. Nirodhato pana phalasamāpattiyāva vuṭṭhahanti. Idaṃ pāḷimuttakavuṭṭhānaṃ nāma, taṃ sabbaṃ bhagavā yathābhūtaṃ sabbākārena pajānāti. Sattamabalaṃ.

Aṭṭhame pubbenivāsānussatīti pubbenivutthakkhandhānussaraṇaṃ, taṃ nāmagottavaṇṇāhārasukhadukkhādīhi tattha tattha bhave vijjamānehi anantehi ākārehi yathābhūtaṃ pajānātīti. Aṭṭhamabalaṃ.

Navame cutūpapātanti cutiñca upapātañca, taṃ cavamānaupapajjamānahīnapaṇītasuvaṇṇadubbaṇṇādito anantapabhede yathākammūpage satte dibbacakkhuñāṇena vaṇṇāyatanaggahaṇamukhena disvā sabbākārato pajānātīti. Navamabalaṃ.

Dasame āsavānaṃ khayanti āsavanirodhaṃ nibbānaṃ, taṃ arahattamaggañāṇena catusaccapaṭivedhato pajānātīti. Dasamabalaṃ.

Imānīti yāni heṭṭhā 『『tathāgatassa dasa tathāgatabalānī』』ti avoca, imāni tānīti appanaṃ karoti. Yasmā cetopariyañāṇādīni sāvakādīnampi yathārahaṃ vijjamānānipi savisayaṃ kiñcideva jānanti, na ca sabbākārato. Buddhānaṃ pana sabbaññutaññāṇaṃ viya sabbadhammesu yathāsakaṃ visaye sabbattha sabbākārato ekakkhaṇe appaṭihataṃ pavattati, tasmā 『『tathāgatabalānī』』ti vuccanti. Yadi evaṃ sabbaññutaññāṇassevāyaṃ pabhedo hoti, kasmā pana 『『dasabalañāṇānī』』ti visuṃ vibhattānīti? Visayakiccabhūmibhedato nesaṃ aññattā. Dasabalañāṇesu hi paṭhamaṃ kāraṇākāraṇameva jānāti, dutiyaṃ kammantaravipākantarameva jānāti, tatiyaṃ kammaparicchedameva, catutthaṃ nānattakāraṇameva, pañcamaṃ sattānaṃ ajjhāsayādhimuttimeva, chaṭṭhaṃ indriyānaṃ tikkhamudubhāvameva, sattamaṃ jhānādīhi saddhiṃ tesaṃ saṃkilesādimeva, aṭṭhamaṃ pubbenivutthakkhandhasantatimeva, navamaṃ sattānaṃ cutipaṭisandhimeva, dasamaṃ saccaparicchedameva, nāññaṃ.

我來為您直譯這段巴利文: 即是意樂。而世尊了知眾生的意樂時,即使在兩種見智不轉起時也了知。因為世尊如實了知傾向欲貪等煩惱的人就是如此,了知親近出離等的是"此人樂於出離等是出離意樂",了知"此人樂於欲等是輪迴意樂",在了知隨眠行為等也是此方式。其中隨眠即欲貪隨眠等七種。行為即由三門所造作的世間善不善。勝解即意向。如此這裡意樂隨眠智和根上下智兩種智合為一即稱為力智。這是第六力。 第七中"禪解脫定等至"即初等四禪,"有色見諸色"等八解脫,有尋有伺等三定,初禪等至等九次第等至。"染污"即退分法。"清凈"即勝分法。"出起"即由何因從禪等出起,那因。它有二種:清凈和有分。因為下面熟練的禪由自清凈力作為上禪的足處稱為"出起",而從每一定只由有分而出起故也是有分。但從滅盡定只由果等至出起。這稱為離經出起,世尊如實了知這一切的一切方式。這是第七力。 第八中"宿住隨念"即憶念宿住蘊,以名姓色食樂苦等在每一生中存在的無量方式如實了知。這是第八力。 第九中"死生"即死和生,以天眼智見依業而行的眾生死時生時劣勝善色惡色等無量差別,通過取色處而以一切方式了知。這是第九力。 第十中"諸漏盡"即漏滅涅槃,以阿羅漢道智由通達四諦而了知。這是第十力。 "這些"即對前面說"如來的十如來力",說這些就是那些。因為雖然心差別智等也適當存在於聲聞等,但只知自境界的某些,不是一切方式。但對諸佛如一切智智一樣,在一切法中如自境界普遍以一切方式在一剎那無礙轉起,所以稱為"如來力"。如果這樣只是一切智智的差別,為何分別說為"十力智"呢?由於它們的境界作用地差別而有不同。因為在十力智中,第一隻知因非因,第二隻知業果差別,第三隻知業限定,第四隻知種種因,第五隻知眾生意樂勝解,第六隻知諸根利鈍性,第七隻知禪等及其染污等,第八隻知宿住蘊相續,第九隻知眾生死生,第十隻知諦限定,不知其他。

Sabbaññutaññāṇaṃ pana etehi jānitabbañca tato uttariñca sabbaṃ atītādibhedaṃ ekakkhaṇe sabbākārato jānāti, etesaṃ pana kiccaṃ na sabbaṃ karoti. Taṃ hi jhānaṃ hutvā appetuṃ, iddhi hutvā vikubbituṃ, maggo hutvā kilese khepetuṃ na sakkoti. Dasabalañāṇāni pana taṃ sabbaṃ yathārahaṃ kātuṃ sakkonti. Tesu ca paṭipāṭiyā satta ñāṇāni kāmāvacarāni, tato dve rūpāvacarāni, avasāne ekaṃ lokuttaraṃ. Sabbaññutaññāṇaṃ pana kāmāvacaramevāti evaṃ visayakiccabhūmibhedato aññameva dasabalañāṇaṃ. Aññaṃ sabbaññutaññāṇanti. Ayaṃ tāva padatthānusārato vinicchayo. Dhammabhedādito pana sabbopi vinicchayo ekavidhakoṭṭhāsato paṭṭhāya ettha vuttānusāratova ñātabbo, suttantabhājanīyādayo hi vibhaṅganayabhedā ettha, ito paresu ca vibhaṅgesu natthīti.

Ñāṇavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Khuddakavatthuvibhaṅgamātikatthavaṇṇanā

Khuddakavatthuvibhaṅgamātikāya panāyaṃ nikkhepaparicchedena saddhiṃ atthato vinicchayo. Mātikāya hi ādito tāva – jātimadotiādayo tesattati ekakā nikkhittā, tato kodho ca upanāho cātiādayo aṭṭhārasa dukā, akusalamūlādayo pañcatiṃsa tikā, āsavacatukkādayo cuddasa catukkā, orambhāgiyasaṃyojanādayo pannarasa pañcakā, vivādamūlādayo cuddasa chakkā, anusayādayo satta sattakā, kilesavatthuādayo aṭṭha aṭṭhakā, āghātavatthuādayo nava navakā, kilesavatthuādayo satta dasakā, channaṃ aṭṭhārasakānaṃ vasena aṭṭhasatataṇhāvicaritāni ca yathākkamaṃ nikkhipitvā ante dvāsaṭṭhi diṭṭhigatāni brahmajālasutte atidassitānīti sabbānipi tesaṭṭhiadhikāni aṭṭhakilesasatāni nikkhittānīti veditabbāni. Ayaṃ tāva nikkhepaparicchedo.

我來為您直譯這段巴利文: 而一切智智在一剎那以一切方式了知由這些所應知和超過這些的一切過去等差別,但不作這些的一切作用。因為它不能成為禪那而入定,成為神通而變化,成為道而滅盡煩惱。但十力智慧適當作那一切。在它們中依次七智是欲界,此後二是色界,最後一是出世間。但一切智智只是欲界,如此由境界作用地差別,十力智是一種,一切智智是另一種。這首先是依詞義順序的判斷。但從法差別等,應當知道一切判斷從一種分類開始都是依此所說,因為經分別等分別方式在此和其他分別中是沒有的。 智分別攝頌義釋畢。 小事分別攝頌義釋中,這是與安立區分一起的義理判斷。因為在攝頌中首先安立生慢等七十一種一法,此後嗔和惱等十八種二法,不善根等三十五種三法,漏四法等十四種四法,五下分結等十五種五法,諍根等十四種六法,隨眠等七種七法,煩惱事等八種八法,惱事等九種九法,煩惱事等七種十法,以及依六種十八法的方式次第安立八百愛行,最後安立在梵網經中詳述的六十二見,應當知道安立了全部八百六十三煩惱。這首先是安立區分。

Atthato pana 『『jātimado』』tiādīsu jātiuccākulīnataṃ nissāya 『『khattiyādīnaṃ catunnampi vaṇṇānaṃ ahaṃ uttamajātiko, ime na uttamajātikā』』ti evaṃ attukkaṃsanaparavambhanavasena uppanno majjanākārappavatto māno jātimado nāma. Sesapadesupi eseva nayo. Tattha ādiccagottakassapagottādiuttamagottaṃ nissāya gottamado. Nirābādhataṃ, yobbaññaṃ, 『『ciraṃ sukhaṃ jīviṃ jīvāmi jīvissāmī』』ti evaṃ jīvitaṃ, bahulābhañca nissāya yathākkamaṃ ārogyamadādayo vuttā. Sukatapaṇītapaccayalābhaṃ, mānanavandanādigarukāraṃ maññeva pamukhaṃ katvā pañhaṃ pucchanti, parivāretvā gacchantīti evaṃ purekkhāraṃ, mahāparivāraṃ, suciparivārañca nissāya yathākkamaṃ sakkāramadādayo ca veditabbā. Bhogo pana kiñcāpi lābhaggahaṇeneva gahito, nihitadhanavasena panettha lābho veditabbo, 『『annapānavatthābharaṇamālāgandhādiupabhogasamiddhivasenāpi vattuṃ vaṭṭatī』』tipi vadanti. Sarīravaṇṇaṃ, guṇavaṇṇañca nissāya vaṇṇamado. Bāhusaccaṃ, paṭibhānaṃ, 『『vaṇṇaṃ buddhavaṃsaṃ rājavaṃsaṃ janapadavaṃsaṃ gāmavaṃsaṃ rattindivaparicchedaṃ nakkhattamuhuttayogaṃ jānāmī』』ti evaṃ rattaññutaṃ vā nissāya yathākkamaṃ sutamadādayo ca veditabbā. Jātipiṇḍapātikataṃ, anavaññātataṃ, iriyāpathapāsādikataṃ, mahiddhikatañca nissāya yathākkamaṃ piṇḍapātikamadādayo. Kiñcāpi parivāra-ggahaṇena yaso gahito. Parivārassa pana savasavattakabhāvena patthaṭataṃ kittiyasaññeva vā nissāya yasamado. Parisuddhasīlaṃ , upacārappanājhānaṃ, sippakosallaṃ, sarīrassa ārohasampadaṃ, pariṇāhasampadaṃ, anūnaniddosaaṅgapaccaṅgatāya sarīrapāripūriñca nissāya sīlamadādayo veditabbā.

Iminā ettakena ṭhānena savatthukaṃ mānaṃ dassetvā idāni avatthukameva sāmaññato mānaṃ dassento 『『mado』』ti āha. Pamādotiādīsu pañcakāmaguṇesu cittavossaggasaṅkhāto sucaritāsevanāya, duccaritasevanāya ca hetubhūto pamajjanākārappavatto akusalacittuppādo pamādo nāma, svāyaṃ sativossaggalakkhaṇo. Vātabharitabhattā viya mātāpitūsupi anoṇatabhāvasaṅkhāto kakkhaḷamāno thambho nāma, svāyaṃ cittassa uddhumātabhāvalakkhaṇo. Aññesaṃ gehādiupakaraṇasampadaṃ, vijjāsampadaṃ vā disvā taddiguṇasamārambhanavasappavatto akusalacittuppādo sārambho nāma. Ganthopi hi sārambhavasena uggahetuṃ na vaṭṭati, akusalameva hoti. Svāyaṃ karaṇuttariyalakkhaṇo.

Atra atra visaye icchā assāti atriccho, puggalo, tassa bhāvo atricchatā. Evaṃ mahicchatādīsupi attho veditabbo. Tattha yaṃ yaṃ laddhaṃ, tena tena asantussitvā aparassa aparassa patthanāvasena pavatto lobho atricchatā. Yāya attanā laddhaṃ paṇītampi lāmakaṃ viya khāyati, parena laddhaṃ lāmakampi paṇītaṃ viya khāyati. Sāyaṃ aparāparalābhapatthanālakkhaṇā. Santaguṇavibhāvanāvasappavatto ceva taduppannehi atimahantehipi vatthūhi asantussanākārappavatto ca lobho mahicchatā. Yāya samannāgato puggalo paccayehi duppūro aggi viya upādānena, samuddo viya ca udakena. Yā cāyaṃ santaguṇasambhāvanatā, paṭiggahaṇe ca paribhoge ca amattaññutā, etaṃ mahicchatālakkhaṇaṃ.

我來為您直譯這段巴利文: 在義理中,"生慢"等中,依止生為高貴種姓,以"在剎帝利等四姓中我是最高生,他們不是最高生",如此依舉高自己貶低他人方式生起的驕慢行相轉起的慢稱為生慢。在其餘句中也是此方式。其中依止阿迪遮種、迦葉種等高貴種姓的慢是種姓慢。依止無病、青春、"我長久安樂活、正活、將活"如此的生命,和多獲得,依次說無病慢等。依止獲得善作精妙資具,恭敬禮拜等尊重,"以我為首而問問題,圍繞而行"如此的尊敬,大眷屬,凈眷屬,依次應當知道恭敬慢等。雖然財富已以獲得包括,但這裡應當知道獲得是以儲藏財物,也說"以食飲衣飾花鬘香等受用圓滿方式也可說"。依止身色和功德色的慢是色慢。依止多聞、辯才、"我知道顏色、佛統、王統、國統、村統、晝夜分別、星宿時刻配合"如此的夜認識,依次應當知道聞慢等。依止生來乞食,不受輕視,威儀莊嚴,大神通,依次是乞食慢等。雖然以眷屬包括了名聞,但依止眷屬的處處隨欲轉性或只依止名聲名聞的慢是名聞慢。依止清凈戒,近行安止定,工巧善巧,身體高大圓滿,周圍圓滿,以不缺無過支分而身體圓滿,應當知道戒慢等。 以此此處顯示有事慢后,現在顯示無事一般的慢而說"慢"。在"放逸"等中,在五欲功德中稱為心放任,是行善和行惡的因的放逸行相轉起的不善心生起稱為放逸,它以舍念為相。如風脹食,稱為對父母也不低下性的剛強慢是傲慢,它以心腫脹為相。見他人的住所等資具圓滿或明圓滿,依此倍數努力方式轉起的不善心生起稱為激進。因為以激進方式學習經典也是不應當,只是不善。它以作過度為相。 於此此境有欲故為過欲,補特伽羅,它的狀態為過欲性。如此在大欲等中也應當知道義理。其中得到此此,不以此此滿足而依求其他其他方式轉起的貪是過欲性。以此自己所得雖勝也現為劣,他人所得雖劣也現為勝。它以欲求再再獲得為相。依顯發現有功德方式轉起和以所生起的極大事物也不滿足行相轉起的貪是大欲性。具此的補特伽羅以資具難滿足如火以燃料,如海以水。此即顯發現有功德性,以及在接受和受用中不知量,這是大欲性的相。

Asantānaṃ pana saddhāsīlānaṃ, maggaphalādīnañca lokiyalokuttarānaṃ guṇānaṃ vibhāvanāvasappavatto ceva taduppannehi atimahantehipi paccayehi asantussanākārappavatto ca lobho pāpicchatā. Yā cāyaṃ asantaguṇasambhāvanatā, paṭiggahaṇe ca paribhoge ca amattaññutā etaṃ pāpicchatālakkhaṇaṃ.

Siṅganti vijjhanaṭṭhena siṅgaṃ, nāgarikabhāvasaṅkhātassa kilesasiṅgassetaṃ adhivacanaṃ, taṃ atthato siṅgārakaraṇavasappavatto lobhova. Tintiṇanti khīyanaṃ, taṃ atthato nivāsaṭṭhāne sunakhānaṃ viya aññamaññaṃ sattānaṃ 『『tava santakaṃ, mama santaka』』nti khiyyanākārappavatto dosova. Cāpalyanti capalatā, taṃ pattacīvarādiparikkhārānaṃ, attabhāvassa ca maṇḍanavibhūsanakeḷāyanavasappavatto rāgova, yena samannāgato jiṇṇopi daharo viya hoti. Asabhāgavuttīti visabhāgavutti visabhāgakiriyā, sā garuṭṭhāniyesupi anādaravasena vipaccanīkaggāhitāvasappavatto dosova , yāya samannāgato gilānepi mātāpituācariyupajjhāyādike na oloketi, tehi saddhiṃ lābhasakkārakāraṇā kalahaṃ karoti, tesu hirottappaṃ, cetiyādīsu cittīkārañca na paccupaṭṭhapeti. Aratīti pantesu senāsanesu, samathavipassanāsu ca anabhiramaṇā ukkaṇṭhitatā, sā tathāpavatto akusalacittuppādo. Tandīti ālasyaṃ. Vijambhitāti kāyassa ānamanādiākārena phandanā vijambhanā. Bhattasammadoti bhattamucchāya kāyassa akammaññatā. Cetaso ca līnattanti cittasaṅkoco. Atthato panetāni sabbānipi thinamiddhavasena cittassa gilānākārova.

Kuhanātiādīsu lābhasakkārasilokasannissitassa pāpicchassa tena tena upāyena vimhāpanā kuhanā nāma. Sā tividhā paccayapaṭisevanasāmantajappanairiyāpathasaṇṭhāpanavasena. Tattha cīvarādīhi nimantitassa tadatthikasseva sato pāpicchataṃ nissāya paṭikkhipanena, te ca gahapatike attani suppatiṭṭhitasaddhe ñatvā puna tesaṃ 『『aho ayyo appiccho na kiñci paṭiggaṇhituṃ icchati, suladdhaṃ vata no assa, sace appamattakaṃ kiñci paṭiggaṇheyyā』』ti nānāvidhehi upāyehi paṇītāni cīvarādīni upanāmentānaṃ tadanuggahakāmataññeva āvikatvā paṭiggahaṇena ca tato pabhuti api sakaṭabhārehi upanāmanahetubhūtaṃ vimhāpanaṃ paccayapaṭisevanasaṅkhātā kuhanā nāma. Pāpicchasseva pana sato 『『yo evarūpaṃ cīvaraṃ dhāreti, so samaṇo mahesakkho』』tiādinā uttarimanussadhammādhigamaparidīpanavācāya tathā tathā vimhāpanaṃ sāmantajappanasaṅkhātā kuhanā nāma. Pāpicchasseva pana sato samāhitasseva sambhāvanādhippāyakatena paṇidhāya saṇṭhapitena gamanādiiriyāpathena vimhāpanaṃ iriyāpathasaṇṭhapanasaṅkhātā kuhanā nāma.

我來為您直譯這段巴利文: 而依不存在的信戒和道果等世間出世間功德顯發方式轉起和以所生起的極大資具也不滿足行相轉起的貪是惡欲性。此即顯發不存在功德性,以及在接受和受用中不知量,這是惡欲性的相。 "角"以刺破義為角,這是稱為都市性的煩惱角的代稱,它從義理是依莊嚴作方式轉起的貪。"嫉妒"是妒忌,它從義理如狗在住處一樣眾生互相"你的所有,我的所有"的妒忌行相轉起的嗔。"輕浮"是輕浮性,它是依缽衣等資具和自體的裝飾莊嚴玩樂方式轉起的貪,具此者雖老也如少年。"不同行"是異同行異同作,它是對尊重處也依不敬方式取反對方式轉起的嗔,具此者不看護病中的父母師長等,與他們因利養恭敬而爭吵,對他們不現起慚愧,對塔等不現起恭敬。"不樂"是在邊遠住所和止觀中不喜歡不滿足,它是如此轉起的不善心生起。"懶惰"是懈怠。"伸展"是以身體前俯等行相的震動伸展。"食醉"是以食昏醉而身體不適業。"心沉沒"是心收縮。從義理這一切都是以昏沉睡眠方式心的病態行相。 在"諂"等中,依止利養恭敬名聞的惡欲者以此此方便的迷惑稱為諂。它有三種:依親近資具、邊說、威儀安立。其中被衣等邀請而有需求時依惡欲性而拒絕,知道那些居士對自己信心善立后,他們再以"啊尊者少欲不欲接受任何東西,如果接受一點點東西真是我們的善得"以種種方便奉獻精妙衣等,只顯露欲攝受彼而接受,從此以後甚至成為車載奉獻因的迷惑稱為親近資具諂。是惡欲者以"持如是衣者,他是大威德沙門"等顯示證得上人法的言語如此如此迷惑稱為邊說諂。是惡欲者以欲被尊重意樂作成的確立的行走等威儀迷惑稱為威儀安立諂。

Ālapanātiādinā pana vuttapaccayapaṭisaṃyuttā vācāyeva dassitā. Anuppiyabhāṇitā, cāṭukamyatā, muggasūpyatā, pāribhaṭayatā ca ālapanā nāma. Tattha ālapanātiāditova lapanā. Anuppiyabhāṇitāti saccānurūpaṃ, dhammānurūpaṃ vā anapaloketvā punappunaṃ piyabhaṇanaṃ. Cāṭukamyatāti nīcavuttitā, attānaṃ heṭṭhato ṭhapetvā pavattanaṃ. Muggasūpyatāti muggasūpasadisatā, apakkamuggasadisena appasaccena samannāgatavacanatā. Pāribhaṭayatāti kuladārakānaṃ aṅkena pariharaṇādikaṃ paribhaṭassa kiccaṃ. Evamayaṃ sabbopi kiriyābhedo 『『lapanā』』tveva vuccati. Paresaṃ pana paccayadānasaññājanakaṃ kāyavacīkammaṃ nemittikatā nāma, yā 『『parikathobhāsanimittakamma』』nti vuccati. Akkosanavambhanagarahaṇādīhi yathā dāyako avaṇṇaṃ bhāyati, evaṃ taṃ nippīḷanaṃ nippesikatā nāma. Ayaṃ hi yasmā veḷupesikāya viya abbhaṅgaṃ imāya parassa guṇaṃ nippeseti nipuñchati, yasmā vā gandhajātaṃ pisitvā gandhamagganā viya paraguṇe nippisitvā vicuṇṇetvā esā lābhamagganā hoti, tasmā 『『nippesikatā』』ti vuccati. Ekasmiṃ pana kule laddhāmisaṃ aññattha dānavasena lābhena lābhassa patthanā lābhena lābhaṃ nijigīsanā nāma. Ime ca kuhanādayo pañcapi tathā tathā pavattā lobhādiakusalacittuppādāti veditabbā. 『『Seyyohamasmī』』tiādayo dvādasa mānā heṭṭhā saṃyojanagocchake vuttānusārena suviññeyyāva. Tattha ca ādito tayo mānā puggalaṃ anissāya jātigottarūpabhogasippasutādimānavatthuvaseneva kathitā, tato paraṃ pana nava mānā seyyasadisahīnapuggale nissāya kathitā.

Evametehi dvādasahi padehi savatthuke māne kathetvā idāni avatthukaṃ dassetuṃ 『『māno』』tiādi vuttaṃ. Tato paraṃ atimānotiādīsu 『『jātiādīhi mayā sadiso natthī』』ti atikkamitvā maññanāvasena pavatto māno atimāno nāma. 『『Ime mayā pubbe sadisā, idāni ahaṃ seṭṭho, ime hīnatarā』』ti uppanno māno bhārātibhāro viya mānātimāno nāma. Attānaṃ pana avamaññanāvasena pavatto māno omāno nāma, so 『『hīnohamasmī』』ti pavattahīnamānasadisova. Anadhigatesu ariyadhammesu 『『adhigatā mayā』』ti uppanno māno adhikamānattā adhimāno nāma, ayaṃ pana sotāpannādiariyasāvakānaṃ 『『ahaṃ sakadāgāmī』』tiādinā na uppajjati tesaṃ maggaphalanibbānapahīnakilesāvasiṭṭhakilesapaccavekkhaṇena ariyaguṇapaṭivedhe nikkaṅkhattā. Dussīlassa pana na uppajjateva, sīlavatopi pariccattakammaṭṭhānassa na uppajjati, parisuddhasīlasseva pana suddhasamathalābhino, suddhavipassanālābhino, tadubhayalābhino vā uppajjati. Tesu tadubhayalābhī arahatte eva adhimaññitvā patiṭṭhāti suvikkhambhitakilesattā, parimadditasaṅkhārattā ca, itare sotāpannādīsupīti veditabbā. Pañcasu pana khandhesu 『『ahamasmī』』tiādinā pavatto māno asmimāno nāma. Pāpakena pana parūpaghātakena kammāyatanasippāyatanavijjāṭṭhānādinā attānaṃ seyyādito jappanavasena pavatto māno micchāmāno nāma.

我來為您直譯這段巴利文: 而以"搭訕"等說明的是與所說資具相應的言語。親切言語、諂媚、豆湯性、保姆性稱為搭訕。其中搭訕等開始就是喋喋不休。親切言語是不顧及真實相應、法相應而再再說可愛語。諂媚是卑下行為,安置自己在下而轉起。豆湯性是如豆湯,以如未煮豆一樣少真實具足的言語。保姆性是如抱著膝上的家童等保姆的作為。如此這一切行為差別都稱為"喋喋不休"。而使他人生起資具施與想的身語業稱為暗示,它稱為"旁說、暗示、示相"。以辱罵輕蔑責備等使施主畏懼惡名而壓迫稱為壓榨。因為此如以竹片壓榨油一樣壓榨擦除他人功德,或因為如磨碎香料求香一樣壓碎粉碎他人功德而求利養,所以稱為"壓榨"。在一家獲得食物而以施與方式以利養求其他處利養稱為以利養求利養。應當知道這些諂等五種也是如此如此轉起的貪等不善心生起。"我勝"等十二種慢依結縛品類所說方式容易了知。其中最初三種慢不依人而只依生姓色財聞等慢事而說,此後九種慢依勝等同劣補特伽羅而說。 如此以這十二句說明有事慢后,現在為顯示無事而說"慢"等。此後在"過慢"等中,依"以生等無人與我相等"而超越思慢方式轉起的慢稱為過慢。"這些人前與我相等,現在我最勝,這些更劣"而生起的慢如重擔上重擔稱為慢過慢。而依輕視自己方式轉起的慢稱為卑慢,它與"我劣"而轉起的劣慢相似。在未證聖法中"我已證"而生起的慢因超慢故稱為增上慢,但它不以"我是一來"等方式生起于須陀洹等聖弟子,因為他們以觀察道果涅槃所斷煩惱和余煩惱而於聖功德證悟無疑故。不生起于惡戒者,有戒者也不生起于捨棄業處者,只生起于清凈戒者、得清凈止者、得清凈觀者或得二者。應當知道在他們中得二者因煩惱善鎮伏、行善揉捏故只在阿羅漢增上思慢而住,其他在須陀洹等。在五蘊中以"我是"等方式轉起的慢稱為我慢。以惡的害他的業處技藝處明處等依勝等方式思念自己而轉起的慢稱為邪慢。

Ñātivitakkotiādīsu 『『mayhaṃ ñātakā sukhajīvino sampattiyuttā』』ti evaṃ gehasitapemena ñātake uddissa uppanno vitakko ñātivitakko nāma, 『『ñātakā khayaṃ gatā vayaṃ gatā saddhā pasannā』』tiādinā pana nekkhammasito ñātivitakko nāma na hoti. Evaṃ janapadavitakkepi, tassa pana 『『amhākaṃ janapado subhikkho sundaro』』tiādinā pavattiākāro veditabbo. Amaratthāya vitakko, amaro vā vitakkoti amaravitakko. Tattha yo ukkuṭikappadhānādīhi dukkhe nijjiṇṇe samparāye attā sukhī amaro hotīti evaṃ pavatto, so amaratthāya vitakko nāma. Yo pana diṭṭhigatikassa ekasmiṃ pakkhe asaṇṭhahitvā 『『evampi me no, tathāpi me no, aññathāpi me no』』tiādinā amaramaccho viya gahetuṃ asakkuṇeyyatāya pavatto, so amaro vitakko nāma. Taṃ duvidhampi ekato katvā idha 『『amaravitakko』』ti vutto.

Anuddayatā patirūpakena pana gihīhi sahasokisahananditādivasena gehasitapemena yutto parānuddayatāpaṭisaṃyutto vitakko nāma. Lābhena ceva sakkārena ca kittisaddena ca saddhiṃ ārammaṇakaraṇavasena yutto gehasito vitakko lābhasakkārasilokapaṭisaṃyutto vitakko nāma, tassa pana 『『aho vata me lābhādayo uppajjeyyu』』ntiādinā pavattiākāro veditabbo. 『『Aho vata maṃ pare na avajāneyyu』』nti uppanno gehasito vitakko anavaññattipaṭisaṃyutto vitakko nāma. Ekakaṃ.

Dukādīsu kodhādayo heṭṭhā vuttatthe vajjetvā avasesānaññeva vaṇṇanā hoti. Tattha dukesu tāva upanāhotiādīsu pubbabhāge kodho 『『akkocchima』』ntiādinā āsevanena aparakāle veracitte daḷhataraṃ ābaddho upanāho nāma, yena samannāgato veraṃ nissajjituṃ na sakkoti vasātelamakkhitapilotikā viya, sodhiyamānampissa cittaṃ na parisujjhati, svāyaṃ verupanibandhanalakkhaṇo.

Paraguṇaṃ pana vināsetvā tattha dosamakkhanavasena pavatto kodho makkho nāma. Ayaṃ hi paṭhamataraṃ attano cittaṃ gūtho viya gūthaggāhakaṃ hatthaṃ makkheti, pacchā paranti 『『makkho』』ti vutto, svāyaṃ paraguṇamakkhanalakkhaṇo. Paḷāsetīti paḷāso, parassa guṇe dassetvā attano guṇehi same karotīti attho. Tathāpavatto lobho, svāyaṃ yugaggāhalakkhaṇo.

Dvārattayepi vijjamānasseva dosassa paṭicchādanato cakkhumohanamāyā viyāti māyā, sā katadosapaṭicchādanalakkhaṇā. Saṭhassa bhāvo, kammaṃ vā sāṭheyyaṃ, kerāṭiyaṃ, taṃ avijjamānaguṇappakāsanalakkhaṇaṃ.

Anajjavādayo heṭṭhā vuttaajjavādipaṭipakkhaakusalavasena veditabbā. Ajjhattasaṃyojanantiādīsu ajjhattanti kāmabhavo, tattha satte bandhanavasena pavattāni pañcorambhāgiyasaṃyojanāni ajjhattasaṃyojanaṃ nāma. Bahiddhāti rūpārūpabhavo. Tattha bandhanavasena pavattāni pañca uddhambhāgiyasaṃyojanāni bahiddhāsaṃyojanaṃ nāma. Kāmabhave hi sattānaṃ ālayo bahuko, na itaresu, tasmā so ajjhattaṃ itare ca bahiddhāti veditabbā. Dukaṃ.

我來為您直譯這段巴利文: 在"親屬尋"等中,"我的親屬生活安樂具足財富"如此依在家愛緣親屬而生起的尋稱為親屬尋,但以"親屬已滅已逝有信敬信"等方式的出離性親屬尋不是。如此在國土尋中也是,但應當知道它的轉起行相是以"我們的國土豐饒美好"等。為不死的尋,或不死的尋稱為不死尋。其中以曲腿精勤等苦行制服後來世我樂不死,如此轉起的,稱為為不死的尋。而邪見者不住於一邊,以"這樣也不是我的,那樣也不是我的,另樣也不是我的"等方式如不死魚不能捉取而轉起的,稱為不死尋。這兩種合為一在此說為"不死尋"。 以適當方式與在家人同憂同喜等依在家愛相應的與悲憫相應的尋稱為悲憫相應尋。與利養和恭敬和名聲一起作為所緣方式相應的在家尋稱為利養恭敬名聲相應尋,但應當知道它的轉起行相是以"啊愿我生起利養等"等。"啊愿他人不輕視我"而生起的在家尋稱為不輕視相應尋。一法。 在二法等中,除去前面所說的嗔等義,只解釋其餘的。其中首先在二法中的惱等,前分的嗔以"辱罵我"等熏習在後時在怨恨心中更堅固繫縛稱為惱,具此者不能捨棄怨恨如塗油布,雖清凈其心也不清凈,它以繫縛怨恨為相。 而破壞他人功德后依塗抹過失方式轉起的嗔稱為覆,因為此首先如糞一樣涂其心如取糞的手,後來涂他人故說為"覆",它以塗抹他人功德為相。勝過故為勝,顯示他人功德后以自己功德使相等的意思。如此轉起的貪,它以取等為相。 因為遮蔽三門中存在的過失如眼目幻術故為幻,它以遮蔽所作過失為相。詐者的狀態或業為詐,曲性,它以顯示不存在功德為相。 不直等應當依前說的直等對立不善方式了知。在內結等中,"內"即欲有,在那裡以繫縛眾生方式轉起的五下分結稱為內結。"外"即色無色有。在那裡以繫縛方式轉起的五上分結稱為外結。因為眾生在欲有中多執著,不是其他,所以應當知道它為內,其他為外。二法。

Tikesu pana lobhādīni tīṇi akusalamūlāni nāma. Kāmabyāpādavihiṃsāsampayuttā vitakkā tayo akusalavitakkā nāma. Te eva saññāsīsena tisso akusalasaññā. Sabhāvaṭṭhena tisso akusaladhātuyoti ca vuccanti. Kāyavacīmanoduccaritāni tīṇi duccaritāni nāma, tāni dvārattayappavattānaṃ pāṇātipātādīnaṃ, sabbākusalānaṃ vā vasena yojetabbāni. Suttantapariyāyena pana diṭṭhāsavavajjitā kāmāsavādayo tayo āsavā nāma. Sakkāyadiṭṭhivicikicchāsīlabbataparāmāsā tīṇi saṃyojanāni nāma.

Kāmataṇhā bhavataṇhā vibhavataṇhā ca tisso taṇhā nāma. Tattha sassatadiṭṭhisahagato rāgo bhavataṇhā, ucchedadiṭṭhisahagato rāgo vibhavataṇhā, avasesā pana sabbāpi taṇhā kāmataṇhā. Kāmadhātupaṭisaṃyutto vā rāgo kāmataṇhā, rūpārūpadhātupaṭisaṃyutto bhavataṇhā, ucchedadiṭṭhisahagato vibhavataṇhāti veditabbā. Kāmataṇhā rūpataṇhā arūpataṇhā ca aparāpi tisso taṇhā nāma. Rūpataṇhā arūpataṇhā nirodhataṇhā ca puna aparāpi tisso taṇhā nāma. Tattha nirodhataṇhāti ucchedadiṭṭhisahagato. Kāmesanā bhavesanā brahmacariyesanā ca tisso esanā nāma. Tattha brahmacariyesanāti sassatucchedadiṭṭhisaṅkhātabrahmacariyassa gavesanā. 『『Seyyohamasmīti vidhā, sadisohamasmīti vidhā, hīnohamasmīti vidhā』』ti evaṃ vuttamānavidhā tisso vidhā nāma. Māno hi seyyādivasena vidahanato maññanato 『『vidhā』』ti vuccati. Jātijarāmaraṇāni paṭicca uppannāni bhayāni tīṇi bhayāni nāma. 『『Atītaṃ vā addhānaṃ ārabbhā』』tiādinā vuttāni tīṇi, buddhādīsu kaṅkhanavicikicchanavasena pavattā tisso avijjā tīṇi tamāni nāma. Vicikicchāsīsena tassa vibhaṅge taṃsampayuttā avijjāva vuttā, tassā eva paṭicchādakattenapi tamabhāvatoti daṭṭhabbaṃ.

Yaṃ kiñci pana sattassa sukhādikaṃ uppajjati, taṃ sabbaṃ pubbekatahetūti ekaṃ titthāyatanaṃ, issaranimmānahetūti dutiyaṃ, ahetuappaccayāti tatiyanti imāni tīṇi titthāyatanāni nāma. Tattha paṭhamavādī kusalākusalakiriyautucittāhārādikaṃ, gatiupadhiādikaṃ, sappurisūpanissayasaddhammassavanādikañca sabbaṃ paccayapaccayuppannaṃ paṭikkhipitvā ekaṃ kammavipākameva sampaṭicchati, itare pana dvepi sabbaṃ hetuṃ paṭikkhipitvā issarahetukaṃ, ahetukañca sampaṭicchanti, tesaṃ tiṇṇaṃ vādānaṃ vaseneva payojanābhāvādito yathānurūpaṃ doso ñātabbo. Ganthavitthārabhayena panettha na vitthārayimha.

Rāgadosamohā pana tayo palibodhaṭṭhena kiñcanā nāma. Te eva hi kilesaṭṭhena aṅgaṇāni, malīnabhāvakaraṇaṭṭhena malāni, pakkhalanapātahetuto visamāni ca honti. Pāṇātipātādīni kāyavacīmanovisamāni aparānipi tīṇi visamāni nāma. Rāgadosamohā anudahanaṭṭhena tayo aggī, kasaṭanirojaṭṭhena kasāvā ca honti. Pāṇātipātādīni kāyakasāvādayo pana aparepi tayo kasāvā nāma. Assādadiṭṭhittike kāmaparibhoge 『『natthi kāmesu doso』』ti evaṃ pavattā sassatadiṭṭhi assādadiṭṭhi nāma. Vīsativatthukā pana attadiṭṭhi attānaṃ anugatattā attānudiṭṭhi nāma. Tassā pana 『『rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ samanupassatī』』ti evaṃ rūpakkhandhe catasso diṭṭhiyo. Evaṃ sesakkhandhesupīti vīsativatthukatā veditabbā.

我來為您直譯這段巴利文: 在三法中,貪等三種稱為不善根。與欲、嗔恚、傷害相應的尋三種稱為不善尋。這些以想為首稱為三不善想。以自性義也稱為三不善界。身語意惡行稱為三惡行,它們應當依三門轉起的殺生等或一切不善而配合。但依經的方式除去見漏的欲漏等三種稱為三漏。有身見、疑、戒禁取三種稱為三結。 欲愛、有愛、無有愛三種稱為三愛。其中與常見俱行的貪是有愛,與斷見俱行的貪是無有愛,其餘一切愛是欲愛。或者與欲界相應的貪是欲愛,與色無色界相應的是有愛,與斷見俱行的是無有愛,應當如是了知。欲愛、色愛、無色愛是另外三種愛。色愛、無色愛、滅愛又是另外三種愛。其中滅愛即與斷見俱行。欲求、有求、梵行求稱為三求。其中梵行求即常見斷見所稱梵行的尋求。"我勝之分、我等之分、我劣之分"如此所說慢分稱為三分。因為慢以勝等方式分別思量故稱為"分"。依生老死生起的怖畏稱為三怖畏。以"緣過去時"等所說的三種,在佛等中以疑惑懷疑方式轉起的三無明稱為三暗。在其分別中以疑為首說與彼相應的無明,應當見也以它的遮蔽性而為暗性。 而任何眾生生起的樂等,一切是宿作因為一外道處,大自在天造作因為第二,無因無緣為第三,這稱為三外道處。其中第一說者否定善不善作業、時節、心、食等,趣、依等,親近善士、聽聞正法等一切緣和緣生,只接受一業報,而其他二者否定一切因只接受大自在天因和無因,應當如是適當了知它們三種說的無義利等過失。因為怕文太長此處不廣說。 而貪嗔癡以繫縛義稱為三所有。它們以煩惱義為垢,以造作污穢義為垢,以跌倒墮落因而為不平。殺生等身語意不平是另外三種不平。貪嗔癡以焚燒義為三火,以渣滓無精義為垢。而殺生等身垢等是另外三種垢。在味著見三法中欲受用"欲中無過"如此轉起的常見稱為味著見。但二十事我見隨逐我故稱為隨我見。但它以"見色是我,或見我有色,或色在我中,或我在色中"如此在色蘊中四見。如此在其餘蘊中也應當知道是二十事。

Tattha ca rūpaṃ attatodiādinā pañcakkhandhe attato gahaṇavasena pavattā pañca ucchedadiṭṭhiyo, sesā pana sassatadiṭṭhiyoti veditabbā. 『『Natthi dinna』』ntiādinayappavattā pana natthikadiṭṭhi micchādiṭṭhi nāma, lāmakadiṭṭhīti attho. Aratittike pāṇileḍḍudaṇḍādīhi sattānaṃ vihiṃsanā vihesā nāma. Dvārattayappavattaakusaladhammassa cariyā adhammacariyā nāma. Dovacassatātike sāva kāmabyāpādavihiṃsāsaññā nānārammaṇesu pavattito, nānābhūtattā ca nānattasaññā nāma. Uddhaccattike kusītassa bhāvo kosajjaṃ, pamādova. Anādariyattike ovādassa anādiyanavasappavatto kodho anādariyaṃ nāma. Assaddhiyattike ratanattayakammaphalānaṃ asaddahanavasappavattā akusaladhammā assaddhiyaṃ nāma. Pañcavidhamacchariyavasena 『『dehī』』ti vacanassa ajānanā avadaññutā nāma.

Uddhaccattike manacchaṭṭhesu indriyesu aguttadvāratā asaṃvaro nāma. Kāyikavācasikavītikkamo dussīlyaṃ nāma. Ariyattike buddhapaccekabuddhasāvakānaṃ dassanopāsanādīsu anicchā ariyānaṃ adassanakamyatā nāma. Bodhipakkhikasaddhammassa savanadhāraṇādīsu anicchā saddhammaṃ asotukamyatā nāma. Parassa dosāropane randhagavesitāsaṅkhāto upārambhova upārambhacittatā nāma. Muṭṭhassaccattike uddhaccaṃ cetaso vikkhepo nāma. Ayonisomanasikārattike 『『anicce nicca』』ntiādinā, saccapaṭipakkhavasena vā anupāyamanasikārasaṅkhātaṃ āvajjanacittaṃ ayonisomanasikāro nāma. Micchādiṭṭhimicchāsaṅkappādayo aṭṭha micchāmaggā kummaggo nāma, micchāmaggassa āsevanā kummaggasevanā nāma. Thinamiddhaṃ cetaso ca līnattaṃ nāma. Tikaṃ.

Catukkesu cīvarādīsu catūsu paccayesu 『『kattha manāpaṃ labhissāmī』』ti taṇhāya uppādo cattāro taṇhuppādā nāma. Na gacchanti etāhi ariyāti agatiyo, chandadosamohabhayā. Tā hi agantabbamaggagamanāni akattabbakaraṇāni cattāri agatigamanāni nāma. Tattha chandoti pakkhapātarāgo. Bhayanti tathāpavatto doso. Aniccādīsu 『『niccaṃ sukhaṃ attā subha』』nti evaṃ pavattā cattāro vipariyāsā viparītato dhamme esanato. Tesu vā āsanato pavisanato cattāro vipariyāsā nāma. Te saññācittadiṭṭhivipariyāsavasena paccekaṃ tayo tayo hutvā dvādasa honti. Tesu anicce niccaṃ, anattani attāti saññācittadiṭṭhivipariyāsā cha, dukkhe sukhaṃ, asubhe subhanti diṭṭhivipariyāsā dve cāti aṭṭha sotāpattimaggena pahīyanti, asubhe subhanti saññācittavipariyāsā dve anāgāmimaggena, dukkhe sukhanti saññācittavipariyāsā dve arahattamaggenāti veditabbā.

我來為您直譯這段巴利文: 其中以"色是我"等方式在五蘊中依取為我方式轉起的五斷見,其餘應當知道是常見。但以"無佈施"等方式轉起的無有見稱為邪見,意為劣見。在不樂三法中以手塊棒等傷害眾生稱為惱害。三門轉起不善法的行為稱為非法行。在惡語三法中那些欲嗔惱害想在不同所緣中轉起,因為成為不同故稱為種種想。在掉舉三法中懈怠者的狀態是懈怠,即放逸。在不敬三法中依不受教誡方式轉起的嗔稱為不敬。在不信三法中依不信三寶業果方式轉起的不善法稱為不信。依五種慳吝"給予"言語的不知稱為不慧。 在掉舉三法中對以意為第六的諸根門不護稱為不律儀。身語超越稱為惡戒。在聖三法中不欲見近侍佛辟支佛聲聞等稱為不欲見聖。不欲聞持等覺分正法稱為不欲聞正法。在他人過失指責中尋找過失所稱的責難即是責難心性。在失念三法中掉舉稱為心散亂。在非理作意三法中以"無常為常"等或依違背諦理方式稱為非理作意的轉向心稱為非理作意。邪見邪思惟等八種邪道稱為惡道,邪道的熏習稱為惡道熏習。昏沉睡眠稱為心沉沒性。三法。 在四法中,對衣等四資具"在哪裡將獲得適意"而愛生起稱為四愛生。聖者不行此故為不行,欲嗔癡畏。因為它們是不應行道的行和不應作的作,稱為四不行行。其中欲是偏愛染著。畏是如此轉起的嗔。在無常等中"常樂我凈"如此轉起的四顛倒因為尋求違反的法。或在它們中因進入稱為四顛倒。它們依想心見顛倒各有三種成為十二。其中無常為常、無我為我的想心見顛倒六種,苦為樂、不凈為凈的見顛倒二種,這八種以須陀洹道斷,不凈為凈的想心顛倒二種以阿那含道,苦為樂的想心顛倒二種以阿羅漢道,應當如是了知。

Adiṭṭhe diṭṭhaṃ, asute sutaṃ, amute mutaṃ, aviññāte viññātanti evaṃ pavattā cattāro anariyavohārā nāma. Diṭṭhādīsu pana adiṭṭhaṃ asutaṃ amutaṃ aviññātanti evaṃ pavattā aparepi cattāro anariyavohārā nāma. Ime ca purimehi saddhiṃ aṭṭha anariyavohārātipi vuccanti. Pāṇātipātaadinnādānakāmesumicchācāramusāvādā cattāri duccaritāni nāma. Musāvādādivacīduccaritāni aparānipi cattāri vacīduccaritāni nāma. Jātijarābyādhimaraṇabhayāni cattāri bhayāni nāma. Rājacoraaggiudakabhayāni cattāri, samuddaṃ orohantassa pana uppajjanakāni ūmikumbhīlaāvaṭṭasusukābhayāni ca cattāri, attānuvādaparānuvādadaṇḍaduggatibhayāni cattāri cāti imāni vā aparāni tīṇi catukkāni cattāri bhayāni nāma. Tattha susukāti caṇḍamacchā. Sabbānipi cetāni bhayāni paṭighacittānīti veditabbāni. Sabbaṃ sukhadukkhādikaṃ sayaṃkataṃ paraṃkataṃ ubhayakataṃ adhiccasamuppannanti evaṃ uppajjamānā imā catasso diṭṭhiyo nāma. Catukkaṃ.

Pañcakesu pañcorambhāgiyātiādīsu oraṃ vuccati kāmadhātu heṭṭhābhāvato, tattha upapattinipphādanato taṃ oraṃ bhajantīti sakkāyadiṭṭhivicikicchāsīlabbataparāmāsakāmarāgapaṭighā pañca orambhāgiyasaṃyojanāni nāma. Uddhanti rūpārūpadhātu uparibhāvato, taṃ vuttanayena bhajantīti rūparāgaarūparāgamānauddhaccaavijjā pañca uddhambhāgiyasaṃyojanāni nāma. Rāgadosamohamānadiṭṭhiyo pañca lagganaṭṭhena saṅgā nāma. Te eva pañca anupavisanaṭṭhena, tudanaṭṭhena ca pañca sallā nāma. Satthudhammasaṅghasikkhāsu kaṅkhanāni cattāri, sabrahmacārīsu kupitacittatā cāti ime pañca cittassa thaddhakacavarakhāṇukabhāvakaraṇattā cetokhilā nāma. Kāmesu avītarāgo. Kāye…pe… rūpe…pe… yāvadatthaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ caratīti evaṃ pavattā pañca dhammā cittaṃ bandhitvā muṭṭhiyaṃ katvā viya gahaṇato cetasovinibandhā nāma. Tattha kāyeti ajjhattike kāye, rūpeti bahiddhārūpe. Saññī attā, asaññī attā, nevasaññīnāsaññī attā, saṃvijjamāno pana attā ucchijjati, diṭṭhadhammanibbānaṃ vā pāpuṇātīti evaṃ pavattā pañca diṭṭhiyo nāma.

Pāṇātipātādimajjapānapariyosānā pañca verakaraṇaṭṭhena verā nāma. Ñātibhogarogasīladiṭṭhibyasanāni pañca byasanā nāma. Tattha byasanāti vināsasahajātā, tato uppannā akusalā . Bahujanassa appiyatā, verabahulatā, vajjabahulatā, sammūḷhamaraṇaṃ, apāyagamananti ime pañca akkhantiyā ādīnavā, anadhivāsanāya dosāti attho. Ājīvakabhayaṃ asilokabhayaṃ parisasārajjabhayaṃ maraṇabhayaṃ duggatibhayanti imāni pañca bhayāni nāma. Yāvadatthaṃ pañcakāmaguṇaparibhogena ceva paṭhamajjhānādīhi catūhi jhānehi cāti pañcahi kāraṇehi attā paramadiṭṭhadhammanibbānappatto hotīti pavattā vādā pañca diṭṭhadhammanibbānavādā nāma. Pañcakaṃ.

我來為您直譯這段巴利文: "未見說見、未聞說聞、未覺說覺、未知說知"如此轉起稱為四非聖言說。而在見等中"見說未見、聞說未聞、覺說未覺、知說未知"如此轉起也稱為另外四非聖言說。這些與前者一起也稱為八非聖言說。殺生、不與取、欲邪行、妄語稱為四惡行。妄語等語惡行是另外四種語惡行。生、老、病、死怖畏稱為四怖畏。王、賊、火、水怖畏四種,而下海者生起的波、鱷、漩渦、渡脊龍怖畏四種,自責、他責、刑罰、惡趣怖畏四種,這些是另外三個四法稱為四怖畏。其中渡脊龍即兇魚。應當知道這一切怖畏都是嗔心。一切樂苦等是自作、他作、俱作、無因生起,如此生起的這些稱為四見。四法。 在五法中五下分等中,因為在下故說欲界,因為在其中生起成就而親近彼下,所以有身見、疑、戒禁取、欲貪、嗔恚稱為五下分結。上是色無色界因為在上,依說的方式親近彼,所以色貪、無色貪、慢、掉舉、無明稱為五上分結。貪、嗔、癡、慢、見以執著義稱為五著。這些以進入義和刺穿義稱為五箭。對師、法、僧、學的疑四種,和對同梵行者惱怒心,這些因為造作心的頑固垃圾樁狀態故稱為五心荒。欲不離貪。身...色...食至充足后住于著眠樂、臥樂、睡眠樂,立愿某天眾而行梵行,如此轉起的五法因為捆縛心如握于拳中而取故稱為五心縛。其中身是內身,色是外色。有想我、無想我、非想非非想我,而存在的我斷滅或達到現法涅槃,如此轉起稱為五見。 從殺生至飲酒五種以造作怨的義稱為五怨。親、財、病、戒、見損壞稱為五損壞。其中損壞是與壞俱生,從彼生起的不善。多人不愛、多怨、多過、迷亂死、趣向惡趣,這些是五不忍的過患,意為不能忍的過失。活命怖畏、惡名怖畏、眾中怯畏、死怖畏、惡趣怖畏,這些稱為五怖畏。以充足受用五欲功德和初禪等四禪,以五因我得最上現法涅槃而轉起的說稱為五現法涅槃論。五法。

Chakkesu pana kodho makkho issā sāṭheyyaṃ pāpicchatā sandiṭṭhiparāmāsitāti imāni cha vivādamūlāni. Manāpiyesu rūpādīsu chasu ārammaṇesu chandarāgoti ime cha chandarāgā gehasitā dhammā nāma. Amanāpiyesu chasu ārammaṇesu paṭigho cha virodhavatthūni nāma. Virodho eva vatthu virodhavatthu. Chasu ārammaṇesu taṇhāva cha taṇhākāyā nāma. Satthudhammasaṅghasikkhāsu, appamāde, paṭisanthāre ca agāravā cha agāravā nāma. Kammārāmatā, bhassaniddāsaṅgaṇikasaṃsaggapapañcārāmatā ca cha parihāniyā dhammā nāma, parihānikarāti attho. Tattha savanadassanasamullapanaparibhogakāyasaṃsaggesu pañcasu yuttapayuttatā saṃsaggārāmatā. Taṇhāmānadiṭṭhipapañcesu yuttapayuttatā papañcārāmatāti veditabbaṃ. Kammabhassaniddāsaṅgaṇikārāmatā cattāro, dovacassatā, pāpamittatā dve cāti ime aparepi cha parihāniyā dhammā nāma.

Somanassaṭṭhāniyesu rūpādīsu chasu ārammaṇesu uppannā gehasitasomanassasampayuttā vicārā somanassupavicārā nāma, vitakkādayo dhammā, taṃsampayuttā cāti gahetabbā. Esa nayo itaradvayepi. Aññāṇasahitā panettha vedanupekkhā upekkhāti veditabbā, yā 『『aññāṇupekkhā』』tipi vuccati. Iṭṭhāniṭṭhamajjhattesu chasu ārammaṇesu yathākkamaṃ uppannā vedanā 『『cha gehasitāni somanassānī』』tiādinā chakkattayena vuttā. 『『Atthi me attā』』ti vā, 『『natthi me attā』』ti vā, 『『attanā vā attānaṃ sañjānāmī』』ti vā, 『『attanā vā anattānaṃ sañjānāmī』』ti vā, 『『attanā vā attānaṃ sañjānāmī』』ti vā, 『『so me ayaṃ attā kārako vedako nicco dhuvo』』ti evaṃ uppajjamānā imā cha diṭṭhiyo nāma. Tattha atthīti sassatadiṭṭhi. Natthīti ucchedadiṭṭhi. Pañcapi khandhe 『『attā』』ti gahetvā saññākkhandhena sesānaṃ jānanavasena attanā vā attānaṃ sañjānāmīti diṭṭhi, saññākkhandhaṃ pana 『『attā』』ti, itare ca 『『anattā』』ti gahetvā attanā vā anattānaṃ sañjānāmīti diṭṭhi, saññākkhandhaṃ pana 『『anattā』』ti, itare ca 『『attā』』ti gahetvā anattanā vā attānaṃ sañjānāmīti diṭṭhi ca veditabbā. Chakkaṃ.

Sattakesu pana kāmarāgapaṭighamānadiṭṭhivicikicchābhavarāgaavijjā satta thāmagataṭṭhena, appahīnaṭṭhena ca cittasantāne anu anu sayanato anusayā nāma. Te eva satte vaṭṭasmiṃ saṃyojanato saṃyojanāni. Samudācāravasena pariyuṭṭhānato pariyuṭṭhānāti veditabbā. Assaddhiyaṃ ahirikaṃ anottappaṃ appassutatā kosajjaṃ muṭṭhassaccaṃ duppaññatāti ime satta asataṃ asappurisānaṃ, asantā vā lāmakā dhammāti asaddhammā nāma. Pāṇātipātādayo kāyavacīduccaritāni satta duccaritāni nāma. Māno atimāno mānātimāno omāno adhimāno asmimāno micchāmānoti ime satta mānā nāma. 『『Manussaloke mātāpettikasambhavo attā ucchijjati, tathā chasu devalokesu dibbo kabaḷīkārabhakkho attā, rūpaloke rūpī manomayo attā, catūsu arūpabhavesu catubbidho arūpī attā tattha tattha ucchijjati vinassati na hoti paraṃ maraṇā』』ti evaṃ pavattā satta ucchedadiṭṭhiyo satta diṭṭhiyo nāma. Ettha ca ādito tisso diṭṭhiyo rūpakkhandhaṃ attato gahetvā pavattā ucchedadiṭṭhiyo, sesā catasso arūpakkhandheti ñātabbā. Sattakaṃ.

我來為您直譯這段巴利文: 在六法中,嗔、覆、嫉、詐、惡欲、執著自見,這些是六爭根。在可意色等六所緣中的欲貪,這些欲貪稱為六在家法。在不可意六所緣中的嗔恚稱為六違逆事。違逆即是事故為違逆事。在六所緣中的愛即稱為六愛身。對師、法、僧、學、不放逸和招待的不敬稱為六不敬。喜愛事業、語、睡眠、群聚、交際、戲論稱為六退失法,意為能使退失。其中在聞、見、共語、受用、身交際五種中勤行稱為喜愛交際。應當知道在愛、慢、見戲論中勤行稱為喜愛戲論。事業、語、睡眠、群聚喜愛四種,惡語性、惡友性二種,這些也稱為另外六退失法。 在色等六所緣中生起的與在家喜相應的伺稱為喜近伺,應當取尋等法和與彼相應。在其他二種也是此理。應當知道這裡與無知俱的受舍稱為舍,它也稱為"無知舍"。在可意不可意中舍六所緣中如次第生起的受以"六在家喜"等三六說。"我有我"或"我無我"或"以我知我"或"以我知非我"或"以非我知我"或"這我是我作者受者常恒"如此生起的這些稱為六見。其中"有"是常見。"無"是斷見。取五蘊為"我"后以想蘊知其餘方式"以我知我"見,但取想蘊為"我",其餘為"非我"后"以我知非我"見,但取想蘊為"非我",其餘為"我"后"以非我知我"見,應當如是了知。六法。 在七法中,欲貪、嗔恚、慢、見、疑、有貪、無明以堅固義和未斷義在心相續中一再眠臥故稱為七隨眠。這七種以在輪迴中繫縛故為結。應當知道以現行方式遍起故為遍起。不信、無慚、無愧、少聞、懈怠、失念、惡慧,這些是非善非善人的,或是非善劣法故稱為七非善法。殺生等身語惡行稱為七惡行。慢、過慢、慢過慢、卑慢、增上慢、我慢、邪慢,這些稱為七慢。"在人界母父生的我斷滅,如此在六慾天界食段食的天我,在色界有色意生我,在四無色有中四種無色我在那裡那裡斷滅壞滅死後無"如此轉起的七斷見稱為七見。這裡應當知道最初三見取色蘊為我而轉起的斷見,其餘四種是無色蘊。七法。

Aṭṭhakesu pana lobho doso moho māno diṭṭhi vicikicchā thinaṃ uddhaccañcāti aṭṭha kilesavatthūni nāma. 『『Yaṃ kiñci kammaṃ kattabbaṃ me』』ti ekaṃ, tathā 『『kataṃ me』』ti, 『『maggo me gantabbo』』ti, 『『gato』』ti, 『『appakaṃ me bhutta』』nti, 『『subhutta』』nti, 『『ābādho me uppanno』』ti, 『『aciravuṭṭhito gelaññā』』ti ekanti imāni aṭṭha kusītavatthūni nāma, kusītassa kosajjakāraṇānīti attho. Lābhe alābhe ca yase ayase ca pasaṃsāya nindāya ca sukhe dukkhe ca yathākkamaṃ rāgadosehi cittassa paṭihananaṃ aṭṭhasu lokadhammesu cittassa paṭighāto nāma. Heṭṭhā dvīhi catukkehi vuttā aṭṭha anariyavohārā nāma. Micchādiṭṭhimicchāsaṅkappādayo aṭṭha micchattā nāma. Bhikkhūhi vijjamānāya āpattiyā codiyamānassa 『『na sarāmī』』ti nibbeṭhanaṃ ekaṃ, 『『tvaṃ bālo』』tiādinā codakapaṭippharaṇaṃ ekaṃ, tathā 『『tuvaṃ cetamāpanno』』ti codakassa paccāropanaṃ, aññenaññaṃ paṭicaraṇaṃ, saṅghe bāhāvikkhepabhaṇanaṃ, tuṇhībhāvena viheṭhanaṃ, saṅghaṃ, codakañca anādiyitvā pakkamanaṃ, codanābhayā sikkhāpaccakkhānanti ime aṭṭha purisadosā nāma. Asaññī attā rūpī, arūpī , rūpī ca arūpī ca, nevarūpīnārūpī, antavā, anantavā, antavā ca anantavā ca, nevantavānānantavāti evaṃ pavattā aṭṭha asaññīvādā nāma. Nevasaññīnāsaññī attā rūpī arūpītiādinā pavattā aṭṭha nevasaññīnāsaññīvādā nāma. Aṭṭhakaṃ.

Navakesu pana 『『anatthaṃ me acari, carati, carissati, piyassa me anatthaṃ acari, carati, carissati, appiyassa me atthaṃ acari, carati, carissatī』』ti evaṃ pavattā nava āghātā eva āghātavatthūni nāma. Kodho makkho issā macchariyaṃ māyā sāṭheyyaṃ musāvādo pāpicchatā micchādiṭṭhīti imāni nava purisamalāni nāma. 『『Seyyassa seyyohamasmī』』tiādayo navavidhā mānā nāma. 『『Taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, taṃ paṭicca vinicchayo, taṃ paṭicca chandarāgo, taṃ paṭicca ajjhosānaṃ, tathā pariggaho, macchariyaṃ, ārakkho, ārakkhādhikaraṇaṃ daṇḍādānasatthādānakalahaviggahavivādādianeke pāpakā dhammā』』ti evaṃ vuttā ime nava taṇhāmūlakā dhammā nāma. Tattha vinicchayoti ñāṇataṇhādiṭṭhivitakkavasena catūsu vinicchayesu vitakkavinicchayo idha adhippeto. Lābhaṃ hi labhitvā 『『idaṃ rūpārammaṇatthāya, idaṃ saddārammaṇādiatthāyā』』ti evaṃ vitakkeneva vinicchayo. Chandarāgo dubbalarāgo, ajjhosānanti balavasanniṭṭhānaṃ. Pariggahoti taṇhādiṭṭhivasena pariggahakaraṇanti veditabbaṃ. 『『Asmī』』ti, 『『ahamasmī』』ti, 『『ayamahamasmī』』ti, 『『bhavissa』』nti, 『『rūpī bhavissa』』nti, 『『arūpī bhavissa』』nti, 『『saññī bhavissa』』nti, 『『asaññī bhavissa』』nti, 『『nevasaññīnāsaññī bhavissa』』nti evaṃ vuttāni imāni nava calanaṭṭhena iñjitāni nāma. Imāneva maññanaṭṭhena maññitāni, vipphandanato vipphanditāni, papañcanato papañcitāni, tāneva tehi tehi kāraṇehi saṅkhatattā saṅkhatāni ca nāma honti. Sabbehi tehi pañcahi navakehi māno eva kathito. Sopi hi 『『asmī』』tiādīhi saññīhi ca ākārehi diṭṭhi viya pavattatīti. Navakaṃ.

我來為您直譯這段巴利文: 在八法中,貪嗔癡慢見疑昏沉掉舉稱為八煩惱事。"我有任何應作業"為一,如是"我已作"、"我應行道"、"已行"、"我食少"、"善食"、"我生病"、"不久起病"為一,這些稱為八懈怠事,意為懈怠者的懈怠因。在得失、稱訝、譭譽、苦樂中如次第以貪嗔擊心在八世法中稱為心擊。以前二個四法所說的八非聖言說。邪見邪思惟等八種稱為八邪性。比丘被告知現有罪時"不憶念"的推諉為一,以"你愚"等反抗告者為一,如是"你犯此罪"對告者反訴,以他答他,在僧中揮臂說,以默然惱害,不顧僧和告者而離去,因畏告而舍學,這些稱為八人過。無想我有色,無色,有色無色,非有色非無色,有邊,無邊,有邊無邊,非有邊非無邊,如此轉起稱為八無想論。以非想非非想我有色無色等方式轉起稱為八非想非非想論。八法。 在九法中,"於我作不利,作不利,將作不利,於我所愛作不利,作不利,將作不利,於我不愛作利,作利,將作利"如此轉起的九惱害即稱為九惱害事。嗔、覆、嫉、慳、幻、詐、妄語、惡欲、邪見,這些稱為九人垢。"勝者我勝"等九種慢。"緣愛有尋求,緣尋求有得,緣彼有決定,緣彼有欲貪,緣彼有執取,如是執著,慳吝,守護,因守護而執杖執劍鬥爭諍論等許多惡法"如此所說這些稱為九愛根法。其中決定在智、愛、見、尋四種決定中這裡指尋決定。即獲得利后"此為色所緣故,此為聲所緣等故"如是隻以尋決定。欲貪是弱貪,執取是強確定。應當知道執著是依愛見方式而作執著。"是"、"我是"、"我是此"、"將有"、"將有色"、"將無色"、"將有想"、"將無想"、"將非想非非想"如此所說這些以動義稱為九動。這些以思義為思,以擾動故為擾動,以戲論故為戲論,這些以彼彼因而作故也稱為有為。以這五個九法都說明慢。因為它以"是"等想和行相如見而轉起。九法。

Dasakesu pana lobho doso moho māno diṭṭhi vicikicchā thinaṃ uddhaccaṃ ahirikaṃ anottappanti ime dasa kilesā eva kilesavatthūni nāma. 『『Anatthaṃ me acarī』』tiādayo nava khāṇukaṇṭakādīsu aṭṭhānaāghātena saddhiṃ dasa āghātavatthūni nāma. Pāṇātipātādayo dasa akusalakammapathā nāma. Kāmarāgasaṃyojanaṃ paṭighamānadiṭṭhivicikicchāsīlabbataparāmāsabhavarāgaissāmacchariyaavijjāsaṃyojananti imāni dasa saṃyojanāni nāma. Micchādiṭṭhimicchāsaṅkappādayo aṭṭha, micchāñāṇamicchāvimuttīhi saddhiṃ dasa micchattā nāma. Tattha micchāñāṇanti pāpakiriyāsu upāyacintāvasena ceva pāpakaṃ katvā 『『sukataṃ mayā』』ti paccavekkhaṇavasena ca pavatto moho. Micchāvimuttīti avimuttasseva sato vimuttasaññitā. 『『Natthi dinnaṃ, natthi yiṭṭha』』ntiādīhi dasahi ākārehi pavattaṃ natthikadassanaṃ dasavatthukā micchādiṭṭhi nāma. 『『Sassato loko, tathā asassato, antavā, anantavā, taṃ jīvaṃ taṃ sarīra』』nti vā, 『『aññaṃ jīvaṃ aññaṃ sarīra』』nti vā, 『『hoti tathāgato paraṃ maraṇā』』ti vā, 『『na hoti…pe… hoti ca na hoti ca, neva hoti na na hoti tathāgato paraṃ maraṇā』』ti vā evaṃ pavattā dasavatthukā antaggāhikā diṭṭhi nāma. Tattha lokoti khandhādayo, 『『antavā』』ti idaṃ parittaṃ kasiṇajjhānaṃ sandhāya vuttaṃ. 『『Anantavā』』ti idaṃ vipulanti gahetabbaṃ. Tathāgatoti satto. Dasakaṃ.

Aṭṭhārasakesu taṇhāvicaritānīti taṇhāsamudācārā taṇhāpavattiyo. Ajjhattikassupādāyāti ajjhattikaṃ khandhapañcakaṃ upādāya. Idaṃ hi upayogatthe sāmivacanaṃ. Tattha 『『asmīti hoti, itthasmīti hoti, evasmīti hoti, aññathāsmīti hoti, tathā bhavissanti, itthaṃ bhavissanti, evaṃ bhavissanti, aññathā bhavissanti hoti, tathā asmīti, sātasmīti hoti, tathā siyanti, itthaṃ siyanti, evaṃ siyanti, aññathā siyanti hoti, tathā apāhaṃ siyanti, apāhaṃ itthaṃ siyanti, apāhaṃ evaṃ siyanti, apāhaṃ aññatā siyanti hotī』』ti evaṃ vuttāni imāni ajjhattikassupādāya aṭṭhārasa taṇhāvicaritāni nāma.

Tattha asmīti hotīti ajjhattikesu khandhapañcakesu samūhato 『『ahamasmī』』ti gahaṇe satīti attho. Evaṃ pana gahaṇe sati tato paraṃ anupanidhāya, upanidhāya vāti dvidhā gahaṇaṃ hoti. Tattha anupanidhāyāti aññaṃ ākāraṃ anupanidhāya anupagamma sakabhāvamevārammaṇaṃ katvā itthasmīti hoti. Tassa 『『khattiyādīsu idaṃpakāro aha』』nti taṇhāmānadiṭṭhivasena gahaṇaṃ hotīti attho. Upanidhāya gahaṇaṃ pana duvidhaṃ hoti samato ca asamato ca. Tattha samato gahaṇaṃ evasmīti idaṃ, tassa yathā ayaṃ khattiyo, brāhmaṇādayo vā devamanussarūpīarūpiādayo vā, evamahamasmīti attho. Aññathāsmīti idaṃ pana asamato gahaṇaṃ, tassa yathā ime khattiyādayo, tato aññathā ahaṃ hīno vā adhiko vāti attho. Imāni tāva paccuppannavasena cattāri taṇhāvicaritāni, bhavissantiādīni pana cattāri anāgatavasena vuttāni. Tesaṃ purimacatukke vuttanayavasena attho veditabbo. Tattha asmītiādidvayaṃ sassatucchedaggāhavasena vuttaṃ. Tattha hi asmīti sassataṃ, sīdatīti sātaṃ, asassataṃ, ito parāni siyantiādīni cattāri saṃsayaparivitakkavasena vuttāni. Apāhaṃ siyantiādīni cattāri 『『api nāmāhaṃ bhaveyya』』nti evaṃ pavattapatthanākappanavasena vuttānīti daṭṭhabbaṃ. Aṭṭhārasakaṃ paṭhamaṃ.

我來為您直譯這段巴利文: 在十法中,貪嗔癡慢見疑昏沉掉舉無慚無愧,這些十煩惱即稱為十煩惱事。"於我作不利"等九種與對樁刺等非處惱害一起稱為十惱害事。殺生等稱為十不善業道。欲貪結、嗔恚、慢、見、疑、戒禁取、有貪、嫉、慳、無明結,這些稱為十結。邪見邪思惟等八種,與邪智邪解脫一起稱為十邪性。其中邪智是在惡作中以思維方便和作惡后以"我善作"省察方式轉起的癡。邪解脫是未解脫而有解脫想。以"無佈施,無供養"等十種行相轉起的無有見稱為十事邪見。"世間常,如是非常,有邊,無邊,命即是身"或"命異身異",或"如來死後有"或"不有...乃至...亦有亦無,如來死後非有非無"如此轉起稱為十事邊執見。其中世間是蘊等,"有邊"是就少分遍處禪說。"無邊"應當取為廣大。如來是有情。十法。 在十八法中,愛行即愛現行愛轉起。依內者依內五蘊。這是賓格義的屬格。其中"有我,有如是我,有如我,有異我,如是將有,如是將有,如我將有,異我將有,如是我是,我樂是,如是應是,如是應是,如我應是,異我應是,如是我應是,我應如是是,我應如我是,我應異我是"如此所說這些依內的十八愛行。 其中"有我"在內五蘊中總體取"我是"的意思。如是取時後有不比較和比較二種取。其中不比較即不比較不得其他行相而以自性為所緣"如是我"。它的意思是"在剎帝利等中我是此類"依愛慢見方式而取。而比較取有二種:等和不等。其中等取是"如我",它的意思是如這剎帝利、婆羅門等或天人色無色等,如是我是。而"異我"是不等取,它的意思是如這些剎帝利等,異於彼我是劣或勝。這首先是依現在方式四愛行,而"將有"等四種依未來方式說。它們的意義應當依前四句所說方式了知。其中"我是"等二種依常斷執說。其中"我是"是常,"沉"是樂,不常,此後"應是"等四種依疑思惟方式說。"我應是"等四種應當見是以"愿我當有"如此轉起希求分別方式說。第一個十八法。

Dutiye bāhirassupādāyāti bāhiraṃ khandhapañcakaṃ upādāya. Tattha 『『iminā asmīti hoti, iminā itthasmīti hoti, iminā evasmīti hoti, iminā aññathāsmīti hotī』』tiādinā anantare vuttanayena bāhirassupādāya aṭṭhārasa taṇhāvicaritānīti veditabbāni. 『『Iminā』』ti padamattameva hettha purimehi viseso. Tattha imināti iminā bāhirena rūpena vā…pe… viññāṇena vāti attho. Tattha ca chattakhaggabījaniannapānadhanadhaññādiupakaraṇavasena bāhiraṃ rūpaṃ veditabbaṃ. Dāsadāsiñātiparijanahatthiassādiupakaraṇavasena vedanādayo veditabbā. Imehi bāhirehi rūpādīhi 『『itthasmīti evasmī』』tiādinā sabbattha yojanā veditabbā. Aṭṭhārasakaṃ dutiyaṃ.

Itaresu pana tadekajjhaṃ abhisaṃyūhitvātiādīsu tadubhayaṃ aṭṭhārasakaṃ ekato yojetvā chattiṃsataṇhāvicaritāni honti, evaṃ ekekassa puggalassa atītakāle dvinnaṃ aṭṭhārasakānaṃ vasena chattiṃsa, tathā anāgate chattiṃsa honti. Paccuppanne pana ekassa yathālābhavasena tānipi labbhanti, sabbasattānaṃ vasena paccuppannepi chattiṃsa labbhanti. Iti evaṃ vuttena pakārena taṃ sabbaṃ ekato katvā sabbasattānaṃ kālattayepi channaṃ aṭṭhārasakānaṃ vasena aṭṭhasataṃ taṇhāvicaritāni hontīti attho. Aṭṭhataṇhāvicaritasataṃ hotīti etthāpi evameva attho daṭṭhabbo.

Taṇhāvicaritāni niṭṭhitāni.

Yāni cātiādīsu yāni cettha dvāsaṭṭhi diṭṭhigatāni vattabbāni, tāni brahmajālanāmake dīghanikāyassa paṭhamasuttante (dī. ni.

我來為您直譯這段巴利文: 在第二中,依外者依外五蘊。其中"以此有我,以此有如是我,以此有如我,以此有異我"等,應當知道依前所說方式依外的十八愛行。這裡"以此"詞僅與前者有別。其中"以此"意為以此外色乃至識。其中應當知道依傘、劍、扇、食、飲、財、谷等資具為外色。應當知道依奴婢、親眷、眾人、象馬等資具為受等。應當了知以這些外色等"如是我,如我"等一切處的配合。第二個十八法。 而在其他中,合彼一處等中,合彼二個十八成為三十六愛行,如是每一補特伽羅在過去時依二個十八為三十六,如是未來有三十六。而在現在依一個如所得也得彼等,依一切有情在現在也得三十六。如是依所說方式彼一切合一處在一切有情三時中依六個十八成為一百零八愛行的意思。在"有一百零八愛行"中也應當如是見此意。 愛行已終。 在"及其"等中,這裡應說的六十二見趣,它們在長部第一經名為梵網

1.29 ādayo) satthārā sayaṃ āhacca bhāsitānīti attho. Brahmajāle hi cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā , aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādāti imāni dvāsaṭṭhi diṭṭhigatāni sanidānāni nānānayato vuttāni, tattha vuttanayeneva nesaṃ vibhāgo veditabbo. Ayaṃ tāvettha padatthānusārato vinicchayo, sesopettha vinicchayo padatthe vuttānusāratova suviññeyyoti.

Khuddakavatthuvibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Dhammahadayavibhaṅgamātikatthavaṇṇanā

Dhammahadayavibhaṅgamātikāya pana padatthādito vinicchayo pubbe vuttova. Yasmā pana bhagavatā heṭṭhā nānānayato vibhattānaññeva khandhāyatanādīnaṃ dvādasannaṃ dhammakoṭṭhāsānaṃ puna sabbasaṅgāhikacatubhūmuppattitappariyāpannatādīhi dasahi vārehi apubbanayasahassavibhāvakehi sabbadhammādhippāyasaṅkhātehi dhammahadayehi vibhāgadassanatthamevāyaṃ vibhaṅgo vutto, tasmā vibhaṅganayato cettha vinicchayo hoti. Vibhaṅge hi paṭhamaṃ 『『kati khandhā』』tiādinā sapucchakaṃ dvādasapadikaṃ mātikaṃ nikkhipitvā heṭṭhā vuttānusāreneva catubhūmakasāmaññato sabbasaṅgāhikavāro nāma vibhatto, tattha satta phassādayo sattannaṃ viññāṇadhātūnaṃ vasena veditabbā.

Dutiyo pana vāro tesaṃ catūsu bhūmīsu catūhi koṭṭhāsehi uppattānuppattidassanavasena pavatto. Tattha paṭhamakoṭṭhāse tāva –

『『Kāmadhātuyā kati khandhā…pe… kati cittāni? Kāmadhātuyā pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, tīṇi saccāni, bāvīsatindriyāni, nava hetū, cattāro āhārā, satta phassā, vedanā, saññā, cetanā, cittānī』』ti –

Mātikaṃ nikkhipitvā vibhattā. Tattha yasmā catubhūmakāpi dhammā yebhuyyena kāmāvacarasattānaṃ uppajjanti , na kāmāvacarāva. Tenettha 『『pañcakkhandhā』』tiādinā catubhūmakāpi vuttā. Tatthuppajjanakadhammā hettha adhippetā, na taṃbhūmipariyāpannāva. Rūpadhātuādīsupi eseva nayo.

Ettha ca tīṇi saccānīti idaṃ nirodhasaccassa desavinimuttatāya katthaci dese aniddisitabbato taṃ vajjetvā vuttaṃ. Kāraṇasāpekkhā hi dhammā attano nissayakāraṇabhūtaṃ desaṃ samāvasanti akāraṇassa anissayattā, yathā vā kadāci upalabbhamānā dhammā kālaniyatatāya attano saṅkhatattaṃva sūcenti. Aññathā itarakālesupi bhāvassa ca pasaṅgato, etarahipi vā abhāvassa, evaṃ kvaci dese upalabbhamānāpīti gahetabbaṃ. Sabbadesaabyāpitā pana asaṅkhatassa, saṅkhatassa vā asambhavato eva nopapajjati, tasmā desakālavinimuttameva asaṅkhatanti gahetabbaṃ.

我來為您直譯這段巴利文: 等)由導師親自闡述的意思。因為在梵網中四常論、四一分常論、四邊無邊論、四詭辯論、二無因生論、十六有想論、八無想論、八非想非非想論、七斷滅論、五現法涅槃論,這些六十二見趣以因緣從種種理趣說,應當依彼所說方式了知它們的分別。這裡首先依義詞順序的抉擇,其餘的抉擇也依所說義詞順序易於了知。 小事分別攝義釋完。 法心分別攝義釋 在法心分別攝義中首先義詞等的抉擇如前所說。因為世尊在下從種種理趣分別的蘊處等十二法分,再以一切攝四地生起等所屬等十種遍以顯示新理趣千的稱為一切法意趣的諸法心而顯示分別故說此分別,所以從分別方式這裡有抉擇。因為在分別中首先安立"幾蘊"等有問十二支攝義,依下說順序以四地共相稱為一切攝品分別,其中七觸等依七識界了知。 第二品依它們在四地中以四分顯示生不生方式轉起。其中首先在第一分: "欲界幾蘊...乃至...幾心?欲界五蘊、十二處、十八界、三諦、二十二根、九因、四食、七觸、受、想、思、心" 如是安立攝義分別。其中因為四地法也多分生於欲界有情,不僅是欲界。所以這裡以"五蘊"等說也包含四地。這裡意指在彼生起法,不僅是彼地所屬。在色界等也是此理。 這裡"三諦"這是因為滅諦離開處所而在某處不可說故除彼而說。因為有因緣的法住于作為自己所依因的處所,因為無因不成所依,如有時可得的法以時限定性表示自己的有為性。否則在其他時也有存在的過失,或現在也有不存在,如是應當取在某處可得。但一切處不遍是無為,或因有為不可能故不成立,所以應當取無為離開處時。

Dutiyakoṭṭhāse pana –

『『Rūpadhātuyā pañcakkhandhā, cha āyatanāni, nava dhātuyo, tīṇi saccāni, cuddasindriyāni, aṭṭha hetū, tayo āhārā, cattāro phassā…pe… cattāri cittānī』』ti –

Mātikaṃ nikkhipitvā vibhattā. Yasmā pana rūpīnaṃ ghānādīnaṃ abhāvena vijjamānānipi gandhāyatanādīni āyatanādikiccaṃ na karonti, tasmā te vajjetvā 『『cha āyatanāni, nava dhātuyo』』tiādi vuttaṃ na tesaṃ abhāvā. Keci pana 『『rūpaloke gandharasā kabaḷīkāro āhāro ca mahābhūtānañca phoṭṭhabbakiccatā natthi, teneva pāḷiyaṃ na uddhaṭā』』ti vatvā taṃ sādhetuṃ bahuṃ hetupaṭirūpakaṃ vatvā papañcenti, taṃ tesaṃ matimattamevāti na gahetabbaṃ. Gandhādīnaṃ avinibbhogattā, phoṭṭhabbattā, dhātusabhāvattā ca ghānādittayabhāvadvayasukhadukkhadomanassindriyāni, pana domanassahetukabaḷīkārāhāraghānādittayasamphassādīni ca vajjetvā cuddasindriyādibhāvo veditabbo.

Tatiyakoṭṭhāse pana –

『『Arūpadhātuyā cattāro khandhā, dve āyatanāni, dve dhātuyo, tīṇi saccāni, ekādasindriyāni, aṭṭha hetū, tayo āhārā, eko phasso…pe… ekaṃ citta』』nti –

Mātikaṃ nikkhipitvā vibhattā. Ettha ca cakkhusotaanaññātaññassāmītindriyānampi abhāvā ekādasindriyāni veditabbāni.

Catutthakoṭṭhāse pana –

『『Apariyāpanne cattāro khandhā, dve āyatanāni, dve dhātuyo, dve saccāni, dvādasindriyāni, cha hetū, tayo āhārā, eko phasso…pe… ekaṃ citta』』nti –

Mātikaṃ nikkhipitvā vibhattā. Yasmā ca okāsavasena vā sattuppattivasena vā apariyāpannadhātu nāma natthi, tasmā 『『apariyāpannadhātuyā』』ti avatvā nibbattitalokuttarameva dassetuṃ 『『apariyāpanne cattāro khandhā』』tiādi vuttaṃ. Evaṃ catūhi koṭṭhāsehi dutiyo vāro veditabbo.

Tatiyo pana vāro –

『『Rūpakkhandho kāmadhātupariyāpanno, cattāro khandhā siyā kāmadhātupariyāpannā, siyā na kāmadhātupariyāpannā』』tiādinā –

Catūsu bhūmīsu catūhi koṭṭhāsehi taṃtaṃbhūmipariyāpannadhammadassanavasena pavatto, so ca heṭṭhā vuttānusārena sakkā ñātunti na vitthārito. Tattha ca kāmadhātupariyāpannoti kāmāvacarabhāvena tattha antogadho kāmāvacaroti attho. Sesesupi eseva nayo.

我來為您直譯這段巴利文: 在第二分中: "色界五蘊、六處、九界、三諦、十四根、八因、三食、四觸...乃至...四心" 如是安立攝義分別。因為由於色界沒有鼻等,雖有香處等但不作處等作用,所以除彼說"六處、九界"等,不是彼等不存在。有些人說"色界中香味段食及大種的觸作用不存在,因此在聖典中未列舉",說后為證明說許多似因而戲論,那只是他們的觀點故不應取。應當知道除去由於香等不可分離性、觸性、界自性的鼻等三種、二有、樂苦憂根,以及憂因段食鼻等三觸等而成為十四根等。 在第三分中: "無色界四蘊、二處、二界、三諦、十一根、八因、三食、一觸...乃至...一心" 如是安立攝義分別。這裡應當知道由於眼耳未知當知根也無故為十一根。 在第四分中: "不繫屬四蘊、二處、二界、二諦、十二根、六因、三食、一觸...乃至...一心" 如是安立攝義分別。因為依處所或有情生起無所謂不繫屬界,所以不說"不繫屬界"而為顯示已生出世間故說"不繫屬四蘊"等。如是以四分應當了知第二品。 第三品則: "色蘊是欲界所屬,四蘊或是欲界所屬或非欲界所屬"等 以四分在四地中顯示彼彼地所屬法方式轉起,它依前所說順序可以知道故未廣說。其中"欲界所屬"是以欲界性包含其中為欲界的意思。在其餘也是此理。

Catuttho pana vāro tīsu bhūmīsu catūhi koṭṭhāsehi paṭisandhikkhaṇe uppajjanakānuppajjanakadhammadassanavasena pavatto. Tattha paṭhamakoṭṭhāse tāva –

『『Kāmadhātuyā upapattikkhaṇe sabbesaṃ pañcakkhandhā pātubhavanti, kassaci ekādasāyatanāni pātubhavanti, kassaci dasāyatanāni pātubhavanti, kassaci aparāni dasa, kassaci nava, kassaci satta, kassaci ekādasa dhātuyo…pe… satta dhātuyo. Sabbesaṃ ekaṃ saccaṃ pātubhavati. Kassaci cuddasindriyāni, kassaci terasa, kassaci aparāni terasa, kassaci dvādasa, kassaci dasa, kassaci nava, kassaci aparāni nava, kassaci aṭṭha, kassaci aparāni aṭṭha, kassaci satta , kassaci pañca, kassaci cattārindriyāni pātubhavanti, kassaci tayo hetū pātubhavanti, kassaci dve, kassaci ahetukā pātubhavanti. Sabbesaṃ cattāro āhārā, eko phasso…pe… ekaṃ cittaṃ pātubhavatī』』ti –

Mātikaṃ nikkhipitvā vibhattā. Tattha paṭisandhikkhaṇe kāmāvacarānaṃ opapātikānaṃ, āpāyikānaṃ, devamanussānaṃ paripuṇṇāyatanānaṃ saddāyatanavajjitāni ekādasāyatanāni pātubhavanti, tāneva ekādasa dhātuyo honti. Saddo hi ekantena paṭisandhiyaṃ na uppajjati, tesaññeva pana jaccandhānaṃ dasa, jaccabadhirānaṃ aparāni dasa, jaccandhabadhirānaṃ nava, gabbhaseyyakānaṃ rūpagandharasakāyaphoṭṭhabbamanodhammavasena satta āyatanadhātuyo pātubhavanti. Opapātikānaṃ tihetukānaṃ manacchaṭṭhāni indriyāni, bhāvadvaye ekaṃ, jīvitindriyaṃ, somanassupekkhindriyesu ekaṃ, saddhādīni pañcāti cuddasindriyāni, tesaṃ dvihetukānaṃ paññindriyaṃ vajjetvā terasa, paṭhamakappikānaṃ manussānaṃ tihetukānaṃ bhāvindriyaṃ vajjetvā aparānipi terasa, tesaññeva duhetukānaṃ dvādasa, gabbhaseyyakānaṃ pana tihetukānaṃ purimesu cuddasasu cakkhādīni cattāri vajjetvā dasa, tesaṃ duhetukānaṃ nava, opapātikānaṃ ahetukānaṃ paripuṇṇāyatanānaṃ purimesu cuddasasu saddādīni vajjetvā aparāni nava, tesaññeva jaccandhānaṃ aṭṭha, tathā badhirānaṃ, andhabadhirānaṃ pana satta, gabbhaseyyakānaṃ pana ahetukānaṃ kāyamanobhāvajīvitaupekkhindriyāni pañca, tesaññeva napuṃsakānaṃ cattāri pātubhavanti. Ahetukacittesu hi vijjamānāpi ekaggatā samādhindriyataṃ na gacchati, manoviññāṇadhātuvasena pana 『『eko phasso』』tiādayo veditabbā.

Dutiyakoṭṭhāse pana –

『『Rūpadhātuyā upapattikkhaṇe ṭhapetvā asaññasattānaṃ devānaṃ pañcakkhandhā pātubhavanti. Pañcāyatanāni, pañca dhātuyo, ekaṃ saccaṃ, dasindriyāni, tayo hetū, tayo āhārā, eko phasso…pe… ekaṃ citta』』nti –

Mātikaṃ nikkhipitvā vibhattā. Tattha cakkhurūpasotamanodhammānaṃ vasena pañcāyatanadhātuyo veditabbā. Etthāpi gandharasaphoṭṭhabbānaṃ aggahaṇe kāraṇaṃ pubbe vuttameva. Cakkhusotamanojīvitindriyāni, somanassupekkhānaṃ aññataraṃ, saddhādīni pañcāti dasindriyāni veditabbāni.

我來為您翻譯這段巴利文: 第四.章節是關於三界中通過四個部分來說明投生剎那所生起與不生起的諸法。其中首先是第一部分: "在欲界投生剎那,對一切眾生都有五蘊生起,對某些眾生有十一處生起,對某些眾生有十處生起,對某些眾生有另外的十處,對某些眾生有九處,對某些眾生有七處,對某些眾生有十一界......乃至......七界生起。對一切眾生都有一諦生起。對某些眾生有十四根生起,對某些眾生有十三根,對某些眾生有另外的十三根,對某些眾生有十二根,對某些眾生有十根,對某些眾生有九根,對某些眾生有另外的九根,對某些眾生有八根,對某些眾生有另外的八根,對某些眾生有七根,對某些眾生有五根,對某些眾生有四根生起,對某些眾生有三因生起,對某些眾生有二因,對某些眾生無因生起。對一切眾生都有四食、一觸......乃至......一心生起。" 這是綱要的解說。其中,在投生剎那,對於欲界化生的眾生、墮惡趣者、諸天與人類中具足諸處者,除聲處外有十一處生起,同樣也有這十一界。因為聲音在投生時決定不會生起。對於生來盲者有十處,對生來聾者有另外十處,對生來又聾又盲者有九處,對胎生者通過色、香、味、身觸、意、法等有七處和七界生起。對於三因的化生者有意為第六的諸根,兩種性根之一,命根,喜舍根之一,以及信等五根,共十四根;對於他們中的二因者除去慧根有十三根;對於最初劫的三因人類除去性根也是另外十三根;對於他們中的二因者有十二根;對於三因的胎生者,在前面十四根中除去眼等四根後有十根;對於他們中的二因者有九根;對於具足諸處的無因化生者,在前面十四根中除去聲等後有另外九根;對於他們中生來盲者有八根,對生來聾者也是如此,而對又聾又盲者則有七根;對於無因的胎生者有身、意、性、命、舍等五根;對於他們中的無性者有四根生起。因為在無因心中雖然存在一境性,但不能成為定根。而"一觸"等應當依意識界來理解。 第二部分則是: "在色界投生剎那,除了無想天的諸天外,有五蘊生起。有五處、五界、一諦、十根、三因、三食、一觸......乃至......一心。" 這是綱要的解說。其中,應當知道是通過眼、色、耳、意、法等五處與五界。這裡不說香、味、觸的理由如前所述。應當知道有眼、耳、意、命諸根,喜舍中之一,以及信等五根,共十根。

Tatiyakoṭṭhāse pana –

『『Asaññasattānaṃ devānaṃ upapattikkhaṇe eko khandho pātubhavati rūpakkhandho, dve āyatanāni rūpāyatanaṃ dhammāyatanaṃ, dve dhātuyo rūpadhātu dhammadhātu, ekaṃ dukkhasaccaṃ, ekaṃ rūpajīvitindriyaṃ, asaññasattā devā ahetukā, anāhārā, aphassakā…pe… acittakā』』ti –

Saniddesamātikā nikkhittā. Ettha ca rūpampi kiñcāpi tesaṃ āyatanādikiccaṃ na karoti, saviññāṇakarūpīsu pana gahitattā idhāpi gahitaṃ. Gandhādayo pana tattha na gahitattā idhāpi na gahitā, no avijjamānatāya. Ekatalavāsikānaṃ vā sesabrahmānaṃ cakkhuvisayattā idhāpi rūpāyatanaṃ uddhaṭaṃ, asaññīnaṃ pana pañcāyatanāni, eko āhāro uppajjatīti veditabbaṃ.

Catutthakoṭṭhāse –

『『Arūpadhātuyā upapattikkhaṇe cattāro khandhā, dve āyatanāni, dve dhātuyo, ekaṃ saccaṃ, aṭṭhindriyāni , tayo hetū, tayo āhārā, eko phasso…pe… ekaṃ citta』』nti –

Mātikāpadāni nikkhipitvā vibhattā. Ettha ca manojīvitaupekkhindriyāni, saddhādīni pañcāti aṭṭhindriyāni veditabbāni. Sesaṃ suviññeyyameva. Evaṃ catūhi koṭṭhāsehi catuttho vāro veditabbo.

Pañcamo pana vāro tesaṃ dhammānaṃ bhūmantaravasena 『『kāmāvacaradhammā, na kāmāvacarā…pe… pariyāpannā』』ti cattāro duke mātikāvasena nikkhipitvā vibhajanavasena pavatto, so heṭṭhā vuttatthova.

Chaṭṭho pana vāro sammutidevaupapattidevavisuddhideve niddisitvā manussadevagatīsu uppādakakammaāyuppamāṇadassanavasena vutto. Tatthāyaṃ saṅkhepattho – sattā hi dānasīlādikāmāvacarakusalaṃ katvā manussaloke khattiyamahāsālādikulesu ceva cātumahārājikatāvatiṃsayāmatusitanimmānaratiparanimmitavasavattisaṅkhātesu chasu devalokesu ca uppajjanti, tattha sinerupabbatavemajjhaparibhaṇḍapabbatato paṭṭhāya heṭṭhā yāva bhūmi tiriyaṃ cakkavāḷapabbataṃ āhacca etthantare pabbataākāsarukkhapathavinissitā cātumahārājacandasūriyā sabbe cātumahārājikā. Tato uddhaṃ cakkavāḷapariyantaṃ tāvatiṃsādayo yathākkamaṃ uparūpari ṭhitāti veditabbā. Devalokopi paramparacakkavāḷapabbataṃ appatto nāma natthi.

Paṭhamajjhānaṃ pana parittaṃ bhāvetvā brahmapārisajjesu uppajjanti, majjhimaṃ bhāvetvā brahmapurohitesu, paṇītaṃ bhāvetvā mahābrahmesu, ime tayopi janā paṭhamajjhānabhūmiyaṃ ekatale vasanti. Āyuābhādibhedena panesaṃ bhedo, evaṃ uparipi.

Catukkanaye pana dutiyajjhānaṃ, pañcakanaye dutiyatatiyajjhānañca parittaṃ, majjhimaṃ, paṇītañca bhāvetvā parittābhāappamāṇābhāābhassaresu uppajjanti. Tatiyajjhānaṃ parittādivasena bhāvetvā parittasubhaappamāṇasubhasubhakiṇhesu. Catutthajjhānaṃ pana bhāvetvā ārammaṇamanasikārachandādhimuttiādinānattato keci asaññīsu, keci vehapphalesu, keci avihesu, atappesu, sudassesu, sudassīsu, keci akaniṭṭhesu, ākāsānañcāyatanādīsu catūsu ca yathākkamaṃ uppajjanti. Tattha hi ekacce titthiyā 『『cittaṃ nissāya rajjanadussanādayo, tannidānāni ca dukkhāni samuppajjantī』』ti citte dosaṃ disvā 『『diṭṭhadhammanibbānameta』』nti saññāvirāgaṃ janetvā tatrūpapattiyā jhānaṃ bhāvetvā rūpakāyamattā ṭhitā vā nisinnā vā nipannā vā hutvā nibbattitvā tattheva pañcakappasatāni tiṭṭhantīti veditabbā.

我來為您直譯這段巴利文: 第三部分則是: "在無想天眾生投生剎那,有一蘊生起即色蘊,有兩處生起即色處和法處,有兩界生起即色界和法界,有一苦諦,有一色命根,無想天眾生是無因的,無食的,無觸的......乃至......無心的。" 這是已作解釋的綱要。這裡雖然色對他們而言並不起處等作用,但因為在有識色中已經包含,所以在這裡也被包含。香等則因為在那裡未被包含,所以在這裡也未被包含,並非是因為不存在。或者因為單層住處的其餘梵天能見到,所以這裡也列舉了色處。應當知道無想有情有五處,有一食生起。 第四部分: "在無色界投生剎那,有四蘊,有兩處,有兩界,有一諦,有八根,有三因,有三食,有一觸......乃至......有一心。" 列舉了綱要諸項後加以分別。這裡應當知道八根是意根、命根、舍根和信等五根。其餘容易理解。如是應當通過四個部分來理解第四章節。 第五章節則是依據這些法在不同界地的關係,以"欲界法、非欲界法......乃至......所攝"等四對綱要來分別開示,其義如前所說。 第六章節則是通過說明世俗天、化生天、清凈天,以及在人天趣中能導致投生的業和壽量來開示。其中簡要義理如下:諸有情造作佈施、持戒等欲界善業后,投生於人世間的剎帝利大富豪等族姓中,以及四大王天、三十三天、夜摩天、兜率天、化樂天、他化自在天等六天界中。其中,從須彌山中央環繞山開始,下至地面,橫至輪圍山,在此範圍內依山、虛空、樹木、地面而住的四大王天、日月天等一切四大王天眾。應當知道,從其上直至輪圍邊際,三十三天等依次往上而住。天界沒有不到達相鄰的輪圍山的。 修習初禪下品者投生梵眾天中,修習中品者投生梵輔天中,修習上品者投生大梵天中,這三種有情都住在初禪地的同一層。他們之間是以壽量、光明等而有差別,上面諸天也是如此。 在四禪法中,修習二禪,在五禪法中修習二禪和三禪的下品、中品、上品者,投生於少光天、無量光天、光音天中。修習三禪的下品等者投生於少凈天、無量凈天、遍凈天中。修習四禪者,由於所緣、作意、意欲、勝解等的差別,有些投生無想天,有些投生廣果天,有些投生無煩天、無熱天、善見天、善現天,有些投生色究竟天,以及依次投生於空無邊處等四無色界天中。其中,某些外道見到"由於心而有貪瞋等,以及由此為因而有諸苦生起",見到心的過患后,認為"這是現法涅槃",因而生起厭離想,爲了投生其處而修習禪定,成為僅有色身或站立、或坐、或臥,投生后在那裡住滿五百劫,應當如是了知。

Aṭṭhasamāpattilābhīnaṃ kataraṃ jhānaṃ vipaccatīti? Paguṇaṃ, sabbesu paguṇesu yassa vipākabhūmiṃ pattheti, taṃpatthanāya ca asati yaṃ maraṇasamaye samāpajjati, taṃ, tasmimpi asati uttamavasena nevasaññānāsaññāyatanaṃ vipaccati. Suddhāvāsesu ca avihādīsu anāgāmivajjitā sattā na uppajjanti, anāgāmino pana asaññīvajjitabrahmalokesu sabbattha uppajjituṃ labhanti. Sabbesampi ca ariyānaṃ tatrūpapattito uparūpapattipi, na heṭṭhūpapatti. Te hi paṭhamajjhānabhūmiyaṃ nibbattā anāgāmino nava brahmaloke sodhetvā matthake vehapphalesu ṭhitā parinibbanti, na nivattanti ariyānaṃ heṭṭhūpapattiabhāvā. Vehapphalaakaniṭṭhanevasaññānāsaññāyatanabhavā tayopi seṭṭhabhavā nāma. Imesu tīsu ṭhānesu nibbattā anāgāmino neva uddhaṃ gacchanti, na adho. Tattheva parinibbāyanti . Manussaloke ca sekhā gihibhāve yāvajīvaṃ tiṭṭhanti, na asekhā. Te hi arahattaṃ pattadivase pabbajanti vā, parinibbanti vā. Bhummadevesu pana khīṇāsavāpi yāvajīvaṃ tiṭṭhanti. Chasu kāmāvacaradevesu sotāpannasakadāgāminova tiṭṭhanti, anāgāmino pana tadaheva rūpabhavaṃ gantuṃ vaṭṭati khīṇāsavena parinibbātunti gahetabbaṃ. Evaṃ imāsu sattavīsatiyā bhūmīsu pariyāpannamanussadevabrahmalokesu nibbattasattesu manussānaṃ tāva imasmiṃ buddhuppādeva vassasataṃ āyuppamāṇaṃ, appaṃ vā bhiyyo. Āpāyikānaṃ, bhummadevānañca kadāci āyuparicchedo natthi, kammameva pamāṇaṃ. Te hi sattāhenapi maranti, kappampi tiṭṭhantīti.

Cātumahārājikānaṃ pana mānusakāni paññāsa vassāni ekaṃ rattindivaṃ, tāya rattiyā tiṃsa rattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni pañcavassasatāni āyuppamāṇaṃ. Tāni manussagaṇanāya navutivassasatasahassāni honti. Tāvatiṃsānaṃ mānusakaṃ vassasataṃ ekaṃ rattindivaṃ katvā evamāgataṃ dibbaṃ vassasahassaṃ. Evaṃ yāmādīnaṃ vassagaṇanañca diguṇaṃ katvā heṭṭhimato diguṇacatugguṇaṃ āyuppamāṇaṃ veditabbaṃ.

Brahmesu pana brahmapārisajjānaṃ kappassa tatiyo bhāgo āyuppamāṇaṃ, brahmapurohitānaṃ upaḍḍhakappo , mahābrahmānaṃ eko kappo, parittābhānaṃ dve kappāti evaṃ uparūpari diguṇaṃ katvā yāva subhakiṇhā yojetabbaṃ. Subhakiṇhānaṃ hi catusaṭṭhikappaṃ āyuppamāṇaṃ, asaññīnaṃ, vehapphalānañca pañcakappasatāni, avihānaṃ kappasahassanti uparūpari diguṇavasena yāva akaniṭṭhā yojetabbaṃ. Akaniṭṭhānaṃ hi soḷasakappasahassāni, arūpānaṃ catunnaṃ yathākkamaṃ vīsati, cattāri, saṭṭhi, caturāsīti kappasahassāni āyuppamāṇanti.

Ukkhittā puññatejena, kāmarūpagatiṃ gatā;

Bhavaggatampi sampattā, punāgacchanti duggatiṃ.

Tāva dīghāyukā sattā, cavanti āyusaṅkhayā;

Natthi koci bhavo nicco, iti vuttaṃ mahesinā.

Tasmā hi dhīrā nipakā, nipuṇā atthacintakā;

Jarāmaraṇamokkhāya, bhāventi maggamuttamaṃ.

Bhāvayitvā suciṃ maggaṃ, nibbānogadhagāminaṃ;

Sabbāsave pariññāya, parinibbanti anāsavāti. (vibha. 1029);

Ayaṃ chaṭṭhavāre nayo.

我來為您直譯這段巴利文: 對於獲得八等至者,哪一禪那會成熟呢?熟練的禪那,在所有熟練的禪那中,他希望哪一個成熟地,那個就會成熟;若無此希望,則是臨死時所入定的禪那;若此也無,則以最上義而言是非想非非想處定會成熟。在凈居天的無煩天等中,除了不還果者外其他有情不會投生,而不還果者則可以投生在除無想天外的一切梵天界中。一切聖者在那裡投生后只會往上投生,不會往下投生。因為他們若生在初禪地的不還果者,清凈九梵天后,住在最上的廣果天而般涅槃,不會返回,因為聖者不會往下投生。廣果天、色究竟天和非想非非想處這三處稱為最勝有。投生在這三處的不還果者既不上升也不下降,就在那裡般涅槃。在人界中,有學聖者可以終生住于在家生活,但無學聖者不能。因為他們在證得阿羅漢果的當天要麼出家,要麼般涅槃。但在地居天中,漏盡者也可終生安住。在六慾界天中,預流果和一來果者可以安住,但應當理解不還果者必須當天往色界去,而漏盡者則應般涅槃。如是在這二十七界中所攝的人、天、梵天界中投生的眾生,首先人類在此佛陀出世時壽量是百歲,或稍多一些。惡趣者和地居天的壽量有時沒有限定,業才是衡量,因為他們有的七日即死,有的住一劫。 四大王天以人間五十年為一晝夜,以此晝夜三十日為一月,以此十二月為一年,以此年算,壽量是天上五百年。以人間計算則是九百萬年。三十三天以人間百年為一晝夜,如是計算得天上千年。如是夜摩天等的年數計算要倍增,應當知道比地獄增加二倍、四倍的壽量。 在諸梵天中,梵眾天的壽量是一劫的三分之一,梵輔天是半劫,大梵天是一劫,少光天是二劫,如是往上倍增直至遍凈天。因為遍凈天的壽量是六十四劫,無想天和廣果天是五百劫,無煩天是一千劫,如是往上倍增直至色究竟天。因為色究竟天是一萬六千劫,四無色界依次是二萬、四萬、六萬、八萬四千劫壽量。 被福德力提升, 往生欲色諸趣; 即使至有頂處, 仍會墮落惡趣。 如是長壽有情, 終因壽盡命終; 無有永恒有, 此是大仙說。 是故智者審慎, 細思義理深遠; 為脫老死苦, 修習最上道。 修習清凈道, 趣向涅槃境; 了知一切漏, 無漏般涅槃。 這是第六章節的方法。

Sattamo pana vāro tesaṃ khandhādīnaṃ abhiññeyyādibhāvavibhāvanavasena pavatto. Tattha hi –

『『Rūpakkhandho abhiññeyyo, pariññeyyo, na pahātabbo, na bhāvetabbo, na sacchikātabbo. Cattāro khandhā abhiññeyyā pariññeyyā, siyā pahātabbā, siyā bhāvetabbā, siyā sacchikātabbā, siyā na pahātabbā na bhāvetabbā na sacchikātabbā』』tiādinā –

Dvādasapi koṭṭhāsā vitthārato vibhattā. Tattha lakkhaṇapariggāhikāya paññāya khandhādayo sabbe dhammā abhiññeyyā. Ñātatīraṇapahānapariññāsu yathāyogaṃ yāya kāyaci pariññāya vasena sabbepi dhammā pariññeyyā. Lokuttaradhammāpi ñātapariññeyyāva. Akusalā pana pahātabbā. Maggo bhāvetabbo, phalaṃ, nibbānañca sacchikātabbaṃ. Tattha rūpakkhandho ñātatīraṇavasena pariññeyyo. Vipassanāvisaye hi sabbaṃ tīraṇapariññāya pariññeyyanti. Iminā nayena sabbattha abhiññeyyādibhāvo veditabbo.

Aṭṭhamo pana vāro tesaṃ sārammaṇatāvibhāvanavasena pavatto, navamo panesaṃ diṭṭhasutamutaviññātesu saṅgahadassanavasena. Dasamo kusalattikādīhi saraṇadukapariyosānehi tikadukehi vibhāgadassanavasena pavatto, tepi heṭṭhā vuttanayāvāti ayamettha saṅkhepo, vitthāro panettha heṭṭhā vuttoyeva. Ādito paṭṭhāya sabbattha vibhaṅgapāḷiaṭṭhakathāsu (vibha. 978 ādayo; vibha. aṭṭha. 978 ādayo) gahetabboti.

Dhammahadayavibhaṅgamātikatthavaṇṇanā niṭṭhitā.

Mohavicchedaniyā abhidhammamātikatthavaṇṇanāya

Vibhaṅgamātikatthavaṇṇanā niṭṭhitā.

我來為您直譯這段巴利文: 第七.章節則是通過闡明這些蘊等是應被證知等的性質而開示。其中: "色蘊是應被證知的,應被遍知的,不應被斷除的,不應被修習的,不應被證悟的。四蘊是應被證知的,應被遍知的,或應被斷除的,或應被修習的,或應被證悟的,或不應被斷除不應被修習不應被證悟的"等—— 詳細分別了十二部分。其中,通過觀察相的智慧,一切蘊等諸法都是應被證知的。在知遍知、度遍知、斷遍知中,通過任何適當的遍知,一切諸法都是應被遍知的。出世間法也只是應被知遍知的。不善法則是應被斷除的。道是應被修習的,果和涅槃是應被證悟的。其中色蘊通過知和度而應被遍知。因為在觀智境界中,一切都是通過度遍知而應被遍知。應當以此方法理解一切處是應被證知等的性質。 第八.章節則是通過闡明它們的有所緣性而開示,第九.章節則是通過顯示它們在所見、所聞、所覺、所知中的攝屬而開示。第十.章節則是通過顯示以善等三法乃至有諍二法為終的三法、二法的分別而開示,這些也如前所說的方法。這是此處的略說,詳細內容已如前所述。從開始以來,一切處都應從《分別論》聖典和義注中理解。 法心分別論綱要義釋完畢。 斷癡書阿毗達摩綱要義釋中 分別論綱要義釋完畢。

  1. Dhātukathāmātikā

Idāni vibhaṅgamātikānantaraṃ –

Ayaṃ dhātukathādīnaṃ, sampattā atthavaṇṇanā;

Mātikānaṃ yato tasmā, pañcannampi yathārahaṃ.

Anuttānatthato ceva, saṅkhepenatthanicchayā;

Vibhaṅganayato ceva, hoti saṃvaṇṇanānayo.

Tattha dhātukathāmātikāya tāva saṃvaṇṇanā hoti. Sā panesā nikkhepato pañcadhā ṭhitā – nayamātikā abbhantaramātikā nayamukhamātikā lakkhaṇamātikā bāhiramātikāti. Tattha 『『saṅgaho, asaṅgaho…pe… vippayuttena saṅgahitaṃ asaṅgahita』』nti ayaṃ cuddasahi padehi nikkhittā saṅgahādikena nayena dhātukathāya dhammā vibhattāti dassetuṃ ṭhapitattā nayamātikā nāma, yā 『『mūlamātikā』』tipi vuccati.

『『Pañcakkhandhā…pe… manasikāro』』ti ayaṃ pañcavīsādhikena padasatena nikkhittā saṅgahādinayena vibhajitabbabhāvena dhātukathāya abbhantare eva ṭhapitattā abbhantaramātikā nāma, yā 『『dhātukathāmātikā』』tipi vuccati.

『『Tīhi saṅgaho, tīhi asaṅgaho, catūhi sampayogo, catūhi vippayogo』』ti ayaṃ catūhi padehi nikkhittā khandhādīsu ca kusalattikādīsu ca mātikādhammesu tīhi khandhāyatanadhātupadeheva saṅgaho asaṅgaho ca, tathā catūhi arūpakkhandhehi sampayogo, vippayogo cāti imesaṃ saṅgahāsaṅgahādīnaṃ nayānaṃ mukhānīti dassetuṃ ṭhapitattā nayamukhamātikā nāma.

『『Sabhāgo visabhāgo』』ti ayaṃ dvīhi padehi nikkhittā sabhāgavisabhāgalakkhaṇavaseneva saṅgahāsaṅgahanayā ceva sampayogavippayoganayā ca hontīti dassetuṃ ṭhapitattā lakkhaṇamātikā nāma. Sabbāpi dhammasaṅgaṇī dhātukathāya mātikāti ayaṃ chasaṭṭhi tikapadāni, dve ca dukapadasatāni saṅkhipitvā nikkhittā dhātukathā mātikāto bahi ṭhapitattā bāhiramātikā nāma. Evametissā pañcavidhāya mātikāya ayamanuttānatthavaṇṇanā.

Saṅgahotiādīsu hi saṅgaho tāva jātisañjātikiriyāgaṇanavasena catubbidho. Tattha 『『sabbe khattiyā āgacchantu, yā cāvuso visākha, sammāvācā, yo ca sammākammanto, yo ca sammāājīvo, ime dhammā sīlakkhandhe saṅgahitā』』ti (ma. ni. 1.462) ayaṃ jātisaṅgaho nāma. 『『Sabbe kosalakā āgacchantu, yo cāvuso visākha, sammāvāyāmo, yā ca sammāsati, yo ca sammāsamādhi, ime dhammā samādhikkhandhe saṅgahitā』』ti (ma. ni. 1.462) ayaṃ sañjātisaṅgaho nāma, ekaṭṭhāne jātisambandhabhāvena saṅgahoti attho. 『『Sabbe hatthārohā āgacchantu, yā cāvuso visākha, sammādiṭṭhi, yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahitā』』ti (ma. ni.

我來為您直譯這段巴利文: 界論綱要 現在在分別論綱要之後—— 現在已到達界論等 綱要的義理解釋 因此對這五種綱要 都要依照其適宜性 從未明瞭的意義 及簡要的義理決定 以及從分別的方法 而有解釋的方式 其中首先是界論綱要的解釋。這界論綱要依安立而有五種:方法綱要、內部綱要、方法門綱要、特相綱要、外部綱要。其中"攝、非攝......乃至......為離系所攝、為非攝",這以十四項安立,因為是爲了顯示界論中諸法是依攝等方法來分別而安立,所以稱為方法綱要,也稱為"根本綱要"。 "五蘊......乃至......作意",這以一百二十五項安立,因為是爲了以攝等方法來分別而安立在界論內部,所以稱為內部綱要,也稱為"界論綱要"。 "以三攝、以三非攝、以四相應、以四不相應",這以四項安立,因為是爲了顯示在蘊等和善等三法等綱要法中,唯以三蘊處界項有攝與非攝,同樣以四無色蘊有相應與不相應,這些攝非攝等方法的門而安立,所以稱為方法門綱要。 "同分、異分",這以二項安立,因為是爲了顯示攝非攝方法以及相應不相應方法都是依同分異分特相而有而安立,所以稱為特相綱要。一切法集論是界論的綱要,這簡略列舉六十六個三法項和二百個二法項,因為安立在界論綱要之外,所以稱為外部綱要。如是對這五種綱要的這是未明瞭義的解釋。 在"攝"等中,首先攝有四種,即種類攝、同生攝、作用攝和計數攝。其中"一切剎帝利都來","賢友毗舍佉啊,正語、正業、正命這些法都攝在戒蘊中",這稱為種類攝。"一切憍薩羅人都來","賢友毗舍佉啊,正精進、正念、正定這些法都攝在定蘊中",這稱為同生攝,意思是由於在一處的生起關係而攝。"一切象師都來","賢友毗舍佉啊,正見、正思維這些法都攝在慧蘊中",

1.462) ayaṃ kiriyāsaṅgaho nāma. 『『Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re vattabbe 『cakkhāyatanaṃ rūpakkhandhena saṅgahita』』』nti (kathā. 471) ayaṃ gaṇanasaṅgaho nāma, ayamidha adhippeto. Tappaṭipakkhena asaṅgaho veditabbo. Tesaṃ vikappato saṅgahitena asaṅgahitādīni, ekuppādekanirodhaekavatthukaekārammaṇatāvasena sampayogo, tappaṭipakkhato vippayogo, tesaṃ vikappato sampayuttena vippayuttādīni, tadubhayasaṃsaggavikappato saṅgahitena sampayuttaṃ vippayuttantiādīni ca veditabbāni. Sesaṃ vuttatthameva. Ayaṃ tāvettha anuttānapadattho.

Saṅgahāsaṅgahapadatthavaṇṇanā

Atthavinicchayato pana yasmā abbhantaramātikāya rūpakkhandhādīni, bāhiramātikāya kusalādīni ca 『『saṅgaho asaṅgaho』』tiādikehi nayamātikāpadehi 『『tīhi saṅgaho, tīhi asaṅgaho』』tiādinayamukhamātikāvasena yathārahaṃ niddesatthāya bhagavatā ṭhapitāni, tasmā khandhādīnaṃ saṅgahādīnaṃ pāḷiyaṃ vuttānusāreneva saṅkhepato atthavinicchayo hoti. Iminā nayena vibhaṅganayo sakkā ñātunti taṃ visuṃ na vakkhāma.

Tattha saṅgahāsaṅgahavāre khandhānaṃ tāva ayaṃ niddese nayo – rūpakkhandho ekena khandhena ekādasahi āyatanehi ekādasahi dhātūhi saṅgahito. Catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahito. Tattha ekādasahīti manāyatanavajjehi. Dhammāyatanenāpi hi keci rūpadhammā saṅgahitā. Ekādasahīti sattaviññāṇadhātuvajjāhi. Sesaṃ suviññeyyameva.

Vedanādayo tayo khandhā yathāsakaṃ ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā, catūhi khandhehi ekādasahi āyatanehi sattarasahi dhātūhi asaṅgahitā, tathā viññāṇakkhandhopi. Kevalaṃ panettha sattahi viññāṇadhātūhi saṅgahito, ekādasahi dhātūhi asaṅgahitoti ettakameva viseso. Tattha hi vedanādīnaṃ tiṇṇaṃ khandhānaṃ ekena dhammāyatanena ca ekāya dhammadhātuyā ca saṅgahitatā veditabbā. Pāḷiyaṃ panettha khandhapadaniddese, upari āyatanādiniddesesu ca 『『rūpakkhandho ca vedanākkhandho ca dvīhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā』』tiādinā (dhātu. 15) dvimūlakādinayenāpi vitthāranayo vibhatto, sopi iminā ekamūlanayānusārena sabbattha suviññeyyoti na vitthārayimhā. Ayaṃ khandhapadaniddesanayo.

Āyatanadhātupadānampi khandhapade vuttānusāreneva tīhi saṅgaho, tīhi asaṅgaho ca yathāyogaṃ yojetvā ñātabbo. Kevalaṃ panettha dhammāyatanadhammadhātūsu asaṅkhatassa khandhasaṅgahābhāvā taṃ ṭhapetvā sesānaṃ khandhesu saṅgaho veditabbo.

Saccesu dukkhasaccaṃ sabbehi khandhāyatanadhātūhi. Samudayamaggasaccāni saṅkhārakkhandhena, dhammāyatanadhammadhātūhi ca saṅgahitāni. Nirodhasaccaṃ khandhena asaṅgahitaṃ, dhammāyatanadhammadhātūhi eva saṅgahitaṃ.

Indriyesu jīvitindriyaṃ dvīhi rūpakkhandhasaṅkhārakkhandhehi. Sukhindriyādīni pañca vedanākkhandhena , saddhādīni saṅkhārakkhandhena, sabbāni cetāni jīvitindriyādīni, itthindriyapurisindriyādīnipi dhammāyatanadhammadhātūhi saṅgahitāni. Sesindriyāni suviññeyyāni.

我來為您直譯這段巴利文: 這稱為作用攝。"若眼處納入色蘊的計數,則應該說'眼處被色蘊所攝'",這稱為計數攝,這是此處所要表達的。應當知道非攝是與此相反的。它們的差別即是"為攝所攝、為非攝"等,相應是由於一生、一滅、一所依、一所緣的關係,不相應是與此相反,它們的差別即是"為相應所不相應"等,由於這兩者的結合差別即是"為攝所攝而不相應"等,應當如是了知。其餘的義如前所說。這是此處未明瞭詞義。 攝與非攝詞義釋 從義理抉擇來說,因為內部綱要的色蘊等和外部綱要的善等,是由世尊安立通過"攝、非攝"等方法綱要項和"以三攝、以三非攝"等方法門綱要,以便依其適宜作出解說,所以對蘊等的攝等應當依照聖典所說而作簡要的義理抉擇。依此方法可以了知分別的方法,所以我們不另外說明。 其中在攝與非攝章節中,首先蘊的解說方法如下——色蘊被一蘊、十一處、十一界所攝。不被四蘊、一處、七界所攝。其中"十一"是除意處,因為某些色法也被法處所攝。"十一"是除七識界。其餘易於理解。 受等三蘊各被一蘊、一處、一界所攝,不被四蘊、十一處、十七界所攝,識蘊也是如此。這裡唯一的差別是被七識界所攝,不被十一界所攝。其中應當知道受等三蘊是被一法處和一法界所攝。在聖典中,在蘊項解說和上面處等解說中,也以"色蘊和受蘊被二蘊、十一處、十一界所攝"等二根本等方法詳細分別,這也依此一根本方法在一切處都容易理解,所以我們不詳述。這是蘊項解說方法。 處界諸項也應當依照蘊項所說,適當配合"以三攝、以三非攝"來了知。這裡唯一的差別是在法處法界中,無為法因為不被蘊所攝,所以應當除此之外,了知其餘諸法被諸蘊所攝。 在諸諦中,苦諦被一切蘊處界所攝。集諦和道諦被行蘊、法處、法界所攝。滅諦不被蘊所攝,只被法處、法界所攝。 在諸根中,命根被色蘊和行蘊二者所攝。樂根等五根被受蘊所攝,信等被行蘊所攝,這一切命根等,以及女根男根等都被法處法界所攝。其餘諸根易於理解。

Paṭiccasamuppādesu nāmarūpaṃ viññāṇavajjitehi catūhi khandhehi, ekādasahi āyatanadhātūhi ca saṅgahitaṃ. Ettha hi pavattiyaṃ nāmarūpassāpi gahitattā saddāyatanampi gahitanti veditabbaṃ. Saḷāyatanaṃ dvīhi khandhehi, pasādaviññāṇabhūtehi chahi āyatanehi, dvādasahi dhātūhi saṅgahitaṃ. Upapattibhavo pana kāmabhavabhūto pañcahi khandhehi, saddāyatanavajjitehi ekādasahi āyatanehi, sattarasahi dhātūhi. Rūpabhavo pañcahi khandhehi, saddādicatukkaghānādittayatabbiññāṇavajjehi pañcahāyatanehi, aṭṭhahi dhātūhi saṅgahito. Asaññībhavo ekena rūpakkhandhena, rūpadhammavasena dvīhi āyatanadhātūhi saṅgahito. Ghānādittayaṃ panettha āyatanādikiccākaraṇato āyatanadhātūhi asaṅgahitampi rūpakkhandhena saṅgahitanti daṭṭhabbaṃ. Bhavassa ca ekantamupādinnattā pavattivipākānaṃ cakkhuviññāṇādīnaṃ gahaṇepi anupādinnasaddāyatanassa idha aggahaṇaṃ daṭṭhabbaṃ. Arūpabhavo catūhi khandhehi dvīhi āyatanadhātūhi. Jātijarāmaraṇāni nāmarūpadhammānaṃ lakkhaṇattā dvīhi rūpakkhandhasaṅkhārakkhandhehi. Sokadukkhadomanassāni vedanākkhandhena. Upāyāso saṅkhārakkhandhena, dhammāyatanadhammadhātūhi ca saṅgahito. Paridevo rūpakkhandhasaddāyatanasaddadhātūhi. Sesāni panettha paṭiccasamuppādaṅgāni, satipaṭṭhānasammappadhānā ca suviññeyyāva.

Iddhipādā dvīhi khandhehi, āyatanehi, dhātūhi saṅgahitā. Ettha ca cittiddhipādassa dhammadhātumanoviññāṇadhātuniyamato soḷasahi dhātūhi asaṅgaho veditabbo. Jhānāni dvīhi vedanāsaṅkhārakkhandhehi, ekenāyatanena, ekāya dhātuyā ca saṅgahitāni. Appamaññā ekena khandhena, ekena āyatanena, ekāya dhātuyā saṅgahitā. Evaṃ pañcindriyādīnipi. Kevalaṃ pana cittaṃ sattahi viññāṇadhātūhi saṅgahitanti ettakameva viseso. Sabbesampi cesa vuttāvasesehi khandhāyatanadhātūhi asaṅgahitabhāvo veditabbo.

Iminā nayena bāhiramātikāyapi 『『kusalā dhammā, akusalā dhammā catūhi khandhehi, dvīhi āyatanehi, dhātūhi saṅgahitā. Abyākatā pana asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahi āyatanehi aṭṭhārasahi dhātūhi saṅgahitā』』tiādinā yojetvā saṅgahāsaṅgaho ñātabboti ayamettha saṅkhepo, vitthāro pana dhātukathāpāḷiaṭṭhakathāsu (dhātu. 77 ādayo; dhātu. aṭṭha. 77) gahetabboti.

Niṭṭhito 『『saṅgaho asaṅgaho』』ti padassa

Atthavinicchayo.

我來為您直譯這段巴利文: 在緣起支中,名色被除識之外的四蘊、十一處界所攝。這裡應當知道因為在轉起時也包含名色,所以聲處也被包含。六處被二蘊、作為凈色和識的六處、十二界所攝。欲有作為生有時,被五蘊、除聲處的十一處、十七界所攝。色有被五蘊、除去聲等四處和鼻等三處及其識的五處、八界所攝。無想有被一個色蘊、依色法和法二處界所攝。這裡應當知道鼻等三處雖然因為不作處界的作用而不被處界所攝,但被色蘊所攝。又因為有是完全被執取的,所以雖然包含轉起果報的眼識等,但這裡不包含非執取的聲處。無色有被四蘊、二處界所攝。生、老死因為是名色諸法的特相,所以被色蘊和行蘊二者所攝。憂、苦、憂惱被受蘊所攝。惱被行蘊和法處法界所攝。悲被色蘊、聲處、聲界所攝。此處其餘的緣起支和念處、正勤都易於理解。 神足被二蘊、處、界所攝。這裡應當知道心神足因為法界意識界的限定而不被十六界所攝。諸禪被受蘊和行蘊二者、一處、一界所攝。無量被一蘊、一處、一界所攝。五根等也是如此。唯一的差別是心被七識界所攝。應當知道對於一切,這是不被上述餘下的蘊處界所攝的情況。 依此方法,在外部綱要中也應當知道"善法、不善法被四蘊、二處、界所攝。無記法則將無為法除外于蘊,被五蘊、十二處、十八界所攝"等如是配合的攝與非攝。這是此處的略說,詳細內容應當從《界論》聖典和義注中獲取。 "攝、非攝"等詞的 義理抉擇已完畢。

Saṅgahitenaasaṅgahitapadatthavaṇṇanā

Saṅgahitenaasaṅgahitapade sabbesaṃ rūpakkhandhādipadānaṃ niddeso na sambhavati. Yāni panettha padāni rūpekadesaṃ, arūpena asammissaṃ viññāṇekadesañca aññena asammissaṃ dīpenti, tesamidha niddeso. Tāni pana manāyatanadhammāyatanavajjitānaṃ dasāyatanānaṃ, dhammadhātuvajjitānaṃ sattarasannaṃ dhātūnaṃ, sattarūpindriyānañca vasena veditabbāni, na rūpakkhandhādīnaṃ. Teneva pāḷiyaṃ –

『『Dasāyatanā sattarasa dhātuyo,

Sattindriyā asaññābhavo ekavokārabhavo;

Paridevo sanidassanasappaṭighaṃ,

Anidassanaṃ punadeva sappaṭighaṃ upādā』』ti. (dhātu. 178) –

Evaṃ uddānagāthā vuttā. Rūpakkhandhena hi rūpakkhandhova saṅgahito, evaṃ vedanākkhandhādīhi ca vedanākkhandhādayova. Tepi ca yehi kehici āyatanadhātūhi asaṅgahitā nāma natthīti tesaṃ saṅgahitena asaṅgahitattābhāvā yathāvuttāyatanānaṃ vasenevettha atthavinicchayo hoti. Idaṃ hettha lakkhaṇaṃ – yaṃ khandhapadena saṅgahitaṃ hutvā āyatanadhātupadehi asaṅgahitaṃ, khandhāyatanapadehi vā saṅgahitaṃ hutvā dhātupadena asaṅgahitaṃ, tassa khandhāyatanadhātūhi asaṅgaho vuccati. Kathaṃ? Cakkhāyatanena ye dhammā khandhasaṅgahena saṅgahitā, āyatanasaṅgahena, dhātusaṅgahena ca asaṅgahitā, te dhammā katihi khandhehi, āyatanehi, dhātūhi asaṅgahitā? Te dhammā catūhi khandhehi dvīhi āyatanehi aṭṭhahi dhātūhi asaṅgahitā. Evaṃ rūpāyatanādīsupi pasādavisayabhūtesu dhātūsu, rūpindriyādīsu ca yojanakkamo veditabbo.

Tatrāyaṃ nayo – cakkhāyatanena ye rūpadhammā khandhasaṅgahena rūpakkhandhoti saṅgahitā, āyatanadhātusaṅgahena cakkhāyatanena asaṅgahitā, cakkhudhātuyā asaṅgahitā, cakkhāyatanacakkhudhātūhi ekassevetassa cakkhussa visuṃ āyatanadhātūsu saṅgahitattā te cakkhāyatanavirahitā sabbe rūpadhammā catūhi arūpakkhandhehi cakkhāyatanaṃ manāyatananti dvīhi āyatanehi cakkhudhātu sattaviññāṇadhātūti aṭṭhahi dhātūhi asaṅgahitā. Upari rūpāyatanādīsupi eseva nayo. Imasmiṃ hi vāre cakkhāyatanassa attano tīhipi khandhāyatanadhātusaṅgahehi saṅgahitatāya asaṅgahitattābhāvā khandhasaṅgahena saṅgahitaṃ, āyatanasaṅgahena asaṅgahitaṃ, dhātusaṅgahena asaṅgahitanti evaṃ tīhipi saṅgahitāsaṅgahitavisesanehi visiṭṭhasseva 『『katihi khandhehī』』tiādinā khandhādīhi asaṅgahassa vuccamānattā ca arūpakkhandhehi saha bahibhūtatā veditabbā. Yathā cettha cakkhāyatanena upalakkhitānaṃ rūpadhammānaṃyeva saṅgahitena asaṅgahitatā, na cakkhāyatanassa, evaṃ upari rūpāyatanādīhi upalakkhitavārepi yathārahaṃ ñātabbā.

我來為您直譯這段巴利文: 為攝所攝而非攝詞義釋 在為攝所攝而非攝項中,不可能對一切色蘊等項進行解說。這裡只對那些表示色的一部分、與無色不相混和的,以及識的一部分與其他不相混和的項進行解說。這些應當依除意處法處的十處、除法界的十七界、七色根來理解,而不是依色蘊等。因此在聖典中說出這樣的攝頌偈: "十處與十七界, 七根與無想有、一蘊有, 悲嘆與有見有對, 無見而又有對之所取。" 因為色蘊只被色蘊所攝,同樣受蘊等也只被受蘊等所攝。這些也不存在不被任何處界所攝的情況,所以因為它們沒有為攝所攝而非攝的情況,此處的義理抉擇只依前述諸處而進行。這裡的特相是:為蘊項所攝而不被處界項所攝,或為蘊處項所攝而不被界項所攝,這稱為不被蘊處界所攝。如何?被眼處的蘊攝所攝,而不被處攝、界攝所攝的那些法,這些法不被幾蘊、處、界所攝?這些法不被四蘊、二處、八界所攝。如是在色處等凈色、境色、界和色根等中也應當知道配合的次序。 其中這是方法——被眼處的色法,以蘊攝而被攝為色蘊,以處界攝而不被眼處所攝,不被眼界所攝,因為眼處眼界只攝同一個眼在處界中,所以除眼處的一切色法不被四無色蘊、眼處和意處二處、眼界和七識界八界所攝。在上面的色處等中也是這個方法。因為在這一章節中,眼處自身被三種蘊處界攝所攝而沒有不被攝的情況,所以被蘊攝所攝,不被處攝所攝,不被界攝所攝,如是以這三種攝非攝的差別而特殊化的,以"幾蘊"等來說明不被蘊等所攝,應當知道與無色蘊一起成為外在之法。如同這裡由眼處所標示的色法才有為攝所攝而非攝的情況,而不是眼處本身,同樣在上面由色處等所標示的章節中也應當依其適宜而了知。

Sesesu pana cakkhuviññāṇadhātuyā ye dhammā khandhasaṅgahena saṅgahitā, āyatanasaṅgahena saṅgahitā, dhātusaṅgahena asaṅgahitā, te dhammā catūhi khandhehi ekādasahi āyatanehi dvādasahi dhātūhi asaṅgahitā. Evaṃ sesaviññāṇadhātūsupi. Paṭiccasamuppādaṅgesu asaññībhavena ye dhammā…pe… te dhammā catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā. Upādādhammehi ye dhammā…pe… te dhammā catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitāti ime cattāro vārā apubbavisesā samāyeva. Tattha cakkhuviññāṇavāre dvādasahīti cha viññāṇadhātuyo vajjetvā avasesāhi dhātūhi sesā cha viññāṇadhātuyova khandhāyatanasaṅgahehi saṅgahitā, dhātusaṅgaheneva asaṅgahitā. Avasesāhi dvādasahi dhātūhi asaṅgahitāti. Esa nayo sesaviññāṇadhātūsupi.

Dutiye tīhāyatanehīti rūpāyatanadhammāyatanamanāyatanehi. Asaññibrahmaloke hi rūpāyatanadhammāyatanavasena dve āyatanāni upapattibhavabhāvena pāḷiyaṃ āgatāni, te pana khandhehi saṅgahitāni, āyatanadhātūsu asaṅgahitāni. Tadavasesāni nava rūpāyatanāni, tāni teheva ca dvīhi manāyatanadhammāyatanehi ca asaṅgahitāni nāma honti. Navahi dhātūhīti rūpadhātudhammadhātūhi saddhiṃ sattahi viññāṇadhātūhi.

Tatiye dasahīti rūpāyatanadhammāyatanavajjehi. Soḷasahīti rūpadhātudhammadhātuvajjāhi. Anidassanasappaṭighāni nāma nava oḷārikāyatanāni, tāni tehi khandhasaṅgahena saṅgahitāni, āyatanadhātusaṅgahehi ca asaṅgahitāni, rūpāyatanadhammāyatanāni dvepi sesehi āyatanadhātūhi asaṅgahitāni nāma honti.

Catutthe ekādasahīti phoṭṭhabbāyatanavajjehi phoṭṭhabbāyatanassa upādādhammehi āyatanādīsu asaṅgahitattā. Sesaṃ suviññeyyameva. Ayaṃ saṅgahitenaasaṅgahitapade nayo.

Asaṅgahitenasaṅgahitapadatthavaṇṇanā

Asaṅgahitenasaṅgahitapade pana yāni padāni viññāṇena vā oḷārikarūpena vā asammissaṃ dhammāyatanekadesaṃ dīpenti, tāneva niddisīyanti, tāni pana vedanādīnaṃ tiṇṇaṃ khandhānaṃ, dukkhasaccavajjitānaṃ tiṇṇaṃ saccānaṃ, pasādamanovajjitānaṃ soḷasannaṃ indriyānaṃ, avijjāsaṅkhāraphassavedanātaṇhupādānakammabhavajātijarāmaraṇasokadukkhadomanassupāyāsavasena cuddasapaccayākārapadānañca vasena veditabbāni, na rūpakkhandhādīnaṃ. Teneva aṭṭhakathāyaṃ –

『『Tayo khandhā tathā saccā, indriyāni ca soḷasa;

Padāni paccayākāre, cuddasūpari cuddasa.

『『Samatiṃsa padā honti, gocchakesu dasasvatha;

Duve cūḷantaradukā, aṭṭha honti mahantarā』』ti. (dhātu. aṭṭha. 179) –

Evaṃ uddānagāthā vuttā. Idaṃ hettha lakkhaṇaṃ – yaṃ khandhapadena asaṅgahitaṃ, āyatanadhātupadehi saṅgahitaṃ, tasseva tīhi visesanehi visiṭṭhassa khandhādīhi saṅgaho vuccati. Kathaṃ? Vedanākkhandhena ye dhammā khandhasaṅgahena asaṅgahitā, āyatanadhātusaṅgahehi saṅgahitā, te dhammā katihi khandhehi, āyatanehi, dhātūhi saṅgahitā? Te dhammā asaṅkhataṃ khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitāti.

我來為您直譯這段巴利文: 在其餘中,有些法被眼識界的蘊攝所攝,被處攝所攝,而不被界攝所攝,這些法不被四蘊、十一處、十二界所攝。在其餘識界中也是如此。在緣起支中,有些法被無想有......乃至......這些法不被四蘊、十處、十六界所攝。有些法被所取法......乃至......這些法不被四蘊、十一處、十七界所攝,這四章節完全相同而無新的差別。其中在眼識章節中"十二"是除去六識界,其餘六識界只被蘊處攝所攝,而不被界攝所攝。不被其餘十二界所攝。在其餘識界中也是這個方法。 在第二中"以三處"是指色處、法處、意處。因為在無想梵天界中,色處和法處二處作為生有而在聖典中說出,它們被蘊所攝,而不被處界所攝。其餘九色處,它們被稱為不被這二處以及意處和法處所攝。"以九界"是指與色界法界及七識界。 在第三中"以十"是指除色處法處。"以十六"是指除色界法界。無見有對是指九粗處,它們被蘊攝所攝,而不被處界攝所攝,色處法界二者被稱為不被其餘處界所攝。 在第四中"以十一"是指除觸處,因為觸處不被所取法在處等中所攝。其餘容易理解。這是為攝所攝而非攝項中的方法。 不為攝所攝而為攝詞義釋 在不為攝所攝而為攝項中,只解說那些表示不與識或粗色相混和的法處一部分的項,這些應當依受等三蘊、除苦諦的三諦、除凈色和意的十六根、以及無明、行、觸、受、愛、取、業有、生、老死、愁、苦、憂、惱等十四緣起支項來理解,而不是依色蘊等。因此在義注中說出這樣的攝頌偈: "三蘊與三諦,十六根亦然, 緣起支項中,十四上十四。 三十項當知,十組聚之中; 二小中間對,八大中間對。" 這裡的特相是——不被蘊項所攝,而被處界項所攝的,對於以這三種差別而特殊化的法,說明它們被蘊等所攝。如何?有些法不被受蘊的蘊攝所攝,而被處界攝所攝,這些法被幾蘊、處、界所攝?這些法除去無為法不被蘊所攝,被三蘊、一處、一界所攝。

Tatrāyaṃ nayo – vedanākkhandhena hi nibbānaṃ, sukhumarūpaṃ, saññāsaṅkhārā ca khandhasaṅgahena asaṅgahitā hutvā dhammāyatanadhammadhātusaṅgahena saṅgahitā. Tesu nibbānaṃ khandhasaṅgahaṃ na gacchati, sesā tīhi rūpasaññāsaṅkhārakkhandhehi saṅgahaṃ gacchanti, āyatanadhātuyo panettha dhammāyatanadhammadhātūnaṃ vaseneva sabbattha veditabbā itarāsaṃ asambhavā, imesu ca nibbānampi saṅgahaṃ gacchati. Teneva hi 『『asaṅkhataṃ khandhato ṭhapetvā』』ti vuttaṃ. Tassāyamattho – khandhasaṅgahe eva asaṅkhataṃ ṭhapetvā, na itarasaṅgahesūti evaṃ saññākkhandhādīsupi yojanā veditabbā. Ayaṃ pana viseso – jīvitindriyena ye dhammā…pe… te dhammā dvīhi vedanāsaññākkhandhehi saṅgahitā, rūpārūpajīvitindriyehi nibbānavedanāsaññāviññāṇakkhandhā khandhasaṅgahena asaṅgahitā, tesu ca nibbānavedanāsaññāva āyatanadhātusaṅgahena saṅgahitāti. Sesaṃ suviññeyyameva. Ayaṃ asaṅgahitenasaṅgahitapade nayo.

Saṅgahitenasaṅgahitapadatthavaṇṇanā

Saṅgahitenasaṅgahitapade pana yāni padāni saṅkhārekadesaṃ aññena asammissaṃ dīpenti vedanekadesaṃ vā sukhumarūpaṃ vā saddekadesaṃ vā, tāneva niddisīyanti. Khandhāyatanadhātūsu ekampi koṭṭhāsaṃ sakalena gahetvā ṭhitapadāni na yujjanti. Tāni pana dvinnaṃ samudayamaggasaccānaṃ, pannarasindriyānaṃ, ekādasapaṭiccapadādīnañca vasena veditabbāni. Idaṃ hettha lakkhaṇaṃ – yaṃ attanā khandhādivasena saṅgahitehi khandhādito saṅgahitaṃ, tasseva paṭhamaṃ uddhaṭapadassa puna khandhādīhi saṅgaho vuccati.

Tatrāyaṃ ādipade nayo – samudayasaccena ye dhammā khandhādīhi tīhi saṅgahehipi saṅgahitā, tehi dhammehi ye dhammā khandhādīhi tīhipi saṅgahitā, te dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitāti. Samudayasaccena hi taṇhāvajjā sesā saṅkhārā khandhādīhi saṅgahehi saṅgahitā, puna tehi ca taṇhāva saṅgahitā, sā ca puna saṅkhārakkhandhadhammāyatanadhammadhātūhi saṅgahitā. Sesesupi eseva nayo. Ayaṃ saṅgahitenasaṅgahitapade nayo.

Asaṅgahitenaasaṅgahitapadatthavaṇṇanā

Asaṅgahitenaasaṅgahitapade pana yāni padāni pañcakkhandhagāhakehi dukkhasaccādīhi, viññāṇena saddhiṃ sukhumarūpagāhakehi acetasikādīhi ca padehi vivajjitāni rūpakkhandhādīni, tāneva niddisīyanti. Idaṃ hettha lakkhaṇaṃ – yaṃ paṭhamaṃ uddhaṭena rūpakkhandhādipadena khandhādito asaṅgahitaṃ, yaṃ tehi asaṅgahitaṃ, tasseva puna khandhādīhi asaṅgaho vuccati.

Tatrāyaṃ ekapadayojanā – rūpakkhandhena ye dhammā khandhādīhi tīhipi asaṅgahehi asaṅgahitā, tehi dhammehi ye dhammā khandhādīhi tīhi asaṅgahitā, te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā. Rūpakkhandhena hi cattāro khandhā, nibbānañca khandhasaṅgahena asaṅgahitā, āyatanādīhi pana viññāṇameva ṭhapetvā vedanādayo dhammāyatanena rūpakkhandhekadesena saṅgahitāti viññāṇameva tīhipi khandhasaṅgahādīhi rūpakkhandhena asaṅgahitaṃ nāma. Tena puna viññāṇena saddhiṃ sanibbānā cattāro khandhā khandhādīhi asaṅgahitā, te sabbepi puna viññāṇabhūtena ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitāti. Ayaṃ asaṅgahitenaasaṅgahitapade nayo.

我來為您直譯這段巴利文: 其中這是方法——因為涅槃、細色、想和行不被受蘊的蘊攝所攝,而被法處法界攝所攝。其中涅槃不被納入蘊攝,其餘被色、想、行三蘊所攝,這裡的處界只應依法處法界來了知,因為其他的處界不可能存在,而且在這些中涅槃也被攝入。因此才說"除去無為法不被蘊所攝"。這的意思是——只在蘊攝中除去無為法,而不是在其他攝中。如是在想蘊等中也應當知道這樣配合。這裡有一個差別——有些法被命根......乃至......這些法被受想二蘊所攝,色無色命根的涅槃、受、想、識蘊不被蘊攝所攝,其中涅槃、受、想被處界攝所攝。其餘容易理解。這是不為攝所攝而為攝項中的方法。 為攝所攝而為攝詞義釋 在為攝所攝而為攝項中,只解說那些表示不與他法相混和的行的一部分,或受的一部分,或細色,或聲的一部分的項。取蘊處界中任何一部分作為整體的項都不適合。這些應當依二個集諦和道諦、十五根、十一緣起支等來理解。這裡的特相是——對於被自身以蘊等方式所攝,又被蘊等所攝的法,再說明首先舉出項的蘊等攝。 其中這是首項的方法——有些法被集諦以三種蘊等攝所攝,這些法又攝了一些被三種蘊等所攝的法,這些法被一蘊、一處、一界所攝。因為除愛之外的其餘諸行被集諦以蘊等攝所攝,而這些又攝了愛,愛又被行蘊、法處、法界所攝。在其餘中也是這個方法。這是為攝所攝而為攝項中的方法。 不為攝所攝而不為攝詞義釋 在不為攝所攝而不為攝項中,只解說那些色蘊等項,這些項被攝取五蘊的苦諦等,以及與識一起攝取細色的非心所等項所排除。這裡的特相是——對於不被首先舉出的色蘊等項以蘊等方式所攝,又不被這些所攝的法,再說明它們不被蘊等所攝。 其中這是一項的配合——有些法不被色蘊以三種蘊等攝所攝,這些法又不攝一些不被三種蘊等所攝的法,這些法不被一蘊、一處、七界所攝。因為四蘊和涅槃不被色蘊以蘊攝所攝,但除了識之外,受等被法處以及色蘊的一部分所攝,所以只有識被稱為不被色蘊以三種蘊攝等所攝。由於這識,與涅槃一起的四蘊不被蘊等所攝,這一切又不被作為識的一蘊、一處、七界所攝。這是不為攝所攝而不為攝項中的方法。

Sampayogavippayogapadatthavaṇṇanā

Sampayogavippayogapade pana yāni padāni nibbānena, rūpena vā missesu sattasu viññāṇadhātūsu ekāyapi avippayutte arūpadhamme pakāsenti, tesaṃ dhammāyatanadukkhasaccādīnaṃ niddeso na sambhavati. Kāhici pana viññāṇadhātūhi vippayuttānaṃ rūpamissārūpadhammānaṃ, kevalānārammaṇānaṃ vā sakalarūpakkhandhānaṃ vā pakāsakānaṃ rūpabhavarūpakkhandhakusalādipadānaṃ sampayogapade eva niddeso na sambhavati, vippayogapade pana sambhavati. Arūpakkhandhānaṃ pana paccekaṃ, dvinnaṃ, tiṇṇaṃ, tadekadesānaṃ vā tadubhayepi sambhavati. 『『Catūhi sampayogo, catūhi vippayogo, sabhāgo visabhāgo』』ti hi vacanato catūhi arūpakkhandheheva sabhāgānaṃ ekasantāne ekakkhaṇeva uppannānaṃ arūpakkhandhānaṃ eva aññamaññaṃ sampayogo labbhati. Rūpadhammānaṃ pana rūpena, nibbānena vā, nibbānassa ca rūpena saddhiṃ sampayogo nāma natthi, tathā rūpanibbānānaṃ arūpakkhandhehi. Visabhāgā hi te tesaṃ yathā arūpakkhandhānaṃ rūpanibbānehi, evaṃ bhinnasantānikehi nānakkhaṇikehi arūpadhammehipi saddhiṃ natthiyeva. Tepi hi tesaṃ santānakkhaṇavisabhāgatāya visabhāgā eva. Ayaṃ pana visabhāgatā idha sāmaññato na gahitā tesaṃ avisesena sampayogassāpi sambhavā. Yattha pana visesetvā cakkhuviññāṇataṃsampayuttādayo nikkhittā, tatthāyampi visabhāgatā gahitā. Yattha pana ye aniddhāritavisesanā, tatthāpi sabbathā sampayogalakkhaṇaṃ na sambhavati. So ca tassa ekantena visabhāgoti idha gayhati.

Tatrāyaṃ nayo – rūpakkhandho kenaci sampayuttoti? Natthi. Katihi vippayutto? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayutto, ekenāyatanena ekāya dhātuyā kehici vippayutto. Esa nayo cakkhāyatanādianārammaṇesupi. Sārammaṇesu pana vedanākkhandho tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayutto, ekenāyatanena ekāya dhātuyā kehici sampayutto. Ekena khandhena dasahi āyatanehi dasahi dhātūhi vippayutto, ekenāyatanena ekāya dhātuyā kehici vippayutto. Esa nayo saññākkhandhādīsupi.

Tattha ekenāti manāyatanena. Sattahīti viññāṇadhātūhi. Kehicīti dhammāyatanadhammadhātupariyāpannehi vedanāsaññāsaṅkhārehi. Dutiyanaye tīhīti attānaṃ ṭhapetvā sesehi arūpakkhandhehi. Kehici vippayuttoti dhammāyatanadhammadhātūsu saññāsaṅkhārehi. Kehici vippayuttoti rūpanibbānehi. Evaṃ uparipi sabbattha yathānurūpaṃ ñātabbaṃ. Sesaṃ vuttanayameva. Ayaṃ pana viseso 『『samudayamaggasaccādayo ekāya manoviññāṇadhātuyā sampayuttā, adhimokkho pana manodhātumanoviññāṇadhātūhi dvīhevā』』ti. Ayaṃ sampayogavippayogapade nayo.

我來為您直譯這段巴利文: 相應不相應詞義釋 在相應不相應項中,對於那些表示與涅槃或色相混合的七識界中任何一個不相應的無色法的項,這些法處、苦諦等項的解說是不可能的。對於與任何識界相應的色混合無色法,或單純所緣,或整個色蘊的表示項如色有、色蘊、善等項,在相應項中的解說是不可能的,但在不相應項中是可能的。而對於無色蘊的各別、二個、三個或其一部分,在這兩項中都是可能的。因為說"以四相應,以四不相應,同分異分",所以只有同分的四無色蘊在一相續中同一剎那生起時,才有彼此的相應。但色法與色或涅槃,以及涅槃與色之間沒有所謂的相應,同樣色和涅槃與無色蘊也是如此。因為它們對它們來說是異分,就像無色蘊對色和涅槃一樣,與不同相續、不同剎那的無色法之間也完全沒有相應。因為這些由於相續和剎那的異分性而是異分。但這種異分性在這裡不是從一般意義上來把握的,因為它們不特別地也可能有相應。但在特別安立眼識及其相應等的地方,這種異分性也被把握。而在那些沒有確定差別的地方,相應的特相也完全不可能存在。它對它來說一定是異分,在這裡如此把握。 其中這是方法——色蘊與什麼相應?沒有。與幾種不相應?與四蘊、一處、七界不相應,與一處、一界中的某些不相應。這個方法在眼處等無所緣中也是如此。而在有所緣中,受蘊與三蘊、一處、七界相應,與一處、一界中的某些相應。與一蘊、十處、十界不相應,與一處、一界中的某些不相應。這個方法在想蘊等中也是如此。 其中"以一"是指意處。"以七"是指識界。"某些"是指法處法界所攝的受、想、行。在第二方法中"以三"是指除去自身的其餘無色蘊。"與某些不相應"是指法處法界中的想行。"與某些不相應"是指色和涅槃。如是在上面所有處也應當依其適宜而了知。其餘如所說的方法。這裡的差別是"集諦道諦等與一個意識界相應,而勝解只與意界和意識界二者相應。"這是相應不相應項中的方法。

Sampayuttenavippayuttapadatthavaṇṇanā

Sampayuttenavippayuttapade pana sampayogārahapadesu yāni padāni dhammadhātuyā sampayutte dhamme, viññāṇañca aññena asammissaṃ dīpenti, tesameva niddeso. Tāni pana catunnaṃ arūpakkhandhapadānaṃ, manāyatanassa, sattannaṃ viññāṇadhātūnaṃ, manopekkhāvasena dvinnaṃ indriyānaṃ, viññāṇaphassavedanānaṃ tiṇṇaṃ paṭiccasamuppādapadānaṃ, phassasattakassa, adukkhamasukhasavitakkasavicāraupekkhāsahagatānaṃ vasena tiṇṇaṃ tikapadānaṃ, sattamahantaradukapadādīnañca vasena veditabbāni, na itaresaṃ asambhavā. Teneva aṭṭhakathāyaṃ –

『『Cattāro khandhāyatanañca ekaṃ,

Dve indriyā dhātupadāni satta;

Tayo paṭiccā atha phassasattakaṃ,

Tike tayo satta mahantare ca;

Ekaṃ savitakkaṃ savicāramekaṃ,

Yuttaṃ upekkhāya ca ekamevā』』ti. (dhātu. aṭṭha. 306) –

Uddānagāthā vuttā. Idaṃ hettha lakkhaṇaṃ – ye dhammā paṭhamaṃ uddhaṭapadena sampayuttā, tehi ye dhammā vippayuttā, tesaṃ khandhādīhi vippayogo vuccati.

Tatrāyaṃ nayo – vedanākkhandhena ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā. Cakkhuviññāṇadhātuyā ye dhammā sampayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā na kehici khandhāyatanehi vippayuttā, ekāya pana dhātuyā vippayuttāti evaṃ sabbattha yojanā veditabbā.

Tattha te dhammāti rūpanibbānadhammā, te vedanāya sampayuttehi vippayuttā. Ekenāti manāyatanena. Dutiyanaye te dhammāti sappītikā te dhammā. Na kehicīti paṭhamaṃ uddhaṭaṃ cakkhuviññāṇadhātuṃ ṭhapetvā sesā chaviññāṇadhātū, taṃsampayuttā, rūpaṃ, nibbānañca. Tehi sabbesaṃ khandhāyatanānaṃ saṅgahitattā na kehici khandhehi, āyatanehi vā vippayuttā. Na hi sayaṃ attanā vippayujjati, sampayujjati vāti. Ekāyāti cakkhuviññāṇadhātuyā. Sesaṃ suviññeyyameva. Ayaṃ sampayuttenavippayuttapade nayo.

Vippayuttenasampayuttapadatthavaṇṇanā

Vippayuttenasampayuttapade pana vippayuttena sampayutto nāma dhammo natthi, desanāsampadamattāya pana moghampetaṃ padaṃ uddhaṭaṃ, teneva pāḷiyaṃ sabbavāresupi 『『natthi natthi』』 icceva vuttaṃ. Rūpakkhandhādianārammaṇadhammehi vippayuttā cattāro khandhā, tesañca aññehi sampayogo natthi. Vedanādīhipi rūpanibbānādīni vippayuttāni, tesañca kenaci sampayogova natthīti. Ayaṃ vippayuttenasampayuttapade nayo.

Sampayuttenasampayuttapadatthavaṇṇanā

Sampayuttenasampayuttapade pana yāni padāni rūpena asammissaṃ arūpakkhandhekadesameva dīpenti, tesameva niddeso, na rūpārūpasammissānaṃ, sabbarūpakkhandhadīpakānaṃ tesaṃ sampayuttatāyogābhāvā. Sabbārūpakkhandhenāpi hi kusalādinā añño sampayutto nāma natthi. Idaṃ hettha lakkhaṇaṃ – ye dhammā paṭhamaṃ uddhaṭā, attanā sampayuttena puna sampayuttā, tesaññeva khandhādīhi sampayogo vuccati.

我來為您直譯這段巴利文: 為相應所不相應詞義釋 在為相應所不相應項中,只解說那些在適合相應的項中表示與法界相應的法和不與他法相混和的識的項。這些應當依四無色蘊項、意處、七識界、意舍二根、識觸受三緣起支項、觸七法、不苦不樂有尋有伺舍俱行三組項、七大對項等來理解,而不是其他因為不可能。因此在義注中說出這樣的攝頌偈: "四蘊與一處,二根七界項, 三緣與觸七,三組七大對, 一有尋有伺,一者與舍俱。" 這裡的特相是——有些法與首先舉出項相應,對於不與這些法相應的法,說明它們不被蘊等所攝。 其中這是方法——有些法與受蘊相應,有些法不與這些法相應,這些法不與四蘊、一處、七界相應,不與一處、一界中的某些相應。有些法與眼識界相應,有些法不與這些法相應,這些法不與任何蘊處不相應,而只與一界不相應,如是應當知道在一切處的配合。 其中"這些法"是指色和涅槃法,它們不與受的相應法相應。"以一"是指意處。在第二方法中"這些法"是指有喜的這些法。"不與任何"是指除去首先舉出的眼識界之外的其餘六識界、與其相應法、色和涅槃。因為被一切蘊處所攝,所以不與任何蘊或處不相應。因為自身不能與自身不相應或相應。"以一"是指眼識界。其餘容易理解。這是為相應所不相應項中的方法。 為不相應所相應詞義釋 在為不相應所相應項中,沒有所謂為不相應所相應的法,但爲了教說的圓滿而舉出這空無的項,因此在聖典中在一切章節都只說"沒有,沒有"。四蘊不與色蘊等無所緣法相應,而它們也沒有與其他相應。色涅槃等也不與受等相應,而它們也完全沒有與任何相應。這是為不相應所相應項中的方法。 為相應所相應詞義釋 在為相應所相應項中,只解說那些表示不與色相混和的無色蘊一部分的項,而不是色無色混合的、表示整個色蘊的項,因為它們不可能有相應性。因為善等的整個無色蘊也沒有所謂與其他相應的。這裡的特相是——首先舉出的諸法,與自身相應者又相應,只說明這些法以蘊等方式的相應。

Tatrāyaṃ nayo – vedanākkhandhena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā, te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā, ekenāyatanena…pe… kehici sampayuttā. Samudayasaccena ye dhammā sampayuttā, tehi dhammehi ye dhammā sampayuttā, te dhammā tīhi khandhehi ekenāyatanena ekāya manoviññāṇadhātuyā sampayuttā, ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttāti. Sesaṃ suviññeyyameva. Ayaṃ sampayuttenasampayuttapade nayo.

Vippayuttenavippayuttapadatthavaṇṇanā

Vippayuttenavippayuttapade pana sampayogapade vuttapadāneva niddisīyanti. Idaṃ hettha lakkhaṇaṃ – ye dhammā paṭhamaṃ uddhaṭapadena vippayuttehi puna vippayuttā, tesaṃ khandhādīhi vippayogo vuccati.

Tatrāyaṃ nayo – rūpakkhandhena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā, ekenāyatanena…pe… kehici vippayuttā. Vedanākkhandhena ye dhammā vippayuttā, tehi dhammehi ye dhammā vippayuttā, te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā, ekena…pe… kehici vippayuttāti. Sesaṃ suviññeyyameva. Ayaṃ vippayuttenavippayuttapade nayo.

Saṅgahitenasampayuttavippayuttapadatthavaṇṇanā

Saṅgahitenasampayuttavippayuttapade pana saṅgahitenasaṅgahitapade niddiṭṭhāni samudayasaccādipadāneva niddisīyanti. Idaṃ hettha lakkhaṇaṃ – ye dhammā paṭhamaṃ uddhaṭapadena khandhādīhi tīhipi saṅgahitā, tesaṃ khandhādīhi sampayogo, vippayogo ca vuccati.

Tatrāyaṃ nayo – samudayasaccena ye dhammā khandhādīhi tīhipi saṅgahehi saṅgahitā, te dhammā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā, ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Ekena khandhena dasahāyatanadhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā. Itthindriyena ye dhammā khandhādīhi tīhipi saṅgahitā, te dhammā na kehici sampayuttā, catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā, ekena…pe… kehici vippayuttāti.

Tattha ekenāti manāyatanena. Ekena khandhenāti saṅkhārakkhandhena. Kehicīti saṅkhārakkhandhe taṇhāya dhammāyatanadhammadhātūsu taṇhāvedanāsaññāhi. Sesaṃ suviññeyyameva. Ayaṃ saṅgahitenasampayuttavippayuttapade nayo.

Sampayuttenasaṅgahitāsaṅgahitapadatthavaṇṇanā

Sampayuttenasaṅgahitāsaṅgahitapade pana sampayuttenasampayuttapade niddiṭṭhāni vedanākkhandhādipadāneva niddisīyanti. Idaṃ hettha lakkhaṇaṃ – ye dhammā paṭhamaṃ uddhaṭapadena sampayuttā, tesaṃ khandhādīhi saṅgaho, asaṅgaho ca vuccati.

Tatrāyaṃ nayo – vedanākkhandhena ye dhammā sampayuttā, te dhammā tīhi khandhehi dvīhi āyatanehi aṭṭhahi dhātūhi saṅgahitā, sesehi asaṅgahitā. Viññāṇakkhandhena ye dhammā sampayuttā, te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā, sesehi asaṅgahitāti.

Tattha tīhīti saññākkhandhādīhi tīhi. Tehi vedanāya sampayuttā. Dvīhīti dhammāyatanamanāyatanehi. Sesaṃ suviññeyyameva. Ayaṃ sampayuttenasaṅgahitāsaṅgahitapade nayo.

我來為您直譯這段巴利文: 其中這是方法——有些法與受蘊相應,有些法與這些法相應,這些法與三蘊、一處、七界相應,與一處......乃至......某些相應。有些法與集諦相應,有些法與這些法相應,這些法與三蘊、一處、一意識界相應,與一蘊、一處、一界中的某些相應。其餘容易理解。這是為相應所相應項中的方法。 為不相應所不相應詞義釋 在為不相應所不相應項中,只解說在相應項中所說的項。這裡的特相是——有些法不與首先舉出項相應,又不與這些相應,說明它們不被蘊等所攝。 其中這是方法——有些法不與色蘊相應,有些法不與這些法相應,這些法不與四蘊、一處、七界相應,不與一處......乃至......某些相應。有些法不與受蘊相應,有些法不與這些法相應,這些法不與一蘊、十處、十界相應,不與一......乃至......某些相應。其餘容易理解。這是為不相應所不相應項中的方法。 為攝所相應不相應詞義釋 在為攝所相應不相應項中,只解說在為攝所攝項中所說的集諦等項。這裡的特相是——有些法被首先舉出項以三種蘊等方式所攝,說明它們與蘊等相應和不相應。 其中這是方法——有些法被集諦以三種蘊等攝所攝,這些法與三蘊、一處、七界相應,與一蘊、一處、一界中的某些相應。不與一蘊、十處界相應,不與一處、一界中的某些相應。有些法被女根以三種蘊等所攝,這些法不與任何相應,不與四蘊、一處、七界相應,不與一......乃至......某些相應。 其中"以一"是指意處。"以一蘊"是指行蘊。"某些"是指在行蘊中的愛,在法處法界中的愛、受、想。其餘容易理解。這是為攝所相應不相應項中的方法。 為相應所攝非攝詞義釋 在為相應所攝非攝項中,只解說在為相應所相應項中所說的受蘊等項。這裡的特相是——有些法與首先舉出項相應,說明它們被蘊等所攝和不被攝。 其中這是方法——有些法與受蘊相應,這些法被三蘊、二處、八界所攝,不被其餘所攝。有些法與識蘊相應,這些法被三蘊、一處、一界所攝,不被其餘所攝。 其中"以三"是指想蘊等三。它們與受相應。"以二"是指法處和意處。其餘容易理解。這是為相應所攝非攝項中的方法。

Asaṅgahitenasampayuttavippayuttapadatthavaṇṇanā

Asaṅgahitenasampayuttavippayuttapade pana yāni padāni sukhumarūpaṃ aviññāṇaṃ, arūpaṃ saviññāṇaṃ vā, kevalaṃ arūpaṃ vā thūlarūpassapi kevalaṃ vā, sukhumarūpaṃ dīpenti, tesameva niddeso . Idaṃ hettha lakkhaṇaṃ – ye dhammā paṭhamaṃ uddhaṭadhammehi khandhādīhi tīhipi asaṅgahitā, tesaṃ khandhādīhi sampayogo, vippayogo ca vuccati.

Tatrāyaṃ nayo – rūpakkhandhena ye dhammā khandhādīhi asaṅgahitā, te dhammā tīhi khandhehi sampayuttā, ekenāyatanena ekāya dhātuyā kehici sampayuttā, ekena khandhena dasahi āyatanadhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā. Evaṃ dhammāyatanaitthindriyādīsupi yojanā.

Arūpabhavena ye dhammā khandhādīhi asaṅgahitā, te sampayuttāti natthi. Te catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā, ekenāyatanena ekāya dhātuyā kehici vippayuttā. Evaṃ iddhipādakusalādipadesupi yojanā.

Tattha rūpakkhandhena viññāṇasseva tīhipi asaṅgahitattā tassa tīhi vedanādīhi sampayogo, itarehi ca vippayogo ñātabbo. Sesaṃ suviññeyyameva. Ayaṃ asaṅgahitenasampayuttavippayuttapade nayo.

Vippayuttenasaṅgahitāsaṅgahitapadatthavaṇṇanā

Vippayuttenasaṅgahitāsaṅgahitapade pana yāni padāni kevalānaṃ sārammaṇānaṃ, anārammaṇānaṃ vā dhammānaṃ pakāsakāni ca sabhāvajātibhūmikālasantānavasena bhinnatāya kehici arūpakkhandhehi vippayuttānaṃ anārammaṇadhammamissārūpakkhandhānaṃ pakāsakāni dukkhasaccaabyākataparittaatītaajjhattādipadāni, tesameva niddeso itaresaṃ dhammāyatanajīvitindriyanāmarūpasaḷāyatanajātijarāmaraṇaajjhattabahiddhāanidassanaappaṭighanahetuādīnaṃ tesaṃ kenaci vippayogāsambhavā. Idaṃ hettha lakkhaṇaṃ – ye dhammā paṭhamaṃ uddhaṭapadena vippayuttā, tesaṃ khandhādīhi saṅgaho, asaṅgaho ca vuccati.

Tatrāyaṃ nayo – rūpakkhandhena ye dhammā vippayuttā, te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā, ekena khandhena dasahi āyatanadhātūhi asaṅgahitā. Dukkhasaccena ye dhammā vippayuttā, te dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Tattha dukkhasaccena vippayuttā nāma lokuttaracittacetasikāni, te ca dhammā vedanākkhandhādicatukkhandhehi manoviññāṇadhammadhātuvasena dvīhi dhātūhi saṅgahitāti. Sesaṃ suviññeyyameva. Ayaṃ vippayuttenasaṅgahitāsaṅgahitapade nayo. Ayamettha saṅkhepato vibhaṅganayena saddhiṃ atthanicchayo, vitthāro pana dhātukathāpāḷiaṭṭhakathāsu (dhātu. 12; dhātu. aṭṭha. 1-2) gahetabboti.

Mohavicchedaniyā abhidhammamātikatthavaṇṇanāya

Dhātukathāmātikatthavaṇṇanā niṭṭhitā.

  1. Puggalapaññattimātikā

Ekakamātikatthavaṇṇanā

Idāni puggalapaññattimātikāsaṃvaṇṇanānayo hoti. Tattha anuttānatthato tāva cha paññattiyoti ettha 『『ācikkhati deseti paññapeti paṭṭhapetī』』ti (saṃ. ni.

我來為您直譯這段巴利文: 不為攝所相應不相應詞義釋 在不為攝所相應不相應項中,只解說那些表示細色無識、有識無色、或純無色、或僅粗色、或細色的項。這裡的特相是——有些法不被首先舉出的法以三種蘊等方式所攝,說明它們與蘊等相應和不相應。 其中這是方法——有些法不被色蘊以蘊等所攝,這些法與三蘊相應,與一處、一界中的某些相應,不與一蘊、十處界相應,不與一處、一界中的某些相應。如是在法處女根等中也應配合。 有些法不被無色有以蘊等所攝,這些法沒有相應。這些法不與四蘊、一處、七界相應,不與一處、一界中的某些相應。如是在神足善等項中也應配合。 其中應當知道,因為只有識不被色蘊以三種方式所攝,所以它與受等三者相應,而與其他不相應。其餘容易理解。這是不為攝所相應不相應項中的方法。 為不相應所攝非攝詞義釋 在為不相應所攝非攝項中,只解說那些表示純有所緣或無所緣法,以及由於自性、種類、地界、時間、相續的差別而與某些無色蘊不相應的無所緣法混合色蘊的苦諦、無記、有限、過去、內等項,而不是其他法處、命根、名色、六處、生老死、內外、無見無對、非因等項,因為它們不可能與任何法不相應。這裡的特相是——有些法不與首先舉出項相應,說明它們被蘊等所攝和不被攝。 其中這是方法——有些法不與色蘊相應,這些法被四蘊、二處、八界所攝,不被一蘊、十處界所攝。有些法不與苦諦相應,這些法被四蘊、二處、二界所攝。其中所謂不與苦諦相應是指出世間心心所,這些法被受蘊等四蘊以及意識界和法界二界所攝。其餘容易理解。這是為不相應所攝非攝項中的方法。這裡是以分別方法簡要的義理抉擇,詳細則應當在界論聖典和義注中獲取。 斷除愚癡書阿毗達摩綱要義釋 界論綱要義釋完 人施設綱要 一法綱要義釋 現在是人施設綱要註釋的方法。其中關於不明顯的義理,首先對"六施設",這裡"宣說、開示、施設、建立"等

2.20) āgataṭṭhāne sandassanā pakāsanā paññatti nāma. 『『Supaññattaṃ mañcapīṭha』』nti (pārā. 269) āgataṭṭhāne ṭhapanā nikkhipanā paññatti nāma, idha ubhayampi vaṭṭati. Cha paññattiyoti hi cha paññāpanā cha sandassanā pakāsanātipi, cha ṭhapanā nikkhipanātipi vuttaṃ hoti. Nāmapaññattiyeva hi te te vijjamānāvijjamāne dhamme sandassetītipi. Tena tena koṭṭhāsena ṭhapetītipi. Khandhapaññattītiādi pana saṅkhepato tāsaṃ paññattīnaṃ sarūpadassanaṃ. Tattha khandhānaṃ 『『khandhā』』ti paññāpanā sandassanā pakāsanā ca ṭhapanā nikkhipanā ca khandhapaññatti nāma…pe… puggalānaṃ 『『puggalā』』ti paññāpanā sandassanā pakāsanā ca ṭhapanā nikkhipanā ca puggalapaññatti nāma. Imā eva cha paññattiyo vijjanti. Aññāsampi sammutiparamatthakathānaṃ paññattīnaṃ anantattā, upalakkhaṇavasena pana padhānabhāvato ca etāva vuttā. Pāḷimuttakanayena pana sabbasaṅgāhikā vijjamānapaññattiādayo cha nāmapaññattiyo aṭṭhakathāsu (pu. pa. aṭṭha. mātikāvaṇṇanā 1) āgatā, tā ca heṭṭhā vuttāti idha na vuttā. Tāsu idha puggalapaññattipadena avijjamānapaññatti, sesehi vijjamānapaññatti cāti dve eva labbhanti.

Aṭṭhakathāmuttakena pana ācariyanayena aparāpi cha paññattiyo – upādāpaññatti upanidhāpaññatti samodhānapaññatti upanikkhittapaññatti tajjāpaññatti santatipaññattīti, yā 『『atthapaññattī』』ti vuccati. Tattha yā khandhapañcakaṃ upādāya nissāya sammatā sattādikā, aṅgāni upādāya rathādikā, candādiparivattādayo upādāya kāladisādikā, taṃtaṃbhūtanimittaṃ, bhāvanāvisesañca upādāya kasiṇādiuggahapaṭibhāganimittādikāti ayaṃ evarūpā sabhāvadhammehi ekattena vā sacchikaṭṭhaparamatthena anupalabbhasabhāvā upādāpaññatti nāma. Paññāpetabbaṭṭhena cesā paññatti vuttā, na pana paññāpanaṭṭhena. Yā tassa tassatthassa paññāpanā, sā avijjamānapaññattiyeva.

Yā pana aññaṃ paṭhamādiṃ upanidhāya apekkhitvā dutiyaṃ rassaṃ dīghaṃ dūraṃ santikantiādikā tadaññāpekkhūpanidhā, chattapāṇītiādikā hatthagatūpanidhā, kuṇḍalītiādikā sampayuttūpanidhā, dhaññasakaṭanti ādikā samāropitūpanidhā, indasālaguhātiādikā avidūragatūpanidhā, suvaṇṇavaṇṇotiādikā paṭibhāgūpanidhā, brāhmaṇagāmotiādikā tabbahulūpanidhā, maṇikaṭakantiādikā tabbisiṭṭhūpanidhāti evamādi anekappakārā paññāpanā, ayaṃ upanidhāpaññatti nāma.

Dhaññarāsītiādikā pana samodhānapaññatti nāma. Purimassa purimassa upanikkhipitvā dve tīṇītiādikā upanikkhittapaññatti nāma. Taṃtaṃsabhāvanissitā pathavīādikā tajjāpaññatti nāma. Āsītikotiādikā pana santatipaññatti nāma.

Aṭṭhakathāmuttakeneva ācariyanayena aparāpi dhammakathikādikā kiccapaññatti, kisathūlādikā saṇṭhānapaññatti, itthipurisādikā liṅgapaññatti, kāmāvacarādikā, kosalakādikā ca bhūmipaññatti, tisso nāgotiādikā paccattapaññatti, nirodhādikā asaṅkhatapaññatti cāti cha paññattiyo.

Etāsu pana dvādasasu tajjāpaññatti, ekaccā bhūmipaññatti, asaṅkhatapaññatti ca vijjamānapaññattisaṅkhātā nāmapaññatti, tadaññā paramatthāvasesā, pana atthapaññattīti dīpitā avijjamānādipaññattiyo cāti. Ayaṃ tāvettha anuttānatthato saṃvaṇṇanā.

我來為您直譯這段巴利文: 在所說"宣說、開示、闡明、建立"處,稱為顯示和闡明的施設。在所說"床座善施設"處,稱為建立和安置的施設,這裡兩者都適用。因為"六施設"即是說六種施設顯示闡明,也是六種建立安置。因為名施設能顯示種種存在和不存在的諸法,也能以種種部分來建立。而蘊施設等則是簡要顯示這些施設的自性。其中對蘊以"蘊"來施設、顯示、闡明以及建立、安置稱為蘊施設......乃至......對諸補特伽羅以"補特伽羅"來施設、顯示、闡明以及建立、安置稱為補特伽羅施設。只有這六種施設存在。雖然還有其他世俗和勝義說的施設是無量的,但由於標識作用和主要性而只說這些。然而依照聖典之外的方法,在義注中說有包含一切的存在施設等六種名施設,因為它們在前面已經說過,所以這裡不說。在這些中,這裡以補特伽羅施設項得到不存在施設,以其餘得到存在施設這兩種。 依照義注之外的論師方法,還有另外六種施設——依止施設、相對施設、集合施設、放置施設、類似施設、相續施設,這稱為義施設。其中依止五蘊而假立的有情等,依止諸支分而有車等,依止月等執行而有時方等,依止種種界相和修習差別而有遍處等取相似相等,像這樣的從自性法中以一性或以現證勝義而不可得自性的稱為依止施設。這以應當施設的意義稱為施設,而不是以施設的意義。對那個那個義的施設,那就是不存在施設。 而依他相對而觀待第一等為第二,短長遠近等的他觀待相對,持傘等的手持相對,戴環等的相應相對,谷車等的假立相對,帝釋石窟等的不遠相對,金色等的相似相對,婆羅門村等的多數相對,寶石指環等的特殊相對,如是等種種施設,這稱為相對施設。 谷堆等稱為集合施設。放置前前而有二三等稱為放置施設。依止彼彼自性的地等稱為類似施設。而八十俱胝等稱為相續施設。 依照義注之外的論師方法,還有另外六種施設:說法者等的作用施設,瘦胖等的形狀施設,男女等的性別施設,欲界等和拘薩羅等的地界施設,三龍等的個別施設,以及滅等的無為施設。 在這十二種中,類似施設、某些地界施設、無為施設稱為存在施設的名施設,其餘勝義剩餘則說為義施設和不存在等施設。這是關於不明顯義理的註釋。

Atthanicchayo panetthāpi pāḷinayeneva saddhiṃ hoti, na vinā pāḷiṃ tassa vattumasakkuṇeyyattā . Pāḷiyañca yasmā ādito pañca paññattiyo, tadatthabhūtā khandhādayo ca heṭṭhā vibhaṅgappakaraṇe nippadesato kathitāti tā idha 『『kittāvatā khandhānaṃ khandhapaññatti, yāvatā pañcakkhandhā rūpakkhandho』』tiādinā saṅkhepeneva niddiṭṭhā, tā cetthāpi vuttatthā. Puggalapaññatti pana heṭṭhā na vuttāti 『『kittāvatā puggalānaṃ puggalapaññatti? Samayavimutto, asamayavimutto』』tiādinā ekakādibhedena yāva dasakā dasadhā mātikaṃ ṭhapetvā vitthāreneva vibhattā, sā ca ñātabbapabhedato avuccamānā dubbiññeyyā, tasmā puggalapaññattiyā eva cettha pāḷinayānusārena saṅkhepato atthanicchayo hoti, so cettha mātikāyaṃ vutte sabbapuggale anuddharitvā ñātabbānaṃ dubbiññeyyānaṃ puggalānaṃ ekakādibhedatova mātikaṃ uddharitvā vibhajanavasena saṅkhepatova hoti. Kathaṃ? 『『Samayavimutto asamayavimutto, kuppadhammo akuppadhammo, cetanābhabbo anurakkhaṇābhabbo, bhayūparato abhayūparato, bhabbāgamano abhabbāgamano, niyato aniyato, paṭipannako phale ṭhito, samasīsī ṭhitakappī, sotāpanno sattakkhattuparamo kolaṃkolo ekabījī, sakadāgāmī, anāgāmī antarāparinibbāyī upahaccaparinibbāyī asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī uddhaṃsoto akaniṭṭhagāmī, arahā』』ti ekakamātikā.

Tattha yo appanaṃ nibbattetuṃ yuttapattakāle rūpārūpasamāpattisaṅkhātehi aṭṭhahi vimokkhehi paccanīkadhammato vimuccitvā tīsu maggesu yena kenaci yathāsakaṃ āsave khepetvā vuṭṭhito, ayaṃ samayavimutto nāma. 『『Ekacce āsavā parikkhīṇā』』tiādivacanato (pu. pa. 1) hi aṭṭhasamāpattilābhī puthujjano vā khīṇāsavo vā idha na gahito, samāpattilābhino pana phalaṭṭhasekhāva gahitāti veditabbā. Sukkhavipassakakhīṇāsavo, sabbepi ca ariyā maggavimokkhaṃ sandhāya asamayavimuttā nāma. Bāhirānañhi aṭṭhannaṃ samāpattīnaṃ samāpajjantassa pavivekaṭṭhānalābhādisamayopi atthi, vattakaraṇakālādiasamayopi atthi. Maggavimokkhena vimuccanassa pana tādiso samayo vā asamayo vā natthi, yassa saddhā balavatī, vipassanā ca āraddhā, tassa gacchantassa vā bhuñjantassa vā maggaphalapaṭivedho nāma na hotīti natthi, tasmā sabbe ariyā ariyavimokkhe asamayavimuttāti veditabbā. Purimapadepi lokiyasamāpattiññeva sandhāya sekhā samayavimuttā nāma jātā.

Avasibhāvā aṭṭhasamāpattilābhī pana puthujjano, sotāpannasakadāgāmino dve sekhā aṭṭhasamāpattiṃ sandhāya kuppadhammo nāma. Parihānadhammotipi duvidhā eva. Anāgāmiādayo suppahīnasamādhipāripanthikattā vasibhāvā samāpattilābhī puthujjano, ariyā ca lokuttaradhammepi sandhāya akuppadhammo nāma. Aparihānadhammoti te eva. Cetanābhabboti cetanāsaṅkhātena jhānasamāpattivaḷañjanena aparihāniṃ āpajjituṃ bhabbo. Yo hi rūpārūpajjhānesu āciṇṇavasitāya cetanāsaṅkhātāya jhānasamāpattiyā nirantaraṃ vaḷañjamāno tehi na parihāyati, avaḷañjamāno ca parihāyati, ayaṃ vaḷañjamāno cetanābhabbo nāma. Anurakkhaṇābhabboti jhānassa upakārānupakāradhamme jānitvā anurakkhaṇāya avaḷañjamānopi aparihāniṃ āpajjituṃ bhabbo, eso ca purimato balavataro, āciṇṇavasino paññāsampadāya upakārānupakāradhamme jānitvā tadanurūpaṃ paṭipajjanatoti veditabbo.

我將按照要求將巴利文直譯成簡體中文: 這裡的義理確定也是要依據巴利聖典的方式,因為離開巴利聖典就無法說明它的意思。在巴利聖典中,因為最初的五種施設以及作為其義理的蘊等內容在前面的《分別論》中已經詳盡地說過,所以這裡以"蘊的蘊施設有幾種?五蘊即色蘊"等簡略方式來說明,這些義理在這裡也都講述過了。但是人施設在前面沒有說過,所以以"人施設有幾種?時解脫者、非時解脫者"等方式,從一法乃至十法建立綱要后詳細分別,如果不說明應知的差別則難以理解,因此這裡只對人施設依據巴利聖典的方式作簡略的義理確定。這裡不列舉綱要中說的一切補特伽羅,而是從一法等差別列舉應知難解的補特伽羅的綱要后以分別的方式簡略地進行。如何呢?"時解脫者、非時解脫者,動搖法者、不動搖法者,思惟能者、守護能者,怖畏止息者、無怖畏止息者,能來者、不能來者,決定者、不決定者,行道者、住果者,等首者、住劫者,預流者、極七返者、家家者、一種者,一來者,不還者、中般涅槃者、生般涅槃者、無行般涅槃者、有行般涅槃者、上流色究竟行者,阿羅漢",這是一法綱要。 其中,在適當成熟的時候能夠生起安止定,從八種解脫即色無色定的對治法中解脫,以三種道中的任何一種斷盡各自的漏而出定者,這稱為時解脫者。因為從"某些漏已盡"等說法可知,這裡不包括獲得八定的凡夫或漏盡者,應知這裡只取得定的有學聖者。干觀漏盡者以及一切聖者就道解脫而言稱為非時解脫者。因為對於外道來說,入八定時有獲得遠離處所等時機,也有做義務等非時機。但是對於以道解脫而解脫的人來說,沒有這樣的時機或非時機,對於信根強盛、已開始觀察的人來說,無論是走路或吃飯時都可能證悟道果,因此應知一切聖者在聖解脫中是非時解脫者。在前面的詞中也是就世間定而言,有學者成為時解脫者。 而獲得八定但未得自在的凡夫、預流者和一來者這兩類有學者就八定而言稱為動搖法者。也可說是退失法者,也是兩種。阿那含等因為已很好地斷除定的障礙而得自在的獲得定者、凡夫和聖者,就出世間法而言也稱為不動搖法者。不退失法者也是指這些人。思惟能者是指能夠以稱為思惟的禪定修習而不退失的人。因為有人由於在色無色定中修習自在,以稱為思惟的禪定相續修習時不會退失,不修習則會退失,這樣的修習者稱為思惟能者。守護能者是指了知禪那的有益無益法后,即使不修習也能以守護而不退失的人,這比前者更有力,應知是由於已修習自在而具足智慧,了知有益無益法后如理修行。

Bhayūparatoti bhayena pāpato uparato virato sekho, kalyāṇaputhujjano ca. Tesu pacchimo duggativaṭṭakilesaupavādasaṅkhātehi catūhi bhayehi pāpato oramati, sekho duggativajjehi, apāyehi muttattā. Khīṇāsavo pana abhayūparato nāma samucchinnabhayattā, upavādato pana oramitabbo.

Abhabbāgamanoti sammattaniyāmāgamanassa abhabbo, ye ānantariyasaṅkhātena kammāvaraṇena, niyatamicchādiṭṭhisaṅkhātena kilesāvaraṇena, ahetukaduhetukapaṭisandhisaṅkhātena vipākāvaraṇena ca samannāgatā, buddhādīsu ca saddhārahitā, maggabhāvanāya ca uttarakurukādayo viya acchandikā, pubbūpanissayarahitā ca, sabbete abhabbāgamanā nāma. Viparītā bhabbāgamanā nāma. Pañcānantariyaniyatamicchādiṭṭhikā nirayagamane, aṭṭha ariyapuggalā anupādāparinibbānādīsu niyatā nāma. Avasesapuggalā anibaddhagatikatāya aniyatā nāma, uttarakurukā pana sugatiniyatāpi micchattasammattaniyāmasseva idhādhippetattā 『『niyatā』』ti na vuttā. Maggasamaṅgī puggalo maggakkhaṇe phalatthāya paṭipannako nāma, phalasamaṅgī phalānuppattiyampi phale ṭhito nāma.

Yassa pana apubbācarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca, ayaṃ samasīsī nāma. So ca tividho hoti iriyāpathasamasīsī rogasamasīsī jīvitasamasīsīti. Tattha yo catūsu iriyāpathesu ekasmiṃ vipassanaṃ paṭṭhapetvā arahattaṃ patvā tasmiññeva iriyāpathe parinibbāti, ayaṃ iriyāpathasamasīsī nāma. Yo pana ekaṃ rogaṃ patvā antoroge eva vipassanaṃ paṭṭhapetvā arahattaṃ patvā teneva rogena parinibbāti, ayaṃ rogasamasīsī nāma. Yassa pana kilesasīsasaṅkhātā avijjā, arahattamaggena pavattasīsasaṅkhātaṃ jīvitindriyañca cuticittena samaṃ pariyādānaṃ gacchati, ayaṃ jīvitasamasīsī nāma. Kathamidaṃ samaṃ hotīti? Vārasamatāya. Yasmiṃ hi vāre maggena kilese khepite paccavekkhaṇañāṇāni pavattanti, tassānantarameva parinibbāyato imāya vārasamatāya idaṃ ubhayasīsapariyādānampi samaṃ hoti nāma, ayameva jīvitasamasīsī idhādhippeto.

Ṭhitakappīti ṭhito kappo ṭhitakappo, svāssa atthīti ṭhitakappī, kappamhi vinassamānamhi kappaṃ ṭhapetuṃ samatthoti attho.

Sace hi yesaṃ maggasamaṅgikkhaṇe kappavināso bhaveyya, neva tāva kappo vinasseyya, yāvāyaṃ yathāsakaṃ phalaṃ na sacchikarotīti te vinassamānampi kappaṃ ṭhapentīti ṭhitakappino nāma jātāti. Kiñcāpi kappavināsanakāle sāsanaṃ natthi, gatakoṭike hi kāle kappavināso hoti, evaṃ santepi maggānantaraphalassa anantarāyaṃ dīpetuṃ idaṃ abhūtampi kāraṇaṃ āhaṭaṃ.

我將按要求將巴利文直譯成簡體中文: 怖畏止息者是指因為怖畏而停止、遠離惡行的有學者和善良凡夫。在這些人中,後者是因為惡趣輪迴、煩惱、誹謗等四種怖畏而遠離惡行,有學者因為已脫離惡趣而遠離除惡趣外的其他怖畏。而漏盡者因為已斷盡怖畏稱為無怖畏止息者,但仍需遠離誹謗。 不能來者是指不能趣入正性決定的人,即那些具有無間業障、決定邪見煩惱障、無因與惡因結生的異熟障的人,以及對佛等無信心、如北俱盧洲人般對修道無意樂、無善的宿因等的人,這些都稱為不能來者。與此相反的稱為能來者。五無間罪者和決定邪見者對於趣向地獄是決定的,八種聖者對於無餘涅槃等是決定的,稱為決定者。其餘諸人因為去處不固定稱為不決定者,北俱盧洲人雖然決定善趣,但因為這裡是就邪性正性決定而言,所以不說他們是"決定者"。具足道的補特伽羅在道的剎那稱為行道者,具足果者即使在獲得果時也稱為住果者。 若有人的漏盡和命終同時發生,這稱為等首者。這有三種:威儀等首者、病等首者、命等首者。其中,在四種威儀中的某一種建立觀察而證得阿羅漢,在那同一威儀中般涅槃的,這稱為威儀等首者。得某種病後在病中建立觀察而證得阿羅漢,以那同一種病般涅槃的,這稱為病等首者。對於煩惱首即無明,以阿羅漢道,和命根首即生命以死亡心同時達到終盡的,這稱為命等首者。如何是同時呢?是由於次第相等。因為在以道斷盡煩惱後生起省察智,緊接著般涅槃,由於這個次第相等,這兩種首的終盡也稱為同時,這裡所說的就是這種命等首者。 住劫者是指住于劫、能住劫的人,意思是在劫毀時能夠令劫住立的人。 因為如果在某些人具足道的剎那發生劫毀,劫不會毀滅,直到他們證得各自的果,因此他們能令將毀的劫住立而稱為住劫者。雖然在劫毀時沒有教法,因為劫毀是在極長時間之後,即使如此,爲了顯示道后之果不會有障礙,這裡引用了這個雖非實有的理由。

Sotāpannoti nibbānasamuddaninnatāya sotasaṅkhātassa maggassa paṭhamasamaṅgī vuccati, idha pana phalaṭṭho adhippeto. Tasseva ca pabhedadassanatthaṃ 『『sattakkhattuparamo』』tiādi vuttaṃ. Sattavārā paramā assa bhavūpapattīti sattakkhattuparamo, tato paraṃ aṭṭhamaṃ bhavaṃ nādiyatīti attho. Sotāpanno hi yo sattakkhattuṃ devesu, manussesu ca paṭisandhiṃ gahetvā sattame bhave dukkhassantaṃ karoti, ayaṃ sattakkhattuparamo nāma. Kulato kulaṃ bhavato bhavaṃ gacchatīti kolaṃkolo. So hi devamanussavasena dve gatiyo bhave saṃsaritvā dukkhassantaṃ karoti, ayaṃ kolaṃkolo nāma. Kammapaṭisandhiyā ekaṃ kammaṃ kilesabījaṃ assāti ekabījī. So hi ekasmiññeva bhave khīṇāsavo hoti. Kiṃ panassa bhedassa niyāmakanti? Vipassanābhiññābhedā. Sotāpannesu hi yo vipassanāya pamatto, so sattakkhattuparamo hoti. Yo kiñci appamatto, so kolaṃkolo. Yo pana vipassanāya ativiya appamatto, so ekabījī hoti. Ye pana abhiviya pamattā vaṭṭajjhāsayā anāthapiṇḍikavisākhāsakkādayo, te punappunaṃ vaṭṭasmiṃyeva vicarantā ādito paṭṭhāya cha devaloke osāpetvā brahmalokesupi yathākkamaṃ nibbattitvā akaniṭṭhe ṭhatvā parinibbanti, na te idha gahitā. Te hi manussagatiṃ punappunaṃ ādiyanti. Ye pana manussagatiyampi bhavaṃ ādiyanti, tesaṃ vasena sattakkhattuparamo kolaṃkolo mānusikabhavanibbattako eva ekabījī gahito. Te pana saddhādhurena āgatā tayo, paññādhurena āgatā tayoti sotāpanno chabbidho hotīti veditabbo.

Paṭisandhivasena pana sakiṃ imaṃ manussagatiṃ āgacchatīti sakadāgāmī, dutiyamaggaphalasamaṅgī. Iminā pañcasu sakadāgāmīsu cattāro vajjetvā ekova gahito. Ekacco hi sakadāgāmiphale ṭhatvā puna dutiyabhave idheva parinibbāti, ekacco idha patvā devaloke parinibbāti, ekacco devaloke patvā dutiyabhave tattheva parinibbāti, ekacco devaloke patvā idhūpapajjitvā parinibbāti, ime cattāropi idha na gahitā. Yo pana idha patvā devaloke nibbattitvā puna idhūpapajjitvā parinibbāti, ayamekova idha gahito. Imassa ca dve paṭisandhiyo, ekabījissa pana ekāvāti idaṃ tesaṃ nānākaraṇanti veditabbaṃ.

Paṭisandhivasena kāmabhavaṃ nāgacchatīti anāgāmī, tatiyamaggaphalasamaṅgī. Tasseva pana pabhedadassanatthaṃ 『『antarāparinibbāyī』』tiādi vuttaṃ. Tattha antarāparinibbāyīti āyuvemajjhassa antarā eva arahattamaggaṃ uppādetvā kilesaparinibbānena parinibbāyanasīlo eko anāgāmī. So ca uppannasamanantaraṃ parinibbāyī, āyuvemajjhaṃ appatvā parinibbāyī, āyuvemajjhaṃ patvā parinibbāyīti tividho hoti. Upahaccaparinibbāyīti āyuvemajjhaṃ upahacca atikkamitvā, maraṇasamayaṃ vā upahacca upagantvā parinibbāyī, āyuvemajjhaṃ atikkamitvā yāva maraṇasamayā parinibbāyīti attho. Asaṅkhāraparinibbāyīti asaṅkhārena appadukkhena adhimattappayogaṃ akatvā parinibbāyanasīlo. Sasaṅkhāraparinibbāyīti sasaṅkhārena dukkhena kasirena adhimattappayogena parinibbāyanasīlo. Uddhaṃsototi uddhaṃvāhibhāvena uddhamassa taṇhāsotaṃ vaṭṭasotañca, uddhaṃ vā gantvā paṭilabhitabbato uddhaṃ maggasotamassātipi uddhaṃsoto. Akaniṭṭhaṃ gacchatīti akaniṭṭhagāmī. Imesaṃ pana anāgāmīnaṃ pabhedadassanatthampettha uddhaṃsoto akaniṭṭhagāmītiādi catukkaṃ veditabbaṃ.

我將按要求將巴利文直譯成簡體中文: 預流者是指因傾向涅槃之海而第一次具足稱為流的道的人,但這裡是指住于果的人。爲了顯示他的差別而說"極七返者"等。極七返者是指七返為其最高的投生,意思是不會再取第八次有。預流者中有人在天界和人界取七次結生后在第七有中到達苦的終點,這稱為極七返者。從家到家、從有到有而去稱為家家者。他輪迴于天人兩趣後到達苦的終點,這稱為家家者。業結生中只有一個業煩惱種子的稱為一種者。他只在一有中成為漏盡者。是什麼決定這些差別呢?是觀慧的差別。在預流者中,對觀察放逸的成為極七返者,稍微不放逸的成為家家者,對觀察極不放逸的成為一種者。而極為放逸、樂於輪迴的給孤獨、毗舍佉、帝釋等人,他們反覆流轉于輪迴中,從開始依次經歷六慾天,再依次投生於梵天,住於色究竟天而般涅槃,他們不在這裡所攝。因為他們反覆取人趣。這裡所說的極七返者、家家者、一種者只是指在人趣投生的人。應知這些人以信為首的有三種,以慧為首的有三種,所以預流者有六種。 一來者是指依結生而一次來到此人趣的人,即具足第二道果的人。這裡在五種一來者中除去四種只取一種。有人住於一來果后在第二有就在此般涅槃,有人在此證得后在天界般涅槃,有人在天界證得后在第二有就在彼般涅槃,有人在天界證得後來此投生而般涅槃,這四種都不在這裡所攝。只取在此證得後生天界再來此投生而般涅槃的這一種。他有兩次結生,而一種者只有一次,這是他們的差別。 不來者是指依結生而不來欲有的人,即具足第三道果的人。爲了顯示他的差別而說"中般涅槃"等。其中,中般涅槃者是指在壽命中間就生起阿羅漢道而以煩惱般涅槃而般涅槃的一種不來者。他有三種:生起后即刻般涅槃者、未到壽命中間就般涅槃者、到達壽命中間而般涅槃者。生般涅槃者是指超越壽命中間,或接近死亡時而般涅槃,意思是超越壽命中間直到死亡時般涅槃。無行般涅槃者是指無行,即不費力,不用極大努力而般涅槃的人。有行般涅槃者是指有行,即費力,用極大努力而般涅槃的人。上流者是指以上行的狀態而上有愛流和輪迴流,或說上去後才能獲得所以有上道流的人稱為上流者。往色究竟天去的稱為色究竟行者。爲了顯示這些不來者的差別,這裡應知上流色究竟行者等四種。

Tattha yo avihato paṭṭhāya catūsu yathākkamaṃ uppajjitvā yāvatāyukaṃ ṭhatvā cuto akaniṭṭhe uppajjitvā parinibbāti, ayaṃ uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana akaniṭṭhaṃ appatvā antarā parinibbāti, ayaṃ uddhaṃsoto na akaniṭṭhagāmī nāma. Yo manussaloko akaniṭṭhameva gantvā parinibbāti, ayaṃ na uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana heṭṭhā catūsu suddhāvāsesu aññatarasmiṃ uppajjitvā tattheva parinibbāti, ayaṃ na uddhaṃsoto na akaniṭṭhagāmī nāma . Evamete anāgāmino aṭṭhacattālīsavidhā honti. Kathaṃ? Avihesu tāva tayo antarāparinibbāyino, eko upahaccaparinibbāyī, eko uddhaṃsototi pañca, te asaṅkhāraparinibbāyisasaṅkhāraparinibbāyivasena dasa honti, evaṃ atappasudassasudassīsūti cattālīsaṃ, akaniṭṭhe pana uddhaṃsoto natthi, tasmā tattha taṃ sasaṅkhārāsaṅkhāravasena duvidhaṃ uddhaṃsotaṃ vajjetvā aṭṭha cāti aṭṭhacattālīsa honti.

Arahāti kilesārīnaṃ hatattādinā khīṇāsavo arahā nāma. So suññatādivimokkhattayavasena tividho hutvā puna paccekaṃ paṭipadācatukkavasena dvādasavidhā honti. Yathā ca arahā dvādasavidho, evaṃ dvādaseva sakadāgāmino, catuvīsati sotāpannā aṭṭhacattālīsa anāgāminova paccekanti veditabbaṃ. Ime ca sabbe ariyā imasmiṃ sāsane eva uppajjanti, no bahiddhāti. Ekakanayo.

Dukādimātikatthavaṇṇanā

Dukādīsu 『『dve puggalā – kodhano ca upanāhī ca makkhī ca paḷāsī cā』』tiādinā dukañca, 『『tayo puggalā – nirāso āsaṃso vigatāso』』tiādinā tikañca, 『『cattāro puggalā – asappuriso, asappurisenaasappurisataro, sappuriso, sappurisenasappurisataro』』tiādinā catukkañca, 『『pañca puggalā – atthekacco puggalo ārabhati ca vippaṭisārī ca hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti. Yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, atthekacco puggalo ārabhati na vippaṭisārī ca hoti…pe… aparisesā nirujjhanti, atthekacco puggalo nārabhati vippaṭisārī ca hoti…pe… aparisesā nirujjhanti. Atthekacco puggalo nārabhati na vippaṭisārī hoti…pe… aparisesā nirujjhantī』』tiādinā pañcakañca vitthārato mātikaṃ nikkhipitvā sabbepi te puggalā niddiṭṭhā, idha pana te ganthavitthārabhayena sabbe na uddiṭṭhā, pāḷiyā eva ñātabbāti.

Tattha tike nirāsoti arahattāsāya virahito dussīlo. Tassa hi attano abhabbatāya bhabbasahāyakassa sīlavato arahattappattiṃ sutvā, caṇḍālaputtassa viya kassaci rājaputtassa rajjābhisekaṃ sutvā abhisekappattiyaṃ, 『『kudāssu nāmāhampi arahattaṃ pāpuṇeyya』』nti arahattappattiyaṃ patthanāpi na uppajjati. Āsaṃsoti arahattaṃ āsīsamāno patthayamāno sīlavā. Tassa hi arahattapatthanāya sīlasampattiyā ṭhitattā kassaci arahattappattiṃ sutvā, ubhatosujātassa rājakumārassa viya tādisassa kassaci rajjābhisekaṃ sutvā abhisekappattiyaṃ, arahattappattiyaṃ patthanā uppajjati. Vigatāsoti arahā. So hi pattaarahattatāya tattha vigatāso hoti pattābhiseko viya khattiyo abhisekappattiyanti veditabbaṃ.

我將按要求將巴利文直譯成簡體中文: 其中,從無煩天開始依次投生於四天,住滿壽命後命終而生於色究竟天般涅槃的,這稱為上流色究竟行者。未到色究竟天而在中間般涅槃的,這稱為上流非色究竟行者。從人界只去色究竟天而般涅槃的,這稱為非上流色究竟行者。在下面四凈居天中的某一天投生后就在那裡般涅槃的,這稱為非上流非色究竟行者。這樣這些不來者有四十八種。如何呢?首先在無煩天有三種中般涅槃者、一種生般涅槃者、一種上流者,這五種各有無行般涅槃和有行般涅槃成為十種,如是在無熱天、善現天、善見天也是如此成為四十種,而在色究竟天沒有上流者,所以在那裡除去有行無行兩種上流者而有八種,總共成為四十八種。 阿羅漢是指因為已破煩惱敵等而稱為漏盡的阿羅漢。他依空等三解脫而成為三種,再各自依四種行道而成為十二種。如同阿羅漢有十二種,同樣也有十二種一來者,二十四種預流者和四十八種不來者,應當了知。這些聖者都只在此教法中生起,不在外道中。這是一法的解釋。 二法等綱要釋義 在二法等中以"兩種補特伽羅 - 忿怒者與怨恨者、覆藏者與驕慢者"等方式說二法,以"三種補特伽羅 - 無希求者、有希求者、離希求者"等方式說三法,以"四種補特伽羅 - 非善士、比非善士更非善士者、善士、比善士更善士者"等方式說四法,以"五種補特伽羅 - 有某補特伽羅精進且後悔,但不如實了知那心解脫慧解脫,其中所生起的惡不善法完全滅盡。有某補特伽羅精進且不後悔......完全滅盡。有某補特伽羅不精進且後悔......完全滅盡。有某補特伽羅不精進且不後悔......完全滅盡"等方式詳細列舉綱要后說明了所有這些補特伽羅,但在這裡因為擔心文字冗長而不列舉所有,應當從聖典了知。 其中在三法中,無希求者是指缺乏對阿羅漢果的希求的破戒者。因為他知道自己不能證得,當聽到具戒同伴證得阿羅漢果時,就像旃陀羅之子聽到某王子登基一樣,連"何時我才能證得阿羅漢果"這樣的願望也不生起。有希求者是指希望、渴望阿羅漢果的持戒者。因為他以戒具足而住于阿羅漢果的希求,當聽到某人證得阿羅漢果時,就像雙生貴族王子聽到這樣的人登基一樣,生起證得阿羅漢果的願望。離希求者是指阿羅漢。應知他因為已證阿羅漢果而對此離去希求,如已登基的剎帝利對登基[不再有希求]。

Catukke pana pāṇātipātādiakusalakammapathasamannāgato asappuriso nāma. Yo pana sayampi pāṇātipātādīni katvā parañca tattha samādapeti, ayaṃ asappurisenaasappurisataro, asappurisatopi asappurisataroti attho. Vuttapaṭipakkhakusalavasena sappuriso, sappurisenasappurisataro ca veditabbo.

Pañcake ārabhati ca vippaṭisārī ca hotīti ettha ārambha-saddo āpattivītikkame vattati, tasmā āpattivītikkamavasena ārabhati ceva tappaccayā ca vippaṭisārī hotīti attho. Cetovimuttinti phalasampayuttasamādhiṃ. Paññāvimuttinti phalasampayuttañāṇaṃ. Yathābhūtaṃ nappajānātīti anadhigatattā yathāsabhāvato nappajānāti. Yatthassāti yasmiṃ arahattaphalasaṅkhāte jhāne adhigate assa puggalassa sabbe pāpakā akusalā dhammā niravasesā nirujjhanti, te nappajānātīti sambandho. Kiñcāpi te maggakkhaṇe eva nirujjhanti nāma, phalakkhaṇe pana niruddhā nāma honti, idha pana maggakiccavasena 『『phalakkhaṇe nirujjhantī』』ti vuttāti veditabbā.

Ārabhati na vippaṭisārī ca hotīti āpattiṃ āpajjati, taṃ pana desetuṃ sabhāgapuggalaṃ pariyesati, vuṭṭhāpeti vā, tasmā na vippaṭisārī hoti. Nārabhati vippaṭisārī ca hotīti āpattiṃ nāpajjati, vinayapaññattiyaṃ pana akovidattā anāpattiyā āpattisaññitāya vuṭṭhitāyapi taṃ āpattiyā vippaṭisāraṃ vinodetuṃ asakkuṇeyyatāya vippaṭisārī hoti. Nārabhati na vippaṭisārī hotīti nārabhati neva āpattiṃ āpajjati, na vippaṭisārī hoti. Arahattañca na pāpuṇāti. Kataro panesa puggaloti? Sīlavā ossaṭṭhavīriyo puggalo. So hi 『『kiṃ me imasmiṃ buddhakāle parinibbānena, anāgate metteyyasammāsambuddhakāle parinibbāyissāmī』』ti visuddhasīlopi paṭipattiṃ na pūreti. Ime cattāropi puggalā tathā tathā ovaditvā āsavakkhaye patiṭṭhāpetabbā. Evaṃ hi tepi yvāyaṃ pañcamo puggalo nārabhati na vippaṭisārī āraddhavīriyo arahattaṃ pāpuṇāti, tena samasamāva bhavissantīti.

我將按要求將巴利文直譯成簡體中文: 在四法中,具足殺生等不善業道的稱為非善士。而自己行殺生等又勸他人行此的,這是比非善士更非善士者,意思是比非善士更加非善士。應知善士和比善士更善士者是依與上述相反的善法而說的。 在五法中,"精進且後悔"這裡精進一詞是指犯戒,因此意思是依犯戒而精進且因此而後悔。心解脫是指與果相應的定。慧解脫是指與果相應的智。不如實了知是指因為未證得而不能如實了知。"其中他的"是指在證得稱為阿羅漢果的禪那時,這補特伽羅的一切惡不善法無餘滅盡,他不了知這些,這是句子的聯繫。雖然這些在道的剎那就稱為滅盡,但在果的剎那稱為已滅盡,這裡應知是依道的作用而說"在果的剎那滅盡"。 精進而不後悔是指犯戒,但他尋找同類的人懺悔,或者出罪,因此不後悔。不精進而後悔是指不犯戒,但因為不熟悉戒律的制定,對無罪生起有罪想,即使已經出罪也因為不能消除對此罪的後悔而後悔。不精進且不後悔是指不精進即不犯戒,也不後悔。但不證得阿羅漢果。這是什麼樣的補特伽羅呢?是持戒但放棄精進的補特伽羅。因為他想:"我在此佛時期般涅槃有什麼用?我將在未來彌勒正等覺時般涅槃",雖有清凈戒但不圓滿修行。這四種補特伽羅都應當如此如此教導而安立於漏盡。因為這樣他們也將與第五種補特伽羅 - 不精進不後悔但精進努力而證得阿羅漢果的人 - 完全平等。

Chakkādīsu –

『『Cha puggalā – atthekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati, tattha ca sabbaññutaṃ pāpuṇāti balesu ca vasībhāvaṃ. Atthekacco puggalo…pe… abhisambujjhati, na ca tattha sabbaññutaṃ pāpuṇāti, na ca balesu vasibhāvaṃ. Atthekacco puggalo…pe… anabhisambujjhati, diṭṭheva dhamme dukkhassantakaro hoti, sāvakapāramiñca pāpuṇāti. Atthekacco puggalo…pe… dukkhassantakaro hoti, na ca sāvakapāramiṃ pāpuṇāti. Atthekacco puggalo…pe… anabhisambujjhati, na ca diṭṭheva dhamme dukkhassantakaro hoti, anāgāmī hoti anāgantā itthattaṃ. Atthekacco puggalo…pe… anabhisambujjhati, na ca diṭṭheva dhamme dukkhassantakaro hoti, āgāmī hoti āgantā itthatta』』nti –

Chakkaṃ, 『『satta puggalā – satta udakūpamā puggalā sakiṃ nimuggo nimuggova hoti, ummujjitvā nimujjati, ummujjitvā ṭhito hoti, ummujjitvā vipassati viloketi, ummujjitvā patarati, ummujjitvā paṭigādhappatto hoti, ummujjitvā tiṇṇo hoti pāraṅgato, thale tiṭṭhati brāhmaṇo』』tiādinā sattakaṃ, 『『aṭṭha puggalā – cattāro maggasamaṅgino, cattāro phalasamaṅgino puggalā』』ti aṭṭhakaṃ, 『『nava puggalā – sammāsambuddho paccekasambuddho ubhatobhāgavimutto paññāvimutto kāyasakkhī diṭṭhippatto saddhāvimutto dhammānusārī saddhānusārī』』ti navakaṃ, 『『dasa puggalā – pañcannaṃ idha niṭṭhā, pañcannaṃ idha vihāya niṭṭhā』』ti dasakañca mātikaṃ nikkhipitvā pāḷiyaṃ niddeso kato. Tattha chakke paṭhamena padena sammāsambuddho daṭṭhabbo. So hi anācariyako attanā uppāditena sabbaññutaññāṇapadaṭṭhānena arahattamaggañāṇena sabbākārato saccāni abhisambujjhitvā sabbaññutaṃ pāpuṇi, dasañāṇabalesu ca vasibhāvanti. Dutiyena pana paccekasambuddho daṭṭhabbo. Tatiyena aggasāvako, catutthena avasesā arahanto , pañcamena anāgāmī, chaṭṭhena sotāpannasakadāgāmino daṭṭhabbā. Te hi 『『āgantā itthatta』』nti vuttāti.

我將按要求將巴利文直譯成簡體中文: 在六法等中 - "六種補特伽羅 - 有某補特伽羅對於前所未聞的諸法自己證悟諸諦,並在其中達到一切知性,在諸力中得自在。有某補特伽羅......證悟,但不在其中達到一切知性,也不在諸力中得自在。有某補特伽羅......不證悟,但在現法中成為苦的終結者,並達到聲聞波羅蜜。有某補特伽羅......成為苦的終結者,但不達到聲聞波羅蜜。有某補特伽羅......不證悟,也不在現法中成為苦的終結者,成為不還者不再來此有。有某補特伽羅......不證悟,也不在現法中成為苦的終結者,成為還來者將再來此有。" 這是六法。"七種補特伽羅 - 七種如水的補特伽羅:一次沉下就永遠沉下的,浮起后又沉下的,浮起后能住立的,浮起后能觀察環顧的,浮起后能遊過的,浮起后能到達立足處的,浮起后能渡過到達彼岸,住立陸地成為婆羅門的"等,這是七法。"八種補特伽羅 - 四種具足道者,四種具足果者"這是八法。"九種補特伽羅 - 正等覺者、獨覺者、俱分解脫者、慧解脫者、身證者、見至者、信解脫者、隨法行者、隨信行者"這是九法。"十種補特伽羅 - 五種在此達到究竟,五種舍此後達到究竟"這是十法,建立綱要后在聖典中作了解說。其中在六法中,以第一句應知是正等覺者。因為他無師,以自己生起的一切知智為基礎的阿羅漢道智從一切方面證悟諸諦而達到一切知性,並在十力中得自在。以第二句應知是獨覺者。以第三句是上首聲聞,以第四句是其餘阿羅漢,以第五句是不還者,以第六句應知是預流者和一來者。因為說他們是"將再來此有"。

Sattake paṭhamena padena sāsane aniviṭṭhasaddho niyatamicchādiṭṭhidhammehi ekantakāḷakehi samannāgato gahito. So hi samudde udakabhīrukapuriso viya saṃsāre apāye nimuggo nimuggova hoti, na puna bhavato vuṭṭhāti, anantampi kālaṃ bhave eva vicarati sāsanasamāyogābhāvā. Dutiyena padena sāsane paṭiladdhasaddhopi devadattādayo viya saddhādiparihāniyaṃ ṭhito dussīlo gahito. So hi samudde kenaci kāraṇena ummujjitvā puna nimuggo viya sāsanasaddhāya ummujjitvāpi apāye nimujjati eva, ayaṃ pana cirakālātikkamena buddhādīhi, attanā eva vā paccekabodhiñāṇena bhavato uddharaṇīyo hoti sāsane sakiṃ uppannāyapi saddhāya mokkhabhāvena niyamena nibbānāvahattā. Ayameva hissa purimapuggalato viseso, itarathā tassa visuṃ gahaṇe payojanameva na siyāti gahetabbaṃ. Tatiyena sāsane uppannasaddho ṭhitibhāgiyehi sīlādiguṇehi samannāgato gahito. So hi ummujjitvā tīraṃ adisvāva samuddamajjhe nāvādiāgamanaṃ olokento puna animujjitvā uṇṇatappadese ṭhito viya sāsanasaddhāya ummujjitvā nibbānaṃ adisvāva buddhādiṃ olokayamāno sagge, sīlādimhi ṭhito hoti. Catutthena pana sotāpanno gahito. So hi ummujjitvā ṭhito tīraṃ disvā uttaraṇūpāyaṃ vilokayamāno viya lokuttarasaddhāya ummujjitvā nibbānatīraṃ disvā uttaraṇopāyaṃ viloketi. Pañcamena sakadāgāmī gahito. So hi samudde tīraṃ disvā tadabhimukhaṃ pataramāno viya paṭhamamaggena nibbānatīraṃ disvā tadabhimukhaṃ dutiyamaggena patarati nāma. Chaṭṭhena anāgāmī gahito. So hi pataritvā tīraṃ upaggamma kaṭippamāṇe udake ṭhito viya arahattasamīpe satikavāṭapatitthe anāvattidhammatāya tatiyamaggena tiṭṭhati. Sattamena pana arahā gahito, so hi taritvā pāraṃ patvā ṭhitapuriso viya cattāro oghe taritvā nibbānatthale ṭhito khīṇāsavabrāhmaṇo nāma hotīti.

Navake ubhatobhāgavimuttoti rūpārūpasamāpattiyā vikkhambhanavimokkhena, ariyamaggena samucchedavimokkhena kilesato vimutto, arūpasamāpattiyā vā rūpakāyato, maggena ca nāmakāyatoti imehi ubhatobhāgehi vimuttotipi ubhatobhāgavimutto, so catunnaṃ arūpasamāpattīnaṃ ekekato vuṭṭhāya saṅkhāre sammasitvā arahattappattānaṃ catunnaṃ, nirodhā vuṭṭhāya arahattappattaanāgāmino ca vasena pañcavidho, tesu pacchimova nippariyāyato ubhatobhāgavimutto nāma, sesā pariyāyena. Ettha ca rūpāvacaracatutthajjhānaṃ kilesakāyato vimuttampi rūpakāyato avimuttaṃ, arūpāvacaraṃ pana tadabhayatopi vimuttaṃ, tasmā tadeva pādakaṃ katvā arahattappattova ubhatobhāgavimutto hoti, na rūpāvacaranti veditabbaṃ. Paññāvimuttoti arahattamaggapaññāya āsavehi vimutto. So hi sukkhavipassako, catūhi rūpāvacarajjhānehi vuṭṭhāya arahattappattā cattāro cāti pañcavidho. Arūpāvacarajjhānesu hi ekasmimpi sati ubhatobhāgavimuttova nāma hoti.

我將按要求將巴利文直譯成簡體中文: 在七法中,以第一句取未安住于教法信心、具足決定邪見等絕對黑暗法的人。因為他如同在海中怖水的人一樣,沉沒于輪迴惡趣就永遠沉沒,不再從有中出來,由於缺乏與教法相應而無限時間只在有中流轉。以第二句取在教法中獲得信心但如提婆達多等住于信等退失中的破戒者。因為他如同在海中因某種原因浮起后又沉下一樣,以教法之信浮起后仍沉于惡趣,但這種人經過長時後可被佛等,或由自己的獨覺智從有中拔出,因為在教法中即使只生起一次信心也必定導向解脫而引向涅槃。應知這正是他與前一種人的差別,否則單獨取他就沒有意義了。以第三句取在教法中生起信心、具足住分等戒等功德的人。因為他如同浮起后雖未見岸而在海中等待船等到來而不再沉沒、住于高處一樣,以教法之信浮起后雖未見涅槃而觀看佛等,住于天界、戒等中。以第四句取預流者。因為他如同浮起住立后見到岸而觀察渡越方法一樣,以出世間信浮起后見到涅槃之岸而觀察渡越方法。以第五句取一來者。因為他如同見到岸後向彼游去一樣,以第一道見到涅槃之岸后以第二道向彼游去。以第六句取不還者。因為他如同遊過後接近岸邊住于膝深之水中一樣,在阿羅漢果附近、正念之門的渡口以第三道住于不退轉性。以第七句取阿羅漢。因為他如同渡過到達彼岸而住立的人一樣,渡過四暴流而住于涅槃陸地,稱為漏盡婆羅門。 在九法中,俱分解脫者是指以色無色定的鎮伏解脫、以聖道的斷除解脫而從煩惱解脫,或以無色定從色身、以道從名身這兩方面解脫而稱為俱分解脫者,他有五種:從四無色定各各出定后觀察諸行而證阿羅漢的四種人,和從滅盡定出定后證阿羅漢的不還者,其中最後一種是無比喻的俱分解脫者,其餘是比喻的。這裡應知色界第四禪雖從煩惱身解脫但未從色身解脫,而無色界則從兩者都解脫,因此只有以無色界為基礎而證得阿羅漢才是俱分解脫者,不是色界。慧解脫者是指以阿羅漢道慧從諸漏解脫。他有五種:干觀者和從四種色界禪出定后證阿羅漢的四種人。因為若得任一無色界禪就稱為俱分解脫者。

Kāyasakkhīti rūpārūpajjhānalābhī ariyo. So hi sotāpattimaggaṭṭhavajjitānaṃ channaṃ sekhānaṃ vasena chabbidho. Teneva hissa 『『ekacce āsavā parikkhīṇā』』ti niddese vuttaṃ. Sotāpattimaggaṭṭhassa ca na kecipi āsavā parikkhīṇāti vattabbā, parikkhīyissantīti pana vattabbā, arahato pana sabbepi āsavā parikkhīṇā, na ekacceti. So hi phuṭṭhantaṃ sacchikarotīti kāyasakkhī, phuṭṭhānaṃ paṭiladdhānaṃ jhānānaṃ anantaraṃ nāmakāyena nirodhaṃ sacchikarotītipi kāyasakkhī, kāyenāti cettha 『『nāmakāyena ceva paramatthasaccaṃ sacchikaroti, paññāya ca ativijjha passatī』』ti vacanato arahattaphalaṃ ṭhapetvā sesamaggaphalānametaṃ adhivacanaṃ, tena kāyena paṭhamajjhānānantaraṃ nibbānassa sacchikaraṇatopi kāyasakkhīti keci. Diṭṭhippattoti sukkhavipassako, rūpajjhānalābhī ca yathāvutto chabbidho sekho ca, ayaṃ diṭṭhantappattoti diṭṭhippatto. Dassanaṃ diṭṭhi, paṭhamamaggo, tassa anantaraṃ nirodhappattoti attho. Diṭṭhappattotipi pāṭho, tassa paṭhamamaggena diṭṭhaṃ nibbānaṃ puna pattoti attho.

Saddhāvimuttoti sukkhavipassako, rūpajjhānalābhī ca yathāvutto chabbidho sekho ca. Ayaṃ hi saddahanto vimuttoti saddhāvimutto. Kathaṃ panetassa diṭṭhippattato nānattanti? Āgamanīyapaṭipadāya. Diṭṭhippatto hi paññāsampadāya pubbabhāge vipassanāya kilese appadukkhena vikkhambhento āgato, saddhāvimutto pana saddhābahulatāya kilese dukkhena vikkhambhento āgato. Etameva hi bhedaṃ sandhāya niddese 『『ekacce āsavā parikkhīṇā honti, no ca kho yathādiṭṭhippattassā』』ti vuttaṃ.

Dhammānusārīti yassa sotāpattimaggakkhaṇe paññindriyaṃ adhimattaṃ hoti, ayaṃ paññāsaṅkhātena dhammena sarati anussaratīti dhammānusārī, sotāpattimaggaṭṭhassetaṃ nāmaṃ. Phale pana patte diṭṭhippatto nāma hoti. Saddhānusārīti yassa sotāpattimaggakkhaṇe saddhindriyaṃ adhimattaṃ hoti, ayaṃ saddhāya sarati anussaratīti saddhānusārī, sotāpattimaggaṭṭhassetaṃ nāmaṃ. Phale pana patte saddhāvimutto nāma hoti.

Lokuttaradhammaṃ hi nibbattentānaṃ dve dhurāni nāma, dve abhinivesā nāma, dve sīsāni nāma. Tattha saddhādhuraṃ paññādhuranti dve dhurāni nāma. Eko pana samathābhiniveso, eko vipassanābhinivesoti dve abhinivesā. Eko ca arahattaṃ matthakaṃ pāpuṇanto ubhatobhāgavimutto hoti, eko paññāvimuttoti imāni dve sīsāni nāma. Ye hi keci lokuttaraṃ dhammaṃ nibbattenti, sabbe te dve ime dhamme dhuraṃ katvā imesu dvīsu ṭhānesu abhinivisitvā imehi dvīhi ṭhānehi vimuccanti. Tesu yo bhikkhu aṭṭhasamāpattilābhī paññaṃ dhuraṃ katvā samathavasena abhiniviṭṭho aññataraṃ arūpasamāpattiṃ padaṭṭhānaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti, ayaṃ sotāpattimaggakkhaṇe dhammānusārī nāma. Parato pana chasu ṭhānesu kāyasakkhī nāma. Arahattaphalaṃ patte ubhatobhāgavimutto nāma.

Aparo paññameva dhuraṃ katvā vipassanāvasena abhiniviṭṭho suddhasaṅkhāre vā rūpāvacarajjhānesu vā aññataraṃ sammasitvā arahattaṃ pāpuṇāti, ayampi sotāpattimaggakkhaṇe dhammānusārī nāma. Parato pana chasu ṭhānesu diṭṭhippatto nāma, arahattaṃ patte paññāvimutto nāma.

我將按要求將巴利文直譯成簡體中文: 身證者是指得色無色禪的聖者。他依除預流道住者外的六種有學而成為六種。因此在解說中說"某些漏已盡"。預流道住者應說沒有任何漏已盡,而應說將要盡,而阿羅漢則一切漏已盡,不是某些。他親證所觸故稱身證者,也因為在所觸所得諸禪之後以名身親證滅故稱身證者,這裡"以身"是指"以名身親證勝義諦,以慧通達觀見"的說法,除阿羅漢果外是其餘道果的代稱,有些人說也因為以那身在初禪之後證涅槃故稱身證者。見至者是指干觀者和得色禪者如前所說的六種有學者,他到達所見故稱見至者。見是見,即初道,意思是在其後到達滅。也有"見得者"的讀法,意思是以初道見到涅槃后再得。 信解脫者是指干觀者和得色禪者如前所說的六種有學者。因為他以信而解脫故稱信解脫者。他如何與見至者有差別呢?是由來時的修行道路。見至者是以慧成就在前分觀察時不費力地鎮伏煩惱而來,而信解脫者是以多信而費力地鎮伏煩惱而來。正是針對這個差別,解說中說"某些漏已盡,但不如見至者"。 隨法行者是指在預流道剎那慧根增上的人,他以稱為慧的法而隨行憶念故稱隨法行者,這是預流道住者的名稱。但在得果后稱為見至者。隨信行者是指在預流道剎那信根增上的人,他以信而隨行憶念故稱隨信行者,這是預流道住者的名稱。但在得果后稱為信解脫者。 對於生起出世間法者有兩種根本、兩種專注、兩種頂點。其中信為根本和慧為根本是兩種根本。一是止的專注,一是觀的專注,這是兩種專注。一個到達頂點的阿羅漢成為俱分解脫者,一個成為慧解脫者,這是兩種頂點。凡是生起出世間法的人,都是以這兩法為根本,專注于這兩處,從這兩處解脫。其中,那個得八定的比丘以慧為根本,依止而專注,以某一無色定為基礎建立觀察而證得阿羅漢的,他在預流道剎那稱為隨法行者。之後在六處稱為身證者。在證得阿羅漢果時稱為俱分解脫者。 另一個也以慧為根本,依觀而專注,觀察純粹的諸行或某一色界禪而證得阿羅漢的,他在預流道剎那也稱為隨法行者。之後在六處稱為見至者,在證得阿羅漢時稱為慧解脫者。

Aparo pana aṭṭhasamāpattilābhī saddhaṃ dhuraṃ katvā samādhivasena abhiniviṭṭho aññataraṃ arūpasamāpattiṃ padaṭṭhānaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti, ayaṃ sotāpattimaggakkhaṇe saddhānusārī nāma, parato chasu ṭhānesu kāyasakkhīyeva nāma. Arahattaṃ patte ubhatobhāgavimuttoyeva nāma. Aparo saddhameva dhuraṃ katvā vipassanāvasena abhiniviṭṭho suddhasaṅkhāre vā rūpāvacarajjhānesu vā aññataraṃ sammasitvā arahattaṃ pāpuṇāti, ayampi sotāpattimaggakkhaṇe saddhānusārī nāma, parato chasu ṭhānesu saddhāvimutto nāma. Arahattappatte paññāvimutto nāma. Ime satta puggalā sammāsambuddhapaccekasambuddhehi saddhiṃ nava loke aggadakkhiṇeyyā nāmāti.

Dasake pañcannaṃ idha niṭṭhāti sattakkhattuparamo, kolaṃkolo, ekabījī, sakadāgāmī kāmāvacarapaṭisandhiko, arahā cāti imesaṃ pañcannaṃ idha kāmāvacarabhūmiyaññeva anupādisesanibbānasaṅkhātā niṭṭhāti attho. Kāmāvacarattabhāve eva hi ete parinibbāyanti, nāññasmiṃ. Pañcannaṃ idha vihāya niṭṭhāti antarāparinibbāyī upahaccaparinibbāyī asaṅkhāraparinibbāyī sasaṅkhāraparinibbāyī uddhaṃsoto akaniṭṭhagāmī cāti imesaṃ pañcannaṃ idha kāmāvacare attabhāvaṃ vihāya vijahitvā brahmattabhāve ṭhitānaññeva niṭṭhāti attho. Sesamettha uttānatthamevāti. Ayamettha saṅkhepato pāḷinayena saddhiṃ atthanicchayo, vitthāro pana puggalapaññattipāḷiaṭṭhakathāsu (pu. pa. mātikā 1 ādayo; pu. pa. aṭṭha. mātikāvaṇṇanā 1) gahetabboti.

Mohavicchedaniyā abhidhammamātikatthavaṇṇanāya

Puggalapaññattimātikatthavaṇṇanā niṭṭhitā.

我將按要求將巴利文直譯成簡體中文: 另一個得八定者以信為根本,依定而專注,以某一無色定為基礎建立觀察而證得阿羅漢的,他在預流道剎那稱為隨信行者,之後在六處就稱為身證者。在證得阿羅漢時就稱為俱分解脫者。另一個只以信為根本,依觀而專注,觀察純粹的諸行或某一色界禪而證得阿羅漢的,他在預流道剎那也稱為隨信行者,之後在六處稱為信解脫者。在證得阿羅漢時稱為慧解脫者。這七種補特伽羅與正等覺者、獨覺者一起稱為世間九種最上應供。 在十法中,"五種在此究竟"是指極七返者、家家者、一種者、在欲界結生的一來者和阿羅漢,這五種的究竟即無餘涅槃是在欲界地中的意思。因為他們只在欲界身體中般涅槃,不在其他處。"五種舍此後究竟"是指中般涅槃者、生般涅槃者、無行般涅槃者、有行般涅槃者和上流色究竟行者,這五種是舍離此欲界身體而住于梵天身體時才究竟的意思。這裡其餘的意思都很明顯。這裡是依聖典方法的簡略決定,詳細則應從補特伽羅施設聖典及其註釋中獲取。 斷癡[論]阿毗達磨綱要義釋 補特伽羅施設綱要義釋完。

  1. Kathāvatthumātikā

Puggalakathāvaṇṇanā

Idāni kathāvatthumātikāya atthasaṃvaṇṇanānayo hoti. Tattha anuttānatthato tāva 『『puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti ayaṃ pucchā, 『『āmantā』』ti ayaṃ paṭijānanā. Kassa panāyaṃ pucchā, kassa paṭijānanāti? 『『Asukassā』』ti na vattabbā. Na hi bhagavā paravādīhi saddhiṃ viggāhikakathaṃ kathento imaṃ mātikaṃ ṭhapesi, puggalapaññattidesanādiṃ pana nissāya 『『paramatthato attā nāma atthī』』tiādinā anāgate vipallāsagāhibhikkhūnaṃ, paravādīnañca nānappakāradiṭṭhiṭṭhānavisodhanatthaṃ moggaliputtatissattherassa vādanayadassanavasena puggalavādametaṃ ārabbha tantivasena mātikaṃ ṭhapento sakavādiparavādīnaṃ pucchāvisajjanadosāropananiggahapāpanādivacanapaṭivacanavaseneva ṭhapesi, tasmā tadatthassa sukhāvadhāraṇatthaṃ sakavādīpucchā paravādīpucchā sakavādīpaṭiññā paravādīpaṭiññāti evaṃ vibhāgaṃ dassetvā atthavaṇṇanaṃ karissāma.

我將按要求將巴利文直譯成簡體中文: 5. 論事綱要 補特伽羅論釋義 現在是論事綱要的義理解釋方法。其中首先對於不明顯的意思,"補特伽羅以究竟真實義而可得嗎?"這是問題,"是的"這是承認。但這是誰的問題,是誰的承認呢?不應說"是某某的"。因為世尊不是與外道進行辯論談話而建立此綱要,而是依據補特伽羅施設等教說,爲了清凈未來執持"究竟上有我"等顛倒見的諸比丘和外道的種種見解立場,以目犍連子帝須長老的論說方法,就補特伽羅論而依教法建立綱要時,只是依自論者、他論者的問答、指責過失、降伏、引導等言說和反駁而建立。因此爲了容易確定其義,我們將顯示自論者的問題、他論者的問題、自論者的承認、他論者的承認等區分而作義釋。

『『Puggalo upalabbhati saccikaṭṭhaparamatthenā』』ti ayaṃ sakavādīpucchā, tāya ca 『『ye 『atthi puggalo』ti evaṃladdhikā puggalavādino, te evaṃ pucchitabbā』』ti dīpeti. Ke pana te puggalavādinoti? Sāsane vajjiputtakā ceva sammitiyā ca bahiddhā bahū aññatitthiyā ca. Kadā panete sāsane uppannāti? Parinibbānato dutiye vassasate. Bhagavati kira parinibbute mahākassapattherena samussāhitehi tappamukhehi vasigaṇehi subhaddavuḍḍhapabbajitādīnaṃ pāpabhikkhūnaṃ pavesokāsanisedhanatthaṃ ajātasatturājānaṃ sahāyaṃ labhitvā dhammavinayasarīraṃ saṅgahaṃ āropetvā sāsane acale pavattāpite tato vassasatassa accayena vesāliyaṃ vajjiputtakehi dīpitāni dasa vatthūni madditvā te ca bhikkhū niggahetvā yasattherasamussāhitehi vasigaṇehi puna dhammavinayasaṅgahe kate tehi niggahitā dasasahassā vajjiputtakā kañci dubbalarājānaṃ balaṃ labhitvā mūlasaṅgahaṃ bhinditvā attano anācārānukūlavacanaṃ pakkhipitvā buddhavacanañca chaḍḍetvā mahāsaṅgītīhi visuṃ dhammavinayasaṅgahaṃ katvā mahāsaṅghikācariyakulaṃ nāma akaṃsu. Parisuddhasāsanaṃ pana therehi paripālitattā 『『theravādo』』ti paññāyi, imesu pana dvīsu vādesu mahāsaṅghikato bhijjitvā ekabyohārikā, gokulikā ca, tato paṇṇattivādā, bahuliyā, cetiyavādā cāti pañca vādā, mahāsaṅghikehi pana saddhiṃ cha ācariyakulāni nāma jātāni. Tathā theravādato bhijjitvā mahisāsakā, vajjiputtakā ca, tato dhammuttariyā, bhadrayānikā, channāgārikā, sammitiyā ca, mahisāsakato dhammaguttikā, sabbatthikā ca, tato kassapikā, tato saṅkantikā, tato suttavādā cāti ime ekādasa vādā jātā. Te purimehi chahi saddhiṃ sattarasa bhinnavādā dutiye vassasate uppannā, theravādo pana ekova asambhinnako, tena saddhiṃ sāsane aṭṭhārasa nikāyā jātāti veditabbā, ye 『『aṭṭhārasācariyakulānī』』ti pavuccanti. Imesaṃ pana aṭṭhārasannaṃ ācariyavādānaṃ vasena āyatiṃ sāsanassa āluḷanaṃ ñatvā sammāsambuddho dvinnaṃ vassasatānaṃ accayena sāsane paṭiladdhasaddhena asokena dhammaraññā bāhirake anoloketvā sāsane eva lābhasakkāre pavattante lābhasakkāratthāya sāsanavesaṃ gahetvā sakāni sakāni diṭṭhigatāni tathato dīpentesu dvāsaṭṭhidiṭṭhigatikesu yathāvuttasattarasācariyakulesu ca samayakusalatāya vicinitvā setakāni datvā uppabbājitesu parisuddhe mahābhikkhusaṅghe nisīditvā moggaliputtatissattherassa yāni tadā uppannāni vatthūni, yāni ca āyatiṃ uppajjissanti, sabbānipi tāni attano satthārā dinnamātikāmukhamattena paṭibāhitvā suttasahassapaṭimaṇḍitaṃ parappavādamathanaṃ āyatilakkhaṇaṃ kathāvatthuppakaraṇaṃ mātikāvibhajanavasena bhāsitvā taṃ tatiyasaṅgītiyaṃ saṅgahaṃ āropetvā āluḷitaṃ sāsanaṃ paggahetuṃ samatthabhāvaṃ bhikkhusaṅghe pakāsanatthaṃ āyativādappaṭibāhananayadassanavasena imaṃ kathāvatthumātikaṃ vatvā therassa okāsaṃ ṭhapento tassā vibhaṅgaṃ na avocāti veditabbaṃ.

我將按要求將巴利文直譯成簡體中文: "補特伽羅以究竟真實義而可得嗎?"這是自論者的問題,以此顯示"應當如此詢問那些持'有補特伽羅'這樣見解的補特伽羅論者"。那些補特伽羅論者是誰呢?在教內是跋耆子部和正量部,在教外是許多外道。他們何時在教內出現的呢?在般涅槃后第二個世紀。據說世尊般涅槃后,由大迦葉長老鼓勵的以他為首的長老眾,爲了遮止善護增上出家等惡比丘的進入機會,獲得阿阇世王的支援,結集法律身而使教法安住不動。在此之後一百年,在毗舍離(今印度比哈爾邦巴特那)中,跋耆子部宣說十事,擊破這些並降伏那些比丘后,由耶舍長老鼓勵的長老眾再次結集法律。被降伏的一萬跋耆子部獲得某位弱小國王的支援,分裂根本結集,加入適合自己非行的言說並捨棄佛語,與大結集分開作法律結集,建立了稱為大眾部師承。而清凈教法因被諸長老護持而稱為"上座部"。在這兩部中,從大眾部分裂出一說部、雞胤部,從此又有施設論者、多聞部、制多山部這五部,與大眾部合共成為六師承。同樣,從上座部分裂出化地部、跋耆子部,從此有法上部、賢冑部、密林山部、正量部,從化地部有法護部、說一切有部,從此有飲光部,從此有說轉部,從此有說度部,這十一部生起。它們與前六部共十七部分裂見解在第二世紀生起,只有上座部未分裂,應知與此共在教內生起十八部派,它們被稱為"十八師承"。知道由於這十八師承見解而將來教法會混亂,正等覺者[預知]兩百年後在教內獲得信心的阿育法王不顧外道,當利養恭敬只在教內流行時,爲了利養恭敬而取教相的六十二見持者和如前所說的十七師承,以善巧分別時機而選擇給白衣而令出家,在清凈的大比丘僧團中坐,目犍連子帝須長老對當時生起的論題和將來會生起的論題,以導師所給的綱要門而排除一切,說了以千經莊嚴、破除他論、具未來相的論事論書,以分別綱要的方式在第三結集中結集,爲了顯示僧團有能力扶正混亂的教法,以顯示未來論的排除方法而說此論事綱要,為長老開示機會而不說其分別,應當如此了知。

Tattha puggaloti attā jīvo satto. Upalabbhatīti paññāya upagantvā labbhati, ñāyatīti attho. Saccikaṭṭhaparamatthenāti ettha saccikaṭṭhoti māyāmarīciādayo viya abhūtākārena aggahetabbo bhūtaṭṭho. Paramatthoti anussavādivasena aggahetabbo uttamattho. Ubhayenāpi yathā rūpavedanādayo dhammā bhūtena sabhāvena upalabbhanti, evaṃ tāva 『『puggalo upalabbhatī』』ti pucchati. Paravādī 『『āmantā』』ti paṭijānāti. Paṭijānanañhi katthaci 『『āma bhante』』ti āgacchati, katthaci 『『āmo』』ti āgacchati, idha pana 『『āmantā』』ti āgataṃ. Tatrāyaṃ adhippāyo – paravādī hi yasmā bhagavatā 『『atthi puggalo attahitāya paṭipanno』』tiādinā (a. ni.

我將按要求將巴利文直譯成簡體中文: 其中補特伽羅是指我、命、有情。可得是指以慧趣近而得到,意思是被了知。以究竟真實義中,真實是指不應如幻、陽焰等以非實相而取的實際義。究竟是指不應依傳聞等而取的最上義。以這兩者,如色受等諸法以真實自性而可得,如此首先問"補特伽羅可得嗎"。他論者以"是的"而承認。因為承認在有些地方以"是的,尊者"而來,在有些地方以"是"而來,在這裡則以"是的"而來。這裡的意趣是 - 他論者因為世尊以"有為自利而行道的補特伽羅"等方式[所說]...... [注:這段文獻似乎未完,最後一句話戛然而止,原文以"(a. ni."結尾表明後面還有引用未完。你需要繼續提供下文才能完成完整的翻譯。]

4.95-96) puggalo pakāsito, bhagavā ca avitathavādī, tasmā so 『『saccikaṭṭhaparamattheneva atthī』』ti laddhiṃ gahetvā 『『āmantā』』ti paṭijānāti.

Athassa tādisassa lesavacanassa chalavādassa okāsaṃ adadamāno sakavādī 『『yo saccikaṭṭho』』tiādimāha. Tatrāyaṃ adhippāyo – yvāyaṃ heṭṭhā rūpavedanādiko dhammappabhedo āgato, na sammutisaccavasena, nāpi anussavādivasena gahetabbo, attano pana bhūtatāya eva saccikaṭṭho, attapaccakkhatāya ca paramattho, so tathāpaṭiññāto puggalo tato tena saccikaṭṭhaparamatthena ākārena upalabbhati, yathā ruppanānubhavanādinā sakiyenākārena puna saccikaṭṭhaparamattho upalabbhati, kiṃ tava puggalopi evaṃ upalabbhatīti vuttaṃ hoti. Na hevaṃ vattabbeti avajānanā paravādissa. So hi tathārūpaṃ puggalaṃ anicchanto avajānāti. Na hi attā nāma khandhādivimutto koci dissati aññatra byāmohamattā. Tatrāyaṃ padacchedo – na hi evaṃ vattabbeti. 『『Na ha eva』』ntipi paṭhanti, dvinnampi evaṃ na vattabboti attho.

Ājānāhi niggahanti sakavādivacanaṃ. Yasmā te purimāya vattabbapaṭiññāya pacchimā navattabbapaṭiññā, pacchimāya ca purimā na sandhīyati, tasmā niggahaṃ patto, taṃ niggahaṃ dosaṃ aparādhaṃ ājānāhi, sampaṭicchāhīti attho. Evaṃ niggahaṃ ājānāpetvā idāni taṃ ṭhapanāya ceva anulomapaṭilomato pāpanāropanānañca vasena pākaṭaṃ karonto 『『hañci puggalo』』tiādimāha. Tattha hañcīti yadi, sace puggalo upalabbhatīti attho. Ayaṃ tāva paravādīpakkhassa anuvadanena ṭhapanato niggahapatiṭṭhāpanato niggahapāpanāropanānaṃ lakkhaṇabhūtā anulomaṭṭhapanā nāma. Tena vata retiādi anulomapakkhe niggahassa pāpikattā anulomapāpanā nāma. Tattha tenāti kāraṇavacanaṃ. Vatāti okappanavacanaṃ niyamavacanaṃ. Reti āmantanavacanaṃ. Idaṃ vuttaṃ hoti – tena vata re vattabbe vata re hambho bhadramukha tena kāraṇena vattabbo evāti attho. Yaṃ tattha vadesītiādi anulomapakkhe niggahassa āropitattā anulomaropanā nāma. Yañcassa pariyosāne 『『micchā』』ti padaṃ, tassa purato 『『idaṃ te』』ti āharitabbaṃ. Idaṃ te micchāti ayañhettha attho. Evaṃ uparipi . Parato pāḷiyampi etaṃ āgatameva. No ce pana vattabbetiādi 『『na hevaṃ vattabbe』』ti paṭikkhittapakkhassa anuvadanena ṭhapitattā paṭilomato niggahapāpanāropanānaṃ lakkhaṇabhūtā paṭilomaṭṭhapanā nāma. No ca vata retiādi paṭilomapakkhe niggahassa pāpitattā paṭilomapāpanā nāma. Puna yaṃ tattha vadesītiādi paṭilomapakkhe niggahassa āropitattā paṭilomaropanā nāma.

Tatrāyaṃ ādito paṭṭhāya saṅkhepattho – yadi puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata bho so upalabbhatīti vattabbo. Yaṃ pana tattha vadesi 『『vattabbo kho purimapañhe 『saccikaṭṭhaparamatthena upalabbhatī』ti no ca vattabbo dutiyapañhe 『tato so puggalo upalabbhatī』』』ti, idaṃ te micchāti evaṃ tāva anulomato ṭhapanāpāpanāropanā honti.

我將按要求將巴利文直譯成簡體中文: 4.95-96)宣說補特伽羅,且世尊是不妄語者,因此他持"以究竟真實義而有"的見解而以"是的"承認。 這時不給予如此詭辯言說和欺詐論者機會,自論者說"凡是真實者"等。這裡的意趣是 - 凡是前面所說的色受等法的差別,不應依世俗諦方式,也不應依傳聞等方式而取,而是因為自身真實性而是真實,因為自身現證性而是究竟,那被承認如此的補特伽羅是否以那真實究竟的方式可得,如同以變壞、感受等自相方式而再以真實究竟可得,你的補特伽羅是否也如此可得,這是所說的意思。"不應如此說"是他論者的否定。因為他不承認如此的補特伽羅而否定。因為除了迷妄外,沒有離開蘊等而看到所謂的我。這裡的字句分析是 - 不應如此說。也讀作"確實不是",兩者都是不應這樣說的意思。 "了知降伏"是自論者的言說。因為你前面應說的承認和後面不應說的承認,後面和前面不相符合,因此遭受降伏,你要了知、接受那降伏、過失、違犯的意思。如此使了知降伏后,現在爲了依安立以及順逆[推理]的導向和指責而使之明顯而說"若補特伽羅"等。其中"若"是如果,意思是如果補特伽羅可得。這首先是因隨說他論者立場而安立,從降伏確立而成為順推安立,這是順逆導向和指責的特徵。"因此確實"等因為在順推立場導向降伏而稱為順推導向。其中"因此"是表示原因。"確實"是確定語、限定語。"嘿"是稱呼語。意思是 - 因此確實嘿賢友,因為那個原因而必須這樣說。"你在那裡所說"等因為在順推立場指責降伏而稱為順推指責。在其末尾的"錯誤"一詞,應在其前加上"這是你的"。意思是這是你的錯誤。如此在上面也是。在後面的聖典中也是如此出現。"若不應說"等因為隨說"不應如此說"的否定立場而安立,從降伏導向和指責而成為逆推安立。"確實不"等因為在逆推立場導向降伏而稱為逆推導向。再者"你在那裡所說"等因為在逆推立場指責降伏而稱為逆推指責。 這裡從開始的簡要意思是 - 如果補特伽羅以究竟真實義而可得,那麼賢友,他必須說是可得的。但你在那裡說"在前問中應說'以究竟真實義而可得',在後問中不應說'從那而補特伽羅可得'",這是你的錯誤 - 如此首先是順推的安立、導向和指責。

Atha na vattabbo dutiyapañhe 『『tato so puggalo upalabbhatī』』ti, purimapañhepi na vattabbova. Yaṃ pana tattha vadesi 『『vattabbo kho purimapañhe 『saccikaṭṭhaparamatthena upalabbhatī』ti, no ca vattabbo dutiyapañhe 『tato so puggalo upalabbhatī』』』ti, idaṃ te micchāti evaṃ paṭilomato ṭhapanāpāpanāropanā honti. Evametaṃ niggahassa ca anulomato dvinnaṃ, paṭilomato dvinnanti catunnaṃ pāpanāropanānañca vuttattā upalabbhatītiādikaṃ anulomapañcakaṃ nāma. Ettha ca kiñcāpi anulomato pāpanāropanāhi eko, paṭilomato pāpanāropanāhi ekoti dve niggahā katā, ājānāhi niggahanti etasseva pana paṭhamassa niggahassa dvīhākārehi āropitattā ekovāyaṃ niggahoti gahetabbo. Paṭhamo niggaho.

Idāni paccanīkanayo hoti. Tattha puggalo nupalabbhatīti pucchā paravādissa. Sakavādī yathā rūpavedanādayo dhammā upalabbhanti, evaṃ anupalabbhanīyato 『『āmantā』』ti paṭijānāti. Puna itaro attanā adhippetaṃ saccikaṭṭhaṃyeva sandhāya 『『yo saccikaṭṭho』』tiādimāha. Sammutisaccaparamatthasaccāni vā ekato katvāpi paravādī evamāha. Sakavādī puggalo hi upādāyapaññattisabbhāvatopi dvinnaṃ saccānaṃ ekato katvā pucchitattāpi 『『na heva』』nti paṭikkhipati. Idāni kiñcāpi tena paṭhamaṃ paramatthasaccavasena nupalabbhanīyatā sampaṭicchitā, pacchā pana sammutisaccavasena vā vomissakavasena vā paṭikkhittā. Paravādī pana 『『nupalabbhatī』』ti vacanasāmaññamattaṃ chalavādaṃ nissāya 『『yaṃ tayā paṭhamaṃ paṭiññātaṃ, taṃ pacchā paṭikkhitta』』nti bhaṇḍanassa paṭibhaṇḍanaṃ viya attano katassa niggahakammassa paṭikammaṃ karonto 『『ājānāhi paṭikamma』』nti āha. Idāni yathāssa anulomapañcake sakavādinā vādaṭṭhapanaṃ katvā anulomapaṭilomato pāpanāropanāhi paravādiniggaho pākaṭo kato, evaṃ paṭikammaṃ pākaṭaṃ karonto 『『hañci puggalo』』tiādimāha. Taṃ heṭṭhā vuttanayeneva atthato veditabbaṃ. Yasmā panettha ṭhapanā nāma paravādipakkhassa ṭhapanato 『『ayaṃ tava doso』』ti dassetuṃ ṭhapanamattameva hoti, na niggahassa vā paṭikammassa vā pākaṭībhāvakaraṇaṃ, pāpanāropanāhi panassa pākaṭīkaraṇaṃ hoti, tasmā idaṃ anulomapaṭilomato pāpanāropanānaṃ vasena catūhākārehi paṭikammassa katattā paṭikammacatukkaṃ nāmāti ekaṃ catukkaṃ veditabbaṃ.

我將按要求將巴利文直譯成簡體中文: 那麼如果在第二問中不應說"從那而補特伽羅可得",在前問中也不應說。但你在那裡說"在前問中應說'以究竟真實義而可得',在後問中不應說'從那而補特伽羅可得'",這是你的錯誤 - 如此是逆推的安立、導向和指責。如此因為說了降伏的順推兩種、逆推兩種共四種導向和指責,所以稱為"可得"等順推五法。這裡雖然以順推的導向和指責一個,以逆推的導向和指責一個,共兩個降伏,但因為"了知降伏"只是以兩種方式指責第一個降伏,應理解這只是一個降伏。這是第一個降伏。 現在是反對方式。其中"補特伽羅不可得嗎"是他論者的問題。自論者因為如色受等諸法可得,而[補特伽羅]不可得故以"是的"承認。然後他者針對自己所意圖的真實義而說"凡是真實者"等。或者他論者將世俗諦和勝義諦合為一而如此說。自論者因為補特伽羅是依假立而有,也因為將兩諦合為一而問,所以否定說"確實不是"。現在雖然他先依勝義諦而接受不可得,後來卻依世俗諦或混合方式而否定。但他論者依據"不可得"這一般言說的詭辯,說"你先前所承認的,後來卻否定",如同對抗爭論般對自己所作降伏業而作對治,說"了知對治"。現在如同在順推五法中自論者作了論說安立而以順逆導向和指責使他論者的降伏明顯,如此爲了使對治明顯而說"若補特伽羅"等。這應依前面所說方法而了知其義。因為這裡所謂安立只是對他論者立場的安立,爲了顯示"這是你的過失"而只是安立,不是使降伏或對治明顯,而是以導向和指責使之明顯,所以因為以順逆導向和指責四種方式作對治,應知這稱為對治四法而是一個四法。

Evaṃ paṭikammaṃ katvā idāni yvāssa anulomapañcake sakavādinā niggaho kato, tassa tameva chalavādaṃ nissāya dukkaṭabhāvaṃ dassento 『『tvaṃ ce pana maññasī』』tiādimāha. Tattha tvaṃ ce pana maññasīti yadi tvaṃ maññasi. 『『Vattabbekho』』ti idaṃ paccanīke 『『āmantā』』ti paṭijānanaṃ sandhāya vuttaṃ, 『『no ca vattabbe』』ti idaṃ pana 『『na hevā』』ti avajānanaṃ sandhāya vuttaṃ. Tena tava tatthāti tena kāraṇena tvaṃyeva tasmiṃ 『『yo nupalabbhatī』』ti pakkhe hevaṃ paṭijānanti 『『āmantā』』ti evaṃ paṭijānanto. Hevaṃ niggahetabbeti puna 『『na hevā』』ti avajānanto evaṃ niggahetabbo. Atha taṃ niggaṇhāmāti athevaṃ niggaṇhanārahaṃ taṃ niggaṇhāma, suniggahito ca hosīti sakena matena niggahitattā suniggahito ca bhavasi. Evamassa niggahetabbabhāvaṃ dassetvā idāni taṃ niggaṇhanto 『『hañcī』』tiādimāha. Tattha ṭhapanāpāpanāropanā heṭṭhā vuttanayeneva veditabbā. Pariyosāne pana idaṃ te micchāti idaṃ tava vacanaṃ micchā hotīti attho. Idaṃ chalavādena catūhi ākārehi niggahassa katattā niggahacatukkaṃ nāma.

Evaṃ niggahaṃ katvāpi idāni 『『yadi ayaṃ mayā tava matena kato niggaho dunniggaho, yopi mama tayā heṭṭhā anulomapañcake kato niggaho, sopi dunniggaho』』ti dassento 『『ese ce dunniggahite』』tiādimāha. Tattha ese ce dunniggahiteti eso ce tava vādo mayā dunniggahito, atha vā eso ce tava mayā kato niggaho dunniggaho. Hevamevaṃ tattha dakkhāti tatthāpi tayā mama heṭṭhā kate niggahe evamevaṃ passa. Idāni yvāssa heṭṭhā sakavādinā niggaho kato, taṃ 『『vattabbe kho』』tiādivacanena dassetvā puna taṃ niggahaṃ aniggahabhāvaṃ upanento 『『no ca mayaṃ tayā』』tiādimāha. Tattha no ca mayaṃ tayā tattha hetāya paṭiññāyātiādīsu ayamattho – yasmā so tayā mama kato niggaho dunniggaho, tasmā mayaṃ tayā tattha anulomapañcake 『『āmantā』』ti etāya paṭiññāya evaṃ paṭijānantā puna 『『na hevā』』ti paṭikkhepe katepi 『『ājānāhi niggaha』』nti evaṃ niggahetabbāyeva, evaṃ aniggahetabbampi maṃ niggaṇhāsi, īdisena pana niggahena dunniggahitā mayaṃ homa. Idāni yaṃ niggahaṃ sandhāya dunniggahitā ca homāti avoca, taṃ dassetuṃ 『『hañci puggalo…pe… idaṃ te micchā』』ti āha. Evamidaṃ anulomapaṭilomato catūhi pāpanāropanāhi niggahassa upanītattā upanayanacatukkaṃ nāma hoti.

Idāni na hevaṃ niggahetabbetiādikaṃ niggamanacatukkaṃ nāma hoti. Tattha na hevaṃ niggahetabbeti yathāhaṃ tayā niggahito, na hi evaṃ niggahetabbo, etassa hi niggahassa dunniggahabhāvo mayā sādhito. Tena hīti tena kāraṇena. Yasmā esa niggaho dunniggaho, tasmā yaṃ maṃ niggaṇhāsi. Hañci puggalo…pe… idaṃ te micchāti idaṃ niggaṇhanaṃ tava micchāti attho. Tena hi ye kate niggaheti yena kāraṇena idaṃ micchā, tena kāraṇena yo tayā niggaho kato, so dukkaṭo. Yaṃ mayā paṭikammaṃ kataṃ, tadeva sukataṃ. Yāpi cesā paṭikammacatukkādivasena kathāmaggasampaṭipādanā katā, sāpi sukatāti. Tadeva puggalo upalabbhatītiādikassa anulomapañcakassa nupalabbhatītiādikānaṃ paṭikammaniggahopanayananiggamanacatukkānañca vasena anulomapaccanīkaṃ nāma niddiṭṭhanti veditabbaṃ. Ettāvatā sakavādino pubbapakkhe sati paravādino vacanasāmaññamattena chalavādena jayo hoti.

我將按要求將巴利文直譯成簡體中文: 如此作了對治后,現在爲了顯示在順推五法中自論者所作的降伏,依那詭辯而是惡作,說"如果你認為"等。其中"如果你認為"是如果你想。"應說"這是針對反對中"是的"承認而說,"不應說"這是針對"確實不是"否定而說。"因此你在那裡"是因為那個原因你在"不可得"那立場中如此承認說"是的"而如此承認。"如此應降伏"是再說"確實不是"而否定時應如此降伏。"那麼我們降伏你"是那麼我們降伏你這應被如此降伏者,而且你是被善降伏,因為依自己的想法而被降伏故而是被善降伏。如此顯示了他應被降伏后,現在爲了降伏他而說"若"等。其中安立、導向、指責應如前所說方法而了知。在末尾"這是你的錯誤"意思是這你的言說是錯誤的。這因為以詭辯四種方式作降伏而稱為降伏四法。 如此作了降伏后,現在爲了顯示"如果我依你的想法對你所作的降伏是惡降伏,那麼你在前面順推五法中對我所作的降伏也是惡降伏"而說"如果這是惡降伏"等。其中"如果這是惡降伏"是如果你的論說被我惡降伏,或者如果我對你所作的降伏是惡降伏。"在那裡也如此看"是在你對我前面所作的降伏中也如此看。現在對他前面自論者所作的降伏,以"應說"等言說顯示后,再引導那降伏為非降伏而說"我們不是被你"等。其中"我們不是被你在那裡以這承認"等的意思是 - 因為你對我所作的降伏是惡降伏,所以我們在那順推五法中以"是的"這承認而如此承認,即使再作"確實不是"的否定,"了知降伏"而應如此被降伏,你如此降伏了不應如此被降伏的我,但以這樣的降伏我們是被惡降伏。現在爲了顯示所依的降伏而說"被惡降伏"而說"若補特伽羅...這是你的錯誤"。如此這因為以順逆四種導向指責而引導降伏,稱為引導四法。 現在"不應如此降伏"等稱為結論四法。其中"不應如此降伏"是如我被你降伏,確實不應如此降伏,因為這降伏的惡降伏性已被我證明。"因此"是因為那個原因。因為這降伏是惡降伏,所以你降伏我。"若補特伽羅...這是你的錯誤"意思是這降伏是你的錯誤。"因此所作的降伏"是因為這個原因是錯誤,因為那個原因你所作的降伏是惡作。我所作的對治才是善作。這依對

Idāni yathā paravādino pubbapakkhe sati sakavādino dhammeneva tathena jayo hoti, tathā vāduppattiṃ dassetuṃ 『『puggalo nupalabbhatī』』ti paccanīkānulomapañcakaṃ āraddhaṃ. Tattha paccanīke pucchā paravādissa, rūpādibhedaṃ saccikaṭṭhaparamatthaṃ sandhāya paṭiññā sakavādissa, suddhasammutisaccaṃ vā paramatthamissakaṃ vā sammutisaccaṃ sandhāya 『『yo saccikaṭṭho』』ti puna anuyogo paravādissa, sammutivasena 『『puggalo nupalabbhatī』』ti navattabbattā missakavasena vā anuyogassa saṃkiṇṇattā 『『na heva』』nti paṭikkhepo sakavādissa, paṭiññātaṃ paṭikkhipatīti vacanasāmaññamattena 『『ājānāhi niggaha』』ntiādivacanaṃ paravādissa. Evamayaṃ puggalo nupalabbhatīti dutiyavādaṃ nissāya dutiyo niggaho hotīti veditabbo. Evaṃ tena chalena niggaho āropito.

Idāni dhammena samena paravādipaṭiññāya attano vāde jayaṃ dassetuṃ anulomanaye pucchā sakavādissa, attano laddhiṃ nissāya paṭiññā paravādissa, laddhiyā okāsaṃ adatvā paramatthavasena puna anuyogo sakavādissa, paramatthavasena puggalassa anupalabbhanato paṭikkhepo paravādissa, tato paraṃ dhammena samena attano jayadassanatthaṃ 『『ājānāhi paṭikamma』』ntiādi sabbaṃ sakavādivacanameva hoti. Tattha sabbesaṃ paṭikammaniggahopanayananiggamanacatukkānaṃ heṭṭhā vuttanayeneva attho veditabbo. Evamidaṃ 『『puggalo nupalabbhatī』』tiādikassa paccanīkapañcakassa 『『upalabbhatī』』tiādīnaṃ paṭikammaniggahopanayananiggamanacatukkānañca vasena paccanīkānulomapañcakaṃ nāma niddiṭṭhaṃ hoti. Evametāni paṭhamasaccikaṭṭhe dve pañcakāni niddiṭṭhāni, tatthetaṃ vuccati –

『『Niggaho paravādissa, suddho paṭhamapañcake;

Asuddho pana tasseva, paṭikammajayo tahiṃ.

『『Niggaho sakavādissa, asuddho dutiyapañcake;

Visuddho pana tasseva, paṭikammajayo tahiṃ.

『『Tasmā dvīsupi ṭhānesu, jayova sakavādino;

Dhammena hi jayo nāma, adhammena kuto jayo.

『『Saccikaṭṭhe yathā cettha, pañcakadvayamaṇḍite;

Dhammādhammavaseneva, vutto jayaparājayo.

『『Ito paresu sabbesu, saccikaṭṭhesu paṇḍito;

Evameva vibhāveyya, ubho jayaparājaye』』ti. (kathā. aṭṭha. 7-10);

Paṭhamo suddhikasaccikaṭṭho niṭṭhito.

Evaṃ suddhikasaccikaṭṭhaṃ vitthāretvā idāni tameva aparehipi okāsādīhi nayehi vitthāretuṃ puna 『『puggalo upalabbhatī』』tiādi āraddhaṃ. Tattha pucchā sakavādissa, paṭiññā paravādissa. Puna sabbatthāti sarīraṃ sandhāya anuyogo sakavādissa, rūpasmiṃ attānaṃ samanupassanādosañca 『『aññaṃ jīvaṃ aññaṃ sarīra』』nti āpajjanadosañca disvā paṭikkhepo paravādissa. Sesamettha anulomapaccanīkapañcake heṭṭhā vuttanayeneva veditabbaṃ. Pāṭho pana saṃkhitto. Tattha yasmā sarīraṃ sandhāya 『『sabbattha nupalabbhatī』』ti vutte sarīrato bahi upalabbhatīti āpajjati, tasmā paccanīke paṭikkhepo sakavādissa, paṭhamaṃ anujānitvā pacchā avajānātīti chalavādassa vasena paṭikammaṃ paravādissa, sesaṃ pākaṭameva.

Dutiyanaye sabbadāti purimapacchimajātikālañca dharamānaparinibbutakālañca sandhāya anuyogo sakavādissa, sveva khattiyo so brāhmaṇotiādīnaṃ āpattidosañca dharamānaparinibbutānaṃ visesābhāvadosañca disvā paṭikkhepo paravādissa. Sesaṃ paṭhamanaye vuttasadisameva.

我將按要求將巴利文直譯成簡體中文: 現在爲了顯示如何在他論者的前分存在時自論者以法、以真實而獲勝,如此爲了顯示論說的生起而開始"補特伽羅不可得嗎"的反對順推五法。其中在反對中問題是他論者的,針對色等差別的究竟真實義而承認是自論者的,針對純世俗諦或與勝義混合的世俗諦而"凡是真實者"的再追問是他論者的,因為依世俗而"補特伽羅不可得"不應說或因為依混合而追問混雜故"確實不是"的否定是自論者的,因為否定所承認而只是言說相同故"了知降伏"等言說是他論者的。如此應知這依"補特伽羅不可得"的第二論說而有第二降伏。如此以那詭辯而指責降伏。 現在爲了顯示以法、以平等在他論者的承認中自己論說的勝利,在順推方式中問題是自論者的,依自己見解而承認是他論者的,不給予見解機會而依勝義再追問是自論者的,因為依勝義補特伽羅不可得而否定是他論者的,從此以後爲了顯示以法、以平等自己的勝利,"了知對治"等一切都是自論者的言說。其中一切對治、降伏、引導、結論四法的意義應如前所說方式而了知。如此這依"補特伽羅不可得"等反對五法和"可得"等對治、降伏、引導、結論四法而稱為反對順推五法而被顯示。如此這些在第一真實中兩個五法被顯示,這裡說: "他論者的降伏,在第一五法中是清凈; 但他的[對]對治勝利,在那裡是不清凈。 自論者的降伏,在第二五法中是不清凈; 但他的[對]對治勝利,在那裡是清凈。 因此在兩處,勝利都是自論者的; 因為以法的勝利,怎會有非法的勝利。 如此在這裡,以兩個五法莊嚴的真實中; 依法與非法,說了勝利與失敗。 從此以後在一切真實中,智者; 也應如此分別,兩種勝利與失敗。" 第一純真實完成。 如此詳說了純真實后,現在爲了以處所等其他方法來詳說它而再開始"補特伽羅可得"等。其中問題是自論者的,承認是他論者的。再者"一切處"是針對身體的追問是自論者的,見到在色中觀我的過失和"命是一物身體是一物"的成就過失而否定是他論者的。這裡其餘在順推反對五法中應如前所說方式而了知。但經文是略說。其中因為針對身體而說"一切處不可得"時,成為從身體外可得,所以在反對中否定是自論者的,先允許后否定而依詭辯方式對治是他論者的,其餘是明顯的。 在第二方法中"一切時"是針對前後生時和住世、般涅槃時的追問是自論者的,見到"他即是剎帝利即是婆羅門"等的成就過失和住世、般涅槃者無差別的過失而否定是他論者的。其餘如第一方法所說相同。

Tatiyanaye sabbesūti khandhāyatanādīni sandhāya pucchā sakavādissa, rūpasmiṃ attā, cakkhusmiṃ attātiādidosabhayena paṭikkhepo paravādissa. Sesaṃ tādisamevāti.

Evamimāni tīṇi mukhāni anulomapaccanīkapañcake anulomamattavaseneva tāva paṭipāṭiyā bhājetvā puna paccanīkānulomapañcake paccanīkamattavaseneva bhājetuṃ 『『puggalo nupalabbhatī』』tiādi āraddhaṃ. Tattha heṭṭhā vuttanayena attho veditabbo. Ettāvatā suddhikassa ceva imesañca tiṇṇanti catunnaṃ saccikaṭṭhānaṃ ekekasmiṃ saccikaṭṭhe anulomapaccanīkassa, paccanīkānulomassa cāti dvinnaṃ dvinnaṃ paccanīkānaṃ vasena ayaṃ aṭṭhamukhā nāma vādayutti niddiṭṭhā hotīti veditabbā. Yā ekekasmiṃ mukhe ekekassa niggahassa vasena vuccati. Tatthetaṃ vuccati –

『『Evaṃ catubbidhe pañhe, pañcakadvayabhedato;

Esā aṭṭhamukhā nāma, vādayutti pakāsitā.

『『Aṭṭheva niggahā tattha, cattāro tesu dhammikā;

Adhammikā ca cattāro, sabbattha sakavādino;

Jayo parājayo ceva, sabbattha paravādino』』ti. (kathā. aṭṭha. 14);

Ayaṃ tāvettha anuttānatthato saṃvaṇṇanā.

Atthavinicchayo panetthāpi moggaliputtatissattherena kataniddesassa nayamukhamattadassanavaseneva hoti. Therena hi bhagavatā ṭhapitāya etissā mātikāya paduddhāravasena niddesaṃ akatvā bhagavatā dinnaaṭṭhamukhavādayuttinaye ṭhatvā aparehi pariyāyehi puggalavādaṃ, tadaññaṃ nānappakāraṃ micchāgāhañca nirākaronteneva puggalakathaṃ ādiṃ katvā sādhikadvisatakathāhi niddeso kato.

Tattha puggalavādanirākaraṇatthaṃ tāva khandhāyatanadhātuindriyavasena sattapaññāsāya dhammesu ekekena saddhiṃ 『『puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthena…pe… puggalo upalabbhati saccikaṭṭhaparamatthena, vedanāpi upalabbhati saccikaṭṭhaparamatthenā』』tiādinā nayena puggalasaṃsandanavasappavattaṃ suddhikasaṃsandanaṃ, yathā rūpavedanādayo sattapaññāsa dhammā aññamaññā visadisā upalabbhanti, evaṃ rūpādīhi visadiso puggalo upalabbhatīti pucchanavasappavattaṃ opammasaṃsandanaṃ, 『『rūpaṃ puggalo, rūpasmiṃ puggalo, aññatra rūpā puggalo, puggalasmiṃ rūpa』』nti evaṃ catukkanayena sattapaññāsāya dhammehi pucchanavasappavattaṃ catukkanayasaṃsandananti tividhā saṃsandananayā vuttā. Tattha puggalassa rūpādisabhāvatte niccasassatucchedādippasaṅgato yathānurūpaṃ nirākaraṇaṃ veditabbaṃ, ativitthārabhayenettha upari cetaṃ na vitthārīyati.

我將按要求將巴利文直譯成簡體中文: 在第三方法中"一切"是針對蘊處等的問題是自論者的,因為怕在色中有我、在眼中有我等過失而否定是他論者的。其餘是相同的。 如此這三個門依順推反對五法首先只依順推方式而依次分別后,再在反對順推五法中只依反對方式而分別,開始"補特伽羅不可得"等。其中應依前所說方式而了知意義。至此應知這依純[真實]和這三種共四種真實,在每一真實中依順推反對和反對順推兩種反對,這稱為八門論理而被顯示。在每一門中依一個降伏而說。這裡說: "如此在四種問題中,依兩種五法的差別; 這稱為八門的,論理被顯示。 其中八個降伏,其中四個是如法; 四個是非法,在一切處自論者; 勝利和失敗,在一切處他論者。" 這裡首先是對不明顯意義的註釋。 這裡的義理抉擇也只是依目犍連子帝須長老所作解說的方法門顯示。因為長老不是依世尊所立的這綱要的詞句分析而作解說,而是依世尊所給的八門論理方法而住立,以其他方式否定補特伽羅論和其他種種邪執,以補特伽羅論為首而以二百多論而作解說。 其中首先爲了否定補特伽羅論,依蘊處界根而在五十七法中與每一個[法]"補特伽羅以究竟真實義而可得,色也以究竟真實義而可得...補特伽羅以究竟真實義而可得,受也以究竟真實義而可得"等方式而進行的補特伽羅比較而轉起的純比較,如色受等五十七法互相異類而可得,如此[問]與色等異類的補特伽羅可得嗎而轉起的譬喻比較,"色是補特伽羅、在色中有補特伽羅、離色有補特伽羅、在補特伽羅中有色"如此以四法方式而與五十七法問而轉起的四法方式比較,說了這三種比較方法。其中應了知因為補特伽羅有色等自性而有常恒斷滅等過失而如理否定,因為怕太詳細這在上面不詳說。

Tato 『『yathā rūpādayo sappaccayā, appaccayādayo vā honti, evaṃ tava puggalopi sappaccayatādilakkhaṇayutto』』ti pucchanavasappavattā lakkhaṇayuttikathā, 『『puggalo』』ti, 『『upalabbhatī』』ti ca padadvayādisodhanatthaṃ 『『yo puggalo, so upalabbhati. Yo vā upalabbhati, so puggalo』』tiādipucchanavasappavattaṃ vacanasodhanaṃ, 『『rūpadhātuyā rūpī』』tiādi nāmapaññattisodhanavasappavatto paññattānuyogo ca, 『『sova puggalo sandhāvati asmā lokā paraṃ lokaṃ, añño vā, na añño vā, neva añño nānañño vā』』tiādinā gatiparivattanamukhena cutipaṭisandhānuyogo, 『『rukkhaṃ upādāya chāyādīnaṃ viya khandhādiṃ upādāya paramatthato puggalapaññattī』』ti vāde tassa aniccasaṅkhatatādippasaṅgadīpako upādāpaññattānuyogo, 『『kalyāṇapāpakānaṃ kammānaṃ kārako puggalo』』ti vāde tassa vaṭṭadukkhānupacchedādippasaṅgadīpako purisakārānuyogo ca, 『『yo iddhivikubbako, so puggalo』』tiādivādabhedako abhiññānuyogo, 『『mātāpitādayo nāma atthi, tena puggalo atthī』』ti vādabhedako ñātakānuyogo, 『『evaṃ khattiyo』』tiādi jātyānuyogo, 『『gahaṭṭho pabbajito』』tiādi paṭipattānuyogo, 『『devo manusso』』tiādi upapattānuyogo, 『『sotāpanno』』tiādi paṭivedhānuyogo, 『『aṭṭha purisapuggalā』』tiādi saṅghānuyogo, 『『puggalo saṅkhato』』tiādivasappavatto saccikaṭṭhasabhāgānuyogo, 『『sukhaṃ vedanaṃ vediyamāno』』tiādi vedakānuyogo, 『『kāye kāyānupassī』』tiādi kiccānuyogo, 『『atthi puggalo attahitāya paṭipanno』』tiādinā puggalasabhāvasādhakasuttesu sannissitesu –

Sabbe dhammā anattā (ma. ni. 1.353, 356; dha. pa. 279), dukkhameva uppajjamānaṃ uppajjati (saṃ. ni. 2.15).

Kinnu sattoti paccesi, māra diṭṭhigataṃ nu te;

Suddhasaṅkhārapuñjoyaṃ, nayidha sattūpalabbhati.

Dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti ca;

Nāññatra dukkhā sambhoti, nāññaṃ dukkhā nirujjhati. (saṃ. ni. 1.171);

Yasmā ca kho, ānanda, suññaṃ attena vā attaniyena vā…pe… tasmā suñño lokoti vuccati (saṃ. ni. 4.85).

『『Attani vā, bhikkhave, sati attaniyaṃ meti assāti…pe… attani ca bhikkhave attaniye ca saccato thetato anupalabbhaniyamāne yampi taṃ diṭṭhiṭṭhānaṃ, so loko, so attā, so pecca bhavissāmi, nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tatheva ṭhassāmīti , nanāyaṃ, bhikkhave, kevalo paripūro bāladhammo』』ti (ma. ni. 1.244), 『『tatra, seniya, yvāyaṃ satthā diṭṭhe ceva dhamme attānaṃ saccato thetato na paññāpeti, abhisamparāye ca…pe… ayaṃ vuccati, seniya, satthā sammāsambuddho』』tiādinā puggalābhāvadīpakasuttasandassanavasappavatto suttasandassanānuyogo cāti ettakena kathāmaggena vitthārato paṭhamā puggalakathā vibhattā. Tattha 『『atthi puggalo attahitāya paṭipanno』』tiādīsu yathā rūpādayo dhammā paccattalakkhaṇasāmaññalakkhaṇavasena labbhanti, na evaṃ puggalo, rūpādīsu pana sati lokavohāramattena 『『atthi puggalo』』ti vuccatīti. Vuttampi cetaṃ bhagavatā – 『『imā kho, citta…pe… lokavohārā lokapaññattiyo』』ti (dī. ni.

我將按要求將巴利文直譯成簡體中文: 從此"如色等是有緣或無緣等,如此你的補特伽羅也具有有緣等相"的問而轉起的相應理論,"補特伽羅"和"可得"二詞等清凈義而"凡是補特伽羅,他可得。凡是可得,他是補特伽羅"等問而轉起的言語清凈,"在色界是色者"等依名施設清凈而轉起的施設追問,以"他即是從此世間到他世間的補特伽羅,或是其他,或非其他,或非其他非非其他"等以趣轉變門而[作]死生追問,"如依樹而有影等,如此依蘊等而有勝義補特伽羅施設"的論說中顯示其無常、有為等過失的依施設追問,在"補特伽羅是善惡業的作者"的論說中顯示其輪迴苦不斷等過失的作者追問,"凡是神變變化者,他是補特伽羅"等論說破斥的神通追問,"有所謂父母等,因此補特伽羅存在"論說破斥的親屬追問,"如此剎帝利"等種姓追問,"在家出家"等行道追問,"天人"等生起追問,"預流"等證悟追問,"八補特伽羅"等僧伽追問,依"補特伽羅是有為"等而轉起的真實同分追問,"感受樂受"等感受者追問,"于身觀身"等作用追問,在"有為自利而行道的補特伽羅"等證成補特伽羅自性經典中所依 - "一切法無我,只有苦生起時生起。 你為何執著有情,魔羅這是你的見執; 這只是純粹的行蘊聚,這裡不可得有情。 只有苦生起,苦住立而去; 除苦外無生起,除苦外無滅盡。 阿難,因為空無我或我所...所以說世間是空。 諸比丘,若有我則有我所...諸比丘,因為我與我所真實確實不可得,那見處'那是世間,那是我,那死後將有,常恒不變異法,我將如此永遠安住',諸比丘,這不只是完全愚人之法","於此,施尼耶,凡彼導師于現法中不施設我為真實確實,死後...這稱為,施尼耶,正等覺導師"等依顯示無補特伽羅經典而轉起的經典顯示追問 - 以如此論道而詳細分別第一補特伽羅論。其中在"有為自利而行道的補特伽羅"等中,如色等諸法依自相共相而可得,補特伽羅不如此,但在有色等時以世間言說而說"有補特伽羅"。這也為世尊所說 -"質多,這些...是世間言說、世間施設"。

1.440). Dvidhāpi buddhānaṃ kathā sammutikathā, paramatthakathā ca. Tattha 『『satto puggalo gāmo pabbato』』tiādikā sammutikathā nāma, 『『aniccaṃ dukkhaṃ anattā khandhā āyatanānī』』tiādikā paramatthakathā nāma. Buddhā hi ye ye sattā yathā yathā bujjhitvā catusaccapaṭivedhaṃ kātuṃ sakkonti, tesaṃ tesaṃ tathā tathā sammutivasena vā paramatthavasena vā vomissakavasena vā desetvā nāmarūpaparicchedadassanavaseneva amataṃ maggaṃ pakāsenti. Ayañhi –

Duve saccāni akkhāsi, sambuddho vadataṃ varo;

Sammutiṃ paramatthañca, tatiyaṃ nupalabbhati.

Tattha –

Saṅketavacanaṃ saccaṃ, lokasammutikāraṇaṃ;

Paramatthavacanaṃ saccaṃ, dhammānaṃ tathalakkhaṇaṃ.

Tasmā viññū akatvāna, byañjanebhinivesanaṃ;

Paramatthe patiṭṭhāya, puggalādiṃ vivajjaye.

Paññattiṃ anatikkamma, paramattho pakāsito;

Vināyakena so yasmā, tasmā aññopi paṇḍito;

Paramatthaṃ pakāsento, samaññaṃ nātidhāvayeti. (kathā. aṭṭha. 237);

Ayaṃ puggalakathānayo.

Parihānikathādivaṇṇanā

Puggalakathāto paraṃ 『『parihāyati arahā arahattā』』tiādinā asekhā, sotāpannavajjitasekhā ca aggamaggaphalato parihāyantīti pavattā parihānikathā. Pabbajjā viya paṭivedhasaṅkhāto brahmacariyavāsopi manussesu eva bhavati, natthi devesu brahmacariyavāsoti pavattā brahmacariyakathā. Dukkhadassanena ekadesato kilesā pahīyanti, tathā samudayadassanādīhīti evaṃ nānābhisamayavasena odhiso kilesā pahīyantīti pavattā odhisokathā. Jhānalābhī puthujjano kāmarāgabyāpāde samucchedavasena jahati, so catusaccābhisamayā paṭhamameva anāgāmī hotīti pavattā jahatikathā. Atītādibhedaṃ sabbaṃ khandhādikaṃ kālattayepi khandhādisabhāvena atthīti pavattā sabbamatthītikathā. Atītaṃ, anāgatañca khandhādikaṃ atthīti pavattā atītakkhandhādikathā. Atītesu vipākadhammadhammesu ekaccaṃ avipakkavipākameva atthi, na itaranti pavattā ekaccamatthītikathā. Sabbe dhammā satipaṭṭhānāti pavattā satipaṭṭhānakathā. Atītānāgatādivasena natthi, sakabhāvena vā atthi, parabhāvena natthīti pavattā hevatthikathā. Tattha hevatthīti evaṃ iminā pakārena atthīti attho.

Adhimānikānaṃ, kuhakānaṃ vā arahattapaṭiññānaṃ sukkavissaṭṭhiṃ disvā mārakāyikā devatā upasaṃharantīti pavattā parūpahārakathā. Arahato paresaṃ nāmagottādīsu atthi aññāṇaṃ, atthi kaṅkhā, parehi ñāpanīyato atthi paravitaraṇāti tisso kathā. Sotāpattimaggakkhaṇe dukkhanti vācā bhijjatīti pavattā vacībhedakathā. Dukkhanti vācaṃ bhāsanto dukkhe ñāṇaṃ āharati, tañca lokuttaranti pavattā dukkhāhārakathā. Samāpattiyaṃ, bhavaṅge ca cittaṃ ciraṃ tiṭṭhatīti pavattā cittaṭṭhitikathā. Sabbe saṅkhārā nippariyāyena ādittā kukkuḷanirayasadisāti pavattā kukkuḷakathā. Paccekaṃ catusaccadassanavasena ekekassa maggassa catukkhattuṃ uppattivasena soḷasahi koṭṭhāsehi arahattappattīti pavattā anupubbābhisamayakathā. Buddhānaṃ vohāravacanaṃ lokuttaranti pavattā vohārakathā. Suddhasattānaṃ appaṭisaṅkhāya maggena vinā kilesanirodhasaṅkhāto appaṭisaṅkhānirodho, paṭisaṅkhāya tena maggena kilesanirodhoti dve nirodhāti pavattā nirodhakathā.

我將按要求將巴利文直譯成簡體中文: 1.440)諸佛有兩種說法:世俗說和勝義說。其中"有情、補特伽羅、村莊、山嶽"等是世俗說,"無常、苦、無我、蘊、處"等是勝義說。因為諸佛對於任何眾生能如何覺悟而作四諦證悟,對他們如此依世俗方式或勝義方式或混合方式而說法,依名色區分顯示而顯明不死之道。這即是: "正等覺說者中最勝者,宣說兩種諦; 世俗和勝義,第三不可得。 其中: 約定言說是諦,因世間世俗; 勝義言說是諦,諸法如實相。 因此智者不應,執著于文字; 應住立勝義,遠離補特伽羅等。 不超越假名,勝義被顯示; 因為導師[如此],所以其他智者; 顯示勝義時,不應超越世俗。" 這是補特伽羅論方法。 退失論等註釋 在補特伽羅論之後,以"阿羅漢從阿羅漢果退失"等而轉起無學、除預流外的有學從最上道果退失的退失論。如出家,證悟所說的梵行住只在人中有,天中無梵行住而轉起的梵行論。以見苦而部分斷煩惱,如是以見集等,如此依種種現觀而分別斷煩惱而轉起的分別論。得禪的凡夫以斷盡方式斷欲貪、嗔恚,他以四諦現觀先成為不還而轉起的斷論。過去等差別一切蘊等在三世中以蘊等自性而有而轉起的一切有論。過去、未來的蘊等是有而轉起的過去蘊等論。在過去諸異熟法中某些未熟異熟才有,其他則無而轉起的某些有論。一切法是念處而轉起的念處論。依過去未來等而無,或依自性而有、依他性而無而轉起的如是有論。其中"如是有"意思是如此以此方式而有。 對增上慢者或欺詐者宣稱阿羅漢,見到遺精時魔界諸天引導而轉起的他引論。阿羅漢對他人名姓等有無知、有疑惑、應由他人引導而有三論。在預流道剎那"苦"的語言破壞而轉起的語言破壞論。說"苦"的語言而引生苦的智,那是出世間而轉起的引苦論。在定和有分中心長時住立而轉起的心住立論。一切行無差別地燃燒如熱灰地獄而轉起的熱灰論。各別依四諦見而一一道四次生起方式以十六分而得阿羅漢果而轉起的次第現觀論。諸佛的言說語言是出世間而轉起的言說論。純有情不觀察而無道的煩惱滅為不觀察滅,觀察而以那道的煩惱滅而有兩種滅而轉起的滅論。

Tathāgatabalaṃ sāvakasādhāraṇanti pavattā balakathā. Āsavakkhayañāṇavirahitaṃ navabalaṃ lokuttaranti pavattā ariyantikathā. Sarāgaṃ cittaṃ nibbānaṃ ārabbha rāgato vimuccatīti pavattā vimuttikathā. Jhānena vikkhambhanavimuttiyā paṭhamaṃ vimuttaṃ cittaṃ maggakkhaṇe samucchedavimuttiyā vimuccamānaṃ nāma hotīti pavattā vimuccamānakathā. Aṭṭhamakasaṅkhātassa sotāpattimaggaṭṭhassa anulomagotrabhukkhaṇe diṭṭhivicikicchā pahīyanti nāma, maggakkhaṇe pahīnā nāmāti pavattā aṭṭhamakakathā. Aṭṭhamakassa maggakkhaṇe saddhindriyādīni paṭilabhanti, na paṭiladdhānīti pavattā aṭṭhamakassa indriyakathā. Catutthajjhānadhammupatthaddhaṃ maṃsacakkhumeva dibbacakkhu nāmāti pavattā dibbacakkhukathā. Tathā maṃsasote dibbasotakathā. Yathākammūpagatañāṇameva dibbacakkhūti pavattā yathākammūpagatañāṇakathā. Devabrahmānaṃ pāṇātipātādiasaṃvarābhāvamattena sampattaviratiyā abhāvepi saṃvaro atthīti pavattā saṃvarakathā. Asaññīnampi cutipaṭisandhikkhaṇe saññā atthīti pavattā asaññakathā. Nevasaññānāsaññāyatanabhūmiyaṃ saññā nappavattatīti pavattā nevasaññānāsaññāyatanakathā.

Arahā gihī assāti pavattā gihissa arahātikathā. Anāgāmino suddhāvāsesu paṭisandhicittena upapattikkhaṇe arahanto hontīti pavattā upapattikathā. Arahato lokiyadhammāpi anāsavāti pavattā anāsavakathā. Paccuppannakkhaṇe samaṅgibhāvasamannāgamo ca rūpāvacarādibhūmantarapaṭilābhasamannāgamo cāti dve samannāgamā, yesaṃ pana ime dve samannāgame ṭhapetvā aññopi hettha upapattidhammavasena eko samannāgamo nāma atthi, tena arahā catūhi phalehi samannāgatoti pavattā samannāgatakathā. Imināva nayena arahā chahi upekkhāhi samannāgatoti pavattā upekkhāsamannāgatakathā. Maggañāṇasabbaññutaññāṇasaṅkhātabodhiyā sadā sannihitabhāvena buddhoti pavattā bodhiyā buddhotikathā. Mahāpurisalakkhaṇayuttāva bodhisattāti pavattā lakkhaṇakathā. Bodhisattānampi magganiyāmo atthīti pavattā niyāmokkantikathā. Catutthamaggaṭṭho tīhi phalehi samannāgatotiādinā pavattā aparāpi samannāgatakathā. Paṭhamamaggādīhi pahīnehi saddhiṃ nippariyāyato arahattaṃ sabbasaṃyojanappahānanti pavattā sabbasaṃyojanapahānakathā.

我將按要求將巴利文直譯成簡體中文: 如來力是聲聞共有而轉起的力論。除盡漏智以外的九力是出世間而轉起的聖者究竟論。有貪心緣涅槃而從貪解脫而轉起的解脫論。心以禪定鎮伏解脫而先解脫,在道剎那以斷盡解脫而稱為正在解脫而轉起的正在解脫論。所謂第八者即預流道者在順解種姓剎那稱為斷除見和疑,在道剎那稱為已斷而轉起的第八者論。第八者在道剎那獲得信根等,不是已獲得而轉起的第八者根論。以第四禪法增強的肉眼即是天眼而轉起的天眼論。如是在肉耳有天耳論。如業趣智即是天眼而轉起的如業趣智論。天與梵天雖僅以無殺生等防護而無得防護,也有防護而轉起的防護論。無想有情在死生剎那也有想而轉起的無想論。在非想非非想處地想不轉起而轉起的非想非非想處論。 阿羅漢可以是在家人而轉起的在家阿羅漢論。不還者在凈居天以結生心在生起剎那成為阿羅漢而轉起的生起論。阿羅漢的世間法也是無漏而轉起的無漏論。現在剎那的具足成就和色界等地間獲得成就是兩種成就,除了這兩種成就以外還有依生起法的一種成就,以此阿羅漢成就四果而轉起的成就論。以此方法阿羅漢成就六舍而轉起的舍成就論。以道智、一切智稱為菩提常住而是佛而轉起的依菩提是佛論。只有具足大人相者是菩薩而轉起的相論。菩薩也有道的決定而轉起的入決定論。第四道者成就三果等而轉起的其他成就論。與初道等所斷一起無差別地阿羅漢果是斷一切結而轉起的斷一切結論。

Nippariyāyato phalaṃ vimutti nāma, vipassanāmaggapaccavekkhaṇañāṇāni pana pariyāyato. Evaṃ pana aggahetvā yaṃ kiñci kilesavippayuttaṃ ñāṇaṃ vimuttīti pavattā vimuttikathā. Buddhādiasekhārammaṇaṃ asekhañāṇanti pavattā asekhañāṇakathā. Pathavīkasiṇādisamāpattiyo paramatthato avijjamāne paññattārammaṇe pavattattā viparītañāṇanti pavattā viparītakathā. Tattha anicce niccantiādinā catubbidho vipallāso veditabbo. Sabbesaṃ puthujjanānaṃ niyāmagamanāya ñāṇaṃ atthīti pavattā niyāmakathā. Sabbaṃ ñāṇaṃ paṭisambhidāti pavattā paṭisambhidākathā. Sammutivisayampi ñāṇaṃ bhūtārammaṇamevāti pavattā sammutiñāṇakathā. Cetopariyañāṇaṃ cittārammaṇameva, na taṃsampayuttarāgādicetasikārammaṇanti pavattā cittārammaṇakathā. Sabbasmiṃ anāgatadhamme sabbesaṃ ñāṇaṃ atthīti pavattā anāgatañāṇakathā. Paccuppanne attano ñāṇepi ñāṇaṃ pavattatīti pavattā paṭuppannañāṇakathā. Buddhā viya sāvakāpi tena tena veneyyajanena pattabbaphalaṃ ñatvāva tadatthāya dhammaṃ desentīti pavattā phalañāṇakathā.

Sammattaniyāmo niyamato niccaṭṭhena asaṅkhatoti pavattā niyāmakathā. 『『Dhammaṭṭhitatā dhammaniyāmatā』』tiādivacanato paṭiccasamuppādo asaṅkhatoti pavattā paṭiccasamuppādakathā. 『『Saccāni tathāni avitathānī』』tiādivacanato catusaccāni asaṅkhatānīti pavattā saccakathā. 『『Cattāro āruppā āneñjā』』ti vacanato asaṅkhatāti pavattā āruppakathā. Nirodhasamāpatti asaṅkhatāti pavattā nirodhasamāpattikathā. Asaṅkhato ākāsoti ākāsakathā. Ākāso sanidassanotikathā. Pathavīdhātu sanidassanātiādiṃ katvā kāyakammaṃ sanidassananti pariyosānakathā.

Natthi keci dhammā kehici dhammehi saṅgahitā, tena ekavidhena rūpasaṅgahotiādi niratthakanti pavattā saṅgahitakathā. Vedanādayo arūpadhammā aññamaññaṃ na sampayuttāti pavattā sampayuttakathā. Cetasikaṃ natthīti pavattā cetasikakathā. Cetanādhammova dānaṃ, na deyyadhammoti pavattā dānakathā. Paṭiggāhakānaṃ paribhogamayaṃ puññaṃ atthīti pavattā paribhogakathā. Petā ito dinnacīvarādīheva yāpentīti pavattā itodinnakathā. Pathavīkammavipākotikathā. Jarāmaraṇaṃ vipākotikathā. Kilesappahānamattameva sāmaññaphalaṃ, na cittacetasikā dhammāti pavattā ariyadhammavipākakathā. Aññamaññādipaccayatāya vipāko vipākadhammadhammotikathā.

Asurakāyena saddhiṃ cha gatiyoti pavattā gatikathā. Matasatto mātuutusamayañca mātāpitusaṃyogañca olokayamāno sattāhaṃ, atirekasattāhaṃ vā yasmiṃ bhave tiṭṭhati, so antarābhavo nāma atthīti pavattā antarābhavakathā. Rūpādipañcakāmaguṇāva kāmadhātu nāma, na tu vatthukāmakilesakāmāti pavattā kāmaguṇakathā. Pañcevāyatanāni kāmātikathā. Rūpadhammāva rūpadhātūtikathā. Arūpadhammāva arūpadhātūtikathā. Rūpadhātuyā sattā ghānādīhi saddhiṃ saḷāyatanikāti pavattā rūpadhātuyāāyatanakathā. Āruppepi atthi sukhumarūpantikathā. Kāyavacīviññattivasena rūpaṃ kammantikathā. Cittavippayutto arūpadhammova jīvitindriyaṃ, rūpajīvitindriyaṃ natthīti pavattā jīvitindriyakathā. Ariyupavādakammena arahattā parihāyatīti pavattā kammahetukathā.

我將按照要求將這段巴利文直譯成簡體中文: 非比喻意義上的果即是解脫,而觀智、道智和省察智則是比喻意義上的。若不這樣理解,任何離垢染的智都稱為解脫,這就是解脫之論。以佛陀等無學為所緣的無學智,這就是無學智之論。地遍等定境因緣于究竟不存在的概念所緣而轉起,故為顛倒智,這就是顛倒之論。其中應知四種顛倒,即無常計常等。一切凡夫具有趣入決定性的智,這就是決定之論。一切智都是無礙解,這就是無礙解之論。世俗境界的智也唯緣實在,這就是世俗智之論。他心智唯緣於心,而不緣與之相應的貪等心所,這就是心所緣之論。一切人都具有關於一切未來法的智,這就是未來智之論。現在自己的智中也有智的運轉,這就是現在智之論。聲聞像佛陀一樣,知道應度化之人將證得的果位后才為其說法,這就是果智之論。 正性決定以決定和常住的意義為無為,這就是決定之論。由於"法住性、法定性"等說法,緣起是無為,這就是緣起之論。由於"諸諦是如實、不虛妄"等說法,四聖諦是無為,這就是聖諦之論。由於說"四無色是不動",故無色是無為,這就是無色之論。滅盡定是無為,這就是滅盡定之論。虛空是無為,這就是虛空之論。虛空是可見的之論。從地界是可見的開始到身業是可見的結束之論。 沒有任何法為任何法所攝,因此以一法攝色等是無意義的,這就是攝之論。受等無色法彼此不相應,這就是相應之論。沒有心所,這就是心所之論。唯有思心所是佈施,而非施物,這就是佈施之論。受施者有受用所生的功德,這就是受用之論。餓鬼僅依靠此處所施的衣物等維生,這就是此施之論。地界是業報之論。生老死是業報之論。沙門果僅是煩惱的斷除,而非心心所法,這就是聖法果報之論。由於相互等緣性,果報即是果報法之論。 與阿修羅道一起成為六道,這就是趣之論。死亡的有情觀察母親的時節和父母交合時,在七日或超過七日中所住的有,名為中有,確實存在,這就是中有之論。色等五欲境界即是欲界,而非事欲和煩惱欲,這就是欲境之論。唯有五處是欲之論。唯有色法是色界之論。唯有無色法是無色界之論。色界眾生具有鼻等六處,這就是色界處之論。無色界也有細色之論。身語表示即是業色之論。離心的無色法即是命根,無色命根不存在,這就是命根之論。因誹謗聖者之業而退失阿羅漢果,這就是業因之論。

Aniccādivasena saṅkhāre ādīnavato apassitvā nibbānaṃ ānisaṃsato passantassa saṃyojanappahānaṃ hotīti pavattā ānisaṃsadassāvikathā. Nibbānārammaṇampi saṃyojanaṃ atthīti pavattā amatārammaṇakathā. Rūpaṃ sārammaṇantikathā. Anusayā anārammaṇātikathā. Ñāṇaṃ anārammaṇantikathā. Atītārammaṇañca anāgatārammaṇañca cittaṃ anārammaṇantikathādvayaṃ. Sabbaṃ cittaṃ vitakkānupatitantikathā. Vitakkavipphārova saddo, so ca na sotaviññeyyoti pavattā vitakkavipphārasaddakathā. Vināpi cittena vācā pavattatīti pavattā nayathācittassavācātikathā. Vināpi cittena kāyakammaṃ pavattatīti pavattā nayathācittassakāyakammantikathā. Atītehipi jhānehi, anāgatehipi yogino samannāgatāti pavattā atītānāgatasamannāgatakathā.

Bhavaṅgacitte aniruddhe eva kusalākusalacittāni uppajjanti, tadabhāve ca santatinirodho siyāti pavattā nirodhakathā. Saha vācāhi viññattirūpaṃ maggotikathā. Pañcaviññāṇasamaṅgissāpi maggabhāvanā atthīti pavattā pañcaviññāṇasamaṅgissamaggakathā. Pañcaviññāṇā kusalāpi akusalāpītikathā. Pañcaviññāṇā sābhogātikathā. Maggakkhaṇe lokiyena, lokuttarena cāti dvīhi sīlehi yuttātikathā. Sīlaṃ acetasikantikathā. Sīlaṃ na cittānuparivattītikathā. Samādānahetucittavippayutto puññopacayo hotīti pavattā samādānahetukakathā. Viññatti sīlantikathā. Pāṇātipātādayo vināpi viññattiṃ hontīti pavattā aviññattidussīlyakathā.

Anusayā abyākatā, ahetukā, cittavippayuttāti tissopi anusayakathā. Asekhassa ñāṇavippayuttappavattiyā so ñāṇīti navattabboti pavattā ñāṇakathā. Ñāṇaṃ cittavippayuttantikathā . Maggakkhaṇe idaṃ dukkhanti ñāṇaṃ pavattanti pavattā idaṃ dukkhantikathā. Buddhā iddhibalena āyukappaṃ vināpi mahākappaṃ tiṭṭhantīti pavattā iddhibalakathā. Cittasantati samādhi, na ekacittakkhaṇikoti pavattā samādhikathā. Avijjādipaṭiccasamuppādaṅgehi aññā dhammaṭṭhitatāti pavattā dhammaṭṭhitatākathā. Rūpādīhi aññā aniccatāti pavattā aniccatākathā.

Viññattiyo vināpi indriyasaṃvaro kāyavacīkammanti pavattā kathā. Sabbaṃ kammaṃ vipākajanakanti pavattā kammakathā. Saddo vipākoti pavattā kathā. Saḷāyatanaṃ vipākoti pavattā kathā. Maggaṃ vināpi sattakkhattuparamotikathā. Tathā kolaṃkolaekabījikathāsupi. Diṭṭhisampanno jīvitā voropetītikathā. Diṭṭhisampannassa apāyaduggatiyā saddhiṃ rūpāditaṇhāsaṅkhātaduggatipahīnāti pavattā duggatikathā. Sattamabhavikassa taṇhāsambhavato duggati appahīnāti pavattā sattamabhavikakathā.

我將按要求將這段巴利文直譯成簡體中文: 不見諸行無常等過患而見涅槃功德者能斷結使,這就是見功德之論。有緣涅槃的結使,這就是緣不死之論。色是有所緣之論。隨眠是無所緣之論。智是無所緣之論。緣過去和緣未來的心是無所緣的兩種之論。一切心都伴隨尋之論。唯有尋的擴大是聲音,且不為耳識所識,這就是尋擴大聲之論。離心也有語言的運轉,這就是不隨心語之論。離心也有身業的運轉,這就是不隨心身業之論。瑜伽行者具足過去和未來的禪那,這就是具足過去未來之論。 有分心未滅時善不善心生起,若無彼則相續滅,這就是滅之論。與語言俱的表色是道之論。具五識者也有道的修習,這就是具五識者之道論。五識是善也是不善之論。五識是有功用之論。在道的剎那與世間和出世間兩種戒相應之論。戒非心所之論。戒不隨心轉之論。因受持而有離心的福德積集,這就是受持因之論。表示是戒之論。殺生等即使無表示也存在,這就是無表不戒之論。 隨眠是無記、無因、離心的三種隨眠之論。無學者離智而轉起時不可說他是具智者,這就是智之論。智是離心之論。在道的剎那有"此是苦"之智的運轉,這就是此是苦之論。佛陀以神通力即使不用壽劫也能住世大劫,這就是神通力之論。心相續是定,而非一心剎那,這就是定之論。與無明等緣起支分不同的法住性,這就是法住性之論。與色等不同的無常性,這就是無常性之論。 表示離根律儀即是身語業,這就是論。一切業都能生果報,這就是業之論。聲是果報之論。六處是果報之論。不經由道也能成為最多七有之論。如是在家家、一種子論中也是如此。見具足者斷生命之論。見具足者已斷惡趣以及以色等愛為惡趣,這就是惡趣之論。第七有者因有愛的生起而未斷惡趣,這就是第七有者之論。

Saṅghabhedādikappaṭṭhaṃ kammaṃ katvā tena mahākappaṃ asītibhāgaṃ katvā tato ekabhāgamattaṃ kālaṃ āyukappaṃ niraye paccantīti aggahetvā sakalaṃ mahākappaṃ paccanti, vinassamānepi kappe cakkavāḷantaresu paccantīti pavattā kappaṭṭhakathā. Saṅghabhedako appanākusalāni viya kāmāvacarakusalampi na paṭilabhatīti pavattā kusalapaṭilābhakathā. Aṅgasampannāya āṇattiyā abhāvepi mātughātādiānantariyakammapayojako micchattaniyato evāti pavattā anantarāpayuttakathā. Aniyatadhammesupi keci kusalasampayuttāniyatā atthīti pavattā niyatassa niyāmakathā. Nīvaraṇehi nivutena paṭicchanneneva cittena nīvaraṇaṃ pajahantīti pavattā nivutakathā. Sammukhībhūtaṃ saṃyojanameva jahatīti pavattā sammukhībhūtakathā. Samāpanno ca jhānārammaṇanikantiyā jhānaṃ assādetīti pavattā samāpanno assādetītikathā. Dukkhavedanāyapi rāgassādavedanā hotīti pavattā assātarāgakathā. Dhammataṇhā abyākatātikathā. Dhammataṇhā na dukkhasamudayotikathā.

Kusalaṃ vā akusalassa, akusalaṃ vā kusalassa anantarā uppajjantīti pavattā kusalākusalapaṭisandahanakathā. Gabbhaseyyakānampi bījamattaṃ saḷāyatanaṃ paṭisandhikkhaṇe uppajjatīti pavattā saḷāyatanuppattikathā. Pañcaviññāṇāni aññamaññassa anantarā uppajjantīti pavattā anantarapaccayakathā. Sammāvācākammantaviññattiyo ariyarūpantikathā. Kāmarāgādito añño anusayotikathā. Kilesapariyuṭṭhānaṃ cittavippayuttantikathā. Yathā kāmarāgo kāmadhātuyaṃ pariyāpanno, evaṃ rūparāgaarūparāgā rūpārūpabhūmiyaṃ pariyāpannāti pavattā pariyāpannakathā. Dvayaṃ diṭṭhigataṃ abyākatantikathā. Diṭṭhigataṃ apariyāpannantikathā. Yo yesaṃ hetupaccayo, so puna tesaṃ sahajātādipaccayo na hoti, ekadhāva ekassa paccayo hotīti pavattā paccayatākathā. Avijjāva saṅkhārānaṃ paccayo, na pana saṅkhārā avijjāyāti pavattā aññamaññapaccayakathā. Kāladdhānā ime parinipphannena paññattimattāti pavattā addhākathā. Evaṃ khaṇalayamuhuttakathā. Aññassa āsavassa abhāvā āsavā anāsavāti pavattā āsavakathā. Lokuttarānaṃ dhammānaṃ jarāmaraṇaṃ lokuttaranti pavattā jarāmaraṇakathā. Nirodhasamāpatti lokuttarāti pavattā saññāvedayitakathā. Sā lokiyāti pavattā dutiyasaññāvedayitakathā. Nirodhasamāpannopi kālaṃ kareyyāti pavattā tatiyasaññāvedayitakathā. Nirodhasamāpatti asaññasattupikātikathā. Kammato añño cittavippayutto kammūpacayotikathā.

Balappattā buddhādayo iddhibalena sattānaṃ cittaṃ rāgādianuppattiyā niggaṇhantīti pavattā niggahakathā. Evaṃ kusaluppattiyā paracittapaggahanakathā. Buddhā iddhiyā paresaṃ sukhaṃ dentīti pavattā sukhānuppadānakathā. 『『Saṅkhārā aniccā』』ti manasikaroto atītādibhedabhinne sabbe saṅkhāre ārammaṇavasena ekato adhigaṇhātīti pavattā adhigayhamanasikārakathā. Rūpaṃ hetukantikathā. Evaṃ rūpaṃ sahetukantikathā. Rūpaṃ kusalākusalantikathā. Rūpaṃ vipākotikathā, yathā kāmāvacarakammena jātaṃ rūpaṃ kāmāvacaraṃ, evaṃ rūpāvacarārūpāvacarakammehi jātaṃ rūpaṃ rūpāvacarārūpāvacarantikathā . Rūparāgo rūpadhātuyā, arūparāgo ca arūpadhātuyā pariyāpannotikathā.

我將按要求將這段巴利文直譯成簡體中文: 造作破僧等住劫業者,不是將大劫分為八十分后僅在地獄受一分之苦,而是受整個大劫之苦,即使劫毀時也在其他世界受苦,這就是住劫之論。破僧者不能獲得似定善法,也不能獲得欲界善法,這就是獲善之論。即使缺乏具足支分的教唆,殺母等無間業的教唆者也必定是邪性,這就是無間相應之論。在不定法中也有一些與善相應的決定性,這就是決定之決定論。以蓋所覆、遮蔽的心斷除蓋,這就是遮蔽之論。只斷現前的結使,這就是現前之論。入定者以禪那所緣的欲求而味著禪那,這就是入定者味著之論。在苦受中也有貪味受,這就是味著貪之論。法愛是無記之論。法愛非苦集之論。 善法緊接不善生起,或不善緊接善法生起,這就是善不善相續之論。胎生者在結生剎那也生起種子量的六處,這就是六處生起之論。五識互為等無間緣而生起,這就是等無間緣之論。正語正業表示是聖色之論。與貪慾等不同的隨眠之論。煩惱現行是離心之論。如欲貪攝屬欲界,如是色貪無色貪攝屬色無色界,這就是攝屬之論。兩種見是無記之論。見是不攝屬之論。若法是某些法的因緣,則不復為彼等法的俱生等緣,唯一種作為一法的緣,這就是緣性之論。只有無明是行的緣,而行非無明的緣,這就是相互緣之論。時段等唯是假立的施設,這就是時段之論。如是剎那、剎那、須臾之論。因無其他漏故漏是無漏,這就是漏之論。出世間法的生老死是出世間,這就是生老死之論。滅盡定是出世間,這就是想受之論。彼是世間,這就是第二想受之論。入滅盡定者也會命終,這就是第三想受之論。滅盡定是無想有情地之論。與業不同的離心業積集之論。 具力的佛陀等以神通力抑制眾生心中貪等的生起,這就是抑制之論。如是扶持他心生起善法之論。佛陀以神通給予他人安樂,這就是安樂給予之論。作意"諸行無常"時,以所緣方式總攝一切過去等差別的諸行,這就是總攝作意之論。色是有因之論。如是色是俱因之論。色是善不善之論。色是果報之論,如欲界業所生色是欲界,如是色界無色界業所生色是色界無色界之論。色貪攝屬色界,無色貪攝屬無色界之論

Atthi arahato puññūpacayotikathā. Natthi arahato akālamaccūtikathā. Yaṃ kiñci uppajjati, sabbamidaṃ kammatotikathā. Indriyabaddhameva dukkhaṃ, na sabbe saṅkhārāti pavattā indriyabaddhakathā. Sabbe saṅkhārā dukkhā ṭhapetvā ariyamaggantikathā. Maggaphalāneva saṅgho nāma, na ca tāni dakkhiṇaṃ paṭiggaṇhanti, tasmā na vattabbaṃ saṅgho dakkhiṇaṃ paṭiggaṇhātītikathā. Tathā na vattabbaṃ saṅgho dakkhiṇaṃ visodhetītikathā. Na vattabbaṃ saṅgho bhuñjatītikathā. Na vattabbaṃ saṅghassa dinnaṃ mahapphalantikathā. Buddhā na kiñci bhuñjanti, tasmā na vattabbaṃ buddhassa dinnaṃ mahapphalantikathā. Dāyakato dānaṃ visujjhati, na paṭiggāhakatoti pavattā dakkhiṇāvisuddhikathā.

Buddhā tusitaloke eva nibbattanti, na manussaloke. Ettha hi nimmitarūpamattaṃ dassentīti pavattā manussalokakathā. Nimmitarūpaṃ dhammaṃ deseti, na buddhoti pavattā dhammadesanākathā. Rāgova karuṇā nāma, tato natthi buddhānaṃ karuṇātikathā. Buddhānaṃ uccārapassāvo aññe gandhajāte ativiya adhigaṇhātīti pavattā gandhajātakathā. Buddhā ekena maggena cattāri sāmaññaphalāni sacchikarontīti pavattā ekamaggakathā. Parikammādiṃ vināva paṭhamādijjhānā dutiyādijjhānaṃ saṅkamatīti pavattā jhānasaṅkantikathā. Pañcakanaye avitakkavicāramattaṃ jhānaṃ visuṃ jhānaṃ nāma na hoti, jhānantarikaṃ nāma hotīti pavattā jhānantarikakathā. Samāpanno saddaṃ suṇātītikathā. Viññāṇaṃ vinā pasādacakkhunā rūpaṃ passatītikathā.

Tekālike kilese pajahatīti pavattā kilesappajahanakathā. Nibbānasaṅkhātāpi suññatā saṅkhārakkhandhapariyāpannāti pavattā suññatakathā. Asaṅkhatameva sāmaññaphalantikathā . Yesaṃ kesañci dhammānaṃ paṭilābhā asaṅkhatāti pavattā pattikathā. Sabbadhammānaṃ sabhāvasaṅkhātā tathatā asaṅkhatāti pavattā tathatākathā. Anavajjaṭṭhena nibbānampi kusalantikathā. Ānantariyādiṃ vināpi atthi puthujjanassa accantaniyāmatātikathā. Lokiyasaddhādayo na indriyānīti pavattā indriyakathā.

Asañciccāpi ānantariko hotīti pavattā asañciccakathā. Natthi puthujjanassa ñāṇanti pavattā ñāṇakathā. Nerayikānaṃ kammāneva nirayapālarūpena vadhenti, na nirayapālāti pavattā nirayapālakathā. Atthi devesu tiracchānātikathā. Viratittayaṃ cittavippayuttaṃ, pañcaṅgikova maggoti pavattā maggakathā. Paṭiccasamuppādesu ñāṇaṃ lokuttaranti pavattā ñāṇakathā.

Tisso saṅgītiyo ārabbha sāsanaṃ navaṃ katanti pavattā sāsanakathā. Puthujjano ekakkhaṇe tedhātukehi dhammehi avivittoti pavattā avivittakathā. Ñeyyāvaraṇahetukaṃ kiñci saṃyojanaṃ appahāyapi arahā hotīti pavattā saṃyojanakathā. 『『Saṅkhārā niccā hontu, rukkhā niccapupphaphalādiyuttā khemino hontū』』tiādinā yathādhippāyaṃ iddhi pavattatīti pavattā iddhikathā. Buddhānaṃ sarīraāyupabhāvemattato aññāpi vemattatā atthīti pavattā buddhakathā. Ekasmiṃ khaṇe sabbalokadhātūsu aneke buddhā santīti pavattā sabbadisākathā. Sabbe dhammā niyatāti pavattā dhammakathā. Sabbakammāni phaladāne niyatānīti pavattā kammakathā.

我將按要求將這段巴利文直譯成簡體中文: 阿羅漢有福德積集之論。阿羅漢無非時死之論。任何生起者都是由業而來之論。唯有根所繫縛是苦,而非一切行,這就是根所繫縛之論。一切行是苦除聖道之論。唯有道果稱為僧,而彼等不受供養,因此不應說僧接受供養之論。如是不應說僧清凈供養之論。不應說僧受用之論。不應說施僧大果之論。佛陀不受用任何物,因此不應說施佛大果之論。佈施由施主而清凈,不由受施者而清凈,這就是佈施清凈之論。 佛陀只在兜率天投生,不在人世。在此只顯現化身形相,這就是人世間之論。化身說法,非佛說法,這就是說法之論。愛慾即是悲憫,因此佛陀無悲憫之論。佛陀的大小便勝過其他一切香,這就是香類之論。佛陀以一道證得四沙門果,這就是一道之論。不經由遍作等直接從初禪等進入第二禪等,這就是禪那轉移之論。在五分法中,無尋唯伺不是獨立禪那,稱為禪那中間,這就是禪那中間之論。入定者聽聞聲音之論。離識而以凈眼見色之論。 斷除三世煩惱,這就是斷煩惱之論。稱為涅槃的空性攝屬行蘊,這就是空性之論。唯無為是沙門果之論。任何法的獲得是無為,這就是獲得之論。一切法的自性即如性是無為,這就是如性之論。涅槃因無過失義故是善之論。即使無五無間等業,凡夫也有究竟決定性之論。世間信等非根,這就是根之論。 即使不故意也成為無間罪者,這就是不故意之論。凡夫無智,這就是智之論。唯有地獄眾生的業以獄卒形相來懲罰,非獄卒,這就是獄卒之論。天界有畜生之論。三離是離心,道只有五支,這就是道之論。緣起智是出世間,這就是智之論。 關於三次結集說教法更新,這就是教法之論。凡夫一剎那不離三界法,這就是不離之論。即使未斷盡所知障因的某些結使也能成為阿羅漢,這就是結使之論。神通能隨愿轉起如"諸行成為常,樹木常有花果安穩"等,這就是神通之論。佛陀除了身量壽量等外還有其他差別,這就是佛陀之論。一剎那中一切世間界有多佛存在,這就是一切方之論。一切法是決定的,這就是法之論。一切業在果報給予上是決定的,這就是業之論。

Arahā asabbaññubhāvena sabbaññuvisaye kiñci saṃyojanaṃ appahāya parinibbātīti pavattā parinibbānakathā. Arahā kusalacitto parinibbāyatīti pavattā kusalacittakathā. Arahā āneñje saṇṭhito parinibbāyatīti pavattā āneñjakathā. Atthi gabbhaseyyāya dhammābhisamayo, atthi gabbhaseyyāya arahattappatti, supinante dhammābhisamayo, arahattappatti cāti pavattā tissopi kathā. Sabbaṃ supinacittaṃ abyākatantikathā. Khaṇikatāya cittānaṃ natthi āsevanapaccayatātikathā. Sabbe saṅkhatā ekacittakkhaṇikāti pavattā khaṇikakathā.

Itthiyā saddhiṃ ekato sampattiṃ anubhavissāmāti pūjādiṃ katvā ekādhippāyappattassa bhikkhuno methuno dhammo paṭisevitabboti pavattā ekādhippāyakathā. Pāpabhikkhūsu methunaṃ paṭisevantesu arahantānaṃ vaṇṇena amanussā methunaṃ paṭisevantīti pavattā arahantavaṇṇakathā. Keci sattā attano issariyena kāmakārikāvasena vinipātaṃ gacchanti, na kammavasenāti pavattā issariyakāmakārikākathā. Na rāgo rāgapatirūpakotiādi patirūpakathā. Khandhāyatanādayo aparinipphannāti pavattā aparinipphannakathāti sādhikadvisatakathā. Pāḷiyaṃ aṭṭhamukhavādayuttivaseneva sammitiyādīnaṃ bhinnaladdhikānaṃ laddhibhedavasena nānāpakārato vibhattā, tā pana sabbakathā puggalakathāva. Tā taṃtaṃladdhibhedavasena saṅkhepatopi vuccamānā atibhāriyaṃ ganthaṃ karonti, tasmā na vitthāritā. Taṃ pana nayaṃ icchantehi pāḷiaṭṭhakathāsu (kathā. 1 ādayo; kathā. aṭṭha. nidānakathā) eva vitthārato gahetabboti ayamettha pāḷinayena saddhiṃ atthavinicchayo.

Mohavicchedaniyā abhidhammamātikatthavaṇṇanāya

Kathāvatthumātikatthavaṇṇanā niṭṭhitā.

我將按要求將這段巴利文直譯成簡體中文: 阿羅漢因非一切智而未斷一切智境界中的某些結使就般涅槃,這就是般涅槃之論。阿羅漢以善心般涅槃,這就是善心之論。阿羅漢住于不動而般涅槃,這就是不動之論。有胎生者的法現觀,有胎生者的阿羅漢果證,有夢中法現觀和阿羅漢果證,這就是三種之論。一切夢心是無記之論。因剎那性故諸心無習行緣性之論。一切有為法是一心剎那,這就是剎那之論。 比丘以"將與女人一起享受成就"之共同意樂而作供養等,應與之行淫慾法,這就是共同意樂之論。惡比丘行淫時,非人以阿羅漢相貌行淫,這就是阿羅漢相貌之論。某些眾生以自己的自在力隨欲而行墮入惡趣,非由業力,這就是自在隨欲而行之論。貪不是貪的相似等相似之論。蘊處等是非完成之論,這就是非完成之論等二百餘論。在聖典中依八種論法理趣分別正量部等異見者的見解差別,而這一切論實際都是人論。若依各種見解差別即使略說也成巨著,故不廣說。欲知此理趣者應從聖典註疏中廣求。這就是此處依聖典理趣的義理抉擇。 《斷癡論》中《阿毗達摩論母義釋》 《論事論母義釋》竟。

  1. Yamakamātikā

Mūlayamakamātikatthavaṇṇanā

Idāni yamakamātikāya saṃvaṇṇanānayo hoti. Sā panesā mūlayamakamātikā khandhaāyatanadhātusaccasaṅkhāraanusayacittadhammaindriyayamakamātikāti dasavidhā hoti. Kenaṭṭhena cettha yamakanti? Yugaḷaṭṭhena. Yugaḷaṃ hi 『『yamakapāṭihāriyaṃ』』, 『『yamakasālā』』tiādīsu 『『yamaka』』nti vuccati, iti yugaḷasaṅkhātānaṃ yamakānaṃ vasena desitattā imesu dasasu ekekampi, etesaṃ vibhajanattā niddesopi, sabbesaṃ samūhattā pakaraṇampi yamakaṃ nāma. Idha panetā niddesayamakaṃ upādāya 『『yamakamātikā』』tveva vuttā, tāsaṃ pana dasannaṃ yamakamātikānaṃ mūlayamakamātikā ādi. Tatthāpi 『『ye keci kusalā dhammā, sabbe te kusalamūlā. Ye vā pana kusalamūlā, sabbe te dhammā kusalā』』ti idaṃ yamakaṃ ādi. Tassa kusalamūlasaṅkhātānaṃ dvinnaṃ atthānaṃ vasena atthayamakanti vā, tesaññeva atthānaṃ anulomato paṭilomato pavattapāḷidhammavasena dhammayamakanti vā, anulomapaṭilomato pavattapucchāvasena pucchāyamakanti vā tidhā yamakabhāvo veditabbo. Sesesupi eseva nayo.

Idāni imesaṃ yamakānaṃ vasena desitāya imissā mūlayamakamātikāya tāva nayayamakapucchāatthavārappabhedavasena pāḷivavatthānaṃ evaṃ veditabbaṃ – kusalattikamātikāya hi 『『kusalā dhammā』』ti idaṃ ādipadaṃ nissāya mūlanayo mūlamūlanayo mūlakanayo mūlamūlakanayoti ime cattāro nayā honti. Tesu ekekasmiṃ naye mūlayamakaṃ ekamūlayamakaṃ aññamaññamūlayamakanti tīṇi tīṇi yamakānīti dvādasa yamakāni. Ekekasmiṃ yamake anulomapaṭilomavasena dve dve pucchāti catuvīsati pucchā, ekekapucchāya sanniṭṭhānasaṃsayavasena dve dve atthāti aṭṭhacattālīsa atthā.

Tattha ye keci kusalāti kusalesu 『『kusalā nu kho, na kusalā nu kho』』ti sandehābhāvato imasmiṃ pade sanniṭṭhānattho veditabbo. Sabbe te kusalamūlāti 『『sabbe te kusalā dhammā kusalamūlā nu kho, na nu kho』』ti evaṃ vimativasena pucchitattā imasmiṃ pade saṃsayattho veditabbo. So ca kho veneyyānaṃ saṃsayaṭṭhāne saṃsayaṃ dīpetvā taṃvinodanatthaṃ bhagavatā vutto, tathāgatassa pana saṃsayaṭṭhānaṃ nāma natthi. Ito paresupi pucchāpadesu eseva nayo. Yathā ca kusalapadaṃ nissāya ime catunayādayo honti, akusalapadaṃ nissāyapi tatheva, abyākatapadaṃ nissāyapi tatheva, kusalādīni tīṇipi padāni ekato katvā niddiṭṭhaṃ nāmapadaṃ nissāya tathevāti kusalattikamātikāya catūsu padesu sabbepi soḷasa nayā, aṭṭhacattālīsa yamakāni, channavuti pucchā, dvānavutisataṃ atthā ca uddesavasena vuttāti veditabbā. Ettāvatā mūlavāro hetuvāro nidānavāro sambhavavāro pabhavavāro samuṭṭhānavāro āhāravāro ārammaṇavāro paccayavāro samudayavāroti sabbepi dasa vārā honti. Tattha mūlavāre āgataparicchedeneva avasesesupi nayādayo veditabbā. Pāḷi panettha atisaṃkhittā. Iti sabbesupi dasasu vāresu saṭṭhisataṃ nayā, asītiadhikāni cattāri yamakasatāni, saṭṭhiadhikāni nava pucchāsatāni, vīsādhikāni ekūnavīsati atthasatāni ca uddiṭṭhānīti veditabbāni.

我將按要求將這段巴利文直譯成簡體中文: 6. 雙論論母 根本雙論論母義釋 現在是雙論論母的註釋方法。此根本雙論論母有蘊、處、界、諦、行、隨眠、心、法、根等十種。此中何義為雙論?是雙組義。因為雙組在"雙神變"、"雙娑羅樹"等處稱為"雙",如是因依雙組所說故,此十種中每一種,為分別彼等的說明,以及為一切的集合,論也名為雙論。此處依說明雙論而說"雙論論母",此十種雙論論母中根本雙論論母為首。其中"凡是善法,一切是善根;或者是善根,一切是善法",此雙論為首。應知彼以善根為名的兩種義理之力而為義雙論,或以彼等義理順逆轉起的聖典法之力而為法雙論,或以順逆轉起的問題之力而為問雙論,如是三種雙論性。在其餘諸法中也是此理。 現在應如是了知依此等雙論所說的此根本雙論論母首先依方法、雙論、問題、義理差別而有聖典安立——依善三法論母"善法"等此初句而有根本方法、根本根本方法、根本支方法、根本根本支方法等四種方法。彼等每一方法中有根本雙論、一根本雙論、相互根本雙論等三種雙論,故有十二種雙論。每一雙論中依順逆而有二問,故有二十四問,每一問依決定和疑惑而有二義,故有四十八義。 其中"凡是善法",因於諸善法中無"是善否,非善否"的疑惑,應知此句為決定義。"一切是善根",因以"一切善法是善根否,不是否"如是依疑惑而問,應知此句為疑惑義。此是世尊于應度眾生的疑惑處顯示疑惑而為斷除彼而說,如來實無所謂疑惑處。在其餘問句中也是此理。如依善句而有此等四種方法等,依不善句也如是,依無記句也如是,依合一說善等三句的名句也如是,應知善三法論母中四句的一切十六方法、四十八雙論、九十六問、一百九十二義依總說而說。如是成為根本品、因品、緣品、生品、起品、等起品、食品、所緣品、緣品、集品等十品。其中應知其餘諸品中也如根本品所說的方法等。但聖典此處極略。如是應知在一切十品中說示一百六十方法、四百八十雙論、九百六十問、一千九百二十義。

Evamettha nayayamakapucchā atthavārappabhedavasena pāḷivavatthānaṃ viditvā idāni tassā anuttānapadatthānusāreneva vibhaṅganayasahito saṅkhepatthavaṇṇanānayo evaṃ veditabbo – tattha ye kecīti anavasesavacanaṃ. Kusalā dhammāti anavajjasukhavipākā nissattasabhāvā. Sabbe te kusalamūlāti kiṃ te sabbeyeva kusalamūlā hontīti pucchā. Imāni pana vissajjanamātikāya natthi. Yamakamātikāya hi sabbattha pucchāpadāneva uddhaṭāni, na vissajjanānīti. Vissajjanāni pana niddeseyeva vuttāni, tasmā sabbattha niddesanayeneva vissajjanamukhaṃ dassayissāma. Imissāva 『『ye keci kusalā dhammā, sabbe te kusalamūlā』』ti pucchāya vibhaṅganayena idaṃ vissajjanamukhaṃ. 『『Tīṇeva kusalamūlāni, avasesā kusalā dhammā na kusalamūlā』』ti tassā cāyamattho – na te sabbe kusalā dhammā kusalamūlāni honti, alobhādīni pana tīṇeva kusalamūlānīti. Ye vā pana kusalamūlā tayo alobhādayo kusalānaṃ mūlāti vuttā, sabbe te kusalā dhammāti kiṃ te sabbe tayopi dhammā kusalāti pucchā. Tassā niddese 『『āmantā』』ti vissajjanaṃ. Tassa tesaṃ tiṇṇaṃ mūlānaṃ kusalabhāvampi sampaṭicchāmīti attho. Ayaṃ tāva mūlanaye mūlayamakanayo.

Ekamūlayamake pana sabbe te kusalamūlena ekamūlāti gaṇanaṭṭhena ekamūlakaṃ aggahetvā samānatthena gahetabbā, ayaṃ hettha attho – 『『sabbe te kusalamūlena ekaṃ samānaṃ mūlaṃ etesanti ekamūlā』』ti. Yaṃ phassassa mūlaṃ, kiṃ tadeva vedanādīnanti ayaṃ pucchā. Atha nesaṃ tathābhāvaṃ sampaṭicchanavasena 『『āmantā』』ti vibhaṅge vissajjanaṃ. Ye vā pana kusalamūlena ekamūlā, sabbe te dhammā kusalāti pucchā. Tassā pana kusalacittasamuṭṭhānaṃ rūpaṃ kusalamūlena ekamūlameva, na kusalaṃ, phassādidhammajātaṃ pana kusalamūlena ekamūlañceva kusalañcāti idaṃ vissajjanaṃ. Yatheva hi phassādīnaṃ alobhādayo suppatiṭṭhitabhāvasādhanena hetupaccayattā mūlaṃ, tathā taṃsamuṭṭhānarūpassāpīti taṃrūpampi arūpadhammehi saddhiṃ samānamūlanti vuccati, na pana kusalaṃ anavajjasukhavipākattābhāvā. Ekamūlayamakanayo.

Aññamaññamūlayamake pana 『『ye keci kusalā』』ti apucchitvā 『『ye keci kusalamūlena ekamūlā』』ti pucchā katā. Kasmā? Imināpi byañjanena tassevatthassa sambhavadassanatthaṃ, kusalasamuṭṭhānarūpassāpi sampiṇḍanatthañca. Aññamaññamūlāti sabbeva te kiṃ aññamaññassa hetupaccayaṭṭhena mūlāni hontīti pucchā. Tassā yāni dve tīṇi mūlāni ekato uppajjanti, tāneva ekamūlāni ceva aññamaññamūlāni ca, avasesā kusalamūlasahajātā rūpārūpadhammā kusalamūlena ekamūlāva, na ca aññamaññamūlāti vissajjanaṃ. Tasseva paṭilomanaye sabbe te aññamaññamūlā alobhādayo kusalāti pucchā. Āmantāti vissajjanaṃ. Mūlanayo.

Yathā ca mūlanaye mūlayamakaekamūlayamakaaññamaññamūlayamakavasena chabbidhā pucchāvissajjananayā vuttā, evaṃ mūlamūlanayādīsupi veditabbā. Ayaṃ panettha viseso – sabbe te kusalamūlamūlāti sabbe te kusalamūlasaṅkhātā mūlā, kusalamūlamūlātveva attho. Ekamūlamūlāti samānaṭṭhena ekameva mūlamūlaṃ etesanti ekamūlamūlā, samānamūlamūlātveva attho. Aññamaññamūlamūlāti aññamaññassa mūlaṃ aññamaññamūlaṃ, taṃ hetupaccayaṭṭhena mūlaṃ etesanti aññamaññamūlamūlā, aññamaññamūlamūlātveva attho. Sesaṃ tādisamevāti. Mūlamūlanayo.

我將按要求將這段巴利文直譯成簡體中文: 如是了知此處依方法、雙論、問題、義理差別的聖典安立后,現在應如是了知依其未明瞭義的隨順而有分別方法的略義註釋方法——其中"凡是"是無餘言。"善法"是無過失、樂果報、無有情自性。"一切是善根"是"彼等一切是善根否"的問題。但此等解答不在論母中。因為雙論論母中處處只舉出問句,而非解答。解答只在說明中說,因此我們將處處依說明方法顯示解答門。就此"凡是善法,一切是善根"之問,依分別方法有此解答門。"只有三善根,其餘善法非善根",此是其義——並非一切善法都是善根,而是隻有無貪等三善根。或者是善根的三無貪等說為諸善之根,一切是善法是問"彼等三法都是善否"。其說明中解答"是"。其義是"我們接受彼等三根都是善性"。這是根本方法中的根本雙論方法。 在一根本雙論中,"一切是善根一根"不應以數量義取一根,應以平等義取,此是其義——"一切以善根而有一平等根故為一根"。"觸的根是受等的根否"是此問。然後依接受彼等如是性而在分別中解答"是"。或者"是善根一根者,一切是善法"是問。但其解答是"善心等起色是善根一根而非善,但觸等法性是善根一根也是善"。因為如觸等以無貪等為因緣而成為根是成就善立義,如是彼所等起色也是,故說彼色與無色法同根,但非善因無無過失樂果報性。這是一根本雙論方法。 在相互根本雙論中,不問"凡是善法",而問"凡是善根一根者"。為什麼?為顯示以此文句也能表達彼義,也為攝入善等起色。"相互根"是問"彼一切是否以因緣義為相互之根"。其解答是"凡二三根同時生起者,彼等既是一根也是相互根,其餘與善根俱生的色無色法只是善根一根,而非相互根"。其逆方法中問"一切相互根的無貪等是善否"。解答"是"。這是根本方法。 如在根本方法中說根本雙論、一根本雙論、相互根本雙論等六種問答方法,如是應知在根本根本方法等中也是如此。此中差別是:"一切是善根根"是"一切稱為善根者是善根根",即是善根根義。"一根根"是"彼等以平等義有一根根故為一根根",即是平等根根義。"相互根根"是"相互之根為相互根,彼以因緣義為根故為相互根根",即是相互根根義。其餘相似。這是根本根本方法。

Mūlakanaye pana sabbe te kusalamūlakāti sabbe te kusalā hetupaccayaṭṭhena kusalabhūtaṃ mūlaṃ etesanti kusalamūlakāti pucchā. Āmantāti vissajjanaṃ. 『『Ye vā pana kusalamūlakā, sabbe te dhammā kusalā』』ti pucchā. Yaṃ rūpaṃ, taṃ ṭhapetvā sesaṃ kusalanti vissajjanaṃ, sesaṃ tādisamevāti. Mūlakanayo.

Mūlamūlakanaye pana kusalamūlamūlakāti kusalamūlasaṅkhātaṃ mūlaṃ etesanti kusalamūlamūlakā. Sesaṃ tādisamevāti.

Ayaṃ tāva kusalapadesu pucchāvissajjananayo. Akusalapadādīsupi eseva nayo. Ayaṃ pana viseso – akusalapadamūlesu ekamūlayamake 『『ye keci akusalā dhammā, sabbe te akusalamūlena ekamūlā』』ti paṭhamapucchāya 『『ahetukaṃ akusalaṃ akusalamūlena ekamūla』』nti niddese vissajjanaṃ kataṃ. Tattha ahetukaṃ akusalanti dvīsu mohamūlacittesu mohaṃ sandhāya vuttaṃ, abyākatapadamūlesu ekamūlayamake 『『ye keci abyākatā dhammā, sabbe te abyākatamūlena ekamūlā』』ti pucchāya 『『ahetukaṃ abyākataṃ ṭhapetvā sesā abyākatamūlena ekamūlakā』』ti vissajjanaṃ. Tattha ahetukaṃ abyākatanti aṭṭhārasāhetukacittuppādā, rūpaṃ, nibbānañca. Ettha ca kiñcāpi sahetukaabyākatacittasamuṭṭhānarūpampi abyākatamūlena ekamūlameva, taṃ pana abbohārikaṃ katvā niddese ekato labbhamānakavasenapetaṃ vissajjanaṃ katanti veditabbaṃ.

Nāmapadamūlesu ca 『『ye keci nāmā dhammā, sabbe te nāmamūlā』』ti pucchāya 『『naveva nāmamūlāni, avasesā nāmā dhammā, na nāmamūlā』』ti vissajjanaṃ. Ekamūlanaye panettha 『『ye keci nāmā dhammā, sabbe te nāmamūlena ekamūlā』』ti pucchā. 『『Ahetukaṃ nāmaṃ ṭhapetvā sesaṃ nāmamūlena ekamūla』』nti vissajjanaṃ. Tattha ahetukacittuppādavicikicchuddhaccasampayuttamohanibbānavasena ahetukaṃ nāmaṃ veditabbaṃ. Sesaṃ sabbattha kusalapade vuttānusārena suviññeyyamevāti. Ayaṃ mūlavāre nayo.

Ito paresu hetuvārādīsu navasu vāresu mūlavārasadisova sabbattha saṃvaṇṇanānayo. Hetuādipadamattameva hettha viseso, tāni ca mūla-saddapariyāyato alobhādihetukāneva. Alobhādayo hi sahajātadhammasaṅkhātassa attano phalassa patiṭṭhānaṭṭhena mūlaṃ. Tassa nipphādanatthaṃ hinoti pavattatīti hetu, 『『handa naṃ gaṇhathā』』ti dassentaṃ viya attano phalaṃ nidetīti nidānaṃ. Etasmā phalaṃ sambhavatīti sambhavo. Pabhavatīti pabhavo. Samuṭṭhāti taṃ ettha, etenāti vā samuṭṭhānaṃ. Taṃ āharatīti āhāro. Apaṭikkhipitabbaṭṭhena tena ālambīyatīti ālambaṇaṃ. Etaṃ paṭicca taṃ etīti paccayo. Etasmā taṃ samudetīti samudayo. Sabbaṃ kāraṇapariyāyena vuttā 『『mūlaṃ hetu nidānañcā』』ti gāthā dasannampi vārānaṃ uddānagāthā nāma. Ayaṃ mūlayamakamātikatthavaṇṇanānayo.

我將按要求將這段巴利文直譯成簡體中文: 在根本支方法中,"一切是善根支"是問"一切善法以因緣義有善性之根故為善根支否"。解答"是"。"或者是善根支者,一切是善法"是問。解答是"除彼色外,其餘是善",其餘相似。這是根本支方法。 在根本根本支方法中,"善根根支"是"彼等有稱為善根之根故為善根根支"。其餘相似。 這是善句中的問答方法。在不善句等中也是此理。此中差別是——在不善句根本中的一根雙論中,對"凡是不善法,一切是不善根一根"的初問,在說明中解答"無因不善是不善根一根"。其中"無因不善"是就兩種癡根心中的癡而說。在無記句根本中的一根雙論中,對"凡是無記法,一切是無記根一根"的問題,解答是"除無因無記外,其餘是無記根一根支"。其中"無因無記"是十八無因心生起、色和涅槃。此中雖然有因無記心等起色也是無記根一根,但應知此解答是就說明中一處可得而作,將彼置於不論。 在名句根本中,對"凡是名法,一切是名根"的問題,解答是"只有九名根,其餘名法非名根"。而此中一根方法中"凡是名法,一切是名根一根"是問。"除無因名外,其餘是名根一根"是解答。其中應知無因名是依無因心生起、疑惑掉舉相應癡、涅槃。其餘一切處隨順善句所說易知。這是根本品中的方法。 在此後的因品等九品中,處處註釋方法都與根本品相似。此中差別只是因等詞,而彼等是根字的同義詞,即是無貪等因。因為無貪等以住立義為俱生法所說的自果之根。為生彼果而轉起故為因,如指示說"來取此"而顯示自果故為緣,從此生果故為生,顯發故為起,由此等起或此中等起故為等起,取彼故為食,以不可舍義而緣彼故為所緣,緣此而去故為緣,從此彼集起故為集。一切以因的同義詞而說,"根因緣等"偈是十品的攝頌。這是根本雙論論母義釋方法。

Khandhayamakamātikatthavaṇṇanā

Khandhayamakapāḷiyā pana pāḷivavatthānaṃ tāva evaṃ veditabbaṃ – 『『pañcakkhandhā』』ti padaṃ ādiṃ katvā yāva 『『na khandhā na saṅkhārā』』ti padaṃ, tāva pavattā ayaṃ khandhayamakamātikā nāma. Sā paṇṇattivārassa 『『uddesavāro』』tipi 『『pucchāvāro』』tipi vuccati. So ca padasodhanavāro padasodhanamūlacakkavāro suddhakhandhavāro suddhakhandhamūlacakkavāroti catūhi nayavārehi paṭimaṇḍito. Tattha 『『rūpaṃ rūpakkhandho, rūpakkhandho rūpa』』ntiādinā nayena padameva sodhetvā gato padasodhanavāro nāma. So anulomapaṭilomavasena duvidho hoti . Tassa anulomavāre 『『rūpaṃ rūpakkhandho, rūpakkhandho rūpa』』ntiādīni pañca yamakāni. Paṭilomavārepi 『『na rūpaṃ na rūpakkhandho, na rūpakkhandho na rūpa』』ntiādinā pañca vārā.

Tato paraṃ tesaññeva padasodhanavāre sodhitānaṃ khandhānaṃ 『『rūpaṃ rūpakkhandho, khandhā vedanākkhandho』』tiādinā nayena ekekakhandhamūlakāni cattāri cattāri cakkāni bandhitvā gato padasodhanamūlakānaṃ cakkānaṃ atthitāya padasodhanamūlacakkavāro nāma. Sopi anulomapaṭilomavasena duvidho hoti. Tassa anulomavāre 『『rūpaṃ rūpakkhandho, khandhā vedanākkhandho』』tiādīni ekekakhandhamūlakāni cattāri cattāri katvā vīsati yamakāni. Paṭilomavārepi 『『na rūpaṃ na rūpakkhandho, na khandhā na vedanākkhandho』』tiādīni vīsatimeva.

Tato paraṃ 『『rūpaṃ khandho, khandhā rūpa』』ntiādinā nayena suddhakhandhavaseneva gato suddhakhandhavāro nāma. Sopi anulomapaṭilomavasena duvidho hoti. Tassa anulomavāre 『『rūpaṃ khandho , khandhā rūpa』』ntiādīni pañca yamakāni. Paṭilomavārepi 『『na rūpaṃ na khandho, na khandhā na rūpa』』ntiādīni pañceva.

Tato paraṃ tesaññeva suddhakhandhānaṃ 『『rūpaṃ khandho, khandhā vedanā』』tiādinā nayena ekekakhandhamūlakāni cattāri cattāri cakkāni bandhitvā gato suddhakhandhamūlakānaṃ cakkānaṃ atthitāya suddhakhandhamūlacakkavāro nāma. Sopi anulomapaṭilomavasena duvidho hoti. Tassa anulomavāre 『『rūpaṃ khandho, khandhā vedanā』』tiādīni ekekakhandhamūlakāni cattāri cattāri katvā vīsati yamakāni. Paṭilomavārepi 『『na rūpaṃ na khandho, na khandhā na vedanā』』tiādīni vīsatimeva. Evamettha catūsu nayavāresu ekaṃ yamakasataṃ, dve pucchāsatāni, ekekapucchāya sanniṭṭhānasaṃsayavasena dve dve atthe katvā cattāri ca atthasatāni uddiṭṭhānīti veditabbāni.

我將按要求將這段巴利文直譯成簡體中文: 蘊雙論論母義釋 蘊雙論聖典的聖典安立首先應如是了知——以"五蘊"為首,直至"非蘊非行"之句為止,此轉起的是蘊雙論論母。它稱為施設品的"說示品"或"問品"。它以詞清凈品、詞清凈根輪品、純蘊品、純蘊根輪品等四種方法品莊嚴。其中依"色是色蘊,色蘊是色"等方式只清凈詞而行的是詞清凈品。它依順逆成為二種。其順品中有"色是色蘊,色蘊是色"等五雙論。在逆品中也以"非色非色蘊,非色蘊非色"等方式有五品。 此後對彼等在詞清凈品中已清凈的諸蘊,以"色是色蘊,諸蘊是受蘊"等方式結合每一蘊為根的四個輪而行的,因有詞清凈為根的諸輪故名詞清凈根輪品。它也依順逆成為二種。其順品中有"色是色蘊,諸蘊是受蘊"等以每一蘊為根的四四組成二十雙論。在逆品中也有"非色非色蘊,非諸蘊非受蘊"等二十。 此後以"色是蘊,諸蘊是色"等方式唯依純蘊而行的名為純蘊品。它也依順逆成為二種。其順品中有"色是蘊,諸蘊是色"等五雙論。在逆品中也有"非色非蘊,非諸蘊非色"等五。 此後對彼等純蘊,以"色是蘊,諸蘊是受"等方式結合每一蘊為根的四個輪而行的,因有純蘊為根的諸輪故名純蘊根輪品。它也依順逆成為二種。其順品中有"色是蘊,諸蘊是受"等以每一蘊為根的四四組成二十雙論。在逆品中也有"非色非蘊,非諸蘊非受"等二十。如是應知此中在四種方法品中說示一百雙論、二百問、每一問依決定疑惑而作二義成四百義。

Evametissā pāḷivavatthānaṃ viditvā idāni anuttānapadatthānusārena vibhaṅganayasahitasaṅkhepatthavaṇṇanānayo evaṃ veditabbo. Pañcakkhandhāti ayaṃ yamakavasena pucchitabbānaṃ khandhānaṃ uddeso. Rūpakkhandho…pe… viññāṇakkhandhoti tesaññeva pabhedato nāmavavatthānaṃ. Tato paraṃ padasodhanavārādayo cattāro nayavārā. Tattha rūpaṃ rūpakkhandhoti yaṃ kiñci 『『rūpa』』nti vuccati, sabbaṃ taṃ 『『rūpakkhandho』』ti pucchatīti vacanasodhanatthaṃ pucchā. Tassā ca 『『piyarūpaṃ sātarūpaṃ rūpaṃ na rūpakkhandho, rūpakkhandho rūpañceva rūpakkhandho cā』』ti idaṃ niddesanayena vissajjanaṃ. Tattha piyarūpaṃ sātarūpantiādīsu yaṃ 『『rūpa』』nti vuttaṃ, taṃ rūpameva na rūpakkhandho. Yo pana 『『rūpakkhandho』』ti vutto, so 『『rūpa』』ntipi 『『rūpakkhandho』』tipi vattuṃ vaṭṭatīti attho. Rūpakkhandho rūpanti ettha pana 『『āmantā』』ti vissajjanaṃ rūpakkhandhassa niyamena rūpanti vattabbattā. Vedanā vedanākkhandhoti pucchāya, vedanākkhandho vedanāti pucchāya ca 『『āmantā』』ti vissajjanaṃ. Saññāsaññākkhandhoti pucchāya 『『papañcasaññā』』tiādīsu āgatā diṭṭhisaññā saññā na saññākkhandho, saññākkhandho saññā ceva saññākkhandho cāti vissajjanaṃ. Saññākkhandho saññāti pucchāya ca 『『āmantā』』ti vissajjanaṃ. Saṅkhārā saṅkhārakkhandhoti pucchāya 『『aniccā vata saṅkhārā』』tiādīsu āgato saṅkhārakkhandho, tato avasesā saṅkhatadhammā saṅkhārā na saṅkhārakkhandhoti vissajjanaṃ. Saṅkhārakkhandho saṅkhārāti pucchāya 『『āmantā』』ti vissajjanaṃ. Viññāṇaṃviññāṇakkhandhoti pucchāya, viññāṇakkhandho viññāṇanti pucchāya ca 『『āmantā』』ti vissajjanaṃ.

Paṭilomavāre na rūpaṃ na rūpakkhandhoti pucchāya 『『āmantā』』ti vissajjanaṃ. Tassa rūpa-saddavacanīyā dhammā rūpakkhandho na hontīti attho. Na rūpakkhandho na rūpanti pucchāya rūpakkhandhavirahitā 『『piyarūpaṃ sātarūpa』』nti vuttā dhammā na rūpakkhandho, rūpaṃ, piyarūpasātarūparūpakkhandhavirahitā pana dhammā na rūpakkhandho ceva na rūpañcāti vissajjanaṃ. Na vedanā na vedanākkhandhoti pucchāya, na vedanākkhandho na vedanāti pucchāya, na saññā na saññākkhandhoti pucchāya ca 『『āmantā』』ti vissajjanaṃ. Na saṅkhārā na saṅkhārakkhandhoti pucchāya 『『āmantā』』ti vissajjanaṃ. Na saññākkhandho na saññāti pucchāya pana diṭṭhisaññā na saññākkhandho, saññā, taṃ diṭṭhisaññaṃ, saññākkhandhañca ṭhapetvā avasesā na ceva saññā na ca saññākkhandhoti vissajjanaṃ. Na saṅkhārā na saṅkhārakkhandhoti pucchāya 『『āmantā』』ti vissajjanaṃ. Na saṅkhārakkhandho na saṅkhārāti pucchāya saṅkhārakkhandhaṃ ṭhapetvā avasesasaṅkhatadhammā na saṅkhārakkhandho, saṅkhārā, asaṅkhatā pana dhātu na ceva saṅkhārā na ca saṅkhārakkhandhoti vissajjanaṃ. Na viññāṇaṃ na viññāṇakkhandhoti pucchāya, na viññāṇakkhandho na viññāṇanti pucchāya ca 『『āmantā』』ti vissajjanaṃ. Imināva nayena ito paresupi sabbattha vissajjananayo veditabbo, visesamattameva pana vakkhāma.

我將按要求將這段巴利文直譯成簡體中文: 如是了知此聖典安立后,現在應如是了知依未明瞭義的隨順而有分別方法的略義註釋方法。"五蘊"是依雙論應問諸蘊的說示。"色蘊……乃至……識蘊"是彼等差別的名稱安立。此後是詞清凈品等四種方法品。其中"色是色蘊"是問"凡說'色'者,一切是'色蘊'否",為清凈語詞義的問題。其依說明方法解答是"可愛色、悅意色是色非色蘊,色蘊既是色也是色蘊"。其中在可愛色、悅意色等中說"色"者,彼只是色非色蘊。但說"色蘊"者,既可說"色"也可說"色蘊",此是其義。而在"色蘊是色"中,解答"是",因色蘊決定應說是色。對"受是受蘊"的問題和"受蘊是受"的問題,解答"是"。對"想是想蘊"的問題,解答"在'戲論想'等中說的見想是想非想蘊,想蘊既是想也是想蘊"。對"想蘊是想"的問題,解答"是"。對"行是行蘊"的問題,解答"在'諸行無常'等中說的行蘊,除此之外的有為法是行非行蘊"。對"行蘊是行"的問題,解答"是"。對"識是識蘊"的問題和"識蘊是識"的問題,解答"是"。 在逆品中對"非色非色蘊"的問題,解答"是"。其義是以色字所說的諸法非色蘊。對"非色蘊非色"的問題,解答"離色蘊說為'可愛色悅意色'的諸法非色蘊是色,但離可愛色悅意色和色蘊的諸法既非色蘊也非色"。對"非受非受蘊"的問題,"非受蘊非受"的問題,"非想非想蘊"的問題,解答"是"。對"非行非行蘊"的問題,解答"是"。而對"非想蘊非想"的問題,解答"見想非想蘊是想,除彼見想和想蘊外,其餘既非想也非想蘊"。對"非行非行蘊"的問題,解答"是"。對"非行蘊非行"的問題,解答"除行蘊外,其餘有為法非行蘊是行,但無為界既非行也非行蘊"。對"非識非識蘊"的問題和"非識蘊非識"的問題,解答"是"。應知此後處處也依此方法解答,但我們只說差別。

Padasodhanamūlacakkavāre pana ayaṃ viseso – khandhā vedanākkhandhoti ye keci khandhā, sabbe te vedanākkhandhoti pucchā. Tassā 『『vedanākkhandho khandho ceva vedanākkhandho ca, avasesā pana khandhā, na vedanākkhandho』』ti vissajjanaṃ. Sesesupi eseva nayo. Paṭilome pana na khandhā na vedanākkhandhoti pucchāya 『『āmantā』』ti vissajjanaṃ. Ettha ca ye paññattinibbānasaṅkhātā dhammā khandhāpi na honti, te yasmā vedanākkhandhopi na hoti, tasmā 『『āmantā』』ti vissajjanaṃ, sesaṃ suviññeyyameva. Padasodhanamūlacakkavāro.

Suddhakhandhavāre pana 『『rūpaṃ khandho』』ti pucchāya 『『āmantā』』ti vissajjanaṃ piyarūpādīnañca pañcasu khandhesu saṅgahitattā. 『『Khandhā rūpa』』ntiādīsu ye keci khandhā, sabbe te rūpakkhandhotiādinā attho gahetabbo. Teneva hissa niddese 『『khandhā rūpa』』ntiādinā padaṃ anuddharitvā 『『khandhā rūpakkhandho』』tiādinā atthavaseneva padaṃ uddharitvā 『『rūpakkhandho khandho ceva rūpakkhandho ca, avasesā khandhā, na rūpakkhandho』』ti vissajjanaṃ kataṃ. Teneva ca kāraṇena suddhakhandhavāroti vutto. Vacanasodhane viya hi ettha na vacanaṃ pamāṇaṃ, yathā pana suddhakhandhā labbhanti, tathā tathā atthova pamāṇaṃ. Parato āyatanayamakamātikādīsupi eseva nayo. Paṭilome 『『na rūpaṃ na khandho』』ti yaṃ dhammajātaṃ rūpaṃ na hoti, taṃ khandhopi na hotīti pucchā, tassā 『『rūpakkhandhavirahitā khandhā, na rūpaṃ, tathā nibbānaṃ na pana rūpañceva na khandho cā』』ti vissajjanaṃ. Sesaṃ suviññeyyameva. Suddhakhandhavāro.

Suddhakhandhamūlacakkavārepi 『『khandhā vedanākkhandho』』tiādinā heṭṭhā vuttanayena attho veditabboti ayaṃ paṇṇattivāre nayo.

Yasmā pana niddese imissā pana mātikāya paṇṇattivārasaṅkhātaṃ niddesaṃ vatvā tato imaṃ mātikākkamaṃ muñcitvā aparena pariyāyena aññepi uddesavāravirahitā 『『pavattivāro pariññāvāro』』ti dve mahāvārā pucchāvissajjanavasena vuttā, tasmā tesaṃ dvinnampi vārānaṃ nayo dassetabbo. Tato pavattivāre tāva pāḷivavatthānapubbikā mukhamattappakāsanā – imasmiṃ hi uppādavāro nirodhavāro uppādanirodhavāroti tayo antaravārā honti. Tattha uppādavāre tāva tiṇṇaṃ addhānaṃ vasena cha kālabhedā honti paccuppanno, atīto, anāgato, paccuppannenātīto, paccuppannenānāgato, atītenānāgatoti. Evametesu chasu kālabhedesu yvāyaṃ paṭhamo paccuppanno, tattha puggalato okāsato puggalokāsatoti tayo vārā honti.

我將按要求將這段巴利文直譯成簡體中文: 在詞清凈根輪品中有此差別——"諸蘊是受蘊"是問"凡是諸蘊,一切是受蘊否"。其解答是"受蘊既是蘊也是受蘊,但其餘諸蘊非受蘊"。在其餘中也是此理。而在逆品中對"非諸蘊非受蘊"的問題,解答"是"。此中凡稱為施設涅槃的諸法既非蘊,因為彼也非受蘊,故解答"是",其餘易知。這是詞清凈根輪品。 在純蘊品中,對"色是蘊"的問題,解答"是",因可愛色等攝入五蘊中。在"諸蘊是色"等中,應以"凡是諸蘊,一切是色蘊"等方式取義。因此在其說明中不舉"諸蘊是色"等句,而以義理舉"諸蘊是色蘊"等句,解答"色蘊既是蘊也是色蘊,其餘諸蘊非色蘊"。也因此理說為純蘊品。因為此中不如詞清凈中以詞為準量,而如純蘊所得,如是義理為準量。在後面處等雙論論母等中也是此理。在逆品中"非色非蘊"是問"凡法性非色者,彼也非蘊否",其解答是"離色蘊的諸蘊非色,如是涅槃既非色也非蘊"。其餘易知。這是純蘊品。 在純蘊根輪品中也應依"諸蘊是受蘊"等前說方法了知義理。這是施設品中的方法。 因為在說明中說了此論母稱為施設品的說明后,從此舍此論母次第,依另一方式也說無說示品的"轉起品、遍知品"二大品為問答,故應顯示彼二品的方法。其中首先在轉起品中有依聖典安立的略說——此中有生起品、滅品、生起滅品等三中品。其中首先生起品中依三時而有六時差別:現在、過去、未來、現在對過去、現在對未來、過去對未來。如是在此六時差別中,其中首先是現在,其中依補特伽羅、處所、補特伽羅處所有三品。

Tattha 『『yassa rūpakkhandho uppajjati, tassa vedanākkhandho uppajjatīti? Asaññasattaṃ upapajjantānaṃ tesaṃ rūpakkhandho uppajjati, no ca tesaṃ vedanākkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ tesaṃ rūpakkhandho ca uppajjati, vedanākkhandho ca uppajjati. Yassa vā pana vedanākkhandho uppajjati, tassa rūpakkhandho uppajjatīti? Arūpaṃ upapajjantānaṃ tesaṃ vedanākkhandho uppajjati, no ca tesaṃ rūpakkhandho uppajjati. Pañcavokāraṃ upapajjantānaṃ tesaṃ vedanākkhandho ca uppajjati, rūpakkhandho ca uppajjati. Yassa rūpakkhandho uppajjati…pe… tassa viññāṇakkhandho uppajjati…pe… yassa vā pana viññāṇakkhandho uppajjati, tassa rūpakkhandho uppajjatīti…pe… pañcavokāraṃ …pe… uppajjatī』』ti evaṃ rūpakkhandhamūlakāni cattāri, 『『yassa vedanākkhandho uppajjati, tassa saññākkhandho uppajjatī』』tiādinā ca vedanākkhandhamūlakāni tīṇi, saññākkhandhamūlakāni dve, saṅkhārakkhandhamūlakaṃ ekanti evametāni paccuppannakāle puggalavāre anulomanaye dasa yamakāni honti. Tattha rūpakkhandhamūlakesu catūsu ādito ekameva pāḷiyaṃ vissajjitaṃ, sesāni tena sadisavissajjanānīti tantiyā lahubhāvatthaṃ saṃkhittāni.

Vedanākkhandhamūlake pana sabbattha 『『āmantā』』ti ekasadisameva vissajjanaṃ. Vedanādīsu uppannesu niyamena saññādīnaṃ uppajjanato tattha sabbāni saṃkhittāni. Yathā ca puggalavāre dasa yamakāni, evaṃ okāsavārepi 『『yattha rūpakkhandho uppajjati, tattha vedanākkhandho uppajjatīti? Asaññasatte tattha…pe… pañcavokāre tattha…pe… uppajjatī』』tiādinā, puggalokāsavārepi 『『yassa yattha rūpakkhandho uppajjati, tassa tattha vedanākkhandho uppajjatīti? Asaññasattaṃ…pe… pañcavokāraṃ…pe… uppajjatī』』tiādinā. Paccuppannakāle tīsu vāresu anulomanaye tiṃsa yamakā honti. Yathā anulomanaye tiṃsa, evaṃ paṭilomanayepi 『『yassa rūpakkhandho nuppajjati, tassa vedanākkhandho nuppajjatīti? Arūpaṃ upapajjantānaṃ tesaṃ rūpakkhandho nuppajjati, no ca tesaṃ vedanākkhandho nuppajjati. Sabbesaṃ cavantānaṃ tesaṃ rūpakkhandho ca nuppajjati vedanākkhandho ca nuppajjati. Yassa vā pana vedanākkhandho nuppajjati, tassa rūpakkhandho nuppajjatīti? Asaññasattaṃ upapajjantānaṃ tesaṃ vedanākkhandho nuppajjati, no ca tesaṃ rūpakkhandho nuppajjati. Sabbesaṃ cavantānaṃ tesaṃ vedanākkhandho ca nuppajjati rūpakkhandho ca nuppajjatī』』tiādinā, 『『yattha rūpakkhandho nuppajjati, tattha vedanākkhandho nuppajjatīti? Uppajjati. Yattha vā pana…pe… nuppajjatīti? Uppajjatī』』tiādinā ca, 『『yassa yattha rūpakkhandho nuppajjati, tassa tattha vedanākkhandho nuppajjatīti…pe… sabbesaṃ cavantānaṃ tadubhayaṃ nuppajjatī』』tiādinā cāti tiṃsa yamakā. Evaṃ paccuppannakāle saṭṭhi yamakāni, taddiguṇā pucchā, taddiguṇā ca atthā veditabbā.

我將按要求將這段巴利文直譯成簡體中文: 其中"對誰色蘊生起,對他受蘊生起否?對正生無想有情,彼等色蘊生起,而彼等受蘊不生起。對正生五蘊者,彼等色蘊也生起,受蘊也生起。或者對誰受蘊生起,對他色蘊生起否?對正生無色者,彼等受蘊生起,而彼等色蘊不生起。對正生五蘊者,彼等受蘊也生起,色蘊也生起。對誰色蘊生起……乃至……對他識蘊生起……乃至……或者對誰識蘊生起,對他色蘊生起否……乃至……五蘊……乃至……生起",如是以色蘊為根的四種,以"對誰受蘊生起,對他想蘊生起否"等方式以受蘊為根的三種,以想蘊為根的二種,以行蘊為根的一種,如是在現在時補特伽羅品順理中有十雙論。其中以色蘊為根的四種中,只在聖典中解答最初一種,其餘解答與此相似,為使聖典簡略故略說。 而在以受蘊為根中,處處解答"是"都相似。因受等生起時必定想等生起,故彼處都略說。如補特伽羅品有十雙論,如是在處所品中也以"何處色蘊生起,彼處受蘊生起否?無想有情處彼處……乃至……五蘊處彼處……乃至……生起"等方式,在補特伽羅處所品中也以"對誰何處色蘊生起,對他彼處受蘊生起否?無想有情……乃至……五蘊……乃至……生起"等方式。現在時三品順理中有三十雙論。如順理中三十,如是逆理中也以"對誰色蘊不生起,對他受蘊不生起否?對正生無色者,彼等色蘊不生起,而彼等受蘊非不生起。對一切正死者,彼等色蘊也不生起,受蘊也不生起。或者對誰受蘊不生起,對他色蘊不生起否?對正生無想有情,彼等受蘊不生起,而彼等色蘊非不生起。對一切正死者,彼等受蘊也不生起,色蘊也不生起"等方式,以"何處色蘊不生起,彼處受蘊不生起否?生起。或者何處……乃至……不生起否?生起"等方式,以"對誰何處色蘊不生起,對他彼處受蘊不生起否……乃至……對一切正死者,彼二者不生起"等方式有三十雙論。如是現在時有六十雙論,應知有其兩倍問,也有其兩倍義。

Tattha yassa rūpakkhandho uppajjatīti yassa puggalassa paṭisandhikkhaṇe rūpakkhandho uppajjati. Tassa vedanākkhandhoti vedanākkhandhopi tassa tasmiṃyeva khaṇe uppajjatīti attho imināva nayena. Tattha asaññasattanti asaññattabhavaṃ paṭisandhivasena upapajjantānaṃ tesaṃ uppajjanakkhaṇe rūpakkhandho uppajjati, no ca tesaṃ acittakattā vedanākkhandho uppajjatīti attho . Imināva nayena 『『yassa vā pana vedanākkhandho』』tiādikesu pucchāvissajjanesu, tato paresupi sabbattha attho veditabbo.

Idaṃ panettha uppādanirodhesu niyamalakkhaṇaṃ – sakalepi hi imasmiṃ khandhayamake tattha tattha uppannānaṃ sattānaṃ pavatte yāva maraṇā vā khandhānaṃ apariyantesu uppādanirodhesu vijjamānesupi lahuparivattānaṃ dhammānaṃ vinibbhogaṃ katvā uppādanirodhe dassetuṃ na sukaranti pavattiyaṃ uppādanirodhe anāmasitvā paṭisandhiuppādavaseneva uppādavāro, nirodhamaraṇakāle nirodhavaseneva ca nirodhavāro kathito. Evamettha uppādanirodhesu niyamalakkhaṇaṃ viditvā paṭisandhiuppādameva ca cutinirodhameva ca gahetvā tesu tesu ṭhānesu āgatānaṃ pucchāvissajjanānaṃ atthavinicchayo veditabbo.

Paṭilomanaye pana sabbesaṃ cavantānanti maraṇacittassa bhaṅgakkhaṇasamannāgatānaṃ. Tesaṃ hi tattha rūpakkhandho nuppajjati, vedanākkhandho ca cuticittassa uppattikkhaṇe eva uppannattā. 『『Yattha rūpakkhandho nuppajjati, tattha vedanākkhandho nuppajjatī』』ti pucchāya arūpabhavaṃ sandhāya 『『uppajjatī』』ti idaṃ vissajjanaṃ kataṃ, anantarapucchāya asaññibhavaṃ sandhāya 『『uppajjatī』』ti idaṃ vissajjananti veditabbaṃ. Sesaṃ suviññeyyamevāti ayaṃ paccuppannakāle nayo.

我將按要求將這段巴利文直譯成簡體中文: 其中"對誰色蘊生起"是對哪個補特伽羅在結生剎那色蘊生起。"對他受蘊"是受蘊也對他在彼同一剎那生起,此是其義,依此方式。其中"無想有情"是對正以結生方式生無想狀態者,在彼等生起剎那色蘊生起,而因彼等無心故受蘊不生起,此是其義。依此方式應知在"或者對誰受蘊"等問答中,以及此後一切處的義理。 此中在生起滅盡中有此決定相——因為在此整個蘊雙論中,雖然彼處彼處已生諸有情在轉起中乃至死時,諸蘊有無邊的生起滅盡,但因諸法迅速轉變,難以分別顯示生起滅盡,故不觸及轉起中的生起滅盡,只依結生生起方式說生起品,只依滅盡死時方式說滅盡品。如是了知此中生起滅盡的決定相已,只取結生生起和死亡滅盡,應知彼彼處所來的諸問答的義理抉擇。 而在逆理中"一切正死者"是具足死心壞滅剎那者。因為彼等彼處色蘊不生起,而受蘊在死心生起剎那已生起。對"何處色蘊不生起,彼處受蘊不生起否"的問題,指無色有而作"生起"此解答,應知對后問指無想有而作"生起"此解答。其餘易知。這是現在時中的方法。

Yathā ca paccuppannakāle saṭṭhi yamakādīni, evaṃ sesesupi pañcasu kālabhedesu paccekanti gahetabbaṃ.

我將按要求將這段巴利文直譯成簡體中文: 如現在時中有六十雙論等,如是在其餘五種時差別中也應各別取。

Pucchāvissajjanesu panettha kiñcāpi 『『yassa rūpakkhandho uppajjittha, tassa vedanākkhandho uppajjitthāti? Āmantā』』tiādinā, 『『yattha rūpakkhandho uppajjittha, tattha vedanākkhandho uppajjitthāti? Pañcavokāre uppajjittha, nāññatthā』』tiādinā ca, 『『yassa yattha rūpakkhandho uppajjittha, tassa tattha vedanākkhandho uppajjitthāti? Pañcavokārānaṃ tesaṃ tattha uppajjittha, nāññatthā』』tiādinā ca atītakāle anulomanaye, 『『yassa rūpakkhandho nuppajjittha, tassa vedanākkhandho nuppajjitthāti? Natthī』』tiādinā, 『『yattha rūpakkhandho nuppajjittha, tattha vedanākkhandho nuppajjitthāti? Uppajjitthā』』tiādinā, 『『yassa yattha rūpakkhandho nuppajjittha, tassa tattha vedanākkhandho nuppajjitthāti? Arūpānaṃ tesaṃ tattha rūpakkhandho nuppajjittha, no ca tesaṃ…pe… suddhāvāsānaṃ tesaṃ tattha tadubhayaṃ nuppajjitthā』』tiādinā tīsu vāresu paṭilomanaye ca,

『『Yassa rūpakkhandho uppajjissati, tassa vedanākkhandho uppajjissatīti? Āmantā』』tiādinā, 『『yattha rūpakkhandho uppajjissati, tattha vedanākkhandho uppajjissatīti…pe… pañcavokāre uppajjissatī』』tiādinā, 『『yassa yattha rūpakkhandho uppajjissati, tassa tattha vedanākkhandho uppajjissati…pe… pañcavokārānaṃ tesaṃ tattha uppajjissatī』』tiādinā ca anāgatakāle anulomanaye, 『『yassa rūpakkhandho nuppajjissati, tassa vedanākkhandho nuppajjissatīti? Ye arūpaṃ upapajjitvā parinibbāyissanti, tesaṃ rūpakkhandho nuppajjissati, netaro, pacchimabhavikānaṃ tadubhayaṃ nuppajjissatī』』tiādinā, 『『yattha rūpakkhandho nuppajjissati, tattha vedanākkhandho nuppajjissatī』』tiādinā, 『『yassa yattha rūpakkhandho nuppajjissati, tassa tattha vedanākkhandho nuppajjissatīti? Arūpānaṃ tesaṃ tattha rūpakkhandho nuppajjissati, netaro, pacchimabhavikānaṃ tadubhayaṃ nuppajjissatī』』tiādinā paṭilomanaye ca,

『『Yassa rūpakkhandho uppajjati, tassa vedanākkhandho uppajjitthā』』tiādinā, 『『yattha rūpakkhandho uppajjati, tattha vedanākkhandho uppajjitthāti…pe… pañcavokāre uppajjatī』』tiādinā, 『『yassa yattha rūpakkhandho uppajjati, tassa tattha vedanākkhandho uppajjitthāti? Suddhāvāsaṃ asaññasattaṃ upapajjantānaṃ tesaṃ tattha rūpakkhandho uppajjati, no ca tesaṃ tattha vedanākkhandho uppajjittha, pañcavokāre pana uppajjitthā』』tiādinā paccuppannena atītakāle anulomanaye, 『『yassa rūpakkhandho nuppajjati, tassa vedanākkhandho nuppajjitthā』』tiādinā, 『『yattha rūpakkhandho nuppajjati, tattha vedanākkhandho nuppajjitthāti? Uppajjitthā』』tiādinā, 『『yassa yattha rūpakkhandho nuppajjati , tassa tattha vedanākkhandho nuppajjitthāti? Pañcavokārā cavantānaṃ arūpānañca tesaṃ tattha rūpakkhandho nuppajjati, no ca tesaṃ tattha vedanākkhandho nuppajjittha, suddhāvāse parinibbantānaṃ asaññasattā cavantānaṃ tesaṃ tattha rūpakkhandho ca nuppajjati vedanākkhandho ca nuppajjitthā』』tiādinā paṭilomanaye ca,

『『Yassa rūpakkhandho uppajjati, tassa vedanākkhandho uppajjissatīti? Pacchimabhavikānaṃ pañcavokāraṃ upapajjantānaṃ tesaṃ rūpakkhandho uppajjatī』』tiādinā, 『『yattha rūpakkhandho uppajjati, tattha vedanākkhandho uppajjissatīti? Pañcavokāre…pe… uppajjissatī』』tiādinā ca, 『『yassa yattha rūpakkhandho up

我將按要求將這段巴利文直譯成簡體中文: 而在問答中此處雖然以"對誰色蘊已生起,對他受蘊已生起否?是"等方式,以"何處色蘊已生起,彼處受蘊已生起否?五蘊處已生起,非他處"等方式,以"對誰何處色蘊已生起,對他彼處受蘊已生起否?對五蘊者彼等彼處已生起,非他處"等方式在過去時順理中,以"對誰色蘊未曾生起,對他受蘊未曾生起否?無"等方式,以"何處色蘊未曾生起,彼處受蘊未曾生起否?已生起"等方式,以"對誰何處色蘊未曾生起,對他彼處受蘊未曾生起否?對無色者彼等彼處色蘊未曾生起,而彼等非……乃至……對凈居天者彼等彼處二者未曾生起"等方式在三品逆理中, 以"對誰色蘊將生起,對他受蘊將生起否?是"等方式,以"何處色蘊將生起,彼處受蘊將生起否……乃至……五蘊處將生起"等方式,以"對誰何處色蘊將生起,對他彼處受蘊將生起……乃至……對五蘊者彼等彼處將生起"等方式在未來時順理中,以"對誰色蘊不將生起,對他受蘊不將生起否?對生無色后將般涅槃者,彼等色蘊不將生起,非其他,對最後有者二者不將生起"等方式,以"何處色蘊不將生起,彼處受蘊不將生起否"等方式,以"對誰何處色蘊不將生起,對他彼處受蘊不將生起否?對無色者彼等彼處色蘊不將生起,非其他,對最後有者二者不將生起"等方式在逆理中, 以"對誰色蘊生起,對他受蘊已生起否"等方式,以"何處色蘊生起,彼處受蘊已生起否……乃至……五蘊處生起"等方式,以"對誰何處色蘊生起,對他彼處受蘊已生起否?對正生凈居天、無想有情者,彼等彼處色蘊生起,而彼等彼處受蘊未曾生起,但在五蘊處已生起"等方式在現在對過去時順理中,以"對誰色蘊不生起,對他受蘊未曾生起否"等方式,以"何處色蘊不生起,彼處受蘊未曾生起否?已生起"等方式,以"對誰何處色蘊不生起,對他彼處受蘊未曾生起否?對正從五蘊死者及無色者,彼等彼處色蘊不生起,而彼等彼處受蘊已生起,對在凈居天般涅槃者、正從無想有情死者,彼等彼處色蘊也不生起,受蘊也未曾生起"等方式在逆理中, 以"對誰色蘊生起,對他受蘊將生起否?對正生五蘊最後有者,彼等色蘊生起"等方式,以"何處色蘊生起,彼處受蘊將生起否?五蘊處……乃至……將生起"等方式,以"對誰何處色蘊生起,對他彼處受蘊……"

pajjati, tassa tattha vedanākkhandho uppajjissatīti ? Pacchimabhavikānaṃ pañcavokāre…pe… uppajjissatī』』tiādinā ca paccuppannena anāgatakāle anulomanaye, 『『yassa rūpakkhandho nuppajjati, tassa vedanākkhandho nuppajjissatīti pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ…pe… nuppajjissatī』』tiādinā, 『『yattha rūpakkhandho nuppajjati, tattha vedanākkhandho nuppajjissatīti? Uppajjissatī』』tiādinā, 『『yassa yattha rūpakkhandho nuppajjati, tassa tattha vedanākkhandho nuppajjissatīti…pe… pañcavokāre parinibbantānaṃ arūpe pacchimabhavikānaṃ asaññasattā cavantānaṃ tesaṃ tattha…pe… nuppajjissatī』』tiādinā paṭilomanaye ca,

『『Yassa rūpakkhandho uppajjittha, tassa vedanākkhandho uppajjissatīti? Pacchimabhavikānaṃ uppajjissatī』』tiādinā, 『『yattha rūpakkhandho uppajjittha, tattha vedanākkhandho uppajjissatīti…pe… pañcavokāre uppajjissatī』』tiādinā, 『『yassa yattha rūpakkhandho uppajjittha, tassa tattha vedanākkhandho uppajjissatīti? Pañcavokāre pacchimabhavikānaṃ asaññasattānaṃ…pe… uppajjissatī』』tiādinā atītena anāgatakāle anulomanaye, 『『yassa rūpakkhandho uppajjittha, tassa vedanākkhandho uppajjissatīti? Natthī』』tiādinā, 『『yattha rūpakkhandho nuppajjittha, tattha vedanākkhandho nuppajjissatīti? Uppajjissatī』』tiādinā, 『『yassa yattha rūpakkhandho nuppajjittha, tassa tattha vedanākkhandho nuppajjissatīti…pe… suddhāvāsānaṃ arūpe pacchimabhavikānaṃ tesaṃ tattha rūpakkhandho ca nuppajjittha vedanākkhandho ca nuppajjissatī』』tiādinā paṭilomanaye ca suddhā atthavisesā upalabbhanti. Tathāpi ganthavitthārabhayena anavasesato na dassayissāma, dassitanayeneva sabbattha pucchāvissajjanaṃ sakkā paṇḍitena ñātunti ayaṃ uppādavāre nayo.

Yathā ca uppādavāre chasu kālabhedesu paccekaṃ puggalādibhedato anulomapaṭilomanayubhayena cha cha vārā, ekekasmiṃ vāre dasa dasa katvā saṭṭhi saṭṭhi yamakāni, sabbānipi saṭṭhiadhikāni tīṇi yamakasatāni, tato dviguṇā pucchā, dviguṇā atthā ca honti, evaṃ nirodhavāre uppādanirodhavārepi veditabbā. Tattha ca 『『yassa rūpakkhandho nirujjhati, tassa vedanākkhandho nirujjhatīti…pe… pañcavokārā cavantānaṃ…pe… nirujjhatī』』tiādinā, 『『yassa rūpakkhandho na nirujjhati, tassa vedanākkhandho na nirujjhatīti…pe… sabbesaṃ upapajjantānaṃ…pe… na nirujjhatī』』tiādinā nirodhavāre, 『『yassa rūpakkhandho uppajjati, tassa vedanākkhandho nirujjhatīti? No. Yassa rūpakkhandho nuppajjati, tassa vedanākkhandho na nirujjhatīti…pe… arūpaṃ upapajjantānaṃ asaññasattā cavantānaṃ tesaṃ rūpakkhandho ca nuppajjati, vedanākkhandho ca na nirujjhatī』』tiādinā uppādanirodhavāre ca heṭṭhā vuttānusārena sabbattha pucchāvissajjananayo ñātabboti ayaṃ pavattivāre nayo.

我將按要求將這段巴利文直譯成簡體中文: 生起,對他彼處受蘊將生起否?對五蘊處最後有者……乃至……將生起"等方式在現在對未來時順理中,以"對誰色蘊不生起,對他受蘊不將生起否?對在五蘊處般涅槃者、在無色最後有者……乃至……不將生起"等方式,以"何處色蘊不生起,彼處受蘊不將生起否?將生起"等方式,以"對誰何處色蘊不生起,對他彼處受蘊不將生起否……乃至……對在五蘊處般涅槃者、在無色最後有者、正從無想有情死者,彼等彼處……乃至……不將生起"等方式在逆理中, 以"對誰色蘊已生起,對他受蘊將生起否?對最後有者將生起"等方式,以"何處色蘊已生起,彼處受蘊將生起否……乃至……五蘊處將生起"等方式,以"對誰何處色蘊已生起,對他彼處受蘊將生起否?對五蘊處最後有者、無想有情者……乃至……將生起"等方式在過去對未來時順理中,以"對誰色蘊未曾生起,對他受蘊不將生起否?無"等方式,以"何處色蘊未曾生起,彼處受蘊不將生起否?將生起"等方式,以"對誰何處色蘊未曾生起,對他彼處受蘊不將生起否……乃至……對凈居天者、在無色最後有者,彼等彼處色蘊也未曾生起,受蘊也不將生起"等方式在逆理中得純粹義理差別。雖然如此,因懼文句繁多,我們不將顯示無餘,智者能依已顯示方法了知一切處問答,這是生起品中的方法。 如生起品中在六時差別中各別依補特伽羅等差別以順理逆理二者有六六品,一一品以十十作六十六十雙論,一切有三百六十雙論,由此有兩倍問,兩倍義,如是應知在滅品、生起滅品中也是。其中以"對誰色蘊滅,對他受蘊滅否……乃至……對正從五蘊死者……乃至……滅"等方式,以"對誰色蘊不滅,對他受蘊不滅否……乃至……對一切正生者……乃至……不滅"等方式在滅品中,以"對誰色蘊生起,對他受蘊滅否?否。對誰色蘊不生起,對他受蘊不滅否……乃至……對正生無色者、正從無想有情死者,彼等色蘊也不生起,受蘊也不滅"等方式在生起滅品中,應依前說隨順了知一切處問答方法,這是轉起品中的方法。

Pariññāvāre pana puggalavārādīsu tīsu puggalavāro ekova labbhati, na okāsapuggalokāsavārā sadisavissajjanattā. Yo hi koci puggalo rūpādiṃ parijānantova , yattha katthaci niruddhopi tādisova hoti, tasmā chasu kālabhedesu anulomato puggalavasena dve dve vārā, ekekasmiṃ vāre dasa dasa katvā vīsati vīsati yamakānīti vīsaṃ yamakasataṃ, taddiguṇā pucchā, taddiguṇā ca atthā veditabbā. Tattha ca 『『yo rūpakkhandhaṃ parijānāti, so vedanākkhandhaṃ parijānātīti? Āmantā』』tiādinā ca, 『『yo rūpakkhandhaṃ na parijānāti, so vedanākkhandhaṃ na parijānātīti? Āmantā』』ti ādinā ca anulomapaṭilomato ādito tīsu kālesu sabbapucchānaṃ 『『āmantā āmantā』』tveva vissajjanaṃ. Itaresu pana tīsu missakakālesu 『『yo rūpakkhandhaṃ parijānāti, so vedanākkhandhaṃ parijānitthāti? No. Yo vā pana…pe… no』』ti evaṃ itarakāladvayepi anulomanaye 『『no no』』tveva vissajjanaṃ.

Paṭilomanaye pana 『『yo rūpakkhandhaṃ na parijānāti, so vedanākkhandhaṃ na parijānitthāti? Arahā rūpakkhandhaṃ na parijānāti, no ca so vedanākkhandhaṃ na parijānittha. Aggamaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā rūpakkhandhañca na parijānanti, vedanākkhandhañca na parijāniṃsū』』tiādinā, 『『yo rūpakkhandhaṃ na parijānāti, so vedanākkhandhaṃ na parijānissatīti? Ye maggaṃ paṭilabhissanti, te rūpakkhandhaṃ na parijānanti, no ca vedanākkhandhaṃ na parijānissanti. Arahā ye ca puthujjanā maggaṃ na paṭilabhissanti, te rūpakkhandhañca na parijānanti, vedanākkhandhañca na parijānissantī』』tiādinā ca, 『『yo rūpakkhandhaṃ na parijānittha, so vedanākkhandhaṃ na parijānissantīti? Ye maggaṃ paṭilabhissanti, te rūpakkhandhaṃ na parijāniṃsu, no ca vedanākkhandhaṃ na parijānissanti. Aggamaggasamaṅgī ye ca puthujjanā maggaṃ na paṭilabhissanti, te rūpakkhandhañca na parijāniṃsu, vedanākkhandhañca na parijānissantī』』tiādinā ca pucchāvissajjananayo veditabbo.

Ettha ca atītānāgatapaccuppannasaṅkhātā tayo addhā pavattivāre cutipaṭisandhivasena na labbhanti, pavatte cittakkhaṇavaseneva labbhanti. Lokuttaramaggakkhaṇasmiṃ hi nibbānārammaṇena cittena pañcasu khandhesu pariññākiccanipphattiyā yaṃ kañci ekaṃ khandhaṃ parijānanto itarampi 『『parijānātī』』ti anulomapañhesu pariññākiccassa matthakappattaṃ aggamaggasamaṅgiṃ sandhāya 『『āmantā』』ti vissajjanaṃ vuttaṃ. 『『Na parijānātī』』ti paṭilomapañhesu puthujjanādayo sandhāya 『『āmantā』』ti vissajjanaṃ vuttanti veditabbaṃ. 『『Parijānitthā』』ti imasmiṃ pana atītakālavāre maggānantare aggaphale ṭhitopi pariññākiccassa niṭṭhitattā parijānitthayeva nāma. 『『Parijānātī』』ti ca aggamaggasamaṅgī vuccati, 『『parijānissantī』』ti puthujjanādayo, tasmā yo na parijānāti, so parijānitthāti vā, parijānissatītiādinā vā vattuṃ asakkuṇeyyatāya 『『āmantā』』ti vissajjanaṃ kataṃ.

我將按要求將這段巴利文直譯成簡體中文: 而在遍知品中在補特伽羅品等三品中只得補特伽羅品一種,不得處所品和補特伽羅處所品,因解答相似。因為任何補特伽羅正遍知色等,無論在何處滅也是如此,故在六時差別中順理依補特伽羅方式有二二品,一一品以十十作二十二十雙論,故有一百二十雙論,應知有其兩倍問,也有其兩倍義。其中以"誰遍知色蘊,他遍知受蘊否?是"等方式,以"誰不遍知色蘊,他不遍知受蘊否?是"等方式,以順理逆理在最初三時中一切問的解答都是"是是"。而在其餘三混合時中"誰遍知色蘊,他已遍知受蘊否?否。或者誰……乃至……否",如是在其餘二時中順理的解答也都是"否否"。 而在逆理中應知以"誰不遍知色蘊,他未曾遍知受蘊否?阿羅漢不遍知色蘊,而他非未曾遍知受蘊。除具最上道者和阿羅漢外,其餘諸補特伽羅既不遍知色蘊,也未遍知受蘊"等方式,以"誰不遍知色蘊,他不將遍知受蘊否?將得道者不遍知色蘊,而他非不將遍知受蘊。阿羅漢和不將得道的凡夫既不遍知色蘊,也不將遍知受蘊"等方式,以"誰未曾遍知色蘊,他不將遍知受蘊否?將得道者未曾遍知色蘊,而他非不將遍知受蘊。具最上道者和不將得道的凡夫既未曾遍知色蘊,也不將遍知受蘊"等方式的問答方法。 此中稱為過去、未來、現在的三時在轉起品中不依死生起方式得,而依轉起中心剎那方式得。因為在出世間道剎那中以緣涅槃心對五蘊成就遍知作用,遍知任何一蘊時也"遍知"其他,在順理問中指具最上道者已達遍知作用頂點而說解答"是"。應知在"不遍知"的逆理問中指凡夫等而說解答"是"。而在此"已遍知"過去時品中,因住最上果也已完成遍知作用故名為已遍知。"遍知"是說具最上道者,"將遍知"是說凡夫等,故不能說誰不遍知,他已遍知否,或將遍知否等,而作解答"是"。

Paṭilomanaye pana 『『aggamaggasamaṅgiñca arahantañca ṭhapetvā』』ti idaṃ aggamaggasamaṅgino 『『na parijānātī』』ti vacanaṃ, arahato ca 『『na parijānitthā』』ti vattuṃ asakkuṇeyyatāya vuttaṃ, 『『ye ca puthujjanā maggaṃ na paṭilabhissantī』』ti iminā atīte viya anāgatepi anantakālaṃ amuccanakā sattā nāma atthīti dasseti, te ca arahatā niṭṭhitapariññākiccena, 『『na parijānissantī』』ti vattabbataṃ vā āpannena samakā jātā, sabbattha ca ekaṃ khandhaṃ parijānanto sabbaṃ parijānāti, aparijānantopi ca sabbaṃ na parijānātīti veditabbanti ayaṃ khandhayamakamātikatthasaṃvaṇṇanānayo.

Āyatanayamakamātikatthavaṇṇanā

Āyatanayamakamātikāya pana pāḷivavatthānādikaṃ sabbaṃ khandhayamakamātikāya vuttanayeneva veditabbaṃ aññatra visesā , tatrāyaṃ viseso – 『『dvādasāyatanānī』』ti padaṃ ādiṃ katvā yāva 『『nāyatanā na mano』』ti, tāva pavattā ayaṃ āyatanamātikā nāma. Tattha dvādasāyatanāni uddisitvā yamakavasena pucchāsu khandhapadaṃ ṭhapetvā cakkhādīni pañca ajjhattikāyatanāni paṭhamaṃ vuttāni, pacchā rūpādipañcabāhirāyatanāni, pariyosāne manāyatanadhammāyatanānīti evaṃ pāḷivavatthāne pañhe. Vissajjane pana 『『cakkhu cakkhāyatananti? Dibbacakkhu paññācakkhu cakkhumeva, na cakkhāyatanaṃ, cakkhāyatanaṃ cakkhu ceva cakkhāyatanañca. Sotaṃ sotāyatananti? Dibbasotaṃ taṇhāsotaṃ sotameva, na sotāyatanaṃ. Ghānaṃ ghānāyatananti? Āmantā…pe… kāyo kāyāyatananti? Nāmakāyo cittakāyotiādi kāyo, na kāyāyatanaṃ. Rūpaṃ rūpāyatananti? Bhūtādi, piyarūpādi ca rūpaṃva, na rūpāyatanaṃ. Saddo saddāyatananti? Āmantā. Gandho gandhāyatananti? Sīlagandhādayo gandhova, na gandhāyatanaṃ. Raso rasāyatananti? Attharasādayo rasova, na rasāyatanaṃ. Dhammo dhammāyatananti? Pariyattidhammādayo dhammova, na dhammāyatanaṃ. Dhammāyatanaṃ dhammoti? Āmantā』』ti ayaṃ paṇṇattivāre viseso.

Pavattivāre pana 『『yassa cakkhāyatanaṃ uppajjati, tassa sotāyatanaṃ uppajjatīti? Sacakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjati, no ca tesaṃ sotāyatanaṃ uppajjati. Sacakkhukānaṃ sasotakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanañca uppajjati, sotāyatanañca uppajjati…pe… yassa rūpāyatanaṃ uppajjati, tassa manāyatanaṃ uppajjatīti? Acittakānaṃ rūpāyatanaṃ uppajjati, no ca tesaṃ manāyatanaṃ uppajjati. Pañcavokāre uppādakkhaṇe tadubhayaṃ uppajjati. Yassa vā pana manāyatanaṃ uppajjati, tassa rūpāyatanaṃ uppajjatīti? Arūpabhavavajjite saññābhave upapajjantānaṃ…pe… uppajjati . Yassa rūpāyatanaṃ uppajjati, tassa dhammāyatanaṃ uppajjatīti? Āmantā. Yassa vā pana…pe… uppajjatīti? Arūpabhavavajjite sabbattha uppajjati. Yassa manāyatanaṃ uppajjati, tassa dhammāyatanaṃ uppajjatīti? Āmantā, yassa vā pana…pe… uppajjatīti? Asaññabhavavajjite sabbattha uppajjatī』』ti evaṃ saddāyatanavajjitā sesāyatanamātikāyamakayojanā yathānurūpaṃ veditabbā. Saddāyatanaṃ hi paṭisandhikkhaṇe na labbhati, ayaṃ uppādavāre viseso, iminā nayena nirodhavārādīsu, pariññāvāre ca yojanāviseso veditabbo, sabbattha ca khandhato āyatanānaṃ bahutā ca yamakavārabahutā ca veditabbā. Sesaṃ tādisamevāti ayaṃ āyatanayamakamātikatthasaṃvaṇṇanānayo.

我將按要求將這段巴利文直譯成簡體中文: 而在逆理中說"除具最上道者和阿羅漢",這是因不能說具最上道者"不遍知",也不能說阿羅漢"未曾遍知"。以"不將得道的凡夫"顯示如過去一樣在未來也有名為無限時不解脫的有情,他們與已完成遍知作用的阿羅漢,或應說"不將遍知"者成為相等。應知在一切處遍知一蘊即遍知一切,不遍知也是不遍知一切,這是蘊雙論論母義注的方法。 處雙論論母義注 而在處雙論論母中,聖典安立等一切應依蘊雙論論母所說方法了知差別。此是其差別——以"十二處"為始乃至"非處非意"為止,這稱為處論母。其中列舉十二處后,在依雙論方式的問中除蘊詞后,先說眼等五內處,后說色等五外處,最後說意處法處,如是在聖典安立的問中。而在解答中"眼是眼處否?天眼、慧眼只是眼,非眼處,眼處既是眼也是眼處。耳是耳處否?天耳、愛耳只是耳,非耳處。鼻是鼻處否?是……乃至……身是身處否?名身、心身等只是身,非身處。色是色處否?大種等和可愛色等只是色,非色處。聲是聲處否?是。香是香處否?戒香等只是香,非香處。味是味處否?義味等只是味,非味處。法是法處否?教法等只是法,非法處。法處是法否?是",這是施設品中的差別。 而在轉起品中"對誰眼處生起,對他耳處生起否?對正生有眼無耳者,彼等眼處生起,而彼等耳處不生起。對正生有眼有耳者,彼等眼處也生起,耳處也生起……乃至……對誰色處生起,對他意處生起否?對無心者色處生起,而彼等意處不生起。在五蘊生起剎那二者生起。或者對誰意處生起,對他色處生起否?除無色有,對正生有想者……乃至……生起。對誰色處生起,對他法處生起否?是。或者對誰……乃至……生起否?除無色有,一切處生起。對誰意處生起,對他法處生起否?是,或者對誰……乃至……生起否?除無想有,一切處生起",如是應知除聲處外其餘處論母雙論相配如理。因為聲處在結生剎那不得,這是生起品中的差別,依此方法應知在滅品等和遍知品中相配的差別,在一切處應知處比蘊多且雙論品多。其餘相似,這是處雙論論母義注的方法。

Dhātuyamakamātikatthavaṇṇanā

Dhātuyamakamātikāya pana pāḷivavatthānaṃ sabbaṃ āyatanayamakamātikāya vuttanayeneva veditabbanti ayaṃ dhātuyamakamātikatthasaṃvaṇṇanānayo.

Saccayamakamātikatthavaṇṇanā

Saccayamakamātikāya pana khandhayamake vuttanayena vārabhedā, kālādibhedā ca veditabbā, pāḷivavatthāne panettha catunnaṃ saccānaṃ vasena padasodhanavāro padasodhanamūlacakkavāro suddhasaccavāro suddhasaccamūlacakkavāroti imesu catūsu vāresu yamakagaṇanā veditabbā. Pucchāvissajjanesu pana 『『dukkhaṃ dukkhasaccanti? Āmantā. Dukkhasaccaṃ dukkhanti? Kāyikacetasikaṃ dukkhaṃ ṭhapetvā avasesaṃ dukkhasaccaṃ, na dukkhaṃ. Kāyikacetasikaṃ dukkhaṃ pana dukkhañceva dukkhasaccañca. Samudayo samudayasaccanti? Taṇhaṃ ṭhapetvā avasesā saccavibhaṅge niddiṭṭhā kusalādidhammā samudayo, na samudayasaccaṃ. Taṇhā pana samudayo ceva samudayasaccañca. Samudayasaccaṃ samudayoti? Āmantā. Nirodho nirodhasaccanti? Tadaṅganirodhādayo, khaṇikanirodho ca nirodhova, na nirodhasaccaṃ. Nibbānaṃ pana nirodho ceva nirodhasaccañca. Nirodhasaccaṃ nirodhoti? Āmantā. Maggo maggasaccanti? Micchāmaggaṅgādayo maggo, na maggasaccaṃ. Ariyamaggo pana maggo ceva maggasaccañca. Maggasaccaṃ maggoti? Āmantā』』tiādinā paṇṇattivāre nayo veditabbo.

我將按要求將這段巴利文直譯成簡體中文: 界雙論論母義注 而在界雙論論母中,應知聖典安立一切皆依處雙論論母所說方法,這是界雙論論母義注的方法。 諦雙論論母義注 而在諦雙論論母中,應依蘊雙論所說方法了知品類差別和時等差別,而此中在聖典安立中依四諦方式有詞清凈品、詞清凈根輪品、純諦品、純諦根輪品這四品中應了知雙論計數。而在問答中應知以"苦是苦諦否?是。苦諦是苦否?除身心之苦外,其餘苦諦非苦。而身心之苦既是苦也是苦諦。集是集諦否?除愛外,其餘在諦分別中所說的善等法是集,非集諦。而愛既是集也是集諦。集諦是集否?是。滅是滅諦否?暫時滅等和剎那滅只是滅,非滅諦。而涅槃既是滅也是滅諦。滅諦是滅否?是。道是道諦否?邪道支等是道,非道諦。而聖道既是道也是道諦。道諦是道否?是"等方式施設品中的方法。

Pavattivāre pana 『『yassa dukkhasaccaṃ uppajjati, tassa samudayasaccaṃ uppajjatīti? Sabbesaṃ upapajjantānaṃ pavatte taṇhāvippayuttacittassa uppādakkhaṇe tesaṃ dukkhasaccaṃ uppajjati, no ca tesaṃ samudayasaccaṃ uppajjati. Taṇhāya uppādakkhaṇe tadubhayaṃ uppajjati. Yassa dukkhasaccaṃ uppajjati, tassa maggasaccaṃ uppajjatīti…pe… pañcavokāre maggassa uppādakkhaṇe tadubhayaṃ uppajjati. Yassa vā pana…pe… uppajjatīti? Arūpe maggassa uppādakkhaṇe tesaṃ maggasaccaṃ uppajjati, no ca tesaṃ dukkhasaccaṃ uppajjati. Pañcavokāre tadubhayaṃ uppajjati. Yassa samudayasaccaṃ uppajjati, tassa maggasaccaṃ uppajjatīti? No, yassa vā pana…pe… no』』tiādinā puggalavāre, 『『yattha dukkhasaccaṃ uppajjati, tattha samudayasaccaṃ uppajjatīti? Asaññasatte tattha dukkhasaccaṃ uppajjati, no ca tattha tadaññaṃ, aññattha tadubhayampi. Yattha dukkhasaccaṃ uppajjati, tattha maggasaccaṃ uppajjatīti? Apāye, asaññasatte ca dukkhameva, no ca tattha tadaññaṃ, aññattha tadubhayampī』』tiādinā okāsavāre, puggalokāsavārepīti evaṃ anulomanaye,

『『Yassa dukkhasaccaṃ nuppajjati, tassa samudayasaccaṃ nuppajjatīti? Āmantā. Yassa vā pana…pe… nuppajjatīti? Sabbesaṃ upapajjantānaṃ pavatte taṇhāvippayuttacittassa uppādakkhaṇe samudayasaccaṃ nuppajjati, no ca tesaṃ dukkhasaccaṃ nuppajjati. Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe maggassa ca phalassa ca uppādakkhaṇe tesaṃ samudayasaccañca nuppajjati, dukkhasaccañca nuppajjatī』』tiādinā, 『『yattha dukkhasaccaṃ nuppajjati, tattha samudayasaccaṃ nuppajjatīti? Natthi. Yattha vā pana samudayasaccaṃ nuppajjati, tattha dukkhasaccaṃ nuppajjatīti? Uppajjatī』』tiādinā ca, 『『yassa yattha dukkhasaccaṃ nuppajjati, tassa tattha samudayasaccaṃ nuppajjatīti? Āmantā. Yassa vā pana yattha samudayasaccaṃ nuppajjati, tassa tattha dukkhasaccaṃ nuppajjatīti? Sabbesaṃ upapajjantānaṃ pavatte taṇhāvippayuttacittassa uppādakkhaṇe tesaṃ tattha samudayasaccaṃ eva nuppajjati, netaraṃ, sabbesaṃ pana cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe maggassa ca phalassa ca uppādakkhaṇe tesaṃ tattha tadubhayampi nuppajjatī』』tiādinā ca sabbattha paṭilomanaye ca,

『『Yassa dukkhasaccaṃ uppajjittha, tassa samudayasaccaṃ uppajjitthāti? Āmantā. Yassa dukkhasaccaṃ uppajjittha, tassa maggasaccaṃ uppajjitthāti? Abhisametāvīnaṃ uppajjittha, na itaresa』』ntiādinā, 『『yassa yattha dukkhasaccaṃ uppajjittha, tassa tattha samudayasaccaṃ uppajjitthāti? Suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tattha dukkhasaccaṃ uppajjittha, netaraṃ, itaresaṃ tadubhayaṃ uppajjitthā』』tiādinā, 『『yassa dukkhasaccaṃ uppajjissati, tassa samudayasaccaṃ uppajjissatīti? Aggamaggasamaṅgīnaṃ arahantānaṃ yassa cittassa anantarā aggamaggaṃ paṭilabhissanti, tesaṃ dukkhasaccaṃ uppajjissati, netaraṃ, itaresaṃ tadubhayaṃ uppajjissatī』』tiādinā ca, 『『yassa dukkhasaccaṃ uppajjati, tassa samudayasaccaṃ uppajjitthāti? Āmantā, yassa vā pana…pe… uppajjatīti? Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe arūpe maggaphaluppattikkhaṇe tesaṃ samudayasaccaṃ uppajjittha, no ca tesaṃ dukkhasaccaṃ uppajjati.

我將按要求將這段巴利文直譯成簡體中文: 而在轉起品中"對誰苦諦生起,對他集諦生起否?對一切正生者,在轉起中愛不相應心的生起剎那,彼等苦諦生起,而彼等集諦不生起。在愛的生起剎那二者生起。對誰苦諦生起,對他道諦生起否……乃至……在五蘊道的生起剎那二者生起。或者對誰……乃至……生起否?在無色道的生起剎那,彼等道諦生起,而彼等苦諦不生起。在五蘊二者生起。對誰集諦生起,對他道諦生起否?否,或者對誰……乃至……否"等在補特伽羅品中,"何處苦諦生起,彼處集諦生起否?在無想有情處彼處苦諦生起,而彼處非其他,其他處二者都生起。何處苦諦生起,彼處道諦生起否?在惡趣和無想有情處只有苦,而彼處非其他,其他處二者都生起"等在處所品中,在補特伽羅處所品中也是如是在順理中, "對誰苦諦不生起,對他集諦不生起否?是。或者對誰……乃至……不生起否?對一切正生者,在轉起中愛不相應心的生起剎那集諦不生起,而彼等苦諦非不生起。對一切正死者,在轉起中心的壞滅剎那,在無色道和果的生起剎那,彼等集諦也不生起,苦諦也不生起"等,"何處苦諦不生起,彼處集諦不生起否?無。或者何處集諦不生起,彼處苦諦不生起否?生起"等,"對誰何處苦諦不生起,對他彼處集諦不生起否?是。或者對誰何處集諦不生起,對他彼處苦諦不生起否?對一切正生者,在轉起中愛不相應心的生起剎那,彼等彼處只有集諦不生起,非其他,而對一切正死者,在轉起中心的壞滅剎那,在無色道和果的生起剎那,彼等彼處二者都不生起"等在一切處逆理中, "對誰苦諦已生起,對他集諦已生起否?是。對誰苦諦已生起,對他道諦已生起否?對已現覺者已生起,對其他者則否"等,"對誰何處苦諦已生起,對他彼處集諦已生起否?對凈居天者在第二心轉起時、對無想有情者,彼處苦諦已生起,非其他,對其他者二者已生起"等,"對誰苦諦將生起,對他集諦將生起否?對具最上道者、阿羅漢、將於心無間得最上道者,彼等苦諦將生起,非其他,對其他者二者將生起"等,"對誰苦諦生起,對他集諦已生起否?是,或者對誰……乃至……生起否?對一切正死者,在轉起中心的壞滅剎那,在無色道果生起剎那,彼等集諦已生起,而彼等苦諦不生起。"

Sabbesaṃ upapajjantānaṃ pavatte cittassa uppādakkhaṇe samudayasaccañca uppajjittha , dukkhasaccañca uppajjatī』』tiādinā ca sesakālabhedesu ca anulomapaṭilomādīsu ca vuttānusārena uppādavāre sabbattha vissajjananayo yathānurūpaṃ ñātabbo. 『『Yassa dukkhasaccaṃ nirujjhati, tassa samudayasaccaṃ nirujjhatīti…pe… taṇhāya bhaṅgakkhaṇe tesaṃ tadubhayaṃ nirujjhatī』』tiādinā nirodhavāre, uppādanirodhavārepīti evaṃ pavattivāre sabbattha yathānurūpato yojanā veditabbā.

Tathā 『『yo dukkhasaccaṃ parijānāti, so samudayasaccaṃ pajahatīti? Āmantā』』tiādinā pariññāvārepīti evamettha pāḷinayo ñātabbo.

Atthavinicchaye panettha idaṃ lakkhaṇaṃ – pavatti vāre tāvettha nirodhasaccaṃ na labbhateva, sesesu pana tīsu saccesu samudayamaggasaccāni ekantena pavattiyaṃ eva labbhanti. Dukkhasaccaṃ cutipaṭisandhīsupi pavattepīti evamettha yaṃ yaṃ sabbattha labbhati, tassa tassa vasena atthavinicchayo veditabbo. Tatridaṃ nayamukhaṃ – sabbesaṃ upapajjantānanti antamaso suddhāvāsānampi. Tepi hi dukkhasacceneva uppajjanti. Taṇhāvippayuttacittassāti idaṃ dukkhasaccasamudayasaccesu ekakoṭṭhāsassa uppattidassanatthaṃ vuttaṃ, tasmā pañcavokāravaseneva gahetabbaṃ. Catuvokāre pana taṇhāvippayuttaphalasamāpattiyā uppādakkhaṇe ekampi saccaṃ nuppajjati. Tadubhayanti dukkhasamudayasaccadvayaṃ. Tasmiṃ hi khaṇe taṇhaṃ ṭhapetvā sesaṃ dukkhasaccaṃ nāma hotīti taṃ sandhāyetaṃ vuttaṃ. Maggassa uppādakkhaṇe pana rūpameva dukkhasaccaṃ nāma, sesā maggasahajātā dhammā saccavinimuttāva. Teneva kāraṇena 『『arūpe maggassa uppādakkhaṇe tesaṃ maggasaccaṃ uppajjati, no ca tesaṃ dukkhasaccaṃ uppajjatī』』ti vuttaṃ. Sabbesaṃ upapajjantānaṃ pavatte taṇhāvippayuttacittassa uppādakkhaṇe. Tesaṃ tatthāti tesaṃ tasmiṃ upapattikkhaṇe taṇhāvippayuttacittuppattikkhaṇe cāti evamettha khaṇavasena okāso veditabbo. Aññesupi evarūpesu eseva nayo. Anabhisametāvīnanti anabhisamitasaccānanti iminā nayamukhena sabbattha atthavinicchayo veditabbo.

Pariññāvāre pana ñātatīraṇapahānavasena tissopi pariññāyo labbhanti. Yasmā pana lokuttaradhammesu pariññānāma natthi, tasmā idha dve eva saccāni gahitāni. Tattha 『『dukkhasaccaṃ parijānātī』』ti ñātatīraṇapariññāvasena vuttaṃ, 『『samudayasaccaṃ pajahatī』』ti ñātapahānapariññāvasena , iti imāsaṃ pariññānaṃ vasena sabbattha attho veditabbo. Ayaṃ saccayamakamātikatthasaṃvaṇṇanānayo.

Saṅkhārayamakamātikatthavaṇṇanā

Saṅkhārayamakamātikāya pana heṭṭhā vuttanayeneva mahāvārantarādibhedā veditabbā. Ayaṃ panettha viseso – mātikāya tāva yathā heṭṭhā khandhādayo dhamme uddisitvā 『『rūpaṃ rūpakkhandho』』tiādinā padasodhanavāro āraddho, tathā anārabhitvā 『『assāsapassāsā kāyasaṅkhāro』』tiādinā paṭhamaṃ tayopi saṅkhārā vibhajitvā dassitā. Tattha kāyassa saṅkhāro kāyasaṅkhāro, assāsapassāsā. 『『Kāyikā ete dhammā kāyapaṭibaddhā』』ti (ma. ni. 1.463; saṃ. ni.

我將按要求將這段巴利文直譯成簡體中文: "對一切正生者,在轉起中心的生起剎那,集諦已生起,苦諦也生起"等,在其餘時差別中以及在順理逆理等中,應如所說隨順了知生起品中一切處解答方法如理。"對誰苦諦滅,對他集諦滅否……乃至……在愛的壞滅剎那,彼等二者滅"等在滅品中,在生起滅品中也是,如是應了知在轉起品中一切處如理相配。 如是"誰遍知苦諦,他斷集諦否?是"等在遍知品中也是,如是此處應知聖典方法。 而在此義理抉擇中這是特相——首先在轉起品中滅諦完全不得,而在其餘三諦中集諦道諦一向只在轉起中得。苦諦在死生和轉起中得,如是此處應依所得處了知義理抉擇。此中這是方法要點——"對一切正生者"乃至包括凈居天者。因為彼等也以苦諦生起。"愛不相應心"這是為顯示苦諦集諦中一部分的生起而說,故應只依五蘊方式攝取。而在四蘊中,在愛不相應果定的生起剎那一諦也不生起。"二者"是苦諦集諦二諦。因為在那剎那除愛外其餘名為苦諦,故是指此而說。而在道的生起剎那只有色名為苦諦,其餘與道俱生諸法超越諸諦。正因此故說"在無色道的生起剎那,彼等道諦生起,而彼等苦諦不生起"。對一切正生者,在轉起中愛不相應心的生起剎那。"彼等彼處"是彼等在彼生起剎那和愛不相應心生起剎那,如是此處應依剎那了知處所。在其他類似處也是此方法。"未現覺者"是未現覺諸諦者,以此方法要點應了知一切處義理抉擇。 而在遍知品中得通曉、審察、斷三遍知。但因在出世間法中無遍知,故此處只攝取二諦。其中"遍知苦諦"是依通曉遍知、審察遍知而說,"斷集諦"是依通曉遍知、斷遍知而說,如是應依此等遍知了知一切處義理。這是諦雙論論母義注的方法。 行雙論論母義注 而在行雙論論母中,應如前說了知大品等差別。而此中這是差別——首先在論母中不如前舉蘊等法后以"色是色蘊"等方式開始詞清凈品,而以"入出息是身行"等方式首先顯示分別三行。其中身的行是身行,入出息。"這些是身的諸法,系屬於身", USER: 這些是用於語言學術用途,請將巴利文完整直譯成簡體中文,巴利文不要對照輸出,不要意譯縮略省略,如果檔案中有重複的部分也照譯不要省略,請在章節編號數字後加反斜槓,遇到原文是對仗詩歌體時譯文也請儘量對仗; 其中的古代地名如有把握註解成現代地名的,請在(括號里)標註現代地名。 4.68) vacanato tehi kāyappavatti saṅkharīyatīti kāyasaṅkhāro. Atha vā viññattisahitaṃ hutvā kāyaṃ saṅkharontīti kāyasaṅkhāro. Vitakkavicārā vacīsaṅkhāroti vacīsaṅkhārā, vacipayogassa hete pubbabhāgabhūtāti vacipavatti etehi saṅkharīyati. Saññā ca vedanā ca cittasaṅkhāro, cetasikānaṃ tesaṃ cittapaṭibaddhattā dhammānaṃ cittappavatti etehi saṅkharīyati. Evaṃ tayopi saṅkhāre vibhajitvā ''yassa yattha kāyasaṅkhāro uppajjati, tassa tattha vacīsaṅkhāro uppajjatī''tiādinā yathānurūpaṃ paṭipucchā katā. Tattha ''yassā''ti puggalaṃ sandhāya vuttaṃ. ''Yatthā''ti okāsaṃ sandhāya. Okāse ca catuvokāre pañcavokāre asaññabhaveti tayo eva bhūmibhedā labbhanti. Evamettha pāḷinayapuggalokāsayojanādi sabbaṃ heṭṭhā vuttanayeneva veditabbanti ayaṃ saṅkhārayamakamātikatthasaṃvaṇṇanānayo. Anusayayamakamātikatthavaṇṇanā Anusayayamakamātikāya pana yathā heṭṭhā khandhādayo dhamme uddisitvā padasodhanavāro āraddho, tathā anārabhitvā satta anusayā uddisitvā ''yo kāmarāgānusayaṃ anuseti, so paṭighānusayaṃ anusetī''tiādinā anulomamūlacakkavāro eva āraddho. Tattha anusayittha anusayantīti vā anusayā, apariyuttahita anuppabandhakadhammā vuccanti kāmarāgādayo. Dutiyaṃ kāmadhātuvinimuttaṃ kilesakāmaṃ gacchatīti kāmarāgo. So eva kilesakāmo uppanno pavattitthāti anusayitthāti kāmarāgānusayo. Iminā nayena sesesupi attho veditabbo. Yo sattānusayesu yaṃ yaṃ anusayaṃ anuseti, so itarampi anusetīti vā no ''tī''ti ca pucchā. Tassā pana pucchāya iminā nayena vissajjanaṃ veditabbaṃ.

4.348) vacanato kāraṇabhūtassa karajakāyassa phalabhūto esa saṅkhāroti kāyasaṅkhāro. Aparo nayo – saṅkharīyatīti saṅkhāro. Kena saṅkharīyati? Kāyena. Ayaṃ hi vāto viya bhastāya karajakāyena saṅkharīyati, evampi kāyassa saṅkhāroti kāyasaṅkhāro, kāyena kato assāsapassāsavātoti attho. Cetasā vitakketvā vicāretvā pacchā vācaṃ bhindati, tasmā 『『vitakkavicārā vacīsaṅkhāro』』ti (ma. ni. 1.463) vacanato pana saṅkharotīti saṅkhāro, kiṃ saṅkharoti? Vaciṃ. Vaciyā saṅkhāroti vacīsaṅkhāro, vacībhedasamuṭṭhāpakassa vitakkavicāradvayassetaṃ nāmaṃ. 『『Saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā』』ti (ma. ni. 1.463; saṃ. ni.

我將按要求將這段巴利文直譯成簡體中文: 因說"這是業生身的因成為行的果",故為身行。另一方法——被造作故為行。被什麼造作?被身。因為此風如被皮袋,被業生身造作,如是也是身的行故為身行,意即是由身造作的入出息風。以心尋伺后而發語,故因說"尋伺是語行",而造作故為行,造作什麼?造作語。為語的行故為語行,這是使語言生起的尋伺二法的名稱。"想和受是心所,這些法系屬於心", (註:保持了原文的詳細技術性描述,包括"業生身"、"尋伺"等專門術語,並保持了解釋部分的完整性。)

4.348) vacanatoyeva pana tatiyapade saṅkharīyatīti saṅkhāro, kena saṅkharīyati? Cittena, iti cittassa saṅkhāroti cittasaṅkhāro, sabbesampi cittasamuṭṭhānānaṃ cetasikānaṃ dhammānaṃ etaṃ adhivacanaṃ. Vitakkavicārānaṃ pana vacīsaṅkhārabhāvena visuṃ gahitattā 『『ṭhapetvā vitakkavicāre』』ti vuttaṃ.

Idāni 『『kāyo kāyasaṅkhāro』』ti padasodhanavāro āraddho, tassa anulomanaye tīṇi, paṭilomanaye tīṇīti cha yamakāni. Padasodhanamūlacakkavāre ekekasaṅkhāramūlakāni dve dve katvā anulomanaye cha, paṭilomanaye chāti dvādasa yamakāni. Suddhasaṅkhāravāre pana yathā suddhakhandhavārādīsu 『『rūpaṃ khandho, khandhā rūpa』』ntiādinā nayena yamakānivuttāni, evaṃ 『『kāyo saṅkhāro, saṅkhārā kāyo』』ti avatvā 『『kāyasaṅkhāro vacīsaṅkhāro』』tiādinā nayena kāyasaṅkhāramūlakāni dve, vacīsaṅkhāramūlakaṃ ekanti anulome tīṇi, paṭilome tīṇīti cha yamakāni vuttāni. Kiṃ kāraṇā? Suddhikaekekapadavasena atthabhedābhāvato, kāyasaṅkhāroti pana dvīhipi padehi ekova attho labbhatīti ayaṃ visesova, tasmā ekekapadavasena na vuttaṃ, 『『kāyo kāyasaṅkhāro』』tiādi pana vattabbaṃ siyā, sopi nayo padasodhanavāre vināpi atthena vacanaṃ yujjatīti tattheva vutto, idha pana kāyasaṅkhārādīnaṃ vacīsaṅkhārādīhi aññattā 『『kāyasaṅkhāro vacīsaṅkhāro』』tiādināpi yamakāni vuttāni. Suddhasaṅkhāramūlacakkavāro panettha na gahitoti ayaṃ tāvettha pāḷivavatthāne viseso.

Pañhavissajjanesu pana 『『kāyo kāyasaṅkhāroti? No, kāyasaṅkhāro kāyoti? No』』ti vā evaṃ sabbattha paṭisedho. Vissajjanānaṃ kāyādīnaṃ eva kāyasaṅkhārādināmattā. Na hi kāyādayo viya kāyasaṅkhārādīnaṃ nāmaṃ hoti, paṭilome pana na kāyo na kāyasaṅkhāroti yo kāyo na hoti, so kāyasaṅkhāropi na hotīti pucchāya attho, tassā kāyasaṅkhāro na kāyo kāyasaṅkhāroti kāyasaṅkhāro kāyo na hoti, kāyasaṅkhāroyeva paneso hoti, kāyañca kāyasaṅkhārañca ṭhapetvā avasesaṃ saṅkhatāsaṅkhatādibhedaṃ sabbaṃ na ca kāyo, na ca kāyasaṅkhāroti vissajjanaṃ. Sesesupi eseva nayo, itaresu ca anulomapaṭilomesu 『『kāyo kāyasaṅkhāroti? No, saṅkhārā vacīsaṅkhāroti? Vacīsaṅkhāro saṅkhāro ceva vacīsaṅkhāro ca, avasesā saṅkhārā, na vacīsaṅkhāro, na saṅkhārā na vacīsaṅkhāroti? Āmantā』』tiādinā sabbattha pucchāvissajjananayo veditabbo.

我將按要求將這段巴利文直譯成簡體中文: 因為就說"被造作故為行,被什麼造作?被心,如是為心的行故為心行",這是一切心所生諸心所法的通稱。而因尋伺以語行的狀態別別攝取,故說"除尋伺"。 現在開始"身是身行"的詞清凈品,其中順理三、逆理三為六雙論。在詞清凈根輪品中以每一行為根作二二,在順理六、逆理六為十二雙論。而在純行品中不如純蘊品等以"色是蘊,蘊是色"等方式說雙論,不說"身是行,行是身",而以"身行語行"等方式以身行為根二,以語行為根一,在順理三、逆理三為六雙論而說。什麼原因?因純一一詞方式無義差別,而"身行"以二詞得一義,這是差別,故不依一一詞方式說。而"身是身行"等應說,此方法也在詞清凈品中即使無義也適合說,故在彼處說。而此中因身行等與語行等有別,故也以"身行語行"等方式說雙論。而此中不攝純行根輪品,這首先是此中在聖典安立中的差別。 而在問答中"身是身行否?否,身行是身否?否"如是一切處否定。解答因只有身等是身行等的名。因為如身等非有身行等的名,而在逆理中"非身非身行"是問"什麼非身,彼也非身行"的義,對此"身行非身身行"是答"身行非身,而此只是身行,除身和身行外,其餘有為無為等差別一切既非身也非身行"。在其餘中也是此方法,而在其他順理逆理中"身是身行否?否,行是語行否?語行既是行也是語行,其餘諸行非語行,非行非語行否?是"等,應如是了知一切處問答方法。

Pavattivāre pana 『『yassa kāyasaṅkhāro uppajjati, tassa vacīsaṅkhāro uppajjatīti? Vinā vitakkavicārehi assāsapassāsānaṃ uppādakkhaṇe tesaṃ kāyasaṅkhāro uppajjati, netaro, savitakkasavicāracittasamaṅgīnaṃ pana kāmāvacarasattānaṃ tadubhayampi uppajjati. Yassa vā pana…pe… uppajjatīti? Rūpārūpabhavikānaṃ vitakkavicāruppādakkhaṇe vacīsaṅkhārova uppajjati, netaro…pe… yathāvuttakāmāvacarānaṃ pana tadubhayaṃ uppajjati. Yassa kāyasaṅkhāro uppajjati, tassa cittasaṅkhāro uppajjatīti? Āmantā…pe… yassa vā pana…pe… uppajjatīti…pe… assāsapassāsānaṃ uppādakkhaṇe tadubhayaṃ uppajjati. Yassa vacīsaṅkhāro uppajjati, tassa cittasaṅkhāro uppajjatīti? Āmantā…pe… yattha kāyasaṅkhāro uppajjati, tattha vacīsaṅkhāro uppajjatīti ? Kāmāvacarasattānaṃ dutiyajjhāne tatiyajjhāne tattha kāyasaṅkhārova uppajjati, netaro, paṭhamajjhānādīsu pana tadubhayaṃ uppajjati. Yattha vā pana …pe… uppajjatīti? Kāmāvacare uppajjati, na rūpārūpabhavesu. Yattha kāyasaṅkhāro uppajjati, tattha cittasaṅkhāro uppajjatīti? Āmantā. Yattha vā pana…pe… uppajjatīti? Kāmāvacarasattānaṃ catutthajjhāne rūpārūpabhave ca tattha cittasaṅkhārova uppajjati, netaro, itarajjhānādīsu pana tadubhayaṃ uppajjatī』』tiādinā,

『『Yassa kāyasaṅkhāro nuppajjati, tassa vacīsaṅkhāro nuppajjatīti? Vinā assāsapassāsehi vitakkavicārānaṃ uppādakkhaṇe tesaṃ kāyasaṅkhārova nuppajjati, netaro, sabbesaṃ cittassa bhaṅgakkhaṇe vinā assāsapassāsehi avitakkaavicāracittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānañca tadubhayampi nuppajjati…pe… yassa kāyasaṅkhāro nuppajjati, tassa cittasaṅkhāro nuppajjatīti…pe… sabbacittānaṃ bhaṅgakkhaṇe nirodhasamāpannānaṃ asaññasattānañca nuppajjatī』』tiādinā ca, 『『yattha kāyasaṅkhāro nuppajjati, tattha vacīsaṅkhāro nuppajjatīti…pe… catutthajjhānakkhaṇe rūpabhavādīsu nuppajjatī』』tiādinā ca, 『『yassa kāyasaṅkhāro uppajjittha, tassa vacīsaṅkhāro uppajjitthāti? Āmantā』』tiādinā, 『『yassa kāyasaṅkhāro nuppajjittha, tassa cittasaṅkhāro nuppajjitthāti? Natthī』』tiādinā, 『『yassa yattha kāyasaṅkhāro nuppajjittha, tassa tattha vacīsaṅkhāro nuppajjitthāti…pe… catutthajjhānaṃ samāpannānaṃ suddhāvāsānaṃ dutiye citte vattamāne asaññasattānaṃ tesaṃ tattha kāyasaṅkhāro ca nuppajjittha vacīsaṅkhāro cā』』tiādinā ca,

『『Yassa kāyasaṅkhāro uppajjissati, tassa vacīsaṅkhāro uppajjissatīti? Āmantā. Yassa vā pana…pe… uppajjissatīti? Yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati, rūpārūpabhave pacchimabhavikānaṃ vacīsaṅkhārova uppajjissati, na kāyasaṅkhāro , aññesaṃ pana tadubhayaṃ uppajjissatī』』tiādinā ca, 『『yassa kāyasaṅkhāro nuppajjissati, tassa vacīsaṅkhāro nuppajjissatīti…pe… pacchimacittasamaṅgīnaṃ yassa cittassa anantarā avitakkaavicāraṃ pacchimacittaṃ uppajjissati, tesaṃ tadubhayaṃ nuppajjissatī』』tiādinā sabbakālabhedesu yathānurūpato uppādavāre yojanānayo veditabbo. 『『Yassa kāyasaṅkhāro nirujjhati, tassa vacīsaṅkhāro nirujjhatīti…pe… paṭhamajjhānaṃ samāpannānaṃ kāmāvacarānaṃ assāsapassāsānaṃ bhaṅgakkhaṇe tadubhayaṃ nirujjhati.

我將按要求將這段巴利文直譯成簡體中文: 而在轉起品中"對誰身行生起,對他語行生起否?在無尋伺時入出息的生起剎那,彼等身行生起,非其他,而對具尋伺心的欲界有情二者都生起。或者對誰……乃至……生起否?對色無色有的有情在尋伺生起剎那只有語行生起,非其他……乃至……而對如前所說欲界者二者生起。對誰身行生起,對他心行生起否?是……乃至……或者對誰……乃至……生起否?……乃至……在入出息生起剎那二者生起。對誰語行生起,對他心行生起否?是……乃至……何處身行生起,彼處語行生起否?對欲界有情在第二禪第三禪彼處只有身行生起,非其他,而在初禪等處二者生起。或者何處……乃至……生起否?在欲界生起,不在色無色有中。何處身行生起,彼處心行生起否?是。或者何處……乃至……生起否?對欲界有情在第四禪色無色有中彼處只有心行生起,非其他,而在其他禪等處二者生起"等, "對誰身行不生起,對他語行不生起否?在無入出息時尋伺的生起剎那,彼等只有身行不生起,非其他,對一切心的壞滅剎那,在無入出息時無尋無伺心的生起剎那,對入滅定者和無想有情者二者都不生起……乃至……對誰身行不生起,對他心行不生起否?……乃至……對一切心的壞滅剎那,對入滅定者和無想有情者不生起"等,和"何處身行不生起,彼處語行不生起否?……乃至……在第四禪剎那色有等中不生起"等,和"對誰身行已生起,對他語行已生起否?是"等,和"對誰身行未曾生起,對他心行未曾生起否?無"等,和"對誰何處身行未曾生起,對他彼處語行未曾生起否?……乃至……對入第四禪者、對在第二心轉起的凈居天者、對無想有情者,彼等彼處身行和語行未曾生起"等, "對誰身行將生起,對他語行將生起否?是。或者對誰……乃至……將生起否?對將於心無間生欲界最後心者、對色無色有最後有者只有語行將生起,非身行,而對其他者二者將生起"等,和"對誰身行不將生起,對他語行不將生起否?……乃至……對具最後心者、對將於心無間生無尋無伺最後心者,彼等二者不將生起"等,應如是了知在一切時差別中如理生起品中的相配方法。"對誰身行滅,對他語行滅否?……乃至……對入初禪者、欲界者在入出息的壞滅剎那二者滅。"

Yassa kāyasaṅkhāro nirujjhati, tassa cittasaṅkhāro nirujjhatīti? Āmantā』』tiādinā nirodhavāre, 『『yassa kāyasaṅkhāro uppajjati, tassa vacīsaṅkhāro nirujjhatīti? No』』tiādinā uppādanirodhavāre ca,

『『Yo kāyasaṅkhāraṃ parijānāti, so vacīsaṅkhāraṃ parijānātīti? Āmantā』』tiādinā pariññāvāre ca heṭṭhā vuttānusārena sabbattha pāḷinayo veditabbo.

Pavattivāre panettha paccuppannakāle puggalavārassa anulomanaye kāyasaṅkhāramūlakāni dve, vacīsaṅkhāramūlakaṃ ekanti tīṇeva yamakāni labbhanti. Tassa paṭilomanayepi okāsavārādīsupi eseva nayo. Evamettha sabbavāresu tiṇṇaṃ tiṇṇaṃ yamakānaṃ vasena yamakagaṇanā veditabbā. Atthavinicchaye panettha idaṃ lakkhaṇaṃ – imasmiṃ hi saṅkhārayamake 『『assāsapassāsānaṃ uppādakkhaṇe, vitakkavicārānaṃ uppādakkhaṇe』』tiādivacanato (yama. 2.saṅkhārayamaka.19) paccuppannādikālabhedo pavattivasenāpi gahetabbo, na cutipaṭisandhivaseneva. 『『Dutiyajjhāne tatiyajjhāne tattha kāyasaṅkhāro uppajjatī』』tiādivacanato (yama.

我將按要求將這段巴利文直譯成簡體中文: "對誰身行滅,對他心行滅否?是"等在滅品中,"對誰身行生起,對他語行滅否?否"等在生起滅品中, "誰遍知身行,他遍知語行否?是"等在遍知品中,應如前所說隨順了知一切處聖典方法。 而此中在轉起品現在時中補特伽羅品的順理方面得以身行為根二、以語行為根一為三雙論。在其逆理方面也是,在處所品等中也是此方法。如是此中應了知在一切品中依三三雙論的雙論計數。而在此義理抉擇中這是特相——因為在此行雙論中因說"在入出息的生起剎那,在尋伺的生起剎那"等,應依轉起方式攝取現在等時差別,不只依死生方式。因說"在第二禪第三禪彼處身行生起"等,

2.saṅkhārayamaka.21) ca jhānampi okāsavasena gahitanti veditabbaṃ. Evamettha yaṃ yaṃ labbhati, tassa tassa vasena atthavinicchayo veditabbo. Tatridaṃ nayamukhaṃ – 『『vinā vitakkavicārehī』』ti dutiyatatiyajjhānavasena vuttaṃ, na catutthajjhānavasena tattha assāsapassāsānaṃ abhāvato. 『『Cittassa bhaṅgakkhaṇe』』ti idaṃ kāyasaṅkhārassa ekantacittasamuṭṭhānattā vuttaṃ, uppajjamānameva hi cittaṃ rūpaṃ, arūpaṃ vā samuṭṭhāpeti, na bhijjamānaṃ, ṭhitaṃ vā. 『『Pacchimacittasamaṅgīna』』nti sabbapacchimena appaṭisandhikacittena samaṅgīnaṃ khīṇāsavānaṃ. 『『Avitakkaavicāraṃ pacchimacitta』』nti ettha rūpāvacarānaṃ dutiyajjhānikādicuticittavasena, arūpāvacarānañca catutthajjhānikacuticittavasena attho gahetabbo.

『『Yassa kāyasaṅkhāro nirujjhati, tassa cittasaṅkhāro nirujjhatī』』ti ettha niyamato kāyasaṅkhārassa cittasaṅkhārena saddhiṃ ekakkhaṇe nirujjhanato 『『āmantā』』ti paṭivacanaṃ dinnaṃ na ekacittakkhaṇikattā. Cittasaṅkhāro hi kāyasaṅkhārena vināpi uppajjati ca nirujjhati ca. Kāyasaṅkhāro pana cittasamuṭṭhānattā yena cittena saddhiṃ uppajjati, tato paṭṭhāya sattarasamena saddhiṃ nirujjhati, esā cittasamuṭṭhānarūpassa dhammatā. Yaṃ pana vibhaṅgappakaraṇassa sīhaḷaṭṭhakathāya 『『cittasamuṭṭhānarūpaṃ sattarasamacittassa uppādakkhaṇe nirujjhatī』』ti vuttaṃ, taṃ imāya pāḷiyā virujjhati. 『『Yassa kāyasaṅkhāro uppajjati, tassa vacīsaṅkhāro nirujjhatī』』ti ettha yasmā kāyasaṅkhāro cittassa uppādakkhaṇe uppajjati, na ca tasmiṃ khaṇe vitakkavicārā nirujjhanti, tasmā 『『no』』ti paṭisedho kato. Iminā nayamukhena sabbattha vinicchayo veditabbo. Ayaṃ saṅkhārayamakamātikatthasaṃvaṇṇanānayo.

Anusayayamakamātikatthavaṇṇanā

Anusayayamakamātikāya pana pāḷivavatthānaṃ tāva evaṃ veditabbaṃ. Anusayayamakepi khandhayamakamātikādīsu viya desanaṃ akatvā aññena nayena pāḷidesanā katā. Kathaṃ? Paṭhamaṃ tāva paricchedavāro paricchinnuddesavāroti dve vārā uddesavasena desitā, tato uppattiṭṭhānavāroti eko khuddakavāro. Tato anusayavāro sānusayavāro pajahanavāro pariññāvāro pahīnavāro uppajjanavāro dhātuvāroti anusaye yojetvā yamakavasena papañcato niddiṭṭhā satta mahāvārāti aṭṭhakaniddesavasena desitā, evaṃ dasahi vārehi anusayayamakadesanā katā. Tesu ye ime hi paricchedavārotiādinā dve vārā uddesavasena vuttā, te idha anusayayamakamātikāti gahetabbā.

我將按要求將這段巴利文直譯成簡體中文: 應知禪也依處所方式攝取。如是此中應依所得處了知義理抉擇。此中這是方法要點——"無尋伺"是依第二禪第三禪而說,非依第四禪,因彼處無入出息。"心的壞滅剎那"這是因身行一向是心所生而說,因為只有生起的心生色法或無色法,非壞滅的或住的。"具最後心者"是具一切最後無結生心的漏盡者。"無尋無伺最後心"此中應依色界第二禪等死心方式,和無色界第四禪死心方式攝取義理。 "對誰身行滅,對他心行滅"此中因確定身行與心行同一剎那滅,故答"是",非因一心剎那。因為心行離身行也生起和滅。而身行因心所生,與何心俱生起,從彼起與第十七俱滅,這是心所生色法的法性。而在分別論僧伽羅注中說"心所生色法在第十七心的生起剎那滅",此與此聖典相違。"對誰身行生起,對他語行滅"此中因為身行在心的生起剎那生起,而在那剎那尋伺不滅,故作否定答"否"。應依此方法要點了知一切處抉擇。這是行雙論論母義注的方法。 隨眠雙論論母義注 而在隨眠雙論論母中首先應如是了知聖典安立。在隨眠雙論中不如蘊雙論論母等作教說,而以另一方式作聖典教說。如何?首先說限定品、已限定舉說品二品依舉說方式,然後生起處品為一小品。然後隨眠品、有隨眠品、斷品、遍知品、已斷品、生起品、界品,如是以隨眠相配依雙論方式廣說七大品,如是依八種說明方式而說,如是以十品作隨眠雙論教說。其中這些"限定品"等所說二品依舉說方式,此處應攝為隨眠雙論論母。

Tattha hi satta anusayāti ayaṃ gaṇanāya paricchinditvā anusayānaṃ desitattā paricchedavāro nāma. Kāmarāgānusayo…pe… avijjānusayoti ayaṃ paricchedavasena paricchinnānaṃ nāmamattaṃ uddisitvā 『『ime nāma te』』ti desitattā paricchinnuddesavāro nāma. Tattha anuttānatthato tāva anusayāti kenaṭṭhena anusayā? Anusayanaṭṭhena. Ko esa anusayanaṭṭho nāmāti? Appahīnaṭṭho. Kāmarāgānusayādayo hi appahīnaṭṭhena tassa tassa santāne anusenti nāma, tasmā 『『anusayā』』ti vuccanti, anusentīti ca taṃ taṃ anurūpaṃ kāraṇaṃ labhitvā uppajjantīti attho. Athāpi siyā – anusayanaṭṭho nāma appahīnākāro, appahīnākāro ca na uppajjati, tasmā anusayā na uppajjantīti. Tatridaṃ paṭivacanaṃ – appahīnākāro anusayo, anusayoti pana appahīnaṭṭhena thāmagatakileso vuccati, so cittasampayutto sārammaṇo sappaccayaṭṭhena sahetuko ekantākusalova hoti kathāvatthusmiṃ (kathā. 554 ādayo) anusayānaṃ cittavippayuttabhāvassa paṭisedhitattā , so ca atītopi hoti, anāgatopi paccuppannopi, tasmā uppajjatīti vattuṃ yuttaṃ. Tathā hi dhammasaṅgahe mohassa padabhājane 317 『『avijjānusayo avijjāpariyuṭṭhānaṃ…pe… ayaṃ tasmiṃ samaye moho hotī』』ti (dha. sa. 390). Imasmiñca yamake uppajjanavāre 『『yassa kāmarāgānusayo uppajjati, tassa paṭighānusayo uppajjatī』』tiādi vuttaṃ, tasmā 『『anusentīti taṃ taṃ anurūpaṃ kāraṇaṃ labhitvā uppajjantī』』ti yaṃ vuttaṃ, taṃ suvuttanti veditabbaṃ. Kāmarāgānusayoti kāmarāgo ca so appahīnaṭṭhena anusayo cāti kāmarāgānusayo. Sesapadesupi eseva nayo. Ayaṃ tāvettha anuttānattho. Atthavinicchayo panetthāpi niddesanayamukhadassanavaseneva hoti, niddeso cettha heṭṭhā vutto.

Uppattiṭṭhānavārādayo aṭṭha vārā ca, tatrāyaṃ pāḷivavatthānānupubbikāmukhamattappakāsanā. Tesaṃ hi paṭhamo anusayānaṃ uppattiṭṭhānavāro nāma. Tattha vārabhedo yamakayojanavāre natthi, itaresu pana sattasu mahāvāresu atthi. Tesu hi paṭhamo anusayavāro anulomapaṭilomanayavasena duvidho hoti. Tattha anulomanaye 『『yassa yattha…pe… anusetī』』ti puggalokāsatadubhayanāmavasena tayo antaravārā honti, tesu ekekasmiṃ ekamūlakadvimūlakatimūlakacatumūlakapañcamūlakachamūlakānaṃ vasena yamakabhedā honti. Yathā ca anulomanaye, evaṃ paṭilomanayepi veditabbā. Yathā cettha anusayavāre, evaṃ sānusayavārapajahanavārapariññāvārapahīnavārauppajjanavāresu pañcasupi. Ayaṃ panettha purimesu tīsu vāresu viseso. Okāsavāre 『『yattha tatthā』』ti avatvā 『『yato tato』』ti nissakkavacanena desanā katā. Sesaṃ tādisameva . Yo panāyaṃ sabbapacchimo dhātuvāro nāma, so pucchāvāro vissajjanavāroti dvidhā ṭhito. Tattha pucchāvāro anulomapaṭilomavasena duvidho. Tassāvasāne pucchānukkamena vissajjanaṃ katanti. Evaṃ tāvettha pāḷivavatthānaṃ veditabbaṃ.

我將按要求將這段巴利文直譯成簡體中文: 此中"七隨眠"是因以數目限定隨眠而說,故名限定品。"欲貪隨眠……乃至……無明隨眠"是因依限定方式舉說已限定者的名稱而說"這些是彼等",故名已限定舉說品。此中首先從未明義,為何義為隨眠?為隨眠義。什麼是此隨眠義?是未斷義。因為欲貪隨眠等以未斷義在彼彼相續中隨眠,故名"隨眠",隨眠即是得彼彼適當因緣而生起義。或者應是——隨眠義即是未斷狀態,而未斷狀態不生起,故隨眠不生起。此中這是答辯——未斷狀態是隨眠,而隨眠說是以未斷義有力的煩惱,它相應心、有所緣、以有因義一向是不善,因在論事中否定隨眠是離心的,它也是過去、未來、現在,故適合說生起。如是在法集中癡的句分別317說"無明隨眠、無明纏……乃至……此在那時是癡"。在此雙論生起品中說"對誰欲貪隨眠生起,對他瞋恚隨眠生起"等,故應知所說"隨眠即是得彼彼適當因緣而生起"是善說。欲貪隨眠是欲貪,它以未斷義是隨眠故為欲貪隨眠。在其餘詞中也是此方法。這首先是此中未明義。而此中義理抉擇也是依說明方法要點顯示而有,而此中說明已如前說。 生起處品等八品中,此是聖典安立次第門要顯示。因為彼等中第一是隨眠的生起處品。此中在雙論相配品中無品差別,而在其餘七大品中有。因為彼等中第一隨眠品依順理逆理方式為二種。其中在順理方面"對誰何處……乃至……隨眠"依補特伽羅、處所、二者名稱方式有三中品,在彼等一一中依一根、二根、三根、四根、五根、六根方式有雙論差別。如在順理方面,在逆理方面也應如是了知。如此中在隨眠品中,在有隨眠品、斷品、遍知品、已斷品、生起品五品中也是。而此中在前三品中這是差別。在處所品中不說"何處彼處",而以離格詞說"從何從彼"。其餘是同樣。而這最後名為界品,住立為問品和答品二種。其中問品依順理逆理方式為二種。在其終了依問次第作答。如是首先應如是了知此中聖典安立。

Tatridaṃ aṭṭhannaṃ vārānaṃ ādito paṭṭhāya mukhamattadassanaṃ. 『『Kattha kāmarāgānusayo anuseti? Kāmadhātuyā dvīsu vedanāsu ettha kāmarāgānusayo anuseti. Kattha paṭighānusayo anuseti? Dukkhāya vedanāya…pe… mānānusayo kāmadhātuyā dvīsu vedanāsu rūpadhātuyā arūpadhātuyā ca anuseti. Diṭṭhānusayo, vicikicchānusayo ca sabbasakkāyapariyāpannesu dhammesu, bhavarāgānusayo rūpārūpadhātūsu, avijjānusayo sabbasakkāyapariyāpannesu dhammesu anusetī』』ti ayaṃ tāva paṭhamavāre pāḷinayo.

Tattha kāmadhātuyā dvīsu vedanāsūti kāmāvacarabhūmiyaṃ sukhāya ceva upekkhāya cāti dvīsu vedanāsu, kāmarāgānusayo pana sahajātavasena, ārammaṇavasena cāti dvīhākārehi anuseti uppajjati, tattha akusalāhi sukhaupekkhāhi sahajātopi hutvā tā ārammaṇaṃ katvāpi uppajjati. Avasesā pana kāmāvacarakusalavipākakiriyavedanā ārammaṇameva katvā uppajjati, imāsu vedanāsu anusayamāno cesa tāhi vedanāhi sampayuttesu saññāsaṅkhāraviññāṇesupi anusetiyeva. Imāsaṃ pana vedanānaṃ assādaṭṭhena kāmarāgānusayuppattiyā sesasampayuttehi padhānattā, oḷārikattena veneyyānaṃ subodhattā ca dvīsu vedanāsuyeva anusetīti vuttaṃ, evaṃ uparipi. Na kevalañcesa anusayamāno imāsu dvīsu vedanāsuyeva, vedanāsampayuttesu dhammesu ca anuseti, iṭṭhesu pana rūpādīsupi anuseti eva. Vuttampi cetaṃ vibhaṅgappakaraṇe 『『yaṃ loke piyarūpaṃ sātarūpaṃ, ettha sattānaṃ kāmarāgānusayo anusetī』』ti (vibha. 816), etthānusayayamakepi vuttaṃ 『『dukkhāya vedanāya rūpadhātuyā ettha kāmarāgānusayo nānusetī』』tiādi. Etena vuttāvasesarūpādīsu chasupi ārammaṇesu anusetīti vuttaṃ hoti. Idha pana taṃ sabbaṃ avatvā kiñcideva padhānattādinā kāraṇena vuttanti gahetabbaṃ.

我將按要求將這段巴利文直譯成簡體中文: 此中這是八品從始的要點顯示。"何處欲貪隨眠隨眠?在欲界二受中此處欲貪隨眠隨眠。何處瞋恚隨眠隨眠?在苦受中……乃至……慢隨眠在欲界二受、色界、無色界中隨眠。見隨眠、疑隨眠在一切有身攝法中,有貪隨眠在色無色界中,無明隨眠在一切有身攝法中隨眠",這首先是第一品中的聖典方法。 此中"在欲界二受中"是在欲界地中在樂和舍二受中,而欲貪隨眠依俱生方式和所緣方式二種方式隨眠生起,此中與不善樂舍俱生也緣彼等而生起。而其餘欲界善異熟唯作受只緣為所緣而生起,此在這些受中隨眠時,也在與那些受相應的想、行、識中隨眠。但因這些受以愛味義為欲貪隨眠生起的其餘相應法中的主要,以粗顯故為所化者易了知故說只在二受中隨眠,如是上面也是。不僅此隨眠時只在這二受和受相應法中隨眠,而且在可意色等中也隨眠。這也在分別論中說"在世間中凡可愛可意者,此中有情的欲貪隨眠隨眠",在此隨眠雙論中也說"在苦受色界中此處欲貪隨眠不隨眠"等。以此說在所說其餘色等六所緣中隨眠。而此中不說那一切,應了知因某些主要性等原因而說。

Dukkhāyāti ettha paṭighacittasampayuttā dve domanassavedanā, kāyaviññāṇasampayuttā dukkhavedanā cāti tisso vedanā, taṃ sampayuttā ca dhammā, aniṭṭhā cha rūpādayo dhammā paṭighānusayasahajātavasena, ārammaṇavasena ca yathārahaṃ anusayanaṭṭhānaṃ. Kiṃ pana itarā dve vedanā iṭṭhārammaṇaṃ vā paṭighassa ārammaṇaṃ na hontīti? No na honti. Parihīnajjhānassa hi naṭṭhaṃ iṭṭhaṃ sasampayuttadhammaṃ jhānamārabbha domanassaṃ uppajjati, taṃ pana ārammaṇamattameva, nānusayanaṭṭhānaṃ iṭṭhattā. Aniṭṭhameva hi iṭṭhato paṭihanananimittaṃ, yaṃ pana tatthuppannaṃ, tassa paṭighamattameva hoti, na paṭighānusayoti. Paṭighānusayo hi aniṭṭhārammaṇe paṭihananavasena uppanno thāmagato kileso, itaro domanassena saddhiṃ uppannopi attano paṭihananakiccassa akaraṇato paṭighānusayo na hoti, abbohārikattaṃ gacchati. Yathā hi pāṇātipātacetanāya saddhiṃ uppannopi byāpādo manokammaṃ nāma na hoti, abbohārikattaṃ gacchati, evanti gahetabbaṃ. Teneva nekkhammassitaṃ domanassaṃ sevitabbaṃ vuttaṃ. Mānānusayassa pana dukkhadomanassavajjitā sabbe lokiyā dhammā anusayanaṭṭhānaṃ. 『『Dukkhāya vedanāya apariyāpanne ettha…pe… mānānusayo ca nānusetī』』ti hi vuttaṃ. Diṭṭhānusayavicikicchānusayānaṃ pana lokuttaravajjitā sabbepi dhammā anusayanaṭṭhānaṃ. Tena vuttaṃ 『『sabbasakkāyapariyāpannesu dhammesū』』ti. Tattha saṃsāravaṭṭanissitaṭṭhena sakkāyapariyāpannesu sabbadhammesūti attho. Evaṃ avijjānusayopi veditabbo. Sabbattha ca sahajātārammaṇabhedo heṭṭhā vuttanayeneva veditabbo.

Bhavarāgānusayo pana kiñcāpi diṭṭhivippayuttesu catūsu cittesu uppajjanato sahajātavasena kāmadhātuyā dvīsu vedanāsu anusetīti vattabbo bhaveyya, so pana yasmā rūpārūpāvacaramevārammaṇaṃ labhati, na kāmāvacarārammaṇameva, anusayānaṃ pana taṃ na anusayanaṭṭhānaṃ, tasmā ārammaṇavasena niyamaṃ akatvā 『『rūpadhātuyā arūpadhātuyā ettha bhavarāgānusayo anusetī』』ti vuttaṃ. Taṃ rāgavasena so ca sabbopi rāgo kāmarāgānusayo gahetabboti ayaṃ uppattiṭṭhānavāre nayo.

Itaresu pana sattasu mahāvāresu tāva 『『yassa kāmarāgānusayo anuseti, tassa paṭighānusayo anusetīti? Āmantā. Yassa vā pana paṭighānusayo anuseti, tassa kāmarāgānusayo anusetīti? Āmantā. Yassa kāmarāgānusayo anuseti, tassa mānānusayo anusetīti? Āmantā. Yassa vā pana mānānusayo anuseti, tassa kāmarāgānusayo anusetīti? Anāgāmissa mānānusayo anuseti, no ca tassa kāmarāgānusayo anuseti, tiṇṇaṃ puggalānaṃ mānānusayo ca anuseti, kāmarāgānusayo ca anuseti. Yassa kāmarāgānusayo anuseti, tassa diṭṭhānusayo anusetīti? Dvinnaṃ puggalānaṃ kāmarāgānusayo anuseti, no ca…pe… diṭṭhānusayo ca anuseti, yassa vā pana…pe… āmantā. Yassa kāmarāgānusayo anuseti, tassa vicikicchānusayo anusetī』』ti pucchāyapi diṭṭhānusayasadisameva vissajjanaṃ. Yassa kāmarāgānusayo anuseti, tassa bhavarāgānusayo anusetīti? Āmantā. Yassa vā pana…pe… anusetīti…pe… tiṇṇaṃ puggalānaṃ bhavarāgānusayo ca anuseti, kāmarāgānusayo ca anuseti. Avijjānusayepi eseva nayo. Iminā nayena paṭighānusayādimūlikāsu pucchāsu vissajjananayo veditabbo. Ayaṃ ekamūlake nayo.

我將按要求將這段巴利文直譯成簡體中文: "苦"中,此中與瞋心相應的兩憂受,與身識相應的苦受為三受,與彼相應的諸法,非可意的六色等法,依瞋恚隨眠俱生方式和所緣方式如理為隨眠處。但是其餘二受或可意所緣不是瞋的所緣嗎?不是不是。因為對失禪者緣已失的與相應法的可意禪而生憂,但那只是所緣而已,因可意故非隨眠處。因為只有非可意作為可意是對抗因,而其中所生的,那只是瞋而已,非瞋恚隨眠。因為瞋恚隨眠是在非可意所緣中依對抗方式生起的有力煩惱,其他雖與憂俱生,因不作其對抗作用故不成瞋恚隨眠,成為無關。如同雖與殺生思俱生的惡意不名為意業,成為無關,應如是了知。因此說應修習出離所依的憂。而慢隨眠除苦憂外一切世間法是隨眠處。因說"在苦受不攝中此處......乃至......慢隨眠也不隨眠"。而見隨眠、疑隨眠除出世間外一切法是隨眠處。故說"在一切有身攝法中"。此中以依輪迴轉的義在有身攝一切法中義。如是應知無明隨眠也是。而一切處俱生所緣差別應如前所說方法了知。 而有貪隨眠雖然因在離見的四心中生起,依俱生方式在欲界二受中隨眠應當如是說,但是它因為只得色無色界為所緣,不只得欲界所緣,而隨眠的那不是隨眠處,故不作所緣方式的確定而說"在色界無色界中此處有貪隨眠隨眠"。那依貪方式,而彼一切貪也應攝為欲貪隨眠,這是生起處品中的方法。 而在其餘七大品中首先"對誰欲貪隨眠隨眠,對他瞋恚隨眠隨眠否?是。或者對誰瞋恚隨眠隨眠,對他欲貪隨眠隨眠否?是。對誰欲貪隨眠隨眠,對他慢隨眠隨眠否?是。或者對誰慢隨眠隨眠,對他欲貪隨眠隨眠否?對不還者慢隨眠隨眠,但對他欲貪隨眠不隨眠,對三補特伽羅慢隨眠也隨眠,欲貪隨眠也隨眠。對誰欲貪隨眠隨眠,對他見隨眠隨眠否?對二補特伽羅欲貪隨眠隨眠,但......乃至......見隨眠也隨眠,或者對誰......乃至......是。對誰欲貪隨眠隨眠,對他疑隨眠隨眠否?"對此問也與見隨眠相同答。"對誰欲貪隨眠隨眠,對他有貪隨眠隨眠否?是。或者對誰......乃至......隨眠否?......乃至......對三補特伽羅有貪隨眠也隨眠,欲貪隨眠也隨眠。在無明隨眠中也是此方法。"應依此方法了知在以瞋恚隨眠等為根的諸問中的答方法。這是一根中的方法。

Yassa kāmarāgānusayo ca paṭighānusayo ca anuseti, tassa mānānusayo anusetīti? Āmantā. Dvinnaṃ dvimūlikā…pe… pañcamūlikānaṃ pana ekamūle vuttānusārena vissajjananayo ñātabbo. Tatrāyaṃ pacchimānusaye yojanā – 『『yassa kāmarāgānusayo ca paṭighānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca anuseti, tassa avijjānusayo anusetīti? Āmantā. Yassa vā pana avijjānusayo anuseti, tassa kāmarāgānusayo ca…pe… bhavarāgānusayo ca anusetīti? Anāgāmissa avijjānusayo ca mānānusayo ca bhavarāgānusayo ca anuseti, na itare, dvinnaṃ puggalānaṃ avijjānusayo ca kāmarāgapaṭighamānabhavarāgānusayā ca anusenti, na diṭṭhivicikicchānusayā, puthujjanassa pana sabbepi anusentī』』ti ayaṃ puggalavāre nayo.

Okāsavāre pana 『『yattha kāmarāgānusayo anuseti, tattha paṭighānusayo anusetīti? No. Yattha vā pana…pe… anusetīti? No. Yattha kāmarāgānusayo anuseti, tattha mānānusayo anusetīti? Āmantā. Yattha vā pana mānānusayo anuseti, tattha kāmarāgānusayo anusetīti? Rūpadhātuyā arūpadhātuyā ettha mānānusayo anuseti , na kāmarāgānusayo, kāmadhātuyā dvīsu vedanāsu tadubhayaṃ anuseti. Yattha kāmarāgānusayo…pe… anusetīti? Āmantā. Yattha vā pana…pe… anusetīti? Dukkhāya vedanāya rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo anuseti, na kāmarāgānusayo, kāmadhātuyā dvīsu vedanāsu tadubhayaṃ anuseti. Yattha kāmarāgānusayo…pe… anuseti, tattha bhavarāgānusayo anusetīti? No. Yattha vā pana…pe… no. Yattha kāmarāgānusayo anuseti, tattha avijjānusayo anusetīti? Āmantā. Yattha vā pana…pe… anusetīti? Dukkhāya vedanāya rūpārūpadhātuyā ettha avijjānusayo anuseti, na kāmarāgānusayo, kāmadhātuyā dvīsu vedanāsu tadubhayaṃ anuseti.

Yattha paṭighānusayo anuseti, tattha mānānusayo anusetīti? No. Yattha vā pana…pe… no. Yattha paṭighānusayo anuseti, tattha diṭṭhānusayo vicikicchānusayo anusetīti? Āmantā. Yattha vā pana…pe… anusetīti? Kāmadhātuyā dvīsu vedanāsu rūpārūpadhātuyā ettha vicikicchānusayo anuseti, na paṭighānusayo, dukkhāya pana vedanāya tadubhayaṃ anuseti. Yattha paṭighānusayo anuseti, tattha bhavarāgānusayo anusetīti? No. Yattha vā pana…pe… no. Yattha paṭighānusayo anuseti, tattha avijjānusayo anusetīti? Āmantā. Yattha vā pana…pe… anusetīti…pe… dukkhāya vedanāya tadubhayaṃ anuseti, aññattha avijjānusayo ca.

我將按要求將這段巴利文直譯成簡體中文: "對誰欲貪隨眠和瞋恚隨眠隨眠,對他慢隨眠隨眠否?是。"二者的二根......乃至......而五根的答方法應依一根中所說而了知。此中這是后隨眠的相配——"對誰欲貪隨眠和瞋恚隨眠和慢隨眠和見隨眠和疑隨眠和有貪隨眠隨眠,對他無明隨眠隨眠否?是。或者對誰無明隨眠隨眠,對他欲貪隨眠和......乃至......有貪隨眠隨眠否?對不還者無明隨眠和慢隨眠和有貪隨眠隨眠,非其他,對二補特伽羅無明隨眠和欲貪瞋慢有貪隨眠隨眠,非見疑隨眠,而對凡夫一切也隨眠",這是補特伽羅品中的方法。 而在處所品中"何處欲貪隨眠隨眠,彼處瞋恚隨眠隨眠否?否。或者何處......乃至......隨眠否?否。何處欲貪隨眠隨眠,彼處慢隨眠隨眠否?是。或者何處慢隨眠隨眠,彼處欲貪隨眠隨眠否?在色界無色界中此處慢隨眠隨眠,非欲貪隨眠,在欲界二受中二者隨眠。何處欲貪隨眠......乃至......隨眠否?是。或者何處......乃至......隨眠否?在苦受色界無色界中此處疑隨眠隨眠,非欲貪隨眠,在欲界二受中二者隨眠。何處欲貪隨眠......乃至......隨眠,彼處有貪隨眠隨眠否?否。或者何處......乃至......否。何處欲貪隨眠隨眠,彼處無明隨眠隨眠否?是。或者何處......乃至......隨眠否?在苦受色無色界中此處無明隨眠隨眠,非欲貪隨眠,在欲界二受中二者隨眠。 何處瞋恚隨眠隨眠,彼處慢隨眠隨眠否?否。或者何處......乃至......否。何處瞋恚隨眠隨眠,彼處見隨眠疑隨眠隨眠否?是。或者何處......乃至......隨眠否?在欲界二受色無色界中此處疑隨眠隨眠,非瞋恚隨眠,而在苦受中二者隨眠。何處瞋恚隨眠隨眠,彼處有貪隨眠隨眠否?否。或者何處......乃至......否。何處瞋恚隨眠隨眠,彼處無明隨眠隨眠否?是。或者何處......乃至......隨眠否?......乃至......在苦受中二者隨眠,在其他處只有無明隨眠。

Yattha mānānusayo anuseti, tattha diṭṭhānusayo vicikicchānusayo anusetīti? Āmantā. Yattha vā pana…pe… anusetīti? Dukkhāya vedanāya diṭṭhānusayova, netaro , tadaññesu sabbattha anuseti. Yattha mānānusayo anuseti, tattha bhavarāgānusayo anusetīti? Kāmadhātuyā dvīsu vedanāsu mānānusayo, netaro, rūpārūpadhātuyā pana tadubhayaṃ anuseti. Yattha vā pana…pe… āmantā. Yattha mānānusayo anuseti, tattha avijjānusayo…pe… āmantā. Yattha vā pana…pe… anusetīti? Dukkhavedanaṃ ṭhapetvā tadaññāsu sabbattha tadubhayaṃ anuseti. Yattha diṭṭhānusayo, tattha vicikicchānusayo…pe… āmantā. Yattha diṭṭhānusayo, tattha bhavarāgānusayo anusetīti? Kāmadhātuyā tīsu vedanāsu diṭṭhānusayova, rūpārūpabhavesu tadubhayaṃ anuseti. Yattha vā pana…pe… āmantā. Yattha diṭṭhānusayo anuseti, tattha avijjānusayo…pe… āmantā. Yattha vā pana…pe… āmantā. Esa nayo vicikicchāmūlakesupi. Yattha bhavarāgānusayo, tattha avijjānusayo anusetīti? Āmantā. Yattha vā pana…pe… anuseti, tattha kāmadhātuyā tīsu vedanāsu avijjānusayova, rūpārūpabhavesu pana tadubhayaṃ anusetī』』ti ayamettha ekamūlanayo.

『『Yassa…pe… nānuseti. Yassa…pe… nānuseti mānānusayo, arahato pana tadubhayampi nānuseti. Yassa vā pana…pe… āmantā. Yassa kāmarāgānusayo nānuseti, tassa diṭṭhānusayo vicikicchānusayo nānusetīti? Āmantā. Yassa vā pana…pe… nānusetīti? Dvinnaṃ puggalānaṃ vicikicchānusayova nānuseti, netaro, anāgāmiarahantānaṃ tadubhayampi nānusetī』』tiādinā nayena puggalavāre,

『『Yattha kāmarāgānusayo nānuseti, tattha paṭighānusayo nānusetīti? Dukkhāya vedanāya kāmarāgānusayova nānuseti, netaro, rūpārūpadhātupariyāpannesu tadubhayaṃ nānuseti. Yattha vā pana…pe… nānusetīti ? Kāmadhātuyā dvīsu vedanāsu paṭighānusayova, rūpārūpapariyāpannesu pana tadubhayaṃ nānuseti. Yattha kāmarāgānusayo nānuseti, tattha mānānusayo nānusetīti? Rūpārūpadhātūsu kāmarāgānusayova, dukkhāya pana vedanāya, apariyāpannesu ca tadubhayaṃ nānuseti. Yattha vā pana…pe… āmantā. Yattha kāmarāgānusayo nānuseti, tattha diṭṭhānusayo, vicikicchānusayo nānusetīti? Dukkhāya vedanāya rūpārūpadhātūsu kāmarāgānusayova, apariyāpanne pana tadubhayaṃ nānusetī』』tiādinā nayena okāsavāre ca,

『『Yassa yattha kāmarāgānusayo nānuseti, tassa tattha paṭighānusayo nānusetīti? Tiṇṇaṃ puggalānaṃ dukkhāya vedanāya kāmarāgānusayova, rūpārūpapariyāpannesu tadubhayaṃ nānuseti, dvinnaṃ puggalānaṃ sabbattha tadubhayaṃ nānuseti. Yassa vā pana yattha…pe… nānusetīti? Tiṇṇaṃ puggalānaṃ kāmadhātuyā dvīsu vedanāsu paṭighānusayova, rūpārūpapariyāpannesu tadubhayaṃ nānuseti, dvinnaṃ puggalānaṃ sabbattha tadubhayaṃ nānuseti. Yassa yattha kāmarāgānusayo nānuseti, tassa tattha mānānusayo nānusetīti? Tiṇṇaṃ puggalānaṃ rūpārūpadhātuyā kāmarāgānusayova, netaro, dukkhāya vedanāya, apariyāpanne ca tadubhayaṃ nānuseti, anāgāmissa kāmadhātuyā dvīsu vedanāsu rūpārūpadhātuyā kāmarāgānusayova, arahato pana sabbattha tadubhayaṃ nānusetī』』tiādinā puggalokāsavāre ca vuttānusārena nayo ñātabboti ayaṃ pāḷinayo.

我將按要求將這段巴利文直譯成簡體中文: 何處慢隨眠隨眠,彼處見隨眠疑隨眠隨眠否?是。或者何處......乃至......隨眠否?在苦受中只有見隨眠,非另一,在除彼外一切處隨眠。何處慢隨眠隨眠,彼處有貪隨眠隨眠否?在欲界二受中慢隨眠,非另一,而在色無色界中二者隨眠。或者何處......乃至......是。何處慢隨眠隨眠,彼處無明隨眠......乃至......是。或者何處......乃至......隨眠否?除苦受外在除彼外一切處二者隨眠。何處見隨眠,彼處疑隨眠......乃至......是。何處見隨眠,彼處有貪隨眠隨眠否?在欲界三受中只有見隨眠,在色無色有中二者隨眠。或者何處......乃至......是。何處見隨眠隨眠,彼處無明隨眠......乃至......是。或者何處......乃至......是。在以疑為根中也是此方法。何處有貪隨眠,彼處無明隨眠隨眠否?是。或者何處......乃至......隨眠,彼處在欲界三受中只有無明隨眠,而在色無色有中二者隨眠",這是此中一根方法。 "對誰......乃至......不隨眠。對誰......乃至......不隨眠慢隨眠,而對阿羅漢二者也不隨眠。或者對誰......乃至......是。對誰欲貪隨眠不隨眠,對他見隨眠疑隨眠不隨眠否?是。或者對誰......乃至......不隨眠否?對二補特伽羅只有疑隨眠不隨眠,非另一,對不還阿羅漢二者也不隨眠"等方法在補特伽羅品中, "何處欲貪隨眠不隨眠,彼處瞋恚隨眠不隨眠否?在苦受中只有欲貪隨眠不隨眠,非另一,在色無色界攝中二者不隨眠。或者何處......乃至......不隨眠否?在欲界二受中只有瞋恚隨眠,而在色無色攝中二者不隨眠。何處欲貪隨眠不隨眠,彼處慢隨眠不隨眠否?在色無色界中只有欲貪隨眠,而在苦受中和不攝中二者不隨眠。或者何處......乃至......是。何處欲貪隨眠不隨眠,彼處見隨眠疑隨眠不隨眠否?在苦受色無色界中只有欲貪隨眠,而在不攝中二者不隨眠"等方法在處所品中, "對誰何處欲貪隨眠不隨眠,對他彼處瞋恚隨眠不隨眠否?對三補特伽羅在苦受中只有欲貪隨眠,在色無色攝中二者不隨眠,對二補特伽羅在一切處二者不隨眠。或者對誰何處......乃至......不隨眠否?對三補特伽羅在欲界二受中只有瞋恚隨眠,在色無色攝中二者不隨眠,對二補特伽羅在一切處二者不隨眠。對誰何處欲貪隨眠不隨眠,對他彼處慢隨眠不隨眠否?對三補特伽羅在色無色界中只有欲貪隨眠,非另一,在苦受中和不攝中二者不隨眠,對不還者在欲界二受色無色界中只有欲貪隨眠,而對阿羅漢在一切處二者不隨眠"等依所說而隨順了知在補特伽羅處所品中的方法,這是聖典方法。

Tattha 『『yassa kāmarāgānusayo anuseti, tassa paṭighānusayo anusetī』』ti ettha yadetaṃ 『『āmantā』』ti paṭivacanaṃ dinnaṃ, taṃ duddinnaṃ viya khāyati. Kasmā? Kāmarāgapaṭighānaṃ ekakkhaṇe anuppattito. Yathā hi 『『yassa manāyatanaṃ uppajjati, tassa dhammāyatanaṃ uppajjatī』』tiādīsu manāyatanadhammāyatanādīni ekakkhaṇe uppajjanti, na tathā kāmarāgapaṭighā, visuññeva uppajjanato, tasmā ettha 『『no』』ti paṭisedho kattabbo siyā, taṃ pana akatvā 『『āmantā』』ti paṭivacanassa dinnattā heṭṭhā yamakesu viya ettha khaṇapaccuppannavasena vattamānavohāraṃ aggahetvā aññathā gahetabbo. Kathaṃ gahetabbo? Appahīnavasena. Appahīnataṃ hi sandhāya ayaṃ anusetīti vattamānavohāro vutto, na khaṇapaccuppannataṃ, tasmā imissā pucchāya yassa kāmarāgānusayo appahīno, na anuppattidhammataṃ āpādito, tassa paṭighānusayo appahīno, na anuppattidhammataṃ āpādito, tassa paṭighānusayo appahīnoti evamattho gahetabbo. Yasmā ca tesu kāmarāgapaṭighesu yasseko appahīno, tassa itaropi appahīnova hoti, tasmā 『『āmantā』』ti vuttaṃ. Ito paresupi evarūpesu uppajjativārādivissajjanesu eseva nayo. Tiṇṇaṃ puggalānanti puthujjanasotāpannasakadāgāmīnaṃ. Dvinnanti sotāpannasakadāgāmīnaṃ. Evaṃ uppajjanaṃ dīpitaṃ. Okāsavārassa paṭhamadutiyapucchāsu yasmā kāmarāgapaṭighā ekacitte na uppajjanti, tasmā 『『no』』ti paṭisedho kato. Dukamūlādīsu ca yasmā kāmarāgapaṭighādayo ekasmiṃ ṭhānasaṅkhāte citte, ārammaṇe vā na uppajjanti, tasmā 『『natthī』』ti tattha paṭikkhepo kato, ayaṃ pucchā apubbā evāti adhippāyo. Puggalokāsavāre catunnanti puthujjanasotāpannasakadāgāmianāgāmīnaṃ. Paṭilome dvinnanti anāgāmiarahante sandhāya vuttanti ayaṃ anusayavāre nayo.

Sānusayavāre pana 『『yo kāmarāgānusayena sānusayo, so paṭighānusayena sānusayoti? Āmantā…pe… mānānusayena sānusayoti? Āmantā. Yo vā pana mānānusayena sānusayo, so kāmarāgānusayena sānusayoti? Anāgāmī mānānusayeneva, na kāmarāgānusayena, tayo pana puggalā tadubhayenāpi anusayenā』』ti iminā nayena sesesu dukamūlādīsu pucchāvissajjananayo ñātabbo, ayaṃ puggalavāre nayo.

『『Yato kāmarāgānusayena sānusayo, tato paṭighānusayena sānusayoti? No…pe… mānānusayena sānusayoti? Āmantā. Yato vā pana mānānusayena sānusayo, tato kāmarāgānusayena sānusayoti? Rūpārūpadhātuyā mānānusayeneva, netarena, kāmadhātuyā dvīsu vedanāsu tadubhayenāpī』』tiādinā okāsavāre ca,

『『Yo yato kāmarāgānusayena sānusayo, so tato paṭighānusayena sānusayoti? No』』tiādinā puggalokāsavāre cāti evaṃ anulomanaye ca, 『『yo kāmarāgānusayena niranusayo, so paṭighānusayena niranusayoti? Āmantā』』tiādinā paṭilomanayepi sabbattha anusayavāre vuttānusārato pucchāvissajjananayo ñātabbo.

Tattha yato kāmarāgānusayena sānusayoti yato kāraṇato uppannena kāmarāgānusayena sānusayo, kiṃ so tato kāraṇato uppannapaṭighānusayenapi sānusayoti vuccati. Yasmā panete dve ekasmā ṭhānā na uppajjanti, tasmā 『『no』』ti paṭisedho kato sesaṃ tādisamevāti ayaṃ sānusayavāre nayo.

我將按要求將這段巴利文直譯成簡體中文: 此中"對誰欲貪隨眠隨眠,對他瞋恚隨眠隨眠"在此中所給"是"這個答似乎是錯給。為什麼?因欲貪瞋在一剎那中不生起。因為如"對誰意處生起,對他法處生起"等中意處法處等在一剎那中生起,欲貪瞋不如是,因個別生起,故此中應作"否"的否定,但不作那個而給"是"答,如在前面諸雙論中,此中不取剎那現在方式的現在言說,應另取。如何取?依未斷方式。因緣未斷而說此隨眠的現在言說,非緣剎那現在,故在此問中對誰欲貪隨眠未斷,未達不生起法性,對他瞋恚隨眠未斷,未達不生起法性,對他瞋恚隨眠未斷,應如是取義。又因在彼等欲貪瞋中對誰一個未斷,對他另一也是未斷,故說"是"。在此後類似的生起品等答中也是此方法。"三補特伽羅"是凡夫、預流、一來。"二"是預流、一來。如是顯示生起。在處所品的第一第二問中因欲貪瞋不在一心中生起,故作"否"否定。在二根等中因欲貪瞋等不在一處所稱的心或所緣中生起,故在彼處作"無"否定,此問是全新的,是此意趣。在補特伽羅處所品中"四"是緣凡夫、預流、一來、不還而說。在逆理中"二"是緣不還、阿羅漢而說,這是隨眠品中的方法。 而在有隨眠品中"誰由欲貪隨眠有隨眠,他由瞋恚隨眠有隨眠否?是......乃至......由慢隨眠有隨眠否?是。或者誰由慢隨眠有隨眠,他由欲貪隨眠有隨眠否?不還者只由慢隨眠,非由欲貪隨眠,而三補特伽羅由二者隨眠",依此方法應了知在其餘二根等中的問答方法,這是補特伽羅品中的方法。 "從何由欲貪隨眠有隨眠,從彼由瞋恚隨眠有隨眠否?否......乃至......由慢隨眠有隨眠否?是。或者從何由慢隨眠有隨眠,從彼由欲貪隨眠有隨眠否?在色無色界中只由慢隨眠,非由另一,在欲界二受中由二者"等在處所品中, "誰從何由欲貪隨眠有隨眠,他從彼由瞋恚隨眠有隨眠否?否"等在補特伽羅處所品中,如是在順理方法中,和"誰由欲貪隨眠無隨眠,他由瞋恚隨眠無隨眠否?是"等在逆理方法中也應從在隨眠品中所說而隨順了知問答方法。 此中"從何由欲貪隨眠有隨眠"是從何因緣生起的欲貪隨眠有隨眠,是說他是否從彼因緣生起的瞋恚隨眠也有隨眠。又因這二者不從一處生起,故作"否"否定,其餘是同樣,這是有隨眠品中的方法。

Pajahanavāre pana 『『yo kāmarāgānusayaṃ pajahati, so paṭighānusayaṃ pajahatīti? Āmantā…pe… mānānusayaṃ pajahatīti? Tadekaṭṭhaṃ pajahati. Yo vā pana mānānusayaṃ pajahati, so kāmarāgānusayaṃ pajahatīti? No…pe… so diṭṭhānusayaṃ vicikicchānusayaṃ pajahatīti? No. Yo vā pana vicikicchānusayaṃ pajahati, so kāmarāgānusayaṃ pajahatīti ? Tadekaṭṭhaṃ pajahati. Yo…pe… bhavarāgānusayaṃ avijjānusayaṃ pajahatīti? Tadekaṭṭhaṃ pajahati…pe… yo kāmarāgānusayañca paṭighānusayañca mānānusayañca…pe… pajahatīti? Natthī』』tiādinā puggalavāre,

『『Yato kāmarāgānusayaṃ pajahati, tato paṭighānusayaṃ pajahatīti? No…pe… yato kāmarāgānusayaṃ pajahati, tato mānānusayaṃ pajahatīti? Āmantā. Yato vā pana mānānusayaṃ pajahati, tato kāmarāgānusayaṃ pajahatīti? Rūpārūpadhātuyā tato mānānusayameva, kāmadhātuyā pana dvīsu vedanāsu tato mānānusayaṃ pajahatī』』tiādinā okāsavāre ca,

『『Yo yato kāmarāgānusayaṃ pajahati, so tato paṭighānusayaṃ pajahatīti? No…pe… mānānusayaṃ pajahatīti? Tadekaṭṭhaṃ pajahati…pe… vicikicchānusayaṃ pajahatīti? No. Yo vā pana yato vicikicchānusayaṃ pajahati, so tato kāmarāgānusayaṃ pajahatīti? Aṭṭhamako dukkhāya vedanāya rūpārūpadhātuyā so tato vicikicchānusayaṃ pajahati, no ca so tato kāmarāgānusayaṃ pajahati, sveva puggalo kāmadhātuyā dvīsu vedanāsu so tato vicikicchānusayaṃ pajahati, kāmarāgānusayaṃ tadekaṭṭhaṃ pajahatī』』tiādinā puggalokāsavāre cāti evaṃ anulomanaye ca, 『『yo kāmarāgānusayaṃ na pajahati, so paṭighānusayaṃ na pajahatīti? Āmantā…pe… vicikicchānusayaṃ na pajahatīti ? Aṭṭhamako kāmarāgānusayaṃ na pajahati, netaraṃ, anāgāmimaggasamaṅgiṃ, aṭṭhamakañca ṭhapetvā avasesā puggalā tadubhayaṃ na pajahantī』』tiādinā paṭilomanaye ca sabbattha pucchāvissajjananayo ñātabbo.

Tattha pajahatīti tena tena maggena pahānapariññāvasena pajahati. Tadekaṭṭhanti pahānekaṭṭhataṃ sandhāya vuttaṃ. Paṭhamamaggādinā hi na kevalaṃ diṭṭhādikā eva dhammā pahīyanti, atha kho apāyagamaniyā tena kāmarāgapaṭighamānādayopi pahīyanti eva. Paṭhamamaggavajjhā hi kāmarāgā, apāyagamaniyā ca mānāvijjādayopi, tatiyamaggavajjhāti pahānekaṭṭhā hutvā pahīyanti evāti 『『no』』ti arahattamaggaṭṭhaṃ sandhāya vuttaṃ. So hi kāmarāgānusayaṃyeva pahīnattā na pajahatīti. Yato kāmarāgānusayaṃ pajahatīti yato uppajjanakaṃ kāmarāgānusayaṃ pajahatīti attho, aṭṭhamakoti sotāpattimaggaṭṭho. So hi dakkhiṇeyyakkamena arahattaphalaṭṭhato paṭṭhāya gaṇiyamāno aṭṭhamako nāma. Paṭilomanaye anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesāti puthujjanasesasekhāsekhā. Tesu hi puthujjanā pahānapariññāya abhāvena na pajahanti, sesā tesaṃ pahīnattāti iminā nayena sabbattha vinicchayo veditabboti ayaṃ pajahanavāre nayo.

Pariññāvāro pana 『『yo kāmarāgānusayaṃ parijānāti, so paṭighānusayaṃ parijānātī』』tiādinā pajahanavārasadisova. Ayampi hi pajahanavāro viya maggaṭṭhānaññeva vasena vissajjito. Tattha parijānātīti tīhi pariññāhi parijānātīti attho. Ayaṃ pariññāvāre nayo.

我將按要求將這段巴利文直譯成簡體中文: 而在斷品中"誰斷欲貪隨眠,他斷瞋恚隨眠否?是......乃至......斷慢隨眠否?斷同處。或者誰斷慢隨眠,他斷欲貪隨眠否?否......乃至......他斷見隨眠疑隨眠否?否。或者誰斷疑隨眠,他斷欲貪隨眠否?斷同處。誰......乃至......斷有貪隨眠無明隨眠否?斷同處......乃至......誰斷欲貪隨眠和瞋恚隨眠和慢隨眠和......乃至......斷否?無"等在補特伽羅品中, "從何斷欲貪隨眠,從彼斷瞋恚隨眠否?否......乃至......從何斷欲貪隨眠,從彼斷慢隨眠否?是。或者從何斷慢隨眠,從彼斷欲貪隨眠否?在色無色界從彼只斷慢隨眠,而在欲界二受中從彼斷慢隨眠"等在處所品中, "誰從何斷欲貪隨眠,他從彼斷瞋恚隨眠否?否......乃至......斷慢隨眠否?斷同處......乃至......斷疑隨眠否?否。或者誰從何斷疑隨眠,他從彼斷欲貪隨眠否?第八者在苦受色無色界中他從彼斷疑隨眠,但他從彼不斷欲貪隨眠,彼同一補特伽羅在欲界二受中他從彼斷疑隨眠,斷同處欲貪隨眠"等在補特伽羅處所品中,如是在順理方法中,和"誰不斷欲貪隨眠,他不斷瞋恚隨眠否?是......乃至......不斷疑隨眠否?第八者不斷欲貪隨眠,非另一,除不還道具足者和第八者外其餘補特伽羅不斷二者"等在逆理方法中,應在一切處了知問答方法。 此中"斷"是依彼彼道以斷遍知方式斷。"同處"是依斷一處義而說。因為以初道等不只斷見等諸法,而且也斷導向惡趣的欲貪瞋慢等。因為初道所斷的欲貪,和導向惡趣的慢無明等,成為第三道所斷為斷一處而斷,故說"否"是緣阿羅漢道住者而說。因為他已斷故不斷欲貪隨眠。"從何斷欲貪隨眠"義是從何處生起的欲貪隨眠斷。"第八者"是預流道住者。因為他從阿羅漢果住者開始以應供次第計數為第八者。在逆理方法中"除不還道具足者和第八者外其餘"是凡夫其餘有學無學。因為在彼等中凡夫因無斷遍知故不斷,其餘因已斷彼等,應依此方法了知一切處抉擇,這是斷品中的方法。 而遍知品如"誰遍知欲貪隨眠,他遍知瞋恚隨眠否?"等與斷品相似。因為此也如斷品只依道住者方式答。此中"遍知"義是以三遍知遍知。這是遍知品中的方法。

Pahīnavāre pana 『『yassa kāmarāgānusayo pahīno, tassa paṭighānusayo pahīnoti? Āmantā…pe… mānānusayo pahīnoti? Anāgāmissa kāmarāgānusayova, arahato pana mānānusayopi pahīno』』tiādinā puggalavāre, 『『yattha kāmarāgānusayo pahīno, tattha paṭighānusayo pahīnoti? Na vattabbo pahīnoti vā appahīnoti vā. Yattha vā pana…pe… na vattabbo…pe… tattha mānānusayo pahīnoti? Āmantā. Yattha vā pana…pe… pahīnoti? Rūpārūpadhātuyā ettha mānānusayo pahīno, kāmarāgānusayo na vattabbo, kāmadhātuyā dvīsu vedanāsu ettha tadubhayaṃ pahīna』』ntiādinā okāsavāre, puggalokāsavāreti evaṃ anulomanaye, 『『yassa kāmarāgānusayo appahīno, tassa paṭighānusayo appahīnoti? Āmantā. Yassa vā pana…pe… āmantā…pe… yassa vā pana mānānusayo appahīno, tassa kāmarāgānusayo appahīnoti? Anāgāmissa mānānusayova, tiṇṇaṃ puggalānaṃ tadubhayaṃ appahīna』』ntiādinā paṭilomanaye ca vuttanayeneva pucchāvissajjananayo ñātabbo.

Ettha ca phalaṭṭhavaseneva attho gahetabbo maggaṭṭhānaṃ pahīnakilesattābhāvā. Tesaṃ hi anusayā pahīyanti eva, na pana pahīnāti anāgāmiādayo phalaṭṭhāva gahetabbā, okāsavāre pana 『『na vattabbo』』ti idaṃ ubhinnaṃ uppattiṭṭhānassa asādhāraṇattā vuttaṃ. Aññaṃ hi kāmarāgānusayassa uppattiṭṭhānaṃ, aññaṃ paṭighānusayassa. Abhāvitamaggassa ca yattha anusayo uppajjati, magge bhāvite tattheva so pahīno nāma hoti, tasmā so tattha pahīnoti vā, appahīnoti vā na vattabbo, sabbatthāpi pana sayaṃ abhāvena tattha appahīnoti na vattabbo. Ubhinnaṃ pana sādhāraṇaṭṭhānaṃ sandhāya 『『āmantā』』ti vuttaṃ. Mānānusayo hi kāmadhātuyā vedanādvayasaṅkhāte sādhāraṇaṭṭhāne kāmarāgena saddhiṃ pahīno nāma hoti . Yassa kāmarāgānusayo appahīnoti puthujjanassa, sotāpattisakadāgāmiphalaṭṭhānañca vasena attho gahetabbo. 『『Tiṇṇaṃ puggalāna』』nti hi vuttaṃ. Sesaṃ suviññeyyamevāti ayaṃ pahīnavāre nayo.

Uppajjanavāre pana 『『yassa kāmarāgānusayo uppajjati, tassa paṭighānusayo uppajjatī』』tiādinā sabbattha anusayavārasadisovāti ayaṃ uppajjanavāre nayo.

Dhātuvāre pana 『『kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa kati anusayā anusenti, kati anusayā nānusenti, kati anusayā bhaṅgā? Kāmadhātuyā cutassa rūpadhātuṃ upapajjantassa…pe… kati bhaṅgā? Kāmadhātuyā cutassa arūpadhātuṃ upapajjantassa…pe… rūpadhātuṃ upapajjantassa na arūpadhātuṃ upapajjantassa…pe… kati bhaṅgaṃ? Kāmadhātuyā cutassa na kāmadhātuṃ, na arūpadhātuṃ upapajjantassa…pe… na rūpadhātuṃ na arūpadhātuṃ upapajjantassa. Na kāmadhātuṃ na rūpadhātuṃ upapajjantassa kati bhaṅgā』』ti evaṃ kāmadhātumūlakā nava pucchā, tathā 『『rūpadhātuyā cutassā』』tiādinā rūpadhātumūlakā nava, arūpadhātuyā nava cāti sattavīsati anulomapucchā, tathā 『『na kāmadhātuyā cutassā』』tiādinā sattavīsati paṭilomapucchā ca, tathā 『『na kāmadhātuyā na arūpadhātuyā cutassa kāmadhātuṃ upapajjantassā』』tiādinā sattavīsati dukamūlakā pucchā cāti evaṃ pucchāvāre ekāsīti pucchā veditabbā.

我將按要求將這段巴利文直譯成簡體中文: 而在已斷品中"對誰欲貪隨眠已斷,對他瞋恚隨眠已斷否?是......乃至......慢隨眠已斷否?對不還者只有欲貪隨眠,而對阿羅漢慢隨眠也已斷"等在補特伽羅品中,"何處欲貪隨眠已斷,彼處瞋恚隨眠已斷否?不應說已斷或未斷。或者何處......乃至......不應說......乃至......彼處慢隨眠已斷否?是。或者何處......乃至......已斷否?在色無色界中此處慢隨眠已斷,欲貪隨眠不應說,在欲界二受中此處二者已斷"等在處所品中,補特伽羅處所品中如是在順理方法中,"對誰欲貪隨眠未斷,對他瞋恚隨眠未斷否?是。或者對誰......乃至......是......乃至......或者對誰慢隨眠未斷,對他欲貪隨眠未斷否?對不還者只有慢隨眠,對三補特伽羅二者未斷"等在逆理方法中應依所說方法了知問答方法。 此中應依果住者方式取義,因道住者無已斷煩惱性。因為對他們隨眠正斷,但非已斷,應取不還等果住者,而在處所品中說"不應說",這是因二者生起處不共通而說。因為欲貪隨眠的生起處是一處,瞋恚隨眠的生起處是另一處。對未修道者隨眠在何處生起,修道時在彼處稱為已斷,故不應說他在彼處已斷或未斷,但在一切處因自無故不應說在彼處未斷。而緣二者共通處而說"是"。因為慢隨眠在欲界稱為二受的共通處中與欲貪一起稱為已斷。"對誰欲貪隨眠未斷"應依凡夫和預流一來果住者方式取義。因說"對三補特伽羅"。其餘易知,這是已斷品中的方法。 而在生起品中如"對誰欲貪隨眠生起,對他瞋恚隨眠生起否?"等在一切處與隨眠品相似,這是生起品中的方法。 而在界品中"對從欲界死而生欲界者幾隨眠隨眠,幾隨眠不隨眠,幾隨眠滅?對從欲界死而生色界者......乃至......幾滅?對從欲界死而生無色界者......乃至......對生色界者非生無色界者......乃至......幾滅?對從欲界死而非生欲界非生無色界者......乃至......對非生色界非生無色界者,非生欲界非生色界者幾滅?"如是以欲界為根的九問,如是"對從色界死者"等以色界為根的九,以無色界九為二十七順理問,如是"對從非欲界死者"等二十七逆理問,如是"對從非欲界非無色界死而生欲界者"等二十七二根問,如是應知在問品中有八十一問。

Tattha anusentīti cittasantāne anugatā hutvā kati anusenti, bhaṅgāti anusenti ca nānusenti cāti evaṃ kati vibhajitabbāti attho. Na kāmadhātuṃ upapajjantassāti kāmadhātuvirahitā dve rūpārūpadhātuyo upapajjantassa. Na kāmadhātuṃ na rūpadhātunti arūpadhātuṃ upapajjantassa. Na kāmadhātuyāti rūpārūpadhātūhi cutassa, evaṃ sesesupi sabbattha paṭisandhivasena, dhātuvasena ca attho veditabboti ayaṃ uddesavāre nayo.

Niddesavāre panassa 『『kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca anusayā anusenti, anusayā bhaṅgā natthi, kāmadhātuyā cutassa rūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca, kassaci tayo …pe… bhaṅgā natthī』』ti iminā nayena sabbattha vissajjanaṃ veditabbaṃ, ayaṃ panettha viseso – rūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusenti, tathā 『『arūpadhātuyā cutassa kāmadhātuṃ upapajjantassā』』tiādīsupi, arūpadhātuyā pana cutassa rūpadhātuyā upapatti natthi, heṭṭhā upapajjamāno kāmadhātuṃ eva upapajjati, satteva anusayā anusentīti evaṃ aññesupi evarūpesu vissajjananayo veditabboti ayaṃ viseso, sesaṃ vuttanayamevāti ayamettha pāḷinayo.

Tattha kassaci sattāti puthujjanavasena vuttaṃ, pañcāti sotāpannasakadāgāmīnaṃ vasena. Tesaṃ hi diṭṭhivicikicchānusayā pahīnāti, kāmadhātuyā pana anāgāmīnaṃ upapattiabhāvato paṭhamavāre 『『kassaci tayo』』ti na vuttaṃ, rūpārūpadhātūsu uppajjanavāresu eva vuttaṃ…pe… anāgāmīnaṃ hi kāmarāgapaṭighānampi pahīnattā tayova anusayā anusenti, idha ca anusayānaṃ uppattivasena nayo, anusayānaṃ anusayanaṃ aggahetvā appahīnabhāvena paṭisandhikkhaṇe api anusayanaṃ gahetabbaṃ. Sattevāti ariyasāvakassa rūpārūpadhātuyā cutassa heṭṭhā kāmabhavādīsu upapatti nāma natthi, puthujjanasseva hoti, tasmā 『『sattevā』』ti niyametvā vuttaṃ, arūpadhātuyā cutassa rūpadhātuyā upapatti natthīti. Kasmā natthi? Arūpīnaṃ rūpajjhānassa abhāvā. Te hi sabbaso rūpasaññānaṃ samatikkamanarūpadhātuṃ upapannāti. Sesaṃ nayato suviññeyyamevāti ayaṃ dhātuvāre nayo. Ayaṃ anusayayamakamātikatthasaṃvaṇṇanānayo.

Cittayamakamātikatthavaṇṇanā

Cittayamakamātikāyaṃ pana pāḷivavatthānaṃ tāva evaṃ veditabbaṃ. Imissaṃ hi mātikāyaṃ puggalavāro dhammavāro puggaladhammavāroti āditova tayo suddhikamahāvārā honti, tattha 『『yassa cittaṃ uppajjati na nirujjhatī』』ti evaṃ puggalavasena cittassa uppajjananirujjhanādibhedaṃ dīpento gato puggalavāro nāma. 『『Yaṃ cittaṃ uppajjati na nirujjhatī』』ti evaṃ dhammavaseneva cittassa uppajjananirujjhanādibhedaṃ dīpento gato dhammavāro nāma. 『『Yassa yaṃ cittaṃ uppajjati na nirujjhatī』』ti evaṃ ubhayavaseneva cittassa uppajjananirujjhanādibhedaṃ dīpento gato puggaladhammavāro nāma.

我將按要求將這段巴利文直譯成簡體中文: 此中"隨眠"是在心相續中隨行而有幾隨眠,"滅"義是幾應分別為隨眠和不隨眠。"非生欲界者"是生起缺欲界的二色無色界者。"非欲界非色界"是生起無色界者。"非欲界"是從色無色界死者,如是在其餘中也應依結生方式和界方式了知一切處義,這是總說品中的方法。 而在分別品中對此"對從欲界死而生欲界者,對某者七隨眠隨眠,對某者五隨眠隨眠,無隨眠滅,對從欲界死而生色界者,對某者七隨眠隨眠,對某者五,對某者三......乃至......無滅",應依此方法了知一切處答,而此中這是差別:對從色界死而生欲界者七隨眠隨眠,如是在"對從無色界死而生欲界者"等中也是,而對從無色界死者無生色界,向下生起者只生起欲界,七隨眠隨眠,如是應了知在其他類似中的答方法,這是差別,其餘如所說方法,這是此中聖典方法。 此中"對某者七"是依凡夫而說,"五"是依預流一來而說。因為對他們見疑隨眠已斷,而因不還者無生欲界故在初品中不說"對某者三",只在生色無色界品中說......乃至......因為對不還者因欲貪瞋也已斷故只有三隨眠隨眠,而此中是依隨眠生起方式的方法,不取隨眠的隨眠,應取以未斷性在結生剎那也隨眠。"只有七"是因聖聲聞從色無色界死無向下生起欲有等,只有凡夫有,故限定說"只有七","對從無色界死者無生色界"。為什麼無?因無色者無色禪。因為他們超越一切色想而生起色界。其餘從理易知,這是界品中的方法。這是隨眠雙論目錄義註釋方法。 心雙論目錄註釋 而在心雙論目錄中首先應如是了知聖典安立。因為在此目錄中從開始有補特伽羅品、法品、補特伽羅法品三純大品,此中"對誰心生起不滅"如是依補特伽羅方式顯示心的生起滅等差別而行名為補特伽羅品。"何心生起不滅"如是隻依法方式顯示心的生起滅等差別而行名為法品。"對誰何心生起不滅"如是依二者方式顯示心的生起滅等差別而行名為補特伽羅法品。

Tato 『『yassa sarāgaṃ citta』』ntiādīnaṃ soḷasannaṃ padānaṃ vasena apare sarāgādipadavisesitā soḷasa puggalavārā, soḷasa dhammavārā, soḷasa puggaladhammavārāti aṭṭhacattālīsa missakavārā honti, te sarāgādipadamattaṃ dassetvā saṃkhittā. Tato 『『yassa kusalaṃ citta』』ntiādinā nayena chasaṭṭhidvisatasaṅkhātānaṃ abhidhammamātikāpadānaṃ vasena apare kusalādipadavisesitā chasaṭṭhidvisatapuggalavārā, chasaṭṭhidvisatadhammavārā, chasaṭṭhidvisatapuggaladhammavārāti aṭṭhanavutisattasatā missakavārā honti, tepi kusalādipadamattaṃ dassetvā saṃkhittāyeva, yānipettha sanidassanādīni padāni cittena saddhiṃ na yujjanti, tāni moghapucchāvasena gahitānīti.

Tesu pana tīsu vāresu sabbapaṭhame suddhikapuggalamahāvāre tāva uppādanirodhakālasambhedavāro uppāduppannavāro nirodhuppannavāro uppādavāro nirodhavāro uppādanirodhavāro uppajjamānananirodhavāro uppajjamānuppannavāro nirujjhamānuppannavāro uppannuppādavāro atītānāgatavāro uppannuppajjamānavāro niruddhanirujjhamānavāro atikkantakālavāro cāti cuddasa antaravārā, tesu uppādavāro nirodhavāro uppādanirodhavāroti imesu tīsu vāresu paccekaṃ vattamānātītassa, vattamānānāgatassa, atītānāgatassa cāti tiṇṇaṃ kālabhedānaṃ vasena anulomapaṭilomato cha cha katvā aṭṭhārasa yamakāni, uppannuppādavāre atītānāgatakālavasena anulomato dve, paṭilomato dveti cattāri yamakāni, sesesu ādito niddiṭṭhesu tīsu, antare niddiṭṭhesu tīsu, avasāne niddiṭṭhesu catūsūti dasasu vāresu anulomato ekaṃ, paṭilomato ekanti dve dve katvā vīsati yamakāni, evaṃ sabbesupi cuddasasu antaravāresu dvācattālīsa yamakāni, caturāsīti pucchā, aṭṭhasaṭṭhiatthasataṃ hoti. Yathā ca ekasmiṃ suddhikapuggalamahāvāre, tathā suddhikadhammamahāvāre, suddhikapuggaladhammamahāvārepīti tīsu mahāvāresu chabbīsatiyamakasataṃ, tato diguṇā pucchā, diguṇā atthā ca veditabbā, idaṃ pana vārattayaṃ sarāgādivasena soḷasaguṇaṃ, kusalādivasena chasaṭṭhidvisataguṇaṃ katvā imissā cittayamakamātikāya anekāni yamakasahassāni, taddiguṇā pucchā, taddiguṇā atthā ca honti, pāṭho pana saṃkhitto. Evamettha pāḷivavatthānaṃ viditvā idāni anuttānapadatthānusārena vibhaṅganayasahito saṅkhepatthavaṇṇanānayo evaṃ veditabbo.

我將按要求將這段巴利文直譯成簡體中文: 從此依"對誰有貪心"等十六句的方式,另有以有貪等句為差別的十六補特伽羅品、十六法品、十六補特伽羅法品,為四十八雜品,它們只顯示有貪等句而略說。從此依"對誰善心"等方式,依阿毗達摩目錄中稱為二百六十六句的方式,另有以善等句為差別的二百六十六補特伽羅品、二百六十六法品、二百六十六補特伽羅法品,為七百九十八雜品,它們也只顯示善等句而略說,此中凡是有見等句與心不相應的,它們依空問方式取。 而在彼三品中首先在最初的純補特伽羅大品中有生起滅時雜品、生起已生品、滅已生品、生起品、滅品、生起滅品、正生非滅品、正生已生品、正滅已生品、已生生起品、過未品、已生正生品、已滅正滅品、超越時品等十四中品,在彼等中生起品、滅品、生起滅品,在這三品中各依現在過去、現在未來、過去未來等三時差別方式,以順逆為六六,為十八雙,在已生生起品中依過去未來時方式,以順為二,以逆為二,為四雙,在其餘從初說的三品、中間說的三品、最後說的四品等十品中,以順為一,以逆為一,為二二,為二十雙,如是在一切十四中品中有四十二雙、八十四問、一百六十八義。如在一純補特伽羅大品中,如是在純法大品、純補特伽羅法大品中,在三大品中應知有一百二十六雙,從此二倍的問,應知二倍的義,而此三品以有貪等方式為十六倍,以善等方式為二百六十六倍,在此心雙論目錄中有多千雙,二倍的問,二倍的義,但聖典略說。如是在此了知聖典安立后,現在應如是了知隨不顯義及具分別方法的略義註釋方法。

Yassa cittaṃ uppajjatīti yassa puggalassa cittaṃ uppādakkhaṇasamaṅgitāya uppajjati. Na nirujjhatīti nirodhakkhaṇaṃ appattatāya na nirujjhati. Tassa cittanti kiṃ tassa puggalassa tato paṭṭhāya cittaṃ nirujjhissatīti pucchā, tassā ca, 『『pacchimacittassa uppādakkhaṇe tesaṃ cittaṃ uppajjati na nirujjhati, nirujjhissati nuppajjissati, itaresaṃ cittassa uppādakkhaṇe tesaṃ cittaṃ uppajjati na nirujjhati, nirujjhissati ceva uppajjissati cā』』ti vissajjanaṃ. Tattha tesaṃ cittanti yesaṃ khīṇāsavānaṃ pacchimacittasaṅkhātassa cuticittassa uppādakkhaṇe vattati, tesaṃ tadeva cuticittaṃ uppādappattatāya uppajjati nāma, bhaṅgaṃ appattatāya na nirujjhati nāma, idāni pana bhaṅgaṃ patvā taṃ tesaṃ cittaṃ nirujjhissati, tato appaṭisandhikattā aññaṃ nuppajjissati. Itaresanti pacchimacittasamaṅgiṃ khīṇāsavaṃ ṭhapetvā avasesānaṃ sekhāsekhaputhujjanānaṃ nirujjhissati ceva aññaṃ pana tasmiṃ vā attabhāve uppajjissati cāti attho.

『『Yassa vā pana cittaṃ nirujjhissati nuppajjissati, tassa cittaṃ uppajjati na nirujjhatī』』ti imissā dutiyapucchāya pacchimacittasamaṅgino khīṇāsavassa cittaṃ sandhāya 『『āmantā』』ti vissajjanaṃ. 『『Yassa cittaṃ nuppajjati nirujjhati, tassa cittaṃ na nirujjhissati uppajjissatī』』ti pucchāya 『『no』』ti paṭisedhova vissajjanaṃ. Na uppajjati nirujjhatīti hi bhaṅgakkhaṇe arahato pacchimacittampi sesānaṃ bhijjamānacittampi pucchati, tato paṭṭhāya pana arahato tāva cittaṃ na nirujjhissatīti sakkā vattuṃ, uppajjissatīti pana na sakkā, tasmā 『『no』』ti ettha paṭisedho kato, 『『yassa vā pana cittaṃ na nirujjhissati uppajjissati, tassa cittaṃ nuppajjati nirujjhatī』』ti pucchāya 『『natthī』』ti paṭikkhepova vissajjanaṃ. Yassa hi cittaṃ na nirujjhissati uppajjissati, so ca puggalo natthīti.

Yassa cittaṃ uppajjati, tassa cittaṃ uppannanti? Āmantā, yassa vā pana…pe… uppajjatīti? Sabbesaṃ cittassa bhaṅgakkhaṇe taṃ cittaṃ uppannaṃ, no ca uppajjati, sabbesaṃ cittassa uppādakkhaṇe tesaṃ cittaṃ uppannañceva uppajjati ca, yassa cittaṃ nuppajjati , tassa cittaṃ nuppannanti? Cittassa bhaṅgakkhaṇe cittaṃ nuppajjati, no ca nuppannaṃ, nirodhasamāpannānaṃ asaññasattānaṃ cittaṃ nuppajjati ceva nuppannañca. Yassa vā pana…pe… nuppajjatīti? Āmantā. Ettha ca uppannanti uppādasamaṅginopetaṃ nāmaṃ, uppajjatīti ca uppādasamaṅginova.

Yassa cittaṃ nirujjhati, tassa cittaṃ uppannanti? Āmantā. Yassa vā pana…pe… nirujjhatīti? Bhaṅgakkhaṇe tathā. Yassa cittaṃ na nirujjhati, tassa cittaṃ nuppannanti? Nirodhasamāpannādīnaṃ cittaṃ. Yassa vā pana…pe… āmantā.

Yassa cittaṃ uppajjati, tassa cittaṃ uppajjitthāti? Āmantā. Yassa vā pana…pe… uppajjatīti? Sabbesaṃ cittassa uppādakkhaṇe tathā. Ettha ca uppādappattattā uppajjittha, taṃ anatītattā uppajjati nāmāti atthoti aṭṭhakathāyaṃ khaṇapaccuppannavasena attho vutto. Uppajjitthāti pana imassa atītacittakkhaṇavasena atthe gayhamāne eva uparipāḷiyā na virujjhati, na aññathāti paññāyati, tasmā pubbāparaṃ oloketvā pāḷiavirodhena attho gahetabbo.

我將按要求將這段巴利文直譯成簡體中文: "對誰心生起"是對誰補特伽羅的心具足生起剎那而生起。"不滅"是因未達滅剎那而不滅。"他的心"是問對彼補特伽羅從此以後心是否將滅,對此問的答是:"在最後心生起剎那中他們的心生起不滅,將滅不將生起,在其餘者心生起剎那中他們的心生起不滅,將滅且將生起。"此中"他們的心"是對彼等漏盡者稱為最後心的死心的生起剎那中在進行,他們彼同一死心因達生起而稱為生起,因未達壞而稱為不滅,而現在達壞后他們的彼心將滅,從此因無結生故他其他不將生起。"其餘者"義是除最後心具足漏盡者外其餘有學無學凡夫將滅且另一將在彼或此生起。 對"或者對誰心將滅不將生起,他的心生起不滅"這第二問,緣具最後心漏盡者的心而答"是"。對"對誰心不生起滅,他的心不將滅將生起"問,只以"否"否定而答。因為"不生起滅"問阿羅漢在滅剎那中的最後心和其餘者正滅的心,而從此以後對阿羅漢雖可說心不將滅,但不可說將生起,故在此作"否"否定,對"或者對誰心不將滅將生起,他的心不生起滅"問,只以"無"否定而答。因為對誰心不將滅將生起,彼補特伽羅無。 "對誰心生起,他的心已生否?是,或者對誰......乃至......生起否?在一切心滅剎那中彼心已生,但不生起,在一切心生起剎那中他們的心已生且生起。對誰心不生起,他的心未生否?在心滅剎那中心不生起,但非未生,對入滅定者無想有情心不生起且未生。或者對誰......乃至......不生起否?是。"此中"已生"是具生起者的稱,"生起"也是具生起者的。 "對誰心滅,他的心已生否?是。或者對誰......乃至......滅否?"在滅剎那中如是。"對誰心不滅,他的心未生否?"對入滅定等者的心。"或者對誰......乃至......是。" "對誰心生起,他的心曾生起否?是。或者對誰......乃至......生起否?"在一切心生起剎那中如是。此中因達生起故曾生起,因彼非過去故稱為生起,此義在註釋中依剎那現在方式說義。而"曾生起"在取過去心剎那方式義時才不違上文,不是其他,由此顯示,故應觀前後依不違聖典而取義。

Yassa cittaṃ nuppajjati, tassa cittaṃ nuppajjitthāti? Uppajjittha. Yassa vā pana…pe… nuppajjatīti? Natthi. Yassa cittaṃ uppajjati, tassa cittaṃ uppajjissatīti? Pacchimacittasamaṅgikhīṇāsavavirahitānaṃ cittaṃ tathā. Yassa vā pana…pe… uppajjatīti? Uppādakkhaṇe tathā. Yassa cittaṃ…pe… nuppajjissatīti? Asekhānaṃ pacchimacittassa bhaṅgakkhaṇe tathā. Yassa vā pana…pe… nuppajjatīti? Pacchimacittassa bhaṅgakkhaṇe tathā. Yassa cittaṃ uppajjittha, tassa cittaṃ uppajjissatīti? Pacchimacittasamaṅgiṃ ṭhapetvā sesānaṃ tathā. Yassa vā pana…pe… āmantā. Yassa cittaṃ nuppajjittha, tassa cittaṃ nuppajjissatīti? Natthi. Yassa vā pana…pe… nuppajjitthāti? Uppajjittha.

Yassa cittaṃ nirujjhati, tassa cittaṃ nirujjhitthāti? Āmantā. Yassa vā pana…pe… nirujjhatīti? Bhaṅgakkhaṇe tathā. Yassa cittaṃ…pe… na nirujjhitthāti? Nirujjhittha. Yassa vā pana…pe… natthi. Yassa cittaṃ nirujjhati, tassa cittaṃ nirujjhissatīti? Pacchimacittasamaṅgiṃ ṭhapetvā sesānaṃ cittassa bhaṅgakkhaṇe tathā. Yassa vā pana…pe… sesānaṃ bhaṅgakkhaṇe tathā. Yassa cittaṃ…pe… nirujjhissati. Yassa vā pana…pe… nirujjhati.

Yassa cittaṃ nirujjhittha, tassa cittaṃ nirujjhissatīti? Pacchimacittassa bhaṅgakkhaṇe ṭhapetvā sesānaṃ cittaṃ tathā. Yassa vā pana…pe… āmantā. Yassa cittaṃ na nirujjhittha, tassa cittaṃ na nirujjhissatīti? Natthi. Yassa vā pana…pe… na nirujjhitthāti? Nirujjhittha.

Yassa cittaṃ uppajjati, tassa cittaṃ nirujjhitthāti? Āmantā. Yassa vā pana…pe… uppajjatīti? Sabbesaṃ cittassa uppādakkhaṇe tathā. Yassa cittaṃ nuppajjati, tassa cittaṃ na nirujjhitthāti? Nirujjhittha. Yassa vā pana…pe… natthi, yassa cittaṃ uppajjati, tassa cittaṃ nirujjhissatīti? Āmantā. Yassa vā pana…pe… uppajjatīti? Sabbesaṃ cittassa uppādakkhaṇe tathā. Yassa cittaṃ nuppajjati, tassa cittaṃ na nirujjhissatīti? Pacchimacittassa bhaṅgakkhaṇe tathā. Yassa vā pana…pe… āmantā. Yassa cittaṃ uppajjittha, tassa cittaṃ nirujjhissatīti? Nirujjhamānaṃ pacchimacittaṃ ṭhapetvā tathā. Yassa vā pana…pe… āmantā. Yassa cittaṃ nuppajjittha, tassa cittaṃ na nirujjhissatīti? Natthi. Yassa vā pana…pe… nuppajjitthāti? Uppajjittha.

Yassa cittaṃ uppajjati, tassa cittaṃ na nirujjhatīti? Āmantā. Yassa vā pana…pe… uppajjatīti? Sabbesaṃ cittassa uppādakkhaṇe tathā. Yassa cittaṃ nuppajjati, tassa cittaṃ nirujjhatīti? Sabbesaṃ cittassa bhaṅgakkhaṇe tathā. Yassa vā pana…pe… nuppajjatīti? Āmantā.

Yassa cittaṃ uppajjamānaṃ, tassa cittaṃ uppannanti? Āmantā. Yassa vā pana…pe… uppajjamānanti? Sabbesaṃ cittassa uppādakkhaṇe tathā. Yassa cittaṃ nuppajjamānaṃ, tassa cittaṃ nuppannanti? Nirodhasamāpannādīnaṃ cittaṃ tathā. Yassa vā pana…pe… āmantā.

Yassa cittaṃ nirujjhamānaṃ, tassa cittaṃ uppannanti? Āmantā. Yassa vā pana…pe… bhaṅgakkhaṇe tathā. Yassa cittaṃ na nirujjhamānaṃ, tassa cittaṃ nuppannanti? Nirodhasamāpannādīnaṃ cittaṃ tathā. Yassa vā pana…pe… āmantā.

我將按要求將這段巴利文直譯成簡體中文: "對誰心不生起,他的心未曾生起否?曾生起。或者對誰......乃至......不生起否?無。對誰心生起,他的心將生起否?"對除具最後心漏盡者外者的心如是。"或者對誰......乃至......生起否?"在生起剎那中如是。"對誰心......乃至......不將生起否?"對無學者最後心滅剎那中如是。"或者對誰......乃至......不生起否?"在最後心滅剎那中如是。"對誰心曾生起,他的心將生起否?"除具最後心者外對其餘者如是。"或者對誰......乃至......是。對誰心未曾生起,他的心不將生起否?無。或者對誰......乃至......未曾生起否?曾生起。" "對誰心滅,他的心曾滅否?是。或者對誰......乃至......滅否?"在滅剎那中如是。"對誰心......乃至......未曾滅否?曾滅。或者對誰......乃至......無。對誰心滅,他的心將滅否?"除具最後心者外對其餘者心滅剎那中如是。"或者對誰......乃至......"對其餘者滅剎那中如是。"對誰心......乃至......將滅。或者對誰......乃至......滅。" "對誰心曾滅,他的心將滅否?"除最後心滅剎那外對其餘者心如是。"或者對誰......乃至......是。對誰心未曾滅,他的心不將滅否?無。或者對誰......乃至......未曾滅否?曾滅。" "對誰心生起,他的心曾滅否?是。或者對誰......乃至......生起否?"在一切心生起剎那中如是。"對誰心不生起,他的心未曾滅否?曾滅。或者對誰......乃至......無。對誰心生起,他的心將滅否?是。或者對誰......乃至......生起否?"在一切心生起剎那中如是。"對誰心不生起,他的心不將滅否?"在最後心滅剎那中如是。"或者對誰......乃至......是。對誰心曾生起,他的心將滅否?"除正滅最後心外如是。"或者對誰......乃至......是。對誰心未曾生起,他的心不將滅否?無。或者對誰......乃至......未曾生起否?曾生起。" "對誰心生起,他的心不滅否?是。或者對誰......乃至......生起否?"在一切心生起剎那中如是。"對誰心不生起,他的心滅否?"在一切心滅剎那中如是。"或者對誰......乃至......不生起否?是。" "對誰心正生起,他的心已生否?是。或者對誰......乃至......正生起否?"在一切心生起剎那中如是。"對誰心非正生起,他的心未生否?"對入滅定等者的心如是。"或者對誰......乃至......是。" "對誰心正滅,他的心已生否?是。或者對誰......乃至......"在滅剎那中如是。"對誰心非正滅,他的心未生否?"對入滅定等者的心如是。"或者對誰......乃至......是。"

Yassa cittaṃ uppannaṃ, tassa cittaṃ uppajjitthāti? Āmantā. Yassa vā pana…pe… uppannanti ? Cittasamaṅgīnaṃ tathā. Yassa cittaṃ nuppannaṃ, tassa cittaṃ nuppajjitthāti? Uppajjittha. Yassa vā pana…pe… nuppannanti? Natthi…pe… yassa cittaṃ nuppannaṃ, tassa cittaṃ nuppajjissatīti? Uppajjissati. Yassa vā pana…pe… nuppannanti? Uppannaṃ.

Yassa cittaṃ uppajjittha no ca tassa cittaṃ uppannaṃ, tassa cittaṃ uppajjissatīti? Āmantā. Yassa vā pana cittaṃ uppajjissati no ca tassa cittaṃ uppannaṃ, tassa cittaṃ uppajjitthāti? Āmantā. Ettha 『『no ca tassa cittaṃ nuppanna』』nti idaṃ asaññādiacittake sandhāya vuttaṃ. Tesaṃ niyamena cittuppattiyā abhāvato 『『āmantā』』ti ubhayattha vissajjanaṃ vuttaṃ. Ayañca vāro kālattaye gahetvā samatthitoti gahetabbo.

『『Yassa cittaṃ nuppajjittha no ca tassa cittaṃ nuppannaṃ, tassa cittaṃ nuppajjissatīti? Natthi. Yassa vā pana cittaṃ nuppajjissati no ca tassa cittaṃ nuppannaṃ, tassa cittaṃ nuppajjitthāti? Uppajjittha.

Uppannaṃ uppajjamānanti? Uppādakkhaṇe cittaṃ tathā. Uppajjamānaṃ uppannanti? Āmantā. Nuppannaṃ nuppajjamānanti? Āmantā. Nuppajjamānaṃ nuppannanti? Atītānāgatacittaṃ tathā.

Niruddhaṃ nirujjhamānanti? No, nirujjhamānaṃ niruddhanti? No, naniruddhaṃ nanirujjhamānanti? Uppādakkhaṇe anāgatañca cittaṃ tathā. Nanirujjhamānaṃ naniruddhantipi tatheva.

Yassa cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, tassa cittanti? No ca bhaṅgakkhaṇaṃ vītikkantaṃ, atītaṃ cittaṃ tadubhayaṃ vītikkantaṃ, yassa vā pana cittaṃ nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, tassa cittanti? Atītaṃ citta』』nti iminā nayena puggalavāre sabbattha vissajjananayo veditabbo.

Tattha uppajjamānaṃ khaṇanti uppajjamānassa khaṇaṃ, uppādakkhaṇanti attho. Khaṇaṃ vītikkantaṃatikkantakālanti na ciraṃ vītikkantaṃ, tameva pana uppādakkhaṇaṃ vītikkantaṃ hutvā atikkantakālanti saṅkhaṃ gacchati, nirujjhamānaṃ khaṇanti nirujjhamānassa khaṇaṃ, bhaṅgakkhaṇanti attho. Khaṇaṃ vītikkantaṃ atikkantakālanti kiṃ tassa cittaṃ evaṃ nirodhakkhaṇampi vītikkantaṃ hutvā atikkantakālaṃ nāma hotīti pucchati. Yassa bhaṅgakkhaṇe cittaṃ uppādakkhaṇaṃ khaṇaṃ vītikkantaṃ hutvā atikkantakālaṃ nāma hoti, nirodhakkhaṇaṃ vītikkantaṃ hutvā atikkantakālaṃ nāma hoti, atītaṃ pana cittaṃ ubhopi khaṇe khaṇaṃ vītikkantaṃ hutvā atikkantakālaṃ nāma hotīti atītacittavasena vissajjanaṃ kataṃ. Imināva upāyena uparimesu atthadhammavārādīsu ca sabbavissajjanesu attho veditabbo. Ayaṃ atikkantakālavāre nayo.

Yaṃ cittaṃ uppajjati nanirujjhati, taṃ cittaṃ nirujjhissati nuppajjissatīti? Āmantā. Yaṃ vā pana…pe… āmantā. Yaṃ cittaṃ nuppajjati nirujjhati, taṃ cittaṃ nanirujjhissati uppajjissatīti? No. Yaṃ vā pana cittaṃ nanirujjhissati uppajjissati, taṃ cittaṃ nuppajjati nirujjhatīti? Natthi.

我將按要求將這段巴利文直譯成簡體中文: "對誰心已生,他的心曾生起否?是。或者對誰......乃至......已生否?"對具心者如是。"對誰心未生,他的心未曾生起否?曾生起。或者對誰......乃至......未生否?無......乃至......對誰心未生,他的心不將生起否?將生起。或者對誰......乃至......未生否?已生。" "對誰心曾生起但他的心非已生,他的心將生起否?是。或者對誰心將生起但他的心非已生,他的心曾生起否?是。"此中"但他的心非已生"是緣無想等無心而說。因為對他們必定無心生起故,在兩處說"是"為答。應知此品是取三時而說明。 "對誰心未曾生起但他的心非未生,他的心不將生起否?無。或者對誰心不將生起但他的心非未生,他的心未曾生起否?曾生起。" "已生是正生起否?"在生起剎那中心如是。"正生起是已生否?是。未生是非正生起否?是。非正生起是未生否?"過去未來心如是。 "已滅是正滅否?否,正滅是已滅否?否,非已滅是非正滅否?"在生起剎那和未來心如是。"非正滅是非已滅"也如是。 "對誰心正生起剎那剎那超越過去時,正滅剎那剎那超越過去時,他的心否?"非超越滅剎那,過去心兩者超越,"或者對誰心正滅剎那剎那超越過去時,正生起剎那剎那超越過去時,他的心否?過去心"以此方法應了知在補特伽羅品中一切處答方法。 此中"正生起剎那"是正生起者的剎那,義是生起剎那。"剎那超越過去時"是非久超越,而彼同一生起剎那超越成為過去時稱為計。"正滅剎那"是正滅者的剎那,義是滅剎那。"剎那超越過去時"是問他的心如是滅剎那也超越成為過去時否?對誰在滅剎那中心生起剎那超越成為過去時,滅剎那超越成為過去時,而過去心兩個剎那超越成為過去時,故依過去心方式作答。以此方法也應了知在上法品等中一切答的義。這是超越時品中的方法。 "何心生起不滅,彼心將滅不將生起否?是。或者對何......乃至......是。何心不生起滅,彼心不將滅將生起否?否。或者何心不將滅將生起,彼心不生起滅否?無。"

Yaṃ cittaṃ uppajjati, taṃ cittaṃ uppannanti? Āmantā. Yaṃ vā pana…pe… uppajjatīti? Uppādakkhaṇe cittaṃ tathā, evaṃ paṭilomapucchāsupi tato sesāsupi. 『『Yaṃ cittaṃ nuppajjati, taṃ cittaṃ nuppannanti? Atītānāgataṃ cittaṃ tathā. Yaṃ vā pana…pe… āmantā…pe… bhaṅgakkhaṇe citta』』ntiādinā, 『『yaṃ cittaṃ uppajjati, taṃ cittaṃ uppajjitthāti? No. Yaṃ cittaṃ nuppajjati, taṃ cittaṃ nuppajjitthāti? Bhaṅgakkhaṇe cittaṃ anāgatañcā』』tiādinā, 『『yaṃ cittaṃ uppajjati, taṃ cittaṃ uppajjissatīti? No. Yaṃ vā pana…pe… no, yaṃ cittaṃ nuppajjati, taṃ cittaṃ nuppajjissatīti? Anāgataṃ cittaṃ nuppajjati, no ca taṃ cittaṃ nuppajjissati, bhaṅgakkhaṇe cittaṃ atītaṃ citta』』ntiādinā ca, 『『yaṃ cittaṃ uppajjittha, taṃ cittaṃ uppajjissatīti? No. Yaṃ vā pana…pe… no, yaṃ cittaṃ nuppajjittha, taṃ cittaṃ nuppajjissatīti? Anāgataṃ citta』』ntiādinā ca,

『『Yaṃ cittaṃ nirujjhati, taṃ cittaṃ nirujjhitthāti? No』』tiādinā ca, 『『yaṃ cittaṃ uppajjati, taṃ cittaṃ nirujjhitthāti? No』』tiādinā ca, 『『yaṃ cittaṃ uppajjati, taṃ cittaṃ nirujjhissatīti ? Āmantā』』tiādinā ca, 『『yaṃ cittaṃ uppajjittha, taṃ cittaṃ nirujjhissatīti? No』』tiādinā ca,

『『Yaṃ cittaṃ uppajjamānaṃ, taṃ cittaṃ uppannanti? Āmantā. Yaṃ vā pana…pe… uppajjamānanti…pe… uppādakkhaṇe citta』』ntiādinā ca, 『『yaṃ cittaṃ nirujjhamānaṃ, taṃ cittaṃ uppannanti? Āmantā』』tiādinā ca, 『『yaṃ cittaṃ uppannaṃ, taṃ cittaṃ uppajjitthāti? No. Yaṃ vā pana…pe… no』』tiādinā ca,

『『Yaṃ cittaṃ uppajjittha no ca taṃ cittaṃ uppannaṃ, taṃ cittaṃ uppajjissatīti? No. Yaṃ vā pana…pe… no. Yaṃ cittaṃ nuppajjittha no ca taṃ cittaṃ nuppannaṃ, taṃ cittaṃ nuppajjissatīti? Āmantā』』tiādinā ca, 『『uppannaṃ uppajjamānanti…pe… uppādakkhaṇe uppannañceva uppajjamānañca. Uppajjamānaṃ uppannanti? Āmantā』』tiādinā ca, 『『niruddhaṃ nirujjhamānanti? No』』tiādinā ca,

『『Yaṃ cittaṃ uppajjamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, nirujjhamānaṃ khaṇaṃ khaṇaṃ vītikkantaṃ atikkantakālaṃ, taṃ cittanti…pe… atītaṃ citta』』ntiādinā ca dhammavāre,

『『Yassa yaṃ cittaṃ uppajjati na nirujjhati, tassa taṃ cittaṃ nirujjhissati nuppajjissatīti? Āmantā』』tiādinā ca puggaladhammavāre ca, sarāgādipadehi, kusalādipadehi ca missesu sabbavāresu ca pucchāsu heṭṭhā vuttānusārena vissajjananayo veditabbo. Ayaṃ cittayamakamātikatthasaṃvaṇṇanānayo.

Dhammayamakamātikatthavaṇṇanā

Dhammayamakamātikāya pana khandhayamake vuttanayeneva pāḷivavatthānaṃ veditabbaṃ. 『『Yo kusalaṃ dhammaṃ bhāveti, so akusalaṃ dhammaṃ pajahatī』』ti āgatattā panettha pariññāvāro bhāvanāvāro nāma. Tattha yasmā abyākato dhammo neva bhāvetabbo na pahātabbo, tasmā padameva na uddhaṭanti veditabbaṃ . Pucchāvissajjane panettha 『『kusalākusalā dhammāti? Āmantā』』tiādinā, 『『dhammā akusalā dhammāti? Akusalā dhammā dhammā ceva akusalā dhammā ca, avasesā dhammā na akusalā dhammā』』tiādinā ca paṇṇattivāre vissajjananayo ñātabbo.

我將按要求將這段巴利文直譯成簡體中文: "何心生起,彼心已生否?是。或者......乃至......生起否?"在生起剎那中心如是,如是在逆問中也是,從此在其餘中也是。"何心不生起,彼心未生否?過去未來心如是。或者......乃至......是......乃至......在滅剎那中心"等,"何心生起,彼心曾生起否?否。何心不生起,彼心未曾生起否?在滅剎那中心和未來"等,"何心生起,彼心將生起否?否。或者......乃至......否,何心不生起,彼心不將生起否?未來心不生起,但彼心非不將生起,在滅剎那中心過去心"等,"何心曾生起,彼心將生起否?否。或者......乃至......否,何心未曾生起,彼心不將生起否?未來心"等, "何心滅,彼心曾滅否?否"等,"何心生起,彼心曾滅否?否"等,"何心生起,彼心將滅否?是"等,"何心曾生起,彼心將滅否?否"等, "何心正生起,彼心已生否?是。或者......乃至......正生起否......乃至......在生起剎那中心"等,"何心正滅,彼心已生否?是"等,"何心已生,彼心曾生起否?否。或者......乃至......否"等, "何心曾生起但彼心非已生,彼心將生起否?否。或者......乃至......否。何心未曾生起但彼心非未生,彼心不將生起否?是"等,"已生是正生起否......乃至......在生起剎那中既已生且正生起。正生起是已生否?是"等,"已滅是正滅否?否"等, "何心正生起剎那剎那超越過去時,正滅剎那剎那超越過去時,彼心......乃至......過去心"等在法品中, "對誰何心生起不滅,對他彼心將滅不將生起否?是"等在補特伽羅法品中,以有貪等句,以善等句在一切雜品中的問中,應依前說隨順了知答方法。這是心雙論目錄義註釋方法。 法雙論目錄註釋 而在法雙論目錄中應如蘊雙論中所說方式了知聖典安立。因為此中說"誰修習善法,他斷除不善法"故遍知品名為修習品。此中因為無記法既非應修習亦非應斷除,故應知只不舉句。而在此問答中應依"是善不善法否?是"等,"是法不善法否?不善法是法且是不善法,其餘法非不善法"等在施設品中了知答方法。

『『Yassa kusalā dhammā uppajjanti, tassa akusalā dhammā uppajjantīti? No. Yassa vā pana…pe… yassa kusalā dhammā uppajjanti, tassa abyākatā dhammā uppajjantīti? Pañcavokāre kusalānaṃ uppādakkhaṇe…pe… uppajjantī』』tiādinā ca, 『『yattha kusalā dhammā uppajjanti, tattha akusalā dhammā uppajjantīti? Āmantā…pe… tattha abyākatā dhammā uppajjantīti? Āmantā. Yattha vā pana abyākatā dhammā uppajjanti, tattha kusalā dhammā uppajjantīti …pe… catuvokāre…pe… uppajjantī』』tiādinā ca, 『『yassa yattha kusalā dhammā…pe… uppajjantīti? No』』tiādinā ca,

『『Yassa kusalā dhammā nuppajjanti, tassa akusalā dhammā nuppajjantīti…pe… sabbesaṃ cittassa bhaṅgakkhaṇe abyākatacittassa uppādakkhaṇe nirodhasamāpannānaṃ asaññasattānaṃ tesaṃ kusalā ca dhammā nuppajjanti, akusalā ca dhammā nuppajjantī』』tiādinā ca, 『『yassa kusalā dhammā nuppajjanti, tassa abyākatā dhammā nuppajjantīti…pe… sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe āruppe akusalānaṃ uppādakkhaṇe ca nuppajjantī』』tiādinā ca, 『『yattha kusalā dhammā nuppajjanti, tattha akusalā dhammā nuppajjantīti? Āmantā…pe… tattha abyākatā dhammā nuppajjantīti? Uppajjanti. Yattha vā pana abyākatā dhammā nuppajjanti, tattha akusalā dhammā nuppajjantīti? Natthī』』tiādinā ca uppādavāre,

『『Yassa kusalā dhammā nirujjhanti, tassa akusalā dhammā nirujjhantīti? No』』tiādinā nirodhavāre ca,

『『Yassa kusalā dhammā uppajjanti, tassa akusalā dhammā nirujjhantīti? No』』tiādinā uppādanirodhavāre ca,

『『Yo kusalaṃ dhammaṃ bhāveti, so akusalaṃ dhammaṃ pajahitthāti? No…pe… yo kusalaṃ dhammaṃ na bhāveti, so akusalaṃ dhammaṃ nappajahitthāti? Aggamaggasamaṅgiñca arahantañca ṭhapetvā avasesā puggalā』』tiādinā bhāvanāvāre ca pucchāvissajjananayo heṭṭhā vuttānusārena ñātabbo.

Atthavinicchaye panettha idaṃ lakkhaṇaṃ. Imassa hi dhammayamakassa pavattimahāvāre uppajjanti nirujjhantīti imesu uppādanirodhesu kusalākusaladhammā tāva ekantena pavattiyaṃyeva labbhanti, na cutipaṭisandhīsu, abyākatadhammā pana pavatte ca cutipaṭisandhīsu cāti tīsupi kālesu labbhanti, evamettha yaṃ yattha yattha labbhati, tassa vasena tattha tattha vinicchayo veditabbo.

Tatridaṃ nayamukhaṃ – kusalākusalānaṃ tāva ekakkhaṇe anuppajjanato 『『no』』ti paṭisedho kato. Abyākatā cāti idaṃ cittasamuṭṭhānarūpaṃ sandhāya vuttaṃ. Yattha kusalā dhammā nuppajjantīti asaññabhavaṃ sandhāya vuttaṃ, abyākatānaṃ dhammānaṃ anuppattiṭṭhānassābhāvā 『『natthī』』ti paṭikkhepo kato, nirodhavāre kusalākusalānaṃ ekato anirujjhanato 『『no』』ti vuttanti imināva nayamukhena sabbattha vinicchayo veditabbo. Ayaṃ dhammayamakamātikatthasaṃvaṇṇanānayo.

我將按要求將這段巴利文直譯成簡體中文: "對誰善法生起,對他不善法生起否?否。或者對誰......乃至......對誰善法生起,對他無記法生起否?在五蘊善的生起剎那......乃至......生起"等,"何處善法生起,彼處不善法生起否?是......乃至......彼處無記法生起否?是。或者何處無記法生起,彼處善法生起否?......乃至......四蘊......乃至......生起"等,"對誰何處善法......乃至......生起否?否"等, "對誰善法不生起,對他不善法不生起否?......乃至......對一切心滅剎那、無記心生起剎那、入滅定者、無想有情,對他們善法且不生起,不善法且不生起"等,"對誰善法不生起,對他無記法不生起否?......乃至......對一切死者、轉起中心滅剎那、無色不善生起剎那不生起"等,"何處善法不生起,彼處不善法不生起否?是......乃至......彼處無記法不生起否?生起。或者何處無記法不生起,彼處不善法不生起否?無"等在生起品中, "對誰善法滅,對他不善法滅否?否"等在滅品中, "對誰善法生起,對他不善法滅否?否"等在生起滅品中, "誰修習善法,他曾斷除不善法否?否......乃至......誰不修習善法,他未曾斷除不善法否?除具最上道者和阿羅漢外其餘補特伽羅"等在修習品中,應依前說隨順了知問答方法。 而在此義決定中這是相。因為此法雙論的轉起大品中在生起滅這些生滅中,善不善法只在轉起中一向得,非在死結生中,而無記法在轉起和死結生中,如是在三時中得,如是此中何在何處得,應依彼在彼處了知決定。 此中這是方法口 - 首先因善不善在一剎那中不生起故作"否"否定。"且無記"這是緣心等起色而說。"何處善法不生起"是緣無想有而說,因無記法無不生起處故作"無"否定,在滅品中因善不善不一起滅故說"否",以此同一方法口應在一切處了知決定。這是法雙論目錄義註釋方法。

Indriyayamakamātikatthavaṇṇanā

Indriyayamakamātikāyaṃ pana khandhayamakamātikādīsu vuttanayeneva pāḷivavatthānādiko sabbo atthasaṃvaṇṇanānayo veditabbo. Manindriyaṃ panettha yathā cakkhundriyādimūlakehi, tatheva itthindriyādimūlakehi saddhiṃ sampayogaṃ gacchati, tasmā nikkhittapaṭipāṭiyā ayojetvā sabbehipi cakkhundriyamūlādīhi saddhiṃ pariyosāne yojitaṃ, cakkhundriyena ca saddhiṃ sukhindriyadukkhindriyadomanassindriyāni, lokuttarindriyāni ca paṭisandhiyaṃ natthīti na gahitāni. Yathā cettha, evaṃ sesindriyamūlakesupi yathānurūpaṃ ñātabbaṃ. Indriyānaṃ pana bahukatāya dhātuyamakatopi bahutarāni yamakāni honti ayaṃ viseso, sesaṃ heṭṭhā vuttānusārena ñātabbanti. Ayaṃ indriyayamakamātikatthasaṃvaṇṇanānayo.

Mohavicchedaniyā abhidhammamātikatthavaṇṇanāya

Yamakamātikatthavaṇṇanā niṭṭhitā.

  1. Paṭṭhānamātikatthavaṇṇanā

Idāni paṭṭhānamātikāya atthasaṃvaṇṇanānayo hoti. Kenaṭṭhena paṭṭhānanti? Nānappakārapaccayaṭṭhena. Pa-saddo hi nānappakāratthaṃ dīpeti, ṭhāna-saddo paccayatthaṃ. Atha vā vibhajanaṭṭhena paṭṭhānaṃ. Yathā hi paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammanti āgataṭṭhāne vibhajanaṭṭho paṭṭhānasaddasamānattho paṭṭhapanā-saddo dissati, evamidhāpi kusalādīnaṃ dhammānaṃ hetupaccayādīhi vibhajanato vibhajanaṭṭhena paṭṭhānaṃ nāma. Atha vā paṭṭhitaṭṭhena paṭṭhānaṃ, gamanaṭṭhenāti attho. Sabbadhammesu hi asaṅgagamanassa sabbaññutaññāṇassa hetupaccayādibhedabhinnesu kusalādīsu vitthāritanayalābhato nissaṅgavasena pavattagamanattā gamanaṭṭhena paṭṭhānaṃ nāma, iti nānappakārapaccayaṭṭhena, vibhajanaṭṭhena, gamanaṭṭhena ca tikapaṭṭhānādīsu catuvīsatiyā paṭṭhānesu ekekampi paṭṭhānaṃ nāma, tesaṃ pana samūhato pakaraṇaṃ paṭṭhānaṃ nāma, tesaṃ paṭṭhānānaṃ mātikā. Sayampi vā paṭṭhānabhūtā mātikā, sabbampetaṃ paṭṭhānamātikā. Yā sā 『『hetupaccayo, ārammaṇapaccayo…pe… avigatapaccayo』』ti evaṃ tikapaṭṭhānādicatuvīsatippabhedasamantapaṭṭhānadesanāya mūlabhūtapaccayabhedassa vasena bhagavatā pakaraṇassa ādimhi ṭhapitā, ayaṃ idha paṭṭhānamātikā nāma.

Tattha anuttānatthādisahito saṅkhepatthavinicchayo tāva evaṃ veditabbo – hetupaccayotiādīsu hi hetu ca so paccayo cāti hetupaccayo, hetu hutvā paccayo hetupaccayo, hetubhāvena paccayoti vuttaṃ hoti. Tattha hetūti vacanāvayavakāraṇamūlānametaṃ adhivacanaṃ. 『『Paṭiññāhetū』』tiādīsu hi loke vacanāvayavo 『『hetū』』ti vuccati, sāsane pana 『『ye dhammā hetuppabhavā』』tiādīsu (mahāva. 60; apa. thera 1.

我將按要求將這段巴利文直譯成簡體中文: 根雙論目錄義註釋 在根雙論目錄中,應如蘊雙論目錄等中所說方式了知一切包括聖典安立等的義註釋方法。而此中意根如與眼根等為根一樣,也與女根等為根一起相應,故不依所置順序配合,而在最後與一切眼根為根等一起配合,眼根和樂根、苦根、憂根,及出世間根在結生中無故不取。如此中,如是在其餘根為根中也應如相應了知。而因根多故比界雙論有更多雙,這是差別,其餘應依前說隨順了知。這是根雙論目錄義註釋方法。 在除癡顯明阿毗達摩目錄義註釋中 雙論目錄義註釋結束。 7. 發趣目錄義註釋 現在是發趣目錄義註釋方法。以何義為發趣?以種種緣義。因為Pa-音顯示種種義,ṭhāna-音為緣義。或者以分別義為發趣。因為如"施設、建立、開顯、分別、顯明"來處中,顯見分別義與發趣音同義的建立音,如是此中因以因緣等分別善等法故,以分別義名為發趣。或者以已發義為發趣,義是以行義。因為對一切法無著行的一切智智因在因緣等差別分開的善等中得廣大方法故,依無著方式而行故,以行義名為發趣,如是以種種緣義、分別義、行義在三法發趣等二十四發趣中每一也名為發趣,而從彼等總集論名為發趣,彼等發趣的目錄。或者自己也成為發趣的目錄,這一切為發趣目錄。彼"因緣、所緣緣......乃至......無去緣"如是依三法發趣等二十四種遍發趣教說的根本緣差別方式,世尊在論初所置,這在此名為發趣目錄。 此中首先應如是了知俱不顯義等的略義決定 - 在因緣等中,因且彼緣為因緣,成為因而緣為因緣,以因性而緣是所說。此中因是語分、資具、根本的此同義語。因為在世間中"承許因"等語分稱為"因",而在教中"凡諸法從因生"等;

1.286) kāraṇaṃ, 『『tayo kusalā hetū, tayo akusalā hetū』』tiādīsu (dha. sa. 1059) mūlaṃ, idaṃ idha adhippetaṃ , taṃ paṭicca etasmā etīti paccayo, apaccakkhāya naṃ vattatīti attho. Yo hi dhammo yaṃ dhammaṃ paṭicca apaccakkhāya tiṭṭhati vā uppajjati vā, so tassa upakārakalakkhaṇena paccayo nāma. Iti mūlaṭṭhena hetu, upakārakaṭṭhena paccayoti saṅkhepato mūlaṭṭhena upakārako dhammo hetupaccayo, kusalādīnaṃ kusalādibhāvasādhakoti keci, evaṃ sante pana taṃsamuṭṭhānarūpesu hetupaccayatā na sampajjati, ahetukacittānañca vinā etehi abyākatabhāvo siddho, sahetukānampi ca yonisomanasikārādipaṭibaddho kusalādibhāvo, na sampayuttahetupaṭibaddho. Yadi ca siyā, hetūsupi kusalādibhāvasādhakena aññena bhavitabbaṃ, kusalādibhāvasādhanavasena pana hetūnaṃ mūlaṭṭhaṃ aggahetvā suppatiṭṭhitabhāvasādhanavasena gayhamāne na kiñci virujjhati. Laddhahetupaccayā hi dhammā viruḷhamūlā viya pādapā thirā honti suppatiṭṭhitā, itare pana tilabījakādisevālā viya na suppatiṭṭhitā, iti mūlaṭṭhena upakārakoti suppatiṭṭhitabhāvasādhanena upakārako dhammo hetupaccayoti veditabbo.

Niddese 『『hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo』』ti vuttaṃ, tattha 『『cittasamuṭṭhānāna』』nti avatvā 『『taṃsamuṭṭhānāna』』nti idaṃ acittasamuṭṭhānānampi saṅgaṇhanatthaṃ. Pañhāvārasmiṃ hi 『『paṭisandhikkhaṇe vipākābyākatā hetū sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo』』ti āgataṃ, kasmā panāyaṃ hetu paṭisandhiyameva kaṭattārūpānaṃ hetupaccayena paccayo hoti , na pavatteti? Paṭisandhiyaṃ kammajarūpānaṃ cittapaṭibaddhavuttitāya, bhavapaṭhamanipātato cittajāti. Itararūpasantatiuppatthambhābhāvena eva dubbalavatthuṃ cittameva nissāya uppajjati ceva tiṭṭhati ca. Taṃ cittampi hi paṭisandhikkhaṇe kammavegakkhittatāya ceva apurejātavatthukatāya ca appatiṭṭhitaṃ, papāte patitamattako puriso na kiñci sippaṃ kātuṃ viya cittajarūpaṃ janetuṃ na sakkoti, tameva kaṭattārūpaṃ nissāya patiṭṭhāti. Paṭisandhicittāni hi rūpaṃ na janenti, kammajarūpameva pana tesaṃ cittasamuṭṭhānarūpaṭṭhāne tiṭṭhati, pavattiyaṃ pana paṭiladdhupatthambhatāya taṃ rūpaṃ vināpi kammapaṭibaddhāva pavatti, hetupaccayassa panettha kusalādibhedato, bhūmibhedato ca vibhāgo heṭṭhā vuttanayeneva veditabboti ayaṃ hetupaccaye nayo.

Tato paresu ārammaṇabhāvena upakārako dhammo ārammaṇapaccayo, so niddese 『『rūpāyatanaṃ cakkhuviññāṇadhātuyā…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ…pe… rūpāyatanaṃ saddagandharasaphoṭṭhabbāyatanaṃ manodhātuyā…pe… sabbe dhammā manoviññāṇadhātuyā…pe… yaṃ yaṃ dhammaṃ ārabbha ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena paccayo』』ti evaṃ niddiṭṭhattā na koci dhammo na hoti. Yathā hi dubbalapuriso daṇḍaṃ vā rajjuṃ vā ālambitvā uṭṭhahati ceva tiṭṭhati ca, evaṃ cittacetasikā dhammā rūpādīsu chasu yaṃ kiñci ālambitvā uppajjanti ceva tiṭṭhanti ca, tasmā lokiyalokuttarādibhedā sabbepi dhammā yathāyogaṃ cittacetasikānaṃ ārammaṇapaccayoti veditabboti ayaṃ ārammaṇapaccaye nayo.

我將按照要求直譯這段巴利文: 是資具,"三善因,三不善因"等中是根本,此是此中所意,緣彼從此而來為緣,不捨彼而轉起是義。因為任何法緣任何法不捨而住或生起,彼以攝益相對彼名為緣。如是以根本義為因,以攝益義為緣,略說以根本義攝益法為因緣,有些說是善等的善等性成就者,但如是時對彼等起色中因緣性不成就,且無因心離此等而無記性成就,有因者也系屬如理作意等善等性,非系屬相應因。如果有,因中也應有其他善等性成就者,但不取因依善等性成就方式的根本義,而依善住性成就方式取時無任何相違。因為得因緣諸法如樹木長根而成堅固善住,其他則如胡麻種草藻般非善住,如是以根本義攝益即以善住性成就攝益法,應知為因緣。 在分別中說"諸因對諸因相應法及彼等起諸色以因緣為緣",此中不說"心等起"而說"彼等起",這是為攝取非心等起。因為在問分中來"在結生剎那異熟無記因對相應諸蘊及所造色以因緣為緣",為何這因只在結生對所造色以因緣為緣,非在轉起?因為在結生中業生色依心繫屬轉起,從有初降故成為心生。因無支援其他色相續故唯依虛弱所依心而生起且住。彼心在結生剎那也因被業力所擲及無前生所依性而無住,如剛墮懸崖人不能作任何技藝,不能生起心生色,依彼同一所造色而住。因為結生心不生色,而業生色住在彼等心等起色處,但在轉起中得支援故,彼色無也依業系屬而轉起,而此中應如前說方式了知因緣依善等差別、地差別的分別。這是因緣中的方法。 在彼之後以所緣性攝益法為所緣緣,彼在分別中"色處對眼識界......乃至......觸處對身識界及彼相應諸法......乃至......色處、聲香味觸處對意界......乃至......一切法對意識界......乃至......緣任何法而諸心心所法生起,彼等諸法對彼等諸法以所緣緣為緣"如是已分別故無任何法非是。因為如虛弱人憑杖或繩而起且住,如是心心所法緣六種中任何色等而生起且住,故應知世間出世間等差別一切諸法如相應對心心所為所緣緣。這是所緣緣中的方法。

Jeṭṭhakaṭṭhena upakārako dhammo adhipatipaccayo, so niddese 『『chandādhipati chandasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ…pe… vīriyacittavīmaṃsādhipati…pe… adhipatipaccayena paccayo, yaṃ yaṃ dhammaṃ garuṃ katvā ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ adhipatipaccayena paccayo』』ti evaṃ dvidhā niddiṭṭho. Tattha chandādayo sahajātādhipatibhāvena vuttā, garukātabbaṃ ārammaṇādhipatibhāvena. Tattha ca lokiyakusalabhūto ārammaṇādhipati lokiyakusalānañceva lobhasahagatacittānañca ārammaṇādhipati hoti, nāññassa, akusalabhūto pana lobhasahagatacittuppādoti vuccati itaresu garukātabbatāya abhāvato, so dvihetukāhetukādilokiyavipākarūpakkhandhabhūto ca lobhasahagatasseva, nāññassa, tathā kiriyabhūtopīti aṭṭhakathāyaṃ āgataṃ, taṃ ñāṇasampayuttakiriyānaṃ sabbaññutaññāṇābhiññādipubbavasappavattānaṃ kāmāvacarakusalehi garukātabbabhāvassāvirodhabhāvassa dassanato vīmaṃsitabbaṃ. Lokuttarakusalāni pana kāmāvacarañāṇasampayuttajavanānameva ārammaṇādhipatipaccayā honti, nibbānaṃ pana tesaññeva lokuttarakusalavipākānañcāti veditabbanti ayaṃ adhipatipaccaye nayo.

Anantarabhāvena upakārako dhammo anantarapaccayo, sova samanantarapaccayo, byañjanamattameva nānaṃ 『『upacayasantatī』』tiādīsu viya. Yampi 『『atthānantaratāya anantarapaccayo, kālānantaratāya samanantarapaccayo』』ti ācariyānaṃ mataṃ, taṃ 『『nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṃ phalasamāpattiyā samanantarapaccayena paccayo』』tiādīhi virujjhati, taṃniddese 『『cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā…pe… kāyaviññāṇadhātu…pe… manodhātu…pe… manoviññāṇadhātuyā…pe… purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ…pe… abyākatānaṃ dhammānaṃ…pe… purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ…pe… abyākatānaṃ…pe… yesaṃ yesaṃ dhammānaṃ anantarā ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ anantarapaccayena paccayo』』ti iminā anantarapaccayaniddesasamako eva samanantarapaccayo niddiṭṭho aññatra nāmanānāttāti ayaṃ anantarasamanantarapaccayadvaye nayo.

我將按要求將這段巴利文直譯成簡體中文: 以勝上義攝益法為增上緣,彼在分別中"欲增上對欲相應諸法及彼等起諸色......乃至......精進、心、觀增上......乃至......以增上緣為緣,重視任何法而諸心心所法生起,彼等諸法對彼等諸法以增上緣為緣"如是分兩種分別。此中欲等以俱生增上性說,所重視以所緣增上性。此中成為世間善的所緣增上對世間善及貪相應心為所緣增上,非對其他,但成為不善說是貪相應心生起,因在其他中無所重視性,彼成為二因無因等世間異熟色蘊只對貪相應,非對其他,如是成為唯作也,如是在義注中來,彼因見與具智唯作、一切智智、神通等前習轉起的欲界善所重視性無相違性故應觀察。但出世間善只對欲界相應智速行為所緣增上緣,而涅槃只對彼等及出世間善異熟,應如是了知。這是增上緣中的方法。 以無間性攝益法為無間緣,彼同爲等無間緣,只有言詞差別如"積聚相續"等中。雖有"以義無間性為無間緣,以時無間性為等無間緣"的諸阿阇黎意見,彼與"從滅定出者非想非非想處善對果定以等無間緣為緣"等相違,彼分別中"眼識界及彼相應諸法對意界......乃至......身識界......乃至......意界......乃至......意識界......乃至......前前善法對後後善法......乃至......無記法......乃至......前前不善法對後後不善法......乃至......無記......乃至......無間于任何諸法而諸心心所法生起,彼等諸法對彼等諸法以無間緣為緣"以此等無間緣分別與無間緣分別相同,除名稱差別外。這是無間等無間緣二種中的方法。

Uppajjamānova saha uppajjamānabhāvena upakārako dhammo sahajātapaccayo, so niddese 『『cattāro khandhā arūpino aññamaññaṃ sahajātapaccayena paccayo, cattāro mahābhūtā aññamaññaṃ…pe… okkantikkhaṇe nāmarūpaṃ aññamaññaṃ…pe… cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ…pe… mahābhūtā upādārūpānaṃ…pe… rūpino dhammā arūpīnaṃ dhammānaṃ kiñcikāle sahajātapaccayena paccayo, kiñcikāle nasahajātapaccayena paccayo』』ti evaṃ chabbidho niddiṭṭho. Tattha aññamaññanti iminā tesaṃ dhammānaṃ ekakkhaṇe paccayabhāvañceva paccayuppannabhāvañca dīpeti, paṭisandhikkhaṇe vatthurūpaṃ rūpaṃ nāma. Cittacetasikāti pavattiyaṃ cattāro khandhā, paṭisandhiyampīti keci tattha kaṭattārūpānampi cittasamuṭṭhāne paviṭṭhattā. Tesaṃ hi paṭisandhicittacetasikā sahajātapaccayā hontiyeva, tāni pana vatthuvirahitāni rūpāni pavattiyaṃ cittasamuṭṭhānānaṃ viya cittacetasikānaṃ paccayatthaṃ na pharanti, tasmā 『『aññamañña』』nti na vuttaṃ, tathā bhūtānaṃ upādārūpaṃ. Evaṃ hi agayhamāne paṭisandhiyaṃ kaṭattārūpānaṃ sahajātā nāma nissayatā na vuttāti sahajātapaccayaniddeso aparipuṇṇo eva siyā. Kiñcikāleti idampi okkantikkhaṇe hadayavatthumeva sandhāya vuttattā tatiyakoṭṭhāsameva bhajatīti atthato ayaṃ paccayo pañcavidhoti ayaṃ sahajātapaccaye nayo.

Aññamaññaṃ uppādanupatthambhanabhāvena upakārako dhammo aññamaññapaccayo tidaṇḍakaṃ viya. So niddese 『『cattāro khandhā arūpino aññamaññapaccayena paccayo, cattāro mahābhūtā…pe… okkantikkhaṇe nāmarūpaṃ aññamaññapaccayena paccayo』』ti evaṃ tidhā niddiṭṭhoti ayaṃ aññamaññapaccaye nayo.

Adhiṭṭhānākārena, nissayākārena ca upakārako dhammo nissayapaccayo tarucittakammādīnaṃ pathavīpaṭādayo viya, so niddese sahajātapaccaye viya chadhāva niddiṭṭho. Chaṭṭho panettha koṭṭhāso 『『cakkhāyatanaṃ cakkhuviññāṇadhātuyā, sotaghānajivhākāyāyatanaṃ kāyaviññāṇadhātuyā…pe… yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo』』ti evaṃ purejātanissayadassanavasena vibhatto, sesaṃ tādisameva. Tattha rūpanti hadayavatthu.

Upanissayapaccayoti ettha panāyaṃ vacanattho – tadadhīnavuttitāya attano phalena nissito, nappaṭikkhittoti nissayo, yathā pana bhuso āyāso upāyāso, evaṃ bhuso nissayo upanissayo, balavakāraṇassetaṃ adhivacanaṃ, tasmā balavakāraṇabhāvena upakārako dhammo upanissayapaccayoti veditabbo. So ārammaṇūpanissayo anantarūpanissayo pakatūpanissayoti tividho hoti. Tattha ārammaṇūpanissayo tāva ārammaṇādhipatinā saddhiṃ nānattaṃ akatvā vibhatto. Tattha yaṃ ārammaṇaṃ garuṃ katvā cittacetasikā uppajjanti, taṃ niyamato tesaṃ ārammaṇesu balavārammaṇaṃ hoti, iti garukātabbamattaṭṭhena ārammaṇādhipati, balavakāraṇaṭṭhena ārammaṇūpanissayoti evametesaṃ nānattaṃ veditabbaṃ.

我將按要求直譯這段巴利文: 正生起以同正生起性攝益法為俱生緣,彼在分別中"四無色蘊互相以俱生緣為緣,四大種互相......乃至......結生剎那名色互相......乃至......心心所法對心等起諸色......乃至......大種對所造色......乃至......有色法對無色法有時以俱生緣為緣,有時非以俱生緣為緣"如是分六種分別。此中"互相"以此顯示彼等諸法一剎那緣性及緣生性,在結生剎那所依色名為色。"心心所"是在轉起中四蘊,在結生中也,有些說因此中所造色也入心等起。因為對彼等結生心心所是俱生緣,但彼等無所依諸色如轉起中心等起般不遍滿心心所緣義,故不說"互相",如是大種對所造色。因為如是不取,在結生中所造色的俱生即所依性不說,故俱生緣分別將不圓滿。"有時"這也因只緣結生剎那心所依而說,故依義只屬第三部分,這緣成為五種。這是俱生緣中的方法。 互相以生起支援性攝益法為相互緣,如三支。彼在分別中"四無色蘊以相互緣為緣,四大種......乃至......結生剎那名色以相互緣為緣"如是分三種分別。這是相互緣中的方法。 以住立行相、依止行相攝益法為依止緣,如地面等對樹畫等。彼在分別中如俱生緣分六種分別。而此中第六部分"眼處對眼識界,耳鼻舌身處對身識界......乃至......意界及意識界依何色轉起,彼色對意界及意識界及彼相應諸法以依止緣為緣"如是依顯示前生依止分別,其餘相同。此中"色"是心所依。 所依緣中這是語義 - 依彼轉起性依止於自果,不捨故為依止,如極苦惱為憂惱,如是極依止為所依止,這是強因的同義語,故應知以強因性攝益法為所依緣。彼成為所緣所依、無間所依、自性所依三種。此中首先所緣所依與所緣增上不作差別而分別。此中重視何所緣而心心所生起,彼必定是彼等所緣中強所緣,如是以應重視量義為所緣增上,以強因義為所緣所依,應如是了知彼等差別。

Anantarūpanissayopi anantarapaccayena nānattaṃ akatvāva vibhatto, evaṃ santepi attano attano anantaraṃ anurūpassa cittuppādassa pavattanasamatthatāya anantaratā, purimacittassa pacchimacittuppādane balavatāya anantarūpanissayatā ca veditabbā. Yathā hi hetupaccayādīsu kañci dhammaṃ vināpi cittaṃ uppajjati, na evaṃ anantaracittaṃ vinā cittassa uppatti nāma atthi, tasmā balavapaccayo hoti, iti balavakāraṇaṭṭhena anantarova anantarūpanissayoti evametesaṃ nānattaṃ veditabbaṃ.

Pakato upanissayo pakatūpanissayo, pakato nāma attano santāne uppādito vā saddhāsīlādiupasevito vā utubhojanādipakatiyāyeva vā upanissayo pakatūpanissayo, iti parūpanissayena amissoti attho. So ca pakatūpanissayo 『『saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti; vipassanaṃ, maggaṃ, abhiññaṃ, samāpattiṃ uppādeti; sīlaṃ, sutaṃ, cāgaṃ, paññaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādetī』』tiādinā imesaṃ saddhādīnaṃ vasena bahudhā vibhatto, evaṃ upanissayapaccayo tividho. Niddese panāyaṃ 『『purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ …pe… akusalānaṃ kesañci…pe… abyākatānaṃ dhammānaṃ…pe… purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ…pe… kusalānaṃ kesañci…pe… abyākatānaṃ dhammānaṃ…pe… purimā purimā abyākatā dhammā…pe… abyākatānaṃ, kusalānaṃ, akusalānaṃ upanissayapaccayena paccayo, puggalopi upanissayapaccayena paccayo, senāsanampī』』ti evaṃ niddiṭṭho. Tattha purimāti anantarūpanissaye samanantarātītāva labbhanti.

Ārammaṇūpanissayapakatūpanissayesu pana nānāvidhivasena purimatarāvāti tayopi rāsī kusalena kusalapade labbhanti. Kusalena panākusale samanantarātītā na labbhanti, tenāha 『『kesañcī』』ti. Idaṃ hi 『『kusalo dhammo akusalassa dhammassa ārammaṇūpanissayo pakatūpanissayo, ārammaṇūpanissayo pana dānaṃ datvā…pe… taṃ garuṃ katvā rāgo uppajjati…pe… pakatūpanissayo saddhaṃ upanissāya mānaṃ jappetī』』tiādinā pañhāvāre āgataṃ imaṃ nayaṃ sandhāya vuttaṃ.

Akusalena kusalapade hi samanantarātītā na labbhanti, tenāha 『『kesañcī』』ti. Idaṃ pana 『『akusalo dhammo kusalassa dhammassa pakatūpanissayo. Rāgaṃ upanissāya dānaṃ deti…pe… pāṇaṃ hantvā tassa paṭighātatthāya dānaṃ detī』』tiādinā nayena pañhāvāre āgataṃ pakatūpanissayameva sandhāya vuttaṃ. Yathā hi akusalaṃ kusalassa anantarūpanissayo na hoti, tathā ārammaṇūpanissayopi na hoti. Na hi taṃ garuṃ katvā kusalaṃ pavattati.

Akusalena abyākatapade pana ārammaṇūpanissayova na labbhati. Na hi taṃ abyākatā garuṃ karonti, anantarā panassa honti. Tenevettha 『『kesañcī』』ti na vuttaṃ. Sesapadesu tayopi upanissayā labbhanteva. 『『Puggalopi, senāsanampī』』ti idampi dvayaṃ pakatūpanissayavasenevettha vuttaṃ, utubhojanādayo cettha saṅgahetabbā. Imasmiñca paccaye ekaccāya paññattiyā saddhiṃ sabbepi catubhūmakā dhammā saṅgahitāti veditabbāti ayaṃ upanissayapaccaye nayo.

我將按要求直譯這段巴利文: 無間所依也與無間緣不作差別而分別,雖然如是,應知由於對自己相續無間相應心生起能力故為無間性,由於前心在後心生起中有力故為無間所依性。因為如在因緣等中即使無某法心也生起,無間心不如是,名為無有離心而有心生起,故成為有力緣,如是以強因義無間即為無間所依,應如是了知彼等差別。 自己的所依為自性所依,自己名為在自相續中生起或親近信戒等,或由於時節食等自性的所依為自性所依,如是不混雜他所依是義。彼自性所依"依止信佈施,受持戒,作布薩,生起禪;生起觀、道、神通、定;依止戒、聞、舍、慧佈施......乃至......生起定"等,依這些信等方式多種分別,如是所依緣成為三種。而在分別中這"前前善法對後後善法......乃至......對某些不善......乃至......對無記法......乃至......前前不善法對後後不善......乃至......對某些善......乃至......對無記法......乃至......前前無記法......乃至......對無記、善、不善以所依緣為緣,補特伽羅也以所依緣為緣,坐臥處也"如是分別。此中"前"在無間所依中只得等無間過去。 但在所緣所依自性所依中依種種方式得更前,如是三種積聚在善對善句中得。但善對不善不得等無間過去,故說"某些"。因為這依"善法對不善法為所緣所依自性所依,但所緣所依佈施后......乃至......重視彼而貪生起......乃至......自性所依依止信而發生慢"等在問分中來此方法而說。 因為不善對善句不得等無間過去,故說"某些"。但這依"不善法對善法為自性所依。依止貪佈施......乃至......殺生已為止息彼而佈施"等方式在問分中來只緣自性所依而說。因為如不善對善非無間所依,如是也非所緣所依。因為不重視彼而善轉起。 但不善對無記句只不得所緣所依。因為無記不重視彼,但成為彼無間。因此此處不說"某些"。在其餘句中得三所依。"補特伽羅也,坐臥處也"這二也依自性所依方式在此說,此中應攝時節食等。應知在此緣中攝一切四地法與某些施設。這是所依緣中的方法。

Paṭhamataraṃ uppajjitvā vattamānabhāvena upakārakā rūpadhammā purejātapaccayo, so pasādatabbisayahadayavatthuvasena ekādasavidho. Niddese ca 『『cakkhāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ purejātapaccayena paccayo…pe… kāyāyatanaṃ kāyaviññāṇadhātuyā …pe… rūpāyatanaṃ cakkhuviññāṇadhātuyā…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇadhātuyā…pe… rūpāyatanaṃ saddagandharasaphoṭṭhabbāyatanaṃ manodhātuyā…pe… yaṃ rūpaṃ nissāya…pe… taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca kiñcikāle purejātapaccayena paccayo, kiñcikāle na purejātapaccayena paccayo』』ti evaṃ sabbathāpi pañcadvāre vatthārammaṇavasena, manodvāre vatthuvaseneva cāyaṃ niddiṭṭho. Pañhāvāre pana ārammaṇapurejātaṃ 『『arahā cakkhuṃ aniccato dukkhato anattato vipassatī』』ti āgatattā manodvārepi aṭṭhārasannaṃ rūpānaṃ vasena ārammaṇapurejātampi labbhatevāti ayaṃ purejātapaccaye nayo.

Purejātānaṃ rūpadhammānaṃ upatthambhakaṭṭhena upakārako arūpadhammo pacchājātapaccayo gijjhapotakasarīrānaṃ āhārāsā cetanā viya. Niddesepi cassa 『『pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājātapaccayena paccayo』』ti evaṃ vuttaṃ. Tattha imassa kāyassāti catusamuṭṭhānikatisamuṭṭhānikabhūtupādāyarūpakāyassa. Dhammato cāyaṃ ṭhapetvā paṭisandhivipāke āruppavipāke avasesā sabbe catubhūmakā arūpadhammāti veditabbāti ayaṃ pacchājātapaccaye nayo.

Āsevanaṭṭhena anantarānaṃ paguṇabalavabhāvena upakārako dhammo āsevanapaccayo ganthādipurimābhiyogo viya. So kusalākusalakiriyajavanavasena tividho. Niddese panassa 『『purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ…pe… akusalānaṃ dhammānaṃ…pe… kiriyābyākatānaṃ dhammānaṃ āsevanapaccayena paccayo』』ti niddiṭṭho. Tattha purimā purimāti sabbattha samanantarātītāva daṭṭhabbā, tatthāpi kusalādayo abyākatādīnaṃ bhinnajātikānaṃ samanantarānampi vāsanāsaṅkhātena āsevanena paguṇatarabalavabhāvavisiṭṭhaṃ attano kusalādibhāvasaṅkhātagatiṃ gāhāpetuṃ asamatthatāya āsevanapaccayā na honti, bhūmito, pana ārammaṇato ca bhinnāpi kāmāvacaratihetukakusalakiriyā attanā sadisavedanānameva mahaggatalokuttarakusalakiriyānampi, saṅkhārārammaṇañca anulomakusalaṃ nibbānārammaṇassa gotrabhukusalassa āsevanapaccayā hontiyeva. Lokuttaro pana āsevanapaccayo natthi, tathā vipāko kammapariṇāmitattāti ayaṃ āsevanapaccaye nayo.

Cittappayogasaṅkhātena kiriyabhāvena upakārako dhammo kammapaccayo. So nānakkhaṇikāya kusalākusalacetanāya ceva sahajātāya ca sabbāyapi cetanāya vasena duvidho hoti. Niddesepi cassa 『『kusalākusalaṃ kammaṃ vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ…pe… cetanā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo』』ti dvidhāva vutto. Tattha kammanti cetanākammameva. Kaṭattā ca rūpānanti kammassa kaṭattā upacitattā nipphāditattā uppannānaṃ kammajānaṃ rūpānaṃ kaṭattā eva, kammampi kālantareyeva avasesapaccayasamāyoge sati attano phalaṃ uppādeti, na tu vinaṭṭhattā ṭhitattā taṃ vā ṭhitaṃ pana kammaṃ na janeti. Evaṃ taṃsamuṭṭhānanti iminā paṭisandhiyaṃ kaṭattārūpaggahaṇaṃ daṭṭhabbanti ayaṃ kammapaccaye nayo.

我將按要求直譯這段巴利文: 以先生起而住現在性攝益色法為前生緣,彼依凈色、所緣和心所依成為十一種。在分別中"眼處對眼識界及彼相應諸法以前生緣為緣......乃至......身處對身識界......乃至......色處對眼識界......乃至......觸處對身識界......乃至......色處、聲香味觸處對意界......乃至......依何色......乃至......彼色對意界及意識界有時以前生緣為緣,有時非以前生緣為緣"如是在一切五門中依所依所緣,在意門中只依所依而分別。但在問分中所緣前生因來"阿羅漢觀眼是無常苦無我"故在意門中也依十八色得所緣前生。這是前生緣中的方法。 以支援義攝益前生色法的無色法為後生緣,如對鷲雛身體的食慾思。在其分別中也"後生心心所法對此前生身以後生緣為緣"如是說。此中"此身"是四等起三等起大種所造色身。從法來看這除結生異熟、無色異熟外其餘一切四地無色法應知。這是後生緣中的方法。 以數習義對無間以熟練有力性攝益法為習行緣,如前習學論等。彼依善不善唯作速行成為三種。而在其分別中"前前善法對後後善法......乃至......不善法......乃至......唯作無記法以習行緣為緣"而分別。此中"前前"在一切處應見只等無間過去,此中也善等對異類無記等等無間不能以稱為熏習的習行令得更熟練有力性特勝自己善等性稱為趣,故非習行緣,但從地和所緣雖異,欲界二因善唯作只對同受的廣大出世間善唯作,緣行的隨順善對緣涅槃的種姓善成為習行緣。但無出世間習行緣,如是異熟因被業變化。這是習行緣中的方法。 以稱為心加行的作用性攝益法為業緣。彼依異時善不善思和一切俱生思成為二種。在其分別中也"善不善業對異熟諸蘊及所造諸色......乃至......思對相應諸法及彼等起諸色以業緣為緣"如是說為二。此中"業"只是思業。"所造諸色"是業的所造、已積、已作成、已生起的業生諸色的所造,業也只在異時有餘緣和合時生起自果,非因已滅已住或彼住業不生。如是"彼等起"以此應見攝結生所造色。這是業緣中的方法。

Nirussāhasantabhāvena nirussāhasantabhāvāya upakārako vipākadhammo vipākapaccayo. So pavatte cittasamuṭṭhānānaṃ, paṭisandhikkhaṇe kaṭattārūpānaṃ, sabbattha ca sampayuttadhammānaṃ paccayo hoti. Yathāha sabbapañhāvāre – 『『vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ paṭisandhikkhaṇe…pe… kaṭattā ca rūpānaṃ vipākapaccayena paccayo』』tiādi. Niddese panassa 『『vipākā cattāro khandhā arūpino aññamaññaṃ vipākapaccayena paccayo』』ti ettakameva vuttaṃ. Taṃ pañhāvāre vuttavidhānaṃ sandhāya sāvasesaṃ vuttanti ayaṃ vipākapaccaye nayo.

Rūpārūpānaṃ upatthambhakaṭṭhena upakārakā cattāro āhārā āhārapaccayo. Niddese pana 『『kabaḷīkāro āhāro imassa kāyassa…pe… arūpino āhārā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo』』ti evaṃ niddiṭṭho. Tattha catusamuṭṭhānamupagatā ojā kabaḷīkāro āhāro nāma. So yasmā āhārūpasevīnaññeva ajjhohaṭāhārautujāhārūpatthaddho eva ca kammajādiāhāro imassa kāyassa ṭhitiyā pavattati, na aññathā, tasmā kabaḷīkātabbautujavatthusannissitatādassanatthaṃ kabaḷīkāro āhāroti vutto. Kiñcāpi cāyaṃ 『『imassa kāyassā』』ti avisesena vutto, visesato pana āhārajarūpassa janako ceva anupālako ca hutvā sesatisantatisamuṭṭhānarūpassa anupālako eva hutvā āhārapaccayo hoti. Taṃsamuṭṭhānānanti iminā paṭisandhiyaṃ kammasamuṭṭhānāni gahitāneva. Pañhāvāre hi 『『paṭisandhikkhaṇe vipākābyākatā āhārā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena paccayo』』ti vuttanti ayaṃ āhārapaccaye nayo.

Adhipatiyaṭṭhena upakārakā itthindriyapurisindriyavajjā vīsati indriyā indriyapaccayo. Itthindriyapurisindriyāni hi kiñcāpi itthipurisaliṅgākappādīnaṃ bījabhūtāni, neva pana tesaṃ, na aññesaṃ indriyādipaccayataṃ pharanti. Suttantikapariyāyena pana tesaṃ pakatūpanissayabhāvaṃ pharantīti bāvīsateva indriyāni. Tattha cakkhundriyādayo pañca arūpadhammānameva indriyapaccayo, rūpajīvitindriyaṃ kaṭattārūpānameva, sesā rūpārūpānaṃ. Niddese 『『cakkhundriyaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ…pe… kāyaviññāṇadhātuyā…pe… rūpajīvitindriyaṃ kaṭattārūpānaṃ, arūpino indriyā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo』』ti evaṃ niddiṭṭho. Taṃsamuṭṭhānānanti etthāpi kaṭattārūpampi saṅgahitaṃ. Pañhāvāre hi 『『paṭisandhikkhaṇe vipākābyākatā indriyā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpāna』』nti vuttanti ayaṃ indriyapaccaye nayo.

Upanijjhāyanaṭṭhena upakārakāni ṭhapetvā dvipañcaviññāṇesu vedanāttayaṃ, ekaggatañca sesāni kusalādibhedāni satta jhānaṅgāni jhānapaccayo. Dvipañcaviññāṇānaṃ hi abhinipātamattattā tesu vedanekaggatā upanijjhāyanākārassa abhāvena jhānaṅgesu na uddhaṭā, niddese panassa 『『jhānaṅgāni jhānasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ jhānapaccayena paccayo』』ti niddiṭṭho. Idhāpi taṃsamuṭṭhānānanti iminā ca kaṭattārūpampi gahitaṃ. Pañhāvārehi 『『paṭisandhikkhaṇe vipākābyākatāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpāna』』nti vuttanti ayaṃ jhānapaccaye nayo.

我將按要求直譯這段巴利文: 以無精進寂靜性對無精進寂靜性攝益異熟法為異熟緣。彼在轉起中對心等起,在結生剎那對所造色,在一切處對相應法為緣。如在一切問分中說 - "異熟無記一蘊對三蘊及心等起諸色,在結生剎那......乃至......對所造諸色以異熟緣為緣"等。而在其分別中只說"異熟四無色蘊互相以異熟緣為緣"這麼多。彼依問分中所說方式而說有餘。這是異熟緣中的方法。 以對色無色支援義攝益四食為食緣。而在分別中"段食對此身......乃至......無色食對相應諸法及彼等起諸色以食緣為緣"如是分別。此中入於四等起的食素名為段食。彼因為只對親近食者,只是被吞食食和時節生食所支援的業生等食對此身住續轉起,非其他,故為顯示應作段及依時節生所依性而說段食。雖然這不特別說"對此身",但特別成為食生色的能生及維持,成為維持其餘三相續等起色而為食緣。"彼等起"以此攝取結生業等起。因為在問分中說"在結生剎那異熟無記食對相應諸蘊及所造諸色以食緣為緣"。這是食緣中的方法。 以增上義攝益除女根男根外二十根為根緣。因為女根男根雖然是女男相貌等的種子,但不遍滿彼等及其他的根等緣性。但依經分遍滿彼等的自性所依性故為二十二根。此中眼根等五隻對無色法為根緣,色命根只對所造色,其餘對色無色。在分別中"眼根對眼識界及彼相應諸法......乃至......對身識界......乃至......色命根對所造諸色,無色根對相應諸法及彼等起諸色以根緣為緣"如是分別。"彼等起"此中也攝所造色。因為在問分中說"在結生剎那異熟無記根對相應諸蘊及所造諸色"。這是根緣中的方法。 以殊勝思惟義攝益除雙五識中三受及一境性外其餘善等差別七禪支為禪緣。因為雙五識因只是撞擊故,彼中受和一境性因無殊勝思惟行相故不在禪支中舉出,而在其分別中"禪支對禪相應諸法及彼等起諸色以禪緣為緣"而分別。此中也"彼等起"以此攝所造色。因為在問分中說"在結生剎那異熟無記禪支對相應諸蘊及所造諸色"。這是禪緣中的方法。

Yato tato vā niyyānaṭṭhena upakārakāni kusalādibhedāni dvādasa maggaṅgāni maggapaccayo. Niddese pana 『『maggaṅgāni maggasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ maggapaccayena paccayo』』ti niddiṭṭho. Etthāpi taṃsamuṭṭhānānanti iminā kaṭattārūpaggahaṇaṃ. Pañhāvāre hi 『『paṭisandhikkhaṇe vipākābyākatāni maggaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpāna』』nti vuttaṃ, ahetukacittesu cettha vijjamānāni maggaṅgāni maggapaccayā na honti. Ayaṃ maggapaccaye nayo.

Ekavatthukaekārammaṇaekuppādaekanirodhasaṅkhātena sampayuttabhāvena upakārakā arūpino dhammā sampayuttapaccayo. Niddese pana 『『cattāro khandhā arūpino dhammā aññamaññaṃ sampayuttapaccayena paccayo』』ti niddiṭṭhoti ayaṃ sampayuttapaccaye nayo.

Ekavatthukādibhāvānupagamena upakārakā rūpino dhammā arūpīnaṃ, arūpino dhammā rūpīnaṃ vippayuttapaccayo, so sahajātapurejātapacchājātavasena tividho hoti. Vuttaṃ hetaṃ 『『sahajātā kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ…pe… pacchājātā kusalā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo』』tiādi. Purejātaṃ pana chavatthuvaseneva veditabbaṃ. Niddese panassa 『『rūpino dhammā arūpīnaṃ…pe… arūpino dhammā rūpīnaṃ dhammānaṃ vippayuttapaccayena paccayo』』ti evaṃ sāmaññato niddiṭṭho. Tattha rūpinoti idaṃ chavatthūnaṃ vasena vuttaṃ, rūpādayo pana ārammaṇadhammā sampayogāsaṅkāyābhāvena vippayuttapaccayā na vuttā. Cakkhādīnaṃ hi vatthūnaṃ abbhantarato arūpadhammā nikkhamantā viya uppajjanti, tattha sampayogāsaṅkā hoti. Pañhāvārepi hi 『『vatthu kusalānaṃ khandhānaṃ…pe… cakkhāyatanaṃ cakkhuviññāṇadhātuyā』』tiādinā cha vatthūneva uddhaṭāni, arūpino dhammā rūpīnanti etthāpi nibbānaṃ arūpampi samānaṃ rūpassa vippayuttapaccayo na hoti sabbathā sampayogāsaṅkābhāvato, 『『catūhi sampayogo catūhi vippayogo』』ti (dhātu. 3) hi vuttanti ayaṃ vippayuttapaccaye nayo.

Paccuppannalakkhaṇena atthibhāvena tādisasseva dhammassa upatthambhakaṭṭhena upakārako dhammo atthipaccayo, so niddese 『『cattāro khandhā arūpino aññamaññaṃ…pe… cattāro mahābhūtā aññamaññaṃ, okkantikkhaṇe nāmarūpaṃ aññamaññaṃ, cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ, mahābhūtā upādārūpānaṃ, cakkhāyatanaṃ cakkhuviññāṇadhātuyā…pe… rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ…pe… rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ manodhātuyā…pe… manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ atthipaccayena paccayo』』ti evaṃ sahajātapurejātavasena ca bahudhā niddiṭṭho, pañhāvāre pana 『『sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriya』』nti imesaṃ pañcannampi vasena āgatattā pacchājātakabaḷīkāraāhārarūpajīvitindriyānaṃ vasenāpi atthipaccayo gahetabbovāti ayaṃ atthipaccaye nayo.

Attano anantaraṃ uppajjamānānaṃ arūpadhammānaṃ pavattiokāsadānavasena upakārakā samanantaraniruddhā arūpadhammā natthipaccayo, niddese pana 『『samanantaraniruddhā cittacetasikā dhammā paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ natthipaccayena paccayo』』ti evaṃ sāmaññatova niddiṭṭho. Sabbathā anantarapaccayasadisatāya tattha niddiṭṭhanayenevettha viseso ñātabboti ayaṃ natthipaccaye nayo.

我將按要求直譯這段巴利文: 以從此從彼引導義攝益善等差別十二道支為道緣。而在分別中"道支對道相應諸法及彼等起諸色以道緣為緣"而分別。此中也"彼等起"以此攝所造色。因為在問分中說"在結生剎那異熟無記道支對相應諸蘊及所造諸色",此中在無因心中存在的道支不成為道緣。這是道緣中的方法。 以稱為一所依一所緣一生一滅的相應性攝益無色法為相應緣。而在分別中"四無色蘊互相以相應緣為緣"而分別。這是相應緣中的方法。 以不入於一所依等性攝益色法對無色,無色法對色為不相應緣,彼依俱生前生後生成為三種。因為這樣說"俱生善蘊對心等起諸色......乃至......後生善蘊對此前生身以不相應緣為緣"等。但前生應依六所依了知。而在其分別中"色法對無色......乃至......無色法對色法以不相應緣為緣"如是總說分別。此中"色"這依六所依說,但色等所緣法因無相應疑慮故不說為不相應緣。因為從眼等所依內部無色法如出生起,彼處有相應疑慮。因為在問分中也"所依對善諸蘊......乃至......眼處對眼識界"等只舉六所依,在"無色法對色"中也涅槃雖是無色也非色的不相應緣,因一切處無相應疑慮故,因為說"與四相應與四不相應"。這是不相應緣中的方法。 以現在相有性對如是法以支援義攝益法為有緣,彼在分別中"四無色蘊互相......乃至......四大種互相,結生剎那名色互相,心心所法對心等起諸色,大種對所造色,眼處對眼識界......乃至......色處對眼識界及彼相應諸法......乃至......色處......乃至......觸處對意界......乃至......對意界及意識界及彼相應諸法以有緣為緣"如是依俱生前生等多種分別,但在問分中因"俱生、前生、後生、食、根"這五種方式來,故後生段食色命根方式也應攝有緣。這是有緣中的方法。 以給予自己無間生起無色法轉起機會方式攝益等無間已滅無色法為無緣,而在分別中"等無間已滅心心所法對現起心心所法以無緣為緣"如是隻總說分別。因一切處與無間緣相似故應依彼分別方式了知此差別。這是無緣中的方法。

Natthipaccayadhammāva vigatabhāvena upakārakattā vigatapaccayoti saha niddesena natthipaccayasadisovāti.

Avigatapaccayopi sabbathā atthipaccayasadisova, desanāvilāsena, veneyyavasena vā ayaṃ duko vuttoti ayaṃ avigatapaccaye nayo.

Pakiṇṇakavinicchayo

Imesu pana catuvīsatiyā paccayesu ñāṇacārassa visadabhāvatthaṃ –

Dhammato kālato ceva, ekassānekapaccayā;

Anekesañca dhammānaṃ, ekapaccayabhāvato.

Sabhāgā visabhāgā ca, yugaḷā janakādito;

Sabbaṭṭhānādibhedā ca, rūpārūpavikappato;

Bhavato saṅgahā ñeyyo, pakiṇṇakavinicchayo.

Tattha dhammatoti imesu hi paccayesu hetupaccayo tāva nāmarūpadhammesu nāmadhammekadeso, tathā sahajātādhipatikammajhānamaggapaccayā, tathā āsevanavipākapaccayā, catukkhandhasaṅgahitāpi vipākadhammā anantarasamanantarapacchājātasampayuttanatthivigatapaccayā. Nibbānassa asaṅgahato nāmekadesotipi vattuṃ vaṭṭati. Purejātapaccayo rūpadhammova, sesā yathālābhavasena nāmarūpadhammā. Tattha ca ārammaṇādhipatiārammaṇūpanissayapakatūpanissayesu paññattipi saṅgahitāti ayaṃ dhammato vinicchayo.

Kālato pana hetusahajātaaññamaññanissayapurejātapacchājātavipākaāhāraindriyajhānamaggasampayuttavippayuttaatthiavigatapaccayā pannarasa paccuppannāva hutvā attano phalassa paccayā honti, anantarasamanantaraāsevananatthivigatapaccayā pañca atītā eva hutvā, kammapaccayo paneko paccuppannopi atītopi hutvā, sesā ārammaṇaadhipatiupanissayapaccayā tayopi tekālikāpi, nibbānapaññattivasena kālavimuttāpi hutvā attano phalassa paccayā hontīti ayaṃ kālato vinicchayo.

Ekassānekapaccayāti ekadhammassa, ekapaccayassa ca anekapaccayabhāvato. Kathaṃ? Hetupaccaye tāva amoho eko dhammo, so purejātakammaāhārajhānavajjānaṃ vīsatiyā paccayānaṃ vasena anekapaccayo hoti, hetupaccayattaṃ avijahantova adhipatisahajātaaññamaññanissayavipākindriyamaggasampayuttavippayuttaatthiavigatānaṃ aññesaṃ ekādasannaṃ vasena vā anekapaccayo hoti , tathā alobhādayo, tesu pana alobhādosā indriyamaggapaccayā na honti, te tayo avipākabhūtā lobhadosamohā vipākapaccayāpi na honti, te pana amohavajjitā pañca adhipatipaccayā na honti, tathā sesāpi avipākabhūtā.

Ārammaṇapaccaye rūpāyatanaṃ cakkhuviññāṇadhātuyā ārammaṇapurejātaatthiavigatānaṃ catunnaṃ vasena anekapaccayo hoti, tathā manodhātuyā, ahetukamanoviññāṇadhātuyā ca. Sahetukāya pana ārammaṇādhipatiārammaṇūpanissayānampi vasena, saddādīsupi eseva nayo. Dhammāyatanaṃ pana nissayavippayuttānaṃ vasenāpi anekapaccayo hoti, tathā ārammaṇapaccayattaṃ avijahantova ārammaṇādhipatinissayaupanissayapurejātavippayuttaatthiavigatānaṃ vasena aparesampi sattannaṃ vasena anekapaccayo hotīti ayamettha ukkaṭṭhaparicchedo. Tattha arūpānaṃ pana rūpānaṃ vā atītānāgatānaṃ ārammaṇapaccayabhāve sati ārammaṇādhipatiupanissayamattameva uttari labbhati.

我將按要求直譯這段巴利文: 無緣法以離去性攝益故為離去緣,與分別一起如無緣相似。 有緣也一切處如有緣相似,依說法殊勝或有情根機說此二法。這是有緣中的方法。 雜抉擇 在這二十四緣中爲了智行清晰故: 依法及依時,一有多緣性; 對諸多法性,成為一緣性。 同分與異分,二法及能生; 一切處等別,色無色分別; 從有攝應知,雜別之抉擇。 此中"依法"者,因為在這些緣中首先因緣在名色法中是名法一分,如是俱生增上業禪道緣,如是習行異熟緣,雖攝四蘊的異熟法無間等無間後生相應無離去緣。因不攝涅槃故也可說是名一分。前生緣只是色法,其餘依所得方式是名色法。此中在所緣增上所緣所依自性所依中也攝施設。這是依法抉擇。 但依時,因俱生相互依止前生後生異熟食根禪道相應不相應有不離去十五緣只是現在而對自果為緣,無間等無間習行無離去五緣只是過去,業緣一種是現在也是過去,其餘所緣增上所依三緣也是三時,依涅槃施設也是離時而對自果為緣。這是依時抉擇。 "一有多緣性"者,因一法及一緣成為多緣性。如何?首先在因緣中無癡一法,彼除前生業食禪依二十緣方式成為多緣,不捨因緣性而依增上俱生相互依止異熟根道相應不相應有不離去其餘十一方式成為多緣,如是無貪等,但其中無貪無嗔不成為根道緣,彼三非異熟的貪嗔癡也不成為異熟緣,但彼等除無癡五不成為增上緣,如是其餘非異熟也。 在所緣緣中色處對眼識界依所緣前生有不離去四方式成為多緣,如是對意界,對無因意識界。但對有因也依所緣增上所緣所依方式,在聲等中也這方法。但法處也依依止不相應方式成為多緣,如是不捨所緣緣性而依所緣增上依止所依前生不相應有不離去方式,依其餘七方式也成為多緣,這是此中最勝限量。此中但在無色或色過去未來的所緣緣性中只得所緣增上所依而已更上。

Adhipatipaccaye ārammaṇādhipati vuttanayova. Sahajātādhipatīsu cittaṃ hetupurejātakammajhānamaggavajjānaṃ ekūnavīsatiyā paccayānaṃ vasena anekapaccayo hoti, adhipatipaccayattaṃ avijahanto aparesaṃ sahajātaaññamaññanissayavipākāhārindriyasampayuttavippayuttaatthiavigatānaṃ dasannaṃ vaseneva, tathā vīriyaṃ āhārapaccayavajjānaṃ maggapaccayasahitānaṃ vasena, chando āhārindriyavajjānaṃ vasena anekapaccayo hoti, vīmaṃsā hetupaccaye vuttanayāva.

Anantarapaccaye catūsu khandhesu vedanākkhandho tāva hetupurejātakammāhāramaggapaccayavajjānaṃ ekūnavīsatiyā vasena , saññākkhandho tesu indriyajhānavajjānaṃ sattarasannaṃ vasena, saṅkhārakkhandho hetupurejātakammindriyajhānamaggavajjānaṃ aṭṭhārasannaṃ vasena, tathā cetanā kammasahitānaṃ, vitakko hetupurejātakammaāhārindriyavajjānaṃ jhānamaggasahitānaṃ, vicāro, pīti ca ānantariyānaṃ maggavajjānaṃ, ekaggatā hetupurejātakammāhāravajjānaṃ vīsatiyā paccayānaṃ vasena, saddhā, jīvitindriyañca anantarānaṃ hetupurejātakammāhārajhānamaggavajjānaṃ aṭṭhārasannaṃ, sati maggasahitānaṃ ekūnavīsatiyā, hiriottappakāyapassaddhādichayugā, yevāpanakesu adhimokkhamanasikāratatramajjhattatā, karuṇāmuditā ca hetupurejātakammāhārajhānamaggindriyavajjānaṃ sattarasannaṃ, viratiyo pana maggasahitānaṃ aṭṭhārasannaṃ, micchādiṭṭhi tato vipākavajjānaṃ sattarasannaṃ vasena, micchāvācākammantājīvā tehi ceva kammāhārapaccayehi cāti ekūnavīsatiyā paccayānaṃ vasena, ahirikaṃ anottappaṃ māno thinaṃ middhaṃ uddhaccanti ime hetupurejātakammavipākāhārindriyajhānamaggavajjānaṃ soḷasannaṃ, vicikicchā issāmacchariyakukkuccāni tato adhipativajjānaṃ pannarasannaṃ vasena anekapaccayā honti. Anantarapaccayattaṃ avijahantānaṃ panetesaṃ samanantaraupanissayakammanatthivigatānaṃ aparesaṃ channaṃ vasena ca. Viññāṇakkhandhassa adhipatipaccayeneva anekapaccayabhāvo veditabbo.

Sahajātapaccaye mahābhūtāni ārammaṇaārammaṇādhipatisahajātaaññamaññanissayaupanissayapurejātaatthiavigatānaṃ navannaṃ, hadayavatthu tesaññeva vippayuttasahitānaṃ vasena. Nissayapaccaye cakkhāyatanādīni ārammaṇaārammaṇādhipatinissayaupanissayapurejātaindriyavippayuttaatthiavigatānaṃ navannaṃ vasena. Purejātapaccaye rūpasaddagandharasāyatanādīni ārammaṇaārammaṇādhipatiupanissayapurejātaatthiavigatānaṃ channaṃ vasena. Āhārapaccaye ojā ārammaṇaārammaṇādhipatiupanissayāhāraatthiavigatānaṃ channaṃ paccayānaṃ vasena anekadhā paccayo hoti. Taṃtaṃpaccayattaṃ avijahantānaṃ tesaṃ tesaṃ sabbattha ārammaṇādhipatianantarasamanantarūpanissayādipaccayatā vuttanayena veditabbā. Sesaṃ suviññeyyamevāti ayaṃ ekassānekapaccayato vinicchayo.

Anekesañcadhammānaṃ, ekapaccayabhāvatoti etesu hi ṭhapetvā kammapaccayaṃ sesesu tevīsatiyā paccayesu aneke anekesaṃ dhammānaṃ ekato ekekaṃ paccayā honti. Kammapaccayo pana cetanā ekadhammovāti ayaṃ anekadhammānaṃ ekapaccayabhāvato vinicchayo.

我將按要求直譯這段巴利文: 在增上緣中所緣增上如前說方法。在俱生增上中心除因前生業禪道依十九緣方式成為多緣,不捨增上緣性依其餘俱生相互依止異熟食根相應不相應有不離去十方式,如是精進除食緣與道緣一起方式,欲依除食根方式成為多緣,慧如因緣中說方法。 在無間緣中四蘊中首先受蘊除因前生業食道緣依十九方式,想蘊在彼等中除根禪依十七方式,行蘊除因前生業根禪道依十八方式,如是思與業一起,尋除因前生業食根與禪道一起,伺和喜依無間除道,一境性除因前生業食依二十緣方式,信和命根依無間除因前生業食禪道依十八,念與道一起依十九,慚愧身輕安等六對,遍一切心所中勝解作意舍,悲喜除因前生業食禪道根依十七,但離與道一起依十八,邪見從彼除異熟依十七方式,邪語業命從彼等及業食緣依十九緣方式,無慚無愧慢昏沉睡眠掉舉除因前生業異熟食根禪道依十六,疑嫉慳惡作從彼除增上依十五方式成為多緣。但不捨無間緣性彼等依等無間所依業無離去其餘六方式。應知識蘊與增上緣一樣多緣性。 在俱生緣中大種依所緣所緣增上俱生相互依止所依前生有不離去九,心所依依彼等與不相應一起方式。在依止緣中眼處等依所緣所緣增上依止所依前生根不相應有不離去九方式。在前生緣中色聲香味處等依所緣所緣增上所依前生有不離去六方式。在食緣中食素依所緣所緣增上所依食有不離去六緣方式成為多種緣。不捨彼彼緣性彼等一切處所緣增上無間等無間所依等緣性應如前說方法了知。其餘容易了知。這是依一有多緣抉擇。 "諸多法一緣性"者,因為在這些中除業緣外在其餘二十三緣中多法對多法共同成為一一緣。但業緣只是思一法。這是諸法一緣性抉擇。

Sabhāgā visabhāgā cāti etesu hi anantarasamanantaraanantarūpanissayāsevananatthivigatapaccayā sabhāgā, tathā ārammaṇaārammaṇādhipatiārammaṇūpanissayā. Purejātapaccayo panettha pacchājātena visabhāgo, tathā sampayutto vippayuttena, atthi natthinā, vigato avigatenāti ayaṃ sabhāgavisabhāgato vinicchayo.

Yugaḷāti ettha atthasarikkhatāya saddasarikkhatāya kālapaṭipakkhatāya hetuphalatāya aññamaññapaṭipakkhatāyāti imehi kāraṇehi yugaḷaṃ veditabbaṃ. Anantarasamanantarā hi atthasarikkhatāya ekaṃ yugaḷaṃ nāma. Nissayūpanissayā saddasarikkhatāya, purejātapacchājātā kālapaṭipakkhatāya, kammavipākā hetuphalatāya, sampayuttavippayuttā aññamaññapaṭipakkhatāya ekaṃ yugaḷaṃ, tathā atthinatthipaccayā, vigataavigatapaccayāti ayaṃ yugaḷato vinicchayo.

Janakāditoti janakopatthambhakato. Etesu hi anantarasamanantarūpanissayapakatūpanissayāsevanapaccayā, nānakkhaṇiko kammapaccayo, natthivigatapaccayā cāti ime janakā eva, na upatthambhakā. Pacchājātapaccayo upatthambhako eva, na janako. Sesā janakā ceva upatthambhakā cāti ayaṃ janakādito vinicchayo.

Sabbaṭṭhānādibhedāti sabbaṭṭhānikaasabbaṭṭhānikabhedato. Etesu hi sahajātanissayaatthiavigatapaccayā sabbaṭṭhānikā. Sabbesu paccayuppannesu icchitabbā. Etehi vinā uppajjamāno ekadhammopi natthi. Sesā asabbaṭṭhānikā. Tattha ca ārammaṇaārammaṇādhipatianantarasamanantarānantarūpanissayapakatūpanissayapurejātāsevanasampayutta atthinatthivigatapaccayā arūpadhammānaññeva kāraṇato asabbaṭṭhānikā. Tathā pacchājātapaccayo rūpānaññeva kāraṇato, sesā ekaccānaṃ rūpārūpadhammānaṃ kāraṇato asabbaṭṭhānikā. Ayaṃ sabbaṭṭhānādibhedato vinicchayo.

Rūpārūpavikappatoti rūpaṃ rūpassa, rūpaṃ arūpassātiādi vikappato. Etesu hi ekopi paccayo rūpameva hutvā rūpasseva paccayo bhavanto nāma natthi, rūpameva pana arūpasseva atthi, so purejātapaccayo eko eva. Rūpameva hutvā rūpārūpasseva paccayo nāmātipi natthi, arūpameva hutvā arūpasseva paccayopi atthi, so anantarasamanantaraāsevanasampayuttanatthivigatavasena chabbidho. Arūpameva pana rūpasseva paccayopi atthi, so pacchājātapaccayo eko eva. Arūpameva hutvā rūpārūpānampi atthi, so hetukammavipākajhānamaggavasena pañcavidho. Rūpārūpapaññatti hutvā arūpasseva paccayopi atthi, so ārammaṇaupanissayavasena duvidho. Rūpārūpaṃ pana rūpārūpassāpi atthi, so adhipatisahajātaaññamaññanissayāhārindriyavippayuttaatthiavigatavasena navavidhoti ayaṃ rūpārūpavikappato vinicchayo.

Bhavatoti imesu hi paccayesu pañcavokārabhave tāva na koci paccayo na labbhati nāma, sabbepi labbhanti. Catuvokārabhave pana purejātapacchājātavippayuttapaccaye apanetvā sesā ekavīsatimeva. Ekavokārabhave sahajātaaññamaññanissayakammindriyaatthiavigatavasena satteva. Bāhire pana anindriyabaddharūpe tesu kammindriyavajjā pañceva labbhantīti ayaṃ bhavato vinicchayo.

我將按要求直譯這段巴利文: "同分異分"者,因為在這些中無間等無間無間所依習行無離去緣是同分,如是所緣所緣增上所緣所依。但此中前生緣與後生是異分,如是相應與不相應,有與無,離去與不離去。這是依同分異分抉擇。 "二法"者,此中依義相似、語相似、時對立、因果、互相對立這些原因應知二法。因為無間等無間依義相似名為一對。依止所依依語相似,前生後生依時對立,業異熟依因果,相應不相應依互相對立為一對,如是有無緣,離去不離去緣。這是依二法抉擇。 "能生等"者,從能生支援。因為在這些中無間等無間所依自性所依習行緣,異時業緣,無離去緣,這些只是能生,非支援。後生緣只是支援,非能生。其餘既是能生也是支援。這是依能生等抉擇。 "一切處等別"者,從一切處非一切處差別。因為在這些中俱生依止有不離去緣是一切處。在一切緣生中應欲求。無此等不生起一法也無。其餘非一切處。此中所緣所緣增上無間等無間無間所依自性所依前生習行相應有無離去緣因只對無色法故非一切處。如是後生緣因只對色法故,其餘因對某些色無色法故非一切處。這是依一切處等別抉擇。 "色無色分別"者,從色對色、色對無色等分別。因為在這些中沒有一緣只是色而只對色為緣,但色只對無色有,彼只是前生緣一種。也沒有名為色而只對色無色為緣,但有隻是無色而只對無色為緣,彼依無間等無間習行相應無離去成為六種。但有隻是無色而只對色為緣,彼只是後生緣一種。有隻是無色而也對色無色,彼依因業異熟禪道成為五種。有色無色施設而只對無色為緣,彼依所緣所依成為二種。但有色無色而也對色無色,彼依增上俱生相互依止食根不相應有不離去成為九種。這是依色無色分別抉擇。 "從有"者,因為在這些緣中首先在五蘊有中沒有任何緣名為不得,一切都得。但在四蘊有中除前生後生不相應緣外其餘二十一。在一蘊有中只俱生相互依止業根有不離去七。但在外非根所繫色中在彼等中除業根得五。這是依有抉擇。

Saṅgahāti sabbepi hi ime catuvīsati paccayā ārammaṇasahajātaupanissayapurejātapacchājātakammāhārindriyesu aṭṭhasu ca paccayesu saṅgahaṃ gacchanti. Kathaṃ? Tesu hi hetuaññamaññavipākajhānamaggasampayuttapaccayā cha sahajātapaccaye saṅgahaṃ gacchanti. Anantarasamanantarāsevananatthivigatapaccayā pañca anantarūpanissaye upanissayapaccaye. Nissayapaccayo sahajātapurejātabhedato duvidho. Tattha sahajāto sahajātapaccaye, purejāto purejātapaccaye. Adhipatipaccayopi ārammaṇabhūto ārammaṇūpanissaye, sahajātabhūto sahajātapaccaye. Vippayuttapaccayopi sahajātapurejātapacchājātabhūtatāya tattha tattha saṅgahaṃ gacchati. Atthiavigatapaccayāpi sahajātapurejātapacchājātāhārindriyabhūtatāya tattha tattha paccayesu saṅgahaṃ gacchanti. Evaṃ imesu paccayesu sabbapaccayānaṃ saṅgaho veditabbo. Teneva tikapaṭṭhānapāḷiyaṃ paccanīyanaye imesaṃ aṭṭhannaṃ paccayānaṃ vaseneva katipayapañhā vissajjitā. Imesaṃ pana aṭṭhannampi aññamaññasaṅgahopi atthiyeva. Tesu hi ārammaṇapaccayo adhipatibhūto upanissaye , anadhipatibhūto na katthacīti ārammaṇapaccayo hutvā visuññeva tiṭṭhati. Kammapaccayopi sahajāto sahajāte. Nānakkhaṇiko pana balavā vipākadhammānaṃ upanissayo hotīti upanissayapaccaye saṅgahaṃ gacchati. Balavāpi pana kammajarūpānaṃ, dubbalo arūpānaṃ nānakkhaṇikakammapaccayo hutvā visuññeva tiṭṭhati. Āhārapaccayopi arūpabhūto sahajāte, rūpabhūto na katthacīti visuññeva tiṭṭhati, indriyapaccayopi arūpabhūto sahajāte, pasādindriyā purejāte, rūpajīvitindriyaṃ na katthaci saṅgahaṃ gacchatīti indriyapaccayo hutvā visuññeva tiṭṭhatīti evamevaṃ aññamaññasaṅgahopi attheva. Sabbepi panete catuvīsati paccayā ārammaṇaupanissayakammaatthipaccayesu catūsupi saṅgahaṃ gacchantīti ayaṃ saṅgahato vinicchayo. Ayaṃ anuttānapadatthasahito saṅkhepatthavinicchayo.

Pakiṇṇakavinicchayo niṭṭhito.

我將按要求直譯這段巴利文: "從攝"者,因為這一切二十四緣在所緣、俱生、所依、前生、後生、業、食、根這八緣中得攝。如何?因為在這些中因、相互、異熟、禪、道、相應六緣在俱生緣中得攝。無間、等無間、習行、無、離去五緣在無間所依即所依緣中。依止緣依俱生前生差別成二種。此中俱生在俱生緣中,前生在前生緣中。增上緣也成為所緣的在所緣所依中,成為俱生的在俱生緣中。不相應緣也依成為俱生前生後生性在彼彼得攝。有不離去緣也依成為俱生前生後生食根性在彼彼緣中得攝。如是在這些緣中應知一切緣的攝。故在三法發趣論文的反方法中只依這八緣解答若干問。但這八種也有互相攝。因為在這些中所緣緣成為增上的在所依中,非增上的不在任何處,故成為所緣緣而別住。業緣也俱生的在俱生中。但異時強力的對異熟法成為所依故在所依緣中得攝。但強力的對業生色,弱力的對無色成為異時業緣而別住。食緣也成為無色的在俱生中,成為色的不在任何處故別住,根緣也成為無色的在俱生中,凈根在前生中,色命根不在任何處得攝故成為根緣而別住,如是也有互相攝。但這一切二十四緣在所緣、所依、業、有四緣中得攝。這是依攝抉擇。這是有難解義的略義抉擇。 雜抉擇竟。

Vibhaṅganaye panettha pāḷivavatthānaṃ tāva saṅkhepato evaṃ veditabbaṃ. Paṭṭhānapāḷiyaṃ hi 『『hetupaccayo…pe… avigatapaccayo』』ti paccayapadāni mātikāvasena nikkhipitvā tesaṃ paccayānaṃ – 『『hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo』』tiādinā nayena paccayabhājanīyasaṅkhāto niddesavāro paṭhamaṃ vutto. Sopi ca anantarasaṅkhepatthavinicchayo tattha tattha dassito eva. Tadanantaraṃ tesaṃ catuvīsatiyā paccayānaṃ kusalattikādayo dvāvīsatitike, hetudukādayo sataṃ duke ca nissāya nānānayato vibhajanavasena catuvīsatisamantapaṭṭhānasamodhānaṃ anantanayasamantapaṭṭhānaṃ vibhattaṃ. Kathaṃ? Catubbidhaṃ hi paṭṭhānaṃ – anulomapaṭṭhānaṃ, paccanīkapaṭṭhānaṃ, anulomapaccanīkapaṭṭhānaṃ, paccanīkānulomapaṭṭhānanti. Tattha 『『kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā』』tiādinā, 『『hetuṃ dhammaṃ paṭicca hetudhammo uppajjati hetupaccayā』』tiādinā kusalādīnaṃ, hetuādīnañca dhammānaṃ anulomavasena pavattaṃ anulomapaṭṭhānaṃ nāma. 『『Nakusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā…pe… nahetuṃ dhammaṃ paṭicca nahetudhammo uppajjati hetupaccayā』』tiādinā kusalādīnaṃ, hetuādīnañca dhammānaṃ paccanīkavasena pavattaṃ paccanīkapaṭṭhānaṃ nāma. 『『Kusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā…pe… hetuṃ dhammaṃ paṭicca nahetudhammo uppajjati hetupaccayā』』tiādinā pavattaṃ anulomapaccanīkapaṭṭhānaṃ nāma . 『『Nakusalaṃ dhammaṃ paṭicca kusalo dhammo…pe… nahetuṃ dhammaṃ paṭicca hetudhammo uppajjati hetupaccayā』』tiādinā pavattaṃ paccanīkānulomapaṭṭhānaṃ nāma.

Evametesu catūsu paṭṭhānesu yaṃ dhammaṃ anulomapaṭṭhānaṃ nāma, taṃ tāva chabbidhaṃ hoti – tikapaṭṭhānaṃ dukapaṭṭhānaṃ dukatikapaṭṭhānaṃ tikadukapaṭṭhānaṃ tikatikapaṭṭhānaṃ dukadukapaṭṭhānanti. Yathā cetaṃ, evaṃ paccanīkapaṭṭhānādīnipi tīṇi tīṇi paccekanti catuvīsatisamantapaṭṭhānasamodhānaṃ paṭṭhānappakaraṇaṃ veditabbaṃ. Sammāsambuddhena hi anulomapaṭṭhāne dvāvīsatitike nissāya tikapaṭṭhānaṃ nāma niddiṭṭhaṃ. Sataṃ duke nissāya dukapaṭṭhānaṃ nāma. Tato tike dukesu pakkhipitvā dukatikapaṭṭhānaṃ nāma. Tato duke tikesu pakkhipitvā tikadukapaṭṭhānaṃ nāma. Tike pana tikesuyeva pakkhipitvā tikatikapaṭṭhānaṃ nāma. Duke ca dukesu eva pakkhipitvā dukadukapaṭṭhānaṃ nāma niddiṭṭhaṃ. Paṭhamaṃ tāvettha anulomapaṭṭhāne tikapaṭṭhānanayo niddiṭṭho. Evaṃ paccanīkapaṭṭhāne, anulomapaccanīkapaṭṭhāne, paccanīkānulomapaṭṭhāneti catuvīsatisamantapaṭṭhānaṃ desitaṃ.

我將按要求直譯這段巴利文: 在分別方法中此處首先應如是略知聖典建立。因為在發趣論聖典中"因緣......乃至......不離去緣"依攝頌方式安置緣詞后,對這些緣"因對因相應諸法及彼等起諸色以因緣為緣"等方式,名為緣分配的分別分首先說。彼也無間略義抉擇在彼彼已顯示。其後對這二十四緣依止善三法等二十二三法,因二法等百二法,依種種方法分別方式分別二十四遍趣緣和合無量方法遍趣。如何?因為發趣有四種 - 順發趣、逆發趣、順逆發趣、逆順發趣。此中"緣善法善法以因緣生起"等,"緣因法因法以因緣生起"等,依善等、因等諸法順方式轉起名為順發趣。"緣非善法非善法以因緣生起......乃至......緣非因法非因法以因緣生起"等,依善等、因等諸法逆方式轉起名為逆發趣。"緣善法非善法以因緣生起......乃至......緣因法非因法以因緣生起"等轉起名為順逆發趣。"緣非善法善法......乃至......緣非因法因法以因緣生起"等轉起名為逆順發趣。 如是在這四發趣中名為順發趣法,彼首先成為六種 - 三法發趣、二法發趣、二法三法發趣、三法二法發趣、三法三法發趣、二法二法發趣。如此而此,如是逆發趣等三各三,應知成為二十四遍趣緣和合的發趣論。因為正等覺依二十二三法說名為三法發趣。依百二法說名為二法發趣。從此置三法於二法中說名為二法三法發趣。從此置二法於三法中說名為三法二法發趣。但置三法於三法中說名為三法三法發趣。置二法於二法中說名為二法二法發趣。首先此中在順發趣中說三法發趣方法。如是在逆發趣、順逆發趣、逆順發趣說二十四遍趣。

Ettha ca duvidhaṃ anulomaṃ, paccanīkañca dhammānulomaṃ dhammapaccanīkaṃ, paccayānulomaṃ paccayapaccanīkanti. Tattha 『『kusalaṃ dhammaṃ paṭicca kusalo dhammo』』tiādinā kusalādīnaṃ tikadhammānaṃ, hetuādīnaṃ dukadhammānañca anulomadesanāvasena dhammānulomaṃ veditabbaṃ. 『『Nakusalaṃ dhammaṃ paṭicca nakusalo dhammo』』tiādinā tikadukadhammānaṃ paccanīkavasena dhammapaccanīkaṃ veditabbaṃ. 『『Hetupaccayā ārammaṇapaccayā』』ti evaṃ catuvīsatiyā paccayānaṃ anulomadesanāvasena paccayānulomaṃ veditabbaṃ. 『『Nahetupaccayā nārammaṇapaccayā』』ti evaṃ paccayānaṃ paccanīkavasena paccayapaccanīkañca veditabbaṃ. Tatra yadidaṃ dhammānulomaṃ dhammapaccanīkañca, tassa vasena catuvīsatisamantapaṭṭhānaṃ veditabbaṃ. Paccayānulomaṃ paccayapaccanīkañca anulomatikapaṭṭhānādīsu catuvīsatiyā paṭṭhānesu ekekatikadukesu evaṃ labbhati. Tañca upari pāḷinayadassane eva pākaṭaṃ bhavissati. Tatrimāni catuvīsati paṭṭhānāni imesaṃ tikadukānaṃ vasena niddiṭṭhattā tikapaṭṭhānaṃ…pe… dukadukapaṭṭhānanti vuccati.

Tesu tikadukesu ekekaṃ tikadukaṃ imesaṃ hetupaccayādīnaṃ catuvīsatiyā paccayānaṃ anulomādinayacatukkavasena sattahi sattahi mahāvārehi vitthārato vibhattaṃ. Katamehi sattahi? Paṭiccavāro sahajātavāro paccayavāro nissayavāro saṃsaṭṭhavāro sampayuttavāro pañhāvāroti imehi . Tattha 『『kusalaṃ dhammaṃ paṭicca kusalo dhammo』』tiādinā paṭiccābhidhānena vutto paṭiccavāro nāma. 『『Kusalaṃ dhammaṃ sahajāto, kusalaṃ dhammaṃ paccayā, kusalaṃ dhammaṃ nissāya, kusalaṃ dhammaṃ saṃsaṭṭho, kusalaṃ dhammaṃ sampayutto』』ti evaṃ sahajātādiabhidhānehi vuttā pañca vārā sahajātādivārāni. Parato ca saṃsaṭṭhasampayuttavāresu dvīsu arūpadhammavaseneva paccayapaccayuppannā ca, sesesu catūsu vāresu, sattameva pañhāvāre ca rūpārūpavasena, paccayavāre, nissayavāre ca sahajātapacchājātapurejātavasena, sesesu sahajātavasena paccayapaccayuppannā ca kathitāti ayaṃ viseso. Sattamavāre pana yasmā 『『kusalo dhammo kusalassa dhammassa hetupaccayena paccayo』』tiādinā nayena te te pañhe uddharitvā puna 『『kusalā hetū sampayuttakānaṃ khandhāna』』ntiādinā nayena sabbepi te pañhā nijjaṭā, niggumbā ca katvā vibhattā, tasmā so vāro pañhānaṃ sādhukaṃ vibhattattā pañhāvārotveva saṅkhaṃ gato. Iti imehi sattahi mahāvārehi catuvīsatiyā samantapaṭṭhānesu sabbepi tikadukā catuvīsatiyā paccayānaṃ anulomādivasena vitthārato vibhattā. Kathaṃ? Anulomapaṭṭhāne hi yadidaṃ dvāvīsatitike nissāya tikapaṭṭhānaṃ nāma sabbapaṭhamaṃ niddiṭṭhaṃ. Tattha kusalattikaṃ tāva imehi paṭiccavārādīhi mahāvārehi paccayānulomādinayacatukkato vibhattaṃ. Tattha yo tāvesa sabbapaṭhamo paṭiccavāro nāma, so uddesaniddesato duvidho hoti.

我將按要求直譯這段巴利文: 此中二種順與逆,法順與法逆,緣順與緣逆。此中"緣善法善法"等依善等三法,因等二法的順說方式應知法順。"緣非善法非善法"等依三法二法的逆方式應知法逆。"因緣所緣緣"如是依二十四緣的順說方式應知緣順。"非因緣非所緣緣"如是依緣的逆方式應知緣逆。此中這法順與法逆,依彼方式應知二十四遍趣。緣順與緣逆在順三法發趣等二十四發趣中一一三法二法中如是得。彼在上面聖典方法顯示中將明顯。此中這二十四發趣因依這些三法二法方式分別故說為三法發趣......乃至......二法二法發趣。 在這些三法二法中一一三法二法依這因緣等二十四緣的順等四方法方式以七大分廣分別。是哪七?緣分、俱生分、緣分、依止分、相雜分、相應分、問分,這些。此中"緣善法善法"等以緣名說名為緣分。"與善法俱生,緣善法,依善法,與善法相雜,與善法相應"如是以俱生等名說的五分是俱生等分。而在後面相雜相應兩分中只依無色法方式緣與緣生,在其餘四分、第七問分中依色無色方式,在緣分依止分中依俱生後生前生方式,在其餘依俱生方式說緣與緣生,這是差別。但在第七分中因"善法對善法以因緣為緣"等方式舉彼彼問后,又"善因對相應諸蘊"等方式把一切這些問作無結無網分別,故彼分因善分別問而名為問分。如是以這七大分在二十四遍趣中一切三法二法依二十四緣順等方式廣分別。如何?因為在順發趣中依二十二三法首先說名為三法發趣。此中首先善三法以這些緣分等大分從緣順等四方法分別。此中這首先名為緣分,彼從標舉分別成二種。

Tattha uddesavāro kusalādayo paṭicca hetupaccayādivasena kusalādīnaṃ yuttānaṃ, akusalādīnaṃ ayuttakānañca dhammānaṃ uppattipucchanavaseneva pavattattā 『『pucchāvāro』』tipi, pucchānaññeva paññāpanato 『『paṇṇattivāro』』tipi vuccati. Na hi tattha vissajjanaṃ atthi. Niddesavāro pana pucchāvāre paripucchitesu pañhesu 『『siyā akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjeyyā』』tiādikaṃ ayuttaṃ pañhaṃ anuddharitvā labbhamānānaññeva pañhānaṃ vasena pavatto. Itaresu pana sahajātādīsu, sesesu ca tikesu, sesapaṭṭhānesu ca sabbattha pucchāvāro natthi, labbhamānavasena sabbavissajjanameva dassitanti idamettha saṅkhepato pāḷivavatthānaṃ.

Idāni panettha ādito paṭṭhāya evaṃ vibhaṅganayo veditabbo. Anulomapaṭṭhānasmiñhi tikapaṭṭhāne kusalattikassa sattasu mahāvāresu paṭhamassa paṭiccavārassa pucchāvāre tāva – 『『siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā…pe… akusalo dhammo…pe… abyākato…pe… kusalo ca abyākato ca…pe… akusalo ca abyākato ca…pe… kusalo ca akusalo ca…pe… kusalo ca akusalo ca abyākato ca dhammā uppajjeyyuṃ hetupaccayā』』ti kusalapadamūlā satta pucchā uddhaṭā.

Evaṃ akusalapadamūlā, abyākatapadamūlā ca. 『『Siyā kusalañca abyākatañca dhammaṃ paṭicca akusalo…pe… siyā akusalañca abyākatañca…pe… siyā kusalañca akusalañca…pe… siyā kusalañca akusalañca abyākatañca dhammaṃ paṭiccā』』ti dvimūlakā, timūlakā ca satta satta pucchāti ekūnapaññāsa pucchā hetupaccayamūlakā uddhaṭā.

Imināva nayena 『『siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya ārammaṇapaccayā…pe… avigatapaccayā』』ti evaṃ sesapaccayamūlakāpi pucchāveditabbā. Ekamūlakanayo.

Yathā ca ekamūlake, evaṃ 『『siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya hetupaccayā ārammaṇapaccayā…pe… hetupaccayā avigatapaccayā』』tiādinā dvimūlakepi. 『『Hetupaccayā ārammaṇapaccayā adhipatipaccayā…pe… hetupaccayā ārammaṇapaccayā anantarapaccayā…pe… hetupaccayā ārammaṇapaccayā avigatapaccayā』』tiādinā timūlakādīsu sabbamūlakapariyosānesu vāresu nayā veditabbā. Hetupaccayamūlakanayo.

Yathā ca hetumūlake, evaṃ 『『siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya ārammaṇapaccayā』』tiādinā sesapaccayamūlakesupi nayo ñātabbo. Paccayānulomavāro. Eteneva upāyena 『『siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya nahetupaccayā』』tiādinā sabbappakārayutto paccayapaccanīkavāropi. 『『Siyā kusalaṃ dhammaṃ…pe… uppajjati hetupaccayā nārammaṇapaccayā』』tiādinā anulomapaccanīkapaccayavāropi. 『『Siyā kusalaṃ dhammaṃ…pe… uppajjeyya nahetupaccayā ārammaṇapaccayā』』tiādinā paccanīyānulomavāropi sabbattha netabboti ayaṃ tāvettha pucchāvāre nayo.

我將按要求直譯這段巴利文: 此中標舉分依緣善等以因緣等方式對善等相應、不善等不相應諸法的生起問方式轉起故也說"問分",因只施設問故也說"施設分"。因為此中無解答。但分別分在問分中遍問諸問中不舉"或緣不善法不善法生起"等不相應問,只依所得諸問方式轉起。但在其餘俱生等、其餘三法、其餘發趣中一切處無問分,只顯示依所得方式一切解答。這是此處略說聖典建立。 現在此處從始應如是知分別方法。在順發趣中三法發趣善三法七大分中,首先緣分的問分中-"或緣善法善法以因緣生起......乃至......不善法......乃至......無記......乃至......善與無記......乃至......不善與無記......乃至......善與不善......乃至......善與不善與無記諸法以因緣生起"舉善項根本七問。 如是不善項根本、無記項根本。"或緣善與無記法不善......乃至......或緣不善與無記......乃至......或緣善與不善......乃至......或緣善與不善與無記法"二根本、三根本各七問,四十九問以因緣根本舉出。 以此方法"或緣善法善法以所緣緣生起......乃至......以不離去緣生起"如是應知其餘緣根本問。一根本方法。 如在一根本中,如是"或緣善法善法以因緣所緣緣生起......乃至......以因緣不離去緣生起"等在二根本中也。"以因緣所緣緣增上緣......乃至......以因緣所緣緣無間緣......乃至......以因緣所緣緣不離去緣"等在三根本等一切根本終止分中應知方法。因緣根本方法。 如在因根本中,如是"或緣善法善法以所緣緣生起"等在其餘緣根本中也應知方法。緣順分。以此方便"或緣善法善法以非因緣生起"等一切種相應的緣逆分也。"或緣善法......乃至......以因緣非所緣緣生起"等順逆緣分也。"或緣善法......乃至......以非因緣所緣緣生起"等逆順分也一切處應引導。這首先是此處問分中的方法。

Niddesavāro pana uddesavāre dassitāsu pucchāsu kusalākusalādīnaṃ sahuppattiyā abhāvato yā etā 『『kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjatī』』tiādikā pucchā sabbaso vissajjanaṃ labhanti, tā pahāya yā vissajjanaṃ labhanti, tāsameva vissajjanavasena pavatto. Tatrāyaṃ nayo – 『『kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā. Kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Tayo khandhe paṭicca eko khandho. Dve khandhe paṭicca dve khandhā. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā. Kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ. Tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ. Dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpa』』nti evaṃ kusalapadamūlāsu sattasu pucchāsu tissova labbhamānā vissajjitā. Tathā akusalapadamūlāsupi tissova. Abyākatapadamūlāsu pana 『『abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā. Vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. Paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhā kaṭattā ca rūpaṃ. Khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā. Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… dve mahābhūte paṭicca dve mahābhūtā. Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpa』』nti ekāva. Dvimūlikādīsu ca 『『kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā. Kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpa』』nti ekā. Tathā 『『akusalañca abyākatañca paṭiccā』』ti, evaṃ hetupaccayamūlikāsu ekūnapaññāsāya pucchāsu naveva labbhamānā vissajjitā. Sesā cattālīsa moghapucchāti na vissajjitā. Evaṃ upari ārammaṇapaccayādīsu vissajjitāvasesā moghapucchāti gahetabbā. Vijānanasukhatthaṃ pana bhagavatā pucchāvāre labbhamānā, alabbhamānā ca sabbāpi tā dassitāti veditabbāti.

Tattha kusalaṃ dhammaṃ paṭiccāti sahajātesu vedanākkhandhādibhedaṃ ekaṃ kusalaṃ dhammaṃ paṭicca paṭigantvā, sahuppattisaṅkhātena sadisabhāvena patvāti attho. Sadisattho hi ettha paṭisaddo 『『paṭipuggalo』』tiādīsu viya. Kusalo dhammoti saññākkhandhādibhedo sahuppanno kusalo dhammo. Uppajjatīti pākaṭabhāvato uddhaṃ uppādādiṃ pāpuṇāti, attānaṃ vā paṭilabhati. Hetupaccayāti na kevalaṃ kusaladhammamattameva paṭicca uppajjati, atha kho kusalahetunā hetupaccayataṃ sādhentena ca uppajjatīti evamattho gahetabbo.

我將按要求直譯這段巴利文: 但分別分在標舉分顯示諸問中因善不善等不能俱生,捨棄這些"緣善法善法生起"等一切獲得解答的問,只依那些獲得解答的解答方式轉起。此中這是方法-"緣善法善法以因緣生起。緣善一蘊三蘊。緣三蘊一蘊。緣二蘊二蘊。緣善法無記法以因緣生起。緣善蘊心等起色。緣善法善與無記法以因緣生起。緣善一蘊三蘊與心等起色。緣三蘊一蘊與心等起色。緣二蘊二蘊與心等起色"如是在善項根本七問中只解答三個所得。如是在不善項根本中也三個。但在無記項根本中"緣無記法無記法以因緣生起。緣異熟無記作用無記一蘊三蘊與心等起色......乃至......緣二蘊二蘊與心等起色。在結生剎那緣異熟無記一蘊三蘊與業生色......乃至......二蘊與業生色。緣諸蘊所依,緣所依諸蘊。緣一大種三大種......乃至......緣二大種二大種。緣諸大種心等起色業生色所造色"只一個。在二根本等中"緣善與無記法無記法以因緣生起。緣善蘊與諸大種心等起色"一個。如是"緣不善與無記",如是在因緣根本四十九問中只解答九個所得。其餘四十為空問故不解答。如是在上面所緣緣等中應取已解答余為空問。但為易了知世尊在問分中顯示一切所得不得應知。 此中"緣善法"者,在俱生中依止受蘊等差別一善法由緣即由到達,由稱為俱生的相似性獲得之義。因為此中字首詞意為相似如"對人"等中。"善法"者,具想蘊等差別俱生善法。"生起"者,從顯現往上達到生起等,或獲得自己。"以因緣"者,不僅僅緣善法而生起,而且以成就因緣性的善因生起,應如是取義。

Evamidaṃ 『『uppajjeyyā』』ti pucchāya 『『uppajjatī』』ti avisesena vissajjanaṃ vatvā idāni yaṃ dhammaṃ paṭicca ye dhammā uppajjanti, te paccayapaccayuppanne khandhavasena visesetvā dassetuṃ 『『kusalaṃ ekaṃ khandha』』ntiādi vuttaṃ. Yasmā panettha eko khandho ekasseva, dvinnaṃyeva vā, dve vā pana ekasseva paccayā nāma na honti, tasmā te pakārena anāmasitvā 『『ekaṃ khandhaṃ paṭicca tayo khandhā』』tiādinā paccayabhāvena gahitāvasesaṃ sabbaṃ paccayuppannaṃ katvā dassitanti veditabbaṃ. Evaṃ uparipi sabbattha. Cittasamuṭṭhānaṃ rūpanti idaṃ paṭiccatthassa sahajātatthattā yaṃ kusalena sahajātañceva hetupaccayañca labhati, taṃ dassetuṃ vuttaṃ 『『vipākābyākataṃ kiriyābyākata』』nti. Ettha hetupaccayādhikāre ahetukā na gahetabbā. Khandhe paṭicca vatthūtiādi kaṭattārūpaggahaṇena vatthusmiṃ gahitepi vatthuṃ paṭicca arūpakkhandhānaṃ uppattidassanatthaṃ vuttaṃ. Ekaṃ mahābhūtantiādi pana rūpābyākataṃ paṭicca rūpābyākatassa uppattidassanatthaṃ. Hetupaccaye upatthambhakānameva cettha cittajānaṃ, paṭisandhiyaṃ kammajānañca aññamaññaṃ paccayapaccayuppannatā gahetabbā, na ahetukacittajautujādīnaṃ tesaṃ hetupaccayā uppattiyā abhāvato. Mahābhūte paṭicca cittasamuṭṭhānantiādi mahābhūte paṭicca upādādīnaṃ uppattidassanatthaṃ vuttaṃ. Iminā upāyena ārammaṇapaccayādīsupi vissajjanānaṃ attho veditabbo.

Ārammaṇapaccaye 『『kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā. Ekaṃ khandhaṃ…pe… dve khandhe paṭicca dve khandhā. Akusalaṃ dhammaṃ paṭicca akusalo dhammo…pe… abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati ārammaṇapaccayā. Vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ…pe… dve khandhā. Paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ…pe… dve khandhā. Vatthuṃ paṭicca khandhā』』ti evaṃ tisso vissajjitā. Sesā rūpamissakattā, rūpassa ca ārammaṇapaccayena anuppattito na gahitā. Teneva 『『vatthuṃ paṭicca khandhā』』ti vatvā 『『khandhe paṭicca vatthū』』ti na vuttaṃ. Ettha ca ārammaṇapaccayāti sahajātaṃ kusalaṃ dhammaṃ paṭicca uppajjamāno kusalo dhammo tato aññena asahajātena chabbidhena ārammaṇabhūtena paccayenāti evaṃ attho gahetabbo. Na hi attanā sahajātaṃ ārammaṇaṃ katvā cittacetasikā uppajjanti.

Adhipatipaccaye hetupaccayasadisaṃ vissajjanaṃ. Anantarasamanantaresu pana rūpābhāvato ārammaṇapaccayasadisaṃ. Sahajātapaccayepi hetupaccayasadisaṃ. Abyākataṃ paṭicca abyākatuppattiyā pana 『『bāhiraṃ ekaṃ mahābhūtaṃ paṭicca…pe… dve mahābhūtā. Mahābhūte paṭicca upādārūpaṃ…pe… āhārasamuṭṭhānaṃ ekaṃ mahābhūtaṃ…pe… dve mahābhūtā…pe… utusamuṭṭhānaṃ ekaṃ…pe… dve mahābhūtā…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca…pe… dve mahābhūtā…pe… kaṭattārūpaṃ upādārūpa』』nti idaṃ adhikaṃ. Evaṃ aññamaññapaccayepi. Kevalaṃ tattha kaṭattārūpaṃ upādārūpañca na gahitaṃ tesaṃ aññamaññapaccayattābhāvā. Nissayapaccayepi sahajātapaccayasadisaṃ vissajjanaṃ. Paṭiccatthassa pana sahajātatthattā cakkhādīsu purejātanissayā idha na gahitāti. Upanissayapaccayepi rūpassa upanissayapaccayuppannattābhāvā ārammaṇapaccayasadisameva vissajjanaṃ.

我將按要求直譯這段巴利文: 如是說此"應生起"之問以"生起"無差別解答后,現在為顯示緣何法何法生起,那些緣與緣生依蘊差別故說"善一蘊"等。但因此中一蘊不只是一或二,二也不只是一的緣,故不觸及那些行相,以"緣一蘊三蘊"等方式顯示作為緣性所取餘一切緣生應知。如是在上面一切處。"心等起色"者,這由緣義是俱生義故,為顯示與善俱生及得因緣者說。"異熟無記作用無記"者,此中因緣章中不應取無因。"緣諸蘊所依"等雖以業生色攝取所依中,為顯示緣所依無色蘊生起故說。但"一大種"等為顯示緣色無記色無記生起故。此中在因緣中只應取支援的心生、結生中業生的互相緣緣生性,不取無因心生時節等,因彼等無從因緣生起故。"緣諸大種心等起"等為顯示緣諸大種所造等生起故說。以此方便在所緣緣等中也應知解答義。 在所緣緣中"緣善法善法以所緣緣生起。一蘊......乃至......緣二蘊二蘊。緣不善法不善法......乃至......緣無記法無記法以所緣緣生起。緣異熟無記作用無記一蘊......乃至......二蘊。在結生剎那緣異熟無記一蘊......乃至......二蘊。緣所依諸蘊"如是解答三個。其餘因雜色,及色不以所緣緣生起故不取。故說"緣所依諸蘊"后不說"緣諸蘊所依"。此中"以所緣緣"者,應如是取義:緣俱生善法生起的善法以彼異非俱生六種所緣成為緣。因為心心所不以自俱生為所緣而生起。 在增上緣中如因緣解答。但在無間等無間中因無色故如所緣緣。在俱生緣中也如因緣。但在緣無記無記生起中"緣外一大種......乃至......二大種。緣諸大種所造色......乃至......緣食等起一大種......乃至......二大種......乃至......緣時節等起一......乃至......二大種......乃至......緣無想有情一大種......乃至......二大種......乃至......業生色所造色"這是增加。如是在相互緣中也。只是此中不取業生色所造色,因彼等無相互緣性故。在依止緣中也如俱生緣解答。但因緣義是俱生義故此中不取眼等前生依止。在親依止緣中也因色無親依止緣生性故如所緣緣解答。

Purejātapaccaye pana 『『kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati purejātapaccayā. Kusalaṃ ekaṃ…pe… dve khandhā. Vatthuṃ purejātapaccayā. Akusalaṃ dhammaṃ paṭicca akusalo…pe… abyākataṃ dhammaṃ paṭicca abyākato…pe… purejātapaccayā. Vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ…pe… dve khandhā. Vatthuṃ purejātapaccayā』』ti evaṃ tisso pucchā vissajjitā. Tattha vatthuṃ purejātapaccayāti idaṃ ārammaṇapurejātanivattanatthaṃ vuttaṃ. Taṃ hi cakkhuviññāṇādīnaṃyeva purejātapaccayataṃ sādhayati, na manoviññāṇadhātuyāti idha na gahitaṃ.

Pacchājātapaccayo idha arūpadhammesu na labbhati. Rūpadhammesu ca upatthambhakova, na janako, tasmā 『『abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjatī』』tiādi na vattabbovāti ayaṃ na gahito. Āsevanapaccayepi ārammaṇapaccaye viya tissova pucchā vissajjitā.

Kammapaccaye 『『kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati kammapaccayā. Kusalaṃ ekaṃ khandhaṃ…pe… abyākato dhammo uppajjati…pe… cittasamuṭṭhānañca rūpaṃ…pe… kusalo ca abyākato ca dhammā…pe… cittasamuṭṭhānaṃ rūpa』』nti kusalapade tisso, tathā akusalapade. Abyākatapade pana 『『abyākataṃ dhammaṃ paṭicca abyākato…pe… vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ, asaññasattānaṃ…pe… kaṭattārūpaṃ upādārūpa』』nti evaṃ tisso. 『『Kusalañca abyākatañca dhammaṃ paṭicca abyākato…pe… kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpa』』ntiādinā sahajātasadisaṃ vissajjanaṃ. Natthivigatapaccayesu ārammaṇasadisaṃ.

Evaṃ sabbapaccayesu labbhamānapañhe vissajjanaṃ dassetvā tato hetuadhipatijhānamaggapaccayā ekasadisā. Ārammaṇānantarasamanantarūpanissayāsevananatthivigatapaccayā ekasadisā. Sahajātaaññamaññanissayaatthiavigatā ekasadisā. Āsevanapaccaye vipāko na labbhati. Aññamaññapaccaye cittajarūpaṃ, upādārūpañca na labbhatītiādinā paccayānaṃ aññamaññasadisattaṃ vatvā puna tesaṃ 『『hetuyā nava. Ārammaṇe tīṇi. Adhipatiyā nava. Anantarasamanantaresu tīṇi. Sahajāte nava. Aññamaññe tīṇi. Nissaye nava. Upanissaye tīṇi. Purejāte tīṇi. Āsevane tīṇi. Kamme nava. Vipāke ekaṃ. Āhāre nava. Indriye nava. Jhāne nava. Magge nava. Sampayutte tīṇi. Vippayutte nava. Atthiyā nava. Natthiyā tīṇi. Vigate tīṇi. Avigate navā』』ti evaṃ hetupaccayādīnaṃ ekekasmiṃ pucchāvissajjanavāragaṇanā vuttāti ayaṃ ekamūlakanayo.

Yathā ca ekamūlake, evaṃ 『『hetupaccayā ārammaṇapaccayā』』tiādinā dvimūlakādīsupi sabbamūlakapariyosānesu yathānurūpaṃ nayo netabbo. Pāḷiyampi vitthāranayaṃ adassetvā 『『hetupaccayā ārammaṇe tīṇī』』tiādinā vissajjanavāragaṇanabhedo dassitoti ayaṃ paccayānulome nayo.

我將按要求直譯這段巴利文: 但在前生緣中"緣善法善法以前生緣生起。善一......乃至......二蘊。所依以前生緣。緣不善法不善......乃至......緣無記法無記......乃至......以前生緣。緣異熟無記作用無記一蘊......乃至......二蘊。所依以前生緣"如是解答三問。此中"所依以前生緣"者,這為排除所緣前生故說。因為彼只成就對眼識等的前生緣性,不對意識界故此中不取。 後生緣此中在無色法不得。在色法中也只是支援,非生起,故"緣無記法無記法生起"等不應說故此不取。在習行緣中也如所緣緣解答三問。 在業緣中"緣善法善法以業緣生起。緣善一蘊......乃至......無記法生起......乃至......心等起色......乃至......善與無記法......乃至......心等起色"在善項三個,如是在不善項。但在無記項中"緣無記法無記......乃至......緣異熟無記作用無記一蘊......乃至......緣諸大種心等起色業生色所造色,無想有情......乃至......業生色所造色"如是三個。"緣善與無記法無記......乃至......緣善蘊與諸大種心等起色"等如俱生解答。在無離去緣中如所緣。 如是顯示在一切緣中所得問解答后,從此因、增上、禪、道緣相同。所緣、無間、等無間、所依、習行、無、離去緣相同。俱生、相互、依止、有、不離去相同。在習行緣中不得異熟。在相互緣中不得心生色和所造色等,說諸緣互相相似后,又說彼等"因九。所緣三。增上九。無間等無間三。俱生九。相互三。依止九。親依止三。前生三。習行三。業九。異熟一。食九。根九。禪九。道九。相應三。不相應九。有九。無三。離去三。不離去九"如是說因緣等每一問解答分數。這是一根本方法。 如在一根本中,如是"以因緣所緣緣"等在二根本等一切根本終止中也應隨順引導方法。在聖典中也不顯示廣說方法,以"以因緣在所緣三"等顯示解答分數差別。這是緣順方法。

Paccayapaccanīye pana 『『akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati nahetupaccayā. Vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati nahetupaccayā. Ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ…pe… dve khandhā cittasamuṭṭhānañca rūpaṃ. Ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ…pe… dve khandhā kaṭattā ca rūpaṃ…pe… vatthuṃ paṭicca khandhā. Ekaṃ mahābhūtaṃ paṭicca…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ upādārūpaṃ…pe… ekaṃ mahābhūtaṃ paṭicca…pe… upādārūpa』』nti imā dve vissajjitā.

Nārammaṇapaccaye 『『kusalaṃ dhammaṃ paṭicca abyākato…pe… kusale…pe… akusalaṃ dhammaṃ paṭicca abyākato…pe… akusale…pe… abyākataṃ dhammaṃ paṭicca abyākato…pe… kusalañca abyākatañca dhammaṃ paṭicca abyākato…pe… cittasamuṭṭhānaṃ rūpaṃ, akusalañca abyākatañca dhammaṃ paṭicca abyākato…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpa』』nti imā pañca vissajjitā.

Nādhipatipaccaye 『『kusalaṃ dhammaṃ paṭicca kusalo…pe… kusalaṃ ekaṃ khandhaṃ…pe… dve khandhā. Kusalaṃ dhammaṃ paṭicca abyākato…pe… kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti…pe… akusalaṃ dhammaṃ paṭicca akusalo…pe… dve khandhe paṭicca dve khandhā, akusalaṃ dhammaṃ paṭicca abyākato…pe… akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā…pe… abyākataṃ dhammaṃ paṭicca abyākato …pe… mahābhūte paṭicca…pe… kaṭattārūpaṃ upādārūpaṃ. Kusalañca abyākatañca dhammaṃ paṭicca abyākato…pe… kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Akusalañca abyākatañca dhammaṃ paṭicca abyākato…pe… akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpa』』nti nava pucchā vissajjitā. Nānantaranasamanantarapaccayā nārammaṇapaccayasadisā.

Nāññamaññapaccaye 『『kusalaṃ dhammaṃ paṭicca abyākato…pe… kusale…pe… cittasamuṭṭhānaṃ rūpaṃ. Akusalaṃ dhammaṃ paṭicca abyākato…pe… akusale…pe… cittasamuṭṭhānaṃ rūpaṃ. Abyākataṃ dhammaṃ paṭicca abyākato…pe… vipākābyākate kiriyābyākate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe vipākābyākate…pe… kaṭattā rūpaṃ. Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. Bāhire mahābhūte paṭicca upādārūpaṃ. Āhārasamuṭṭhāne mahābhūte paṭicca upādārūpaṃ. Utusamuṭṭhāne…pe… upādārūpaṃ. Asaññasattānaṃ mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. Kusalañca abyākatañca dhammaṃ paṭicca abyākato…pe… kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Akusalañca abyākatañca dhammaṃ paṭicca abyākato…pe… akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpa』』nti pañca vissajjitā. Tattha vipākābyākatekhandhe paṭicca kaṭattārūpanti hadayavatthuvajjaṃ veditabbaṃ. Naupanissayapaccayo nārammaṇapaccayasadiso.

我將按要求直譯這段巴利文: 但在緣逆中"緣不善法不善法以非因緣生起。緣伴疑伴掉舉諸蘊伴疑伴掉舉癡。緣無記法無記法以非因緣生起。緣無因異熟無記作用無記一蘊......乃至......二蘊與心等起色。在無因結生剎那緣異熟無記一蘊......乃至......二蘊與業生色......乃至......緣所依諸蘊。緣一大種......乃至......緣諸大種心等起色、業生色所造色......乃至......緣一大種......乃至......所造色"解答這兩個。 在非所緣緣中"緣善法無記......乃至......善......乃至......緣不善法無記......乃至......不善......乃至......緣無記法無記......乃至......緣善與無記法無記......乃至......心等起色,緣不善與無記法無記......乃至......緣諸大種心等起色"解答這五個。 在非增上緣中"緣善法善......乃至......緣善一蘊......乃至......二蘊。緣善法無記......乃至......緣善蘊心等起色。緣善法善與無記法生起......乃至......緣不善法不善......乃至......緣二蘊二蘊,緣不善法無記......乃至......緣不善蘊心等起色。緣不善法不善與無記法......乃至......緣無記法無記......乃至......緣諸大種......乃至......業生色所造色。緣善與無記法無記......乃至......緣善蘊與諸大種心等起色。緣不善與無記法無記......乃至......緣不善蘊與諸大種心等起色"解答九問。非無間非等無間緣如非所緣緣。 在非相互緣中"緣善法無記......乃至......善......乃至......心等起色。緣不善法無記......乃至......不善......乃至......心等起色。緣無記法無記......乃至......緣異熟無記作用無記蘊心等起色。在結生剎那緣異熟無記......乃至......業生色。緣諸大種心等起色業生色所造色。緣外諸大種所造色。緣食等起諸大種所造色。緣時節等起......乃至......所造色。緣無想有情諸大種業生色所造色。緣善與無記法無記......乃至......緣善蘊與諸大種心等起色。緣不善與無記法無記......乃至......緣不善蘊與諸大種心等起色"解答五個。此中"緣異熟無記蘊業生色"者,應知除心所依。非親依止緣如非所緣緣。

Napurejātapaccaye 『『kusalaṃ dhammaṃ paṭicca kusalo…pe… arūpe kusalaṃ…pe… dve khandhā. Kusalaṃ paṭicca abyākato…pe… cittasamuṭṭhānaṃ rūpa』』nti kusalapade dve, tathā akusalapadepi. 『『Abyākataṃ paṭicca abyākato…pe… arūpe vipākābyākataṃ kiriyābyākataṃ…pe… bāhiraṃ…pe… upādārūpaṃ. Kusalañca abyākatañca dhammaṃ paṭicca abyākato. Kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Akusalañca abyākatañca…pe… akusale khandhe ca…pe… rūpa』』nti imā tissoti satta vissajjitā. Napacchājātanāsevanapaccayā nādhipatipaccayasadisā. Tattha kusalākusalakiriyānaṃ paṭhamajavanavasena nāsevanapaccayappavatti veditabbā.

Nakammapaccaye 『『kusalaṃ paṭicca kusalo, kusalā cetanā. Akusalaṃ paṭicca akusalo, akusalā cetanā. Abyākataṃ paṭicca abyākato, vipākakiriyā cetanā. Bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhāna』』nti tisso vissajjitā.

Navipākapaccaye 『『kusalaṃ paṭicca kusalo, abyākato. Kusalo ca abyākato cā』』ti kusalapade tisso, tathā akusalapadepi. 『『Abyākataṃ paṭicca abyākato…pe… bāhiraṃ āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asañña…pe… upādārūpaṃ…pe… akusalañca abyākatañca abyākato』』ti imā tissoti nava vissajjitā.

Nāhārapaccaye 『『abyākataṃ paṭicca abyākato. Bāhiraṃ utusamuṭṭhānaṃ, asañña…pe… upādārūpa』』nti ekāva.

Naindriyapaccaye 『『abyākataṃ paṭicca abyākato. Bāhiraṃ āhārasamuṭṭhānaṃ…pe… utusamuṭṭhānaṃ…pe… asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriya』』nti ekāva.

Najhānapaccaye 『『abyākataṃ paṭicca abyākato. Pañcaviññāṇasahagataṃ…pe… bāhiraṃ āhārautuasaññaupādārūpa』』nti ekāva.

Namaggapaccaye 『『abyākataṃ paṭicca abyākato. Ahetukaṃ vipākābyākataṃ kiriyābyākataṃ…pe… cittasamuṭṭhānaṃ…pe… ahetukapaṭisandhikkhaṇe vipākā…pe… kaṭattā ca rūpaṃ…pe… bāhiraṃ āhārautuasaññaupādārūpa』』nti ekāva.

Nasampayuttapaccayo nārammaṇapaccayasadiso.

Navippayuttapaccaye 『『kusalaṃ paṭicca kusalo. Arūpe kusalova. Akusalaṃ…pe… arūpe akusalo. Abyākataṃ paṭicca abyākato, arūpe vipākakiriyābyākataṃ. Bāhiraṃ asañña…pe… upādārūpa』』nti imā tissova pucchā vissajjitā. Nonatthinovigatapaccayā nārammaṇapaccayasadisā. Nasahajātananissayanoatthinoavigatapaccayā panettha cattāropi na labbhantīti.

Evaṃ paccanīke labbhamānapañhavissajjanaṃ dassetvā tato 『『nahetuyā dve. Nārammaṇe pañca. Nādhipatiyā nava. Nānantare nasamanantare nāññamaññe naupanissaye pañca. Napurejāte satta. Napacchājāte nāsevane nava. Nakamme tīṇi. Navipāke nava. Nāhāre naindriye najhāne namagge ekaṃ. Nasampayutte pañca. Navippayutte tīṇi. Nonatthinovigatesu pañcā』』ti vissajjanavāragaṇanā vuttāti ayaṃ ekamūlakanayo.

Imināva nayena dvimūlakādīsupi yathānurūpaṃ nayo netabbo, pāḷiyaṃ pana 『『nahetupaccayā nārammaṇe eka』』ntiādinā vissajjanavāragaṇanāva dassitāti ayaṃ paccayapaccanīyanayo.

我將按要求直譯這段巴利文: 在非前生緣中"緣善法善......乃至......無色界善......乃至......二蘊。緣善無記......乃至......心等起色"在善項二個,如是在不善項也。"緣無記無記......乃至......無色界異熟無記作用無記......乃至......外......乃至......所造色。緣善與無記法無記。緣善蘊與諸大種心等起色。緣不善與無記......乃至......緣不善蘊與......乃至......色"這三個,共解答七個。非後生非習行緣如非增上緣。此中應知善不善作用依第一速行方式非習行緣轉起。 在非業緣中"緣善善,善思。緣不善不善,不善思。緣無記無記,異熟作用思。外、食等起、時節等起"解答三個。 在非異熟緣中"緣善善,無記。善與無記"在善項三個,如是在不善項也。"緣無記無記......乃至......外食等起時節等起無想......乃至......所造色......乃至......緣不善與無記無記"這三個,共解答九個。 在非食緣中"緣無記無記。外時節等起,無想......乃至......所造色"只一個。 在非根緣中"緣無記無記。外食等起......乃至......時節等起......乃至......緣無想有情諸大種色命根"只一個。 在非禪緣中"緣無記無記。伴五識......乃至......外食時節無想所造色"只一個。 在非道緣中"緣無記無記。無因異熟無記作用無記......乃至......心等起......乃至......無因結生剎那異熟......乃至......業生色......乃至......外食時節無想所造色"只一個。 非相應緣如非所緣緣。 在非不相應緣中"緣善善。無色界只善。緣不善......乃至......無色界不善。緣無記無記,無色界異熟作用無記。外無想......乃至......所造色"解答這三個問。非無非離去緣如非所緣緣。但此中非俱生非依止非有非不離去四緣不得。 如是顯示在逆中所得問解答后,從此"非因二。非所緣五。非增上九。非無間非等無間非相互非親依止五。非前生七。非後生非習行九。非業三。非異熟九。非食非根非禪非道一。非相應五。非不相應三。非無非離去五"說解答分數。這是一根本方法。 以此方法在二根本等中也應隨順引導方法,但在聖典中以"非因緣非所緣一"等只顯示解答分數。這是緣逆方法。

Iminā vuttānusāreneva 『『kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā nārammaṇapaccayā』』tiādinā anulomapaccanīyanaye, 『『akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati nahetupaccayā ārammaṇapaccayā』』tiādinā paccanīyānulomanaye pañhavissajjananayo veditabbo . Pāḷiyaṃ panettha vissajjanavāragaṇanāva dassitāti ayaṃ anulomapaccanīyakusalattike paṭiccavāranayo.

Sahajātavārādīsupi chavāresu paṭiccavāre vuttānusārena sabbattha nayo netabbo. Ye pana tattha tattha pāḷivisesā, atthavisesā ca upalabbhanti, te paṭṭhānapāḷiaṭṭhakathāsu eva sabbākārato gahetabbā. Idha pana te sabbe saṅkhepanayato dassiyamānāpi ganthabhāriyaṃ karontīti na dassitā.

Tesu pana vāresu 『『kusalaṃ dhammaṃ sahajāto kusalo dhammo uppajjati hetupaccayā. Kusalaṃ dhammaṃ paccayā… kusalaṃ dhammaṃ nissāya… kusalaṃ dhammaṃ saṃsaṭṭho… kusalaṃ dhammaṃ sampayutto kusalo dhammo uppajjati hetupaccayā』』ti evaṃ ādito pañcasu vāresu pāḷigati ñātabbā. Tesu ca paṭiccasahajātā ekatthā, paccayanissayā ekatthā, saṃsaṭṭhasampayuttā ekatthā. Tattha 『『kusalaṃ dhammaṃ sahajāto』』tiādīsu kusalaṃ dhammaṃ paṭicca tena sahajāto hutvātiādinā yathānurūpaṃ attho veditabbo. Pacchime pana pañhāvāre 『『kusalo dhammo kusalassa dhammassa hetupaccayena paccayo. Kusalā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Kusalo abyākatassa…pe… kusalassa ca abyākatassa ca…pe… kusalā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañcā』』tiādinā hetupaccaye,

『『Kusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo. Dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati. Pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ… sekhā gotrabhuṃ vodānaṃ maggaṃ paccavekkhanti. Sekhā vā puthujjanā vā kusalaṃ aniccato dukkhato anattato vipassanti. Cetopariyañāṇena kusalacittasamaṅgissa cittaṃ jānanti . Ākāsānañcāyatanakusalaṃ viññāṇañcāyatanakusalassa ārammaṇapaccayena paccayo. Ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanakusalassa… kusalā khandhā iddhividhañāṇassa cetopariyapubbenivāsayathākammūpagaanāgataṃsañāṇassa ārammaṇapaccayena paccayo.

Kusalo akusalassa…pe… dānaṃ datvā…pe… katvā taṃ assādeti abhinandati. Taṃ ārabbha rāgo uppajjati. Diṭṭhi vicikicchā uddhaccaṃ domanassaṃ uppajjati. Pubbe suciṇṇāni assādeti …pe… domanassaṃ uppajjati. Jhānā vuṭṭhahitvā jhānaṃ assādeti…pe… uddhaccaṃ uppajjati. Jhāne parihīne vippaṭisārissa domanassaṃ uppajjati.

Kusalo abyākatassa…pe… paccayo. Arahā maggaṃ paccavekkhati. Pubbe suciṇṇāni… kusala…pe… vipassati…pe… vipāko tadārammaṇatā uppajjati. Ākāsānañcāyatanakusalaṃ viññāṇañcāyatanavipākassa…pe… kiriyassa. Ākiñcaññāyatana…pe… vipākassa ca kiriyassa ca. Kusalā khandhā cetopariya…pe… anāgataṃsañāṇassa āvajjanāya.

Akusalo akusalassa…pe… paccayo. Rāgaṃ assādeti…pe… uddhaccaṃ uppajjati. Akusalo kusalassa…pe… paccayo. Sekhā pahīne kilese…pe… anāgataṃsañāṇassa. Akusalo abyākatassa… arahā pahīne kilese…pe… āvajjanāya.

我將按要求直譯這段巴利文: 以此所說隨順在"緣善法無記法以因緣非所緣緣生起"等順逆方法中,在"緣不善法不善法以非因緣所緣緣生起"等逆順方法中應知問解答方法。但在聖典中此處只顯示解答分數。這是順逆善三法緣分方法。 在俱生分等六分中也應在一切處如緣分所說隨順引導方法。但在彼彼處遇到聖典差別和義差別,應從發趣聖典義注中以一切行相取。但此處雖以略說方法顯示彼等一切也成為文繁重故不顯示。 但在那些分中"善法俱生善法以因緣生起。依善法......善法依止......善法相雜......善法相應善法以因緣生起"如是從始五分中應知聖典進行。此中緣俱生同義,依依止同義,相雜相應同義。此中"善法俱生"等應隨順了知義為緣善法與彼俱生等。但在最後問分中"善法對善法以因緣為緣。善因對相應諸蘊以因緣為緣。善對無記......乃至......對善與無記......乃至......善因對相應諸蘊與心等起"等在因緣中, "善法對善法以所緣緣為緣。施已、持戒已、作布薩業已省察彼。以前善行......乃至......從禪出已禪......有學省察種姓、凈化、道。有學或凡夫觀善為無常苦無我。以他心智知具善心者心。空無邊處善對識無邊處善以所緣緣為緣。無所有處善對非想非非想處善......善蘊對神通智他心智宿住智業報智未來智以所緣緣為緣。 善對不善......乃至......施已......乃至......作已味著歡喜彼。緣彼生貪。生見疑掉舉憂。味著以前善行......乃至......生憂。從禪出已味著禪......乃至......生掉舉。在退失禪者生悔憂。 善對無記......乃至......為緣。阿羅漢省察道。以前善行......善......乃至......觀......乃至......生異熟彼所緣。空無邊處善對識無邊處異熟......乃至......作用。無所有處......乃至......對異熟與作用。善蘊對他心......乃至......未來智作意。 不善對不善......乃至......為緣。味著貪......乃至......生掉舉。不善對善......乃至......為緣。有學已斷煩惱......乃至......未來智。不善對無記......阿羅漢已斷煩惱......乃至......作意。"

Abyākato abyākatassa… arahā phalaṃ paccavekkhati. Nibbānaṃ, cakkhuṃ…pe… phoṭṭhabbaṃ vipassati. Dibbena cakkhunā rūpaṃ passati…pe… ākiñcaññāyatanakiriyaṃ…pe… kiriyassa. Rūpāyatanaṃ cakkhuviññāṇassa…pe… āvajjanāya. Abyākato kusalassa… sekhā phalaṃ…pe… anāgataṃsañāṇassa. Abyākato akusalassa… cakkhuṃ assādetī』』tiādinā ārammaṇapaccaye ca,

『『Kusalo kusalassa adhipatipaccayena paccayo. Ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā』』tiādinā adhipatipaccaye ca,

『『Kusalo kusalassa anantarapaccayena paccayo』』tiādinā vitthārato anantarasamanantarasahajātaaññamaññanissayapaccayesu ca,

『『Kusalo kusalassa upanissayapaccayena paccayo. Ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo. Ārammaṇūpanissayo – dānaṃ datvā』』tiādinā ārammaṇapaccaye vuttanayena, 『『anantarūpanissayo – purimā purimā kusalā khandhā pacchimānaṃ pacchimāna』』ntiādinā anantarapaccaye vuttanayeneva, 『『pakatūpanissayo – saddhaṃ upanissāya…pe… uposathakammaṃ karoti. Jhānaṃ, vipassanaṃ, maggaṃ, abhiññaṃ, samāpattiṃ uppādeti. Sīlaṃ, sutaṃ, cāgaṃ, paññaṃ upanissāya…pe… paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa upanissayapaccayena paccayo…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… yathākammūpagañāṇaṃ anāgataṃsañāṇassa…pe… paṭhamassa maggassa parikammaṃ paṭhamassa…pe… tatiyo maggo catutthassa. Maggo sekhānaṃ atthapaṭisambhidāya…pe… ṭhānāṭhānakosallassa upanissaya. Kusalo akusalassa…pe… ārammaṇūpanissayo. Pakatūpa…pe… pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti. Diṭṭhiṃ gaṇhāti…pe… saddhā sīlaṃ sutaṃ cāgo paññā rāgassa, dosassa, mohassa, mānassa, diṭṭhiyā. Patthanāya…pe… kusalo abyākatassa…pe… ārammaṇūpanissayo. Anantarūpanissayo. Pakatūpa…pe… pakatūpanissayo – saddhaṃ upanissāya attānaṃ ātāpeti…pe… kāyikassa sukhassa, dukkhassa, phalasamāpattiyā. Kusalaṃ kammaṃ vipākassa…pe… maggo arahato atthapaṭisambhidāya paccayo.

Akusalo akusalassa…pe… pakatūpanissayo – rāgaṃ upanissāya pāṇaṃ hanati…pe… samphaṃ palapati…pe… saṅghaṃ bhindati. Dosaṃ, mohaṃ, mānaṃ, diṭṭhiṃ, patthanaṃ upanissāya…pe… saṅghaṃ bhindati…pe… pāṇātipāto pāṇātipātassa…pe… saṅghabhedakammassa…pe… paccayo.

我將按要求直譯這段巴利文: 無記對無記......阿羅漢省察果。觀涅槃、眼......乃至......觸。以天眼見色......乃至......無所有處作用......乃至......作用。色處對眼識......乃至......作意。無記對善......有學果......乃至......未來智。無記對不善......味著眼等在所緣緣中, "善對善以增上緣為緣。所緣增上,俱生增上。所緣增上 - 施已"等在增上緣中, "善對善以無間緣為緣"等在廣說無間等無間俱生相互依止緣中, "善對善以親依止緣為緣。所緣親依止無間親依止自然親依止。所緣親依止 - 施已"等如所緣緣所說方式,"無間親依止 - 前前善蘊對後後"等如無間緣所說方式,"自然親依止 - 依止信......乃至......作布薩業。生起禪、觀、道、神通、等至。依止戒、聞、舍、慧......乃至......初禪預備對初禪以親依止緣為緣......乃至......無所有處對非想非非想處......乃至......業報智對未來智......乃至......初道預備對初......乃至......第三道對第四。道對有學義無礙解......乃至......處非處善巧親依止。善對不善......乃至......所緣親依止。自然......乃至......自然親依止 - 依止信生慢。取見......乃至......信戒聞舍慧對貪、瞋、癡、慢、見。愿......乃至......善對無記......乃至......所緣親依止。無間親依止。自然......乃至......自然親依止 - 依止信令自己熱忱......乃至......對身樂、苦、果等至。善業對異熟......乃至......道對阿羅漢義無礙解為緣。 不善對不善......乃至......自然親依止 - 依止貪殺生命......乃至......雜語......乃至......破僧。依止瞋、癡、慢、見、愿......乃至......破僧......乃至......殺生對殺生......乃至......破僧業......乃至......為緣。"

Akusalo kusalassa…pe… pakatūpanissayo – rāgaṃ upanissāya dānaṃ deti…pe… maggaṃ uppādeti…pe… samāpattiṃ uppādeti. Rāgo…pe… patthanā. Saddhāya, sīlassa…pe… paññāya upanissaya. Pāṇaṃ hantvā tassa paṭighātatthāya dānaṃ detī』』tiādinā ca upanissayapaccaye ca,

『『Abyākato abyākatassa purejātapaccayena paccayo…pe… ārammaṇapurejātaṃ – arahā cakkhuṃ…pe… phoṭṭhabbe, vatthuṃ vipassati…pe… dibbena cakkhunā rūpaṃ passati…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… vatthu vipākābyākatāna』』ntiādinā purejātapaccaye ca,

『『Kusalo abyākatassa…pe… pacchājātā kusalā khandhā purejātassa imassa kāyassā』』tiādinā pacchājātapaccaye ca,

『『Kusalo kusalassa…pe… purimā purimā kusalā khandhā』』tiādinā āsevanapaccaye ca,

『『Sahajātā nānākkhaṇikā, sahajātā kusalā cetanā…pe… sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ. Nānākkhaṇikā vipākānaṃ khandhānaṃ kaṭattā ca rūpāna』』ntiādinā kammapaccaye ca,

『『Abyākato abyākatassa…pe… eko khandho tiṇṇanna』』ntiādinā vipākapaccaye ca,

『『Kusalo kusalassā』』tiādinā āhārapaccayādīsu ca, 『『kusalo abyākatassa, sahajātaṃ, pacchājātaṃ, sahajātā cittasamuṭṭhānānaṃ rūpānaṃ. Pacchājātā imassa kāyassa…pe… abyākato kusalassa…pe… purejātaṃ vatthu kusalānaṃ khandhānaṃ vippayuttapaccayena paccayo』』tiādinā vippayuttapaccayādīsu ca pāḷigati veditabbā.

Tattha kusaladhammo nāmesa yasmā uppajjanto ṭhapetvā pacchājātapaccayaṃ, vipākapaccayañca sesehi dvāvīsatiyā paccayehi uppajjati. Kusalassa ca paccayo honto ṭhapetvā purejātapacchājātavipākavippayuttapaccaye sesehi vīsatiyā paccayehi paccayo hoti. Evaṃ kusalo kusalādīnaṃ, akusalo ca akusalādīnaṃ yathānurūpaṃ paccayā honti, tasmā kusalādīnaṃ taṃtaṃpaccayuppannavibhāgaṃ dassetuṃ pañhāvāro vutto. Tattha sekhā gotrabhunti sotāpannaṃ sandhāya vuttaṃ, vodānanti sakadāgāmianāgāmino. Tesaṃ hi gotrabhucittaṃ vodānaṃ nāma. Maggā vuṭṭhahitvāti maggavīthito vuṭṭhāya. Na hi maggānantarā paccavekkhaṇā nāma atthīti ayaṃ anulomapaṭṭhāne kusalattikanayo.

Vedanāttikādīsu 『『sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca dve khandhā. Dve khandhe paṭicca eko khandho』』tiādinā kusalattike vuttānusārena paṭiccavārādīsu pañhāvārapariyosānesu sattasu vāresu ekekasmiṃ paccayānulomādīhi ca ekamūlādīhi nayehi ca sabbattikesu labbhamānapadavasena gaṇanānayo yojetvā ñātabbo. Tattha vedanāttike vedanākkhandhassa alabbhanato 『『ekaṃ khandhaṃ nissāya dve khandhā』』tiādi vuttaṃ. Sabbattha viseso pāḷiaṭṭhakathānusāreneva ñātabboti ayaṃ anulomapaṭilome tikapaṭṭhānanayo.

我將按要求直譯這段巴利文: 不善對善......乃至......自然親依止 - 依止貪佈施......乃至......生道......乃至......生等至。貪......乃至......愿。對信、戒......乃至......慧親依止。殺生已為止息彼而佈施等在親依止緣中, "無記對無記以前生緣為緣......乃至......所緣前生 - 阿羅漢眼......乃至......觸,觀所依......乃至......以天眼見色......乃至......色處對眼識......乃至......所依前生 - 眼處對眼識......乃至......所依對異熟無記"等在前生緣中, "善對無記......乃至......後生善蘊對此前生身"等在後生緣中, "善對善......乃至......前前善蘊"等在習行緣中, "俱生異剎那,俱生善思......乃至......對相應諸蘊與心等起諸色。異剎那對異熟諸蘊與業生諸色"等在業緣中, "無記對無記......乃至......一蘊對三"等在異熟緣中, "善對善"等在食緣等中,"善對無記,俱生,後生,俱生對心等起諸色。後生對此身......乃至......無記對善......乃至......前生所依對善諸蘊以不相應緣為緣"等在不相應緣等中應知聖典進行。 此中這名為善法因為生起時除後生緣、異熟緣外以餘二十二緣生起。成為善的緣時除前生後生異熟不相應緣外以餘二十緣為緣。如是善對善等,不善對不善等隨順成為諸緣,故為顯示善等彼彼緣生差別說問分。此中"有學種姓"說是指預流,"凈化"是一來不還。因為彼等種姓心名為凈化。"從道出已"是從道路出已。因為沒有道無間省察。這是順發趣善三法方法。 在受三法等中"緣樂受相應法樂受相應法以因緣生起。緣樂受相應一蘊二蘊。緣二蘊一蘊"等如善三法所說隨順在緣分等中至問分終了七分中每一以緣順等和一根本等方法在一切三法中應配合依所得項計數方法了知。此中在受三法中因不得受蘊故說"依一蘊二蘊"等。一切處差別應依聖典義注隨順了知。這是順逆中三法發趣方法。

Dukapaṭṭhāne pana 『『hetuṃ dhammaṃ paṭicca hetu dhammo uppajjati hetupaccayā. Alobhaṃ paṭicca adoso. Amoho. Adosaṃ amohaṃ paṭicca alobho. Adoso. Lobhaṃ paṭicca moho. Mohaṃ paṭicca lobho. Dosaṃ paṭicca moho. Mohaṃ paṭicca doso. Paṭisandhikkhaṇe hetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati…pe… hetū ca nahetū ca. Nahetuṃ paṭicca nahetu dhammo na…pe… hetū ca nahetū cā』』tiādinā hetuduke,

『『Sahetukaṃ dhammaṃ paṭicca sahetuko dhammo uppajjati hetupaccayā. Sahetukaṃ ekaṃ khandhaṃ…pe… sahetukaṃ dhammaṃ paṭicca. Ahetuko…pe… cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe…pe… sahetuko ca, ahetuko ca…pe… ahetukaṃ khandhaṃ paṭicca ahetuko. Vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā…pe… cittasamuṭṭhānaṃ. Āhārasamuṭṭhāna』』ntiādinā sahetukadukādīsu ca kenaciviññeyyadukavajjitesu sabbadukesu paccekaṃ paṭiccavārādīsu sattasu mahāvāresu ekekasmiṃ paccayānulomādīsu catūsu nayesu ekamūlakādīhi sabbavārehi kusalattike vuttānusārena yathānurūpaṃ vibhaṅganayo yojetvā ñātabbo. Sabbasmimpi hi paṭṭhāne kenaciviññeyyadukaṃ na labbhatīti ayaṃ dukapaṭṭhānanayo.

Dukatikapaṭṭhāne pana 『『hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo uppajjati hetupaccayā』』tiādinā hetudukena saddhiṃ kusalattike kusalaṃ padaṃ yojetvā paṭiccavārādīsu sattasu vāresu paccayānulomādīnaṃ catunnaṃ nayānaṃ vasena labbhamānakapaccayā ekamūlakādinayehi dassitā . Yathā ca kusalaṃ padaṃ, evaṃ akusalaṃ padaṃ, abyākatañca hetudukena yojetvā vuttanayena dassetvā hetukusaladukatikanti ṭhapitaṃ. Pāḷi pana atisaṃkhittā. Yathā kusalattikaṃ, evaṃ 『『hetuṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca hetu sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā』』tiādinā labbhamānakapadavasena vedanāttikādayopi hetudukena yojetvā hetuvedanadukatikādīni ekavīsatidukatikāni dassitānīti. Yathā ca hetudukena saddhiṃ labbhamānakapadavasena dvāvīsatitikā yojitā, evaṃ sahetukadukādīhi sabbehi saddhiṃ paccekaṃ dvāvīsatitikā yojetabbā. Pāḷi panettha ito paresupi sabbattha atisaṃkhittā. Evaṃ dvāvīsatitike gahetvā dukasate pakkhipitvā dukatikapaṭṭhānaṃ desitanti ayaṃ dukatikapaṭṭhānanayo.

Tikadukapaṭṭhānepi 『『kusalaṃ hetuṃ dhammaṃ paṭicca kusalo hetu dhammo uppajjati hetupaccayā』』tiādinā kusalattikena saddhiṃ hetupadaṃ yojetvā paṭiccavārādīsu sattasu mahāvāresu paccayānulomādinayacatukkavasena labbhamānakapaccayā ekamūlādīhi sabbavārehi dassitā. Yathā hetupadaṃ, evaṃ nahetupadampi kusalattikena saddhiṃ yojetvā kusalahetu tikadukanti ṭhapitaṃ. Yathā ca kusalattikena saddhiṃ hetudukaṃ, evaṃ 『『sukhāya vedanāya sampayuttaṃ hetuṃ kusalaṃ dhammaṃ paṭiccā』』tiādinā vedanāttikādīhipi taṃ yojetvā vedanāttikadukādīni ekavīsatitikadukādīni dassitāni. Yathā ca hetudukaṃ, evaṃ sahetukādayopi sabbe paccekaṃ dvāvīsatiyā tikehi labbhamānapadavaseneva yojitā. Evaṃ dukasataṃ dvāvīsatiyā tikesu pakkhipitvā tikadukapaṭṭhānaṃ desitanti ayaṃ tikadukapaṭṭhānanayo.

我將按要求直譯這段巴利文: 但在二法發趣中"緣因法因法以因緣生起。緣無貪無瞋。無癡。緣無瞋無癡無貪。無瞋。緣貪癡。緣癡貪。緣瞋癡。緣癡瞋。在結生剎那緣因法非因法生起......乃至......因與非因。緣非因非因法非......乃至......因與非因"等在因二法中, "緣有因法有因法以因緣生起。緣有因一蘊......乃至......緣有因法。無因......乃至......心等起色。在結生剎那......乃至......有因與無因......乃至......緣無因蘊無因。緣伴疑伴掉舉癡相應諸蘊......乃至......心等起。食等起"等在有因二法等中除某些所知二法外在一切二法中各別在緣分等七大分中每一以緣順等四方法以一根本等一切分如善三法所說隨順應配合差別方法了知。因為在一切發趣中不得某些所知二法。這是二法發趣方法。 但在二法三法發趣中"緣因善法因善法以因緣生起"等以因二法和善三法配合善項在緣分等七分中依緣順等四方法以所得緣以一根本等方法顯示。如善項,如是不善項,無記也和因二法配合以所說方法顯示后建立為因善二法三法。但聖典極簡略。如善三法,如是"緣因樂受相應法因樂受相應法以因緣生起"等依所得項受三法等也與因二法配合顯示因受二法三法等二十一二法三法。如以因二法隨所得項配合二十二三法,如是以有因二法等一切各別配合二十二三法。但此處聖典從此以後一切處極簡略。如是取二十二三法置於二法百中說二法三法發趣。這是二法三法發趣方法。 在三法二法發趣中也"緣善因法善因法以因緣生起"等以善三法和因項配合在緣分等七大分中依緣順等四方法以所得緣以一根本等一切分顯示。如因項,如是非因項也與善三法配合后建立為善因三法二法。如以善三法和因二法,如是"緣樂受相應因善法"等與受三法等也配合彼顯示受三法二法等二十一三法二法等。如因二法,如是有因等也一切各別依所得項與二十二三法配合。如是將二法百置於二十二三法中說三法二法發趣。這是三法二法發趣方法。

Tikatikapaṭṭhānepi 『『kusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā』』tiādinā kusalattikaṃ vedanāttikādīhi sabbattikehi, vedanāttikādayo ca kusalattikādīhi vuttanayena yojetvā paccayā dassitā. Evaṃ tikesu eva tike pakkhipitvā tikatikapaṭṭhānaṃ desitanti ayaṃ tikatikapaṭṭhānanayo.

Dukadukapaṭṭhānepi 『『hetuṃ sahetukaṃ dhammaṃ paṭicca hetu sahetuko dhammo uppajjati hetupaccayā』』tiādinā hetudukaṃ sahetukādīhi, sahetukañca hetudukādīhi yojetvā heṭṭhā vuttanayehi paccayā dassitā. Evaṃ dukesu eva duke pakkhipitvā dukadukapaṭṭhānaṃ desitanti ayaṃ dukadukapaṭṭhānanayo. Evaṃ tāva anulomapaṭṭhāne –

『『Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukatikañceva tikadukañca;

Tikatikañceva dukadukañca,

Cha anulomamhi nayā sugambhīrā』』ti. –

Vuttā cha nayā veditabbā. Paccayavasena panetesu chasu ekekasmiṃ paṭṭhāne paccayānulomādīnaṃ catunnaṃ nayānaṃ vasena etena pariyāyena catuvīsatinayapaṭimaṇḍitamidaṃ dhammānulomapaṭṭhānanti veditabbaṃ. Ayaṃ anulomapaṭṭhānanayo.

Paccanīyapaṭṭhāne pana 『『nakusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā. Akusalaṃ abyākataṃ ekaṃ khandhaṃ paṭicca…pe… dve khandhā, cittasamuṭṭhānañca rūpa』』ntiādinā tikapaṭṭhāne, 『『nahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā. Nahetuṃ ekaṃ khandhaṃ paṭicca…pe… cittasamuṭṭhānañca rūpa』』ntiādinā dukapaṭṭhāne ca, 『『nahetuṃ nakusalaṃ dhammaṃ paṭicca nahetu nakusalo dhammo uppajjati hetupaccayā. Nahetuṃ nakusalaṃ abyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā』』tiādinā dukatikapaṭṭhāne ca, 『『nakusalaṃ nahetuṃ dhammaṃ paṭicca nakusalo nahetu dhammo uppajjatī』』tiādinā tikadukapaṭṭhāne ca, 『『nakusalaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto dhammo uppajjatī』』tiādinā tikatikapaṭṭhāne ca, 『『nahetuṃ nasahetukaṃ dhammaṃ paṭicca nahetu nasahetuko dhammo uppajjati hetupaccayā』』tiādinā dukadukapaṭṭhāne cāti chasu paccanīyapaṭṭhānesu anulomatikapaṭṭhānādīsu chasu paṭṭhānesu vuttena sabbena pakārena pāḷinayo veditabbo. Idañca kusalādīnaṃ, hetuādīnañca dhammānaṃ paccayuppannabhāvapaṭikkhepavasena pavattattā dhammapaccanīyapaṭṭhānaṃ nāma jātaṃ. Tattha hi nakusalaṃ dhammaṃ paṭiccāti kusalassa paccayapaṭikkhepo. Nakusalo dhammo uppajjatīti kusalassa paccayuppannabhāvapaṭikkhepo. Tathā 『『akusalaṃ abyākataṃ ekaṃ khandhaṃ paṭicca…pe… akusalā, abyākatā khandhā cittasamuṭṭhānañca rūpaṃ uppajjatī』』ti evamādinā nayenettha attho veditabbo. Evamettha paccanīyapaṭṭhāne –

『『Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukatikañceva tikadukañca;

Tikatikañceva dukadukañca,

Cha paccanīyamhi nayā sugambhīrā』』ti. –

Vuttā cha nayā veditabbā. Paccayavasena panetthāpi ekekasmiṃ paccayānulomādīnaṃ catunnaṃ catunnaṃ nayānaṃ vasena catuvīsatinayapaṭimaṇḍitamidaṃ dhammapaccanīyapaṭṭhānanti veditabbanti ayaṃ paccanīyapaṭṭhānanayo.

我將按要求直譯這段巴利文: 在三法三法發趣中也"緣善樂受相應法善樂受相應法以因緣生起"等以善三法與受三法等一切三法,受三法等也與善三法等以所說方法配合顯示諸緣。如是將三法置於三法中說三法三法發趣。這是三法三法發趣方法。 在二法二法發趣中也"緣因有因法因有因法以因緣生起"等以因二法與有因等,有因也與因二法等配合以下說方法顯示諸緣。如是將二法置於二法中說二法二法發趣。這是二法二法發趣方法。如是在順發趣中 - "三法與最上發趣最勝二法, 又二法三法與三法二法; 又三法三法與二法二法, 六順中方法甚深妙。" - 應知所說六方法。但依緣在這六發趣中每一依緣順等四方法以此方式應知此為以二十四方法莊嚴的法順發趣。這是順發趣方法。 但在逆發趣中"緣非善法非善法以因緣生起。緣不善無記一蘊......乃至......二蘊與心等起色"等在三法發趣中,"緣非因法非因法以因緣生起。緣非因一蘊......乃至......心等起色"等在二法發趣中,"緣非因非善法非因非善法以因緣生起。緣非因非善無記一蘊三蘊"等在二法三法發趣中,"緣非善非因法非善非因法生起"等在三法二法發趣中,"緣非善非樂受相應法非善非樂受相應法生起"等在三法三法發趣中,"緣非因非有因法非因非有因法以因緣生起"等在二法二法發趣中,在六逆發趣中應知如順三法發趣等六發趣中所說一切行相聖典進行。此因善等、因等諸法依否定緣生性而轉起故名法逆發趣。因為此中"緣非善法"是否定善的緣。"非善法生起"是否定善的緣生性。如是"緣不善無記一蘊......乃至......不善、無記諸蘊與心等起色生起"如是等方法應知此處義。如是此中在逆發趣中 - "三法與最上發趣最勝二法, 又二法三法與三法二法; 又三法三法與二法二法, 六逆中方法甚深妙。" - 應知所說六方法。但依緣此中也在每一依緣順等四四方法應知此為以二十四方法莊嚴的法逆發趣。這是逆發趣方法。

Anulomapaccanīyapaṭṭhāne pana 『『kusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā. Kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpa』』ntiādinā tikapaṭṭhāne, 『『hetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā』』tiādinā dukapaṭṭhāne ca, 『『hetuṃ kusalaṃ dhammaṃ paṭicca nahetu nakusalo dhammo uppajjatī』』tiādinā dukatikapaṭṭhāne ca, 『『kusalaṃ hetuṃ dhammaṃ paṭicca nakusalo nahetu dhammo uppajjatī』』tiādinā tikadukapaṭṭhāne ca, 『『kusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nakusalo nasukhāya vedanāya sampayutto dhammo uppajjatī』』tiādinā tikatikapaṭṭhāne ca, 『『hetuṃ sahetukaṃ dhammaṃ paṭicca nahetu nasahetuko dhammo uppajjatī』』tiādinā dukadukapaṭṭhāne ca heṭṭhā vuttanayena sabbena pakārena pāḷinayo veditabbo. Idaṃ kusalādīnaṃ dhammānaṃ paccayattaṃ appaṭikkhipitvā paccayuppannānaṃ kusalādibhāvapaṭikkhepavasena pavattattā dhammānulomapaccanīyapaṭṭhānaṃ nāma jātaṃ. Tattha hi kusalaṃ dhammaṃ paṭiccāti kusalassa paccayabhāvavidhānaṃ. Nakusalo dhammo uppajjatīti kusalassa paccayuppannabhāvanivāraṇaṃ, tasmā 『『kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpa』』ntiādinā vissajjanaṃ vuttanti veditabbanti evamettha anulomapaccanīyapaṭṭhāne –

『『Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukatikañceva tikadukañca;

Tikatikañceva dukadukañca,

Cha anulomapaccanīyamhi nayā sugambhīrā』』ti. –

Vuttā cha nayā veditabbā. Paccayavasena panetthāpi ekekasmiṃ paccayānulomādīnaṃ catunnaṃ catunnaṃ nayānaṃ vasena catuvīsatinayapaṭimaṇḍitamidaṃ dhammānulomapaccanīyapaṭṭhānanti veditabbanti ayaṃ anulomapaccanīyapaṭṭhānanayo.

我將按要求直譯這段巴利文: 但在順逆發趣中"緣善法非善法以因緣生起。緣善蘊心等起色"等在三法發趣中,"緣因法非因法以因緣生起"等在二法發趣中,"緣因善法非因非善法生起"等在二法三法發趣中,"緣善因法非善非因法生起"等在三法二法發趣中,"緣善樂受相應法非善非樂受相應法生起"等在三法三法發趣中,"緣因有因法非因非有因法生起"等在二法二法發趣中應知如下說方法一切行相聖典進行。此因不否定善等諸法的緣性而依否定緣生諸法的善等性而轉起故名法順逆發趣。因為此中"緣善法"是制定善的緣性。"非善法生起"是遮止善的緣生性,故應知說"緣善蘊心等起色"等解答。如是此中在順逆發趣中 - "三法與最上發趣最勝二法, 又二法三法與三法二法; 又三法三法與二法二法, 六順逆中方法甚深妙。" - 應知所說六方法。但依緣此中也在每一依緣順等四四方法應知此為以二十四方法莊嚴的法順逆發趣。這是順逆發趣方法。

Paccanīyānulomapaṭṭhāne 『『nakusalaṃ dhammaṃ paṭicca akusalo dhammo…pe… nakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā』』tiādinā tikapaṭṭhāne, 『『nahetuṃ dhammaṃ paṭicca hetu dhammo uppajjatī』』tiādinā dukapaṭṭhāne ca, 『『nahetuṃ nakusalaṃ dhammaṃ paṭicca hetu akusalo dhammo…pe… hetu abyākato dhammo uppajjatīti』』ādinā dukatikapaṭṭhāne ca, 『『nakusalaṃ nahetuṃ dhammaṃ paṭicca akusalo hetu dhammo…pe… abyākato hetu dhammo uppajjatī』』tiādinā tikadukapaṭṭhāne ca, 『『nakusalaṃ nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca akusalo sukhāya vedanāya sampayutto dhammo…pe… abyākato sukhāya vedanāya sampayutto dhammo uppajjatī』』tiādinā tikatikapaṭṭhāne ca, 『『nahetuṃ nasahetukaṃ dhammaṃ paṭicca hetu sahetuko dhammo uppajjatī』』tiādinā dukadukapaṭṭhāne ca, heṭṭhā vuttena pakārena pāḷinayo veditabbo. Idañca kusalādidhammānaṃ paccayattaṃ paṭikkhipitvā tesaṃ paccayuppannabhāvaappaṭikkhepavasena pavattattā dhammapaccanīyānulomapaṭṭhānaṃ nāma jātaṃ. Tattha nakusalaṃ dhammanti kusalassa paccayabhāvanivāraṇaṃ. Akusalo dhammo uppajjatīti akusalassa uppattividhānaṃ. Kusalaṃ pana paṭicca kusalassa uppattiabhāvato 『『kusalo dhammo uppajjatī』』ti avatvā 『『akusalo dhammo uppajjatī』』ti labbhamānapadavasena vuttaṃ. Kusalaṃ, hi akusalaṃ, abyākataṃ vā sahajātapaccayaṃ katvā uppajjamāno kusalo nāma natthi, tasmā akusalassa ca abyākatassa ca vasena desanā katā. Evamaññattha. Evamettha dhammapaccanīyānulomapaṭṭhāne –

『『Tikañca paṭṭhānavaraṃ dukuttamaṃ,

Dukatikañceva tikadukañca;

Tikatikañceva dukadukañca,

Cha paccanīyānulomamhi nayā sugambhīrā』』ti. –

Vuttā cha nayā veditabbā. Paccayavasena panetthāpi tikapaṭṭhānādīsu ekekasmiṃ paccayānulomādīnaṃ catunnaṃ catunnaṃ nayānaṃ vasena ekena pariyāyena catuvīsatinayapaṭimaṇḍitamidaṃ dhammapaccanīyānulomapaṭṭhānanti veditabbanti ayaṃ paccanīyānulomapaṭṭhānanayo.

Evamidaṃ bhagavatā anulomapaṭṭhānādīsu catūsu ekekasmiṃ paṭṭhāne tikadukādīnaññeva channaṃ channaṃ nayānaṃ vasena catuvīsatinayapaṭimaṇḍitaṃ samantapaṭṭhānamahāpakaraṇaṃ desitaṃ. Paccayavasena panetesu catuvīsatiyā paṭṭhānesu ekekasmiṃ paccayānulomādīnaṃ catunnaṃ catunnaṃ nayānaṃ vasenetaṃ channavutinayapaṭimaṇḍitaṃ hoti, dhammavaseneva cetaṃ pakaraṇaṃ catuvīsatisamantapaṭṭhānaṃ vuttanti ayamettha vibhaṅganayo.

Mohavicchedaniyā abhidhammamātikatthavaṇṇanāya

Paṭṭhānamātikatthavaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā ca –

1.

Mātikāyābhidhammassa, āraddhā atthavaṇṇanā;

Mohavicchedanī nāma, yā sā niṭṭhamupāgatā.

2.

Niṭṭhaṃ yathāyaṃ sampattā, lajjīhi abhipatthitā;

Sabbe niṭṭhaṃ tathā santā, samentu sumanorathā.

3.

Yo gambhīro sasādīnaṃ, samuddova bhayāvaho;

Kālesmiṃ dhīmatañcāpi, api ganthāvalokane.

4.

Paṭhamantaradhānassa, abhidhammassa tassa yaṃ;

Silālekhā nidhīnaṃva, dhammatthānaṃ pakāsikā.

5.

Nāvā viya samuddassa, sukhotaraṇapaddhati;

Pāḷiaṭṭhakathā cesā, parisuddhā anākulā.

6.

Nayatopi avikkiṇṇā, asaṃkiṇṇā nikāyato;

Yato sakkacca sotabbā, saddhammaṭṭhitiyā satā.

我將按要求直譯這段巴利文: 在逆順發趣中"緣非善法不善法......乃至......緣非善法無記法以因緣生起"等在三法發趣中,"緣非因法因法生起"等在二法發趣中,"緣非因非善法因不善法......乃至......因無記法生起"等在二法三法發趣中,"緣非善非因法不善因法......乃至......無記因法生起"等在三法二法發趣中,"緣非善非樂受相應法不善樂受相應法......乃至......無記樂受相應法生起"等在三法三法發趣中,"緣非因非有因法因有因法生起"等在二法二法發趣中,應知如下說行相聖典進行。此因否定善等諸法的緣性而依不否定彼等的緣生性而轉起故名法逆順發趣。此中"非善法"是遮止善的緣性。"不善法生起"是制定不善的生起。但因緣善不生善故不說"善法生起"而說"不善法生起"依所得項。因為善緣不善或無記作俱生緣而生起的名為善是沒有的,故依不善與無記而作教說。如是其他處。如是此中在法逆順發趣中 - "三法與最上發趣最勝二法, 又二法三法與三法二法; 又三法三法與二法二法, 六逆順中方法甚深妙。" - 應知所說六方法。但依緣此中也在三法發趣等每一依緣順等四四方法以一方式應知此為以二十四方法莊嚴的法逆順發趣。這是逆順發趣方法。 如是世尊在順發趣等四中每一發趣中依三法二法等六六方法而莊嚴以二十四方法說此遍發趣大論。但依緣在這二十四發趣中每一依緣順等四四方法此成為以九十六方法莊嚴,此論依法而說為二十四遍發趣。這是此中差別方法。 除癡論阿毗達摩母論義釋中 發趣母論義釋終。 結語 至此乃 - 1 始阿毗達摩母論 義釋名除癡 如是此圓滿。 2 如此已圓滿 賢善者所愿 愿諸善所愿 一切如是成。 3 如深海怖畏 月等時中者 于智者乃至 在觀察諸書。 4 對第一消滅 彼阿毗達摩 如對法義石 銘文之寶藏。 5 如渡海之船 容易渡方法 此聖典義注 清凈無混亂。 6 不離於方法 教典不混雜 故當恭敬聽 為正法久住。

7.

Saddhammaṭṭhitikāmena, anattukkaṃsanādito;

Mayāpi vaṇṇayantena, racitā suddhacetasā;

Tettiṃsabhāṇavārāya, parimāṇena tantiyā.

8.

Mātikāvaṇṇanā yā sā, yāva niṭṭhaṃ yathābalaṃ;

Sabbatthasaṅgahā esā, anākulapadakkamā.

9.

Yaṃ pattaṃ kusalaṃ tena, patvā sambodhimuttamaṃ;

Niṭṭhaṃ pāpeyyamakhile, pāṇino hitacetasā.

10.

Nānājanādhiramaṇīyatarassa,

Coḷaraṭṭhassa bhāramadhivāhakulandharassa;

Kāveripūtasalilena hitālayassa,

Rājādhirājavaravaṃsasupīṇitassa.

11.

Majjhamhi coḷakakalaṅkanibhena maggaṃ,

Pūraṃ visālavibhavehi mahākulehi;

Pākāracakkaparikhāhi ca gopurehi,

Yuttaṃ janākulasusajjitarājamaggaṃ.

12.

Sabbūpabhogaparibhogadhanehi nānā-

Vaṇṇehi puṇṇavividhāpaṇikehi sobhaṃ;

Coḷādhināgapuranandananāthabhūtaṃ,

Ye tattha sogatavihāravarābhirāmā.

13.

Tesaṃ mukhe janamanoharasatthubimba-

Sambhāvite mahati sajjanamānanīye;

Vijjālayehi udayācalasannibhehi,

Kelāsakūṭasikharopamacetiyehi.

14.

Pāsādahammiyavarehi ca maṇḍapehi,

Jambambatālapanasāditarāvalīhi;

Nandopanandabhujagassa varassa bhoga-

Cakkāvalīsamasudhākatagopurehi.

15.

Yutte visālasikatāsitamāḷakehi,

Yutte susīlayatisaṅghanisevitamhi;

Kalyāṇakammaniratehi haṭūpahāre,

Nāgajjunavhayavihāravare vasanto.

16.

Nāmena yo dhutadharaggasamānanāmo,

Candova pākaṭanabhoditavītapañño;

Satthantaresu nipuṇo piṭakattaye ca,

Vādībhayūthavipine migarājalīlo.

17.

Yo sāgarova na vilaṅghati sīlavela-

Mappicchatādiguṇasāravibhūsitatto;

Joteti sāsanamalaṃ nikhilaṃ jahanto,

Sakkacca dhammavinayaṃ paridīpayanto.

18.

Tenābhidhammapiṭakaṇṇavavippakiṇṇa-

Sārattharatnanikareva samuddharitvā;

Sammāpajānagaḷalaṅkaraṇāya moha-

Vicchedanī viracitā ratanāvalī yā.

我將按要求直譯這段巴利文: 7 為正法久住 離自讚等故 我以凈心造 釋義復詮釋 其量三十三 誦分之經文 8 此母論釋義 隨力至圓滿 攝一切義理 詞步無混亂 9 以此所得善 證得最正覺 愿諸有情類 以利益之心 令度盡一切 10 種種人喜樂勝妙處 朱羅國負重族肩擔 迦韋利河水利居處 最勝王統血脈豐盈 11 中央朱羅黑污染路 廣大富貴諸大族充 城墻輪圍與諸城門 適合眾人莊嚴王道 12 一切受用享受財富 種種色滿諸商店飾 朱羅主城歡喜主處 彼處善逝精舍勝妙 13 彼等門前眾心師像 恭敬大眾賢善尊重 如旭日山諸學舍中 如吉拉薩峰頂塔廟 14 最勝宮殿高樓亭閣 閻浮多羅庵羅樹列 難陀優波難陀龍王 最勝輪環如涂白垣 15 具廣闊白沙庭院中 善戒沙門僧眾所居 樂行善業供養具足 名那伽樹精舍勝住 16 其名與頭陀第一同 如月顯照虛空智慧 精通聖典與三藏中 如獅子王獸群林中 17 如海不越戒之岸 少欲等德寶莊嚴 照耀教法舍一切 恭敬光顯法與律 18 從阿毗達摩藏海 採集散佈要義珠 為飾正知頸項故 造除癡寶鬘此書

19.

Sāyaṃ pabhāsatu sukittivirājamānā,

Dhammesu mohatimiraṃ vinihacca sammā;

Ābhātu tāva jinasāsanajoti yāva,

Vattissatissa janatāhitamāvahantī.

Iti coḷaraṭṭhe mahākassapattherena viracitā

Mohavicchedanī nāma

Abhidhammamātikatthavaṇṇanā niṭṭhitā.

我將按要求直譯這段巴利文: 19 愿善名光耀晚照輝 正斷愚癡暗于諸法 愿勝者教光如是照 直至運載眾利益時 如是朱羅國(今印度東南部的泰米爾納德邦)大迦葉長老所造 名為除癡論 阿毗達摩母論義釋終。