B0102040515(5)tikaṇḍakīvaggo(刺頭品)

(15) 5. Tikaṇḍakīvaggo

  1. Avajānātisuttaṃ

  2. 『『Pañcime , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame pañca? Datvā avajānāti, saṃvāsena avajānāti, ādheyyamukho [ādiyyamukho (sī.), ādeyyamukho (syā. kaṃ.), ādiyamukho (pī.) aṭṭhakathāya paṭhamasaṃvaṇṇanānurūpaṃ. pu. pa. 193 passitabbaṃ] hoti, lolo hoti, mando momūho hoti [mando hoti momūho (sī.)].

『『Kathañca, bhikkhave, puggalo datvā avajānāti? Idha, bhikkhave, puggalo puggalassa deti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ. Tassa evaṃ hoti – 『ahaṃ demi; ayaṃ paṭiggaṇhātī』ti. Tamenaṃ datvā avajānāti. Evaṃ kho, bhikkhave, puggalo datvā avajānāti.

『『Kathañca , bhikkhave, puggalo saṃvāsena avajānāti? Idha , bhikkhave, puggalo puggalena saddhiṃ saṃvasati dve vā tīṇi vā vassāni. Tamenaṃ saṃvāsena avajānāti. Evaṃ kho, bhikkhave, puggalo saṃvāsena avajānāti.

『『Kathañca, bhikkhave, puggalo ādheyyamukho hoti? Idha, bhikkhave, ekacco puggalo parassa vaṇṇe vā avaṇṇe vā bhāsiyamāne taṃ khippaññeva adhimuccitā [adhimuccito (syā.)] hoti. Evaṃ kho, bhikkhave, puggalo ādheyyamukho hoti.

『『Kathañca, bhikkhave, puggalo lolo hoti? Idha, bhikkhave, ekacco puggalo ittarasaddho hoti ittarabhattī ittarapemo ittarappasādo. Evaṃ kho, bhikkhave, puggalo lolo hoti.

『『Kathañca, bhikkhave, puggalo mando momūho hoti? Idha, bhikkhave, ekacco puggalo kusalākusale dhamme na jānāti, sāvajjānavajje dhamme na jānāti, hīnappaṇīte dhamme na jānāti , kaṇhasukkasappaṭibhāge dhamme na jānāti. Evaṃ kho, bhikkhave, puggalo mando momūho hoti. Ime kho, bhikkhave, pañca puggalā santo saṃvijjamānā lokasmi』』nti. Paṭhamaṃ.

  1. Ārabhatisuttaṃ

我來幫您翻譯這段巴利語經文成簡體中文: (15) 5. 提幹達基品 1. 輕視經 141. "諸比丘,這五種人確實存在於世間。是哪五種?施已輕視者,共住后輕視者,易受影響者,輕浮者,愚鈍癡迷者。 "諸比丘,何為施已輕視的人?在此,諸比丘,某人施與他人衣服、飲食、臥具、醫藥等必需品。他心想:'我是施予者,他是接受者。'施予后便輕視對方。諸比丘,這就是所謂施已輕視的人。 "諸比丘,何為共住后輕視的人?在此,諸比丘,某人與他人共同生活兩年或三年。共住之後便輕視對方。諸比丘,這就是所謂共住后輕視的人。 "諸比丘,何為易受影響的人?在此,諸比丘,某人聽到他人的褒貶之詞時,迅速就信以為真。諸比丘,這就是所謂易受影響的人。 "諸比丘,何為輕浮的人?在此,諸比丘,某人信仰不固、愛好無常、感情淺薄、歡喜易變。諸比丘,這就是所謂輕浮的人。 "諸比丘,何為愚鈍癡迷的人?在此,諸比丘,某人不能分辨善與不善之法,不能分辨有過與無過之法,不能分辨低劣與高尚之法,不能分辨黑暗與光明相對之法。諸比丘,這就是所謂愚鈍癡迷的人。諸比丘,這五種人確實存在於世間。" 第一則完。 2. 精進經

  1. 『『Pañcime, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame pañca? Idha, bhikkhave, ekacco puggalo ārabhati ca vippaṭisārī ca hoti; tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

[pu. pa. 191] 『『Idha pana, bhikkhave, ekacco puggalo ārabhati, na vippaṭisārī hoti; tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

『『Idha pana, bhikkhave, ekacco puggalo na ārabhati, vippaṭisārī hoti; tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

『『Idha pana, bhikkhave, ekacco puggalo na ārabhati na vippaṭisārī hoti; tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

『『Idha pana, bhikkhave, ekacco puggalo na ārabhati na vippaṭisārī hoti; tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

『『Tatra, bhikkhave, yvāyaṃ puggalo ārabhati ca vippaṭisārī ca hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo – 『āyasmato kho ārambhajā [ārabbhajā (pī. ka.), ārabhajā (syā. kaṃ.)] āsavā saṃvijjanti, vippaṭisārajā āsavā pavaḍḍhanti [saṃvaḍḍhanti (ka.)], sādhu vatāyasmā ārambhaje āsave pahāya vippaṭisāraje āsave paṭivinodetvā cittaṃ paññañca bhāvetu [bhāvetuṃ (sī. pī.)]; evamāyasmā amunā pañcamena puggalena samasamo bhavissatī』』』ti.

『『Tatra, bhikkhave, yvāyaṃ puggalo ārabhati na vippaṭisārī hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo – 『āyasmato kho ārambhajā āsavā saṃvijjanti, vippaṭisārajā āsavā na pavaḍḍhanti, sādhu vatāyasmā ārambhaje āsave pahāya cittaṃ paññañca bhāvetu; evamāyasmā amunā pañcamena puggalena samasamo bhavissatī』』』ti.

『『Tatra, bhikkhave, yvāyaṃ puggalo na ārabhati vippaṭisārī hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo – 『āyasmato kho ārambhajā āsavā na saṃvijjanti, vippaṭisārajā āsavā pavaḍḍhanti, sādhu vatāyasmā vippaṭisāraje āsave paṭivinodetvā cittaṃ paññañca bhāvetu; evamāyasmā amunā pañcamena puggalena samasamo bhavissatī』』』 ti.

『『Tatra, bhikkhave, yvāyaṃ puggalo na ārabhati na vippaṭisārī hoti, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo – 『āyasmato kho ārambhajā āsavā na saṃvijjanti, vippaṭisārajā āsavā na pavaḍḍhanti, sādhu vatāyasmā cittaṃ paññañca bhāvetu; evamāyasmā amunā pañcamena puggalena samasamo bhavissatī』』』ti.

『『Iti kho, bhikkhave, ime cattāro puggalā amunā pañcamena puggalena evaṃ ovadiyamānā evaṃ anusāsiyamānā anupubbena āsavānaṃ khayaṃ pāpuṇantī』』ti [pu. pa. 191]. Dutiyaṃ.

  1. Sārandadasuttaṃ

  2. "諸比丘,這五種人確實存在於世間。是哪五種?在此,諸比丘,有人精進卻懊悔,對於那能使已生的惡不善法完全止息的心解脫、慧解脫,他不如實了知。 "再者,諸比丘,有人精進而不懊悔,對於那能使已生的惡不善法完全止息的心解脫、慧解脫,他不如實了知。 "再者,諸比丘,有人不精進卻懊悔,對於那能使已生的惡不善法完全止息的心解脫、慧解脫,他不如實了知。 "再者,諸比丘,有人既不精進也不懊悔,對於那能使已生的惡不善法完全止息的心解脫、慧解脫,他不如實了知。 "再者,諸比丘,有人既不精進也不懊悔,對於那能使已生的惡不善法完全止息的心解脫、慧解脫,他如實了知。 "其中,諸比丘,對於那精進卻懊悔,而對能使已生的惡不善法完全止息的心解脫、慧解脫不如實了知的人,應當如是告訴他:'具壽啊,你有因精進而生的煩惱,又有因懊悔而增長的煩惱。善哉!具壽應當斷除因精進而生的煩惱,消除因懊悔而生的煩惱,修習心與慧;如此,具壽將與第五種人相等。' "其中,諸比丘,對於那精進而不懊悔,而對能使已生的惡不善法完全止息的心解脫、慧解脫不如實了知的人,應當如是告訴他:'具壽啊,你有因精進而生的煩惱,但沒有因懊悔而增長的煩惱。善哉!具壽應當斷除因精進而生的煩惱,修習心與慧;如此,具壽將與第五種人相等。' "其中,諸比丘,對於那不精進卻懊悔,而對能使已生的惡不善法完全止息的心解脫、慧解脫不如實了知的人,應當如是告訴他:'具壽啊,你沒有因精進而生的煩惱,但有因懊悔而增長的煩惱。善哉!具壽應當消除因懊悔而生的煩惱,修習心與慧;如此,具壽將與第五種人相等。' "其中,諸比丘,對於那既不精進也不懊悔,而對能使已生的惡不善法完全止息的心解脫、慧解脫不如實了知的人,應當如是告訴他:'具壽啊,你既沒有因精進而生的煩惱,也沒有因懊悔而增長的煩惱。善哉!具壽應當修習心與慧;如此,具壽將與第五種人相等。' "如是,諸比丘,這四種人在如此教導、如此訓誡之下,將逐漸達到煩惱的滅盡。"第二則完。

  3. 薩蘭達達經

  4. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Tena kho pana samayena pañcamattānaṃ licchavisatānaṃ sārandade cetiye sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – 『『pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmiṃ. Katamesaṃ pañcannaṃ? Hatthiratanassa pātubhāvo dullabho lokasmiṃ, assaratanassa pātubhāvo dullabho lokasmiṃ, maṇiratanassa pātubhāvo dullabho lokasmiṃ, itthiratanassa pātubhāvo dullabho lokasmiṃ, gahapatiratanassa pātubhāvo dullabho lokasmiṃ. Imesaṃ pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmi』』nti.

Atha kho te licchavī magge purisaṃ ṭhapesuṃ [pesesuṃ (syā. ka.)] – 『『yadā tvaṃ [yathā tvaṃ (sī. pī.)], ambho purisa, passeyyāsi bhagavantaṃ, atha amhākaṃ āroceyyāsī』』ti. Addasā kho so puriso bhagavantaṃ dūratova āgacchantaṃ; disvāna yena te licchavī tenupasaṅkami; upasaṅkamitvā te licchavī etadavoca – 『『ayaṃ so, bhante, bhagavā gacchati arahaṃ sammāsambuddho; yassadāni kālaṃ maññathā』』ti.

Atha kho te licchavī yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho te licchavī bhagavantaṃ etadavocuṃ –

『『Sādhu, bhante, yena sārandadaṃ cetiyaṃ tenupasaṅkamatu anukampaṃ upādāyā』』ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho bhagavā yena sārandadaṃ cetiyaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te licchavī etadavoca – 『『kāya nuttha, licchavī, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā』』ti? 『『Idha, bhante, amhākaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – 『pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmiṃ. Katamesaṃ pañcannaṃ ? Hatthiratanassa pātubhāvo dullabho lokasmiṃ, assaratanassa pātubhāvo dullabho lokasmiṃ, maṇiratanassa pātubhāvo dullabho lokasmiṃ, itthiratanassa pātubhāvo dullabho lokasmiṃ, gahapatiratanassa pātubhāvo dullabho lokasmiṃ. Imesaṃ pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmi』』』nti.

『『Kāmādhimuttānaṃ vata, bho, licchavīnaṃ [kāmādhimuttānaṃ vata vo licchavīnaṃ (sī.), kāmādhimuttānaṃ vata vo licchavī (syā.), kāmādhimuttānaṃva vo licchavī (?)] kāmaṃyeva ārabbha antarākathā udapādi. Pañcannaṃ, licchavī, ratanānaṃ pātubhāvo dullabho lokasmiṃ. Katamesaṃ pañcannaṃ? Tathāgatassa arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṃ, tathāgatappaveditassa dhammavinayassa desetā puggalo dullabho lokasmiṃ, tathāgatappaveditassa dhammavinayassa desitassa viññātā puggalo dullabho lokasmiṃ, tathāgatappaveditassa dhammavinayassa desitassa viññātā [viññātassa (sī. pī.) a. ni. 5.195] dhammānudhammappaṭipanno puggalo dullabho lokasmiṃ, kataññū katavedī puggalo dullabho lokasmiṃ. Imesaṃ kho, licchavī, pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmi』』nti. Tatiyaṃ.

  1. Tikaṇḍakīsuttaṃ

  2. Ekaṃ samayaṃ bhagavā sākete viharati tikaṇḍakīvane [kaṇḍakīvane (saṃ. ni.

  3. 一時,世尊住在毗舍離(現今印度比哈爾邦)的大林重閣講堂。那時,世尊于上午時分,著衣持缽,入毗舍離城乞食。當時,約有五百位離車族人集會於薩蘭達達廟,他們談論道:"世間有五種珍寶難得出現。是哪五種?世間象珍寶難得出現,世間馬珍寶難得出現,世間寶珠難得出現,世間女珍寶難得出現,世間居士珍寶難得出現。這五種珍寶在世間難得出現。" 那時,這些離車族人在路上安置一個人:"朋友,當你看見世尊時,就來告訴我們。"那人從遠處看見世尊走來,見已往離車族人處走去,到達后對離車族人說:"尊者們,世尊來了,他是阿羅漢、正等正覺者。現在是時候了,請自行判斷。" 於是那些離車族人往世尊處走去。到達后,向世尊致敬,然後站在一旁。站在一旁的離車族人對世尊說: "善哉,尊者,請慈悲前往薩蘭達達廟。"世尊以沉默表示同意。於是世尊往薩蘭達達廟走去,到達後坐在準備好的座位上。坐定后,世尊對離車族人說:"離車族人啊,你們現在集會討論什麼?剛才被打斷的是什麼話題?""尊者,我們集會時談論到:'世間有五種珍寶難得出現。是哪五種?世間象珍寶難得出現,世間馬珍寶難得出現,世間寶珠難得出現,世間女珍寶難得出現,世間居士珍寶難得出現。這五種珍寶在世間難得出現。'" "啊,離車族人啊,你們沉迷於欲樂,所以你們的談話只圍繞著欲樂。離車族人啊,世間有五種珍寶難得出現。是哪五種?如來、阿羅漢、正等正覺者在世間難得出現,能宣說如來所教導的法與律的人在世間難得出現,能理解所宣說的如來法與律的人在世間難得出現,理解所宣說的如來法與律后如法修行的人在世間難得出現,知恩報恩的人在世間難得出現。離車族人啊,這五種珍寶在世間難得出現。"第三則完。

  4. 提幹達基經
  5. 一時,世尊住在娑雞多(現今北阿旃陀邦)的提幹達基林。

5.902)]. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Sādhu, bhikkhave, bhikkhu kālena kālaṃ appaṭikūle paṭikūlasaññī [appaṭikkūle paṭikkūlasaññī (sī. syā. kaṃ. pī.)] vihareyya. Sādhu, bhikkhave, bhikkhu kālena kālaṃ paṭikūle appaṭikūlasaññī vihareyya. Sādhu, bhikkhave, bhikkhu kālena kālaṃ appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya. Sādhu, bhikkhave, bhikkhu kālena kālaṃ paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya. Sādhu, bhikkhave, bhikkhu kālena kālaṃ paṭikūlañca appaṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyya sato sampajāno.

『『Kiñca [kathañca (sī. pī. ka.)], bhikkhave, bhikkhu atthavasaṃ paṭicca appaṭikūle paṭikūlasaññī vihareyya? 『Mā me rajanīyesu dhammesu rāgo udapādī』ti – idaṃ kho, bhikkhave, bhikkhu atthavasaṃ paṭicca appaṭikūle paṭikūlasaññī vihareyya.

『『Kiñca, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūle appaṭikūlasaññī vihareyya? 『Mā me dosanīyesu dhammesu doso udapādī』ti – idaṃ kho, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūle appaṭikūlasaññī vihareyya.

『『Kiñca , bhikkhave, bhikkhu atthavasaṃ paṭicca appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya? 『Mā me rajanīyesu dhammesu rāgo udapādi, mā me dosanīyesu dhammesu doso udapādī』ti – idaṃ kho, bhikkhave, bhikkhu atthavasaṃ paṭicca appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya.

『『Kiñca, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya? 『Mā me dosanīyesu dhammesu doso udapādi, mā me rajanīyesu dhammesu rāgo udapādī』ti – idaṃ kho, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya.

『『Kiñca, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūlañca appaṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyya? 『Sato sampajāno mā me kvacani [kvacini (sī. syā. pī.)] katthaci kiñcanaṃ [kiñcana (sī. pī.)] rajanīyesu dhammesu rāgo udapādi, mā me kvacani katthaci kiñcanaṃ dosanīyesu dhammesu doso udapādi, mā me kvacani katthaci kiñcanaṃ mohanīyesu dhammesu moho udapādī』ti – idaṃ kho, bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikūlañca appaṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyya sato sampajāno』』ti. Catutthaṃ.

  1. Nirayasuttaṃ

  2. 『『Pañcahi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi? Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

『『Pañcahi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi? Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』ti. Pañcamaṃ.

  1. Mittasuttaṃ

  2. 『『Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu mitto na sevitabbo. Katamehi pañcahi? Kammantaṃ kāreti, adhikaraṇaṃ ādiyati, pāmokkhesu bhikkhūsu paṭiviruddho hoti, dīghacārikaṃ anavatthacārikaṃ [avatthānacārikaṃ (syā.)] anuyutto viharati, nappaṭibalo hoti kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu mitto na sevitabbo.

『『Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu mitto sevitabbo. Katamehi pañcahi? Na kammantaṃ kāreti, na adhikaraṇaṃ ādiyati, na pāmokkhesu bhikkhūsu paṭiviruddho hoti, na dīghacārikaṃ anavatthacārikaṃ anuyutto viharati, paṭibalo hoti kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu mitto sevitabbo』』ti. Chaṭṭhaṃ.

  1. Asappurisadānasuttaṃ

在那裡,世尊呼喚比丘們說:"諸比丘。"比丘們應答說:"尊者。"世尊如是說: "諸比丘,善哉,比丘應當時時對不可厭之事住于厭惡想。善哉,比丘應當時時對可厭之事住于不厭惡想。善哉,比丘應當時時對不可厭與可厭之事皆住于厭惡想。善哉,比丘應當時時對可厭與不可厭之事皆住于不厭惡想。善哉,比丘應當時時舍離可厭與不可厭這兩者,保持正念正知而住于舍。 "諸比丘,比丘為何義利而對不可厭之事住于厭惡想?'愿我不要對可愛之法生起貪慾'——諸比丘,比丘為此義利而對不可厭之事住于厭惡想。 "諸比丘,比丘為何義利而對可厭之事住于不厭惡想?'愿我不要對可憎之法生起嗔恚'——諸比丘,比丘為此義利而對可厭之事住于不厭惡想。 "諸比丘,比丘為何義利而對不可厭與可厭之事皆住于厭惡想?'愿我不要對可愛之法生起貪慾,不要對可憎之法生起嗔恚'——諸比丘,比丘為此義利而對不可厭與可厭之事皆住于厭惡想。 "諸比丘,比丘為何義利而對可厭與不可厭之事皆住于不厭惡想?'愿我不要對可憎之法生起嗔恚,不要對可愛之法生起貪慾'——諸比丘,比丘為此義利而對可厭與不可厭之事皆住于不厭惡想。 "諸比丘,比丘為何義利而舍離可厭與不可厭這兩者,保持正念正知而住于舍?'愿我在任何時任何處,不要對任何可愛之法生起貪慾,不要對任何可憎之法生起嗔恚,不要對任何可癡之法生起愚癡'——諸比丘,比丘為此義利而舍離可厭與不可厭這兩者,保持正念正知而住于舍。"第四則完。 5. 地獄經 145. "諸比丘,具足五法者必定墮入地獄。是哪五法?殺生、偷盜、邪淫、妄語、飲酒放逸。諸比丘,具足這五法者必定墮入地獄。 "諸比丘,具足五法者必定生於天界。是哪五法?離殺生、離偷盜、離邪淫、離妄語、離飲酒放逸。諸比丘,具足這五法者必定生於天界。"第五則完。 6. 朋友經 146. "諸比丘,具足五法的比丘不應親近為友。是哪五法?使人做工、引起爭論、與長老比丘作對、常作長期遊行而無固定住處、不能適時以法語開示、教導、鼓勵、令人歡喜。諸比丘,具足這五法的比丘不應親近為友。 "諸比丘,具足五法的比丘應當親近為友。是哪五法?不使人做工、不引起爭論、不與長老比丘作對、不作長期遊行而有固定住處、能夠適時以法語開示、教導、鼓勵、令人歡喜。諸比丘,具足這五法的比丘應當親近為友。"第六則完。 7. 非善人佈施經

  1. 『『Pañcimāni, bhikkhave, asappurisadānāni. Katamāni pañca? Asakkaccaṃ deti, acittīkatvā [acittikatvā (pī.), acitiṃ katvā (syā.), acittiṃ katvā (ka.)] deti, asahatthā deti, apaviddhaṃ [apaviṭṭaṃ (syā. kaṃ.)] deti, anāgamanadiṭṭhiko deti. Imāni kho, bhikkhave, pañca asappurisadānāni.

『『Pañcimāni , bhikkhave, sappurisadānāni. Katamāni pañca? Sakkaccaṃ deti, cittīkatvā deti, sahatthā deti, anapaviddhaṃ deti, āgamanadiṭṭhiko deti. Imāni kho, bhikkhave, pañca sappurisadānānī』』ti. Sattamaṃ.

  1. Sappurisadānasuttaṃ

  2. 『『Pañcimāni , bhikkhave, sappurisadānāni. Katamāni pañca? Saddhāya dānaṃ deti, sakkaccaṃ dānaṃ deti, kālena dānaṃ deti, anuggahitacitto [anaggahitacitto (sī.)] dānaṃ deti, attānañca parañca anupahacca dānaṃ deti.

『『Saddhāya kho pana, bhikkhave, dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo, abhirūpo ca hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato.

『『Sakkaccaṃ kho pana, bhikkhave, dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo. Yepissa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti [kammakārāti (ka.)] vā, tepi sussūsanti sotaṃ odahanti aññā cittaṃ upaṭṭhapenti.

『『Kālena kho pana, bhikkhave, dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo; kālāgatā cassa atthā pacurā honti.

『『Anuggahitacitto kho pana, bhikkhave, dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo; uḷāresu ca pañcasu kāmaguṇesu bhogāya cittaṃ namati.

『『Attānañca parañca anupahacca kho pana, bhikkhave, dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo; na cassa kutoci bhogānaṃ upaghāto āgacchati aggito vā udakato vā rājato vā corato vā appiyato vā dāyādato vā [appiyato vā dāyādato vā (sī. syā. kaṃ. pī.), appiyadāyādato vā (ka.)]. Imāni kho, bhikkhave, pañca sappurisadānānī』』ti. Aṭṭhamaṃ.

  1. Paṭhamasamayavimuttasuttaṃ

  2. 『『Pañcime , bhikkhave, dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti. Katame pañca? Kammārāmatā, bhassārāmatā, niddārāmatā , saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ na paccavekkhati. Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti.

『『Pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattanti. Katame pañca? Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ paccavekkhati. Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattantī』』ti. Navamaṃ.

  1. Dutiyasamayavimuttasuttaṃ

150.[kathā. 267] 『『Pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti. Katame pañca? Kammārāmatā, bhassārāmatā, niddārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā. Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti.

『『Pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattanti. Katame pañca? Na kammārāmatā, na bhassārāmatā, na niddārāmatā, indriyesu guttadvāratā, bhojane mattaññutā. Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattantī』』ti. Dasamaṃ.

Tikaṇḍakīvaggo pañcamo.

Tassuddānaṃ –

Datvā avajānāti ārabhati ca, sārandada tikaṇḍa nirayena ca;

Mitto asappurisasappurisena, samayavimuttaṃ apare dveti.

Tatiyapaṇṇāsakaṃ samattaṃ.

  1. "諸比丘,這是五種非善人之施。是哪五種?不恭敬而施,輕慢而施,非親手施,拋棄式施,不信有來世而施。諸比丘,這是五種非善人之施。 "諸比丘,這是五種善人之施。是哪五種?恭敬而施,尊重而施,親手施,謹慎而施,信有來世而施。諸比丘,這是五種善人之施。"第七則完。
  2. 善人佈施經
  3. "諸比丘,這是五種善人之施。是哪五種?以信心佈施,恭敬佈施,適時佈施,無執著心佈施,不損己利他而佈施。 "諸比丘,以信心佈施者,無論其佈施果報在何處成熟,都會成為富裕、大富、大財主,且容貌端正、可愛、令人愉悅、具有最勝美色。 "諸比丘,恭敬佈施者,無論其佈施果報在何處成熟,都會成為富裕、大富、大財主。而且他的兒子、妻子、奴僕、僱工都會聽從他,傾聽他,注意他的意願。 "諸比丘,適時佈施者,無論其佈施果報在何處成熟,都會成為富裕、大富、大財主;並且利益隨時豐足。 "諸比丘,無執著心佈施者,無論其佈施果報在何處成熟,都會成為富裕、大富、大財主;且其心傾向於享受五種殊勝欲樂。 "諸比丘,不損己利他而佈施者,無論其佈施果報在何處成熟,都會成為富裕、大富、大財主;且其財富不會因火災、水災、國王、盜賊、不喜歡的繼承人而受損。諸比丘,這是五種善人之施。"第八則完。
  4. 第一時解脫經
  5. "諸比丘,這五法會導致時解脫比丘退失。是哪五法?樂於工作,樂於談論,樂於睡眠,樂於眾聚,不觀察已解脫之心。諸比丘,這五法會導致時解脫比丘退失。 "諸比丘,這五法會導致時解脫比丘不退失。是哪五法?不樂於工作,不樂於談論,不樂於睡眠,不樂於眾聚,觀察已解脫之心。諸比丘,這五法會導致時解脫比丘不退失。"第九則完。
  6. 第二時解脫經
  7. "諸比丘,這五法會導致時解脫比丘退失。是哪五法?樂於工作,樂於談論,樂於睡眠,諸根門不防護,飲食不知量。諸比丘,這五法會導致時解脫比丘退失。 "諸比丘,這五法會導致時解脫比丘不退失。是哪五法?不樂於工作,不樂於談論,不樂於睡眠,諸根門防護,飲食知量。諸比丘,這五法會導致時解脫比丘不退失。"第十則完。 提幹達基品第五。 其攝頌: 施已輕視與精進,薩蘭達達提幹達, 地獄與朋友非善人善人,時解脫復二。 第三個五十經完。

  8. Catutthapaṇṇāsakaṃ

  9. 第四個五十經