B0102010308siṅgālasuttaṃ(獅子經)c3.5s
-
Siṅgālasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena siṅgālako [sigālako (sī.)] gahapatiputto kālasseva uṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthudisā [puthuddisā (sī. syā. pī.)] namassati – puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disaṃ.
-
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Addasā kho bhagavā siṅgālakaṃ gahapatiputtaṃ kālasseva vuṭṭhāya rājagahā nikkhamitvā allavatthaṃ allakesaṃ pañjalikaṃ puthudisā namassantaṃ – puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disaṃ. Disvā siṅgālakaṃ gahapatiputtaṃ etadavoca – 『『kiṃ nu kho tvaṃ, gahapatiputta, kālasseva uṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthudisā namassasi – puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disa』』nti? 『『Pitā maṃ, bhante, kālaṃ karonto evaṃ avaca – 『disā, tāta, namasseyyāsī』ti. So kho ahaṃ, bhante, pituvacanaṃ sakkaronto garuṃ karonto mānento pūjento kālasseva uṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthudisā namassāmi – puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disa』』nti.
Cha disā
- 『『Na kho, gahapatiputta, ariyassa vinaye evaṃ cha disā [chaddisā (sī. pī.)] namassitabbā』』ti. 『『Yathā kathaṃ pana, bhante, ariyassa vinaye cha disā [chaddisā (sī. pī.)] namassitabbā? Sādhu me, bhante, bhagavā tathā dhammaṃ desetu, yathā ariyassa vinaye cha disā [chaddisā (sī. pī.)] namassitabbā』』ti.
『『Tena hi, gahapatiputta suṇohi sādhukaṃ manasikarohi bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho siṅgālako gahapatiputto bhagavato paccassosi. Bhagavā etadavoca –
『『Yato kho, gahapatiputta, ariyasāvakassa cattāro kammakilesā pahīnā honti, catūhi ca ṭhānehi pāpakammaṃ na karoti, cha ca bhogānaṃ apāyamukhāni na sevati, so evaṃ cuddasa pāpakāpagato chaddisāpaṭicchādī [paṭicchādī hoti (syā.)] ubholokavijayāya paṭipanno hoti. Tassa ayañceva loko āraddho hoti paro ca loko. So kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
Cattārokammakilesā
- 『『Katamassa cattāro kammakilesā pahīnā honti? Pāṇātipāto kho, gahapatiputta, kammakileso, adinnādānaṃ kammakileso, kāmesumicchācāro kammakileso, musāvādo kammakileso. Imassa cattāro kammakilesā pahīnā hontī』』ti. Idamavoca bhagavā, idaṃ vatvāna [idaṃ vatvā (sī. pī.) evamīdisesu ṭhānesu] sugato athāparaṃ etadavoca satthā –
『『Pāṇātipāto adinnādānaṃ, musāvādo ca vuccati;
Paradāragamanañceva, nappasaṃsanti paṇḍitā』』ti.
Catuṭṭhānaṃ
- 『『Katamehi catūhi ṭhānehi pāpakammaṃ na karoti? Chandāgatiṃ gacchanto pāpakammaṃ karoti, dosāgatiṃ gacchanto pāpakammaṃ karoti, mohāgatiṃ gacchanto pāpakammaṃ karoti, bhayāgatiṃ gacchanto pāpakammaṃ karoti. Yato kho, gahapatiputta, ariyasāvako neva chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati; imehi catūhi ṭhānehi pāpakammaṃ na karotī』』ti. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā –
『『Chandā dosā bhayā mohā, yo dhammaṃ ativattati;
Nihīyati yaso tassa [tassa yeso (bahūsu, vinayepi)], kāḷapakkheva candimā.
『『Chandā dosā bhayā mohā, yo dhammaṃ nātivattati;
Āpūrati yaso tassa [tassa yeso (bahūsu, vinayepi)], sukkapakkheva [juṇhapakkheva (ka.)] candimā』』ti.
Cha apāyamukhāni
- 『『Katamāni cha bhogānaṃ apāyamukhāni na sevati? Surāmerayamajjappamādaṭṭhānānuyogo kho, gahapatiputta, bhogānaṃ apāyamukhaṃ, vikālavisikhācariyānuyogo bhogānaṃ apāyamukhaṃ, samajjābhicaraṇaṃ bhogānaṃ apāyamukhaṃ, jūtappamādaṭṭhānānuyogo bhogānaṃ apāyamukhaṃ, pāpamittānuyogo bhogānaṃ apāyamukhaṃ, ālasyānuyogo [ālasānuyogo (sī. syā. pī.)] bhogānaṃ apāyamukhaṃ.
Surāmerayassa cha ādīnavā
這是《長部》中的《教授尸迦羅越經》的開頭部分。我將按照您的要求直譯成簡體中文: 教授尸迦羅越經 如是我聞。一時,世尊住王舍城(現在的拉杰吉爾)竹林栗鼠feeding ground。那時,尸迦羅越居士子清晨起床,離開王舍城,衣服濕漉漉,頭髮濕漉漉,合掌向各方禮拜 - 東方、南方、西方、北方、下方、上方。 那時,世尊在上午穿好衣服,拿著缽和袈裟,進入王舍城乞食。世尊看見尸迦羅越居士子清晨起床,離開王舍城,衣服濕漉漉,頭髮濕漉漉,合掌向各方禮拜 - 東方、南方、西方、北方、下方、上方。看見后,世尊對尸迦羅越居士子說:"居士子啊,你為什麼清晨起床,離開王舍城,衣服濕漉漉,頭髮濕漉漉,合掌向各方禮拜 - 東方、南方、西方、北方、下方、上方呢?""尊者,我父親臨終時這樣對我說:'孩子啊,你應該禮拜諸方。'尊者,我尊重、尊敬、崇敬、供養父親的話,所以清晨起床,離開王舍城,衣服濕漉漉,頭髮濕漉漉,合掌向各方禮拜 - 東方、南方、西方、北方、下方、上方。" 六方 "居士子啊,在聖者的教法中,不應該這樣禮拜六方。""那麼,尊者,在聖者的教法中,應該如何禮拜六方呢?請世尊為我講說,在聖者的教法中應該如何禮拜六方。""那麼,居士子,請仔細聽,好好思考,我要講說了。""是的,尊者。"尸迦羅越居士子回答世尊。世尊說道: "居士子啊,當聖弟子斷除了四種業垢,不從四個方面做惡業,不從事六種損失財富的行為,他就這樣遠離十四種惡行,覆護六方,走上征服兩世的道路。他成就今世,也成就來世。他身壞命終后,會往生善趣天界。 四種業垢 "什麼是他斷除的四種業垢?居士子啊,殺生是業垢,偷盜是業垢,邪淫是業垢,妄語是業垢。這四種業垢被斷除了。"世尊說了這些,善逝、導師又接著說: "殺生和偷盜,以及所說的妄語, 還有與他人妻通姦,智者都不讚嘆。" 四個方面 "從哪四個方面不做惡業?因偏愛而做惡業,因嗔恨而做惡業,因愚癡而做惡業,因恐懼而做惡業。居士子啊,當聖弟子不因偏愛、不因嗔恨、不因愚癡、不因恐懼而行動時,他就從這四個方面不做惡業了。"世尊說了這些,善逝、導師又接著說: "因貪慾、嗔恨、恐懼、愚癡而違背正法的人, 他的名聲會衰減,如同月亮在黑半月。 不因貪慾、嗔恨、恐懼、愚癡而違背正法的人, 他的名聲會增長,如同月亮在白半月。" 六種損失財富的行為 "什麼是他不從事的六種損失財富的行為?居士子啊,沉溺於酒類麻醉品是損失財富的行為,在不適當的時間在街上游蕩是損失財富的行為,經常出入歌舞娛樂場所是損失財富的行為,沉溺於賭博是損失財富的行為,結交損友是損失財富的行為,懶惰是損失財富的行為。 酒類麻醉品的六種過患
- 『『Cha khome, gahapatiputta, ādīnavā surāmerayamajjappamādaṭṭhānānuyoge. Sandiṭṭhikā dhanajāni [dhanañjāni (sī. pī.)], kalahappavaḍḍhanī, rogānaṃ āyatanaṃ, akittisañjananī, kopīnanidaṃsanī , paññāya dubbalikaraṇītveva chaṭṭhaṃ padaṃ bhavati. Ime kho, gahapatiputta, cha ādīnavā surāmerayamajjappamādaṭṭhānānuyoge.
Vikālacariyāya cha ādīnavā
- 『『Cha khome, gahapatiputta, ādīnavā vikālavisikhācariyānuyoge. Attāpissa agutto arakkhito hoti, puttadāropissa agutto arakkhito hoti, sāpateyyaṃpissa aguttaṃ arakkhitaṃ hoti, saṅkiyo ca hoti pāpakesu ṭhānesu [tesu tesu ṭhānesu (syā.)], abhūtavacanañca tasmiṃ rūhati, bahūnañca dukkhadhammānaṃ purakkhato hoti. Ime kho, gahapatiputta, cha ādīnavā vikālavisikhācariyānuyoge.
Samajjābhicaraṇassa cha ādīnavā
- 『『Cha khome, gahapatiputta, ādīnavā samajjābhicaraṇe. Kva [kuvaṃ (ka. sī. pī.)] naccaṃ, kva gītaṃ, kva vāditaṃ, kva akkhānaṃ, kva pāṇissaraṃ, kva kumbhathunanti. Ime kho, gahapatiputta, cha ādīnavā samajjābhicaraṇe.
Jūtappamādassa cha ādīnavā
- 『『Cha khome, gahapatiputta, ādīnavā jūtappamādaṭṭhānānuyoge. Jayaṃ veraṃ pasavati, jino vittamanusocati, sandiṭṭhikā dhanajāni, sabhāgatassa [sabhāye tassa (ka.)] vacanaṃ na rūhati, mittāmaccānaṃ paribhūto hoti, āvāhavivāhakānaṃ apatthito hoti – 『akkhadhutto ayaṃ purisapuggalo nālaṃ dārabharaṇāyā』ti. Ime kho, gahapatiputta, cha ādīnavā jūtappamādaṭṭhānānuyoge.
Pāpamittatāya cha ādīnavā
- 『『Cha khome, gahapatiputta, ādīnavā pāpamittānuyoge. Ye dhuttā, ye soṇḍā, ye pipāsā, ye nekatikā, ye vañcanikā, ye sāhasikā. Tyāssa mittā honti te sahāyā. Ime kho, gahapatiputta, cha ādīnavā pāpamittānuyoge.
Ālasyassa cha ādīnavā
- 『『Cha khome, gahapatiputta, ādīnavā ālasyānuyoge. Atisītanti kammaṃ na karoti, atiuṇhanti kammaṃ na karoti, atisāyanti kammaṃ na karoti, atipātoti kammaṃ na karoti, atichātosmīti kammaṃ na karoti, atidhātosmīti kammaṃ na karoti. Tassa evaṃ kiccāpadesabahulassa viharato anuppannā ceva bhogā nuppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti. Ime kho, gahapatiputta, cha ādīnavā ālasyānuyoge』』ti. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā –
『『Hoti pānasakhā nāma,
Hoti sammiyasammiyo;
Yo ca atthesu jātesu,
Sahāyo hoti so sakhā.
『『Ussūraseyyā paradārasevanā,
Verappasavo [verappasaṅgo (sī. syā. pī.)] ca anatthatā ca;
Pāpā ca mittā sukadariyatā ca,
Ete cha ṭhānā purisaṃ dhaṃsayanti.
『『Pāpamitto pāpasakho,
Pāpaācāragocaro;
Asmā lokā paramhā ca,
Ubhayā dhaṃsate naro.
『『Akkhitthiyo vāruṇī naccagītaṃ,
Divā soppaṃ pāricariyā akāle;
Pāpā ca mittā sukadariyatā ca,
Ete cha ṭhānā purisaṃ dhaṃsayanti.
『『Akkhehi dibbanti suraṃ pivanti,
Yantitthiyo pāṇasamā paresaṃ;
Nihīnasevī na ca vuddhasevī [vuddhisevī (syā.), buddhisevī (ka.)],
Nihīyate kāḷapakkheva cando.
『『Yo vāruṇī addhano akiñcano,
Pipāso pivaṃ papāgato [pipāsosi atthapāgato (syā.), pipāsopi samappapāgato (ka.)];
Udakamiva iṇaṃ vigāhati,
Akulaṃ [ākulaṃ (syā. ka.)] kāhiti khippamattano.
『『Na divā soppasīlena, rattimuṭṭhānadessinā [rattinuṭṭhānadassinā (sī. pī.), rattinuṭṭhānasīlinā (?)];
Niccaṃ mattena soṇḍena, sakkā āvasituṃ gharaṃ.
『『Atisītaṃ atiuṇhaṃ, atisāyamidaṃ ahu;
Iti vissaṭṭhakammante, atthā accenti māṇave.
『『Yodha sītañca uṇhañca, tiṇā bhiyyo na maññati;
Karaṃ purisakiccāni, so sukhaṃ [sukhā (sabbattha) aṭṭhakathā oloketabbā] na vihāyatī』』ti.
Mittapatirūpakā
- 『『Cattārome, gahapatiputta, amittā mittapatirūpakā veditabbā. Aññadatthuharo amitto mittapatirūpako veditabbo, vacīparamo amitto mittapatirūpako veditabbo, anuppiyabhāṇī amitto mittapatirūpako veditabbo, apāyasahāyo amitto mittapatirūpako veditabbo.
"居士子啊,沉溺於酒類麻醉品有這六種過患。現世損失財富,增加爭吵,是疾病的來源,招致惡名,暴露私處,削弱智慧是第六種。居士子啊,這就是沉溺於酒類麻醉品的六種過患。 在不適當的時間在街上游蕩的六種過患 "居士子啊,在不適當的時間在街上游蕩有這六種過患。自己不受保護和看管,妻兒不受保護和看管,財產不受保護和看管,會被懷疑做壞事,會有不實的謠言傳播,會遭遇許多痛苦的事。居士子啊,這就是在不適當的時間在街上游蕩的六種過患。 經常出入歌舞娛樂場所的六種過患 "居士子啊,經常出入歌舞娛樂場所有這六種過患。'哪裡有舞蹈?哪裡有歌唱?哪裡有音樂?哪裡有說書?哪裡有手鼓?哪裡有銅鼓?'居士子啊,這就是經常出入歌舞娛樂場所的六種過患。 沉溺於賭博的六種過患 "居士子啊,沉溺於賭博有這六種過患。贏了會招致仇恨,輸了會為失去財物而悲傷,現世損失財富,在集會上說的話不被採納,被朋友和同事輕視,不被考慮為婚姻對像,因為人們會說:'這個人是賭徒,不適合養家。'居士子啊,這就是沉溺於賭博的六種過患。 結交損友的六種過患 "居士子啊,結交損友有這六種過患。賭徒、酒鬼、酒徒、騙子、欺詐者、暴力者,這些人會成為他的朋友和夥伴。居士子啊,這就是結交損友的六種過患。 懶惰的六種過患 "居士子啊,懶惰有這六種過患。說'太冷了'就不工作,說'太熱了'就不工作,說'太晚了'就不工作,說'太早了'就不工作,說'太餓了'就不工作,說'太飽了'就不工作。他這樣找藉口不工作,未獲得的財富就不會獲得,已獲得的財富就會消耗殆盡。居士子啊,這就是懶惰的六種過患。"世尊說了這些,善逝、導師又接著說: "有人被稱為酒友, 有人被稱為好朋友; 但在需要的時候, 能幫助的才是真朋友。 睡到日上三竿,通姦他人妻子, 招致仇恨,做無益之事, 結交損友,極度吝嗇, 這六種行為會毀滅一個人。 結交損友,與惡人為伍, 行為不端,品行不良, 這樣的人會在今世和來世, 兩世都遭到毀滅。 賭博、女色、酒類、歌舞, 白天睡覺,不當時間遊蕩街頭, 結交損友,極度吝嗇, 這六種行為會毀滅一個人。 他們玩骰子,喝烈酒, 與他人如生命般珍視的女人交往; 親近卑劣之人,不親近高尚之人, 他會衰落,如同月亮在黑半月。 一個酒鬼,貧窮一無所有, 口渴難耐,在酒館裡喝酒; 他會像沉入水中一樣陷入債務, 很快就會使自己的家族陷入困境。 不應該養成白天睡覺的習慣,討厭晚上起床; 經常醉酒成為酒徒的人,是無法管理家庭的。 '太冷了''太熱了''太晚了',這樣說; 放棄工作的人,機會就從年輕人身邊溜走了。 但是那些不把冷和熱看得比草還重要的人, 履行男子漢的職責,他不會失去幸福。" 假冒朋友 "居士子啊,這四種人應該被視為假冒朋友的敵人。只顧著拿走東西的人應該被視為假冒朋友的敵人,只會說漂亮話的人應該被視為假冒朋友的敵人,阿諛奉承的人應該被視為假冒朋友的敵人,只在享樂時作伴的人應該被視為假冒朋友的敵人。
- 『『Catūhi kho, gahapatiputta, ṭhānehi aññadatthuharo amitto mittapatirūpako veditabbo.
『『Aññadatthuharo hoti, appena bahumicchati ;
Bhayassa kiccaṃ karoti, sevati atthakāraṇā.
『『Imehi kho, gahapatiputta, catūhi ṭhānehi aññadatthuharo amitto mittapatirūpako veditabbo.
-
『『Catūhi kho, gahapatiputta, ṭhānehi vacīparamo amitto mittapatirūpako veditabbo. Atītena paṭisantharati [paṭisandharati (ka.)], anāgatena paṭisantharati, niratthakena saṅgaṇhāti, paccuppannesu kiccesu byasanaṃ dasseti. Imehi kho, gahapatiputta, catūhi ṭhānehi vacīparamo amitto mittapatirūpako veditabbo.
-
『『Catūhi kho, gahapatiputta, ṭhānehi anuppiyabhāṇī amitto mittapatirūpako veditabbo. Pāpakaṃpissa [pāpakammaṃpissa (syā.)] anujānāti, kalyāṇaṃpissa anujānāti, sammukhāssa vaṇṇaṃ bhāsati, parammukhāssa avaṇṇaṃ bhāsati. Imehi kho, gahapatiputta, catūhi ṭhānehi anuppiyabhāṇī amitto mittapatirūpako veditabbo.
-
『『Catūhi kho, gahapatiputta, ṭhānehi apāyasahāyo amitto mittapatirūpako veditabbo . Surāmeraya majjappamādaṭṭhānānuyoge sahāyo hoti, vikāla visikhā cariyānuyoge sahāyo hoti, samajjābhicaraṇe sahāyo hoti, jūtappamādaṭṭhānānuyoge sahāyo hoti. Imehi kho, gahapatiputta, catūhi ṭhānehi apāyasahāyo amitto mittapatirūpako veditabbo』』ti.
-
Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā –
『『Aññadatthuharo mitto, yo ca mitto vacīparo [vacīparamo (syā.)];
Anuppiyañca yo āha, apāyesu ca yo sakhā.
Ete amitte cattāro, iti viññāya paṇḍito;
Ārakā parivajjeyya, maggaṃ paṭibhayaṃ yathā』』ti.
Suhadamitto
-
『『Cattārome , gahapatiputta, mittā suhadā veditabbā. Upakāro [upakārako (syā.)] mitto suhado veditabbo, samānasukhadukkho mitto suhado veditabbo, atthakkhāyī mitto suhado veditabbo, anukampako mitto suhado veditabbo.
-
『『Catūhi kho, gahapatiputta, ṭhānehi upakāro mitto suhado veditabbo. Pamattaṃ rakkhati, pamattassa sāpateyyaṃ rakkhati, bhītassa saraṇaṃ hoti, uppannesu kiccakaraṇīyesu taddiguṇaṃ bhogaṃ anuppadeti. Imehi kho, gahapatiputta, catūhi ṭhānehi upakāro mitto suhado veditabbo.
-
『『Catūhi kho, gahapatiputta, ṭhānehi samānasukhadukkho mitto suhado veditabbo. Guyhamassa ācikkhati, guyhamassa parigūhati, āpadāsu na vijahati, jīvitaṃpissa atthāya pariccattaṃ hoti. Imehi kho, gahapatiputta, catūhi ṭhānehi samānasukhadukkho mitto suhado veditabbo.
-
『『Catūhi kho, gahapatiputta, ṭhānehi atthakkhāyī mitto suhado veditabbo. Pāpā nivāreti, kalyāṇe niveseti, assutaṃ sāveti, saggassa maggaṃ ācikkhati. Imehi kho, gahapatiputta, catūhi ṭhānehi atthakkhāyī mitto suhado veditabbo.
-
『『Catūhi kho, gahapatiputta, ṭhānehi anukampako mitto suhado veditabbo. Abhavenassa na nandati, bhavenassa nandati, avaṇṇaṃ bhaṇamānaṃ nivāreti, vaṇṇaṃ bhaṇamānaṃ pasaṃsati. Imehi kho, gahapatiputta, catūhi ṭhānehi anukampako mitto suhado veditabbo』』ti.
-
Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā –
『『Upakāro ca yo mitto, sukhe dukkhe [sukhadukkho (syā. ka.)] ca yo sakhā [yo ca mitto sukhe dukkhe (sī. pī.)];
Atthakkhāyī ca yo mitto, yo ca mittānukampako.
『『Etepi mitte cattāro, iti viññāya paṇḍito;
Sakkaccaṃ payirupāseyya, mātā puttaṃ va orasaṃ;
Paṇḍito sīlasampanno, jalaṃ aggīva bhāsati.
『『Bhoge saṃharamānassa, bhamarasseva irīyato;
Bhogā sannicayaṃ yanti, vammikovupacīyati.
『『Evaṃ bhoge samāhatvā [samāharitvā (syā.)], alamatto kule gihī;
Catudhā vibhaje bhoge, sa ve mittāni ganthati.
『『Ekena bhoge bhuñjeyya, dvīhi kammaṃ payojaye;
Catutthañca nidhāpeyya, āpadāsu bhavissatī』』ti.
Chaddisāpaṭicchādanakaṇḍaṃ
"居士子啊,從四個方面可以知道只顧著拿走東西的人是假冒朋友的敵人。 "他只顧著拿走東西,想要用很少換取很多; 出於恐懼才做事,爲了自己的利益才親近你。 "居士子啊,從這四個方面可以知道只顧著拿走東西的人是假冒朋友的敵人。 "居士子啊,從四個方面可以知道只會說漂亮話的人是假冒朋友的敵人。他談論過去的事情來親近你,談論未來的事情來親近你,用無意義的事情來討好你,在目前需要做的事情上表現出無能。居士子啊,從這四個方面可以知道只會說漂亮話的人是假冒朋友的敵人。 "居士子啊,從四個方面可以知道阿諛奉承的人是假冒朋友的敵人。他贊同你做壞事,也贊同你做好事,當面稱讚你,背後誹謗你。居士子啊,從這四個方面可以知道阿諛奉承的人是假冒朋友的敵人。 "居士子啊,從四個方面可以知道只在享樂時作伴的人是假冒朋友的敵人。他在沉溺於酒類麻醉品時作伴,在不適當的時間在街上游蕩時作伴,在出入歌舞娛樂場所時作伴,在沉溺於賭博時作伴。居士子啊,從這四個方面可以知道只在享樂時作伴的人是假冒朋友的敵人。" 世尊說了這些,善逝、導師又接著說: "只顧著拿走東西的朋友,只會說漂亮話的朋友, 阿諛奉承的朋友,只在享樂時作伴的朋友。 智者瞭解這四種是敵人, 應該遠遠地避開他們,就像避開危險的道路一樣。" 善意的朋友 "居士子啊,這四種人應該被視為善意的朋友。樂於幫助的人應該被視為善意的朋友,同甘共苦的人應該被視為善意的朋友,給予忠告的人應該被視為善意的朋友,富有同情心的人應該被視為善意的朋友。 "居士子啊,從四個方面可以知道樂於幫助的人是善意的朋友。他保護你當你粗心大意時,保護你的財產當你粗心大意時,當你害怕時成為你的庇護,當你有事情需要處理時給予雙倍的幫助。居士子啊,從這四個方面可以知道樂於幫助的人是善意的朋友。 "居士子啊,從四個方面可以知道同甘共苦的人是善意的朋友。他告訴你他的秘密,保守你的秘密,在你遇到困難時不會拋棄你,甚至願意為你犧牲生命。居士子啊,從這四個方面可以知道同甘共苦的人是善意的朋友。 "居士子啊,從四個方面可以知道給予忠告的人是善意的朋友。他阻止你做壞事,鼓勵你做好事,告訴你你不知道的事情,指出通往天界的道路。居士子啊,從這四個方面可以知道給予忠告的人是善意的朋友。 "居士子啊,從四個方面可以知道富有同情心的人是善意的朋友。他不會因你的不幸而高興,會因你的幸福而高興,阻止別人說你的壞話,贊同別人說你的好話。居士子啊,從這四個方面可以知道富有同情心的人是善意的朋友。" 世尊說了這些,善逝、導師又接著說: "樂於幫助的朋友,同甘共苦的朋友, 給予忠告的朋友,富有同情心的朋友。 智者瞭解這四種是朋友, 應該恭敬地親近他們,就像母親對待親生兒子一樣; 有智慧和德行的人,會像火一樣發光。 像蜜蜂採集花蜜一樣積累財富的人, 他的財富會增長,就像蟻丘逐漸堆積一樣。 這樣積累財富的在家人,有足夠的財富, 應該把財富分成四份,這樣他就能結交朋友。 一份用來享用,兩份用於事業, 第四份應該儲存起來,以備不時之需。" 覆護六方品
-
『『Kathañca, gahapatiputta, ariyasāvako chaddisāpaṭicchādī hoti? Cha imā, gahapatiputta, disā veditabbā. Puratthimā disā mātāpitaro veditabbā, dakkhiṇā disā ācariyā veditabbā, pacchimā disā puttadārā veditabbā, uttarā disā mittāmaccā veditabbā, heṭṭhimā disā dāsakammakarā veditabbā, uparimā disā samaṇabrāhmaṇā veditabbā.
-
『『Pañcahi kho, gahapatiputta, ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā – bhato ne [nesaṃ (bahūsu)] bharissāmi, kiccaṃ nesaṃ karissāmi, kulavaṃsaṃ ṭhapessāmi, dāyajjaṃ paṭipajjāmi, atha vā pana petānaṃ kālaṅkatānaṃ dakkhiṇaṃ anuppadassāmīti. Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṃ anukampanti. Pāpā nivārenti, kalyāṇe nivesenti, sippaṃ sikkhāpenti, patirūpena dārena saṃyojenti, samaye dāyajjaṃ niyyādenti [niyyātenti (ka. sī.)]. Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā imehi pañcahi ṭhānehi puttaṃ anukampanti. Evamassa esā puratthimā disā paṭicchannā hoti khemā appaṭibhayā.
-
『『Pañcahi kho, gahapatiputta, ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhātabbā – uṭṭhānena upaṭṭhānena sussusāya pāricariyāya sakkaccaṃ sippapaṭiggahaṇena [sippaṃ paṭiggahaṇena (syā.), sippauggahaṇena (ka.)]. Imehi kho, gahapatiputta, pañcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā pañcahi ṭhānehi antevāsiṃ anukampanti – suvinītaṃ vinenti, suggahitaṃ gāhāpenti, sabbasippassutaṃ samakkhāyino bhavanti, mittāmaccesu paṭiyādenti [paṭivedenti (syā.)], disāsu parittāṇaṃ karonti. Imehi kho, gahapatiputta, pañcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā imehi pañcahi ṭhānehi antevāsiṃ anukampanti. Evamassa esā dakkhiṇā disā paṭicchannā hoti khemā appaṭibhayā.
-
『『Pañcahi kho, gahapatiputta, ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhātabbā – sammānanāya anavamānanāya [avimānanāya (syā. pī.)] anaticariyāya issariyavossaggena alaṅkārānuppadānena. Imehi kho, gahapatiputta, pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā pañcahi ṭhānehi sāmikaṃ anukampati – susaṃvihitakammantā ca hoti, saṅgahitaparijanā [susaṅgahitaparijanā (sī. syā. pī.)] ca, anaticārinī ca, sambhatañca anurakkhati, dakkhā ca hoti analasā sabbakiccesu. Imehi kho, gahapatiputta, pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā imehi pañcahi ṭhānehi sāmikaṃ anukampati. Evamassa esā pacchimā disā paṭicchannā hoti khemā appaṭibhayā.
-
『『Pañcahi kho, gahapatiputta, ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhātabbā – dānena peyyavajjena [viyavajjena (syā. ka.)] atthacariyāya samānattatāya avisaṃvādanatāya. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā pañcahi ṭhānehi kulaputtaṃ anukampanti – pamattaṃ rakkhanti, pamattassa sāpateyyaṃ rakkhanti, bhītassa saraṇaṃ honti, āpadāsu na vijahanti, aparapajā cassa paṭipūjenti. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā imehi pañcahi ṭhānehi kulaputtaṃ anukampanti. Evamassa esā uttarā disā paṭicchannā hoti khemā appaṭibhayā.
-
『『Pañcahi kho, gahapatiputta, ṭhānehi ayyirakena [ayirakena (sī. syā. pī.)] heṭṭhimā disā dāsakammakarā paccupaṭṭhātabbā – yathābalaṃ kammantasaṃvidhānena bhattavetanānuppadānena gilānupaṭṭhānena acchariyānaṃ rasānaṃ saṃvibhāgena samaye vossaggena. Imehi kho, gahapatiputta, pañcahi ṭhānehi ayyirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhitā pañcahi ṭhānehi ayyirakaṃ anukampanti – pubbuṭṭhāyino ca honti, pacchā nipātino ca, dinnādāyino ca, sukatakammakarā ca, kittivaṇṇaharā ca. Imehi kho, gahapatiputta, pañcahi ṭhānehi ayyirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhitā imehi pañcahi ṭhānehi ayyirakaṃ anukampanti. Evamassa esā heṭṭhimā disā paṭicchannā hoti khemā appaṭibhayā.
以下是對文字的完整直譯: "居士子啊,聖弟子如何成為六方的庇護者?居士子啊,這六方應當被瞭解。東方應當被瞭解為父母,南方應當被瞭解為老師,西方應當被瞭解為妻子兒女,北方應當被瞭解為朋友同事,下方應當被瞭解為奴僕工人,上方應當被瞭解為沙門婆羅門。 "居士子啊,兒子應當以五種方式侍奉東方的父母 - 我將贍養他們,我將為他們做事,我將延續家族傳統,我將繼承遺產,或者我將為已故的祖先佈施。居士子啊,兒子以這五種方式侍奉東方的父母后,父母以五種方式關愛兒子。他們阻止他做壞事,引導他向善,教導他技能,為他安排適當的婚姻,適時將遺產交給他。居士子啊,兒子以這五種方式侍奉東方的父母后,父母以這五種方式關愛兒子。這樣,他的東方就得到了庇護,安全無憂。 "居士子啊,學生應當以五種方式侍奉南方的老師 - 起身迎接,侍候左右,恭敬聆聽,親自服侍,專心學習技藝。居士子啊,學生以這五種方式侍奉南方的老師后,老師以五種方式關愛學生。他們善加訓練,確保他們充分掌握,傳授所有技藝,在朋友和同事中推薦他們,在各方面保護他們。居士子啊,學生以這五種方式侍奉南方的老師后,老師以這五種方式關愛學生。這樣,他的南方就得到了庇護,安全無憂。 "居士子啊,丈夫應當以五種方式侍奉西方的妻子 - 尊重她,不輕視她,不對她不忠,給予她權力,給予她裝飾品。居士子啊,丈夫以這五種方式侍奉西方的妻子后,妻子以五種方式關愛丈夫。她善於管理家務,善待家中的人,不對丈夫不忠,保護積蓄,在所有事務中勤勞能幹。居士子啊,丈夫以這五種方式侍奉西方的妻子后,妻子以這五種方式關愛丈夫。這樣,他的西方就得到了庇護,安全無憂。 "居士子啊,善男子應當以五種方式侍奉北方的朋友同事 - 佈施,愛語,利行,同甘共苦,誠實不欺。居士子啊,善男子以這五種方式侍奉北方的朋友同事后,朋友同事以五種方式關愛善男子。他們在他放逸時保護他,在他放逸時保護他的財產,在他恐懼時成為他的庇護,在他遇到困難時不離棄他,尊重他的後代。居士子啊,善男子以這五種方式侍奉北方的朋友同事后,朋友同事以這五種方式關愛善男子。這樣,他的北方就得到了庇護,安全無憂。 "居士子啊,主人應當以五種方式侍奉下方的奴僕工人 - 根據他們的能力分配工作,供給食物和工資,照顧他們生病時,分享美味的食物,適時給予休假。居士子啊,主人以這五種方式侍奉下方的奴僕工人後,奴僕工人以五種方式關愛主人。他們比主人早起晚睡,只取給予的東西,把工作做得很好,傳播主人的好名聲。居士子啊,主人以這五種方式侍奉下方的奴僕工人後,奴僕工人以這五種方式關愛主人。這樣,他的下方就得到了庇護,安全無憂。
-
『『Pañcahi kho, gahapatiputta, ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhātabbā – mettena kāyakammena mettena vacīkammena mettena manokammena anāvaṭadvāratāya āmisānuppadānena. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhitā chahi ṭhānehi kulaputtaṃ anukampanti – pāpā nivārenti, kalyāṇe nivesenti, kalyāṇena manasā anukampanti, assutaṃ sāventi, sutaṃ pariyodāpenti, saggassa maggaṃ ācikkhanti. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhitā imehi chahi ṭhānehi kulaputtaṃ anukampanti. Evamassa esā uparimā disā paṭicchannā hoti khemā appaṭibhayā』』ti.
-
Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –
『『Mātāpitā disā pubbā, ācariyā dakkhiṇā disā;
Puttadārā disā pacchā, mittāmaccā ca uttarā.
『『Dāsakammakarā heṭṭhā, uddhaṃ samaṇabrāhmaṇā;
Etā disā namasseyya, alamatto kule gihī.
『『Paṇḍito sīlasampanno, saṇho ca paṭibhānavā;
Nivātavutti atthaddho, tādiso labhate yasaṃ.
『『Uṭṭhānako analaso, āpadāsu na vedhati;
Acchinnavutti medhāvī, tādiso labhate yasaṃ.
『『Saṅgāhako mittakaro, vadaññū vītamaccharo;
Netā vinetā anunetā, tādiso labhate yasaṃ.
『『Dānañca peyyavajjañca, atthacariyā ca yā idha;
Samānattatā ca dhammesu, tattha tattha yathārahaṃ;
Ete kho saṅgahā loke, rathassāṇīva yāyato.
『『Ete ca saṅgahā nāssu, na mātā puttakāraṇā;
Labhetha mānaṃ pūjaṃ vā, pitā vā puttakāraṇā.
『『Yasmā ca saṅgahā [saṅgahe (ka.) aṭṭhakathāyaṃ icchitapāṭho] ete, sammapekkhanti [samavekkhanti (sī. pī. ka.)] paṇḍitā;
Tasmā mahattaṃ papponti, pāsaṃsā ca bhavanti te』』ti.
以下是對文字的完整直譯: "居士子啊,善男子應當以五種方式侍奉上方的沙門婆羅門 - 以慈愛的身業,以慈愛的語業,以慈愛的意業,不關閉門戶,供養物品。居士子啊,善男子以這五種方式侍奉上方的沙門婆羅門后,沙門婆羅門以六種方式關愛善男子。他們阻止他做壞事,引導他向善,以善意關愛他,教導他未聞之法,使他已聞之法更加清凈,指示他通往天界的道路。居士子啊,善男子以這五種方式侍奉上方的沙門婆羅門后,沙門婆羅門以這六種方式關愛善男子。這樣,他的上方就得到了庇護,安全無憂。" 世尊如是說。善逝如是說已,導師又說了這個: "父母為東方,老師為南方; 妻兒為西方,朋友為北方。 奴僕為下方,沙門為上方; 善盡家庭責,應當禮敬這些方。 智者具戒德,溫和有智慧; 謙遜不僵硬,如此得名聲。 勤勉不懶惰,困境不動搖; 生計不中斷,如此得名聲。 善於結交友,慷慨不吝嗇; 領導教導人,如此得名聲。 佈施與愛語,利行與同事; 此處諸法中,隨宜而行之; 這些攝受法,如車軸運轉。 若無此攝受,母親因兒子; 不得尊敬供,父親因兒子。 因為這些攝受,智者善觀察; 所以達偉大,值得受稱讚。"
- Evaṃ vutte, siṅgālako gahapatiputto bhagavantaṃ etadavoca – 『『abhikkantaṃ, bhante! Abhikkantaṃ, bhante! Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya 『cakkhumanto rūpāni dakkhantī』ti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Upāsakaṃ maṃ bhagavā dhāretu, ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.
Siṅgālasuttaṃ [siṅgālovādasuttantaṃ (pī.)] niṭṭhitaṃ aṭṭhamaṃ.
以下是對文字的完整直譯: 如是說已,辛伽羅居士子對世尊說道:"殊勝啊,尊者!殊勝啊,尊者!就像,尊者,有人扶起摔倒的,揭開遮蔽的,為迷路者指明道路,在黑暗中舉起油燈,使有眼之人得見諸色。同樣地,世尊以種種方便開示了法。尊者,我今皈依世尊、法和比丘僧團。愿世尊接受我為優婆塞,從今日起終生皈依。" 辛伽羅經(辛伽羅教誡經)第八終。