B01010517sedamocanagāthā(解脫詩歌)c3.5s

Sedamocanagāthā

  1. Avippavāsapañhā

479.

Asaṃvāso bhikkhūhi ca bhikkhunīhi ca;

Sambhogo ekacco tahiṃ na labbhati;

Avippavāsena anāpatti;

Pañhā mesā kusalehi cintitā.

Avissajjiyaṃ avebhaṅgiyaṃ;

Pañca vuttā mahesinā;

Vissajjantassa paribhuñjantassa anāpatti;

Pañhā mesā kusalehi cintitā.

Dasa puggale na vadāmi, ekādasa vivajjiya;

Vuḍḍhaṃ vandantassa āpatti, pañhā mesā kusalehi cintitā.

Na ukkhittako na ca pana pārivāsiko;

Na saṅghabhinno na ca pana pakkhasaṅkanto;

Samānasaṃvāsakabhūmiyā ṭhito;

Kathaṃ nu sikkhāya asādhāraṇo siyā;

Pañhā mesā kusalehi cintitā.

Upeti dhammaṃ paripucchamāno, kusalaṃ atthūpasañhitaṃ;

Na jīvati na mato na nibbuto, taṃ puggalaṃ katamaṃ vadanti buddhā;

Pañhā mesā kusalehi cintitā.

Ubbhakkhake na vadāmi, adho nābhiṃ vivajjiya;

Methunadhammapaccayā, kathaṃ pārājiko siyā;

Pañhā mesā kusalehi cintitā.

Bhikkhu saññācikāya kuṭiṃ karoti;

Adesitavatthukaṃ pamāṇātikkantaṃ;

Sārambhaṃ aparikkamanaṃ anāpatti;

Pañhā mesā kusalehi cintitā.

Bhikkhu saññācikāya kuṭiṃ karoti;

Desitavatthukaṃ pamāṇikaṃ;

Anārambhaṃ saparikkamanaṃ āpatti;

Pañhā mesā kusalehi cintitā.

Na kāyikaṃ kiñci payogamācare;

Na cāpi vācāya pare bhaṇeyya;

Āpajjeyya garukaṃ chejjavatthuṃ;

Pañhā mesā kusalehi cintitā.

Na kāyikaṃ vācasikañca kiñci;

Manasāpi santo na kareyya pāpaṃ;

So nāsito kinti sunāsito bhave;

Pañhā mesā kusalehi cintitā.

Anālapanto manujena kenaci;

Vācāgiraṃ no ca pare bhaṇeyya;

Āpajjeyya vācasikaṃ na kāyikaṃ;

Pañhā mesā kusalehi cintitā.

Sikkhāpadā buddhavarena vaṇṇitā;

Saṅghādisesā caturo bhaveyyuṃ;

Āpajjeyya ekapayogena sabbe;

Pañhā mesā kusalehi cintitā.

Ubho ekato upasampannā;

Ubhinnaṃ hatthato cīvaraṃ paṭiggaṇheyya;

Siyā āpattiyo nānā;

Pañhā mesā kusalehi cintitā.

Caturo janā saṃvidhāya;

Garubhaṇḍaṃ avāharuṃ;

Tayo pārājikā eko na pārājiko;

Pañhā mesā kusalehi cintitā.

  1. Pārājikādipañhā

480.

Itthī ca abbhantare siyā,

Bhikkhu ca bahiddhā siyā;

Chiddaṃ tasmiṃ ghare natthi;

Methunadhammapaccayā;

Kathaṃ pārājiko siyā;

Pañhā mesā kusalehi cintitā.

Telaṃ madhuṃ phāṇitañcāpi sappiṃ;

Sāmaṃ gahetvāna nikkhipeyya;

Avītivatte sattāhe;

Sati paccaye paribhuñjantassa āpatti;

Pañhā mesā kusalehi cintitā.

Nissaggiyena āpatti;

Suddhakena pācittiyaṃ;

Āpajjantassa ekato;

Pañhā mesā kusalehi cintitā.

Bhikkhū siyā vīsatiyā samāgatā;

Kammaṃ kareyyuṃ samaggasaññino;

Bhikkhu siyā dvādasayojane ṭhito;

Kammañca taṃ kuppeyya vaggapaccayā;

Pañhā mesā kusalehi cintitā.

Padavītihāramattena vācāya bhaṇitena ca;

Sabbāni garukāni sappaṭikammāni;

Catusaṭṭhi āpattiyo āpajjeyya ekato;

Pañhā mesā kusalehi cintitā.

Nivattho antaravāsakena;

Diguṇaṃ saṅghāṭiṃ pāruto;

Sabbāni tāni nissaggiyāni honti;

Pañhā mesā kusalehi cintitā.

Na cāpi ñatti na ca pana kammavācā;

Na cehi bhikkhūti jino avoca;

Saraṇagamanampi na tassa atthi;

Upasampadā cassa akuppā;

Pañhā mesā kusalehi cintitā.

Itthiṃ hane na mātaraṃ, purisañca na pitaraṃ hane;

Haneyya anariyaṃ mando, tena cānantaraṃ phuse;

Pañhā mesā kusalehi cintitā.

Itthiṃ hane ca mātaraṃ, purisañca pitaraṃ hane;

Mātaraṃ pitaraṃ hantvā, na tenānantaraṃ phuse;

Pañhā mesā kusalehi cintitā.

Acodayitvā assārayitvā;

Asammukhībhūtassa kareyya kammaṃ;

Katañca kammaṃ sukataṃ bhaveyya;

Kārako ca saṅgho anāpattiko siyā;

Pañhā mesā kusalehi cintitā.

Codayitvā sārayitvā;

Sammukhībhūtassa kareyya kammaṃ;

Katañca kammaṃ akataṃ bhaveyya;

Kārako ca saṅgho sāpattiko siyā;

Pañhā mesā kusalehi cintitā.

Chindantassa āpatti, chindantassa anāpatti;

Chādentassa āpatti, chādentassa anāpatti;

Pañhā mesā kusalehi cintitā.

Saccaṃ bhaṇanto garukaṃ, musā ca lahu bhāsato;

Musā bhaṇanto garukaṃ, saccañca lahu bhāsato;

Pañhā mesā kusalehi cintitā.

  1. Pācittiyādipañhā

這是《舍陀摩迦那偈》的內容。我將按照您的要求完整直譯成簡體中文: 不離宿問 比丘與比丘尼不同住; 某些共享在那裡不被允許; 以不離宿而無犯; 這是智者思考的問題。 不可舍不可分; 大仙說有五種; 捨棄使用而無犯; 這是智者思考的問題。 我不說十種人,除去十一種; 禮敬長老而犯戒,這是智者思考的問題。 非被擯除非在別住; 非破僧非轉向他部; 立於同一住地; 如何不共學處; 這是智者思考的問題。 親近法詢問,善巧有益; 非活非死非涅槃,諸佛說此是何等人; 這是智者思考的問題。 我不說腋下以上,除去臍下; 因淫慾法,如何成波羅夷; 這是智者思考的問題。 比丘自行乞求建造小屋; 未指定地點超過尺寸; 有妨礙無繞行處而無犯; 這是智者思考的問題。 比丘自行乞求建造小屋; 已指定地點合乎尺寸; 無妨礙有繞行處而有犯; 這是智者思考的問題。 不以身作任何行為; 也不以語對他人說; 犯重罪應被驅逐; 這是智者思考的問題。 不以身語作任何; 即使意念也不作惡; 他被驅逐如何為善驅逐; 這是智者思考的問題。 不與任何人說話; 也不對他人發聲; 犯語罪而非身罪; 這是智者思考的問題。 最勝佛所贊學處; 應有四僧殘罪; 以一行為犯所有; 這是智者思考的問題。 兩人一起受具足戒; 從兩人手中接受衣服; 會有不同的犯戒; 這是智者思考的問題。 四人共謀; 偷取貴重物品; 三人波羅夷一人非波羅夷; 這是智者思考的問題。 波羅夷等問 女人在內, 比丘在外, 房中無孔; 因淫慾法; 如何成波羅夷; 這是智者思考的問題。 油蜜糖及酥油; 自己取來存放; 七日未過; 有緣由使用而有犯; 這是智者思考的問題。 以捨墮而有犯; 以純粹波逸提; 同時犯兩罪; 這是智者思考的問題。 比丘二十人集會; 以為和合而行羯磨; 有比丘住在十二由旬外; 此羯磨因別眾而無效; 這是智者思考的問題。 僅以走一步和說一句話; 所有重罪可懺悔; 同時犯六十四種罪; 這是智者思考的問題。 穿著內衣; 披雙層大衣; 所有這些都成捨墮; 這是智者思考的問題。 既無白羯磨也無羯磨文; 勝者未說他是比丘; 他也無皈依; 他的具足戒不壞; 這是智者思考的問題。 殺女非母,殺男非父; 愚者殺非聖者,因此得無間業; 這是智者思考的問題。 殺女為母,殺男為父; 殺母殺父,不因此得無間業; 這是智者思考的問題。 不舉發不憶念; 對不在場者行羯磨; 所作羯磨應為善作; 作羯磨的僧團無犯; 這是智者思考的問題。 舉發憶念; 對在場者行羯磨; 所作羯磨應為未作; 作羯磨的僧團有犯; 這是智者思考的問題。 切斷有犯,切斷無犯; 遮蔽有犯,遮蔽無犯; 這是智者思考的問題。 說實語重罪,說妄語輕罪; 說妄語重罪,說實語輕罪; 這是智者思考的問題。 波逸提等問

481.

Adhiṭṭhitaṃ rajanāya rattaṃ;

Kappakatampi santaṃ;

Paribhuñjantassa āpatti;

Pañhā mesā kusalehi cintitā.

Atthaṅgate sūriye bhikkhu maṃsāni khādati;

Na ummattako na ca pana khittacitto;

Na cāpi so vedanāṭṭo bhaveyya;

Na cassa hoti āpatti;

So ca dhammo sugatena desito;

Pañhā mesā kusalehi cintitā.

Na rattacitto na ca pana theyyacitto;

Na cāpi so paraṃ maraṇāya cetayi;

Salākaṃ dentassa hoti chejjaṃ;

Paṭiggaṇhantassa thullaccayaṃ;

Pañhā mesā kusalehi cintitā.

Na cāpi āraññakaṃ sāsaṅkasammataṃ;

Na cāpi saṅghena sammuti dinnā;

Na cassa kathinaṃ atthataṃ tattheva;

Cīvaraṃ nikkhipitvā gaccheyya aḍḍhayojanaṃ;

Tattheva aruṇaṃ uggacchantassa anāpatti;

Pañhā mesā kusalehi cintitā.

Kāyikāni na vācasikāni;

Sabbāni nānāvatthukāni;

Apubbaṃ acarimaṃ āpajjeyya ekato;

Pañhā mesā kusalehi cintitā.

Vācasikāni na kāyikāni;

Sabbāni nānāvatthukāni;

Apubbaṃ acarimaṃ āpajjeyya ekato;

Pañhā mesā kusalehi cintitā.

Tissitthiyo methunaṃ taṃ na seve;

Tayo purise tayo anariyapaṇḍake;

Na cācare methunaṃ byañjanasmiṃ;

Chejjaṃ siyā methunadhammapaccayā;

Pañhā mesā kusalehi cintitā.

Mātaraṃ cīvaraṃ yāce, no ca saṅghe [no saṃghassa (ka.), no ca saṃghassa (syā.), no ce saṃghassa (sī.)] pariṇataṃ;

Kenassa hoti āpatti, anāpatti ca ñātake;

Pañhā mesā kusalehi cintitā.

Kuddho ārādhako hoti, kuddho hoti garahiyo;

Atha ko nāma so dhammo, yena kuddho pasaṃsiyo;

Pañhā mesā kusalehi cintitā.

Tuṭṭho ārādhako hoti, tuṭṭho hoti garahiyo;

Atha ko nāma so dhammo, yena tuṭṭho garahiyo;

Pañhā mesā kusalehi cintitā.

Saṅghādisesaṃ thullaccayaṃ;

Pācittiyaṃ pāṭidesanīyaṃ;

Dukkaṭaṃ āpajjeyya ekato;

Pañhā mesā kusalehi cintitā.

Ubho paripuṇṇavīsativassā;

Ubhinnaṃ ekupajjhāyo;

Ekācariyo ekā kammavācā;

Eko upasampanno eko anupasampanno;

Pañhā mesā kusalehi cintitā.

Akappakataṃ nāpi rajanāya rattaṃ;

Tena nivattho yena kāmaṃ vajeyya;

Na cassa hoti āpatti;

So ca dhammo sugatena desito;

Pañhā mesā kusalehi cintitā.

Na deti na paṭiggaṇhāti, paṭiggaho tena na vijjati;

Āpajjati garukaṃ na lahukaṃ, tañca paribhogapaccayā;

Pañhā mesā kusalehi cintitā.

Na deti na paṭiggaṇhāti, paṭiggaho tena na vijjati;

Āpajjati lahukaṃ na garukaṃ, tañca paribhogapaccayā;

Pañhā mesā kusalehi cintitā.

Āpajjati garukaṃ sāvasesaṃ;

Chādeti anādariyaṃ paṭicca;

Na bhikkhunī no ca phuseyya vajjaṃ;

Pañhā mesā kusalehi cintitā.

Sedamocanagāthā niṭṭhitā.

Tassuddānaṃ –

Asaṃvāso avissajji, dasa ca anukkhittako;

Upeti dhammaṃ ubbhakkhakaṃ, tato saññācikā ca dve.

Na kāyikañca garukaṃ, na kāyikaṃ na vācasikaṃ [na kāyikaṃ sunāsitaṃ (syā.)];

Anālapanto sikkhā ca, ubho ca caturo janā.

Itthī telañca nissaggi, bhikkhu ca padavītiyo;

Nivattho ca na ca ñatti, na mātaraṃ pitaraṃ hane.

Acodayitvā codayitvā, chindantaṃ saccameva ca;

Adhiṭṭhitañcatthaṅgate, na rattaṃ na cāraññakaṃ.

Kāyikā vācasikā ca, tissitthī cāpi mātaraṃ;

Kuddho ārādhako tuṭṭho, saṅghādisesā ca ubho.

決意染色已染; 即使已作凈; 使用者有犯; 這是智者思考的問題。 日落時比丘食肉; 非狂亂非心散亂; 也非病痛所苦; 而無有犯戒; 此法為善逝所說; 這是智者思考的問題。 非貪心非偷盜心; 也非欲使他人死; 給予木簽應被驅逐; 接受者犯粗惡罪; 這是智者思考的問題。 非林居處非被認為危險; 也非僧團給予許可; 也非迦絺那衣已展開; 放置衣物離去半由旬; 在那裡日出而無犯; 這是智者思考的問題。 身業非語業; 皆為不同事由; 同時犯非前非后; 這是智者思考的問題。 語業非身業; 皆為不同事由; 同時犯非前非后; 這是智者思考的問題。 不與三種女人行淫; 三種男人三種非聖黃門; 不與生殖器行淫; 因淫慾法應被驅逐; 這是智者思考的問題。 向母親乞衣,非僧團所施捨; 因何有犯,對親屬無犯; 這是智者思考的問題。 憤怒者可喜,憤怒者應責; 是何等法,憤怒者應贊; 這是智者思考的問題。 歡喜者可喜,歡喜者應責; 是何等法,歡喜者應責; 這是智者思考的問題。 僧殘粗惡罪; 波逸提悔過罪; 突吉羅同時犯; 這是智者思考的問題。 兩人皆滿二十歲; 兩人同一和尚; 同一阿阇黎同一羯磨文; 一人已受具足戒一人未受具足戒; 這是智者思考的問題。 未作凈也非染色; 穿著它隨意而行; 而無有犯戒; 此法為善逝所說; 這是智者思考的問題。 不給予不接受,因此無接受; 犯重罪非輕罪,因使用而有犯; 這是智者思考的問題。 不給予不接受,因此無接受; 犯輕罪非重罪,因使用而有犯; 這是智者思考的問題。 犯有餘重罪; 因不恭敬而覆藏; 非比丘尼也不觸犯罪; 這是智者思考的問題。 舍陀摩迦那偈終。 其摘要 - 不同住不可舍,十及非被擯除; 親近法腋下以上,然後兩個自行乞求。 非身業及重罪,非身非語; 不說話及學處,兩人及四人。 女人油及捨墮,比丘及走一步; 穿著及非白羯磨,非殺母殺父。 不舉發舉發,切斷及實語; 決意及日落,非貪心非林居。 身業語業,三種女人及母親; 憤怒可喜歡喜,僧殘及兩人。

Akappakataṃ na deti, na detāpajjatī garuṃ;

Sedamocanikā gāthā, pañhā viññūhi vibhāvitāti [viññūvibhāvitā (sī. syā.)].

未作凈不給予,不給予犯重罪; 舍陀摩迦那偈,智者所闡明的問題。