B0102040807(2)bhūmicālavaggo(地變品)

(7) 2. Bhūmicālavaggo

  1. Icchāsuttaṃ

61.[a. ni. 8.77] 『『Aṭṭhime , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame aṭṭha? Idha, bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya. Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho nuppajjati. So tena alābhena socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati, bhikkhave – 『bhikkhu iccho viharati lābhāya , uṭṭhahati ghaṭati vāyamati lābhāya, na ca lābhī, socī ca paridevī ca, cuto ca saddhammā』』』.

『『Idha pana, bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya. Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati pamādamāpajjati. Ayaṃ vuccati, bhikkhave – 『bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya, lābhī ca madī ca pamādī ca, cuto ca saddhammā』』』.

『『Idha pana, bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya. Tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho nuppajjati. So tena alābhena socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati, bhikkhave – 『bhikkhu iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya, na ca lābhī, socī ca paridevī ca, cuto ca saddhammā』』』.

『『Idha pana, bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati, na ghaṭati, na vāyamati lābhāya. Tassa anuṭṭhahato, aghaṭato, avāyamato lābhāya lābho uppajjati. So tena lābhena majjati, pamajjati, pamādamāpajjati. Ayaṃ vuccati, bhikkhave – 『bhikkhu iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya, lābhī ca madī ca, pamādī ca, cuto ca saddhammā』』』.

『『Idha pana, bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya. Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho nuppajjati. So tena alābhena na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati, bhikkhave – 『bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya, na ca lābhī, na ca socī na ca paridevī, accuto ca saddhammā』』』.

『『Idha pana, bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya. Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena na majjati, na pamajjati, na pamādamāpajjati. Ayaṃ vuccati, bhikkhave – 『bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya, lābhī ca, na ca madī na ca pamādī, accuto ca saddhammā』』』.

『『Idha pana, bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati, na ghaṭati, na vāyamati lābhāya. Tassa anuṭṭhahato, aghaṭato, avāyamato lābhāya lābho nuppajjati. So tena alābhena na socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati, bhikkhave – 『bhikkhu iccho viharati lābhāya, na uṭṭhahati, na ghaṭati, na vāyamati lābhāya , na ca lābhī, na ca socī na ca paridevī, accuto ca saddhammā』』』.

『『Idha pana, bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati, na ghaṭati, na vāyamati lābhāya. Tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho uppajjati. So tena lābhena na majjati, na pamajjati, na pamādamāpajjati. Ayaṃ vuccati, bhikkhave – 『bhikkhu iccho viharati lābhāya, na uṭṭhahati, na ghaṭati, na vāyamati lābhāya, lābhī ca, na ca madī na ca pamādī, accuto ca saddhammā 』. Ime kho, bhikkhave, aṭṭha puggalā santo saṃvijjamānā lokasmi』』nti. Paṭhamaṃ.

  1. Alaṃsuttaṃ

(7) 2. 震動品 1. 欲求經 61. "諸比丘,這世間上有八種人存在。是哪八種?諸比丘,在此,當比丘獨居,過著不依賴的生活時,生起獲得[利養]的欲求。他爲了獲得[利養]而奮起、努力、精進。他雖然爲了獲得[利養]而奮起、努力、精進,但沒有獲得[利養]。他因為這樣的未得而憂愁、疲憊、悲嘆、捶胸哭泣、陷入迷亂。諸比丘,這稱為'比丘住于求欲獲得[利養],為獲得[利養]而奮起、努力、精進,但未得利養,且憂愁悲嘆,已失正法'。" "諸比丘,再者,當比丘獨居,過著不依賴的生活時,生起獲得[利養]的欲求。他爲了獲得[利養]而奮起、努力、精進。他爲了獲得[利養]而奮起、努力、精進,並獲得了[利養]。他因為這樣的獲得而陶醉、放逸、墮入放逸。諸比丘,這稱為'比丘住于求欲獲得[利養],為獲得[利養]而奮起、努力、精進,得到利養,且陶醉放逸,已失正法'。" "諸比丘,再者,當比丘獨居,過著不依賴的生活時,生起獲得[利養]的欲求。他不為獲得[利養]而奮起、不努力、不精進。他因不奮起、不努力、不精進而未獲得[利養]。他因為這樣的未得而憂愁、疲憊、悲嘆、捶胸哭泣、陷入迷亂。諸比丘,這稱為'比丘住于求欲獲得[利養],不為獲得[利養]而奮起、不努力、不精進,且未得利養,且憂愁悲嘆,已失正法'。" [繼續在下一部分...]

  1. 『『Chahi , bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano alaṃ paresaṃ. Katamehi chahi? Idha, bhikkhave, bhikkhu khippanisanti ca hoti kusalesu dhammesu; sutānañca dhammānaṃ dhāraṇajātiko [dhārakajātiko (sī. syā. pī.) a. ni.

  2. "諸比丘,具備六種法的比丘,足以利己也足以利他。是哪六種法?諸比丘,在此,比丘對善法有快速的理解力;對所聽聞的法有保持的本性 [註:這段經文似乎未完整,原文在"dhārakajātiko"處有變體標註,但句子未完。需要完整的下文才能繼續翻譯。如果您有後續內容,我很樂意繼續翻譯。]

8.78] hoti; dhātānañca [dhatānañca (sī. syā. pī.)] dhammānaṃ atthūpaparikkhitā [atthūpavarikkhī (sī. syā. pī.)] hoti; atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti; kalyāṇavāco ca hoti kalyāṇavākkaraṇo, poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā; sandassako ca hoti samādapako [samādāpako (?)] samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu alaṃ attano alaṃ paresaṃ.

『『Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano alaṃ paresaṃ. Katamehi pañcahi? Idha, bhikkhave, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu; sutānañca dhammānaṃ dhāraṇajātiko hoti; dhātānañca dhammānaṃ atthūpaparikkhitā hoti; atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti; kalyāṇavāco ca hoti…pe… atthassa viññāpaniyā; sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃ attano alaṃ paresaṃ.

『『Catūhi , bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano nālaṃ paresaṃ. Katamehi catūhi? Idha, bhikkhave, bhikkhu khippanisanti ca hoti kusalesu dhammesu; sutānañca dhammānaṃ dhāraṇajātiko hoti ; dhātānañca dhammānaṃ atthūpaparikkhitā hoti; atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti; no ca kalyāṇavāco hoti kalyāṇavākkaraṇo, poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā; no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu alaṃ attano nālaṃ paresaṃ.

『『Catūhi, bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ nālaṃ attano. Katamehi catūhi? Idha, bhikkhave, bhikkhu khippanisanti ca hoti kusalesu dhammesu; sutānañca dhammānaṃ dhāraṇajātiko hoti; no ca dhātānaṃ dhammānaṃ atthūpaparikkhitā hoti; na ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti; kalyāṇavāco ca hoti kalyāṇavākkaraṇo…pe… atthassa viññāpaniyā; sandassako ca hoti…pe… sabrahmacārīnaṃ. Imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano.

『『Tīhi, bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano nālaṃ paresaṃ. Katamehi tīhi? Idha, bhikkhave, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu; sutānañca dhammānaṃ dhāraṇajātiko hoti; dhātānañca dhammānaṃ atthūpaparikkhitā hoti; atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti; no ca kalyāṇavāco hoti kalyāṇavākkaraṇo, poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā; no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ.

『『Tīhi, bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. Katamehi tīhi? Idha, bhikkhave, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu; sutānañca dhammānaṃ dhāraṇajātiko hoti; no ca dhātānaṃ dhammānaṃ atthūpaparikkhitā hoti; no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti; kalyāṇavāco ca hoti…pe… atthassa viññāpaniyā; sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano.

『『Dvīhi, bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ. Katamehi dvīhi? Idha, bhikkhave, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu; no ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti; dhātānañca dhammānaṃ atthūpaparikkhitā hoti; atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti; no ca kalyāṇavāco hoti…pe… atthassa viññāpaniyā; no ca sandassako hoti…pe… sabrahmacārīnaṃ . Imehi kho, bhikkhave, dvīhi dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ.

繼續翻譯: [承接前文]...對所保持的法有探究義理的能力;了知義理和法義后如法而行;具有善語,善於言辭,具備清晰、流暢、易懂、能表達義理的優美語言;能為同梵行者開示、教導、激勵、鼓舞。諸比丘,具備這六法的比丘,足以利己也足以利他。 "諸比丘,具備五法的比丘,足以利己也足以利他。是哪五法?諸比丘,在此,比丘雖然不那麼快速理解善法;但對所聽聞的法有保持的本性;對所保持的法有探究義理的能力;了知義理和法義后如法而行;具有善語...乃至...能表達義理;能為同梵行者開示、教導、激勵、鼓舞。諸比丘,具備這五法的比丘,足以利己也足以利他。 "諸比丘,具備四法的比丘,足以利己但不足以利他。是哪四法?諸比丘,在此,比丘對善法有快速的理解力;對所聽聞的法有保持的本性;對所保持的法有探究義理的能力;了知義理和法義后如法而行;但不具有善語,不善於言辭,不具備清晰、流暢、易懂、能表達義理的優美語言;也不能為同梵行者開示、教導、激勵、鼓舞。諸比丘,具備這四法的比丘,足以利己但不足以利他。 "諸比丘,具備四法的比丘,足以利他但不足以利己。是哪四法?諸比丘,在此,比丘對善法有快速的理解力;對所聽聞的法有保持的本性;但不能探究所保持法的義理;不能了知義理和法義后如法而行;但具有善語,善於言辭...乃至...能表達義理;能為同梵行者開示...乃至...鼓舞。諸比丘,具備這四法的比丘,足以利他但不足以利己。 "諸比丘,具備三法的比丘,足以利己但不足以利他。是哪三法?諸比丘,在此,比丘雖然不那麼快速理解善法;對所聽聞的法有保持的本性;對所保持的法有探究義理的能力;了知義理和法義后如法而行;但不具有善語,不善於言辭,不具備清晰、流暢、易懂、能表達義理的優美語言;也不能為同梵行者開示、教導、激勵、鼓舞。諸比丘,具備這三法的比丘,足以利己但不足以利他。 "諸比丘,具備三法的比丘,足以利他但不足以利己。是哪三法?諸比丘,在此,比丘雖然不那麼快速理解善法;對所聽聞的法有保持的本性;但不能探究所保持法的義理;不能了知義理和法義后如法而行;但具有善語...乃至...能表達義理;能為同梵行者開示、教導、激勵、鼓舞。諸比丘,具備這三法的比丘,足以利他但不足以利己。 "諸比丘,具備二法的比丘,足以利己但不足以利他。是哪二法?諸比丘,在此,比丘雖然不那麼快速理解善法;不能保持所聽聞的法;但對所保持的法有探究義理的能力;了知義理和法義后如法而行;但不具有善語...乃至...能表達義理;也不能為同梵行者開示...乃至...鼓舞。諸比丘,具備這二法的比丘,足以利己但不足以利他。

『『Dvīhi, bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. Katamehi dvīhi? Idha, bhikkhave, bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu; no ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti; no ca dhātānaṃ dhammānaṃ atthūpaparikkhitā hoti; no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti; kalyāṇavāco ca hoti kalyāṇavākkaraṇo, poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā; sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho, bhikkhave , dvīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano』』ti. Dutiyaṃ.

  1. Saṃkhittasuttaṃ

  2. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – 『『sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya』』nti. 『『Evamevaṃ panidhekacce moghapurisā mamaññeva ajjhesanti. Dhamme ca bhāsite mamaññeva anubandhitabbaṃ maññantī』』ti. 『『Desetu me, bhante, bhagavā saṃkhittena dhammaṃ, desetu sugato saṃkhittena dhammaṃ. Appeva nāmāhaṃ bhagavato bhāsitassa atthaṃ ājāneyyaṃ, appeva nāmāhaṃ bhagavato bhāsitassa dāyādo assa』』nti. 『『Tasmātiha te, bhikkhu evaṃ sikkhitabbaṃ – 『ajjhattaṃ me cittaṃ ṭhitaṃ bhavissati susaṇṭhitaṃ, na ca uppannā pāpakā akusalā dhammā cittaṃ pariyādāya ṭhassantī』ti. Evañhi te, bhikkhu, sikkhitabbaṃ』』.

『『Yato kho te, bhikkhu, ajjhattaṃ cittaṃ ṭhitaṃ hoti susaṇṭhitaṃ, na ca uppannā pāpakā akusalā dhammā cittaṃ pariyādāya tiṭṭhanti, tato te, bhikkhu, evaṃ sikkhitabbaṃ – 『mettā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā』ti. Evañhi te, bhikkhu, sikkhitabbaṃ.

『『Yato kho te, bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulīkato, tato tvaṃ, bhikkhu, imaṃ samādhiṃ savitakkampi savicāraṃ [savitakkasavicārampi (ka.)] bhāveyyāsi, avitakkampi vicāramattaṃ [avitakkavicāramattampi (ka.) visuddhi.

"諸比丘,具備二法的比丘,足以利他但不足以利己。是哪二法?諸比丘,在此,比丘不那麼快速理解善法;不能保持所聽聞的法;不能探究所保持法的義理;不能了知義理和法義后如法而行;但具有善語,善於言辭,具備清晰、流暢、易懂、能表達義理的優美語言;能為同梵行者開示、教導、激勵、鼓舞。諸比丘,具備這二法的比丘,足以利他但不足以利己。"第二。 3. 簡要經 63. 這時,有一位比丘來到世尊處...乃至...坐在一旁后,那位比丘對世尊如是說:"善哉,尊者,請世尊為我簡要說法,使我聽聞世尊之法后,能獨處、遠離、不放逸、熱忱、專注地安住。""正是如此,某些愚人只是請求我[說法],當法被宣說后,他們認為只需跟隨我。""請世尊為我簡要說法,請善逝為我簡要說法。也許我能理解世尊所說之義,也許我能成為世尊所說之繼承者。""因此,比丘,你應當如是學:'我的內心將保持穩固、善住,已生起的惡不善法不能佔據我心。'比丘,你應當如是學。" "比丘,當你的內心穩固、善住,已生起的惡不善法不能佔據你的心時,那時,比丘,你應當如是學:'我的慈心解脫將被修習、多修、作為車乘、作為基礎、確立、培育、善鞏固。'比丘,你應當如是學。" "比丘,當你這樣的定已被修習、多修時,那時,比丘,你應當修習有尋有伺的定,也[應當修習]無尋唯伺的定... [註:這段經文似乎未完整,在"savitakkasavicārampi"處有變體標註。如有後續內容,我會繼續翻譯。]

1.271 passitabbaṃ] bhāveyyāsi, avitakkampi avicāraṃ [avitakkaavicārampi (ka.)] bhāveyyāsi, sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi, upekkhāsahagatampi bhāveyyāsi.

『『Yato kho, te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te, bhikkhu, evaṃ sikkhitabbaṃ – 『karuṇā me cetovimutti… muditā me cetovimutti… upekkhā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā』ti. Evañhi te, bhikkhu, sikkhitabbaṃ.

『『Yato kho te, bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato tvaṃ, bhikkhu, imaṃ samādhiṃ savitakkasavicārampi bhāveyyāsi, avitakkavicāramattampi bhāveyyāsi, avitakkaavicārampi bhāveyyāsi, sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi, upekkhāsahagatampi bhāveyyāsi.

『『Yato kho te, bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te, bhikkhu, evaṃ sikkhitabbaṃ – 『kāye kāyānupassī viharissāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassa』nti. Evañhi te, bhikkhu, sikkhitabbaṃ.

『『Yato kho te, bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulīkato, tato tvaṃ, bhikkhu, imaṃ samādhiṃ savitakkasavicārampi bhāveyyāsi, avitakkavicāramattampi bhāveyyāsi, avitakkaavicārampi bhāveyyāsi, sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi , upekkhāsahagatampi bhāveyyāsi.

『『Yato kho te, bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te, bhikkhu , evaṃ sikkhitabbaṃ – 『vedanāsu vedanānupassī viharissāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassa』nti; citte cittānupassī viharissāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassa』nti; dhammesu dhammānupassī viharissāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassa』nti. Evañhi te, bhikkhu, sikkhitabbaṃ.

『『Yato kho te, bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulīkato, tato tvaṃ, bhikkhu, imaṃ samādhiṃ savitakkasavicārampi bhāveyyāsi, avitakkavicāramattampi bhāveyyāsi, avitakkaavicārampi bhāveyyāsi, sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi, upekkhāsahagatampi bhāveyyāsi.

『『Yato kho te, bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato tvaṃ, bhikkhu, yena yeneva gagghasi phāsuṃyeva gagghasi, yattha yattha ṭhassasi phāsuṃyeva ṭhassasi, yattha yattha nisīdissasi phāsuṃyeva nisīdissasi, yattha yattha seyyaṃ kappessasi phāsuṃyeva seyyaṃ kappessasī』』ti.

Atha kho so bhikkhu bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 『『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』』ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti. Tatiyaṃ.

  1. Gayāsīsasuttaṃ

...也應當修習無尋無伺的定,也應當修習有喜的定,也應當修習無喜的定,也應當修習與樂俱的定,也應當修習與舍俱的定。" "比丘,當你這樣的定已被修習、善修時,那時,比丘,你應當如是學:'我的悲心解脫...喜心解脫...舍心解脫將被修習、多修、作為車乘、作為基礎、確立、培育、善鞏固。'比丘,你應當如是學。" "比丘,當你這樣的定已被修習、善修時,那時,比丘,你應當修習有尋有伺的定,也應當修習無尋唯伺的定,也應當修習無尋無伺的定,也應當修習有喜的定,也應當修習無喜的定,也應當修習與樂俱的定,也應當修習與舍俱的定。" "比丘,當你這樣的定已被修習、善修時,那時,比丘,你應當如是學:'我將住于身觀身,熱忱、正知、具念,除去對世間的貪憂。'比丘,你應當如是學。" "比丘,當你這樣的定已被修習、多修時,那時,比丘,你應當修習有尋有伺的定,也應當修習無尋唯伺的定,也應當修習無尋無伺的定,也應當修習有喜的定,也應當修習無喜的定,也應當修習與樂俱的定,也應當修習與舍俱的定。" "比丘,當你這樣的定已被修習、善修時,那時,比丘,你應當如是學:'我將住于受觀受,熱忱、正知、具念,除去對世間的貪憂';'我將住於心觀心,熱忱、正知、具念,除去對世間的貪憂';'我將住於法觀法,熱忱、正知、具念,除去對世間的貪憂。'比丘,你應當如是學。" "比丘,當你這樣的定已被修習、多修時,那時,比丘,你應當修習有尋有伺的定,也應當修習無尋唯伺的定,也應當修習無尋無伺的定,也應當修習有喜的定,也應當修習無喜的定,也應當修習與樂俱的定,也應當修習與舍俱的定。" "比丘,當你這樣的定已被修習、善修時,那時,比丘,你無論去到何處都將安樂而行,無論住在何處都將安樂而住,無論坐在何處都將安樂而坐,無論臥在何處都將安樂而臥。" 於是,那位比丘在受到世尊這樣的教導后,從座位起身,禮敬世尊,右繞而去。然後,那位比丘獨處、遠離、不放逸、熱忱、專注地安住,不久即-爲了善男子正確地從在家出家成為無家者的目的,那無上的-梵行圓滿,在現法中自知、作證、具足而住。他了知:"生已盡,梵行已立,所作已辦,不受後有。"那位比丘成為阿羅漢之一。第三。 4. 伽耶山頂經

  1. Ekaṃ samayaṃ bhagavā gayāyaṃ viharati gayāsīse. Tatra kho bhagavā bhikkhū āmantesi…pe… 『『pubbāhaṃ, bhikkhave, sambodhā anabhisambuddho bodhisattova samāno obhāsaññeva kho sañjānāmi, no ca rūpāni passāmi』』.

『『Tassa mayhaṃ, bhikkhave, etadahosi – 『sace kho ahaṃ obhāsañceva sañjāneyyaṃ rūpāni ca passeyyaṃ; evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assā』』』ti.

『『So kho ahaṃ, bhikkhave, aparena samayena appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi; no ca kho tāhi devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi.

『『Tassa mayhaṃ, bhikkhave, etadahosi – 『sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ; evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assā』』』ti.

『『So kho ahaṃ, bhikkhave, aparena samayena appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi, tāhi ca devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi; no ca kho tā devatā jānāmi – imā devatā amukamhā vā amukamhā vā devanikāyāti.

『『Tassa mayhaṃ, bhikkhave, etadahosi – 『sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ, tā ca devatā jāneyyaṃ – imā devatā amukamhā vā amukamhā vā devanikāyā』ti; evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assā』』』ti.

『『So kho ahaṃ, bhikkhave, aparena samayena appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi, tāhi ca devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi, tā ca devatā jānāmi – 『imā devatā amukamhā vā amukamhā vā devanikāyā』ti; no ca kho tā devatā jānāmi – 『imā devatā imassa kammassa vipākena ito cutā tattha upapannā』ti…pe… tā ca devatā jānāmi – 『imā devatā imassa kammassa vipākena ito cutā tattha upapannā』ti; no ca kho tā devatā jānāmi – 『imā devatā imassa kammassa vipākena evamāhārā evaṃsukhadukkhappaṭisaṃvediniyo』ti …pe… tā ca devatā jānāmi – 『imā devatā imassa kammassa vipākena evamāhārā evaṃsukhadukkhappaṭisaṃvediniyo』ti; no ca kho tā devatā jānāmi – 『imā devatā evaṃdīghāyukā evaṃciraṭṭhitikā』ti…pe… tā ca devatā jānāmi – 『imā devatā evaṃdīghāyukā evaṃciraṭṭhitikā』ti; no ca kho tā devatā jānāmi yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubbanti.

『『Tassa mayhaṃ, bhikkhave, etadahosi – 『sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ , tā ca devatā jāneyyaṃ – 『imā devatā amukamhā vā amukamhā vā devanikāyā』ti, tā ca devatā jāneyyaṃ – 『imā devatā imassa kammassa vipākena ito cutā tattha upapannā』ti, tā ca devatā jāneyyaṃ – 『imā devatā evamāhārā evaṃsukhadukkhappaṭisaṃvediniyo』ti, tā ca devatā jāneyyaṃ – 『imā devatā evaṃdīghāyukā evaṃciraṭṭhitikā』ti, tā ca devatā jāneyyaṃ yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubbanti; evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assā』』』ti.

『『So kho ahaṃ, bhikkhave, aparena samayena appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi, tāhi ca devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi, tā ca devatā jānāmi – 『imā devatā amukamhā vā amukamhā vā devanikāyā』ti, tā ca devatā jānāmi – 『imā devatā imassa kammassa vipākena ito cutā tattha upapannā』ti, tā ca devatā jānāmi – 『imā devatā evamāhārā evaṃsukhadukkhappaṭisaṃvediniyo』ti , tā ca devatā jānāmi – 『imā devatā evaṃdīghāyukā evaṃciraṭṭhitikā』ti, tā ca devatā jānāmi yadi vā me devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubbanti.

  1. 一時,世尊住在伽耶(今印度比哈爾邦菩提伽耶),在伽耶山頂。在那裡,世尊對比丘們說...乃至..."比丘們,在我覺悟之前,當我還是菩薩時,我只能覺察光明,但看不見色相。" "比丘們,我那時想到:'如果我既能覺察光明又能看見色相,這樣我的知見就會更加清凈。'" "比丘們,後來我住于不放逸、熱忱、專注時,不僅覺察光明,也能看見色相;但我還不能與那些天神共住、交談、進行討論。" "比丘們,我那時想到:'如果我既能覺察光明,又能看見色相,還能與那些天神共住、交談、進行討論,這樣我的知見就會更加清凈。'" "比丘們,後來我住于不放逸、熱忱、專注時,不僅覺察光明,能看見色相,也能與那些天神共住、交談、進行討論;但我還不知道這些天神是來自某某天界。" "比丘們,我那時想到:'如果我既能覺察光明,又能看見色相,能與那些天神共住、交談、進行討論,還能知道這些天神是來自某某天界,這樣我的知見就會更加清凈。'" "比丘們,後來我住于不放逸、熱忱、專注時,不僅覺察光明,能看見色相,能與那些天神共住、交談、進行討論,也知道'這些天神是來自某某天界';但我還不知道'這些天神因某業的果報從這裡死後生到那裡'...乃至...我知道'這些天神因某業的果報從這裡死後生到那裡';但我還不知道'這些天神以如此食物,如此感受苦樂'...乃至...我知道'這些天神以如此食物,如此感受苦樂';但我還不知道'這些天神如此長壽,如此久住'...乃至...我知道'這些天神如此長壽,如此久住';但我還不知道我是否曾與這些天神共同生活過。" "比丘們,我那時想到:'如果我既能覺察光明,又能看見色相,能與那些天神共住、交談、進行討論,能知道這些天神是來自某某天界,能知道這些天神因某業的果報從這裡死後生到那裡,能知道這些天神以如此食物,如此感受苦樂,能知道這些天神如此長壽,如此久住,還能知道我是否曾與這些天神共同生活過,這樣我的知見就會更加清凈。'" "比丘們,後來我住于不放逸、熱忱、專注時,不僅覺察光明,能看見色相,能與那些天神共住、交談、進行討論,也知道'這些天神是來自某某天界',也知道'這些天神因某業的果報從這裡死後生到那裡',也知道'這些天神以如此食物,如此感受苦樂',也知道'這些天神如此長壽,如此久住',也知道我是否曾與這些天神共同生活過。"

『『Yāvakīvañca me, bhikkhave, evaṃ aṭṭhaparivaṭṭaṃ adhidevañāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvāhaṃ, bhikkhave, 『sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho』ti [abhisambuddho (sī. syā. pī.)] paccaññāsiṃ. Yato ca kho me , bhikkhave, evaṃ aṭṭhaparivaṭṭaṃ adhidevañāṇadassanaṃ suvisuddhaṃ ahosi, athāhaṃ, bhikkhave, 『sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho』ti paccaññāsiṃ; ñāṇañca pana me dassanaṃ udapādi; akuppā me cetovimutti [vimutti (ka. sī. ka.)]; ayamantimā jāti natthi dāni punabbhavo』』ti. Catutthaṃ.

  1. Abhibhāyatanasuttaṃ

65.[dī. ni. 3.338, 358; a. ni. 10.29] 『『Aṭṭhimāni, bhikkhave, abhibhāyatanāni. Katamāni aṭṭha? Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. 『Tāni abhibhuyya jānāmi passāmī』ti, evaṃsaññī hoti. Idaṃ paṭhamaṃ abhibhāyatanaṃ.

『『Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. 『Tāni abhibhuyya jānāmi passāmī』ti, evaṃsaññī hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ.

『『Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. 『Tāni abhibhuyya jānāmi passāmī』ti, evaṃsaññī hoti. Idaṃ tatiyaṃ abhibhāyatanaṃ.

『『Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. 『Tāni abhibhuyya jānāmi passāmī』ti, evaṃsaññī hoti. Idaṃ catutthaṃ abhibhāyatanaṃ.

『『Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. 『Tāni abhibhuyya jānāmi passāmī』ti, evaṃsaññī hoti. Idaṃ pañcamaṃ abhibhāyatanaṃ.

『『Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. 『Tāni abhibhuyya jānāmi passāmī』ti, evaṃsaññī hoti. Idaṃ chaṭṭhaṃ abhibhāyatanaṃ.

『『Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. 『Tāni abhibhuyya jānāmi passāmī』ti, evaṃsaññī hoti. Idaṃ sattamaṃ abhibhāyatanaṃ.

『『Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. 『Tāni abhibhuyya jānāmi passāmī』ti, evaṃsaññī hoti. Idaṃ aṭṭhamaṃ abhibhāyatanaṃ. Imāni kho, bhikkhave, aṭṭha abhibhāyatanānī』』ti. Pañcamaṃ.

  1. Vimokkhasuttaṃ

  2. 『『Aṭṭhime, bhikkhave, vimokkhā. Katame aṭṭha? Rūpī rūpāni passati. Ayaṃ paṭhamo vimokkho.

『『Ajjhattaṃ arūpasaññī, bahiddhā [arūpasaññī eko bahiddhā (syā. pī. ka.) dī. ni. 2.129; dī. ni. 3.338, 358; a. ni. 8.119; ma. ni. 2.248 passitabbaṃ] rūpāni passati. Ayaṃ dutiyo vimokkho.

『『Subhanteva adhimutto hoti. Ayaṃ tatiyo vimokkho.

『『Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 『ananto ākāso』ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ catuttho vimokkho.

『『Sabbaso ākāsānañcāyatanaṃ samatikkamma 『anantaṃ viññāṇa』nti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ pañcamo vimokkho.

『『Sabbaso viññāṇañcāyatanaṃ samatikkamma 『natthi kiñcī』ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ chaṭṭho vimokkho.

『『Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ sattamo vimokkho.

『『Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ayaṃ aṭṭhamo vimokkho. Ime kho, bhikkhave, aṭṭha vimokkhā』』ti. Chaṭṭhaṃ.

  1. Anariyavohārasuttaṃ

  2. 『『Aṭṭhime , bhikkhave, anariyavohārā. Katame aṭṭha? Adiṭṭhe diṭṭhavāditā, asute sutavāditā, amute mutavāditā, aviññāte viññātavāditā, diṭṭhe adiṭṭhavāditā, sute asutavāditā, mute amutavāditā, viññāte aviññātavāditā. Ime kho, bhikkhave, aṭṭha anariyavohārā』』ti. Sattamaṃ.

  3. Ariyavohārasuttaṃ

"比丘們,只要我對天神的這八種轉向的知見還不完全清凈,我就不在有天、魔、梵的世界,在有沙門、婆羅門、天、人的眾生中,宣稱已證得無上正等正覺。比丘們,當我對天神的這八種轉向的知見完全清凈時,我才在有天、魔、梵的世界,在有沙門、婆羅門、天、人的眾生中,宣稱已證得無上正等正覺;我生起了知見,我的心解脫不動搖,這是最後一生,不再有後有。"第四。 5. 勝處經 65. "比丘們,這是八種勝處。是哪八種?內有色想者,見外部有限的好色丑色。以'我勝知見這些'為想,這是第一勝處。" "內有色想者,見外部無量的好色丑色。以'我勝知見這些'為想,這是第二勝處。" "內無色想者,見外部有限的好色丑色。以'我勝知見這些'為想,這是第三勝處。" "內無色想者,見外部無量的好色丑色。以'我勝知見這些'為想,這是第四勝處。" "內無色想者,見外部青色、青色相、青色現、青色光。以'我勝知見這些'為想,這是第五勝處。" "內無色想者,見外部黃色、黃色相、黃色現、黃色光。以'我勝知見這些'為想,這是第六勝處。" "內無色想者,見外部赤色、赤色相、赤色現、赤色光。以'我勝知見這些'為想,這是第七勝處。" "內無色想者,見外部白色、白色相、白色現、白色光。以'我勝知見這些'為想,這是第八勝處。比丘們,這就是八種勝處。"第五。 6. 解脫經 66. "比丘們,這是八種解脫。是哪八種?有色者見色,這是第一解脫。" "內無色想者,見外部色,這是第二解脫。" "專注于凈,這是第三解脫。" "完全超越色想,滅除對礙想,不作意種種想,[思維]'虛空無邊',具足住于空無邊處,這是第四解脫。" "完全超越空無邊處,[思維]'識無邊',具足住于識無邊處,這是第五解脫。" "完全超越識無邊處,[思維]'無所有',具足住于無所有處,這是第六解脫。" "完全超越無所有處,具足住于非想非非想處,這是第七解脫。" "完全超越非想非非想處,具足住于想受滅,這是第八解脫。比丘們,這就是八種解脫。"第六。 7. 非聖言說經 67. "比丘們,這是八種非聖言說。是哪八種?未見說見,未聞說聞,未覺說覺,未識說識,已見說未見,已聞說未聞,已覺說未覺,已識說未識。比丘們,這就是八種非聖言說。"第七。 8. 聖言說經

  1. 『『Aṭṭhime, bhikkhave, ariyavohārā. Katame aṭṭha? Adiṭṭhe adiṭṭhavāditā, asute asutavāditā, amute amutavāditā, aviññāte aviññātavāditā, diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte viññātavāditā. Ime kho, bhikkhave, aṭṭha ariyavohārā』』ti. Aṭṭhamaṃ.

  2. Parisāsuttaṃ

  3. 『『Aṭṭhimā, bhikkhave, parisā. Katamā aṭṭha? Khattiyaparisā , brāhmaṇaparisā, gahapatiparisā, samaṇaparisā, cātumahārājikaparisā, tāvatiṃsaparisā, māraparisā, brahmaparisā. Abhijānāmi kho panāhaṃ, bhikkhave, anekasataṃ khattiyaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpannapubbā. Tattha yādisako tesaṃ vaṇṇo hoti tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti tādisako mayhaṃ saro hoti. Dhammiyā ca kathāya sandassemi samādapemi samuttejemi sampahaṃsemi . Bhāsamānañca maṃ na jānanti – 『ko nu kho ayaṃ bhāsati devo vā manusso vā』ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti – 『ko nu kho ayaṃ antarahito devo vā manusso vā』』』ti.

『『Abhijānāmi kho panāhaṃ, bhikkhave, anekasataṃ brāhmaṇaparisaṃ…pe… gahapatiparisaṃ… samaṇaparisaṃ… cātumahārājikaparisaṃ… tāvatiṃsaparisaṃ… māraparisaṃ… brahmaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpannapubbā. Tattha yādisako tesaṃ vaṇṇo hoti tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti tādisako mayhaṃ saro hoti. Dhammiyā ca kathāya sandassemi samādapemi samuttejemi sampahaṃsemi. Bhāsamānañca maṃ na jānanti – 『ko nu kho ayaṃ bhāsati devo vā manusso vā』ti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti – 『ko nu kho ayaṃ antarahito devo vā manusso vā』ti. Imā kho, bhikkhave, aṭṭha parisā』』ti. Navamaṃ.

  1. Bhūmicālasuttaṃ

  2. "比丘們,這是八種聖言說。是哪八種?未見說未見,未聞說未聞,未覺說未覺,未識說未識,已見說已見,已聞說已聞,已覺說已覺,已識說已識。比丘們,這就是八種聖言說。"第八。

  3. 眾經
  4. "比丘們,這是八種眾。是哪八種?剎帝利眾,婆羅門眾,居士眾,沙門眾,四大王天眾,三十三天眾,魔眾,梵眾。比丘們,我憶念曾經接近數百的剎帝利眾。在那裡我曾與他們共坐、交談、進行討論。無論他們的膚色如何,我的膚色就如何;無論他們的聲音如何,我的聲音就如何。我以法語開示、教導、激勵、鼓舞他們。當我說話時他們不知道:'這說話的是天或是人?'當我以法語開示、教導、激勵、鼓舞后就消失。當我消失時他們不知道:'這消失的是天或是人?'" "比丘們,我憶念曾經接近數百的婆羅門眾...乃至...居士眾...沙門眾...四大王天眾...三十三天眾...魔眾...梵眾。在那裡我曾與他們共坐、交談、進行討論。無論他們的膚色如何,我的膚色就如何;無論他們的聲音如何,我的聲音就如何。我以法語開示、教導、激勵、鼓舞他們。當我說話時他們不知道:'這說話的是天或是人?'當我以法語開示、教導、激勵、鼓舞后就消失。當我消失時他們不知道:'這消失的是天或是人?'比丘們,這就是八種眾。"第九。
  5. 地震經

  6. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi – 『『gaṇhāhi, ānanda, nisīdanaṃ. Yena cāpālaṃ cetiyaṃ [pāvālacetiyaṃ (syā.), cāpālacetiyaṃ (pī. ka.)] tenupasaṅkamissāma divāvihārāyā』』ti. 『『Evaṃ, bhante』』ti kho āyasmā ānando bhagavato paṭissutvā nisīdanaṃ ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi.

Atha kho bhagavā yena cāpālaṃ cetiyaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi – 『『ramaṇīyā , ānanda, vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambaṃ cetiyaṃ, ramaṇīyaṃ bahuputtakaṃ cetiyaṃ; ramaṇīyaṃ sārandadaṃ cetiyaṃ, ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci , ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno so, ānanda, kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā』』ti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ; na bhagavantaṃ yāci – 『『tiṭṭhatu, bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna』』nti, yathā taṃ mārena pariyuṭṭhitacitto.

Dutiyampi kho bhagavā…pe… tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi – 『『ramaṇīyā, ānanda, vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambaṃ cetiyaṃ, ramaṇīyaṃ bahuputtakaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ, ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno so, ānanda, kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā…pe… ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā』』ti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ; na bhagavantaṃ yāci – 『『tiṭṭhatu, bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna』』nti, yathā taṃ mārena pariyuṭṭhitacitto.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – 『『gaccha tvaṃ [gaccha kho tvaṃ (saṃ. ni. 5.822) udā. 51 passitabbaṃ], ānanda, yassa dāni kālaṃ maññasī』』ti. 『『Evaṃ, bhante』』ti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā bhagavato avidūre aññatarasmiṃ rukkhamūle nisīdi. Atha kho māro pāpimā acirapakkante āyasmante ānande bhagavantaṃ etadavoca –

『『Parinibbātu dāni, bhante, bhagavā, parinibbātu sugato. Parinibbānakālo dāni, bhante , bhagavato. Bhāsitā kho panesā, bhante, bhagavatā vācā – 『na tāvāhaṃ, pāpima, parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā pattayogakkhemā [idaṃ padaṃ dī. ni. 2.168 ca saṃ. ni.

  1. 一時,世尊住在毗舍離(今印度比哈爾邦瓦伊沙利)的大林重閣講堂。那時,世尊在上午時分,穿好衣服,拿著缽衣,進入毗舍離托缽。在毗舍離托缽后,飯後返回,對尊者阿難說:"阿難,拿座具來。我們要去遮波羅塔廟做午休。""是的,尊者。"尊者阿難回答世尊后,拿著座具跟隨在世尊身後。 於是世尊來到遮波羅塔廟,來到後坐在準備好的座位上。坐下後,世尊對尊者阿難說:"阿難,毗舍離真是可喜,優陀園塔廟真是可喜,喬答摩塔廟真是可喜,七芒果塔廟真是可喜,多子塔廟真是可喜,娑蘭陀塔廟真是可喜,遮波羅塔廟真是可喜。阿難,任何人如果修習、多修四神足,使之成為車乘,作為基礎,確立、培育、善鞏固,阿難,他想要的話可以住一劫或余劫。阿難,如來已修習、多修四神足,使之成為車乘,作為基礎,確立、培育、善鞏固。阿難,如來想要的話可以住一劫或余劫。"即使世尊做出如此明顯的暗示,做出如此明顯的表示,尊者阿難也未能領悟;沒有請求世尊:"請世尊住一劫,請善逝住一劫,爲了眾生的利益,爲了眾生的安樂,爲了憐憫世間,爲了天人的利益、福祉、安樂。"這是因為他的心被魔所遮蔽。 第二次...乃至...第三次,世尊對尊者阿難說:"阿難,毗舍離真是可喜,優陀園塔廟真是可喜,喬答摩塔廟真是可喜,七芒果塔廟真是可喜,多子塔廟真是可喜,娑蘭陀塔廟真是可喜,遮波羅塔廟真是可喜。阿難,任何人如果修習、多修四神足...乃至...阿難,如來想要的話可以住一劫或余劫。"即使世尊做出如此明顯的暗示,做出如此明顯的表示,尊者阿難也未能領悟;沒有請求世尊:"請世尊住一劫,請善逝住一劫,爲了眾生的利益,爲了眾生的安樂,爲了憐憫世間,爲了天人的利益、福祉、安樂。"這是因為他的心被魔所遮蔽。 於是世尊對尊者阿難說:"阿難,你去吧,現在你認為是時候了。""是的,尊者。"尊者阿難回答世尊后,從座位起身,禮敬世尊,右繞後坐在不遠處的一棵樹下。這時,惡魔波旬在尊者阿難離開不久后對世尊說: "尊者,請世尊現在般涅槃,請善逝般涅槃。尊者,現在是世尊般涅槃的時候了。尊者,世尊曾說過這樣的話:'惡者,我不會般涅槃,直到我的比丘弟子們成為智慧、善調伏、自信、得安穩... [註:原文未完,如有後文我將繼續翻譯。]

5.822 ca na dissati] bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī』ti. Etarahi, bhante, bhikkhū bhagavato sāvakā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.

『『Parinibbātu dāni, bhante, bhagavā, parinibbātu sugato. Parinibbānakālo dāni, bhante, bhagavato. Bhāsitā kho panesā, bhante, bhagavatā vācā – 『na tāvāhaṃ, pāpima, parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti…pe… yāva me upāsakā na sāvakā bhavissanti…pe… yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desessantī』ti. Etarahi, bhante, upāsikā bhagavato sāvikā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.

『『Parinibbātu dāni, bhante, bhagavā, parinibbātu sugato. Parinibbānakālo dāni, bhante, bhagavato. Bhāsitā kho panesā, bhante, bhagavatā vācā – 『na tāvāhaṃ, pāpima, parinibbāyissāmi yāva me idaṃ brahmacariyaṃ na iddhañceva bhavissati phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ, yāva devamanussehi suppakāsita』nti. Etarahi, bhante, bhagavato brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ, yāva devamanussehi suppakāsitaṃ.

『『Parinibbātu dāni, bhante, bhagavā, parinibbātu sugato. Parinibbānakālo dāni, bhante, bhagavato』』ti. 『『Appossukko tvaṃ, pāpima, hohi. Naciraṃ tathāgatassa parinibbānaṃ bhavissati. Ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī』』ti.

Atha kho bhagavā cāpāle cetiye sato sampajāno āyusaṅkhāraṃ ossaji. Ossaṭṭhe ca bhagavatā āyusaṅkhāre mahābhūmicālo ahosi bhiṃsanako salomahaṃso, devadundubhiyo ca phaliṃsu. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

『『Tulamatulañca sambhavaṃ, bhavasaṅkhāramavassaji muni;

Ajjhattarato samāhito, abhindi kavacamivattasambhava』』nti.

Atha kho āyasmato ānandassa etadahosi – 『『mahā vatāyaṃ bhūmicālo; sumahā vatāyaṃ bhūmicālo bhiṃsanako salomahaṃso, devadundubhiyo ca phaliṃsu. Ko nu kho hetu, ko paccayo mahato bhūmicālassa pātubhāvāyā』』ti?

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – 『『mahā vatāyaṃ, bhante, bhūmicālo ; sumahā vatāyaṃ, bhante, bhūmicālo bhiṃsanako salomahaṃso, devadundubhiyo ca phaliṃsu. Ko nu kho, bhante, hetu, ko paccayo mahato bhūmicālassa pātubhāvāyā』』ti?

『『Aṭṭhime, ānanda, hetū, aṭṭha paccayā mahato bhūmicālassa pātubhāvāya. Katame aṭṭha? Ayaṃ, ānanda, mahāpathavī udake patiṭṭhitā; udakaṃ vāte patiṭṭhitaṃ; vāto ākāsaṭṭho hoti. So, ānanda, samayo yaṃ mahāvātā vāyanti; mahāvātā vāyantā udakaṃ kampenti; udakaṃ kampitaṃ pathaviṃ kampeti. Ayaṃ, ānanda, paṭhamo hetu, paṭhamo paccayo mahato bhūmicālassa pātubhāvāya.

...多聞、持法、如法而行、正確而行、隨法而行的弟子,他們學習了自己的師教后能宣說、教導、施設、確立、開顯、分別、闡明,能以法善巧地折服異論而說示神變法。'尊者,現在世尊的比丘弟子們已經智慧、善調伏、自信、得安穩、多聞、持法、如法而行、正確而行、隨法而行,他們學習了自己的師教后能宣說、教導、施設、確立、開顯、分別、闡明,能以法善巧地折服異論而說示神變法。" "尊者,請世尊現在般涅槃,請善逝般涅槃。尊者,現在是世尊般涅槃的時候了。尊者,世尊曾說過這樣的話:'惡者,我不會般涅槃,直到我的比丘尼...乃至...直到我的優婆塞...乃至...直到我的優婆夷成為智慧、善調伏、自信、得安穩、多聞、持法、如法而行、正確而行、隨法而行的弟子,她們學習了自己的師教后能宣說、教導、施設、確立、開顯、分別、闡明,能以法善巧地折服異論而說示神變法。'尊者,現在世尊的優婆夷弟子們已經智慧、善調伏、自信、得安穩、多聞、持法、如法而行、正確而行、隨法而行,她們學習了自己的師教后能宣說、教導、施設、確立、開顯、分別、闡明,能以法善巧地折服異論而說示神變法。" "尊者,請世尊現在般涅槃,請善逝般涅槃。尊者,現在是世尊般涅槃的時候了。尊者,世尊曾說過這樣的話:'惡者,我不會般涅槃,直到我的這梵行成功、興盛、廣大、普及、廣佈,為天人所善知。'尊者,現在世尊的梵行已經成功、興盛、廣大、普及、廣佈,為天人所善知。" "尊者,請世尊現在般涅槃,請善逝般涅槃。尊者,現在是世尊般涅槃的時候了。""惡者,你不要憂慮。如來的般涅槃不久將至。從今天起三個月后,如來將般涅槃。" 這時,世尊在遮波羅塔廟正念正知地捨棄壽行。當世尊捨棄壽行時,發生了大地震,可怕的、令人毛骨悚然的,天鼓也破裂了。這時,世尊知曉此義,於此時說此感興語: "牟尼捨棄可量與不可量的有為, 內心歡喜入定, 如破自生的鎧甲。" 這時,尊者阿難想到:"這真是大地震;這真是極大的地震,可怕的、令人毛骨悚然的,天鼓也破裂了。是什麼原因,什麼條件導致大地震的發生呢?" 於是尊者阿難來到世尊處,來到后禮敬世尊,坐在一旁。坐在一旁的尊者阿難對世尊說:"尊者,這真是大地震;尊者,這真是極大的地震,可怕的、令人毛骨悚然的,天鼓也破裂了。尊者,是什麼原因,什麼條件導致大地震的發生呢?" "阿難,有八種原因,八種條件導致大地震的發生。是哪八種?阿難,這大地依水而住;水依風而住;風依虛空而住。阿難,有時大風吹起;大風吹起時震動水;水被震動時震動大地。阿難,這是第一個原因,第一個條件導致大地震的發生。

『『Puna caparaṃ, ānanda, samaṇo vā brāhmaṇo vā iddhimā cetovasippatto devatā vā mahiddhikā mahānubhāvā. Tassa parittā pathavīsaññā bhāvitā hoti, appamāṇā āposaññā. So imaṃ pathaviṃ kampeti saṅkampeti sampakampeti sampavedheti. Ayaṃ, ānanda, dutiyo hetu, dutiyo paccayo mahato bhūmicālassa pātubhāvāya.

『『Puna caparaṃ, ānanda, yadā bodhisatto tusitā kāyā cavitvā sato sampajāno mātukucchiṃ okkamati, tadāyaṃ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṃ, ānanda, tatiyo hetu; tatiyo paccayo mahato bhūmicālassa pātubhāvāya.

『『Puna caparaṃ, ānanda, yadā bodhisatto sato sampajāno mātukucchismā nikkhamati, tadāyaṃ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṃ, ānanda, catuttho hetu, catuttho paccayo mahato bhūmicālassa pātubhāvāya.

『『Puna caparaṃ, ānanda, yadā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, tadāyaṃ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṃ, ānanda, pañcamo hetu, pañcamo paccayo mahato bhūmicālassa pātubhāvāya.

『『Puna caparaṃ, ānanda, yadā tathāgato anuttaraṃ dhammacakkaṃ pavatteti, tadāyaṃ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṃ, ānanda, chaṭṭho hetu, chaṭṭho paccayo mahato bhūmicālassa pātubhāvāya.

『『Puna caparaṃ, ānanda, yadā tathāgato sato sampajāno āyusaṅkhāraṃ ossajjati, tadāyaṃ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṃ, ānanda, sattamo hetu, sattamo paccayo mahato bhūmicālassa pātubhāvāya.

『『Puna caparaṃ, ānanda, yadā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati, tadāyaṃ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṃ, ānanda, aṭṭhamo hetu, aṭṭhamo paccayo mahato bhūmicālassa pātubhāvāya. Ime kho, ānanda, aṭṭha hetū, aṭṭha paccayā mahato bhūmicālassa pātubhāvāyā』』ti. Dasamaṃ.

Bhūmicālavaggo dutiyo.

"再者,阿難,當有沙門或婆羅門具有神通、心得自在,或有大神通、大威力的天神,他修習了有限的地想,無量的水想,他使這大地震動、搖動、振動、戰慄。阿難,這是第二個原因,第二個條件導致大地震的發生。" "再者,阿難,當菩薩正念正知從兜率天下降,入母胎時,這大地震動、搖動、振動、戰慄。阿難,這是第三個原因,第三個條件導致大地震的發生。" "再者,阿難,當菩薩正念正知從母胎出生時,這大地震動、搖動、振動、戰慄。阿難,這是第四個原因,第四個條件導致大地震的發生。" "再者,阿難,當如來證得無上正等正覺時,這大地震動、搖動、振動、戰慄。阿難,這是第五個原因,第五個條件導致大地震的發生。" "再者,阿難,當如來轉無上法輪時,這大地震動、搖動、振動、戰慄。阿難,這是第六個原因,第六個條件導致大地震的發生。" "再者,阿難,當如來正念正知捨棄壽行時,這大地震動、搖動、振動、戰慄。阿難,這是第七個原因,第七個條件導致大地震的發生。" "再者,阿難,當如來在無餘依涅槃界般涅槃時,這大地震動、搖動、振動、戰慄。阿難,這是第八個原因,第八個條件導致大地震的發生。阿難,這就是八種原因,八種條件導致大地震的發生。"第十。 地震品第二。

Tassuddānaṃ –

Icchā alañca saṃkhittaṃ, gayā abhibhunā saha;

Vimokkho dve ca vohārā, parisā bhūmicālenāti.

其攝頌: 欲與足和略, 伽耶並勝處; 解脫二言說, 眾與地震俱。