B01010406senāsanakkhandhakaṃ(住處經)c3.5s
-
Senāsanakkhandhakaṃ
-
Paṭhamabhāṇavāro
Vihārānujānanaṃ
- Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhagavatā bhikkhūnaṃ senāsanaṃ apaññattaṃ hoti. Te ca bhikkhū tahaṃ tahaṃ viharanti – araññe, rukkhamūle, pabbate, kandarāyaṃ, giriguhāyaṃ, susāne, vanapatthe, ajjhokāse, palālapuñje. Te kālasseva tato tato upanikkhamanti – araññā rukkhamūlā pabbatā kandarā giriguhā susānā vanapatthā ajjhokāsā palālapuñjā, pāsādikena abhikkantena paṭikkantena, ālokitena vilokitena, samiñjitena pasāritena, okkhittacakkhū, iriyāpathasampannā. Tena kho pana samayena rājagahako seṭṭhī [seṭṭhi (ka.)] kālasseva uyyānaṃ agamāsi. Addasā kho rājagahako seṭṭhī te bhikkhū kālasseva tato tato upanikkhamante – araññā rukkhamūlā pabbatā kandarā giriguhā susānā vanapatthā ajjhokāsā palālapuñjā, pāsādikena abhikkantena paṭikkantena, ālokitena vilokitena, samiñjitena pasāritena, okkhittacakkhū, iriyāpathasampanne. Disvānassa cittaṃ pasīdi. Atha kho rājagahako seṭṭhī yena te bhikkhū tenupasaṅkami, upasaṅkamitvā te bhikkhū etadavoca – 『『sacāhaṃ, bhante, vihāre kārāpeyyaṃ, vaseyyātha me vihāresū』』ti? 『『Na kho, gahapati, bhagavatā vihārā anuññātā』』ti. 『『Tena hi, bhante, bhagavantaṃ paṭipucchitvā mama āroceyyāthā』』ti. 『『Evaṃ gahapatī』』ti kho te bhikkhū rājagahakassa seṭṭhissa paṭissutvā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『rājagahako, bhante, seṭṭhī vihāre kārāpetukāmo. Kathaṃ nu kho, bhante, amhehi [bhante (sī. ka.)] paṭipajjitabba』』nti? Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, pañca leṇāni [pañca senāsanāni (syā.)] – vihāraṃ, aḍḍhayogaṃ, pāsādaṃ, hammiyaṃ, guha』』nti.
Atha kho te bhikkhū yena rājagahako seṭṭhī tenupasaṅkamiṃsu, upasaṅkamitvā rājagahakaṃ seṭṭhiṃ etadavocuṃ – 『『anuññātā kho, gahapati, bhagavatā vihārā; yassadāni kālaṃ maññasī』』ti. Atha kho rājagahako seṭṭhī ekāheneva saṭṭhivihāre patiṭṭhāpesi. Atha kho rājagahako seṭṭhī te saṭṭhivihāre pariyosāpetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājagahako seṭṭhī bhagavantaṃ etadavoca – 『『adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho rājagahako seṭṭhī bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho rājagahako seṭṭhī tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – 『『kālo, bhante, niṭṭhitaṃ bhatta』』nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena rājagahakassa seṭṭhissa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho rājagahako seṭṭhī buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ, ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājagahako seṭṭhī bhagavantaṃ etadavoca – 『『ete me, bhante, saṭṭhivihārā puññatthikena saggatthikena kārāpitā. Kathāhaṃ, bhante, tesu vihāresu paṭipajjāmī』』ti? 『『Tena hi tvaṃ, gahapati, te saṭṭhivihāre āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpehī』』ti. 『『Evaṃ bhante』』ti kho rājagahako seṭṭhī bhagavato paṭissutvā te saṭṭhivihāre āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpesi.
這是《住所犍度》的開始部分。以下是完整的直譯: 住所犍度 第一誦分 允許精舍 那時,佛陀世尊住在王舍城(現在的拉杰吉爾)竹林栗鼠feeding ground。那時,世尊還未為比丘們規定住所。那些比丘住在各處 - 森林、樹下、山上、山洞、巖洞、墳場、荒野、露天、稻草堆。他們清晨從各處出來 - 從森林、樹下、山上、山洞、巖洞、墳場、荒野、露天、稻草堆,舉止優雅地前進後退,觀看四方,屈伸四肢,目光下垂,威儀具足。 那時,王舍城的富商清晨去了花園。王舍城的富商看到那些比丘清晨從各處出來 - 從森林、樹下、山上、山洞、巖洞、墳場、荒野、露天、稻草堆,舉止優雅地前進後退,觀看四方,屈伸四肢,目光下垂,威儀具足。看到后他心生歡喜。然後王舍城的富商走向那些比丘,走近后對那些比丘說:"尊者們,如果我建造精舍,你們會住在我的精舍里嗎?""居士啊,世尊還未允許精舍。""那麼尊者們,請詢問世尊后告訴我。""好的,居士。"那些比丘答應了王舍城的富商,然後走向世尊,走近后禮敬世尊,坐在一旁。坐在一旁的那些比丘對世尊說:"尊者,王舍城的富商想要建造精舍。尊者,我們應該如何做?"於是世尊以此因緣、以此場合說了法,然後對比丘們說:"比丘們,我允許五種shelter - 精舍、半圓頂建築、多層建築、平頂建築、洞窟。" 然後那些比丘走向王舍城的富商,走近后對王舍城的富商說:"居士啊,世尊已允許精舍;現在你認為是時候就做吧。"於是王舍城的富商在一天之內建立了六十座精舍。然後王舍城的富商完成那六十座精舍後走向世尊,走近后禮敬世尊,坐在一旁。坐在一旁的王舍城的富商對世尊說:"尊者,請世尊和比丘僧團明天接受我的供養。"世尊以沉默表示同意。然後王舍城的富商知道世尊同意后,從座位起身,禮敬世尊,右繞后離開。 然後王舍城的富商在那夜過後準備了精美的硬食軟食,讓人告知世尊時間已到:"尊者,時間已到,飯食已備。"於是世尊在上午穿好衣服,拿著缽和衣走向王舍城富商的住所,走近後坐在準備好的座位上,和比丘僧團一起。然後王舍城的富商親手以精美的硬食軟食供養滿足以佛陀為首的比丘僧團。當世尊用完餐,放下手中的缽,王舍城的富商坐在一旁。坐在一旁的王舍城的富商對世尊說:"尊者,我爲了功德、爲了天界而建造了這六十座精舍。尊者,我應該如何處置這些精舍?""那麼居士,你把這六十座精舍施與四方來去的僧團吧。""好的,尊者。"王舍城的富商答應了世尊,把那六十座精舍施與四方來去的僧團。
- Atha kho bhagavā rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumodi –
『『Sītaṃ uṇhaṃ paṭihanti [paṭihanati (ka.)], tato vāḷamigāni ca;
Sarīsape ca makase, sisire cāpi vuṭṭhiyo.
『『Tato vātātapo ghore, sañjāto [vātātape ghore, sañjāte (ka. saddanīti)] paṭihaññati;
Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.
『『Vihāradānaṃ saṅghassa, aggaṃ buddhena [buddhehi (syā.)] vaṇṇitaṃ;
Tasmā hi paṇḍito, poso sampassaṃ atthamattano.
『『Vihāre kāraye ramme, vāsayettha bahussute;
Tesaṃ annañca pānañca, vatthasenāsanāni ca;
Dadeyya ujubhūtesu, vippasannena cetasā.
『『Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;
Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo』』ti.
Atha kho bhagavā rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.
- Assosuṃ kho manussā – 『『bhagavatā kira vihārā anuññātā』』ti sakkaccaṃ [te sakkaccaṃ (syā. kaṃ.)] vihāre kārāpenti. Te vihārā akavāṭakā honti; ahīpi vicchikāpi satapadiyopi pavisanti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, kavāṭa』』nti. Bhittichiddaṃ karitvā valliyāpi rajjuyāpi kavāṭaṃ bandhanti. Undūrehipi upacikāhipi khajjanti. Khayitabandhanāni kavāṭāni patanti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, piṭṭhasaṅghāṭaṃ udukkhalikaṃ uttarapāsaka』』nti . Kavāṭā na phusīyanti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, āviñchanacchiddaṃ āviñchanarajju』』nti. Kavāṭā na thakiyanti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭika』』nti.
Tena kho pana samayena bhikkhū na sakkonti kavāṭaṃ apāpurituṃ. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, tāḷacchiddaṃ. Tīṇi tāḷāni – lohatāḷaṃ, kaṭṭhatāḷaṃ, visāṇatāḷa』』nti. Yehi [yepi (sī. syā.)] te ugghāṭetvā pavisanti [visāṇatāḷaṃ, yehi te ugghāṭetvā pavisantīti (ka.)], vihārā aguttā honti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, yantakaṃ sūcika』』nti.
Tena kho pana samayena vihārā tiṇacchadanā honti; sītakāle sītā, uṇhakāle uṇhā. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātu』』nti.
Tena kho pana samayena vihārā avātapānakā honti acakkhussā duggandhā. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, tīṇi vātapānāni – vedikāvātapānaṃ, jālavātapānaṃ, salākavātapāna』』nti. Vātapānantarikāya kāḷakāpi vagguliyopi pavisanti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, vātapānacakkalika』』nti. Cakkalikantarikāyapi kāḷakāpi vagguliyopi pavisanti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, vātapānakavāṭakaṃ vātapānabhisika』』nti.
Tena kho pana samayena bhikkhū chamāyaṃ sayanti. Gattānipi cīvarānipi paṃsukitāni honti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, tiṇasanthāraka』』nti. Tiṇasanthārako undūrehipi upacikāhipi khajjati. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, miḍḍhi』』nti [mīḍhanti (sī.), miḍhinti (syā.)]. Miḍḍhiyā gattāni dukkhā honti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, bidalamañcaka』』nti.
Mañcapīṭhādianujānanaṃ
以下是完整的中文直譯: 然後世尊用這些偈頌讚嘆王舍城的長者 - "它抵禦寒冷和炎熱,以及野獸; 還有爬蟲和蚊蟲,以及寒冷和雨水。 它抵禦可怕的風和熱,當它們生起時; 爲了庇護、舒適、禪修和內觀。 佛陀讚揚僧團的精舍佈施為最上; 因此智者應當為自己的利益, 建造令人愉悅的精舍,讓多聞者居住; 以清凈之心,向正直者 佈施食物、飲料、衣服和住處。 他們為他說法,去除一切苦; 他在此了知法后,無漏而般涅槃。" 然後世尊用這些偈頌讚嘆王舍城的長者后,從座位起身離開。 人們聽說:"據說世尊允許建造精舍。"他們恭敬地建造精舍。這些精舍沒有門,蛇、蝎子和蜈蚣都進來了。他們把這件事告訴世尊。"比丘們,我允許安裝門。"他們在墻上開洞,用藤蔓或繩子系門。被老鼠和白蟻咬壞。綁縛被咬壞的門掉下來。他們把這件事告訴世尊。"比丘們,我允許使用門框、門檻和上門框。"門關不上。他們把這件事告訴世尊。"比丘們,我允許使用拉門的孔和拉門的繩子。"門鎖不上。他們把這件事告訴世尊。"比丘們,我允許使用門閂、門栓、門鎖和門鉤。" 那時,比丘們無法打開門。他們把這件事告訴世尊。"比丘們,我允許使用鑰匙孔。三種鑰匙 - 銅鑰匙、木鑰匙、角制鑰匙。"即使他們打開門進去,精舍也不安全。他們把這件事告訴世尊。"比丘們,我允許使用轉軸和門閂。" 那時,精舍是茅草屋頂的;冬天冷,夏天熱。他們把這件事告訴世尊。"比丘們,我允許編織后塗抹泥土。" 那時,精舍沒有窗戶,光線不足且有異味。他們把這件事告訴世尊。"比丘們,我允許三種窗戶 - 欄桿窗、網格窗和木條窗。"從窗戶縫隙進來蚊子和蝙蝠。他們把這件事告訴世尊。"比丘們,我允許使用窗簾。"從窗簾縫隙也進來蚊子和蝙蝠。他們把這件事告訴世尊。"比丘們,我允許使用窗戶小門和窗戶墊子。" 那時,比丘們睡在地上。身體和衣服都沾滿灰塵。他們把這件事告訴世尊。"比丘們,我允許使用草蓆。"草蓆被老鼠和白蟻咬壞。他們把這件事告訴世尊。"比丘們,我允許使用木板。"木板讓身體疼痛。他們把這件事告訴世尊。"比丘們,我允許使用
- Tena kho pana samayena saṅghassa sosāniko masārako mañco uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, masārakaṃ mañca』』nti. Masārakaṃ pīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, masārakaṃ pīṭha』』nti.
Tena kho pana samayena saṅghassa sosāniko bundikābaddho mañco uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, bundikābaddhaṃ mañca』』nti. Bundikābaddhaṃ pīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, bundikābaddhaṃ pīṭha』』nti.
Tena kho pana samayena saṅghassa sosāniko kuḷīrapādako mañco uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave , kuḷīrapādakaṃ mañca』』nti. Kuḷīrapādakaṃ pīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave , kuḷīrapādakaṃ pīṭha』』nti.
Tena kho pana samayena saṅghassa sosāniko āhaccapādako mañco uppanno hoti. Bhagavato etamatthaṃ orācesuṃ. 『『Anujānāmi, bhikkhave, āhaccapādakaṃ mañca』』nti. Āhaccapādakaṃ pīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, āhaccapādakaṃ pīṭha』』nti.
Tena kho pana samayena saṅghassa āsandiko uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, āsandika』』nti. Uccako āsandiko uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, uccakampi āsandika』』nti. Sattaṅgo uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, sattaṅga』』nti. Uccako sattaṅgo uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, uccakampi sattaṅga』』nti. Bhaddapīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, bhaddapīṭha』』nti. Pīṭhikā uppannā hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, pīṭhika』』nti. Eḷakapādakaṃ pīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, eḷakapādakaṃ pīṭha』』nti. Āmalakavaṭṭikaṃ [āmalakavaṇṭikaṃ (syā.)] pīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, āmalakavaṭṭikaṃ pīṭha』』nti. Phalakaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, phalaka』』nti. Kocchaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, koccha』』nti. Palālapīṭhaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ . 『『Anujānāmi, bhikkhave, palālapīṭha』』nti.
Tena kho pana samayena chabbaggiyā bhikkhū ucce mañce sayanti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – seyyathāpi gihī kāmabhoginoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Na, bhikkhave, ucce mañce sayitabbaṃ. Yo sayeyya, āpatti dukkaṭassā』』ti.
Tena kho pana samayena aññataro bhikkhu nīce mañce sayanto ahinā daṭṭho hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, mañcapaṭipādaka』』nti.
Tena kho pana samayena chabbaggiyā bhikkhū ucce mañcapaṭipādake dhārenti, saha mañcapaṭipādakehi pavedhenti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – seyyathāpi gihī kāmabhoginoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Na, bhikkhave, uccā mañcapaṭipādakā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhaṅgulaparamaṃ mañcapaṭipādaka』』nti.
Tena kho pana samayena saṅghassa suttaṃ uppannaṃ hoti . Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, suttaṃ mañcaṃ veṭhetu』』nti [vetunti (sī.)]. Aṅgāni bahusuttaṃ pariyādiyanti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, aṅge vijjhitvā aṭṭhapadakaṃ veṭhetu』』nti. Coḷakaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, cimilikaṃ kātu』』nti. Tūlikā uppannā hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, vijaṭetvā bibbohanaṃ [bimbohanaṃ (sī. syā. bimba + ohanaṃ)] kātuṃ. Tīṇi tūlāni – rukkhatūlaṃ, latātūlaṃ, poṭakitūla』』nti.
以下是完整的中文直譯: 那時,僧團獲得了一張從墓地來的木製床。他們把這件事告訴世尊。"比丘們,我允許使用木製床。"獲得了一張木製椅子。他們把這件事告訴世尊。"比丘們,我允許使用木製椅子。" 那時,僧團獲得了一張從墓地來的捆綁式床。他們把這件事告訴世尊。"比丘們,我允許使用捆綁式床。"獲得了一張捆綁式椅子。他們把這件事告訴世尊。"比丘們,我允許使用捆綁式椅子。" 那時,僧團獲得了一張從墓地來的蟹腳床。他們把這件事告訴世尊。"比丘們,我允許使用蟹腳床。"獲得了一張蟹腳椅子。他們把這件事告訴世尊。"比丘們,我允許使用蟹腳椅子。" 那時,僧團獲得了一張從墓地來的可拆卸腳的床。他們把這件事告訴世尊。"比丘們,我允許使用可拆卸腳的床。"獲得了一張可拆卸腳的椅子。他們把這件事告訴世尊。"比丘們,我允許使用可拆卸腳的椅子。" 那時,僧團獲得了一張長椅。他們把這件事告訴世尊。"比丘們,我允許使用長椅。"獲得了一張高長椅。他們把這件事告訴世尊。"比丘們,我也允許使用高長椅。"獲得了一張七肢椅。他們把這件事告訴世尊。"比丘們,我允許使用七肢椅。"獲得了一張高七肢椅。他們把這件事告訴世尊。"比丘們,我也允許使用高七肢椅。"獲得了一張吉祥椅。他們把這件事告訴世尊。"比丘們,我允許使用吉祥椅。"獲得了一張小凳子。他們把這件事告訴世尊。"比丘們,我允許使用小凳子。"獲得了一張羊腳椅。他們把這件事告訴世尊。"比丘們,我允許使用羊腳椅。"獲得了一張余甘子形椅。他們把這件事告訴世尊。"比丘們,我允許使用余甘子形椅。"獲得了一塊木板。他們把這件事告訴世尊。"比丘們,我允許使用木板。"獲得了一張編織椅。他們把這件事告訴世尊。"比丘們,我允許使用編織椅。"獲得了一張草椅。他們把這件事告訴世尊。"比丘們,我允許使用草椅。" 那時,六群比丘睡在高床上。人們在參觀精舍時看到后抱怨、批評、指責說:"就像在家享受欲樂的人一樣。"他們把這件事告訴世尊。"比丘們,不應睡在高床上。誰睡了,犯突吉羅罪。" 那時,一位比丘睡在低床上被蛇咬了。他們把這件事告訴世尊。"比丘們,我允許使用床腳。" 那時,六群比丘使用高床腳,連同床腳一起搖晃。人們在參觀精舍時看到后抱怨、批評、指責說:"就像在家享受欲樂的人一樣。"他們把這件事告訴世尊。"比丘們,不應使用高床腳。誰使用了,犯突吉羅罪。比丘們,我允許最高八指寬的床腳。" 那時,僧團獲得了線。他們把這件事告訴世尊。"比丘們,我允許用線編織床。"床架消耗了太多線。他們把這件事告訴世尊。"比丘們,我允許在床架上鉆孔,以八字形編織。"獲得了布料。他們把這件事告訴世尊。"比丘們,我允許做床墊。"獲得了棉絮。他們把這件事告訴世尊。"比丘們,我允許拆開后做枕頭。三種棉絮:樹棉、藤棉、草棉。"
Tena kho pana samayena chabbaggiyā bhikkhū addhakāyikāni [aḍḍhakāyikāni (ka.)] bibbohanāni dhārenti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – seyyathāpi gihī kāmabhoginoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Na, bhikkhave, aḍḍhakāyikāni bibbohanāni dhāretabbāni. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, sīsappamāṇaṃ bibbohanaṃ kātu』』nti.
Tena kho pana samayena rājagahe giraggasamajjo hoti. Manussā mahāmattānaṃ atthāya bhisiyo paṭiyādenti – uṇṇabhisiṃ, coḷabhisiṃ, vākabhisiṃ, tiṇabhisiṃ, paṇṇabhisiṃ. Te vītivatte samajje chaviṃ uppāṭetvā haranti. Addasāsuṃ kho bhikkhū samajjaṭṭhāne bahuṃ uṇṇampi coḷakampi vākampi tiṇampi paṇṇampi chaṭṭitaṃ. Disvāna bhagavato etamatthaṃ ārocesuṃ . 『『Anujānāmi, bhikkhave, pañca bhisiyo – uṇṇabhisiṃ, coḷabhisiṃ, vākabhisiṃ, tiṇabhisiṃ, paṇṇabhisi』』nti.
Tena kho pana samayena saṅghassa senāsanaparikkhārikaṃ dussaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, bhisiṃ onandhitu』』nti [onaddhituṃ (syā.)].
Tena kho pana samayena bhikkhū mañcabhisiṃ pīṭhe santharanti, pīṭhabhisiṃ mañce santharanti. Bhisiyo paribhijjanti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, onaddhamañcaṃ [onaddhamañcaṃ (ka.) evamuparipi] onaddhapīṭha』』nti. Ullokaṃ akaritvā santharanti, heṭṭhato nipatanti [nipaṭanti (ka.), nipphaṭanti (sī.), nippāṭenti (syā.)] …pe… 『『anujānāmi, bhikkhave, ullokaṃ karitvā santharitvā bhisiṃ onandhitu』』nti. Chaviṃ uppāṭetvā haranti…pe… 『『anujānāmi, bhikkhave, phositu』』nti. Harantiyeva…pe… 『『anujānāmi, bhikkhave, bhattikamma』』nti. Harantiyeva…pe… 『『anujānāmi, bhikkhave, hatthabhattikamma』』nti. Harantiyeva…pe… 『『anujānāmi, bhikkhave, hatthabhatti』』nti.
Setavaṇṇādianujānanaṃ
- Tena kho pana samayena titthiyānaṃ seyyāyo setavaṇṇā honti, kāḷavaṇṇakatā bhūmi, gerukaparikammakatā bhitti. Bahū manussā seyyāpekkhakā gacchanti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, vihāre setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikamma』』nti .
Tena kho pana samayena pharusāya bhittiyā setavaṇṇo na nipatati. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, thusapiṇḍaṃ datvā pāṇikāya paṭibāhetvā setavaṇṇaṃ nipātetu』』nti. Setavaṇṇo anibandhanīyo hoti…pe… 『『anujānāmi, bhikkhave, saṇhamattikaṃ datvā pāṇikāya paṭibāhetvā setavaṇṇaṃ nipātetu』』nti. Setavaṇṇo anibandhanīyo hoti…pe… 『『anujānāmi, bhikkhave, ikkāsaṃ piṭṭhamadda』』nti.
Tena kho pana samayena pharusāya bhittiyā gerukā na nipatati. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, thusapiṇḍaṃ datvā pāṇikāya paṭibāhetvā gerukaṃ nipātetu』』nti. Gerukā anibandhanīyā hoti …pe… 『『anujānāmi, bhikkhave, kuṇḍakamattikaṃ datvā pāṇikāya paṭibāhetvā gerukaṃ nipātetu』』nti. Gerukā anibandhanīyā hoti…pe… 『『anujānāmi, bhikkhave, sāsapakuṭṭaṃ sitthatelaka』』nti. Accussannaṃ hoti…pe… 『『anujānāmi, bhikkhave, coḷakena paccuddharitu』』nti.
Tena kho pana samayena pharusāya bhūmiyā kāḷavaṇṇo na nipatati. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, thusapiṇḍaṃ datvā pāṇikāya paṭibāhetvā kāḷavaṇṇaṃ nipātetu』』nti. Kāḷavaṇṇo anibandhanīyo hoti…pe… 『『anujānāmi, bhikkhave, gaṇḍumattikaṃ datvā pāṇikāya paṭibāhetvā kāḷavaṇṇaṃ nipātetu』』nti. Kāḷavaṇṇo anibandhanīyo hoti…pe… 『『anujānāmi, bhikkhave, ikkāsaṃ kasāva』』nti.
Paṭibhānacittapaṭikkhepaṃ
- Tena kho pana samayena chabbaggiyā bhikkhū vihāre paṭibhānacittaṃ kārāpenti – itthirūpakaṃ purisarūpakaṃ. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti – seyyathāpi gihī kāmabhoginoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Na, bhikkhave, paṭibhānacittaṃ kārāpetabbaṃ – itthirūpakaṃ purisarūpakaṃ. Yo kārāpeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭika』』nti.
Iṭṭhakācayādianujānanaṃ
以下是完整的中文直譯: 那時,六群比丘使用半身大小的枕頭。人們在參觀精舍時看到后抱怨、批評、指責說:"就像在家享受欲樂的人一樣。"他們把這件事告訴世尊。"比丘們,不應使用半身大小的枕頭。誰使用了,犯突吉羅罪。比丘們,我允許做頭部大小的枕頭。" 那時,在王舍城(現在的拉杰吉爾)舉行山頂集會。人們為大臣們準備了墊子 - 羊毛墊、布墊、樹皮墊、草墊、樹葉墊。集會結束后,他們剝掉外皮帶走。比丘們在集會場地看到很多被丟棄的羊毛、布料、樹皮、草和樹葉。看到后他們把這件事告訴世尊。"比丘們,我允許五種墊子 - 羊毛墊、布墊、樹皮墊、草墊、樹葉墊。" 那時,僧團獲得了用作臥具配件的布料。他們把這件事告訴世尊。"比丘們,我允許用布包裹墊子。" 那時,比丘們把床墊鋪在椅子上,把椅墊鋪在床上。墊子被弄壞了。他們把這件事告訴世尊。"比丘們,我允許包裹床和包裹椅子。"他們不做邊緣就鋪上,從下面掉落......"比丘們,我允許做邊緣后鋪上並用布包裹墊子。"人們剝掉外皮帶走......"比丘們,我允許灑水。"他們還是帶走......"比丘們,我允許做花紋。"他們還是帶走......"比丘們,我允許做手工花紋。"他們還是帶走......"比丘們,我允許做手工裝飾。" 允許白色等顏色 那時,外道的床鋪是白色的,地面是黑色的,墻壁塗上赭石。許多人來參觀床鋪。他們把這件事告訴世尊。"比丘們,我允許在精舍使用白色、黑色和赭石塗料。" 那時,白色塗料不能附著在粗糙的墻壁上。他們把這件事告訴世尊。"比丘們,我允許塗上糠粉後用手抹平,再塗上白色。"白色塗料不能粘牢......"比丘們,我允許塗上細泥後用手抹平,再塗上白色。"白色塗料不能粘牢......"比丘們,我允許使用糖漿和麵粉糊。" 那時,赭石塗料不能附著在粗糙的墻壁上。他們把這件事告訴世尊。"比丘們,我允許塗上糠粉後用手抹平,再塗上赭石。"赭石塗料不能粘牢......"比丘們,我允許塗上糠泥後用手抹平,再塗上赭石。"赭石塗料不能粘牢......"比丘們,我允許使用芥末粉和油。"涂得太厚......"比丘們,我允許用布擦掉多餘的。" 那時,黑色塗料不能附著在粗糙的地面上。他們把這件事告訴世尊。"比丘們,我允許塗上糠粉後用手抹平,再塗上黑色。"黑色塗料不能粘牢......"比丘們,我允許塗上泥土後用手抹平,再塗上黑色。"黑色塗料不能粘牢......"比丘們,我允許使用糖漿和染料。" 禁止繪製人像 那時,六群比丘在精舍繪製有想像力的圖畫 - 女人像和男人像。人們在參觀精舍時看到后抱怨、批評、指責說:"就像在家享受欲樂的人一樣。"他們把這件事告訴世尊。"比丘們,不應繪製有想像力的圖畫 - 女人像和男人像。誰繪製了,犯突吉羅罪。比丘們,我允許花卉圖案、藤蔓圖案、鯊魚牙圖案和五條紋圖案。" 允許磚堆等
- Tena kho pana samayena vihārā nīcavatthukā honti, udakena otthariyyanti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, uccavatthukaṃ kātu』』nti. Cayo paripatati…pe… 『『anujānāmi, bhikkhave, cinituṃ tayo caye – iṭṭhakācayaṃ, silācayaṃ, dārucaya』』nti. Ārohantā vihaññanti…pe… 『『anujānāmi, bhikkhave, tayo sopāne – iṭṭhakāsopānaṃ, silāsopānaṃ, dārusopāna』』nti. Ārohantā paripatanti…pe… 『『anujānāmi, bhikkhave, ālambanabāha』』nti.
Tena kho pana samayena vihārā āḷakamandā honti . Bhikkhū hiriyanti nipajjituṃ. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, tirokaraṇi』』nti. Tirokaraṇiṃ ukkhipitvā olokenti…pe… 『『anujānāmi, bhikkhave , aḍḍhakuṭṭaka』』nti. Aḍḍhakuṭṭakā uparito olokenti…pe… 『『anujānāmi, bhikkhave, tayo gabbhe – sivikāgabbhaṃ, nāḷikāgabbhaṃ, hammiyagabbha』』nti.
Tena kho pana samayena bhikkhū khuddake vihāre majjhe gabbhaṃ karonti. Upacāro na hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, khuddake vihāre ekamantaṃ gabbhaṃ kātuṃ, mahallake majjhe』』ti.
Tena kho pana samayena vihārassa kuṭṭapādo jīrati. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi , bhikkhave, kulaṅkapādaka』』nti [kuḷuṅkapādakanti (sī.)]. Vihārassa kuṭṭo ovassati…pe…『『anujānāmi, bhikkhave, parittāṇakiṭikaṃ uddasudha』』nti [uddhāsudhanti (syā.)].
Tena kho pana samayena aññatarassa bhikkhuno tiṇacchadanā ahi khandhe patati. So bhīto vissaramakāsi. Bhikkhū upadhāvitvā taṃ bhikkhuṃ etadavocuṃ – 『『kissa tvaṃ, āvuso, vissaramakāsī』』ti? Atha kho so bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, vitāna』』nti.
Tena kho pana samayena bhikkhū mañcapādepi pīṭhapādepi thavikāyo laggenti. Undūrehipi upacikāhipi khajjanti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, bhittikhilaṃ nāgadantaka』』nti.
Tena kho pana samayena bhikkhū mañcepi pīṭhepi cīvaraṃ nikkhipanti. Cīvaraṃ paribhijjiti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, vihāre cīvaravaṃsaṃ cīvararajju』』nti .
Tena kho pana samayena vihārā anāḷindakā honti appaṭissaraṇā. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, āḷindaṃ paghanaṃ pakuṭṭaṃ [pakuḍḍaṃ (sī.)] osāraka』』nti. Āḷindā pākaṭā honti. Bhikkhū hiriyanti nipajjituṃ…pe… 『『anujānāmi, bhikkhave, saṃsaraṇakiṭikaṃ ugghāṭanakiṭika』』nti.
Upaṭṭhānasālāanujānanaṃ
以下是完整的中文直譯: 那時,精舍地基低,被水淹沒。他們把這件事告訴世尊。"比丘們,我允許建高地基。"堆積的土坍塌了......"比丘們,我允許堆砌三種墻 - 磚墻、石墻、木墻。"上去時感到困難......"比丘們,我允許三種樓梯 - 磚樓梯、石樓梯、木樓梯。"上去時跌倒......"比丘們,我允許扶手。" 那時,精舍是開放式的。比丘們羞於躺下。他們把這件事告訴世尊。"比丘們,我允許使用屏風。"他們掀起屏風往裡看......"比丘們,我允許使用半墻。"他們從半墻上方往裡看......"比丘們,我允許三種內室 - 轎式內室、管式內室、閣樓式內室。" 那時,比丘們在小精舍中間建內室。沒有活動空間。他們把這件事告訴世尊。"比丘們,我允許在小精舍一側建內室,在大精舍中間建內室。" 那時,精舍的墻腳腐爛了。他們把這件事告訴世尊。"比丘們,我允許使用樑柱。"精舍的墻漏水......"比丘們,我允許使用防水草蓆和石灰。" 那時,一位比丘的茅草屋頂上有條蛇掉在他肩上。他害怕得大叫。比丘們跑過來問那位比丘:"朋友,你為什麼大叫?"那位比丘把事情告訴了比丘們。比丘們把這件事告訴世尊。"比丘們,我允許使用天花板。" 那時,比丘們把袋子掛在床腳和椅腳上。被老鼠和白蟻咬壞。他們把這件事告訴世尊。"比丘們,我允許使用墻釘和象牙釘。" 那時,比丘們把衣服放在床上和椅子上。衣服被弄壞了。他們把這件事告訴世尊。"比丘們,我允許在精舍使用衣桿和衣繩。" 那時,精舍沒有走廊,沒有遮蔽。他們把這件事告訴世尊。"比丘們,我允許建走廊、屋檐、半墻和陽臺。"走廊是開放的。比丘們羞於躺下......"比丘們,我允許使用可滑動的草簾和可提起的草簾。" 允許集會堂
- Tena kho pana samayena bhikkhū ajjhokāse bhattavissaggaṃ karontā sītenapi uṇhenapi kilamanti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, upaṭṭhānasāla』』nti. Upaṭṭhānasālā nīcavatthukā hoti , udakena otthariyyati…pe… 『『anujānāmi, bhikkhave, uccavatthukaṃ kātu』』nti. Cayo paripatati…pe… 『『anujānāmi, bhikkhave, cinituṃ tayo caye – iṭṭhakācayaṃ, silācayaṃ, dārucaya』』nti. Ārohantā vihaññanti…pe… 『『anujānāmi, bhikkhave, tayo sopāne – iṭṭhakāsopānaṃ, silāsopānaṃ, dārusopāna』』nti. Ārohantā paripatanti…pe… 『『anujānāmi, bhikkhave, ālambanabāha』』nti. Upaṭṭhānasālāya tiṇacuṇṇaṃ paripatati…pe… 『『anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātuṃ – setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvararajju』』nti.
Tena kho pana samayena bhikkhū ajjhokāse chamāya cīvaraṃ pattharanti. Cīvaraṃ paṃsukitaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, ajjhokāse cīvaravaṃsaṃ cīvararajju』』nti. Pānīyaṃ otappati…pe… 『『anujānāmi, bhikkhave, pānīyasālaṃ pānīyamaṇḍapa』』nti. Pānīyasālā nīcavatthukā hoti, udakena otthariyyati…pe… 『『anujānāmi, bhikkhave, uccavatthukaṃ kātu』』nti. Cayo paripatati…pe… 『『anujānāmi, bhikkhave, cinituṃ tayo caye – iṭṭhakācayaṃ, silācayaṃ, dārucaya』』nti. Ārohantā vihaññanti…pe… 『『anujānāmi, bhikkhave, tayo sopāne – iṭṭhakāsopānaṃ, silāsopānaṃ, dārusopāna』』nti. Ārohantā paripatanti…pe… 『『anujānāmi, bhikkhave, ālambanabāha』』nti. Pānīyasālāya tiṇacuṇṇaṃ paripatati…pe… 『『anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātuṃ – setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvararajju』』nti. Pānīyabhājanaṃ na saṃvijjati…pe… 『『anujānāmi, bhikkhave, pānīyasaṅkhaṃ pānīyasarāvaka』』nti.
Pākārādianujānanaṃ
- Tena kho pana samayena vihārā aparikkhittā honti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, parikkhipituṃ tayo pākāre – iṭṭhakāpākāraṃ, silāpākāraṃ, dārupākāra』』nti. Koṭṭhako na hoti…pe… 『『anujānāmi, bhikkhave, koṭṭhaka』』nti. Koṭṭhako nīcavatthuko hoti, udakena otthariyyati…pe… 『『anujānāmi, bhikkhave, uccavatthukaṃ kātu』』nti. Koṭṭhakassa kavāṭaṃ na hoti…pe… 『『anujānāmi, bhikkhave, kavāṭaṃ piṭṭhasaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tāḷacchiddaṃ āviñchanacchiddaṃ āviñchanarajju』』nti. Koṭṭhake tiṇacuṇṇaṃ paripatati…pe… 『『anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātuṃ – setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭika』』nti.
Tena kho pana samayena pariveṇaṃ cikkhallaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, marumbaṃ upakiritu』』nti. Na pariyāpuṇanti…pe… 『『anujānāmi, bhikkhave , padarasilaṃ nikkhipitu』』nti. Udakaṃ santiṭṭhati…pe… 『『anujānāmi, bhikkhave, udakaniddhamana』』nti.
Tena kho pana samayena bhikkhū pariveṇe tahaṃ tahaṃ aggiṭṭhānaṃ karonti. Pariveṇaṃ uklāpaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, ekamantaṃ aggisālaṃ kātu』』nti . Aggisālā nīcavatthukā hoti, udakena otthariyyati…pe… 『『anujānāmi, bhikkhave, uccavatthukaṃ kātu』』nti. Cayo paripatati…pe… 『『anujānāmi, bhikkhave, cinituṃ tayo caye – iṭṭhakācayaṃ, silācayaṃ, dārucaya』』nti. Ārohantā vihaññanti…pe… 『『anujānāmi, bhikkhave, tayo sopāne – iṭṭhakāsopānaṃ, silāsopānaṃ, dārusopāna』』nti. Ārohantā paripatanti…pe… 『『anujānāmi, bhikkhave, ālambanabāha』』nti. Aggisālāya kavāṭaṃ na hoti…pe… 『『anujānāmi, bhikkhave, kavāṭaṃ piṭṭhasaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tāḷacchiddaṃ āviñchanacchiddaṃ āviñchanarajju』』nti. Aggisālāya tiṇacuṇṇaṃ paripatati…pe… 『『anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātuṃ – setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvararajju』』nti.
Ārāmaparikkhepaanujānanaṃ
以下是完整的中文直譯: 那時,比丘們在露天分發食物時因寒冷和炎熱而感到疲憊。他們把這件事告訴世尊。"比丘們,我允許建集會堂。"集會堂地基低,被水淹沒......"比丘們,我允許建高地基。"堆積的土坍塌了......"比丘們,我允許堆砌三種墻 - 磚墻、石墻、木墻。"上去時感到困難......"比丘們,我允許三種樓梯 - 磚樓梯、石樓梯、木樓梯。"上去時跌倒......"比丘們,我允許扶手。"集會堂里草屑掉落......"比丘們,我允許編織后塗抹泥灰 - 白色、黑色、赭石塗料、花卉圖案、藤蔓圖案、鯊魚牙圖案、五條紋圖案、衣桿和衣繩。" 那時,比丘們在露天地上晾曬衣服。衣服變髒了。他們把這件事告訴世尊。"比丘們,我允許在露天使用衣桿和衣繩。"飲用水被曬熱了......"比丘們,我允許建飲水室和飲水亭。"飲水室地基低,被水淹沒......"比丘們,我允許建高地基。"堆積的土坍塌了......"比丘們,我允許堆砌三種墻 - 磚墻、石墻、木墻。"上去時感到困難......"比丘們,我允許三種樓梯 - 磚樓梯、石樓梯、木樓梯。"上去時跌倒......"比丘們,我允許扶手。"飲水室裡草屑掉落......"比丘們,我允許編織后塗抹泥灰 - 白色、黑色、赭石塗料、花卉圖案、藤蔓圖案、鯊魚牙圖案、五條紋圖案、衣桿和衣繩。"沒有飲水容器......"比丘們,我允許使用飲水貝殼和飲水碗。" 允許圍墻等 那時,精舍沒有圍墻。他們把這件事告訴世尊。"比丘們,我允許建三種圍墻 - 磚墻、石墻、木墻。"沒有門樓......"比丘們,我允許建門樓。"門樓地基低,被水淹沒......"比丘們,我允許建高地基。"門樓沒有門......"比丘們,我允許安裝門、門框、門檻、上門框、門閂、門栓、門鎖、門鉤、鑰匙孔、拉門的孔和拉門的繩子。"門樓里草屑掉落......"比丘們,我允許編織后塗抹泥灰 - 白色、黑色、赭石塗料、花卉圖案、藤蔓圖案、鯊魚牙圖案、五條紋圖案。" 那時,院子里泥濘不堪。他們把這件事告訴世尊。"比丘們,我允許撒沙石。"不夠......"比丘們,我允許鋪石板。"水積聚......"比丘們,我允許建排水溝。" 那時,比丘們在院子里到處生火。院子變得骯髒。他們把這件事告訴世尊。"比丘們,我允許在一邊建火室。"火室地基低,被水淹沒......"比丘們,我允許建高地基。"堆積的土坍塌了......"比丘們,我允許堆砌三種墻 - 磚墻、石墻、木墻。"上去時感到困難......"比丘們,我允許三種樓梯 - 磚樓梯、石樓梯、木樓梯。"上去時跌倒......"比丘們,我允許扶手。"火室沒有門......"比丘們,我允許安裝門、門框、門檻、上門框、門閂、門栓、門鎖、門鉤、鑰匙孔、拉門的孔和拉門的繩子。"火室裡草屑掉落......"比丘們,我允許編織后塗抹泥灰 - 白色、黑色、赭石塗料、花卉圖案、藤蔓圖案、鯊魚牙圖案、五條紋圖案、衣桿和衣繩。" 允許園林圍墻
- Tena kho pana samayena ārāmo aparikkhitto hoti. Ajakāpi pasukāpi uparope viheṭhenti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, parikkhipituṃ tayo vāṭe – veḷuvāṭaṃ, kaṇḍakavāṭaṃ [vaṭe veḷuvaṭaṃ kaṇḍakavaṭaṃ (syā.)], parikha』』nti. Koṭṭhako na hoti. Tatheva ajakāpi pasukāpi uparope viheṭhenti…pe… 『『anujānāmi, bhikkhave, koṭṭhakaṃ apesiṃ yamakakavāṭaṃ toraṇaṃ paligha』』nti. Koṭṭhake tiṇacuṇṇaṃ paripatati…pe… 『『anujānāmi , bhikkhave, ogumphetvā ullittāvalittaṃ kātuṃ – setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭika』』nti. Ārāmo cikkhallo hoti…pe… 『『anujānāmi, bhikkhave, marumbaṃ upakiritu』』nti. Na pariyāpuṇanti…pe… 『『anujānāmi, bhikkhave, padarasilaṃ nikkhipitu』』nti. Udakaṃ santiṭṭhati…pe… 『『anujānāmi, bhikkhave, udakaniddhamana』』nti.
Tena kho pana samayena rājā māgadho seniyo bimbisāro saṅghassa atthāya sudhāmattikālepanaṃ pāsādaṃ kāretukāmo hoti. Atha kho bhikkhūnaṃ etadahosi – 『『kiṃ nu kho bhagavatā chadanaṃ anuññātaṃ, kiṃ ananuññāta』』nti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, pañca chadanāni – iṭṭhakāchadanaṃ, silāchadanaṃ, sudhāchadanaṃ, tiṇacchadanaṃ, paṇṇacchadana』』nti.
Paṭhamabhāṇavāro niṭṭhito.
- Dutiyabhāṇavāro
Anāthapiṇḍikavatthu
以下是完整的中文直譯: 那時,園林沒有圍墻。山羊和牛破壞了新種的植物。他們把這件事告訴世尊。"比丘們,我允許建三種圍墻 - 竹墻、荊棘墻和壕溝。"沒有門樓。山羊和牛仍然破壞新種的植物......"比丘們,我允許建門樓、門框、雙開門、門楣和門閂。"門樓里草屑掉落......"比丘們,我允許編織后塗抹泥灰 - 白色、黑色、赭石塗料、花卉圖案、藤蔓圖案、鯊魚牙圖案、五條紋圖案。"園林泥濘不堪......"比丘們,我允許撒沙石。"不夠......"比丘們,我允許鋪石板。"水積聚......"比丘們,我允許建排水溝。" 那時,摩揭陀國王頻毗娑羅想為僧團建造一座塗抹石灰和泥土的宮殿。比丘們心想:"世尊允許什麼樣的屋頂,不允許什麼樣的屋頂?"他們把這件事告訴世尊。"比丘們,我允許五種屋頂 - 磚瓦屋頂、石板屋頂、石灰屋頂、茅草屋頂和樹葉屋頂。" 第一誦分結束。 第二誦分 給孤獨長者的故事
- Tena kho pana samayena anāthapiṇḍiko gahapati rājagahakassa seṭṭhissa bhaginipatiko hoti. Atha kho anāthapiṇḍiko gahapati rājagahaṃ agamāsi kenacideva karaṇīyena. Tena kho pana samayena rājagahakena seṭṭhinā svātanāya buddhappamukho saṅgho nimantito hoti. Atha kho rājagahako seṭṭhī dāse ca kammakāre [kammakare (sī. syā.)] ca āṇāpesi – 『『tena hi, bhaṇe, kālasseva uṭṭhāya yāguyo pacatha, bhattāni pacatha, sūpāni sampādetha, uttaribhaṅgāni sampādethā』』ti. Atha kho anāthapiṇḍikassa gahapatissa etadahosi – 『『pubbe khvāyaṃ gahapati mayi āgate sabbakiccāni nikkhipitvā mamaññeva saddhiṃ paṭisammodati. Sodānāyaṃ vikkhittarūpo dāse ca kammakāre ca āṇāpesi – 『tena hi, bhaṇe, kālasseva uṭṭhāya yāguyo pacatha, bhattāni pacatha, sūpāni sampādetha, uttaribhaṅgāni sampādethā』ti. Kiṃ nu kho imassa gahapatissa āvāho vā bhavissati, vivāho vā bhavissati, mahāyañño vā paccupaṭṭhito , rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balakāyenā』』ti?
Atha kho rājagahako seṭṭhī dāse ca kammakāre ca āṇāpetvā yena anāthapiṇḍiko gahapati tenupasaṅkami, upasaṅkamitvā anāthapiṇḍikena gahapatinā saddhiṃ paṭisammoditvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājagahakaṃ seṭṭhiṃ anāthapiṇḍiko gahapati etadavoca – 『『pubbe kho tvaṃ, gahapati, mayi āgate sabbakiccāni nikkhipitvā mamaññeva saddhiṃ paṭisammodasi. Sodāni tvaṃ vikkhittarūpo dāse ca kammakāre ca āṇāpesi – 『tena hi, bhaṇe, kālasseva uṭṭhāya yāguyo pacatha, bhattāni pacatha, sūpāni sampādetha, uttaribhaṅgāni sampādethā』ti. Kiṃ nu kho te, gahapati, āvāho vā bhavissati, vivāho vā bhavissati, mahāyañño vā paccupaṭṭhito, rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balakāyenā』』ti? 『『Na me, gahapati, āvāho vā bhavissati, nāpi vivāho vā bhavissati, nāpi rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balakāyena; api ca me mahāyañño paccupaṭṭhito; svātanāya buddhappamukho saṅgho nimantito』』ti. 『『Buddhoti tvaṃ, gahapati, vadesī』』ti? 『『Buddho tyāhaṃ, gahapati, vadāmī』』ti. 『『Buddhoti tvaṃ, gahapati, vadesī』』ti? 『『Buddho tyāhaṃ, gahapati, vadāmī』』ti. 『『Buddhoti tvaṃ, gahapati, vadesī』』ti? 『『Buddho tyāhaṃ, gahapati, vadāmī』』ti. 『『Ghosopi kho eso, gahapati, dullabho lokasmiṃ yadidaṃ – buddho buddhoti. Sakkā nu kho, gahapati, imaṃ kālaṃ taṃ bhagavantaṃ dassanāya upasaṅkamituṃ arahantaṃ sammāsambuddha』』nti? 『『Akālo kho, gahapati, imaṃ kālaṃ taṃ bhagavantaṃ dassanāya upasaṅkamituṃ arahantaṃ sammāsambuddhaṃ. Svedāni tvaṃ kālena taṃ bhagavantaṃ dassanāya upasaṅkamissasi arahantaṃ sammāsambuddha』』nti. Atha kho anāthapiṇḍiko gahapati – svedānāhaṃ kālena taṃ bhagavantaṃ dassanāya upasaṅkamissāmi arahantaṃ sammāsambuddhanti – buddhagatāya satiyā nipajjitvā rattiyā sudaṃ tikkhattuṃ vuṭṭhāsi pabhātaṃ maññamāno.
305.[saṃ. ni.
以下是完整的中文直譯: 那時,給孤獨長者是王舍城(現在的拉杰吉爾)長者的妹夫。給孤獨長者因某事來到王舍城。那時,王舍城長者已邀請以佛陀為首的僧團第二天用餐。於是王舍城長者命令奴僕和工人說:"喂,你們明天早上起來煮粥、煮飯、準備湯和配菜。"給孤獨長者心想:"以前這位長者在我來時會放下所有事務只與我交談。現在他卻忙碌地命令奴僕和工人說'喂,你們明天早上起來煮粥、煮飯、準備湯和配菜。'這位長者是要舉行婚禮還是嫁女兒?還是要舉行大祭祀?還是邀請了摩揭陀國王頻毗娑羅及其軍隊明天來用餐?" 然後王舍城長者命令完奴僕和工人後,來到給孤獨長者那裡,與給孤獨長者寒暄後坐在一旁。坐在一旁的王舍城長者被給孤獨長者這樣問道:"長者,以前你在我來時會放下所有事務只與我交談。現在你卻忙碌地命令奴僕和工人說'喂,你們明天早上起來煮粥、煮飯、準備湯和配菜。'長者,你是要舉行婚禮還是嫁女兒?還是要舉行大祭祀?還是邀請了摩揭陀國王頻毗娑羅及其軍隊明天來用餐?""長者,我不是要舉行婚禮,也不是要嫁女兒,也不是邀請了摩揭陀國王頻毗娑羅及其軍隊明天來用餐;但我要舉行大祭祀;我邀請了以佛陀為首的僧團明天來用餐。""長者,你說'佛陀'嗎?""長者,我說'佛陀'。""長者,你說'佛陀'嗎?""長者,我說'佛陀'。""長者,你說'佛陀'嗎?""長者,我說'佛陀'。""長者,即使'佛陀'這個詞在世間也是難得的。長者,現在可以去見那位世尊、阿羅漢、正等正覺者嗎?""長者,現在不是去見那位世尊、阿羅漢、正等正覺者的時候。明天你可以適時去見那位世尊、阿羅漢、正等正覺者。"於是給孤獨長者想著:"明天我將適時去見那位世尊、阿羅漢、正等正覺者",帶著對佛陀的念想躺下,夜裡以為天
- 那時,阿那律比尼哥居士在王舍城的首富家中成爲了貴賓。於是,阿那律比尼哥居士因某種緣故前往王舍城。在那個時候,王舍城的首富邀請了以佛陀為首的僧團。於是,王舍城的首富命令僕人和工匠們:「那麼,你們就起來,按時準備供養,烹飪食物,準備佳餚,準備好飲品。」這時,阿那律比尼哥居士心中想:「以前我來時,居士總是把所有事情都交給我處理,而他自己則和我一起享用。而現在他卻命令僕人和工匠們說:『那麼,你們就起來,按時準備供養,烹飪食物,準備佳餚,準備好飲品。』這位居士究竟是因為什麼而如此呢?是因為有宴會,還是因為有婚禮,或是因為有盛大的供養,或者是因為馬加陀國的國王賓毗沙羅邀請了他與他一起享用?」
於是,王舍城的首富命令僕人和工匠們,前往阿那律比尼哥居士那裡,走近他,與阿那律比尼哥居士交談,並坐到一旁。坐下後,阿那律比尼哥居士對王舍城的首富說:「以前你來時,總是把所有事情都交給我處理,而你自己則和我一起享用。而現在你卻命令僕人和工匠們說:『那麼,你們就起來,按時準備供養,烹飪食物,準備佳餚,準備好飲品。』你究竟是因為什麼而如此呢?是因為有宴會,還是因為有婚禮,或是因為有盛大的供養,或者是因為馬加陀國的國王賓毗沙羅邀請了你與他一起享用?」
「我沒有,居士,宴會,也沒有婚禮,也沒有馬加陀國的國王賓毗沙羅邀請我與他一起享用;而且我確實有盛大的供養;以佛陀為首的僧團也被邀請了。」
「你說的是佛嗎?」
「我說的是佛,居士。」
「你說的是佛嗎?」
「我說的是佛,居士。」
「你說的是佛嗎?」
「我說的是佛,居士。」
「這確實是,居士,在世間稀有的事情——佛與佛的相遇。居士,你是否能在這個時候前去見到那位具足正德的佛陀?」
「在這個時候,居士,我無法前去見到那位具足正德的佛陀。你在這個時候能在適當的時候前去見到那位具足正德的佛陀。」
於是,阿那律比尼哥居士想:「我將在適當的時候前去見到那位具足正德的佛陀。」於是,他在佛法的教導中,夜間確實三次醒來,認為天已破曉。
- [繼續...]
1.242] Atha kho anāthapiṇḍiko gahapati yena sivakadvāraṃ [sīvadvāraṃ (sī.), sītavanadvāraṃ (syā.)] tenupasaṅkami. Amanussā dvāraṃ vivariṃsu. Atha kho anāthapiṇḍikassa gahapatissa nagaramhā nikkhantassa āloko antaradhāyi, andhakāro pāturahosi, bhayaṃ chambhitattaṃ lomahaṃso udapādi; tatova puna nivattitukāmo ahosi. Atha kho sivako [sīvako (sī. syā.)] yakkho antarahito saddamanussāvesi –
『『Sataṃ hatthī sataṃ assā, sataṃ assatarīrathā;
Sataṃ kaññāsahassāni, āmukkamaṇikuṇḍalā;
Ekassa padavītihārassa, kalaṃ nāgghanti soḷasiṃ [soḷasinti (sī. ka.)].
『『Abhikkama gahapati abhikkama gahapati;
Abhikkantaṃ te seyyo no paṭikkanta』』nti.
Atha kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi, āloko pāturahosi. Yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso so paṭippassambhi. Dutiyampi kho…pe… tatiyampi kho…pe… anāthapiṇḍikassa gahapatissa āloko antaradhāyi, andhakāro pāturahosi, bhayaṃ chambhitattaṃ lomahaṃso udapādi, tatova puna nivattitukāmo ahosi. Tatiyampi kho sivako yakkho antarahito saddamanussāvesi –
『『Sataṃ hatthī sataṃ assā, sataṃ assatarīrathā;
Sataṃ kaññāsahassāni, āmukkamaṇikuṇḍalā;
Ekassa padavītihārassa, kalaṃ nāgghanti soḷasiṃ.
『『Abhikkama gahapati abhikkama gahapati,
Abhikkantaṃ te seyyo no paṭikkanta』』nti.
Tatiyampi kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi , āloko pāturahosi, yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso, so paṭippassambhi. Atha kho anāthapiṇḍiko gahapati yena sītavanaṃ tenupasaṅkami. Tena kho pana samayena bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse caṅkamati. Addasā kho bhagavā anāthapiṇḍikaṃ gahapatiṃ dūratova āgacchantaṃ. Disvāna caṅkamā orohitvā paññatte āsane nisīdi. Nisajja kho bhagavā anāthapiṇḍikaṃ gahapatiṃ etadavoca – 『『ehi sudattā』』ti. Atha kho anāthapiṇḍiko gahapati – nāmena maṃ bhagavā ālapatīti – haṭṭho udaggo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca – 『『kacci, bhante, bhagavā sukhaṃ sayitthā』』ti?
[saṃ. ni. 1.242] 『『Sabbadā ve sukhaṃ seti, brāhmaṇo parinibbuto;
Yo na limpati kāmesu, sītibhūto nirūpadhi.
『『Sabbā āsattiyo chetvā, vineyya hadaye daraṃ;
Upasanto sukhaṃ seti, santiṃ pappuyya cetasā』』ti [cetasoti (sī. syā.)].
Atha kho bhagavā anāthapiṇḍikassa gahapatissa anupubbiṃ kathaṃ [ānupubbikathaṃ (sī.)] kathesi, seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi anāthapiṇḍikaṃ gahapatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi – dukkhaṃ, samudayaṃ, nirodhaṃ, maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva anāthapiṇḍikassa gahapatissa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhammanti. Atha kho anāthapiṇḍiko gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca – 『『abhikkantaṃ bhante, abhikkantaṃ bhante! Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti – evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi, dhammañca, bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Adhivāsetu ca me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. Adhivāsesi bhagavā tuṇhībhāvena.
Atha kho anāthapiṇḍiko gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Assosi kho rājagahako seṭṭhī – 『『anāthapiṇḍikena kira gahapatinā svātanāya buddhappamukho saṅgho nimantito』』ti.
以下是完整的中文直譯: 然後給孤獨長者來到尸婆門。非人打開了門。當給孤獨長者離開城市時,光明消失,黑暗出現,恐懼、戰慄、毛骨悚然生起;他想要從那裡轉回。這時,尸婆夜叉隱身發出聲音: "百頭象,百匹馬,百輛騾車; 十萬少女,戴著寶石耳環; 這一切不及一步的十六分之一。 前進吧,長者!前進吧,長者! 前進對你更好,不要後退。" 然後給孤獨長者的黑暗消失,光明出現。他的恐懼、戰慄、毛骨悚然平息了。第二次......第三次給孤獨長者的光明消失,黑暗出現,恐懼、戰慄、毛骨悚然生起;他想要從那裡轉回。第三次尸婆夜叉隱身發出聲音: "百頭象,百匹馬,百輛騾車; 十萬少女,戴著寶石耳環; 這一切不及一步的十六分之一。 前進吧,長者!前進吧,長者! 前進對你更好,不要後退。" 第三次給孤獨長者的黑暗消失,光明出現,他的恐懼、戰慄、毛骨悚然平息了。然後給孤獨長者來到寒林。那時,世尊在夜晚後半夜起來在露天經行。世尊遠遠地看見給孤獨長者走來。看見后,從經行處下來坐在準備好的座位上。坐下後,世尊對給孤獨長者說:"來吧,須達多。"給孤獨長者心想:"世尊叫我的名字",歡喜雀躍地走向世尊,走近后以頭禮拜世尊的雙腳,對世尊說:"尊者,世尊睡得安穩嗎?" "婆羅門常安眠,已得般涅槃; 不染著于欲樂,清涼無所依。 斷盡一切執著,除去心中憂; 寂靜得安眠,心得真平和。" 然後世尊為給孤獨長者循序漸進地說法,即:佈施之談、持戒之談、生天之談,說明慾望的過患、卑賤、污穢,闡明出離的功德。當世尊知道給孤獨長者的心已準備好、柔軟、無障礙、愉悅、明凈,就開示諸佛特有的法門:苦、集、滅、道。就像乾淨的布料很容易染上顏色,同樣地,給孤獨長者就在那個座位上生起了遠塵離垢的法眼:凡是有生起的性質的,都是有滅盡的性質。然後給孤獨長者已見法、得法、知法、深入法,度疑、離惑,得無所畏,不依賴他人而於大師教法中,對世尊說:"殊勝啊,尊者!殊勝啊,尊者!就像扶起倒下的,揭開遮蔽的,為迷路者指路,在黑暗中舉起油燈,讓有眼者得見色法。同樣地,世尊以種種方便說法。尊者,我歸依世尊、法和比丘僧團。愿世尊從今天起終生攝受我為優婆塞。尊者,愿世尊與比丘僧團接受我明天的供養。"世尊以沉默表示接受。 然後給孤獨長者知道世尊已接受,從座位起身,禮敬世尊,右繞后離開。王舍城長者聽說:"據說給孤獨長者邀請了以佛陀為首的僧團明天用餐。"
- Atha kho rājagahako seṭṭhī anāthapiṇḍikaṃ gahapatiṃ etadavoca – 『『tayā kira, gahapati, svātanāya buddhappamukho saṅgho nimantito. Tvañcāsi āgantuko. Demi te, gahapati, veyyāyikaṃ yena tvaṃ buddhappamukhassa saṅghassa bhattaṃ kareyyāsī』』ti. 『『Alaṃ, gahapati atthi me veyyāyikaṃ yenāhaṃ buddhappamukhassa saṅghassa bhattaṃ karissāmī』』ti.
Assosi kho rājagahako negamo – 『『anāthapiṇḍikena kira gahapatinā svātanāya buddhappamukho saṅgho nimantito』』ti. Atha kho rājagahako negamo anāthapiṇḍikaṃ gahapatiṃ etadavoca – 『『tayā kira, gahapati, svātanāya buddhappamukho saṅgho nimantito. Tvañcāsi āgantuko. Demi te, gahapati, veyyāyikaṃ yena tvaṃ buddhappamukhassa saṅghassa bhattaṃ kareyyāsī』』ti. 『『Alaṃ ayya; atthi me veyyāyikaṃ yenāhaṃ buddhappamukhassa saṅghassa bhattaṃ karissāmī』』ti.
Assosi kho rājā māgadho seniyo bimbisāro – 『『anāthapiṇḍikena kira gahapatinā svātanāya buddhappamukho saṅgho nimantito』』ti. Atha kho rājā māgadho seniyo bimbisāro anāthapiṇḍikaṃ gahapatiṃ etadavoca – 『『tayā kira, gahapati, svātanāya buddhappamukho saṅgho nimantito. Tvañcāsi āgantuko. Demi te, gahapati, veyyāyikaṃ yena tvaṃ buddhappamukhassa saṅghassa bhattaṃ kareyyāsī』』ti. 『『Alaṃ deva; atthi me veyyāyikaṃ yenāhaṃ buddhappamukhassa saṅghassa bhattaṃ karissāmī』』ti.
Atha kho anāthapiṇḍiko gahapati tassā rattiyā accayena rājagahakassa seṭṭhissa nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – 『『kālo, bhante, niṭṭhitaṃ bhatta』』nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena rājagahakassa seṭṭhissa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho anāthapiṇḍiko gahapati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ, ekamantaṃ nisīdi . Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati bhagavantaṃ etadavoca – 『『adhivāsetu me, bhante, bhagavā sāvatthiyaṃ vassāvāsaṃ saddhiṃ bhikkhusaṅghenā』』ti. 『『Suññāgāre kho, gahapati, tathāgatā abhiramantī』』ti. 『『Aññātaṃ bhagavā, aññātaṃ sugatā』』ti. Atha kho bhagavā anāthapiṇḍikaṃ gahapatiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
以下是完整的中文直譯: 然後王舍城長者對給孤獨長者說:"長者,據說你邀請了以佛陀為首的僧團明天用餐。你是外來客。長者,我給你資助,讓你能為以佛陀為首的僧團準備食物。""夠了,長者,我有足夠的資助來為以佛陀為首的僧團準備食物。" 王舍城的市民聽說:"據說給孤獨長者邀請了以佛陀為首的僧團明天用餐。"然後王舍城的市民對給孤獨長者說:"長者,據說你邀請了以佛陀為首的僧團明天用餐。你是外來客。長者,我給你資助,讓你能為以佛陀為首的僧團準備食物。""夠了,先生,我有足夠的資助來為以佛陀為首的僧團準備食物。" 摩揭陀國王頻毗娑羅聽說:"據說給孤獨長者邀請了以佛陀為首的僧團明天用餐。"然後摩揭陀國王頻毗娑羅對給孤獨長者說:"長者,據說你邀請了以佛陀為首的僧團明天用餐。你是外來客。長者,我給你資助,讓你能為以佛陀為首的僧團準備食物。""夠了,陛下,我有足夠的資助來為以佛陀為首的僧團準備食物。" 然後給孤獨長者在那夜過後,在王舍城長者的住所準備了精美的硬食軟食,讓人通知世尊時間:"尊者,時間到了,食物已準備好。"然後世尊在上午穿好衣服,拿著缽和衣,來到王舍城長者的住所,來到後坐在準備好的座位上,與比丘僧團一起。然後給孤獨長者親手以精美的硬食軟食供養以佛陀為首的比丘僧團,使他們滿足。世尊用完餐,放下缽后,給孤獨長者坐在一旁。坐在一旁的給孤獨長者對世尊說:"尊者,愿世尊與比丘僧團接受我在舍衛城(現在的薩赫特-馬赫特)的雨安居。""長者,如來喜歡空閑處。""世尊已知,善逝已知。"然後世尊以法語開示、教導、鼓勵、鼓舞給孤獨長者后,從座位起身離開。
- Tena kho pana samayena anāthapiṇḍiko gahapati bahumitto hoti bahusahāyo ādeyyavāco. Atha kho anāthapiṇḍiko gahapati rājagahe taṃ karaṇīyaṃ tīretvā yena sāvatthi tena pakkāmi. Atha kho anāthapiṇḍiko gahapati antarāmagge manusse āṇāpesi – 『『ārāme , ayyā, karotha, vihāre patiṭṭhāpetha, dānāni paṭṭhapetha. Buddho loke uppanno. So ca mayā bhagavā nimantito iminā maggena āgacchissatī』』ti. Atha kho te manussā anāthapiṇḍikena gahapatinā uyyojitā ārāme akaṃsu, vihāre patiṭṭhāpesuṃ, dānāni paṭṭhapesuṃ.
Atha kho anāthapiṇḍiko gahapati sāvatthiṃ gantvā samantā sāvatthiṃ anuvilokesi – 『『kattha nu kho bhagavā vihareyya? Yaṃ assa gāmato neva atidūre na accāsanne, gamanāgamanasampannaṃ, atthikānaṃ atthikānaṃ manussānaṃ abhikkamanīyaṃ, divā appākiṇṇaṃ, rattiṃ appasaddaṃ, appanigghosaṃ, vijanavātaṃ, manussarāhasseyyakaṃ, paṭisallānasāruppa』』nti.
Addasā kho anāthapiṇḍiko gahapati jetassa kumārassa [rājakumārassa (sī. syā. kaṃ.)] uyyānaṃ – gāmato neva atidūre na accāsanne, gamanāgamanasampannaṃ, atthikānaṃ atthikānaṃ manussānaṃ abhikkamanīyaṃ, divā appākiṇṇaṃ, rattiṃ appasaddaṃ, appanigghosaṃ, vijanavātaṃ, manussarāhasseyyakaṃ, paṭisallānasāruppaṃ. Disvāna yena jeto kumāro tenupasaṅkami, upasaṅkamitvā jetaṃ kumāraṃ etadavoca – 『『dehi me, ayyaputta, uyyānaṃ ārāmaṃ kātu』』nti [ketuṃ (vajīrabuddhiṭīkāyaṃ)]. 『『Adeyyo, gahapati, ārāmo api koṭisantharenā』』ti. 『『Gahito, ayyaputta, ārāmo』』ti. 『『Na, gahapati, gahito ārāmo』』ti. Gahito na gahitoti vohārike mahāmatte pucchiṃsu. Mahāmattā evamāhaṃsu – 『『yato tayā , ayyaputta, aggho kato, gahito ārāmo』』ti. Atha kho anāthapiṇḍiko gahapati sakaṭehi hiraññaṃ nibbāhāpetvā jetavanaṃ koṭisantharaṃ santharāpesi. Sakiṃ nīhaṭaṃ hiraññaṃ thokassa okāsassa koṭṭhakasāmantā nappahoti. Atha kho anāthapiṇḍiko gahapati manusse āṇāpesi – 『『gacchatha, bhaṇe, hiraññaṃ āharatha; imaṃ okāsaṃ santharissāmā』』ti.
Atha kho jetassa kumārassa etadahosi – 『『na kho idaṃ orakaṃ bhavissati, yathāyaṃ gahapati tāva bahuṃ hiraññaṃ pariccajatī』』ti. Anāthapiṇḍikaṃ gahapatiṃ etadavoca – 『『alaṃ, gahapati; mā taṃ okāsaṃ santharāpesi. Dehi me etaṃ okāsaṃ. Mametaṃ dānaṃ bhavissatī』』ti. Atha kho anāthapiṇḍiko gahapati – ayaṃ kho jeto kumāro abhiññāto ñātamanusso; mahatthiko kho pana evarūpānaṃ ñātamanussānaṃ imasmiṃ dhammavinaye pasādoti – taṃ okāsaṃ jetassa kumārassa pādāsi [adāsi (syā.)]. Atha kho jeto kumāro tasmiṃ okāse koṭṭhakaṃ māpesi.
Atha kho anāthapiṇḍiko gahapati jetavane vihāre kārāpesi, pariveṇāni kārāpesi, koṭṭhake kārāpesi, upaṭṭhānasālāyo kārāpesi, aggisālāyo kārāpesi, kappiyakuṭiyo kārāpesi, vaccakuṭiyo kārāpesi, caṅkame kārāpesi, caṅkamanasālāyo kārāpesi, udapāne kārāpesi, udapānasālāyo kārāpesi, jantāghare kārāpesi, jantāgharasālāyo kārāpesi, pokkharaṇiyo kārāpesi, maṇḍape kārāpesi.
Navakammadānaṃ
以下是完整的中文直譯: 那時,給孤獨長者有很多朋友和夥伴,他的話很有份量。給孤獨長者在王舍城辦完事後就向舍衛城出發。途中,給孤獨長者命令人們:"諸位,建造園林,建立精舍,準備佈施。佛陀已出現在世間。我已邀請那位世尊,他將沿這條路來。"那些被給孤獨長者派遣的人就建造園林,建立精舍,準備佈施。 然後給孤獨長者到達舍衛城后,四處觀察舍衛城:"世尊應該住在哪裡呢?應該是離村子不太遠也不太近,來往方便,有需要的人容易到達,白天人不多,晚上安靜少噪音,空氣清新,適合人們隱居,適合獨處。" 給孤獨長者看到祇陀太子的園林 - 離村子不太遠也不太近,來往方便,有需要的人容易到達,白天人不多,晚上安靜少噪音,空氣清新,適合人們隱居,適合獨處。看到后就走向祇陀太子,走近后對祇陀太子說:"太子,請把園林賣給我,我要建造精舍。""長者,園林不能賣,即使用金幣鋪滿也不行。""太子,園林已經買下了。""長者,園林沒有被買下。"他們就"買下了""沒買下"地爭論,問了大臣們。大臣們這樣說:"太子,既然你已經報價,園林就已經被買下了。"然後給孤獨長者讓人用車運來金幣,用金幣鋪滿祇陀園。一次運來的金幣不夠鋪滿門口附近的一小塊地方。於是給孤獨長者命令人們:"去,把金幣拿來,我們要鋪滿這個地方。" 這時祇陀太子心想:"這肯定不是小事,這個長者捨棄如此多的金幣。"就對給孤獨長者說:"夠了,長者,不要鋪那個地方了。把那個地方給我吧。那將是我的佈施。"然後給孤獨長者想:"這位祇陀太子是著名的貴族。像這樣的貴族對這個法律產生信心是很有意義的。"就把那個地方給了祇陀太子。然後祇陀太子在那個地方建造了門樓。 然後給孤獨長者在祇陀園建造精舍、僧房、門樓、集會堂、火室、廚房、廁所、經行道、經行堂、井、井屋、浴室、浴室房、蓮池和涼亭。 新建築的佈施
-
Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena vesālī tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena manussā sakkaccaṃ navakammaṃ karonti. Yepi bhikkhū navakammaṃ adhiṭṭhenti tepi sakkaccaṃ upaṭṭhenti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena . Atha kho aññatarassa daliddassa tunnavāyassa etadahosi – 『『na kho idaṃ orakaṃ bhavissati, yathayime manussā sakkaccaṃ navakammaṃ karonti; yaṃnūnāhampi navakammaṃ kareyya』』nti. Atha kho so daliddo tunnavāyo sāmaṃ cikkhallaṃ madditvā iṭṭhakāyo cinitvā kuṭṭaṃ uṭṭhāpesi. Tena akusalakena citā vaṅkā bhitti paripati. Dutiyampi kho…pe… tatiyampi kho so daliddo tunnavāyo sāmaṃ cikkhallaṃ madditvā iṭṭhakāyo cinitvā kuṭṭaṃ uṭṭhāpesi. Tena akusalakena citā vaṅkā bhitti paripati. Atha kho so daliddo tunnavāyo ujjhāyati khiyyati vipāceti – 『『ye imesaṃ samaṇānaṃ sakyaputtiyānaṃ denti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ, te ime ovadanti anusāsanti, tesañca navakammaṃ adhiṭṭhenti. Ahaṃ panamhi daliddo. Na maṃ koci ovadati vā anusāsati vā navakammaṃ vā adhiṭṭhetī』』ti. Assosuṃ kho bhikkhū tassa daliddassa tunnavāyassa ujjhāyantassa khiyyantassa vipācentassa. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, navakammaṃ dātuṃ. Navakammiko, bhikkhave, bhikkhu ussukkaṃ āpajjissati – 『kinti nu kho vihāro khippaṃ pariyosānaṃ gaccheyyā』ti; khaṇḍaṃ phullaṃ paṭisaṅkharissati. Evañca pana, bhikkhave, dātabbaṃ. Paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
-
『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa gahapatino vihāraṃ itthannāmassa bhikkhuno navakammaṃ dadeyya. Esā ñatti.
『『Suṇātu me, bhante, saṅgho. Saṅgho itthannāmassa gahapatino vihāraṃ itthannāmassa bhikkhuno navakammaṃ deti. Yassāyasmato khamati itthannāmassa gahapatino vihāraṃ itthannāmassa bhikkhuno navakammassa dānaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Dinno saṅghena itthannāmassa gahapatino vihāro itthannāmassa bhikkhuno navakammaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.
Aggāsanādianujānanaṃ
以下是完整的中文直譯: 然後世尊在王舍城隨意住了一段時間后,向毗舍離(現在的貝薩爾)出發遊行。他逐步遊行,最後到達了毗舍離。在那裡,世尊住在毗舍離的大林重閣講堂。那時,人們恭敬地進行新建築工程。那些負責新建築工程的比丘們也得到恭敬的供養,包括衣服、食物、住處和醫藥用品。這時,一個貧窮的裁縫想:"這肯定不是小事,這些人如此恭敬地進行新建築工程;我也應該做新建築工程。"於是這個貧窮的裁縫自己揉泥,砌磚,建起墻來。由於他不熟練,砌的墻歪斜倒塌了。第二次......第三次這個貧窮的裁縫自己揉泥,砌磚,建起墻來。由於他不熟練,砌的墻歪斜倒塌了。然後這個貧窮的裁縫抱怨、不滿、批評說:"那些給這些釋迦族沙門衣服、食物、住處和醫藥用品的人,他們教導他們,指導他們,為他們負責新建築工程。而我是個窮人。沒有人教導我,指導我,或為我負責新建築工程。"比丘們聽到了那個貧窮裁縫的抱怨、不滿和批評。然後那些比丘把這件事告訴世尊。於是世尊以此因緣、以此事由做了法語開示,然後對比丘們說:"比丘們,我允許分配新建築工程。比丘們,負責新建築工程的比丘應該努力使精舍儘快完工;他應該修理破損的地方。比丘們,應該這樣分配。首先應該請求比丘,請求後由一位有能力的比丘向僧團宣佈 - "尊者們,請僧團聽我說。如果僧團認為時機適當,僧團應該把某某居士的精舍分配給某某比丘作為新建築工程。這是動議。 尊者們,請僧團聽我說。僧團正在把某某居士的精舍分配給某某比丘作為新建築工程。如果尊者們同意把某某居士的精舍分配給某某比丘作為新建築工程,請保持沉默;如果不同意,請說出來。 僧團已經把某某居士的精舍分配給某某比丘作為新建築工程。僧團同意,所以保持沉默。我如此認定。" 允許上座等
- Atha kho bhagavā vesāliyaṃ yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi . Tena kho pana samayena chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū buddhappamukhassa saṅghassa purato purato gantvā vihāre pariggaṇhanti, seyyāyo pariggaṇhanti – idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatī』』ti.
Atha kho āyasmā sāriputto buddhappamukhassa saṅghassa piṭṭhito piṭṭhito gantvā vihāresu pariggahitesu, seyyāsu pariggahitāsu, seyyaṃ alabhamāno aññatarasmiṃ rukkhamūle nisīdi. Atha kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ukkāsi. Āyasmāpi sāriputto ukkāsi. 『『Ko etthā』』ti? 『『Ahaṃ, bhagavā, sāriputto』』ti. 『『Kissa tvaṃ, sāriputtaṃ, idha nisinno』』ti? Atha kho āyasmā sāriputto bhagavato etamatthaṃ ārocesi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – 『『saccaṃ kira, bhikkhave, chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū buddhappamukhassa saṅghassa purato purato gantvā vihāre pariggaṇhanti, seyyāyo pariggaṇhanti – idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatī』』ti? 『『Saccaṃ bhagavā』』ti. Vigarahi buddho bhagavā…pe… 『『kathañhi nāma te, bhikkhave, moghapurisā buddhappamukhassa saṅghassa purato purato gantvā vihāre pariggahessanti, seyyāyo pariggahessanti – idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatīti! Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『ko, bhikkhave, arahati aggāsanaṃ aggodakaṃ aggapiṇḍa』』nti?
Ekacce bhikkhū evamāhaṃsu – 『『yo, bhagavā, khattiyakulā pabbajito so arahati aggāsanaṃ aggodakaṃ aggapiṇḍa』』nti. Ekacce bhikkhū evamāhaṃsu – 『『yo, bhagavā, brāhmaṇakulā pabbajito so arahati aggāsanaṃ aggodakaṃ aggapiṇḍa』』nti. Ekacce bhikkhū evamāhaṃsu – 『『yo, bhagavā, gahapatikulā pabbajito so arahati aggāsanaṃ aggodakaṃ aggapiṇḍa』』nti. Ekacce bhikkhū evamāhaṃsu – 『『yo, bhagavā, suttantiko so arahati aggāsanaṃ aggodakaṃ aggapiṇḍa』』nti. Ekacce bhikkhū evamāhaṃsu – 『『yo, bhagavā, vinayadharo so arahati aggāsanaṃ aggodakaṃ aggapiṇḍa』』nti. Ekacce bhikkhū evamāhaṃsu – 『『yo, bhagavā, dhammakathiko so arahati aggāsanaṃ aggodakaṃ aggapiṇḍa』』nti. Ekacce bhikkhū evamāhaṃsu – 『『yo, bhagavā, paṭhamassa jhānassa lābhī so arahati aggāsanaṃ aggodakaṃ aggapiṇḍa』』nti. Ekacce bhikkhū evamāhaṃsu – 『『yo, bhagavā, dutiyassa jhānassa lābhī so arahati aggāsanaṃ aggodakaṃ aggapiṇḍa』』nti. Ekacce bhikkhū evamāhaṃsu – 『『yo, bhagavā, tatiyassa jhānassa lābhī so arahati aggāsanaṃ aggodakaṃ aggapiṇḍa』』nti. Ekacce bhikkhū evamāhaṃsu – 『『yo, bhagavā, catutthassa jhānassa lābhī so arahati aggāsanaṃ aggodakaṃ aggapiṇḍa』』nti. Ekacce bhikkhū evamāhaṃsu – 『『yo, bhagavā, sotāpanno so arahati aggāsanaṃ aggodakaṃ aggapiṇḍa』』nti. Ekacce bhikkhū evamāhaṃsu – 『『yo, bhagavā, sakadāgāmī…pe… yo, bhagavā, anāgāmī…pe… yo, bhagavā , arahā so arahati aggāsanaṃ aggodakaṃ aggapiṇḍa』』nti. Ekacce bhikkhū evamāhaṃsu – 『『yo, bhagavā, tevijjo so arahati aggāsanaṃ aggodakaṃ aggapiṇḍa』』nti. Ekacce bhikkhū evamāhaṃsu – 『『yo, bhagavā, chaḷabhiñño so arahati aggāsanaṃ aggodakaṃ aggapiṇḍa』』nti.
以下是完整的中文直譯: 然後世尊在毗舍離隨意住了一段時間后,向舍衛城出發。那時,六群比丘的弟子比丘們走在以佛陀為首的僧團前面,佔據精舍和床鋪,說:"這將是我們和尚的,這將是我們阿阇黎的,這將是我們的。" 然後尊者舍利弗走在以佛陀為首的僧團後面,發現精舍和床鋪都被佔據了,找不到床鋪,就坐在一棵樹下。然後世尊在夜晚後半夜起來咳嗽。尊者舍利弗也咳嗽。"誰在那裡?""世尊,是我舍利弗。""舍利弗,你為什麼坐在這裡?"然後尊者舍利弗把這件事告訴世尊。於是世尊以此因緣、以此事由召集比丘僧團,問比丘們:"比丘們,據說六群比丘的弟子比丘們走在以佛陀為首的僧團前面,佔據精舍和床鋪,說'這將是我們和尚的,這將是我們阿阇黎的,這將是我們的',是真的嗎?""是真的,世尊。"佛陀世尊呵責道:"比丘們,這些愚人怎麼能走在以佛陀為首的僧團前面,佔據精舍和床鋪,說'這將是我們和尚的,這將是我們阿阇黎的,這將是我們的'呢!比丘們,這不會使不信者生信......呵責后......做了法語開示,然後對比丘們說:"比丘們,誰應該得到上座、上水、上食呢?" 有些比丘這樣說:"世尊,從剎帝利家出家的人應該得到上座、上水、上食。"有些比丘這樣說:"世尊,從婆羅門家出家的人應該得到上座、上水、上食。"有些比丘這樣說:"世尊,從居士家出家的人應該得到上座、上水、上食。"有些比丘這樣說:"世尊,精通經典的人應該得到上座、上水、上食。"有些比丘這樣說:"世尊,持律者應該得到上座、上水、上食。"有些比丘這樣說:"世尊,說法者應該得到上座、上水、上食。"有些比丘這樣說:"世尊,得初禪的人應該得到上座、上水、上食。"有些比丘這樣說:"世尊,得第二禪的人應該得到上座、上水、上食。"有些比丘這樣說:"世尊,得第三禪的人應該得到上座、上水、上食。"有些比丘這樣說:"世尊,得第四禪的人應該得到上座、上水、上食。"有些比丘這樣說:"世尊,須陀洹應該得到上座、上水、上食。"有些比丘這樣說:"世尊,斯陀含......阿那含......阿羅漢應該得到上座、上水、上食。"有些比丘這樣說:"世尊,三明者應該得到上座、上水、上食。"有些比丘這樣說:"世尊,六通者應該得到上座、上水、上食。"
- Atha kho bhagavā bhikkhū āmantesi – 『『bhūtapubbaṃ, bhikkhave, himavantapadese [himavantapasse (sī. syā.)] mahānigrodho ahosi. Taṃ tayo sahāyā upanissāya vihariṃsu – tittiro ca, makkaṭo ca, hatthināgo ca. Te aññamaññaṃ agāravā appatissā asabhāgavuttikā viharanti. Atha kho, bhikkhave, tesaṃ sahāyānaṃ etadahosi – 『aho nūna mayaṃ jāneyyāma yaṃ amhākaṃ jātiyā mahantataraṃ taṃ mayaṃ sakkareyyāma garuṃ kareyyāma māneyyāma pūjeyyāma, tassa ca mayaṃ ovāde tiṭṭheyyāmā』ti.
『『Atha kho, bhikkhave, tittiro ca makkaṭo ca hatthināgaṃ pucchiṃsu – 『tvaṃ, samma, kiṃ porāṇaṃ sarasī』ti? 『Yadāhaṃ, sammā, poto homi, imaṃ nigrodhaṃ antarā satthīnaṃ [antarāsatthikaṃ (sī.)] karitvā atikkamāmi, aggaṅkurakaṃ me udaraṃ chupati. Imāhaṃ, sammā, porāṇaṃ sarāmī』ti.
『『Atha kho, bhikkhave, tittiro ca hatthināgo ca makkaṭaṃ pucchiṃsu – 『tvaṃ, samma, kiṃ porāṇaṃ sarasī』ti? 『Yadāhaṃ, sammā, chāpo homi, chamāyaṃ nisīditvā imassa nigrodhassa aggaṅkurakaṃ khādāmi. Imāhaṃ, sammā, porāṇaṃ sarāmī』ti.
『『Atha kho, bhikkhave, makkaṭo ca hatthināgo ca tittiraṃ pucchiṃsu – 『tvaṃ, samma, kiṃ porāṇaṃ sarasī』ti? 『Amukasmiṃ, sammā, okāse mahānigrodho ahosi. Tato ahaṃ phalaṃ bhakkhitvā imasmiṃ okāse vaccaṃ akāsiṃ; tassāyaṃ nigrodho jāto. Tadāhaṃ, sammā, jātiyā mahantataro』ti .
『『Atha kho, bhikkhave, makkaṭo ca hatthināgo ca tittiraṃ etadavocuṃ – 『tvaṃ, samma, amhākaṃ jātiyā mahantataro. Taṃ mayaṃ sakkarissāma garuṃ karissāma mānessāma pūjessāma, tuyhañca mayaṃ ovāde patiṭṭhissāmā』ti. Atha kho, bhikkhave, tittiro makkaṭañca hatthināgañca pañcasu sīlesu samādapesi, attanā ca pañcasu sīlesu samādāya vattati. Te aññamaññaṃ sagāravā sappatissā sabhāgavuttikā viharitvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu. Evaṃ kho taṃ, bhikkhave, tittiriyaṃ nāma brahmacariyaṃ ahosi.
[jā. 1.1.37] 『『Ye vuḍḍhamapacāyanti, narā dhammassa kovidā;
Diṭṭhe dhamme ca pāsaṃsā, samparāye ca suggatī』』ti.
『『Te hi nāma, bhikkhave, tiracchānagatā pāṇā aññamaññaṃ sagāravā sappatissā sabhāgavuttikā viharissanti. Idha kho taṃ, bhikkhave, sobhetha yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā aññamaññaṃ agāravā appatissā asabhāgavuttikā vihareyyātha? Netaṃ, bhikkhave , appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, yathāvuḍḍhaṃ abhivādanaṃ, paccuṭṭhānaṃ, añjalikammaṃ, sāmīcikammaṃ, aggāsanaṃ, aggodakaṃ, aggapiṇḍaṃ. Na ca, bhikkhave, saṅghikaṃ yathāvuḍḍhaṃ paṭibāhitabbaṃ. Yo paṭibāheyya, āpatti dukkaṭassā』』ti.
Avandiyādipuggalā
- 『『Dasayime , bhikkhave, avandiyā – pure upasampannena pacchā upasampanno avandiyo, anupasampanno avandiyo, nānāsaṃvāsako vuḍḍhataro adhammavādī avandiyo, mātugāmo avandiyo, paṇḍako avandiyo, pārivāsiko avandiyo, mūlāyapaṭikassanāraho avandiyo, mānattāraho avandiyo, mānattacāriko avandiyo, abbhānāraho avandiyo. Ime kho, bhikkhave, dasa avandiyā.
『『Tayome, bhikkhave, vandiyā – pacchā upasampannena pure upasampanno vandiyo, nānāsaṃvāsako vuḍḍhataro dhammavādī vandiyo, sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato arahaṃ sammāsambuddho vandiyo. Ime kho, bhikkhave, tayo vandiyā』』ti.
Āsanappaṭibāhanapaṭikkhepaṃ
以下是完整的中文直譯: 然後世尊對比丘們說:"比丘們,從前在喜馬拉雅山區有一棵大尼拘律樹。三個朋友依靠它生活 - 一隻鷓鴣、一隻猴子和一頭小象。他們彼此不尊重、不恭敬、不和諧地生活。比丘們,這些朋友想:'啊,如果我們能知道誰年紀最大,我們就應該尊敬、尊重、尊崇、禮拜他,並遵循他的教導。' 比丘們,鷓鴣和猴子問小象:'朋友,你記得什麼最古老的事?''朋友們,當我還是小象時,我把這棵尼拘律樹夾在兩腿之間走過,樹頂剛好碰到我的肚子。朋友們,這是我記得的最古老的事。' 比丘們,鷓鴣和小象問猴子:'朋友,你記得什麼最古老的事?''朋友們,當我還是小猴子時,我坐在地上就能吃到這棵尼拘律樹的樹頂。朋友們,這是我記得的最古老的事。' 比丘們,猴子和小象問鷓鴣:'朋友,你記得什麼最古老的事?''朋友們,在某個地方曾有一棵大尼拘律樹。我吃了它的果實,在這個地方排便;這棵尼拘律樹就是從那裡長出來的。所以,朋友們,我年紀最大。' 比丘們,猴子和小象對鷓鴣說:'朋友,你比我們年紀大。我們將尊敬、尊重、尊崇、禮拜你,並遵循你的教導。'然後,比丘們,鷓鴣教導猴子和小象遵守五戒,自己也遵守五戒。他們彼此尊重、恭敬、和諧地生活,身壞命終后,生到善趣天界。比丘們,這就是所謂的鷓鴣梵行。 '那些尊敬長者的人,精通法的人, 現世受讚揚,來世生善趣。' 比丘們,即使是畜生也能彼此尊重、恭敬、和諧地生活。比丘們,如果你們在這樣善說的法律中出家,卻彼此不尊重、不恭敬、不和諧地生活,那就太不像話了。比丘們,這不會使不信者生信......呵責后......做了法語開示,然後對比丘們說:'比丘們,我允許按照戒臘大小行禮、起立、合掌、恭敬、上座、上水、上食。比丘們,不應拒絕僧團按戒臘大小的安排。誰拒絕,犯突吉羅。' 不應禮拜等的人 比丘們,這十種人不應禮拜:先受具足戒的不應禮拜后受具足戒的,不應禮拜未受具足戒的,不應禮拜不同共住的年長的非法說者,不應禮拜女人,不應禮拜黃門,不應禮拜別住者,不應禮拜應重新置於本處者,不應禮拜應行摩那埵者,不應禮拜正在行摩那埵者,不應禮拜應出罪者。比丘們,這十種人不應禮拜。 比丘們,這三種人應禮拜:后受具足戒的應禮拜先受具足戒的,應禮拜不同共住的年長的法說者,比丘們,在這有天、魔、梵的世界,有沙門、婆羅門、天、人的人群中,如來、阿羅漢、正等正覺者應受禮拜。比丘們,這三種人應禮拜。" 禁止拒絕座位
- Tena kho pana samayena manussā saṅghaṃ uddissa maṇḍape paṭiyādenti, santhare paṭiyādenti, okāse paṭiyādenti. Chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū – 『saṅghikaññeva bhagavatā yathāvuḍḍhaṃ anuññātaṃ , no uddissakata』nti buddhappamukhassa saṅghassa purato purato gantvā maṇḍapepi pariggaṇhanti, santharepi pariggaṇhanti, okāsepi pariggaṇhanti – idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatīti. Atha kho āyasmā sāriputto buddhappamukhassa saṅghassa piṭṭhito piṭṭhito gantvā maṇḍapesu pariggahitesu, santharesu pariggahitesu, okāsesu pariggahitesu, okāsaṃ alabhamāno aññatarasmiṃ rukkhamūle nisīdi. Atha kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ukkāsi. Āyasmāpi sāriputto ukkāsi. 『『Ko etthā』』ti? 『『Ahaṃ, bhagavā, sāriputto』』ti. 『『Kissa tvaṃ, sāriputta, idha nisinno』』ti? Atha kho āyasmā sāriputto bhagavato etamatthaṃ ārocesi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi – 『『saccaṃ kira, bhikkhave, chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū – 『saṅghikaññeva bhagavatā yathāvuḍḍhaṃ anuññātaṃ, no uddissakata』nti buddhappamukhassa saṅghassa purato purato gantvā maṇḍape pariggaṇhanti, santhare pariggaṇhanti, okāse pariggaṇhanti – idaṃ amhākaṃ upajjhāyānaṃ bhavissati, idaṃ amhākaṃ ācariyānaṃ bhavissati, idaṃ amhākaṃ bhavissatī』』ti? 『『Saccaṃ bhagavā』』ti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na, bhikkhave, uddissakatampi yathāvuḍḍhaṃ paṭibāhetabbaṃ. Yo paṭibāheyya, āpatti dukkaṭassā』』ti.
Gihivikataanujānanaṃ
- Tena kho pana samayena manussā bhattagge antaraghare uccāsayanamahāsayanāni paññapenti, seyyathidaṃ – āsandiṃ, pallaṅkaṃ, gonakaṃ, cittakaṃ, paṭikaṃ, paṭalikaṃ, tūlikaṃ, vikatikaṃ, uddalomiṃ, ekantalomiṃ, kaṭṭissaṃ, koseyyaṃ [koseyyaṃ kambalaṃ (sī. syā.)], kuttakaṃ, hatthattharaṃ, assattharaṃ, rathattharaṃ, ajinapaveṇiṃ, kadalimigapavarapaccattharaṇaṃ, sauttaracchadaṃ, ubhatolohitakūpadhānaṃ. Bhikkhū kukkuccāyantā nābhinisīdanti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, ṭhapetvā tīṇi – āsandiṃ, pallaṅkaṃ, tūlikaṃ – gihivikataṃ [gihivikaṭaṃ (sī. ka.), avasesaṃ gihivikaṭaṃ (syā.)] abhinisīdituṃ, natveva abhinipajjitu』』nti.
Tena kho pana samayena manussā bhattagge antaraghare tūlonaddhaṃ mañcampi pīṭhampi paññapenti . Bhikkhū kukkuccāyantā nābhinisīdanti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, gihivikataṃ abhinisīdituṃ, natveva abhinipajjitu』』nti.
Jetavanavihārānumodanā
以下是完整的中文直譯: 那時,人們為僧團準備涼棚、鋪具和場地。六群比丘的弟子比丘們說:"世尊只允許僧團的按戒臘大小,不允許指定的",就走在以佛陀為首的僧團前面,佔據涼棚、鋪具和場地,說:"這將是我們和尚的,這將是我們阿阇黎的,這將是我們的。"然後尊者舍利弗走在以佛陀為首的僧團後面,發現涼棚、鋪具和場地都被佔據了,找不到地方,就坐在一棵樹下。然後世尊在夜晚後半夜起來咳嗽。尊者舍利弗也咳嗽。"誰在那裡?""世尊,是我舍利弗。""舍利弗,你為什麼坐在這裡?"然後尊者舍利弗把這件事告訴世尊。於是世尊以此因緣、以此事由召集比丘僧團,問比丘們:"比丘們,據說六群比丘的弟子比丘們說'世尊只允許僧團的按戒臘大小,不允許指定的',就走在以佛陀為首的僧團前面,佔據涼棚、鋪具和場地,說'這將是我們和尚的,這將是我們阿阇黎的,這將是我們的',是真的嗎?""是真的,世尊。"......呵責后......做了法語開示,然後對比丘們說:"比丘們,即使是指定的,也不應拒絕按戒臘大小的安排。誰拒絕,犯突吉羅。" 允許使用在家人的物品 那時,人們在食堂和房間里準備高大的床座,即:長椅、臥椅、長毛毯、彩色毯、白毯、花毯、棉被、繡花毯、兩面毛毯、單面毛毯、絲毯、大毯、象毯、馬毯、車毯、羚羊皮毯、迦達利鹿皮上等床單,有頂蓋和兩端有紅色枕頭的床。比丘們疑慮不敢坐上。他們把這件事告訴世尊。"比丘們,除了三種 - 長椅、臥椅和棉被 - 我允許坐在在家人的物品上,但不允許躺上去。" 那時,人們在食堂和房間里準備棉花填充的床和椅子。比丘們疑慮不敢坐上。他們把這件事告訴世尊。"比丘們,我允許坐在在家人的物品上,但不允許躺上去。" 祇園精舍的隨喜
- Atha kho bhagavā anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati bhagavantaṃ etadavoca – 『『adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā』』ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho anāthapiṇḍiko gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho anāthapiṇḍiko gahapati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi – 『『kālo, bhante, niṭṭhitaṃ bhatta』』nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho anāthapiṇḍiko gahapati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ, ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati bhagavantaṃ etadavoca – 『『kathāhaṃ, bhante, jetavane paṭipajjāmī』』ti? 『『Tena hi tvaṃ, gahapati, jetavanaṃ āgatānāgatassa cātuddisassa saṅghassa patiṭṭhapehī』』ti. 『『Evaṃ bhante』』ti kho anāthapiṇḍiko gahapati bhagavato paṭissutvā jetavanaṃ āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpesi.
Atha kho bhagavā anāthapiṇḍikaṃ gahapatiṃ imāhi gāthāhi anumodi –
『『Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;
Sarīsape ca makase, sisire cāpi vuṭṭhiyo.
『『Tato vātātapo ghoro, sañjāto paṭihaññati;
Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.
『『Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;
Tasmā hi paṇḍito poso, sampassaṃ atthamattano.
『『Vihāre kāraye ramme, vāsayettha bahussute;
Tesaṃ annañca pānañca, vatthasenāsanāni ca;
Dadeyya ujubhūtesu, vippasannena cetasā.
『『Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;
Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo』』ti.
Atha kho bhagavā anāthapiṇḍikaṃ gahapatiṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.
Āsanappaṭibāhanādi
以下是完整的中文直譯: 然後世尊逐步遊行,到達了舍衛城。在那裡,世尊住在舍衛城祇樹給孤獨園。然後給孤獨長者來到世尊那裡,來到后禮拜世尊,坐在一旁。坐在一旁的給孤獨長者對世尊說:"世尊,請接受我明天的供養,與比丘僧團一起。"世尊以沉默表示接受。然後給孤獨長者知道世尊接受后,從座位起身,禮拜世尊,右繞后離開。然後給孤獨長者在那夜過後,準備了精美的硬食軟食,讓人通知世尊時間:"尊者,時間到了,食物已準備好。"然後世尊在上午穿好衣服,拿著缽和衣,來到給孤獨長者的住所,來到後坐在準備好的座位上,與比丘僧團一起。然後給孤獨長者親手以精美的硬食軟食供養以佛陀為首的比丘僧團,使他們滿足。世尊用完餐,放下缽后,給孤獨長者坐在一旁。坐在一旁的給孤獨長者對世尊說:"尊者,我應該如何處理祇園?""那麼,長者,你應該把祇園施捨給四方來去的僧團。""是的,尊者。"給孤獨長者回答世尊后,就把祇園施捨給四方來去的僧團。 然後世尊以這些偈頌隨喜給孤獨長者: "它能遮擋寒熱,還有野獸; 蛇和蚊蟲,寒冷和雨水。 然後可怕的風和熱,生起時被遮擋; 爲了庇護、安樂、禪修和觀察。 施捨精舍給僧團,被佛陀稱讚為最上; 因此有智之人,考慮自己的利益。 應建造令人愉悅的精舍,讓多聞者住在那裡; 應以清凈心,給予正直者 食物、飲料、衣服和住處。 他們為他說法,能除一切苦; 他在此了知法,無漏而般涅槃。" 然後世尊以這些偈頌隨喜給孤獨長者后,從座位起身離開。 拒絕座位等
- Tena kho pana samayena aññatarassa ājīvakasāvakassa mahāmattassa saṅghabhattaṃ hoti. Āyasmā upanando sakyaputto pacchā āgantvā vippakatabhojanaṃ ānantarikaṃ bhikkhuṃ vuṭṭhāpesi. Bhattaggaṃ kolāhalaṃ ahosi. Atha kho so mahāmatto ujjhāyati khiyyati vipāceti – 『『kathañhi nāma samaṇā sakyaputtiyā pacchā āgantvā vippakatabhojanaṃ ānantarikaṃ bhikkhuṃ vuṭṭhāpessanti! Bhattaggaṃ kolāhalaṃ ahosi. Nanu nāma labbhā aññatrāpi nisinnena yāvadatthaṃ bhuñjitu』』nti? Assosuṃ kho bhikkhū tassa mahāmattassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma āyasmā upanando sakyaputto pacchā āgantvā vippakatabhojanaṃ ānantarikaṃ bhikkhuṃ vuṭṭhāpessati! Bhattaggaṃ kolāhalaṃ ahosī』』ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. 『『Saccaṃ kira tvaṃ, upananda, pacchā āgantvā vippakatabhojanaṃ ānantarikaṃ bhikkhuṃ vuṭṭhāpesi, bhattaggaṃ kolāhalaṃ ahosī』』ti? 『『Saccaṃ bhagavā』』ti. Vigarahi buddho bhagavā…pe… 『『kathañhi nāma tvaṃ, moghapurisa, pacchā āgantvā vippakatabhojanaṃ ānantarikaṃ bhikkhuṃ vuṭṭhāpessasi? Bhattaggaṃ kolāhalaṃ ahosi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na, bhikkhave, vippakatabhojano [bhojano ānantariko (syā.)] bhikkhu vuṭṭhāpetabbo. Yo vuṭṭhāpeyya, āpatti dukkaṭassa. Sace vuṭṭhāpeti, pavārito ca hoti, 『gaccha udakaṃ āharā』ti vattabbo. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, sādhukaṃ sitthāni gilitvā vuḍḍhatarassa bhikkhuno āsanaṃ dātabbaṃ. Na tvevāhaṃ, bhikkhave, kenaci pariyāyena vuḍḍhatarassa bhikkhuno āsanaṃ paṭibāhitabbanti vadāmi. Yo paṭibāheyya, āpatti dukkaṭassāti』』.
Tena kho pana samayena chabbaggiyā bhikkhū gilāne bhikkhū vuṭṭhāpenti. Gilānā evaṃ vadenti – 『『na mayaṃ, āvuso, sakkoma vuṭṭhātuṃ, gilānāmhā』』ti. 『『Mayaṃ āyasmante vuṭṭhāpessāmā』』ti pariggahetvā vuṭṭhāpetvā ṭhitake muñcanti. Gilānā mucchitā papatanti. Bhagavato etamatthaṃ ārocesuṃ . 『『Na, bhikkhave, gilāno vuṭṭhāpetabbo. Yo vuṭṭhāpeyya, āpatti dukkaṭassā』』ti.
Tena kho pana samayena chabbaggiyā bhikkhū 『gilānā mayamhā avuṭṭhāpanīyā』ti varaseyyāyo palibuddhenti [palibundhanti (ka.)]. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, gilānassa patirūpaṃ seyyaṃ dātu』』nti.
Tena kho pana samayena chabbaggiyā bhikkhū lesakappena senāsanaṃ paṭibāhanti. Bhagavato etamatthaṃ ārocesuṃ. 『『Na, bhikkhave, lesakappena senāsanaṃ paṭibāhitabbaṃ. Yo paṭibāheyya, āpatti dukkaṭassā』』ti.
以下是完整的中文直譯: 那時,一位阿耆毗外道弟子的大臣設僧食。尊者優波難陀·釋迦子遲到后,讓正在吃飯的鄰座比丘起座。食堂里一片混亂。然後那位大臣抱怨、不滿、批評說:"釋迦子沙門怎麼能遲到后讓正在吃飯的鄰座比丘起座呢!食堂里一片混亂。難道不能坐在其他地方吃到飽嗎?"比丘們聽到那位大臣的抱怨、不滿和批評。那些少欲的比丘......抱怨、不滿、批評說:"尊者優波難陀·釋迦子怎麼能遲到后讓正在吃飯的鄰座比丘起座呢!食堂里一片混亂。"然後那些比丘把這件事告訴世尊。"優波難陀,據說你遲到后讓正在吃飯的鄰座比丘起座,食堂里一片混亂,是真的嗎?""是真的,世尊。"佛陀世尊呵責道......"愚人,你怎麼能遲到后讓正在吃飯的鄰座比丘起座呢?食堂里一片混亂。愚人,這不會使不信者生信......"呵責后......做了法語開示,然後對比丘們說:"比丘們,不應讓正在吃飯的比丘起座。誰讓起座,犯突吉羅。如果讓起座,他已經吃飽了,應該說'去拿些水來'。如果這樣能得到,那就好。如果得不到,應該好好嚥下食物,把座位讓給年長的比丘。比丘們,我絕不允許以任何理由拒絕給年長的比丘座位。誰拒絕,犯突吉羅。" 那時,六群比丘讓生病的比丘起座。病人這樣說:"朋友們,我們不能起來,我們生病了。""我們會扶尊者們起來。"他們抓住病人扶起來,然後放開站著的病人。病人暈倒摔倒。他們把這件事告訴世尊。"比丘們,不應讓病人起座。誰讓起座,犯突吉羅。" 那時,六群比丘說"我們生病了,不能被讓起座",佔據最好的床位。他們把這件事告訴世尊。"比丘們,我允許給病人適當的床位。" 那時,六群比丘以微小的理由拒絕給住處。他們把這件事告訴世尊。"比丘們,不應以微小的理由拒絕給住處。誰拒絕,犯突吉羅。"
[pāci. 122] Tena kho pana samayena sattarasavaggiyā bhikkhū aññataraṃ paccantimaṃ mahāvihāraṃ paṭisaṅkharonti – 『idha mayaṃ vassaṃ vasissāmā』ti. Addasaṃsu [addasāsuṃ (ka.)] kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū vihāraṃ [aññataraṃ vihāraṃ (ka.)] paṭisaṅkharonte. Disvāna evamāhaṃsu – 『『ime, āvuso, sattarasavaggiyā bhikkhū vihāraṃ paṭisaṅkharonti. Handa ne vuṭṭhāpessāmā』』ti. Ekacce evamāhaṃsu – 『『āgamethāvuso, yāva paṭisaṅkharonti, paṭisaṅkhate vuṭṭhāpessāmā』』ti. Atha kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū etadavocuṃ – 『『uṭṭhethāvuso, amhākaṃ vihāro pāpuṇātī』』ti. 『『Nanu, āvuso, paṭikacceva ācikkhitabbaṃ? Mayañcaññaṃ paṭisaṅkhareyyāmā』』ti. 『『Nanu, āvuso, saṅghiko vihāro』』ti? 『『Āmāvuso, saṅghiko vihāro』』ti. 『『Uṭṭhethāvuso, amhākaṃ vihāro pāpuṇātī』』ti. 『『Mahallako, āvuso, vihāro; tumhepi vasatha, mayampi vasissāmā』』ti. 『『Uṭṭhethāvuso, amhākaṃ vihāro pāpuṇātī』』ti kupitā anattamanā gīvāyaṃ gahetvā nikkaḍḍhanti. Te nikkaḍḍhiyamānā rodanti. Bhikkhū evamāhaṃsu – 『『kissa tumhe, āvuso, rodathā』』ti? 『『Ime, āvuso, chabbaggiyā bhikkhū kupitā anattamanā amhe saṅghikā vihārā nikkaḍḍhantī』』ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṅghikā vihārā nikkaḍḍhissantī』』ti! Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… 『『saccaṃ kira, tumhe bhikkhave, kupitā anattamanā saṅghikā vihārā bhikkhū nikkaḍḍhathā』』ti? 『『Saccaṃ bhagavā』』ti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na, bhikkhave, kupitena anattamanena bhikkhu saṅghikā vihārā nikkaḍḍhitabbo. Yo nikkaḍḍheyya, yathādhammo kāretabbo. Anujānāmi, bhikkhave, senāsanaṃ gāhetu』』nti.
Senāsanaggāhāpakasammuti
- Atha kho bhikkhūnaṃ etadahosi – 『kena nu kho senāsanaṃ gāhetabba』』nti? Bhagavato etamatthaṃ ārocesuṃ …pe… 『『anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ senāsanaggāhāpakaṃ sammannituṃ – yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gahitāgahitañca jāneyya. Evañca pana, bhikkhave, sammannitabbo –
『『Paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ senāsanaggāhāpakaṃ sammanneyya. Esā ñatti.
『『Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ senāsanaggāhāpakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno senāsanaggāhāpakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Sammato saṅghena itthannāmo bhikkhu senāsanaggāhāpako. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti .
以下是完整的中文直譯: 那時,十七群比丘正在修繕一座邊遠的大精舍,想:"我們將在這裡安居。"六群比丘看到十七群比丘在修繕精舍。看到后這樣說:"朋友們,這些十七群比丘在修繕精舍。來吧,讓我們趕他們走。"有些人說:"朋友們,等等,等他們修繕好了再趕走。"然後六群比丘對十七群比丘說:"朋友們,走開,這精舍歸我們了。""朋友們,難道不應該提前說嗎?我們本可以修繕另一座。""朋友們,這不是僧團的精舍嗎?""是的,朋友們,這是僧團的精舍。""朋友們,走開,這精舍歸我們了。""朋友們,精舍很大,你們住,我們也住。""朋友們,走開,這精舍歸我們了。"他們生氣不悅,抓住脖子把他們趕出去。被趕出去的人哭泣。比丘們問:"朋友們,你們為什麼哭?""朋友們,這些六群比丘生氣不悅,把我們從僧團的精舍趕出去。"那些少欲的比丘......抱怨、不滿、批評說:"六群比丘怎麼能生氣不悅,把比丘從僧團的精舍趕出去呢!"然後那些比丘把這件事告訴世尊......"比丘們,據說你們生氣不悅,把比丘從僧團的精舍趕出去,是真的嗎?""是真的,世尊。"......呵責后......做了法語開示,然後對比丘們說:"比丘們,不應生氣不悅把比丘從僧團的精舍趕出去。誰趕出去,應按法處置。比丘們,我允許分配住處。" 分配住處的人的任命 然後比丘們想:"應該由誰來分配住處呢?"他們把這件事告訴世尊......(世尊說):"比丘們,我允許任命具備五個條件的比丘為分配住處的人:不隨欲而行,不隨瞋而行,不隨癡而行,不隨怖而行,知道已分配和未分配的。比丘們,應該這樣任命: 首先應該請求比丘,請求後由一位有能力的比丘向僧團宣佈 - "尊者們,請僧團聽我說。如果僧團認為時機適當,僧團應該任命某某比丘為分配住處的人。這是動議。 尊者們,請僧團聽我說。僧團正在任命某某比丘為分配住處的人。如果尊者們同意任命某某比丘為分配住處的人,請保持沉默;如果不同意,請說出來。 僧團已經任命某某比丘為分配住處的人。僧團同意,所以保持沉默。我如此認定。"
- Atha kho senāsanaggāhāpakānaṃ bhikkhūnaṃ etadahosi – 『『kathaṃ nu kho senāsanaṃ gāhetabba』』nti? Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, paṭhamaṃ bhikkhū gaṇetuṃ , bhikkhū gaṇetvā seyyā gaṇetuṃ, seyyā gaṇetvā seyyaggena gāhetu』』nti. Seyyaggena gāhentā seyyā ussārayiṃsu…pe… 『『anujānāmi, bhikkhave, vihāraggena gāhetu』』nti. Vihāraggena gāhentā vihārā ussārayiṃsu…pe… 『『anujānāmi, bhikkhave, pariveṇaggena gāhetu』』nti. Pariveṇaggena gāhentā pariveṇā ussārayiṃsu…pe… 『『anujānāmi, bhikkhave, anubhāgampi dātuṃ. Gahite anubhāge añño bhikkhu āgacchati, na akāmā dātabbo』』ti.
Tena kho pana samayena bhikkhū nissīme ṭhitassa senāsanaṃ gāhenti. Bhagavato etamatthaṃ ārocesuṃ. 『『Na, bhikkhave, nissīme ṭhitassa senāsanaṃ gāhetabbaṃ. Yo gāheyya, āpatti dukkaṭassā』』ti.
Tena kho pana samayena bhikkhū senāsanaṃ gahetvā sabbakālaṃ paṭibāhanti. Bhagavato etamatthaṃ ārocesuṃ. 『『Na, bhikkhave, senāsanaṃ gahetvā sabbakālaṃ paṭibāhetabbaṃ. Yo paṭibāheyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, vassānaṃ temāsaṃ paṭibāhituṃ, utukālaṃ pana na paṭibāhitu』』nti.
Atha kho bhikkhūnaṃ etadahosi – 『『kati nu kho senāsanaggāhā』』ti? Bhagavato etamatthaṃ ārocesuṃ. 『『Tayo me, bhikkhave, senāsanaggāhā – purimako, pacchimako, antarāmuttako. Aparajjugatāya āsāḷhiyā purimako gāhetabbo. Māsagatāya āsāḷhiyā pacchimako gāhetabbo. Aparajjugatāya pavāraṇāya āyatiṃ vassāvāsatthāya antarāmuttako gāhetabbo. Ime kho, bhikkhave, tayo senāsanaggāhā』』ti.
Dutiyabhāṇavāro niṭṭhito.
-
Tatiyabhāṇavāro
-
Tena kho pana samayena āyasmā upanando sakyaputto sāvatthiyaṃ senāsanaṃ gahetvā aññataraṃ gāmakāvāsaṃ agamāsi. Tatthapi senāsanaṃ aggahesi. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『ayaṃ, āvuso, āyasmā upanando sakyaputto bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Sacāyaṃ idha vassaṃ vasissati, sabbeva mayaṃ na phāsu bhavissāma. Handa naṃ pucchāmā』』ti. Atha kho te bhikkhū āyasmantaṃ upanandaṃ sakyaputtaṃ etadavocuṃ – 『『nanu tayā, āvuso upananda, sāvatthiyaṃ senāsanaṃ gahita』』nti? 『『Evamāvuso』』ti. 『『Kiṃ pana tvaṃ, āvuso upananda, eko dve paṭibāhasī』』ti? 『『Idhadānāhaṃ āvuso, muñcāmi; tattha gaṇhāmī』』ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma āyasmā upanando sakyaputto eko dve paṭibāhessatī』』ti! Bhagavato etamatthaṃ ārocesuṃ…pe… 『『saccaṃ kira tvaṃ, upananda, eko dve paṭibāhasī』』ti? 『『Saccaṃ bhagavā』』ti. Vigarahi buddho bhagavā…pe… 『『kathañhi nāma tvaṃ, moghapurisa, eko dve paṭibāhissasi? Tattha tayā, moghapurisa, gahitaṃ idha muttaṃ, idha tayā gahitaṃ tatra muttaṃ. Evaṃ kho tvaṃ, moghapurisa, ubhayattha paribāhiro. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na, bhikkhave, ekena dve paṭibāhetabbā. Yo paṭibāheyya, āpatti dukkaṭassā』』ti.
以下是完整的中文直譯: 然後分配住處的比丘們想:"應該如何分配住處呢?"他們把這件事告訴世尊。"比丘們,我允許先數比丘,數完比丘后數床位,數完床位后按床位分配。"按床位分配時,床位不夠......(世尊說):"比丘們,我允許按精舍分配。"按精舍分配時,精舍不夠......(世尊說):"比丘們,我允許按院落分配。"按院落分配時,院落不夠......(世尊說):"比丘們,我允許給予一部分。給予一部分后,如果另一位比丘來,不應勉強給。" 那時,比丘們給站在界外的人分配住處。他們把這件事告訴世尊。"比丘們,不應給站在界外的人分配住處。誰分配,犯突吉羅。" 那時,比丘們得到住處后一直佔用。他們把這件事告訴世尊。"比丘們,得到住處后不應一直佔用。誰佔用,犯突吉羅。比丘們,我允許在雨季三個月佔用,但不應在非雨季佔用。" 然後比丘們想:"有幾次分配住處呢?"他們把這件事告訴世尊。"比丘們,有三次分配住處 - 前分配、後分配和中間分配。阿沙荼月的前一天應進行前分配。阿沙荼月圓日應進行後分配。自恣日的前一天應為來年雨安居進行中間分配。比丘們,這就是三次分配住處。" 第二誦品結束。 第三誦品 那時,尊者優波難陀·釋迦子在舍衛城得到住處后,又去了一個村莊精舍。在那裡他也得到了住處。然後那些比丘想:"朋友們,這位尊者優波難陀·釋迦子是製造爭端、爭吵、爭論、口舌和僧團糾紛的人。如果他在這裡安居,我們都會不舒服。來,讓我們問問他。"然後那些比丘對尊者優波難陀·釋迦子說:"朋友優波難陀,你不是在舍衛城得到住處了嗎?""是的,朋友們。""朋友優波難陀,你一個人佔用兩個地方嗎?""朋友們,現在我放棄這裡,取那裡。"那些少欲的比丘......抱怨、不滿、批評說:"尊者優波難陀·釋迦子怎麼能一個人佔用兩個地方呢!"他們把這件事告訴世尊......"優波難陀,據說你一個人佔用兩個地方,是真的嗎?""是真的,世尊。"佛陀世尊呵責道......"愚人,你怎麼能一個人佔用兩個地方呢?愚人,你在那裡得到的這裡放棄,在這裡得到的那裡放棄。愚人,你這樣兩邊都失去了。愚人,這不會使不信者生信......"呵責后......做了法語開示,然後對比丘們說:"比丘們,一個人不應占用兩個地方。誰佔用,犯突吉羅。"
320.[pāci. 438] Tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena vinayakathaṃ katheti, vinayassa vaṇṇaṃ bhāsati, vinayapariyattiyā vaṇṇaṃ bhāsati, ādissa ādissa āyasmato upālissa vaṇṇaṃ bhāsati. Bhikkhūnaṃ etadahosi – 『『bhagavā kho anekapariyāyena vinayakathaṃ katheti, vinayassa vaṇṇaṃ bhāsati, vinayapariyattiyā vaṇṇaṃ bhāsati, ādissa ādissa āyasmato upālissa vaṇṇaṃ bhāsati. Handa mayaṃ, āvuso, āyasmato upālissa santike vinayaṃ pariyāpuṇāmā』』ti. Tedha [te ca (syā. ka.)] bahū bhikkhū therā ca navā ca majjhimā ca āyasmato upālissa santike vinayaṃ pariyāpuṇanti. Āyasmā upāli ṭhitakova uddisati therānaṃ bhikkhūnaṃ gāravena. Therāpi bhikkhū ṭhitakāva uddisāpenti dhammagāravena. Tattha therā ceva bhikkhū kilamanti, āyasmā ca upāli kilamati. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, navakena bhikkhunā uddisantena samake vā āsane nisīdituṃ, uccatare vā dhammagāravena; therena bhikkhunā uddisāpentena samake vā āsane nisīdituṃ, nīcatare vā dhammagāravenā』』ti.
Tena kho pana samayena bahū bhikkhū āyasmato upālissa santike ṭhitakā uddesaṃ paṭimānentā kilamanti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, samānāsanikehi saha nisīditu』』nti. Atha kho bhikkhūnaṃ etadahosi – 『『kittāvatā nu kho samānāsaniko hotī』』ti? Bhagavato etamatthaṃ ārocesuṃ – 『『anujānāmi, bhikkhave, tivassantarena saha nisīditu』』nti.
Tena kho pana samayena sambahulā bhikkhū samānāsanikā mañce [ekamañce (syā.)] nisīditvā mañcaṃ bhindiṃsu, pīṭhe [ekapīṭhe (syā.)] nisīditvā pīṭhaṃ bhindiṃsu. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, tivaggassa mañcaṃ, tivaggassa pīṭha』』nti. Tivaggopi mañce nisīditvā mañcaṃ bhindi, pīṭhe nisīditvā pīṭhaṃ bhindi…pe… 『『anujānāmi, bhikkhave, duvaggassa mañcaṃ, duvaggassa pīṭha』』nti.
Tena kho pana samayena bhikkhū asamānāsanikehi saha dīghāsane nisīdituṃ kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, ṭhapetvā paṇḍakaṃ, mātugāmaṃ, ubhatobyañjanakaṃ, asamānāsanikehi saha dīghāsane nisīditu』』nti. Atha kho bhikkhūnaṃ etadahosi – 『『kittakaṃ pacchimaṃ nu kho dīghāsanaṃ hotī』』ti? Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, yaṃ tiṇṇaṃ pahoti, ettakaṃ pacchimaṃ dīghāsana』』nti.
Tena kho pana samayena visākhā migāramātā saṅghassa atthāya sāḷindaṃ pāsādaṃ kārāpetukāmā hoti hatthinakhakaṃ. Atha kho bhikkhūnaṃ etadahosi – 『『kiṃ nu kho bhagavatā pāsādaparibhogo anuññāto kiṃ ananuññāto』』ti? Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, sabbaṃ pāsādaparibhoga』』nti.
Tena kho pana samayena rañño pasenadissa kosalassa ayyikā kālaṅkatā hoti. Tassa kālaṅkiriyāya saṅghassa bahuṃ akappiyabhaṇḍaṃ uppannaṃ hoti, seyyathidaṃ – āsandi, pallaṅko, gonako , cittako, paṭikā, paṭalikā, tūlikā, vikatikā, uddalomī, ekantalomī, kaṭṭissaṃ, koseyyaṃ, kuttakaṃ, hatthattharaṃ, assattharaṃ, rathattharaṃ, ajinappaveṇi, kadalimigappavarapaccattharaṇaṃ, sauttaracchadaṃ, ubhatolohitakūpadhānaṃ. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, āsandiyā pāde chinditvā paribhuñjituṃ, pallaṅkassa vāḷe bhinditvā paribhuñjituṃ, tūlikaṃ vijaṭetvā bibbohanaṃ kātuṃ, avasesaṃ bhūmattharaṇaṃ [summattharaṇaṃ (sī. syā.)] kātu』』nti.
Avissajjiyavatthu
以下是完整的中文直譯: 那時,世尊以多種方式向比丘們講說律的話語,讚歎律,讚歎學習律,一再讚歎尊者優波離。比丘們想:"世尊以多種方式講說律的話語,讚歎律,讚歎學習律,一再讚歎尊者優波離。朋友們,來吧,讓我們跟尊者優波離學習律。"於是許多長老、新學和中級的比丘跟尊者優波離學習律。尊者優波離因為尊敬長老比丘們而站著誦讀。長老比丘們也因為尊重法而站著聽誦。這樣長老比丘們疲勞,尊者優波離也疲勞。他們把這件事告訴世尊。"比丘們,我允許新學比丘誦讀時出於尊重法可以坐在相同或更高的座位上;長老比丘聽誦時出於尊重法可以坐在相同或更低的座位上。" 那時,許多比丘站著等待尊者優波離誦讀而疲勞。他們把這件事告訴世尊。"比丘們,我允許同座位的人一起坐。"然後比丘們想:"多大年齡差算是同座位呢?"他們把這件事告訴世尊。"比丘們,我允許相差三年內的人一起坐。" 那時,許多同座位的比丘坐在一張床上把床坐壞了,坐在一張椅子上把椅子坐壞了。他們把這件事告訴世尊。"比丘們,我允許三人一組坐床,三人一組坐椅子。"三人一組坐床也把床坐壞了,坐椅子也把椅子坐壞了......"比丘們,我允許兩人一組坐床,兩人一組坐椅子。" 那時,比丘們疑慮不敢與非同座位的人一起坐長凳。他們把這件事告訴世尊。"比丘們,我允許除了黃門、女人、兩性人外,與非同座位的人一起坐長凳。"然後比丘們想:"最小的長凳是多長呢?"他們把這件事告訴世尊。"比丘們,我允許最小的長凳能容納三人。" 那時,毗舍佉·彌迦羅之母想為僧團建造一座帶陽臺的高樓,像象牙一樣。然後比丘們想:"世尊是否允許使用高樓呢?"他們把這件事告訴世尊。"比丘們,我允許使用一切高樓。" 那時,波斯匿王的祖母去世了。她去世后,僧團得到了許多不適當的物品,即:長椅、臥椅、長毛毯、彩色毯、白毯、花毯、棉被、繡花毯、兩面毛毯、單面毛毯、絲毯、大毯、象毯、馬毯、車毯、羚羊皮毯、迦達利鹿皮上等床單,有頂蓋和兩端有紅色枕頭的床。他們把這件事告訴世尊。"比丘們,我允許砍掉長椅的腳后使用,打碎臥椅的裝飾后使用,拆開棉被做枕頭,其餘的做地毯。" 不可捨棄物
- Tena kho pana samayena sāvatthiyā avidūre aññatarasmiṃ gāmakāvāse āvāsikā bhikkhū upaddutā honti āgantukagamikānaṃ bhikkhūnaṃ senāsanaṃ paññapentā. Atha kho tesaṃ bhikkhūnaṃ etadahosi – 『『etarahi kho mayaṃ, āvuso, upaddutā āgantukagamikānaṃ bhikkhūnaṃ senāsanaṃ paññapentā. Handa mayaṃ, āvuso, sabbaṃ saṅghikaṃ senāsanaṃ ekassa dema. Tassa santakaṃ paribhuñjissāmā』』ti. Te sabbaṃ saṅghikaṃ senāsanaṃ ekassa adaṃsu. Āgantukā bhikkhū te bhikkhū etadavocuṃ – 『『amhākaṃ, āvuso, senāsanaṃ paññāpethā』』ti. 『『Natthāvuso, saṅghikaṃ senāsanaṃ; sabbaṃ amhehi ekassa dinna』』nti. 『『Kiṃ pana tumhe, āvuso, saṅghikaṃ senāsanaṃ vissajjethā』』ti? 『『Evamāvuso』』ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma bhikkhū saṅghikaṃ senāsanaṃ vissajjessantī』』ti [vissajjissantīti (ka.)]! Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… 『『saccaṃ kira, bhikkhave, bhikkhū saṅghikaṃ senāsanaṃ vissajjentī』』ti? 『『Saccaṃ bhagavā』』ti. Vigarahi buddho bhagavā…pe… 『『kathañhi nāma te, bhikkhave, moghapurisā saṅghikaṃ senāsanaṃ vissajjessanti? Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi –
『『Pañcimāni, bhikkhave, avissajjiyāni, na vissajjetabbāni [na vissajjitabbāni (ka.)], saṅghena vā gaṇena vā puggalena vā. Vissajjitānipi avissajjitāni honti. Yo vissajjeyya, āpatti thullaccayassa. Katamāni pañca? Ārāmo, ārāmavatthu – idaṃ paṭhamaṃ avissajjiyaṃ, na vissajjetabbaṃ, saṅghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya, āpatti thullaccayassa.
『『Vihāro, vihāravatthu – idaṃ dutiyaṃ avissajjiyaṃ, na vissajjetabbaṃ, saṅghena vā gaṇena vā puggallena vā. Vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya, āpatti thullaccayassa.
『『Mañco, pīṭhaṃ, bhisi, bibbohanaṃ – idaṃ tatiyaṃ avissajjiyaṃ, na vissajjetabbaṃ, saṅghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya, āpatti thullaccayassa.
『『Lohakumbhī , lohabhāṇakaṃ, lohavārako, lohakaṭāhaṃ, vāsi, parasu [pharasu (sī. syā. ka.)], kuṭhārī [kudhārī (ka.)], kudālo, nikhādanaṃ – idaṃ catutthaṃ avissajjiyaṃ, na vissajjetabbaṃ, saṅghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya, āpatti thullaccayassa.
『『Valli, veḷu, muñjaṃ, pabbajaṃ [babbajaṃ (sī.)], tiṇaṃ, mattikā, dārubhaṇḍaṃ, mattikābhaṇḍaṃ – idaṃ pañcamaṃ avissajjiyaṃ, na vissajjetabbaṃ, saṅghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaṃ hoti. Yo vissajjeyya, āpatti thullaccayassa. Imāni kho, bhikkhave, pañca avissajjiyāni, na vissajjetabbāni, saṅghena vā gaṇena vā puggalena vā. Vissajjitānipi avissajjitāni honti. Yo vissajjeyya, āpatti thullaccayassā』』ti.
Avebhaṅgiyavatthu
以下是完整的中文直譯: 那時,在舍衛城附近的一個村莊精舍里,常住比丘們因為要為來訪和離去的比丘準備住處而感到困擾。然後那些比丘想:"朋友們,現在我們因為要為來訪和離去的比丘準備住處而感到困擾。朋友們,來吧,讓我們把所有僧團的住處給一個人。我們將使用他的東西。"他們把所有僧團的住處給了一個人。來訪的比丘對那些比丘說:"朋友們,請為我們準備住處。""朋友們,沒有僧團的住處了;我們已經全部給了一個人。""朋友們,你們捨棄了僧團的住處嗎?""是的,朋友們。"那些少欲的比丘......抱怨、不滿、批評說:"比丘們怎麼能捨棄僧團的住處呢!"然後那些比丘把這件事告訴世尊......"比丘們,據說比丘們捨棄僧團的住處,是真的嗎?""是真的,世尊。"佛陀世尊呵責道......"比丘們,那些愚人怎麼能捨棄僧團的住處呢?比丘們,這不會使不信者生信......"呵責后......做了法語開示,然後對比丘們說: "比丘們,有五種不可捨棄物,不應被捨棄,無論是僧團、團體還是個人。即使被捨棄也仍是不可捨棄的。誰捨棄,犯偷蘭遮。哪五種?園林和園林地 - 這是第一種不可捨棄物,不應被捨棄,無論是僧團、團體還是個人。即使被捨棄也仍是不可捨棄的。誰捨棄,犯偷蘭遮。 精舍和精舍地 - 這是第二種不可捨棄物,不應被捨棄,無論是僧團、團體還是個人。即使被捨棄也仍是不可捨棄的。誰捨棄,犯偷蘭遮。 床、椅子、床墊、枕頭 - 這是第三種不可捨棄物,不應被捨棄,無論是僧團、團體還是個人。即使被捨棄也仍是不可捨棄的。誰捨棄,犯偷蘭遮。 銅罐、銅盆、銅桶、銅鍋、斧頭、大斧、小斧、鋤頭、鐵鍬 - 這是第四種不可捨棄物,不應被捨棄,無論是僧團、團體還是個人。即使被捨棄也仍是不可捨棄的。誰捨棄,犯偷蘭遮。 藤、竹、文加草、蘆草、草、泥土、木器、陶器 - 這是第五種不可捨棄物,不應被捨棄,無論是僧團、團體還是個人。即使被捨棄也仍是不可捨棄的。誰捨棄,犯偷蘭遮。比丘們,這就是五種不可捨棄物,不應被捨棄,無論是僧團、團體還是個人。即使被捨棄也仍是不可捨棄的。誰捨棄,犯偷蘭遮。" 不可分割物
- Atha kho bhagavā sāvatthiyaṃ yathābhirantaṃ viharitvā yena kīṭāgiri tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sāriputtamoggallānehi ca. Assosuṃ kho assajipunabbasukā bhikkhū – 『『bhagavā kira kīṭāgiriṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sāriputtamoggallānehi ca』』. 『『Handa mayaṃ, āvuso, sabbaṃ saṅghikaṃ senāsanaṃ bhājema. Pāpicchā sāriputtamoggallānā, pāpikānaṃ icchānaṃ vasaṃ gatā; na mayaṃ tesaṃ senāsanaṃ paññapessāmā』』ti, te sabbaṃ saṅghikaṃ senāsanaṃ bhājesuṃ. Atha kho bhagavā anupubbena cārikaṃ caramāno yena kīṭāgiri tadavasari. Atha kho bhagavā sambahule bhikkhū āmantesi – 『『gacchatha tumhe, bhikkhave; assajipunabbasuke bhikkhū upasaṅkamitvā evaṃ vadetha – 『bhagavā, āvuso, āgacchati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sāriputtamoggallānehi ca. Bhagavato ca, āvuso, senāsanaṃ paññapetha, bhikkhusaṅghassa ca, sāriputtamoggallānānañcā』』』ti. 『『Evaṃ bhante』』ti kho te bhikkhū bhagavato paṭissutvā yena assajipunabbasukā bhikkhū tenupasaṅkamiṃsu, upasaṅkamitvā assajipunabbasuke bhikkhū etadavocuṃ – 『『bhagavā, āvuso, āgacchati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sāriputtamoggallānehi ca . Bhagavato ca, āvuso, senāsanaṃ paññapetha, bhikkhusaṅghassa ca, sāriputtamoggallānānañcā』』ti. 『『Natthāvuso, saṅghikaṃ senāsanaṃ. Sabbaṃ amhehi bhājitaṃ. Svāgataṃ, āvuso, bhagavato. Yasmiṃ vihāre bhagavā icchissati tasmiṃ vihāre vasissati. Pāpicchā sāriputtamoggallānā, pāpikānaṃ icchānaṃ vasaṃ gatā. Na mayaṃ tesaṃ senāsanaṃ paññapessāmā』』ti. 『『Kiṃ pana tumhe, āvuso, saṅghikaṃ senāsanaṃ bhājitthā』』ti? 『『Evamāvuso』』ti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma assajipunabbasukā bhikkhū saṅghikaṃ senāsanaṃ bhājessantī』』ti! Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave…pe… 『『saccaṃ bhagavā』』ti. Vigarahi buddho bhagavā…pe… 『『kathañhi nāma te, bhikkhave, moghapurisā saṅghikaṃ senāsanaṃ bhājessanti? Netaṃ, bhikkhave, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi –
『『Pañcimāni, bhikkhave, avebhaṅgiyāni [avebhaṅgikāni (ka.)], na vibhajitabbāni, saṅghena vā gaṇena vā puggalena vā. Vibhattānipi avibhattāni honti. Yo vibhajeyya, āpatti thullaccayassa. Katamāni pañca? Ārāmo, ārāmavatthu – idaṃ paṭhamaṃ avebhaṅgiyaṃ, na vibhajitabbaṃ, saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaṃ hoti. Yo vibhajeyya, āpatti thullaccayassa.
『『Vihāro, vihāravatthu – idaṃ dutiyaṃ avebhaṅgiyaṃ, na vibhajitabbaṃ, saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaṃ hoti. Yo vibhajeyya, āpatti thullaccayassa.
『『Mañco, pīṭhaṃ, bhisi, bibbohanaṃ – idaṃ tatiyaṃ avebhaṅgiyaṃ, na vibhajitabbaṃ, saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaṃ hoti. Yo vibhajeyya, āpatti thullaccayassa.
『『Lohakumbhī, lohabhāṇakaṃ, lohavārako, lohakaṭāhaṃ, vāsī, parasu, kuṭhārī, kudālo, nikhādanaṃ – idaṃ catutthaṃ avebhaṅgiyaṃ, na vibhajitabbaṃ, saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaṃ hoti. Yo vibhajeyya, āpatti thullaccayassa.
『『Vallī, veḷu, muñjaṃ, pabbajaṃ, tiṇaṃ, mattikā, dārubhaṇḍaṃ, mattikābhaṇḍaṃ – idaṃ pañcamaṃ avebhaṅgiyaṃ, na vibhajitabbaṃ, saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaṃ hoti. Yo vibhajeyya, āpatti thullaccayassa. Imāni kho, bhikkhave, pañca avebhaṅgiyāni, na vibhajitabbāni, saṅghena vā gaṇena vā puggalena vā. Vibhattānipi avibhattāni honti. Yo vibhajeyya, āpatti thullaccayassā』』ti.
Navakammadānakathā
以下是完整的中文直譯: 然後世尊在舍衛城住了一段時間后,與大比丘僧團一起向基塔吉里遊行,約有五百位比丘,還有舍利弗和目犍連。阿說示和普那婆蘇比丘聽說:"據說世尊正在向基塔吉里走來,與大比丘僧團一起,約有五百位比丘,還有舍利弗和目犍連。""朋友們,來吧,讓我們分配所有僧團的住處。舍利弗和目犍連是惡欲者,受惡欲支配;我們不會為他們準備住處。"他們分配了所有僧團的住處。然後世尊逐步遊行,到達了基塔吉里。然後世尊對許多比丘說:"比丘們,你們去,到阿說示和普那婆蘇比丘那裡,這樣說:'朋友們,世尊正在來,與大比丘僧團一起,約有五百位比丘,還有舍利弗和目犍連。朋友們,請為世尊、比丘僧團和舍利弗、目犍連準備住處。'""是的,尊者。"那些比丘回答世尊后,去到阿說示和普那婆蘇比丘那裡,到了后對阿說示和普那婆蘇比丘說:"朋友們,世尊正在來,與大比丘僧團一起,約有五百位比丘,還有舍利弗和目犍連。朋友們,請為世尊、比丘僧團和舍利弗、目犍連準備住處。""朋友們,沒有僧團的住處了。我們已經全部分配了。朋友們,歡迎世尊。世尊想住在哪個精舍就住在哪個精舍。舍利弗和目犍連是惡欲者,受惡欲支配。我們不會為他們準備住處。""朋友們,你們分配了僧團的住處嗎?""是的,朋友們。"那些少欲的比丘......抱怨、不滿、批評說:"阿說示和普那婆蘇比丘怎麼能分配僧團的住處呢!"然後那些比丘把這件事告訴世尊......比丘們,據說......(世尊問)"是真的嗎?""是真的,世尊。"佛陀世尊呵責道......"比丘們,那些愚人怎麼能分配僧團的住處呢?比丘們,這不會使不信者生信......"呵責后......做了法語開示,然後對比丘們說: "比丘們,有五種不可分割物,不應被分割,無論是僧團、團體還是個人。即使被分割也仍是不可分割的。誰分割,犯偷蘭遮。哪五種?園林和園林地 - 這是第一種不可分割物,不應被分割,無論是僧團、團體還是個人。即使被分割也仍是不可分割的。誰分割,犯偷蘭遮。 精舍和精舍地 - 這是第二種不可分割物,不應被分割,無論是僧團、團體還是個人。即使被分割也仍是不可分割的。誰分割,犯偷蘭遮。 床、椅子、床墊、枕頭 - 這是第三種不可分割物,不應被分割,無論是僧團、團體還是個人。即使被分割也仍是不可分割的。誰分割,犯偷蘭遮。 銅罐、銅盆、銅桶、銅鍋、斧頭、大斧、小斧、鋤頭、鐵鍬 - 這是第四種不可分割物,不應被分割,無論是僧團、團體還是個人。即使被分割也仍是不可分割的。誰分割,犯偷蘭遮。 藤、竹、文加草、蘆草、草、泥土、木器、陶器 - 這是第五種不可分割物,不應被分割,無論是僧團、團體還是個人。即使被分割也仍是不可分割的。誰分割,犯偷蘭遮。比丘們,這就是五種不可分割物,不應被分割,無論是僧團、團體還是個人。即使被分割也仍是不可分割的。誰分割,犯偷蘭遮。" 關於給予新建工程
- Atha kho bhagavā kīṭāgirismiṃ yathābhirantaṃ viharitvā yena āḷavī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena āḷavī tadavasari. Tatra sudaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena āḷavakā [āḷavikā (syā. ka.)] bhikkhū evarūpāni navakammāni denti – piṇḍanikkhepanamattenapi navakammaṃ denti; kuṭṭalepanamattenapi navakammaṃ denti; dvāraṭṭhapanamattenapi navakammaṃ denti; aggaḷavaṭṭikaraṇamattenapi navakammaṃ denti; ālokasandhikaraṇamattenapi navakammaṃ denti; setavaṇṇakaraṇamattenapi navakammaṃ denti; kāḷavaṇṇakaraṇamattenapi navakammaṃ denti; gerukaparikammakaraṇamattenapi navakammaṃ denti; chādanamattenapi navakammaṃ denti; bandhanamattenapi navakammaṃ denti; bhaṇḍikāṭṭhapanamattenapi navakammaṃ denti; khaṇḍaphullapaṭisaṅkharaṇamattenapi navakammaṃ denti; paribhaṇḍakaraṇamattenapi navakammaṃ denti; vīsativassikampi navakammaṃ denti; tiṃsavassikampi navakammaṃ denti; yāvajīvikampi navakammaṃ denti; dhūmakālikampi pariyositaṃ vihāraṃ navakammaṃ denti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma āḷavakā bhikkhū evarūpāni navakammāni dassanti – piṇḍanikkhepanamattenapi navakammaṃ dassanti; kuṭṭalepanamattenapi… dvāraṭṭhapanamattenapi … aggaḷavaṭṭikaraṇamattenapi… ālokasandhikaraṇamattenapi… setavaṇṇakaraṇamattenapi… kāḷavaṇṇakaraṇamattenapi… gerukaparikammakaraṇamattenapi… chādenamattenapi… bandhanamattenapi… bhaṇḍikāḷapanamattenapi… khaṇḍaphullapaṭisaṅkharaṇamattenapi… paribhaṇḍakaraṇamattenapi… visativassikampi… tiṃsavassikampi… yāvajīvikampi… dhūmakālikampi pariyositaṃ vihāraṃ navakammaṃ dassantī』』ti! Bhagavato etamatthaṃ ārocesuṃ…pe… saccaṃ kira, bhikkhave…pe… 『『saccaṃ bhagavā』』ti…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『na, bhikkhave, piṇḍanikkhepanamattena navakammaṃ dātabbaṃ; na kuṭṭalepanamattena navakammaṃ dātabbaṃ. Na dvāraṭṭhapanamattena navakammaṃ dātabbaṃ. Na aggaḷavaṭṭikaraṇamattena navakammaṃ dātabbaṃ. Na ālokasandhikaraṇamattena navakammaṃ dātabbaṃ. Na setavaṇṇakaraṇamattena navakammaṃ dātabbaṃ. Na kāḷavaṇṇakaraṇamattena navakammaṃ dātabbaṃ. Na gerukaparikammakaraṇamattena navakammaṃ dātabbaṃ. Na chādenamattena navakammaṃ dātabbaṃ. Na bandhanamattena navakammaṃ dātabbaṃ. Na bhaṇḍikāḷapanamattena navakammaṃ dātabbaṃ. Na khaṇḍaphullapaṭisaṅkharaṇamattena navakammaṃ dātabbaṃ. Na paribhaṇḍakaraṇamattena navakammaṃ dātabbaṃ. Na visativassikaṃ navakammaṃ dātabbaṃ. Na tiṃsavassikaṃ navakammaṃ dātabbaṃ. Na yāvajīvikaṃ navakammaṃ dātabbaṃ. Na dhūmakālikampi pariyositaṃ vihāraṃ navakammaṃ dātabbaṃ. Yo dadeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, akataṃ vā vippakataṃ vā navakammaṃ dātuṃ, khuddake vihāre kammaṃ oloketvā chappañcavassikaṃ navakammaṃ dātuṃ, aḍḍhayoge kammaṃ oloketvā sattaṭṭhavassikaṃ navakammaṃ dātuṃ, mahallake vihāre pāsāde vā kammaṃ oloketvā dasadvādasavassikaṃ navakammaṃ dātu』』nti.
Tena kho pana samayena bhikkhū sabbe vihāre navakammaṃ denti. Bhagavato etamatthaṃ ārocesuṃ. 『『Na, bhikkhave, sabbe vihāre navakammaṃ dātabbaṃ. Yo dadeyya, āpatti dukkaṭassā』』ti.
Tena kho pana samayena bhikkhū ekassa dve denti. Bhagavato etamatthaṃ ārocesuṃ. 『『Na, bhikkhave, ekassa dve dātabbā. Yo dadeyya, āpatti dukkaṭassā』』ti.
Tena kho pana samayena bhikkhū navakammaṃ gahetvā aññaṃ vāsenti. Bhagavato etamatthaṃ ārocesuṃ. 『『Na, bhikkhave, navakammaṃ gahetvā añño vāsetabbo. Yo vāseyya, āpatti dukkaṭassā』』ti.
Tena kho pana samayena bhikkhū navakammaṃ gahetvā saṅghikaṃ paṭibāhenti. Bhagavato etamatthaṃ ārocesuṃ. 『『Na, bhikkhave, navakammaṃ gahetvā saṅghikaṃ paṭibāhitabbaṃ. Yo paṭibāheyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, ekaṃ varaseyyaṃ gahetu』』nti.
以下是完整的中文直譯: 然後世尊在基塔吉里住了一段時間后,向阿拉維。逐步,到達了阿拉維。在那裡,世尊住在阿拉維的阿伽拉瓦塔神廟。那時,阿拉維的比丘們給予這樣的新建工程:僅僅是放置一塊磚也給予新建工程;僅僅是塗抹墻壁也給予新建工程;僅僅是安裝門也給予新建工程;僅僅是製作門閂也給予新建工程;僅僅是開窗也給予新建工程;僅僅是涂白也給予新建工程;僅僅是塗黑也給予新建工程;僅僅是涂赭色也給予新建工程;僅僅是覆蓋也給予新建工程;僅僅是捆綁也給予新建工程;僅僅是放置物品也給予新建工程;僅僅是修補破損也給予新建工程;僅僅是做圍墻也給予新建工程;給予二十年的新建工程;給予三十年的新建工程;給予終身的新建工程;給予已完工的精舍永久的新建工程。那些少欲的比丘......抱怨、不滿、批評說:"阿拉維的比丘們怎麼能給予這樣的新建工程呢 - 僅僅是放置一塊磚也給予新建工程;僅僅是塗抹墻壁......僅僅是安裝門......僅僅是製作門閂......僅僅是開窗......僅僅是涂白......僅僅是塗黑......僅僅是涂赭色......僅僅是覆蓋......僅僅是捆綁......僅僅是放置物品......僅僅是修補破損......僅僅是做圍墻......給予二十年的......給予三十年的......給予終身的......給予已完工的精舍永久的新建工程!"他們把這件事告訴世尊......比丘們,據說......(世尊問)"是真的嗎?""是真的,世尊。"......呵責后......做了法語開示,然後對比丘們說:"比丘們,不應僅僅因為放置一塊磚就給予新建工程;不應僅僅因為塗抹墻壁就給予新建工程。不應僅僅因為安裝門就給予新建工程。不應僅僅因為製作門閂就給予新建工程。不應僅僅因為開窗就給予新建工程。不應僅僅因為涂白就給予新建工程。不應僅僅因為塗黑就給予新建工程。不應僅僅因為涂赭色就給予新建工程。不應僅僅因為覆蓋就給予新建工程。不應僅僅因為捆綁就給予新建工程。不應僅僅因為放置物品就給予新建工程。不應僅僅因為修補破損就給予新建工程。不應僅僅因為做圍墻就給予新建工程。不應給予二十年的新建工程。不應給予三十年的新建工程。不應給予終身的新建工程。不應給予已完工的精舍永久的新建工程。誰給予,犯突吉羅。比丘們,我允許給予未完工或半完工的新建工程,對於小精舍,考慮工作量后給予五六年的新建工程,對於半圓頂建築,考慮工作量后給予七八年的新建工程,對於大精舍或高樓,考慮工作量后給予十到十二年的新建工程。" 那時,比丘們給予所有精舍新建工程。他們把這件事告訴世尊。"比丘們,不應給予所有精舍新建工程。誰給予,犯突吉羅。" 那時,比丘們給一個人兩個新建工程。他們把這件事告訴世尊。"比丘們,不應給一個人兩個新建工程。誰給予,犯突吉羅。" 那時,比丘們得到新建工程后讓別人住。他們把這件事告訴世尊。"比丘們,得到新建工程后不應讓別人住。誰讓住,犯突吉羅。" 那時,比丘們得到新建工程后拒絕僧團使用。他們把這件事告訴世尊。"比丘們,得到新建工程后不應拒絕僧團使用。誰拒絕,犯突吉羅。比丘們,我允許保留一個最好的床位。"
Tena kho pana samayena bhikkhū nissīme ṭhitassa navakammaṃ denti. Bhagavato etamatthaṃ ārocesuṃ. 『『Na, bhikkhave, nissīme ṭhitassa navakammaṃ dātabbaṃ. Yo dadeyya, āpatti dukkaṭassā』』ti.
Tena kho pana samayena bhikkhū navakammaṃ gahetvā sabbakālaṃ paṭibāhanti. Bhagavato etamatthaṃ ārocesuṃ. 『『Na, bhikkhave, navakammaṃ gahetvā sabbakālaṃ paṭibāhitabbaṃ. Yo paṭibāheyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, vassānaṃ temāsaṃ paṭibāhituṃ, utukālaṃ pana na paṭibāhitu』』nti.
Tena kho pana samayena bhikkhū navakammaṃ gahetvā pakkamantipi, vibbhamantipi, kālampi karonti; sāmaṇerāpi paṭijānanti; sikkhaṃ paccakkhātakāpi paṭijānanti; antimavatthuṃ ajjhāpannakāpi paṭijānanti; ummattakāpi paṭijānanti; khittacittāpi paṭijānanti; vedanāṭṭāpi paṭijānanti; āpattiyā adassane ukkhittakāpi paṭijānanti; āpattiyā appaṭikamme ukkhittakāpi paṭijānanti; pāpikāya diṭṭhiyā appaṭinissagge ukkhittakāpi paṭijānanti; paṇḍakāpi paṭijānanti; theyyasaṃvāsakāpi paṭijānanti; titthiyapakkantakāpi
Paṭijānanti; tiracchānagatāpi paṭijānanti; mātughātakāpi paṭijānanti; pitughātakāpi paṭijānanti ; arahantaghātakāpi paṭijānanti; bhikkhunidūsakāpi paṭijānanti; saṅghabhedakāpi paṭijānanti; lohituppādakāpi paṭijānanti; ubhatobyañjanakāpi paṭijānanti. Bhagavato etamatthaṃ ārocesuṃ.
『『Idha pana, bhikkhave, bhikkhu navakammaṃ gahetvā pakkamati – mā saṅghassa hāyīti aññassa dātabbaṃ.
『『Idha pana, bhikkhave, bhikkhu navakammaṃ gahetvā vibbhamati…pe… kālaṅkaroti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanāṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthiyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhunīdūsako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti – mā saṅghassa hāyīti aññassa dātabbaṃ.
『『Idha pana, bhikkhave, bhikkhu navakammaṃ gahetvā vippakate pakkamati – mā saṅghassa hāyīti aññassa dātabbaṃ.
『『Idha pana, bhikkhave, bhikkhu navakammaṃ gahetvā vippakate vibbhamati…pe… ubhatobyañjanako paṭijānāti – mā saṅghassa hāyīti aññassa dātabbaṃ.
『『Idha pana, bhikkhave, bhikkhu navakammaṃ gahetvā pariyosite pakkamati – tassevetaṃ.
『『Idha pana, bhikkhave, bhikkhu navakammaṃ gahetvā pariyosite vibbhamati…pe… kālaṅkaroti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti – saṅgho sāmī.
『『Idha pana, bhikkhave, bhikkhu navakammaṃ gahetvā pariyosite ummattako paṭijānāti, khittacitto paṭijānāti, vedanāṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti – tassevetaṃ.
『『Idha pana, bhikkhave, bhikkhu navakammaṃ gahetvā pariyosite paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthiyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhunīdūsako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti – saṅgho sāmī』』ti.
Aññatraparibhogapaṭikkhepādi
以下是完整的中文直譯: 那時,比丘們給站在界外的人新建工程。他們把這件事告訴世尊。"比丘們,不應給站在界外的人新建工程。誰給予,犯突吉羅。" 那時,比丘們得到新建工程后一直佔用。他們把這件事告訴世尊。"比丘們,得到新建工程后不應一直佔用。誰佔用,犯突吉羅。比丘們,我允許在雨季三個月佔用,但不應在非雨季佔用。" 那時,比丘們得到新建工程后離開、還俗、去世;沙彌自稱得到;宣佈放棄學處的人自稱得到;犯最重罪的人自稱得到;瘋狂的人自稱得到;心亂的人自稱得到;痛苦折磨的人自稱得到;因不見罪而被擯出的人自稱得到;因不懺悔罪而被擯出的人自稱得到;因不捨惡見而被擯出的人自稱得到;黃門自稱得到;偷受具足戒的人自稱得到;投外道的人自稱得到;畜生自稱得到;弒母的人自稱得到;弒父的人自稱得到;殺阿羅漢的人自稱得到;污比丘尼的人自稱得到;破僧的人自稱得到;出佛身血的人自稱得到;兩性人自稱得到。他們把這件事告訴世尊。 "比丘們,如果比丘得到新建工程后離開 - 爲了不讓僧團損失,應該給別人。 比丘們,如果比丘得到新建工程后還俗......去世,沙彌自稱得到,宣佈放棄學處的人自稱得到,犯最重罪的人自稱得到,瘋狂的人自稱得到,心亂的人自稱得到,痛苦折磨的人自稱得到,因不見罪而被擯出的人自稱得到,因不懺悔罪而被擯出的人自稱得到,因不捨惡見而被擯出的人自稱得到,黃門自稱得到,偷受具足戒的人自稱得到,投外道的人自稱得到,畜生自稱得到,弒母的人自稱得到,弒父的人自稱得到,殺阿羅漢的人自稱得到,污比丘尼的人自稱得到,破僧的人自稱得到,出佛身血的人自稱得到,兩性人自稱得到 - 爲了不讓僧團損失,應該給別人。 比丘們,如果比丘得到新建工程,在未完工時離開 - 爲了不讓僧團損失,應該給別人。 比丘們,如果比丘得到新建工程,在未完工時還俗......兩性人自稱得到 - 爲了不讓僧團損失,應該給別人。 比丘們,如果比丘得到新建工程,在完工後離開 - 這仍然是他的。 比丘們,如果比丘得到新建工程,在完工後還俗......去世,沙彌自稱得到,宣佈放棄學處的人自稱得到,犯最重罪的人自稱得到 - 僧團是主人。 比丘們,如果比丘得到新建工程,在完工後瘋狂的人自稱得到,心亂的人自稱得到,痛苦折磨的人自稱得到,因不見罪而被擯出的人自稱得到,因不懺悔罪而被擯出的人自稱得到,因不捨惡見而被擯出的人自稱得到 - 這仍然是他的。 比丘們,如果比丘得到新建工程,在完工後黃門自稱得到,偷受具足戒的人自稱得到,投外道的人自稱得到,畜生自稱得到,弒母的人自稱得到,弒父的人自稱得到,殺阿羅漢的人自稱得到,污比丘尼的人自稱得到,破僧的人自稱得到,出佛身血的人自稱得到,兩性人自稱得到 - 僧團是主人。" 禁止他人使用等
324.[pārā. 157] Tena kho pana samayena bhikkhū aññatarassa upāsakassa vihāraparibhogaṃ senāsanaṃ aññatra paribhuñjanti. Atha kho so upāsako ujjhāyati khiyyati vipāceti – 『『kathañhi nāma bhadantā aññatra paribhogaṃ aññatra paribhuñjissantī』』ti! Bhagavato etamatthaṃ ārocesuṃ. 『『Na, bhikkhave, aññatra paribhogo aññatra paribhuñjitabbo. Yo paribhuñjeyya, āpatti dukkaṭassā』』ti.
[pārā. 157] Tena kho pana samayena bhikkhū uposathaggampi sannisajjampi harituṃ kukkuccāyantā chamāya nisīdanti. Gattānipi cīvarānipi paṃsukitāni honti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, tāvakālikaṃ haritu』』nti.
Tena kho pana samayena saṅghassa mahāvihāro undriyati. Bhikkhū kukkuccāyantā senāsanaṃ nātiharanti [nābhiharanti (ka.)]. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, guttatthāya haritu』』nti.
Tena kho pana samayena saṅghassa senāsanaparikkhāriko mahaggho kambalo uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, phātikammatthāya parivattetu』』nti.
Tena kho pana samayena saṅghassa senāsanaparikkhārikaṃ mahagghaṃ dussaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, phātikammatthāya parivattetu』』nti.
Tena kho pana samayena saṅghassa acchacammaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, pādapuñchaniṃ kātu』』nti.
Tena kho pana samayena saṅghassa cakkalikaṃ uppannaṃ hoti . Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, pādapuñchaniṃ kātu』』nti.
Tena kho pana samayena saṅghassa coḷakaṃ uppannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, pādapuñchaniṃ kātu』』nti.
Tena kho pana samayena bhikkhū adhotehi pādehi senāsanaṃ akkamanti. Senāsanaṃ dussati. Bhagavato etamatthaṃ ārocesuṃ. 『『Na, bhikkhave, adhotehi pādehi senāsanaṃ akkamitabbaṃ. Yo akkameyya, āpatti dukkaṭassā』』ti.
Tena kho pana samayena bhikkhū allehi pādehi senāsanaṃ akkamanti. Senāsanaṃ dussati. Bhagavato etamatthaṃ ārocesuṃ . 『『Na, bhikkhave, allehi pādehi senāsanaṃ akkamitabbaṃ. Yo akkameyya, āpatti dukkaṭassā』』ti.
Tena kho pana samayena bhikkhū saupāhanā senāsanaṃ akkamanti. Senāsanaṃ dussati. Bhagavato etamatthaṃ ārocesuṃ. 『『Na, bhikkhave, saupāhanena senāsanaṃ akkamitabbaṃ. Yo akkameyya, āpatti dukkaṭassā』』ti.
Tena kho pana samayena bhikkhū parikammakatāya bhūmiyā niṭṭhubhanti. Vaṇṇo dussati. Bhagavato etamatthaṃ ārocesuṃ. 『『Na , bhikkhave, parikammakatāya bhūmiyā niṭṭhubhitabbaṃ. Yo niṭṭhubheyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, kheḷamallaka』』nti.
Tena kho pana samayena mañcapādāpi pīṭhapādāpi parikammakataṃ bhūmiṃ vilikhanti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, coḷakena paliveṭhetu』』nti.
Tena kho pana samayena bhikkhū parikammakataṃ bhittiṃ apassenti. Vaṇṇo dussati. Bhagavato etamatthaṃ ārocesuṃ. 『『Na, bhikkhave, parikammakatā bhitti apassetabbā. Yo apasseyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, apassenaphalaka』』nti. Apassenaphalakaṃ heṭṭhato bhūmiṃ vilikhati, uparito bhittiñca. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, heṭṭhato ca uparito ca coḷakena paliveṭhetu』』nti.
Tena kho pana samayena bhikkhū dhotapādakā nipajjituṃ kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, paccattharitvā nipajjitu』』nti.
Saṅghabhattādianujānanaṃ
- Atha kho bhagavā āḷaviyaṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahaṃ dubbhikkhaṃ hoti. Manussā na sakkonti saṅghabhattaṃ kātuṃ; icchanti uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ kātuṃ. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadika』』nti.
Bhattuddesakasammuti
以下是完整的中文直譯: 那時,比丘們在別處使用某位優婆塞給精舍使用的住處。然後那位優婆塞抱怨、不滿、批評說:"尊者們怎麼能在別處使用給這裡使用的東西呢!"他們把這件事告訴世尊。"比丘們,不應在別處使用給這裡使用的東西。誰使用,犯突吉羅。" 那時,比丘們疑慮不敢移動布薩堂和集會處,坐在地上。身體和衣服都沾滿灰塵。他們把這件事告訴世尊。"比丘們,我允許暫時移動。" 那時,僧團的大精舍漏雨。比丘們疑慮不敢移動住處。他們把這件事告訴世尊。"比丘們,我允許爲了保護而移動。" 那時,僧團得到一條昂貴的毛毯作為住處用品。他們把這件事告訴世尊。"比丘們,我允許爲了增益而交換。" 那時,僧團得到一塊昂貴的布料作為住處用品。他們把這件事告訴世尊。"比丘們,我允許爲了增益而交換。" 那時,僧團得到一張熊皮。他們把這件事告訴世尊。"比丘們,我允許做腳墊。" 那時,僧團得到一塊圓形皮革。他們把這件事告訴世尊。"比丘們,我允許做腳墊。" 那時,僧團得到一塊布。他們把這件事告訴世尊。"比丘們,我允許做腳墊。" 那時,比丘們用沒洗的腳踩踏住處。住處變髒了。他們把這件事告訴世尊。"比丘們,不應用沒洗的腳踩踏住處。誰踩踏,犯突吉羅。" 那時,比丘們用濕的腳踩踏住處。住處變髒了。他們把這件事告訴世尊。"比丘們,不應用濕的腳踩踏住處。誰踩踏,犯突吉羅。" 那時,比丘們穿著鞋踩踏住處。住處變髒了。他們把這件事告訴世尊。"比丘們,不應穿著鞋踩踏住處。誰踩踏,犯突吉羅。" 那時,比丘們在經過處理的地面上吐痰。顏色變壞了。他們把這件事告訴世尊。"比丘們,不應在經過處理的地面上吐痰。誰吐痰,犯突吉羅。比丘們,我允許使用痰盂。" 那時,床腳和椅子腳刮傷經過處理的地面。他們把這件事告訴世尊。"比丘們,我允許用布包裹。" 那時,比丘們靠在經過處理的墻壁上。顏色變壞了。他們把這件事告訴世尊。"比丘們,不應靠在經過處理的墻壁上。誰靠,犯突吉羅。比丘們,我允許使用靠背板。"靠背板下面刮傷地面,上面刮傷墻壁。他們把這件事告訴世尊。"比丘們,我允許上下都用布包裹。" 那時,比丘們疑慮不敢躺在洗過腳的地方。他們把這件事告訴世尊。"比丘們,我允許鋪上東西后躺下。" 允許僧團食等 然後世尊在阿拉維住了一段時間后,向王舍城遊行。逐步遊行,到達了王舍城。在那裡,世尊住在王舍城的竹林松鼠feeding ground。那時,王舍城鬧饑荒。人們無法供養僧團食,想供養指定食、邀請食、抽籤食、半月食、布薩日食、月初食。他們把這件事告訴世尊。"比丘們,我允許僧團食、指定食、邀請食、抽籤食、半月食、布薩日食、月初食。" 分配食物的執事的選舉
- Tena kho pana samayena chabbaggiyā bhikkhū attano varabhattāni gahetvā lāmakāni bhattāni bhikkhūnaṃ denti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ bhattuddesakaṃ sammannituṃ – yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, uddiṭṭhānuddiṭṭhañca jāneyya. Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ bhattuddesakaṃ sammanneyya. Esā ñatti.
『『Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ bhattuddesakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno bhattuddesakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Sammato saṅghena itthannāmo bhikkhu bhattuddesako. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.
Atha kho bhattuddesakānaṃ bhikkhūnaṃ etadahosi – 『『kathaṃ nu kho bhattaṃ uddisitabba』』nti? Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, salākāya vā paṭṭikāya vā [paṭikāya vā (syā.)] upanibandhitvā opuñjitvā bhattaṃ uddisitu』』nti.
Senāsanapaññāpakādisammuti
- Tena kho pana samayena saṅghassa senāsanapaññāpako na hoti…pe… bhaṇḍāgāriko na hoti…pe… cīvarappaṭiggāhako na hoti…pe… cīvarabhājako na hoti…pe… yāgubhājako na hoti…pe… phalabhājako na hoti…pe… khajjakabhājako na hoti. Khajjakaṃ abhājiyamānaṃ nassati. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ khajjakabhājakaṃ sammannituṃ – yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya , bhājitābhājitañca jāneyya. Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ khajjakabhājakaṃ sammanneyya. Esā ñatti.
『『Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ khajjakabhājakaṃ sammannati . Yassāyasmato khamati itthannāmassa bhikkhuno khajjakabhājakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Sammato saṅghena itthannāmo bhikkhu khajjakabhājako. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.
Appamattakavissajjakasammuti
- Tena kho pana samayena saṅghassa bhaṇḍāgāre appamattako parikkhāro uppanno [ussanno (syā.)] hoti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ appamattakavissajjakaṃ sammannituṃ – yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, vissajjitāvissajjitañca jāneyya. Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ appamattakavissajjakaṃ sammanneyya. Esā ñatti.
『『Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ appamattakavissajjakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno appamattakavissajjakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Sammato saṅghena itthannāmo bhikkhu appamattakavissajjako. Khamati saṅghassa, tasmā tuṇhī , evametaṃ dhārayāmī』』ti.
Tena appamattakavissajjakena bhikkhunā ekā [ekekā (sī.)] sūci dātabbā, satthakaṃ dātabbaṃ, upāhanā dātabbā, kāyabandhanaṃ dātabbaṃ, aṃsabandhako dātabbo, parissāvanaṃ dātabbaṃ, dhammakaraṇo dātabbo, kusi dātabbā, aḍḍhakusi dātabbā, maṇḍalaṃ dātabbaṃ, aḍḍhamaṇḍalaṃ dātabbaṃ, anuvāto dātabbo, paribhaṇḍaṃ dātabbaṃ. Sace hoti saṅghassa sappi vā telaṃ vā madhu vā phāṇitaṃ vā, sakiṃ paṭisāyituṃ dātabbaṃ. Sace punapi attho hoti, punapi dātabbaṃ.
Sāṭiyaggāhāpakādisammuti
以下是完整的中文直譯: 那時,六群比丘拿走最好的食物給自己,把劣質的食物給其他比丘。他們把這件事告訴世尊。"比丘們,我允許選舉具備五種品質的比丘為分配食物的執事:不偏不倚、不憤怒、不愚癡、不恐懼,並且知道已分配和未分配的。比丘們,應該這樣選舉。首先應請求那位比丘,請求後由有能力的比丘向僧團宣告: '大德們,請僧團聽我說。如果僧團認為時機適當,僧團可以選舉某某比丘為分配食物的執事。這是動議。 大德們,請僧團聽我說。僧團正在選舉某某比丘為分配食物的執事。哪位尊者同意某某比丘為分配食物的執事的選舉,請保持沉默;哪位不同意,請說出來。 某某比丘已被僧團選舉為分配食物的執事。僧團同意,因此保持沉默。我如此認定。'" 然後分配食物的執事比丘們想:"應該如何分配食物呢?"他們把這件事告訴世尊。"比丘們,我允許用簽或條子標記后混合,然後分配食物。" 選舉分配住處等執事 那時,僧團沒有分配住處的執事......沒有倉庫管理員......沒有接受衣物的執事......沒有分配衣物的執事......沒有分配粥的執事......沒有分配水果的執事......沒有分配零食的執事。零食沒有分配就壞掉了。他們把這件事告訴世尊。"比丘們,我允許選舉具備五種品質的比丘為分配零食的執事:不偏不倚、不憤怒、不愚癡、不恐懼,並且知道已分配和未分配的。比丘們,應該這樣選舉。首先應請求那位比丘,請求後由有能力的比丘向僧團宣告: '大德們,請僧團聽我說。如果僧團認為時機適當,僧團可以選舉某某比丘為分配零食的執事。這是動議。 大德們,請僧團聽我說。僧團正在選舉某某比丘為分配零食的執事。哪位尊者同意某某比丘為分配零食的執事的選舉,請保持沉默;哪位不同意,請說出來。 某某比丘已被僧團選舉為分配零食的執事。僧團同意,因此保持沉默。我如此認定。'" 選舉分配小物品的執事 那時,僧團的倉庫里積累了少量用品。他們把這件事告訴世尊。"比丘們,我允許選舉具備五種品質的比丘為分配小物品的執事:不偏不倚、不憤怒、不愚癡、不恐懼,並且知道已分配和未分配的。比丘們,應該這樣選舉。首先應請求那位比丘,請求後由有能力的比丘向僧團宣告: '大德們,請僧團聽我說。如果僧團認為時機適當,僧團可以選舉某某比丘為分配小物品的執事。這是動議。 大德們,請僧團聽我說。僧團正在選舉某某比丘為分配小物品的執事。哪位尊者同意某某比丘為分配小物品的執事的選舉,請保持沉默;哪位不同意,請說出來。 某某比丘已被僧團選舉為分配小物品的執事。僧團同意,因此保持沉默。我如此認定。'" 那位分配小物品的執事比丘應該給一根針,給一把剪刀,給一雙鞋,給一條腰帶,給一條肩帶,給一個濾水器,給一個水瓶,給一塊布,給半塊布,給一塊圓布,給半塊圓布,給一條邊緣布,給一條裝飾布。如果僧團有酥油、油、蜂蜜或糖漿,可以給一次品嚐。如果還需要,可以再給。 選舉分配毛毯等執事
- Tena kho pana samayena saṅghassa sāṭiyaggāhāpako na hoti…pe… pattaggāhāpako na hoti…pe… ārāmikapesako na hoti…pe… sāmaṇerapesako na hoti. Sāmaṇerā apesiyamānā kammaṃ na karonti. Bhagavato etamatthaṃ ārocesuṃ. 『『Anujānāmi, bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ sāmaṇerapesakaṃ sammannituṃ – yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, pesitāpesitañca jāneyya. Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo, yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ sāmaṇerapesakaṃ sammanneyya. Esā ñatti.
『『Suṇātu me, bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ sāmaṇerapesakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno sāmaṇerapesakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Sammato saṅghena itthannāmo bhikkhu sāmaṇerapesako. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.
Tatiyabhāṇavāro niṭṭhito.
Senāsanakkhandhako chaṭṭho.
Tassuddānaṃ –
Vihāraṃ buddhaseṭṭhena, apaññattaṃ tadā ahu;
Tahaṃ tahaṃ nikkhamanti, vāsā te jinasāvakā.
Seṭṭhī gahapati disvā, bhikkhūnaṃ idamabravi;
Kārāpeyyaṃ vaseyyātha, paṭipucchiṃsu nāyakaṃ.
Vihāraṃ aḍḍhayogañca, pāsādaṃ hammiyaṃ guhaṃ;
Pañcaleṇaṃ anuññāsi, vihāre seṭṭhi kārayi.
Jano vihāraṃ kāreti, akavāṭaṃ asaṃvutaṃ;
Kavāṭaṃ piṭṭhasaṅghāṭaṃ, udukkhalañca uttari.
Āviñchanacchiddaṃ rajjuṃ, vaṭṭiñca kapisīsakaṃ;
Sūcighaṭitāḷacchiddaṃ , lohakaṭṭhavisāṇakaṃ.
Yantakaṃ sūcikañceva, chadanaṃ ullittāvalittaṃ;
Vedijālasalākañca, cakkali santharena ca.
Miḍḍhi bidalamañcañca, sosānikamasārako;
Bundikuḷirapādañca, āhaccāsandi uccake.
Sattaṅgo ca bhaddapīṭhaṃ, pīṭhakeḷakapādakaṃ;
Āmalāphalakā kocchā, palālapīṭhameva ca.
Uccāhipaṭipādakā, aṭṭhaṅguli ca pādakā;
Suttaṃ aṭṭhapadaṃ coḷaṃ, tūlikaṃ aḍḍhakāyikaṃ.
Giraggo bhisiyo cāpi, dussaṃ senāsanampi ca;
Onaddhaṃ heṭṭhā patati, uppāṭetvā haranti ca.
Bhattiñca hatthabhattiñca, anuññāsi tathāgato;
Titthiyā vihāre cāpi, thusaṃ saṇhañca mattikā.
Ikkāsaṃ pāṇikaṃ kuṇḍaṃ, sāsapaṃ sitthatelakaṃ;
Ussanne paccuddharituṃ, pharusaṃ gaṇḍumattikaṃ.
Ikkāsaṃ paṭibhānañca, nīcā cayo ca āruhaṃ;
Paripatanti āḷakā, aḍḍhakuṭṭaṃ tayo puna.
Khuddake kuṭṭapādo ca, ovassati saraṃ khilaṃ;
Cīvaravaṃsaṃ rajjuñca, āḷindaṃ kiṭikena ca.
Ālambanaṃ tiṇacuṇṇaṃ, heṭṭhāmagge nayaṃ kare;
Ajjhokāse otappati, sālaṃ heṭṭhā ca bhājanaṃ.
Vihāro koṭṭhako ceva, pariveṇaggisālakaṃ;
Ārāme ca puna koṭṭhe, heṭṭhaññeva nayaṃ kare.
Sudhaṃ anāthapiṇḍi ca, saddho sītavanaṃ agā;
Diṭṭhadhammo nimantesi, saha saṅghena nāyakaṃ.
Āṇāpesantarāmagge, ārāmaṃ kārayī gaṇo;
Vesāliyaṃ navakammaṃ, purato ca pariggahi.
Ko arahati bhattagge, tittirañca avandiyā;
Pariggahitantaragharā, tūlo sāvatthi osari.
Patiṭṭhāpesi ārāmaṃ, bhattagge ca kolāhalaṃ;
Gilānā varaseyyā ca, lesā sattarasā tahiṃ.
Kena nu kho kathaṃ nu kho, vihāraggena bhājayi;
Pariveṇaṃ anubhāgañca, akāmā bhāgaṃ no dade.
Nissīmaṃ sabbakālañca, gāhā senāsane tayo;
Upanando ca vaṇṇesi, ṭhitakā samakāsanā.
Samānāsanikā bhindiṃsu, tivaggā ca duvaggikaṃ;
Asamānāsanikā dīghaṃ, sāḷindaṃ paribhuñjituṃ.
Ayyikā ca avidūre, bhājitañca kīṭāgire;
Āḷavī piṇḍakakuṭṭehi, dvāraaggaḷavaṭṭikā.
Ālokasetakāḷañca , geruchādanabandhanā;
Bhaṇḍikhaṇḍaparibhaṇḍaṃ, vīsa tiṃsā ca kālikā.
Osite akataṃ vippaṃ, khudde chappañcavassikaṃ;
Aḍḍhayoge ca sattaṭṭha, mahalle dasa dvādasa.
Sabbaṃ vihāraṃ ekassa, aññaṃ vāsenti saṅghikaṃ;
Nissīmaṃ sabbakālañca, pakkami vibbhamanti ca.
Kālañca sāmaṇerañca, sikkhāpaccakkhaantimaṃ;
Ummattakhittacittā ca, vedanāpattidassanā.
Appaṭikammadiṭṭhiyā, paṇḍakā theyyatitthiyā;
Tiracchānamātupitu, arahantā ca dūsakā.
Bhedakā lohituppādā, ubhato cāpi byañjanakā;
Mā saṅghassa parihāyi, kammaṃ aññassa dātave.
以下是完整的中文直譯: 那時,僧團沒有分配毛毯的執事......沒有分配缽的執事......沒有指派園丁的執事......沒有指派沙彌的執事。沙彌們沒有被指派就不做工作。他們把這件事告訴世尊。"比丘們,我允許選舉具備五種品質的比丘為指派沙彌的執事:不偏不倚、不憤怒、不愚癡、不恐懼,並且知道已指派和未指派的。比丘們,應該這樣選舉。首先應請求那位比丘,請求後由有能力的比丘向僧團宣告: '大德們,請僧團聽我說。如果僧團認為時機適當,僧團可以選舉某某比丘為指派沙彌的執事。這是動議。 大德們,請僧團聽我說。僧團正在選舉某某比丘為指派沙彌的執事。哪位尊者同意某某比丘為指派沙彌的執事的選舉,請保持沉默;哪位不同意,請說出來。 某某比丘已被僧團選舉為指派沙彌的執事。僧團同意,因此保持沉默。我如此認定。'" 第三誦分結束。 住處篇第六。 其摘要如下: 最勝佛陀當時未制定精舍, 勝者弟子們四處出遊居住。 長者居士見此對比丘們說: "我願建造你們可住",問導師。 精舍、半圓頂、高樓、宮殿、洞窟, 五種住處允許,長者造精舍。 人們建精舍無門不封閉, 門、門框、門檻、上樑都允許。 繩索、門環、門栓和門鉤, 針眼、鐵木角制門閂孔。 機關、針眼、屋頂、塗抹粉刷, 欄桿、窗格、圓形皮革和鋪墊。 床頭板、木板床、尸林床、無腳床, 蝸牛形腳床、可拆卸高腳床。 七肢椅、吉祥椅、椅子、繩床腳, 阿摩羅果板、椅墊、草蓆椅。 高腳凳、八指高腳凳, 線、八足、布、棉墊、半身墊。 山頂、床墊、布料和住處, 包裹下面掉落,撕開帶走。 墻和手墻如來都允許, 外道精舍、穀殼、細泥土。 石灰、手掌、水罐、芥子、油渣, 多餘時取出,粗糙的泥土。 石灰、反光、低矮、堆積爬上, 掉落圍墻、半墻再三次。 小屋墻腳、漏雨、箭、木樁, 衣桿、繩子、走廊和草蓆。 扶手、草屑,下面道路做, 露天曬乾,下面大廳容器。 精舍、門房、僧房、火堂, 園林再門房,下面做同樣。 石灰、給孤獨、信徒去寒林, 現法邀請導師與僧團。 命令中途,群眾建園林, 毗舍離新工程,先前佔有。 誰應食堂,鷓鴣不應禮, 佔有間屋,床舍衛城入。 建立園林,食堂有喧鬧, 病人最好床,十七種借口。 誰呢怎麼呢,以精舍分配, 僧房和份額,不願不給份。 界外全時間,三種住處取, 優波難陀讚美,站立同座位。 同座位分開,三人二人組, 不同座位長,有走廊使用。 祖母不遠處,分配基塔吉里, 阿拉維磚墻門,門閂門環。 明亮白黑色,赭色覆蓋綁, 包裹破損邊,二十三十期。 完工未做半,小六五年期, 半圓頂七八,大十到十二。 全部精舍一人,讓他人住僧物, 界外全時間,離開還俗死。 死沙彌放棄,學處犯重罪, 瘋狂心亂痛,見罪不懺悔。 不捨惡見解,黃門偷法外, 畜生弒母父,殺羅漢污染。 破僧出佛血,兩性具男女, 勿使僧團損失,工作給他人。
Vippakate ca aññassa, kate tasseva pakkame;
Vibbhamati kālaṅkato, sāmaṇero ca jāyati.
Paccakkhāto ca sikkhāya, antimajjhāpannako yadi;
Saṅghova sāmiko hoti, ummattakhittavedanā.
Adassanāppaṭikamme, diṭṭhi tasseva hoti taṃ;
Paṇḍako theyyatitthī ca, tiracchānamātupettikaṃ.
Ghātako dūsako cāpi, bhedalohitabyañjanā;
Paṭijānāti yadi so, saṅghova hoti sāmiko.
Harantaññatra kukkuccaṃ, undriyati ca kambalaṃ;
Dussañca cammacakkalī, coḷakaṃ akkamanti ca.
Allā upāhanāniṭṭhu, likhanti apassenti ca;
Apassenaṃ likhateva, dhotapaccattharena ca.
Rājagahe na sakkonti, lāmakaṃ bhattuddesakaṃ;
Kathaṃ nu kho paññāpakaṃ, bhaṇḍāgārikasammuti.
Paṭiggāhabhājako cāpi, yāgu ca phalabhājako;
Khajjakabhājako ceva, appamattakavissajje.
Sāṭiyaggāhāpako ceva, tatheva pattaggāhako;
Ārāmikasāmaṇera, pesakassa ca sammuti.
Sabbābhibhū lokavidū, hitacitto vināyako;
Leṇatthañca sukhatthañca, jhāyituñca vipassitunti.
以下是完整的中文直譯: 未完工時給他人,完工時他自己離開; 還俗、死亡、成為沙彌。 放棄學處、犯最重罪時; 僧團就是主人,瘋狂、心亂、痛苦。 不見罪不懺悔,惡見仍屬於他; 黃門、偷法、外道、畜生、弒母弒父。 殺者、污染者、破僧、出血、兩性人; 如果他自稱,僧團就是主人。 帶走別處有疑慮,漏雨和毛毯; 布料、皮革、圓形皮革、布料踩踏。 濕的鞋子吐痰,刮擦靠在上面; 靠背也刮擦,洗腳后鋪墊。 王舍城無法做到,劣質食物分配者; 如何安排住處,倉庫管理員的選舉。 接受者和分配者,粥和水果分配者; 零食分配者,小物品分配者。 毛毯接受者,同樣缽接受者; 園丁和沙彌,指派者的選舉。 全能者、世間解、慈悲心的導師; 爲了住處、安樂、禪修和觀察。
Senāsanakkhandhakaṃ niṭṭhitaṃ.
以下是完整的中文直譯: 住處篇結束。