B0102030108vaṅgīsasaṃyuttaṃ(汪基薩相應經)c3.5s

  1. Vaṅgīsasaṃyuttaṃ

  2. Nikkhantasuttaṃ

  3. Evaṃ me sutaṃ – ekaṃ samayaṃ āyasmā vaṅgīso āḷaviyaṃ viharati aggāḷave cetiye āyasmatā nigrodhakappena upajjhāyena saddhiṃ. Tena kho pana samayena āyasmā vaṅgīso navako hoti acirapabbajito ohiyyako vihārapālo. Atha kho sambahulā itthiyo samalaṅkaritvā yena aggāḷavako ārāmo tenupasaṅkamiṃsu vihārapekkhikāyo. Atha kho āyasmato vaṅgīsassa tā itthiyo disvā anabhirati uppajjati, rāgo cittaṃ anuddhaṃseti. Atha kho āyasmato vaṅgīsassa etadahosi – 『『alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yassa me anabhirati uppannā, rāgo cittaṃ anuddhaṃseti, taṃ kutettha labbhā, yaṃ me paro anabhiratiṃ vinodetvā abhiratiṃ uppādeyya. Yaṃnūnāhaṃ attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādeyya』』nti. Atha kho āyasmā vaṅgīso attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi –

『『Nikkhantaṃ vata maṃ santaṃ, agārasmānagāriyaṃ;

Vitakkā upadhāvanti, pagabbhā kaṇhato ime.

『『Uggaputtā mahissāsā, sikkhitā daḷhadhammino;

Samantā parikireyyuṃ, sahassaṃ apalāyinaṃ.

『『Sacepi etato [ettato (sī. pī. ka.), ettakā (syā. kaṃ.)] bhiyyo, āgamissanti itthiyo;

Neva maṃ byādhayissanti [byāthayissanti (?)], dhamme samhi patiṭṭhitaṃ.

『『Sakkhī hi me sutaṃ etaṃ, buddhassādiccabandhuno;

Nibbānagamanaṃ maggaṃ, tattha me nirato mano.

『『Evañce maṃ viharantaṃ, pāpima upagacchasi;

Tathā maccu karissāmi, na me maggampi dakkhasī』』ti.

  1. Aratisuttaṃ

  2. Ekaṃ samayaṃ…pe… āyasmā vaṅgīso āḷaviyaṃ viharati aggāḷave cetiye āyasmatā nigrodhakappena upajjhāyena saddhiṃ. Tena kho pana samayena āyasmā nigrodhakappo pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisati, sāyaṃ vā nikkhamati aparajju vā kāle. Tena kho pana samayena āyasmato vaṅgīsassa anabhirati uppannā hoti, rāgo cittaṃ anuddhaṃseti. Atha kho āyasmato vaṅgīsassa etadahosi – 『『alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yassa me anabhirati uppannā, rāgo cittaṃ anuddhaṃseti; taṃ kutettha labbhā, yaṃ me paro anabhiratiṃ vinodetvā abhiratiṃ uppādeyya. Yaṃnūnāhaṃ attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādeyya』』nti. Atha kho āyasmā vaṅgīso attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi –

『『Aratiñca ratiñca pahāya, sabbaso gehasitañca vitakkaṃ;

Vanathaṃ na kareyya kuhiñci, nibbanatho arato sa hi bhikkhu [sa bhikkhu (ka.)].

『『Yamidha pathaviñca vehāsaṃ, rūpagatañca jagatogadhaṃ;

Kiñci parijīyati sabbamaniccaṃ, evaṃ samecca caranti mutattā.

『『Upadhīsu janā gadhitāse [gathitāse (sī.)], diṭṭhasute paṭighe ca mute ca;

Ettha vinodaya chandamanejo, yo ettha na limpati taṃ munimāhu.

『『Atha saṭṭhinissitā savitakkā, puthū janatāya adhammā niviṭṭhā;

Na ca vaggagatassa kuhiñci, no pana duṭṭhullabhāṇī sa bhikkhu.

『『Dabbo cirarattasamāhito, akuhako nipako apihālu;

Santaṃ padaṃ ajjhagamā muni paṭicca, parinibbuto kaṅkhati kāla』』nti.

  1. Pesalasuttaṃ

以下是8. 婆耆沙相應的完整直譯: 1. 出離經 如是我聞。一時,尊者婆耆沙與其戒師尊者尼拘律迦波住在阿拉毗(Āḷavi)的阿伽拉婆(Aggāḷava)塔廟。當時,尊者婆耆沙是新出家不久的比丘,被留下來看守精舍。那時,許多裝扮華麗的婦女來到阿伽拉婆園林參觀精舍。尊者婆耆沙看到這些婦女后,心生不樂,慾念擾亂其心。於是尊者婆耆沙想:"我真是不幸啊,我真是沒有得到好處啊;我真是得到了壞處,我真是沒有得到好處啊;我生起了不樂,慾念擾亂我的心,怎麼可能讓別人來消除我的不樂而生起喜樂呢?我應該自己消除自己的不樂,生起喜樂。"於是尊者婆耆沙自己消除了不樂,生起了喜樂,當時他說了這些偈頌: "我已出離,從在家到無家, 邪念追逐我,這些黑暗放肆的念頭。 高貴之子,大力弓箭手, 訓練有素,弓弦堅固, 千人包圍我,我也不會逃跑。 即使更多的女人來此, 也不會動搖我,我已安住於法。 我親耳聽聞,太陽族佛陀所說, 通往涅槃之道,我的心樂於其中。 若你這樣來找我,惡魔啊, 我必如此行,你連我的影子都看不到。" 2. 不樂經 一時......尊者婆耆沙與其戒師尊者尼拘律迦波住在阿拉毗的阿伽拉婆塔廟。當時,尊者尼拘律迦波用過午餐後進入精舍,或者傍晚出來,或者第二天早晨出來。那時,尊者婆耆沙生起了不樂,慾念擾亂其心。於是尊者婆耆沙想:"我真是不幸啊,我真是沒有得到好處啊;我真是得到了壞處,我真是沒有得到好處啊;我生起了不樂,慾念擾亂我的心,怎麼可能讓別人來消除我的不樂而生起喜樂呢?我應該自己消除自己的不樂,生起喜樂。"於是尊者婆耆沙自己消除了不樂,生起了喜樂,當時他說了這些偈頌: "捨棄不樂與喜樂,完全斷除在家的思維, 不再在任何地方製造叢林,無叢林無不樂,他才是比丘。 此世間地上與空中,一切色法與世間所依, 無不衰敗無常,智者如是了知而行。 人們執著于所依,對所見所聞所觸所知, 你要在此處除去慾望保持不動,不執著於此的人被稱為牟尼。 又有六十種邪見依于思維,許多人執著非法, 不隨眾附和,也不說粗鄙語,這樣才是比丘。 賢明長期入定,不虛偽有智無貪, 牟尼已證得寂靜之處,完全寂滅等待時至。" 3. 善行經

  1. Ekaṃ samayaṃ āyasmā vaṅgīso āḷaviyaṃ viharati aggāḷave cetiye āyasmatā nigrodhakappena upajjhāyena saddhiṃ. Tena kho pana samayena āyasmā vaṅgīso attano paṭibhānena aññe pesale bhikkhū atimaññati. Atha kho āyasmato vaṅgīsassa etadahosi – 『『alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yvāhaṃ attano paṭibhānena aññe pesale bhikkhū atimaññāmī』』ti. Atha kho āyasmā vaṅgīso attanāva attano vippaṭisāraṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi –

『『Mānaṃ pajahassu gotama, mānapathañca pajahassu;

Asesaṃ mānapathasmiṃ, samucchito vippaṭisārīhuvā cirarattaṃ.

『『Makkhena makkhitā pajā, mānahatā nirayaṃ papatanti;

Socanti janā cirarattaṃ, mānahatā nirayaṃ upapannā.

『『Na hi socati bhikkhu kadāci, maggajino sammāpaṭipanno;

Kittiñca sukhañca anubhoti, dhammadasoti tamāhu pahitattaṃ.

『『Tasmā akhilodha padhānavā, nīvaraṇāni pahāya visuddho;

Mānañca pahāya asesaṃ, vijjāyantakaro samitāvī』』ti.

  1. Ānandasuttaṃ

  2. Ekaṃ samayaṃ āyasmā ānando sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi āyasmatā vaṅgīsena pacchāsamaṇena. Tena kho pana samayena āyasmato vaṅgīsassa anabhirati uppannā hoti, rāgo cittaṃ anuddhaṃseti. Atha kho āyasmā vaṅgīso āyasmantaṃ ānandaṃ gāthāya ajjhabhāsi –

『『Kāmarāgena ḍayhāmi, cittaṃ me pariḍayhati;

Sādhu nibbāpanaṃ brūhi, anukampāya gotamā』』ti.

『『Saññāya vipariyesā, cittaṃ te pariḍayhati;

Nimittaṃ parivajjehi, subhaṃ rāgūpasaṃhitaṃ.

『『Saṅkhāre parato passa, dukkhato mā ca attato;

Nibbāpehi mahārāgaṃ, mā ḍayhittho punappunaṃ.

『『Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;

Sati kāyagatā tyatthu, nibbidābahulo bhava.

『『Animittañca bhāvehi, mānānusayamujjaha;

Tato mānābhisamayā, upasanto carissasī』』ti.

  1. Subhāsitasuttaṃ

  2. Sāvatthinidānaṃ. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

『『Catūhi, bhikkhave, aṅgehi samannāgatā vācā subhāsitā hoti, no dubbhāsitā; anavajjā ca ananuvajjā ca viññūnaṃ. Katamehi catūhi? Idha, bhikkhave, bhikkhu subhāsitaṃyeva bhāsati no dubbhāsitaṃ, dhammaṃyeva bhāsati no adhammaṃ, piyaṃyeva bhāsati no appiyaṃ, saccaṃyeva bhāsati no alikaṃ. Imehi kho, bhikkhave, catūhi aṅgehi samannāgatā vācā subhāsitā hoti, no dubbhāsitā, anavajjā ca ananuvajjā ca viññūna』』nti. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

『『Subhāsitaṃ uttamamāhu santo,

Dhammaṃ bhaṇe nādhammaṃ taṃ dutiyaṃ;

Piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ,

Saccaṃ bhaṇe nālikaṃ taṃ catuttha』』nti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – 『『paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatā』』ti. 『『Paṭibhātu taṃ vaṅgīsā』』ti bhagavā avoca. Atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi –

『『Tameva vācaṃ bhāseyya, yāyattānaṃ na tāpaye;

Pare ca na vihiṃseyya, sā ve vācā subhāsitā.

『『Piyavācaṃva bhāseyya, yā vācā paṭinanditā;

Yaṃ anādāya pāpāni, paresaṃ bhāsate piyaṃ.

『『Saccaṃ ve amatā vācā, esa dhammo sanantano;

Sacce atthe ca dhamme ca, āhu santo patiṭṭhitā.

『『Yaṃ buddho bhāsate vācaṃ, khemaṃ nibbānapattiyā;

Dukkhassantakiriyāya, sā ve vācānamuttamā』』ti.

  1. Sāriputtasuttaṃ

  2. 善行經 一時,尊者婆耆沙與其戒師尊者尼拘律迦波住在阿拉毗的阿伽拉婆塔廟。當時,尊者婆耆沙因自己的才辯而輕視其他善行的比丘。於是尊者婆耆沙想:"我真是不幸啊,我真是沒有得到好處啊;我真是得到了壞處,我真是沒有得到好處啊;我因自己的才辯而輕視其他善行的比丘。"於是尊者婆耆沙自己生起了悔恨,當時他說了這些偈頌: "放棄傲慢,喬達摩啊,也要放棄傲慢之道; 長期沉溺於傲慢之道,必定會後悔。 被嫉妒所污染的人們,被傲慢所擊敗,墮入地獄; 人們長期悲傷,被傲慢所擊敗而生於地獄。 比丘從不悲傷,勝道者正確行道; 他獲得名聲與快樂,他被稱為見法者、精進者。 因此在此世間要精進,斷除障礙保持清凈; 完全放棄傲慢,成為滅盡無明者、寂靜者。"

  3. 阿難經 一時,尊者阿難住在舍衛城(Sāvatthī)的祇樹給孤獨園。那時,尊者阿難在上午穿好衣服,拿著缽和袈裟進入舍衛城乞食,尊者婆耆沙作為隨從沙門。當時,尊者婆耆沙生起了不樂,慾念擾亂其心。於是尊者婆耆沙對尊者阿難說了這個偈頌: "我被欲貪所焚燒,我的心在燃燒; 請慈悲地告訴我,如何熄滅,喬達摩啊。" "因為認知的顛倒,你的心在燃燒; 要遠離美好的相,那是與貪慾相連的。 要視諸行為他者,為苦而非自我; 熄滅大貪慾,不要反覆燃燒。 修習不凈觀,一心專注; 念住于身,多作厭離。 修習無相,斷除我慢隨眠; 由於斷除我慢,你將安詳地生活。"
  4. 善說經 舍衛城因緣。在那裡,世尊對比丘們說:"比丘們啊。""尊者。"那些比丘回答世尊。世尊如此說: "比丘們啊,具備四種特質的言語是善說,不是惡說;無可指責,智者不會批評。哪四種?在此,比丘們啊,比丘只說善語不說惡語,只說法語不說非法語,只說愛語不說不愛語,只說真實語不說虛妄語。比丘們啊,具備這四種特質的言語是善說,不是惡說;無可指責,智者不會批評。"世尊如此說。說完后,善逝、導師又說: "善人說善說為最上, 說法不說非法為其次, 說愛語不說不愛語為第三, 說真實不說虛妄為第四。" 然後尊者婆耆沙從座位起身,偏袒右肩,向世尊合掌,對世尊說:"世尊,我有所感悟,善逝,我有所感悟。""婆耆沙,你說吧。"世尊說。於是尊者婆耆沙當面以適當的偈頌讚頌世尊: "應該只說那種話,不會使自己後悔, 也不會傷害他人,這才是善說的話。 應該只說愛語,令人歡喜的話; 不取惡法,對他人說愛語。 真實語是不死之語,這是永恒的法則; 善人說,他們安住于真實、義理和法。 佛陀所說的話,為證得涅槃的安穩; 爲了終結苦,這確實是最上等的話。"
  5. 舍利弗經

  6. Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya [aneḷagalāya (sī. ka.), anelagaḷāya (syā. kaṃ. pī.)] atthassa viññāpaniyā. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Atha kho āyasmato vaṅgīsassa etadahosi – 『『ayaṃ kho āyasmā sāriputto bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Yaṃnūnāhaṃ āyasmantaṃ sāriputtaṃ sammukhā sāruppāhi gāthāhi abhitthaveyya』』nti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāyasmā sāriputto tenañjaliṃ paṇāmetvā āyasmantaṃ sāriputtaṃ etadavoca – 『『paṭibhāti maṃ, āvuso sāriputta, paṭibhāti maṃ, āvuso sāriputtā』』ti. 『『Paṭibhātu taṃ, āvuso vaṅgīsā』』ti. Atha kho āyasmā vaṅgīso āyasmantaṃ sāriputtaṃ sammukhā sāruppāhi gāthāhi abhitthavi –

『『Gambhīrapañño medhāvī, maggāmaggassa kovido;

Sāriputto mahāpañño, dhammaṃ deseti bhikkhunaṃ.

『『Saṃkhittenapi deseti, vitthārenapi bhāsati;

Sāḷikāyiva nigghoso, paṭibhānaṃ udīrayi [udīriyi (syā. kaṃ.) udīriyati (sāmaññaphalasuttaṭīkānurūpaṃ)].

『『Tassa taṃ desayantassa, suṇanti madhuraṃ giraṃ;

Sarena rajanīyena, savanīyena vaggunā;

Udaggacittā muditā, sotaṃ odhenti bhikkhavo』』ti.

  1. Pavāraṇāsuttaṃ

  2. 舍利弗經 一時,尊者舍利弗住在舍衛城的祇樹給孤獨園。當時,尊者舍利弗以法語教導、鼓勵、激勵、使歡喜比丘們,用優雅、流暢、清晰、易懂的語言闡明意義。那些比丘專心致志、全神貫注、傾聽法語。於是尊者婆耆沙想:"這位尊者舍利弗以法語教導、鼓勵、激勵、使歡喜比丘們,用優雅、流暢、清晰、易懂的語言闡明意義。那些比丘專心致志、全神貫注、傾聽法語。我應該當面以適當的偈頌讚頌尊者舍利弗。" 於是尊者婆耆沙從座位起身,偏袒右肩,向尊者舍利弗合掌,對尊者舍利弗說:"朋友舍利弗,我有所感悟,朋友舍利弗,我有所感悟。""朋友婆耆沙,你說吧。"於是尊者婆耆沙當面以適當的偈頌讚頌尊者舍利弗: "智慧深邃有智慧,善知正道與邪道; 舍利弗大智慧,為比丘們說法。 他簡略地教導,也詳細地解說; 如同鸚鵡的鳴叫,他發出智慧之音。 當他在說法時,比丘們聽聞甜美之聲; 聲音悅耳動聽,優美動人; 比丘們心情愉悅,歡喜傾聽。"

  3. 自恣經

  4. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Tena kho pana samayena bhagavā tadahuposathe pannarase pavāraṇāya bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi – 『『handa dāni, bhikkhave, pavāremi vo. Na ca me kiñci garahatha kāyikaṃ vā vācasikaṃ vā』』ti.

Evaṃ vutte, āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – 『『na kho mayaṃ, bhante, bhagavato kiñci garahāma kāyikaṃ vā vācasikaṃ vā. Bhagavā hi , bhante, anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. Maggānugā ca, bhante, etarahi sāvakā viharanti pacchā samannāgatā; ahañca kho, bhante, bhagavantaṃ pavāremi. Na ca me bhagavā kiñci garahati kāyikaṃ vā vācasikaṃ vā』』ti.

『『Na khvāhaṃ te, sāriputta, kiñci garahāmi kāyikaṃ vā vācasikaṃ vā. Paṇḍito tvaṃ, sāriputta, mahāpañño tvaṃ, sāriputta , puthupañño tvaṃ, sāriputta, hāsapañño tvaṃ, sāriputta, javanapañño tvaṃ, sāriputta, tikkhapañño tvaṃ, sāriputta, nibbedhikapañño tvaṃ, sāriputta. Seyyathāpi, sāriputta, rañño cakkavattissa jeṭṭhaputto pitarā pavattitaṃ cakkaṃ sammadeva anuppavatteti; evameva kho tvaṃ, sāriputta, mayā anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattesī』』ti.

『『No ce kira me, bhante, bhagavā kiñci garahati kāyikaṃ vā vācasikaṃ vā. Imesaṃ pana, bhante, bhagavā pañcannaṃ bhikkhusatānaṃ na kiñci garahati kāyikaṃ vā vācasikaṃ vā』』ti. 『『Imesampi khvāhaṃ, sāriputta, pañcannaṃ bhikkhusatānaṃ na kiñci garahāmi kāyikaṃ vā vācasikaṃ vā. Imesañhi, sāriputta, pañcannaṃ bhikkhusatānaṃ saṭṭhi bhikkhū tevijjā, saṭṭhi bhikkhū chaḷabhiññā, saṭṭhi bhikkhū ubhatobhāgavimuttā, atha itare paññāvimuttā』』ti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – 『『paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatā』』ti. 『『Paṭibhātu taṃ, vaṅgīsā』』ti bhagavā avoca. Atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi –

『『Ajja pannarase visuddhiyā, bhikkhū pañcasatā samāgatā;

Saṃyojanabandhanacchidā , anīghā khīṇapunabbhavā isī.

『『Cakkavattī yathā rājā, amaccaparivārito;

Samantā anupariyeti, sāgarantaṃ mahiṃ imaṃ.

『『Evaṃ vijitasaṅgāmaṃ, satthavāhaṃ anuttaraṃ;

Sāvakā payirupāsanti, tevijjā maccuhāyino.

『『Sabbe bhagavato puttā, palāpettha na vijjati;

Taṇhāsallassa hantāraṃ, vande ādiccabandhuna』』nti.

  1. Parosahassasuttaṃ

  2. 自恣經 一時,世尊與大比丘僧團一起住在舍衛城東園鹿母講堂,約有五百位比丘,全都是阿羅漢。當時,在十五日布薩日自恣時,世尊坐在露天,被比丘僧團圍繞。這時,世尊觀察沉默的比丘僧團后對比丘們說:"比丘們,現在我要自恣。你們對我的身業、語業沒有什麼可指責的嗎?" 說了這話后,尊者舍利弗從座位起身,偏袒右肩,向世尊合掌,對世尊說:"尊者,我們對世尊的身業、語業沒有什麼可指責的。尊者,世尊是未生起道路的開創者,未產生道路的產生者,未宣說道路的宣說者,是知道、瞭解、精通道路的人。現在弟子們是追隨道路而住,後來才具足;尊者,我要向世尊自恣。世尊對我的身業、語業沒有什麼可指責的嗎?" "舍利弗,我對你的身業、語業沒有什麼可指責的。舍利弗,你是智者,你是大智慧者,你是廣慧者,你是喜慧者,你是速慧者,你是利慧者,你是抉擇慧者。舍利弗,就像轉輪王的長子正確地轉動父親所轉動的輪;同樣,舍利弗,你正確地轉動我所轉動的無上法輪。" "如果,尊者,世尊對我的身業、語業沒有什麼可指責的。那麼,尊者,世尊對這五百位比丘的身業、語業也沒有什麼可指責的嗎?" "舍利弗,我對這五百位比丘的身業、語業也沒有什麼可指責的。舍利弗,這五百位比丘中,六十位比丘是三明者,六十位比丘是六通者,六十位比丘是俱解脫者,其餘的是慧解脫者。" 然後尊者婆耆沙從座位起身,偏袒右肩,向世尊合掌,對世尊說:"世尊,我有所感悟,善逝,我有所感悟。""婆耆沙,你說吧。"世尊說。於是尊者婆耆沙當面以適當的偈頌讚頌世尊: "今日十五日清凈日,五百比丘聚集在此; 斷除結縛無憂患,滅盡再有的仙人們。 如轉輪王被大臣環繞, 巡視四方直至海邊; 如是勝利戰爭的無上引導者, 弟子們親近他,三明者已超越死亡。 都是世尊之子,此中無糟粕; 我禮敬斷除愛慾之箭的太陽族親屬。"

  3. 千餘經

  4. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Atha kho āyasmato vaṅgīsassa etadahosi – 『『ayaṃ kho bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Yaṃnūnāhaṃ bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthaveyya』』nti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – 『『paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatā』』ti. 『『Paṭibhātu taṃ, vaṅgīsā』』ti bhagavā avoca. Atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi –

『『Parosahassaṃ bhikkhūnaṃ, sugataṃ payirupāsati;

Desentaṃ virajaṃ dhammaṃ, nibbānaṃ akutobhayaṃ.

『『Suṇanti dhammaṃ vimalaṃ, sammāsambuddhadesitaṃ;

Sobhati vata sambuddho, bhikkhusaṅghapurakkhato.

『『Nāganāmosi bhagavā, isīnaṃ isisattamo;

Mahāmeghova hutvāna, sāvake abhivassati.

『『Divāvihārā nikkhamma, satthudassanakamyatā [satthudassanakāmatā (sī. syā. kaṃ.)];

Sāvako te mahāvīra, pāde vandati vaṅgīso』』ti.

『『Kiṃ nu te, vaṅgīsa, imā gāthāyo pubbe parivitakkitā, udāhu ṭhānasova taṃ paṭibhantī』』ti? 『Na kho me, bhante, imā gāthāyo pubbe parivitakkitā, atha kho ṭhānasova maṃ paṭibhantī』ti. 『Tena hi taṃ, vaṅgīsa, bhiyyosomattāya pubbe aparivitakkitā gāthāyo paṭibhantū』ti. 『Evaṃ, bhante』ti kho āyasmā vaṅgīso bhagavato paṭissutvā bhiyyosomattāya bhagavantaṃ pubbe aparivitakkitāhi gāthāhi abhitthavi –

『『Ummaggapathaṃ [ummaggasataṃ (syā. kaṃ. ka.)] mārassa abhibhuyya, carati pabhijja khilāni;

Taṃ passatha bandhapamuñcakaraṃ, asitaṃ bhāgaso pavibhajaṃ.

『『Oghassa nittharaṇatthaṃ, anekavihitaṃ maggaṃ akkhāsi;

Tasmiñce amate akkhāte, dhammaddasā ṭhitā asaṃhīrā.

『『Pajjotakaro ativijjha [ativijjha dhammaṃ (sī. syā. kaṃ.)], sabbaṭṭhitīnaṃ atikkamamaddasa;

Ñatvā ca sacchikatvā ca, aggaṃ so desayi dasaddhānaṃ.

『『Evaṃ sudesite dhamme,

Ko pamādo vijānataṃ dhammaṃ [ko pamādo vijānataṃ (sī. syā. kaṃ.)];

Tasmā hi tassa bhagavato sāsane;

Appamatto sadā namassamanusikkhe』』ti.

  1. Koṇḍaññasuttaṃ

  2. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā aññāsikoṇḍañño [aññākoṇḍañño (sī. syā. kaṃ.)] sucirasseva yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti – 『『koṇḍaññohaṃ, bhagavā, koṇḍaññohaṃ, sugatā』』ti. Atha kho āyasmato vaṅgīsassa etadahosi – 『『ayaṃ kho āyasmā aññāsikoṇḍañño sucirasseva yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti – 『koṇḍaññohaṃ, bhagavā, koṇḍaññohaṃ, sugatā』ti. Yaṃnūnāhaṃ āyasmantaṃ aññāsikoṇḍaññaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthaveyya』』nti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – 『『paṭibhāti maṃ, bhagavā, paṭibhāti maṃ, sugatā』』ti. 『『Paṭibhātu taṃ, vaṅgīsā』』ti bhagavā avoca. Atha kho āyasmā vaṅgīso āyasmantaṃ aññāsikoṇḍaññaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthavi –

『『Buddhānubuddho so thero, koṇḍañño tibbanikkamo;

Lābhī sukhavihārānaṃ, vivekānaṃ abhiṇhaso.

『『Yaṃ sāvakena pattabbaṃ, satthusāsanakārinā;

Sabbassa taṃ anuppattaṃ, appamattassa sikkhato.

『『Mahānubhāvo tevijjo, cetopariyāyakovido;

Koṇḍañño buddhadāyādo [buddhasāvako (pī.)], pāde vandati satthuno』』ti.

  1. Moggallānasuttaṃ

  2. 千餘經 一時,世尊與大比丘僧團一起住在舍衛城的祇樹給孤獨園,約有一千二百五十位比丘。當時,世尊以涅槃相關的法語教導、鼓勵、激勵、使歡喜比丘們。那些比丘專心致志、全神貫注、傾聽法語。於是尊者婆耆沙想:"這位世尊以涅槃相關的法語教導、鼓勵、激勵、使歡喜比丘們。那些比丘專心致志、全神貫注、傾聽法語。我應該當面以適當的偈頌讚頌世尊。" 於是尊者婆耆沙從座位起身,偏袒右肩,向世尊合掌,對世尊說:"世尊,我有所感悟,善逝,我有所感悟。""婆耆沙,你說吧。"世尊說。於是尊者婆耆沙當面以適當的偈頌讚頌世尊: "千餘比丘親近善逝, 聽他宣說無垢之法,涅槃無所畏。 他們聽聞清凈之法,正等正覺所說, 正等覺者光輝燦爛,被比丘僧團簇擁。 世尊您名為龍象,仙人中第七仙, 如大云降臨,滋潤們。 從午休出來,渴望見導師, 我婆耆沙,大雄的,禮敬您的雙足。" "婆耆沙,這些偈頌是你事先想好的,還是當場浮現的?""世尊,這些偈頌不是我事先想好的,而是當場浮現的。""那麼,婆耆沙,讓更多事先未想好的偈頌浮現吧。""是的,世尊。"尊者婆耆沙回答世尊后,以更多事先未想好的偈頌讚頌世尊: "克服魔羅的邪道,他破除荒蕪而行, 看他解開束縛,分別黑白。 爲了渡過暴流,他宣說多種道路, 在所說的不死法中,見法者安住不動。 光明的創造者洞察一切, 他看到超越一切依止, 知道並證悟后,他教導十力者的最上法。 如此善說之法, 知法者怎能放逸? 因此在世尊的教導中, 應當不放逸常禮敬學習。"

  3. 憍陳如經 一時,世尊住在王舍城(Rājagaha)竹林栗鼠feeding-ground。那時,尊者阿若憍陳如(Aññāsi-Koṇḍañña)經過很長時間後來到世尊處;來到后,以頭禮敬世尊雙足,以口親吻世尊雙足,以手撫摸世尊雙足,並說出自己的名字:"世尊,我是憍陳如,善逝,我是憍陳如。"於是尊者婆耆沙想:"這位尊者阿若憍陳如經過很長時間後來到世尊處;來到后,以頭禮敬世尊雙足,以口親吻世尊雙足,以手撫摸世尊雙足,並說出自己的名字:'世尊,我是憍陳如,善逝,我是憍陳如。'我應該當面以適當的偈頌讚頌尊者阿若憍陳如。" 於是尊者婆耆沙從座位起身,偏袒右肩,向世尊合掌,對世尊說:"世尊,我有所感悟,善逝,我有所感悟。""婆耆沙,你說吧。"世尊說。於是尊者婆耆沙當面以適當的偈頌讚頌尊者阿若憍陳如: "佛陀之後覺悟的長老,憍陳如精進勇猛, 常常獲得安樂住處,遠離塵囂。 **應該達到的,遵行師教, 他已全部達到,不放逸地修學。 大威力三明者,善巧了知他心, 憍陳如佛陀繼承人,禮敬導師雙足。"
  4. 目犍連經

  5. Ekaṃ samayaṃ bhagavā rājagahe viharati isigilipasse kāḷasilāyaṃ mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Tesaṃ sudaṃ āyasmā mahāmoggallāno cetasā cittaṃ samannesati [samanvesati (syā. aṭṭha.)] vippamuttaṃ nirupadhiṃ. Atha kho āyasmato vaṅgīsassa etadahosi – 『『ayaṃ kho bhagavā rājagahe viharati isigilipasse kāḷasilāyaṃ mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Tesaṃ sudaṃ āyasmā mahāmoggallāno cetasā cittaṃ samannesati vippamuttaṃ nirupadhiṃ. Yaṃnūnāhaṃ āyasmantaṃ mahāmoggallānaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthaveyya』』nti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – 『『paṭibhāti maṃ, bhagavā, paṭibhāti maṃ, sugatā』』ti. 『『Paṭibhātu taṃ, vaṅgīsā』』ti bhagavā avoca. Atha kho āyasmā vaṅgīso āyasmantaṃ mahāmoggallānaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthavi –

『『Nagassa passe āsīnaṃ, muniṃ dukkhassa pāraguṃ;

Sāvakā payirupāsanti, tevijjā maccuhāyino.

『『Te cetasā anupariyeti [anupariyesati (sī. syā. kaṃ.)], moggallāno mahiddhiko;

Cittaṃ nesaṃ samannesaṃ [samanvesaṃ (syā. aṭṭha.)], vippamuttaṃ nirūpadhiṃ.

『『Evaṃ sabbaṅgasampannaṃ, muniṃ dukkhassa pāraguṃ;

Anekākārasampannaṃ, payirupāsanti gotama』』nti.

  1. Gaggarāsuttaṃ

  2. Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sattahi ca upāsakasatehi sattahi ca upāsikāsatehi anekehi ca devatāsahassehi. Tyāssudaṃ bhagavā atirocati [ativirocati (ka.)] vaṇṇena ceva yasasā ca. Atha kho āyasmato vaṅgīsassa etadahosi – 『『ayaṃ kho bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sattahi ca upāsakasatehi sattahi ca upāsikāsatehi anekehi ca devatāsahassehi. Tyāssudaṃ bhagavā atirocati vaṇṇena ceva yasasā ca. Yaṃnūnāhaṃ bhagavantaṃ sammukhā sāruppāya gāthāya abhitthaveyya』』nti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – 『『paṭibhāti maṃ, bhagavā, paṭibhāti maṃ, sugatā』』ti. 『『Paṭibhātu taṃ, vaṅgīsā』』ti bhagavā avoca. Atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sāruppāya gāthāya abhitthavi –

『『Cando yathā vigatavalāhake nabhe,

Virocati vigatamalova bhāṇumā;

Evampi aṅgīrasa tvaṃ mahāmuni,

Atirocasi yasasā sabbaloka』』nti.

  1. Vaṅgīsasuttaṃ

  2. 目犍連經 一時,世尊與大比丘僧團一起住在王舍城仙人山黑石上,約有五百位比丘,全都是阿羅漢。尊者大目犍連以心觀察他們的心,已解脫,無所依。於是尊者婆耆沙想:"這位世尊與大比丘僧團一起住在王舍城仙人山黑石上,約有五百位比丘,全都是阿羅漢。尊者大目犍連以心觀察他們的心,已解脫,無所依。我應該當面以適當的偈頌讚頌尊者大目犍連。" 於是尊者婆耆沙從座位起身,偏袒右肩,向世尊合掌,對世尊說:"世尊,我有所感悟,善逝,我有所感悟。""婆耆沙,你說吧。"世尊說。於是尊者婆耆沙當面以適當的偈頌讚頌尊者大目犍連: "坐在山邊的牟尼,已度過苦的彼岸, 弟子們親近他,三明者已超越死亡。 大神通者目犍連,以心觀察他們, 探尋他們的心,已解脫無所依。 如此具足一切支分的牟尼,已度過苦的彼岸, 具足多種功德,弟子們親近您,喬達摩。"

  3. 伽伽羅經 一時,世尊與大比丘僧團一起住在瞻波(Campā)伽伽羅池畔,約有五百位比丘,七百位優婆塞,七百位優婆夷,以及數千天神。世尊以容色和聲譽超越他們。於是尊者婆耆沙想:"這位世尊與大比丘僧團一起住在瞻波伽伽羅池畔,約有五百位比丘,七百位優婆塞,七百位優婆夷,以及數千天神。世尊以容色和聲譽超越他們。我應該當面以適當的偈頌讚頌世尊。" 於是尊者婆耆沙從座位起身,偏袒右肩,向世尊合掌,對世尊說:"世尊,我有所感悟,善逝,我有所感悟。""婆耆沙,你說吧。"世尊說。於是尊者婆耆沙當面以適當的偈頌讚頌世尊: "如月亮在無雲的天空中, 如太陽無垢地照耀; 同樣,您這位大牟尼,光明之子, 以聲譽超越一切世間。"
  4. 婆耆沙經

  5. Ekaṃ samayaṃ āyasmā vaṅgīso sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . Tena kho pana samayena āyasmā vaṅgīso aciraarahattappatto hutvā [hoti (sī. syā. kaṃ.)] vimuttisukhaṃ paṭisaṃvedī [vimuttisukhapaṭisaṃvedī (sī. pī.)] tāyaṃ velāyaṃ imā gāthāyo abhāsi –

『『Kāveyyamattā vicarimha pubbe, gāmā gāmaṃ purā puraṃ;

Athaddasāma sambuddhaṃ, saddhā no upapajjatha.

『『So me dhammamadesesi, khandhāyatanadhātuyo [khandhe āyatanāni dhātuyo (syā. kaṃ. pī. ka.)];

Tassāhaṃ dhammaṃ sutvāna, pabbajiṃ anagāriyaṃ.

『『Bahunnaṃ vata atthāya, bodhiṃ ajjhagamā muni;

Bhikkhūnaṃ bhikkhunīnañca, ye niyāmagataddasā.

『『Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

『『Pubbenivāsaṃ jānāmi, dibbacakkhuṃ visodhitaṃ;

Tevijjo iddhipattomhi, cetopariyāyakovido』』ti.

Vaṅgīsasaṃyuttaṃ samattaṃ.

Tassuddānaṃ –

Nikkhantaṃ arati ceva, pesalā atimaññanā;

Ānandena subhāsitā, sāriputtapavāraṇā;

Parosahassaṃ koṇḍañño, moggallānena gaggarā;

Vaṅgīsena dvādasāti.

  1. 婆耆沙經 一時,尊者婆耆沙住在舍衛城的祇樹給孤獨園。當時,尊者婆耆沙剛證得阿羅漢果,體驗著解脫之樂,在那時說了這些偈頌: "我們曾經沉醉於詩歌,從村到村,從城到城遊蕩; 然後我們見到了正等覺者,信心在我們心中生起。 他為我說法,講解蘊處界; 我聽了他的法,出家為無家者。 牟尼證得菩提,實在是爲了許多人的利益; 爲了比丘和比丘尼,那些已見道的人。 我來到佛陀身邊,真是太好了; 我已證得三明,完成了佛陀的教導。 我知道前世,天眼已清凈; 我已得三明神通,善巧了知他心。" 婆耆沙相應完畢。 其摘要如下: 出離、不樂、 善行、輕視、 阿難與善說、 舍利弗自恣、 千餘、憍陳如、 目犍連與伽伽羅、 婆耆沙為第十二。