B0102030208lakkhaṇasaṃyuttaṃ(特徵相應經)c3.5s
-
Lakkhaṇasaṃyuttaṃ
-
Paṭhamavaggo
-
Aṭṭhisuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno [mahāmoggalāno (ka.)] gijjhakūṭe pabbate viharanti. Atha kho āyasmā mahāmoggallāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yenāyasmā lakkhaṇo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ lakkhaṇaṃ etadavoca – 『『āyāmāvuso [ehi āvuso (syā. kaṃ. ka.)] lakkhaṇa, rājagahaṃ piṇḍāya pavisissāmā』』ti. 『『Evamāvuso』』ti kho āyasmā lakkhaṇo āyasmato mahāmoggallānassa paccassosi. Atha kho āyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi. Atha kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca – 『『ko nu kho, āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā』』ti? 『『Akālo kho, āvuso lakkhaṇa, etassa pañhassa. Bhagavato maṃ santike etaṃ pañhaṃ pucchā』』ti.
Atha kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca – 『『idhāyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi. Ko nu kho, āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā』』ti?
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ aṭṭhikasaṅkhalikaṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā phāsuḷantarikāhi vitudenti vitacchenti virājenti [vitudenti (sī.), vitacchenti vibhajenti (pī. ka.)]. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ, āvuso, etadahosi – 『acchariyaṃ vata, bho, abbhutaṃ vata, bho! Evarūpopi nāma satto bhavissati! Evarūpopi nāma yakkho bhavissati! Evarūpopi nāma attabhāvapaṭilābho bhavissatī』』』ti!!
Atha kho bhagavā bhikkhū āmantesi – 『『cakkhubhūtā vata, bhikkhave, sāvakā viharanti; ñāṇabhūtā vata, bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so, bhikkhave, satto diṭṭho ahosi, api cāhaṃ na byākāsiṃ. Ahañcetaṃ [ahamevetaṃ (sī.)] byākareyyaṃ, pare ca me [pare me (sī.)] na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso, bhikkhave, satto imasmiṃyeva rājagahe goghātako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī』』ti. (Sabbesaṃ suttantānaṃ eseva peyyālo). Paṭhamaṃ.
-
Pesisuttaṃ
-
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ maṃsapesiṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti [virājenti (sī. syā. kaṃ.), vibhajenti (pī. ka.)]. Sā sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe goghātako ahosi…pe…. Dutiyaṃ.
-
Piṇḍasuttaṃ
-
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ maṃsapiṇḍaṃ vehāsaṃ gacchantaṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti . Sā sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe sākuṇiko ahosi…pe…. Tatiyaṃ.
-
Nicchavisuttaṃ
-
『『Idhāhaṃ , āvuso, gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ purisaṃ vehāsaṃ gacchantaṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe orabbhiko ahosi…pe…. Catutthaṃ.
-
Asilomasuttaṃ
-
『『Idhāhaṃ , āvuso, gijjhakūṭā pabbatā orohanto addasaṃ asilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa te asī uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe sūkariko ahosi…pe…. Pañcamaṃ.
-
Sattisuttaṃ
以下是8. 相應相應的完整直譯: 1. 第一品 1. 骨頭經 202. 如是我聞。一時,世尊住在王舍城(現在的拉杰吉爾)竹林栗鼠feeding ground。那時,尊者勒叉那和尊者大目犍連住在靈鷲山。那時,尊者大目犍連在上午穿好衣服,拿著缽和袈裟,走向尊者勒叉那;走近后對尊者勒叉那說:"來吧,朋友勒叉那,我們進入王舍城乞食。"尊者勒叉那回答說:"好的,朋友。"然後尊者大目犍連從靈鷲山下來時,在某處露出微笑。於是尊者勒叉那對尊者大目犍連說:"朋友目犍連,是什麼原因,什麼條件使你露出微笑?"[大目犍連說:]"朋友勒叉那,現在不是問這個問題的時候。在世尊面前問我這個問題吧。" 然後尊者勒叉那和尊者大目犍連在王舍城乞食后,飯後返回乞食,走向世尊;走近后禮敬世尊,坐在一旁。坐在一旁的尊者勒叉那對尊者大目犍連說:"這位尊者大目犍連從靈鷲山下來時,在某處露出微笑。朋友目犍連,是什麼原因,什麼條件使你露出微笑?" [大目犍連說:]"朋友,我從靈鷲山下來時,看見一具骨架在空中行走。禿鷹、烏鴉和鷂鷹追著它,不斷啄食它的肋骨之間,撕裂它,撕碎它。它發出痛苦的叫聲。朋友,我想:'真是奇怪啊,真是不可思議啊!竟然會有這樣的眾生!竟然會有這樣的夜叉!竟然會有這樣的投生!'" 然後世尊對比丘們說:"比丘們,弟子們確實住于眼,住于智,因為弟子能知道或看見或證實這樣的事。比丘們,我以前也看見過那個眾生,但我沒有說出來。如果我說出來,別人會不相信我。那些不相信我的人,長期以來會遭受不利和痛苦。比丘們,那個眾生就在這個王舍城是個屠牛者。由於那個業的果報,他在地獄中煎熬了許多年、許多百年、許多千年、許多百千年,由於那個業的殘餘果報,他經歷了這樣的投生。"(所有經文都有這樣的重複)第一則。 2. 肉塊經 203. "朋友,我從靈鷲山下來時,看見一塊肉在空中行走。禿鷹、烏鴉和鷂鷹追著它,不斷撕裂它,撕碎它。它發出痛苦的叫聲...比丘們,那個眾生就在這個王舍城是個屠牛者..."第二則。 3. 肉團經 204. "朋友,我從靈鷲山下來時,看見一團肉在空中行走。禿鷹、烏鴉和鷂鷹追著它,不斷撕裂它,撕碎它。它發出痛苦的叫聲...比丘們,那個眾生就在這個王舍城是個捕鳥者..."第三則。 4. 無皮經 205. "朋友,我從靈鷲山下來時,看見一個無皮的人在空中行走。禿鷹、烏鴉和鷂鷹追著他,不斷撕裂他,撕碎他。他發出痛苦的叫聲...比丘們,那個眾生就在這個王舍城是個屠羊者..."第四則。 5. 劍毛經 206. "朋友,我從靈鷲山下來時,看見一個長著劍毛的人在空中行走。那些劍不斷飛起落下,落在他自己的身上。他發出痛苦的叫聲...比丘們,那個眾生就在這個王舍城是個屠豬者..."第五則。 6. 矛經
-
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sattilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sattiyo uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe māgaviko ahosi…pe…. Chaṭṭhaṃ.
-
Usulomasuttaṃ
-
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ usulomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa te usū uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe kāraṇiko ahosi…pe…. Sattamaṃ.
-
Sūcilomasuttaṃ
-
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sūciyo uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti…pe… eso , bhikkhave, satto imasmiṃyeva rājagahe sūto [sārathiko (ka. vinayepi)] ahosi…pe…. Aṭṭhamaṃ.
-
Dutiyasūcilomasuttaṃ
-
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sūciyo sīse pavisitvā mukhato nikkhamanti; mukhe pavisitvā urato nikkhamanti; ure pavisitvā udarato nikkhamanti; udare pavisitvā ūrūhi nikkhamanti; ūrūsu pavisitvā jaṅghāhi nikkhamanti; jaṅghāsu pavisitvā pādehi nikkhamanti; so sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe sūcako ahosi…pe…. Navamaṃ.
-
Kumbhaṇḍasuttaṃ
-
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ kumbhaṇḍaṃ purisaṃ vehāsaṃ gacchantaṃ. So gacchantopi teva aṇḍe khandhe āropetvā gacchati. Nisīdantopi tesveva aṇḍesu nisīdati. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe gāmakūṭako ahosi…pe…. Dasamaṃ.
Paṭhamo vaggo.
Tassuddānaṃ –
Aṭṭhi pesi ubho gāvaghātakā,
Piṇḍo sākuṇiyo nicchavorabbhi;
Asi sūkariko sattimāgavi,
Usu kāraṇiko sūci sārathi;
Yo ca sibbiyati sūcako hi so,
Aṇḍabhāri ahu gāmakūṭakoti.
-
Dutiyavaggo
-
Sasīsakasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ rājagahe veḷuvane. 『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ purisaṃ gūthakūpe sasīsakaṃ nimuggaṃ…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe pāradāriko ahosi…pe…. Paṭhamaṃ.
-
Gūthakhādasuttaṃ
-
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ purisaṃ gūthakūpe nimuggaṃ ubhohi hatthehi gūthaṃ khādantaṃ…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe duṭṭhabrāhmaṇo ahosi. So kassapassa sammāsambuddhassa pāvacane bhikkhusaṅghaṃ bhattena nimantetvā doṇiyo [doṇiyā (syā. kaṃ. pī. ka.)] gūthassa pūrāpetvā etadavoca – aho bhonto, yāvadatthaṃ bhuñjantu ceva harantu cāti…pe…. Dutiyaṃ.
-
Nicchavitthisuttaṃ
-
『『Idhāhaṃ , āvuso, gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ itthiṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. Sā sudaṃ aṭṭassaraṃ karoti…pe… esā, bhikkhave, itthī imasmiṃyeva rājagahe aticārinī ahosi…pe…. Tatiyaṃ.
-
Maṅgulitthisuttaṃ
-
『『Idhāhaṃ , āvuso, gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ duggandhaṃ maṅguliṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. Sā sudaṃ aṭṭassaraṃ karoti…pe… esā, bhikkhave, itthī imasmiṃyeva rājagahe ikkhaṇikā ahosi…pe…. Catutthaṃ.
-
Okilinīsuttaṃ
-
『『Idhāhaṃ , āvuso, gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ uppakkaṃ okiliniṃ okiriniṃ vehāsaṃ gacchantiṃ. Sā sudaṃ aṭṭassaraṃ karoti…pe… esā, bhikkhave, itthī kaliṅgassa rañño aggamahesī ahosi. Sā issāpakatā sapattiṃ aṅgārakaṭāhena okiri…pe…. Pañcamaṃ.
-
Asīsakasuttaṃ
-
"朋友,我從靈鷲山下來時,看見一個長著矛毛的人在空中行走。那些矛不斷飛起落下,落在他自己的身上。他發出痛苦的叫聲...比丘們,那個眾生就在這個王舍城是個獵鹿者..."第六則。
- 箭毛經
- "朋友,我從靈鷲山下來時,看見一個長著箭毛的人在空中行走。那些箭不斷飛起落下,落在他自己的身上。他發出痛苦的叫聲...比丘們,那個眾生就在這個王舍城是個劊子手..."第七則。
- 針毛經
- "朋友,我從靈鷲山下來時,看見一個長著針毛的人在空中行走。那些針不斷飛起落下,落在他自己的身上。他發出痛苦的叫聲...比丘們,那個眾生就在這個王舍城是個馬車伕..."第八則。
- 第二針毛經
- "朋友,我從靈鷲山下來時,看見一個長著針毛的人在空中行走。那些針從頭部進入,從嘴巴出來;從嘴巴進入,從胸部出來;從胸部進入,從腹部出來;從腹部進入,從大腿出來;從大腿進入,從小腿出來;從小腿進入,從腳出來。他發出痛苦的叫聲...比丘們,那個眾生就在這個王舍城是個告密者..."第九則。
- 睪丸經
- "朋友,我從靈鷲山下來時,看見一個睪丸很大的人在空中行走。他走路時把那些睪丸扛在肩上走。坐下時就坐在那些睪丸上。禿鷹、烏鴉和鷂鷹追著他,不斷撕裂他,撕碎他。他發出痛苦的叫聲...比丘們,那個眾生就在這個王舍城是個村莊裁判官..."第十則。 第一品完。 其摘要如下: 骨頭和肉塊,兩個屠牛者, 肉團是捕鳥者,無皮是屠羊者; 劍是屠豬者,矛是獵鹿者, 箭是劊子手,針是馬車伕; 縫紉者是告密者, 睪丸很大的是村莊裁判官。
- 第二品
- 頭沒入經
- 如是我聞。一時,世尊住在王舍城竹林。"朋友,我從靈鷲山下來時,看見一個人頭沒入糞坑中...比丘們,那個眾生就在這個王舍城是個通姦者..."第一則。
- 食糞經
- "朋友,我從靈鷲山下來時,看見一個人沒入糞坑中,用雙手吃著糞便...比丘們,那個眾生就在這個王舍城是個惡毒的婆羅門。他在正等正覺者迦葉的教法中邀請比丘僧團用餐,把木盆裝滿糞便,說:'尊者們,請隨意吃,也請帶走'..."第二則。
- 無皮女經
- "朋友,我從靈鷲山下來時,看見一個無皮的女人在空中行走。禿鷹、烏鴉和鷂鷹追著她,不斷撕裂她,撕碎她。她發出痛苦的叫聲...比丘們,那個女人就在這個王舍城是個通姦者..."第三則。
- 醜陋女經
- "朋友,我從靈鷲山下來時,看見一個臭氣熏天、醜陋的女人在空中行走。禿鷹、烏鴉和鷂鷹追著她,不斷撕裂她,撕碎她。她發出痛苦的叫聲...比丘們,那個女人就在這個王舍城是個占卜者..."第四則。
- 燒焦女經
- "朋友,我從靈鷲山下來時,看見一個燒焦的、燒爛的、燒壞的女人在空中行走。她發出痛苦的叫聲...比丘們,那個女人是迦陵伽國國王的第一王后。她因嫉妒把一個情敵用裝滿炭火的盆子澆灌..."第五則。
-
無頭經
-
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ asīsakaṃ kabandhaṃ [kavandhaṃ (sī. pī.)] vehāsaṃ gacchantaṃ. Tassa ure akkhīni ceva honti mukhañca. Tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā vitacchenti virājenti. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, satto imasmiṃyeva rājagahe hāriko nāma coraghātako ahosi…pe…. Chaṭṭhaṃ.
-
Pāpabhikkhusuttaṃ
-
『『Idhāhaṃ , āvuso, gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ vehāsaṃ gacchantaṃ. Tassa saṅghāṭipi ādittā sampajjalitā sajotibhūtā [sañjotibhūtā (syā. kaṃ.)], pattopi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyopi āditto sampajjalito sajotibhūto. So sudaṃ aṭṭassaraṃ karoti…pe… eso, bhikkhave, bhikkhu kassapassa sammāsambuddhassa pāvacane pāpabhikkhu ahosi…pe…. Sattamaṃ.
-
Pāpabhikkhunīsuttaṃ
-
『『Addasaṃ bhikkhuniṃ vehāsaṃ gacchantiṃ. Tassā saṅghāṭipi ādittā…pe… pāpabhikkhunī ahosi…pe…. Aṭṭhamaṃ.
-
Pāpasikkhamānasuttaṃ
-
『『Addasaṃ sikkhamānaṃ vehāsaṃ gacchantiṃ. Tassā saṅghāṭipi ādittā…pe… pāpasikkhamānā ahosi…pe…. Navamaṃ.
-
Pāpasāmaṇerasuttaṃ
-
『『Addasaṃ sāmaṇeraṃ vehāsaṃ gacchantaṃ. Tassa saṅghāṭipi ādittā…pe… pāpasāmaṇero ahosi…pe…. Dasamaṃ.
-
Pāpasāmaṇerīsuttaṃ
-
"朋友,我從靈鷲山下來時,看見一個無頭的軀幹在空中行走。它的胸部有眼睛和嘴巴。禿鷹、烏鴉和鷂鷹追著它,不斷撕裂它,撕碎它。它發出痛苦的叫聲...比丘們,那個眾生就在這個王舍城是個名叫哈里卡的殺盜者..."第六則。
- 惡比丘經
- "朋友,我從靈鷲山下來時,看見一個比丘在空中行走。他的袈裟著火、燃燒、發光,缽也著火、燃燒、發光,腰帶也著火、燃燒、發光,身體也著火、燃燒、發光。他發出痛苦的叫聲...比丘們,這個比丘在正等正覺者迦葉的教法中是個惡比丘..."第七則。
- 惡比丘尼經
- "我看見一個比丘尼在空中行走。她的袈裟著火...她是個惡比丘尼..."第八則。
- 惡式叉摩那經
- "我看見一個式叉摩那在空中行走。她的袈裟著火...她是個惡式叉摩那..."第九則。
- 惡沙彌經
- "我看見一個沙彌在空中行走。他的袈裟著火...他是個惡沙彌..."第十則。
-
惡沙彌尼經
-
『『Idhāhaṃ, āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sāmaṇeriṃ vehāsaṃ gacchantiṃ. Tassā saṅghāṭipi ādittā sampajjalitā sajotibhūtā, pattopi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyopi āditto sampajjalito sajotibhūto. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ, āvuso, etadahosi – 『acchariyaṃ vata, bho, abbhutaṃ vata, bho! Evarūpopi nāma satto bhavissati! Evarūpopi nāma yakkho bhavissati! Evarūpopi nāma attabhāvapaṭilābho bhavissatī』』』ti!!
Atha kho bhagavā bhikkhū āmantesi – 『『cakkhubhūtā vata, bhikkhave, sāvakā viharanti; ñāṇabhūtā vata, bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me sā, bhikkhave, sāmaṇerī diṭṭhā ahosi. Api cāhaṃ na byākāsiṃ. Ahañcetaṃ byākareyyaṃ, pare ca me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā, bhikkhave, sāmaṇerī kassapassa sammāsambuddhassa pāvacane pāpasāmaṇerī ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī』』ti. Ekādasamaṃ.
Dutiyo vaggo.
Tassuddānaṃ –
Kūpe nimuggo hi so pāradāriko;
Gūthakhādi ahu duṭṭhabrāhmaṇo.
Nicchavitthi aticārinī ahu;
Maṅgulitthi ahu ikkhaṇitthikā.
Okilini sapattaṅgārokiri;
Sīsacchinno ahu coraghātako.
Bhikkhu bhikkhunī sikkhamānā;
Sāmaṇero atha sāmaṇerikā.
Kassapassa vinayasmiṃ pabbajjaṃ;
Pāpakammaṃ kariṃsu tāvadeti.
Lakkhaṇasaṃyuttaṃ samattaṃ.
- "朋友,我從靈鷲山下來時,看見一個沙彌尼在空中行走。她的袈裟著火、燃燒、發光,缽也著火、燃燒、發光,腰帶也著火、燃燒、發光,身體也著火、燃燒、發光。她發出痛苦的叫聲。朋友,我想:'真是奇怪啊,真是不可思議啊!竟然會有這樣的眾生!竟然會有這樣的夜叉!竟然會有這樣的投生!'" 然後世尊對比丘們說:"比丘們,弟子們確實住于眼,住于智,因為弟子能知道或看見或證實這樣的事。比丘們,我以前也看見過那個沙彌尼,但我沒有說出來。如果我說出來,別人會不相信我。那些不相信我的人,長期以來會遭受不利和痛苦。比丘們,那個沙彌尼在正等正覺者迦葉的教法中是個惡沙彌尼。由於那個業的果報,她在地獄中煎熬了許多年、許多百年、許多千年、許多百千年,由於那個業的殘餘果報,她經歷了這樣的投生。"第十一則。 第二品完。 其摘要如下: 沒入糞坑的是通姦者; 食糞者是惡毒的婆羅門。 無皮女是通姦者; 醜陋女是占卜女。 燒焦女把情敵澆灌炭火; 無頭者是殺盜者。 比丘、比丘尼、式叉摩那、 沙彌和沙彌尼。 在迦葉的教法中出家, 他們做了惡業,以上就是這些。 相應相應完。