B040706Kavidappaṇanīti(詩人鏡格言)c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Kavidappaṇanīti

Mātikā

Yathādhammikarājūnaṃ, amaccā ca purohitā;

Nītisatthaṃ sunissāya, nicchayanti vinicchayaṃ.

Aṅgāni vedā cattāro, mīmaṃsānyāya vitthāro;

Dhammasatthaṃ purāṇañca, vijjā hetā catuddasa.

Āyubbedo manubbedo, gandhabbo ceti te tayo;

Atthasatthaṃ catutthañca, vijjāhyāṭṭharasa matā.

Sutisamutisaṅkhyā ca, rogānīti visesakā;

Gandhabbā gaṇikā ceva, dhanubbedā ca pūraṇā.

Tikicchā itihāso ca, jotimāyā ca chandati;

Ketumantā ca saddā ca, sippāṭṭhārasakā ime.

Damo daṇḍo itikhyāto, taṭṭhādaṇḍo mahīpati;

Tassa nīti daṇḍanīti, nayanānīti vuccati.

Daṇḍena nīyate cedaṃ, daṇḍaṃ nayati vā puna;

Daṇḍanīti itikhyāto, tilokā nati vattate.

Nānāsatthoddhataṃ vakkhe, rājanīti samuccayaṃ;

Sabbabījamiduṃ satthaṃ, cāṇakya sārasaṅgahaṃ.

Mūlasuttaṃ pavakkhāmi, cāṇakyena yathoditaṃ;

Yassaṃ viññātamattena, mūḷho bhavati paṇḍito.

Mittalābho suhadabhedo, viggaho sandhireva ca;

Pañcatandrā tathāññasmā, ganthā kassiyalikhyate.

Lokanītimhā –

(1) Paṇḍitakaṇḍa. (2) Sujanakaṇḍa. (3) Bāladujjana kaṇḍa. (4) Mittakaṇḍa. (5) Itthikaṇḍa. (6) Rājakaṇḍa. (7) Pakiṇṇaka kaṇḍa-

Lokanīti –

Paṇḍito sujano kaṇḍo, dujjano mittaitthī ca;

Rājapakiṇṇako cāti, sattakaṇḍe vibhūsino.

Cakkindābhisirināyaṃ, sodhito kāsike sāke;

Chanotyaṃ dutiyāsaḷhe, kāḷasattama ādihe.

Lokanītiṃ pavakkhāmi, nānāsatthasamuddhaṭaṃ;

Māgadheneva saṅkhepaṃ, vanditvā ratanattayaṃ.

Nīti loke purisassa sāro,

Mātā pitā ācariyo mitto;

Tasmā hi nītiṃ puriso vijaññā,

Ñāṇīmahā hoti bahussuto.

Mahārahanīti –

(1) Paṇḍitakathā. (2) Sambhedakathā. (3) Mittakathā. (4) Nāyaka kathā. (5) Itthikathā

Mahāraha rahaṃsakya-muniṃ nīvaraṇā taṇhā;

Muttaṃ muttaṃ sudassanaṃ, vande bodhivaraṃ varaṃ.

Nītidha jantūnaṃ sāro, mittācariyā ca pitaro;

Nītimā subuddhibyatto, sutavā atthadassimā.

Dhammanīti –

(1) Ācariyakathā (2) sippakathā (3) paññākathā (4) sutakathā (5) kathānakathā (6) dhanakathā (7) desakathā (8) nissayakathā (9) mittakathā (10) dujjanakathā (11) sujanakathā (12) balakathā (13) itthikathā (14) yuttakathā (15) dāsakathā (16) gharāvāsakathā (17) kātabbakathā (18) akātabbakathā (19) ñātabbakathā (20) alaṅkārakathā (21) rājadhammakathā (22) upasevakakathā (23) dukkhādimissakakathā (24) pakiṇṇakakathā

Cakkāticakkacakkindo, devātidevādevindo,

Brahmāti brahmabrahmindo, jino pūretu me bhāvaṃ.

Ciraṃ tiṭṭhatu lokamhi, dhaṃsakaṃ sabbapāṇinaṃ;

Mahāmohatamaṃ jayaṃ, jotantaṃ jinasāsanaṃ.

Vanditvā ratanaṃ seṭṭhaṃ, nissāya pubbake garu;

Nītidhammaṃ pavakkhāmi, sabbaloka sukhāvahaṃ.

Ācariyo ca sippañca, paññāsutakathādhanaṃ;

Desañca nissayo mittaṃ, dujjano sujano balaṃ.

Itthī putto ca dāso ca, gharāvāso katākato;

Ñātabbo ca alaṅkāro, rājadhammā pasevako;

Dukkhādimissako ceva, pakiṇṇakāti mātikā.

Rājanīti –

Sīhā ekaṃ bakā ekaṃ, sikkhe cattāri kukkuṭā;

Pañca kākā rājā nāma, cha sunakkhā tīṇi gadrabhā.

1.

Mahākammaṃ khuddakaṃ vā, yaṃ kammaṃ kātumicchati;

Sabbārambhena kātabbaṃ, sīhā ekaṃ tadā bhave.

我來將這段巴利文完整翻譯成簡體中文: 禮敬世尊、阿羅漢、正等正覺者 詩人明鏡格言 目錄 正如依法而治的國王們,以及大臣與祭司; 依循政治學說,作出判斷與決定。 四部吠陀經典,彌曼差論理之廣博; 法典與古傳,這十四種學問。 生命學、人文學、音樂學這三種; 經濟學為第四,共計十八種學問。 傳統、習俗、數理、疾病、政治、特性; 音樂、舞女、弓術等圓滿之學。 醫藥、歷史、占星術與韻律; 影象、聲韻,這就是十八種技藝。 所謂調御與刑罰,其中刑罰為君主; 其政策稱為刑罰之策,也稱為引導之策。 若以刑罰來引導,或再以刑罰來統領; 稱為刑罰之策,適用於三界。 我將宣說從諸多典籍中摘取的王者之策要義; 此學說是一切根本,是旃陀羅(Cāṇakya)精要之整合。 我將宣說旃陀羅所說的根本教義; 僅僅瞭解此義,愚者也能成為智者。 獲得朋友、離間親友、戰爭以及和解; 五種謀略及其他,從迦葉所記載。 從世間格言中 - (1)智者品.(2)善人品.(3)愚人惡人品.(4)朋友品.(5)女人品.(6)國王品.(7)雜項品. 世間格言 - 智者與善人品,惡人、友人與女人; 國王與雜項品,共七品莊嚴。 以輪王之莊嚴,于迦尸年中凈化; 第二月之六日,黑分第七日始。 我將宣說世間格言,摘自諸多典籍; 用摩揭陀語簡要宣說,禮敬三寶。 格言是世間人之精華, 母親父親老師朋友; 因此人當了知格言, 成為多聞具智者。 大珍格言 - (1)智者論.(2)離間論.(3)朋友論.(4)領導論.(5)女人論. 我禮敬最殊勝的大珍釋迦牟尼, 已離障礙與渴愛,完全解脫,善見者。 此世格言為眾生之精要,朋友、師長與父母; 具格言者明智通達,多聞善見義理。 法性格言 - (1)師長論.(2)技藝論.(3)智慧論.(4)聞法論.(5)故事論.(6)財富論.(7)地方論.(8)依止論.(9)朋友論.(10)惡人論.(11)善人論.(12)力量論.(13)女人論.(14)適宜論.(15)僕人論.(16)居家論.(17)應作論.(18)不應作論.(19)應知論.(20)莊嚴論.(21)王法論.(22)侍奉論.(23)苦等雜論.(24)雜項論. 輪中之輪王,天中之天王, 梵天中之梵王,愿勝者滿我願。 愿久住於世間,摧毀一切眾生; 大癡暗勝利,照耀佛陀教法。 禮敬最勝三寶,依止古代師長; 我將宣說法性格言,帶來一切世間安樂。 師長與技藝,智慧、聞法、故事、財富; 地方與依止、朋友,惡人、善人、力量。 女人、子與僕人,居家、應作不應作; 應知與莊嚴,王法與侍奉; 苦等雜論等,以及諸雜項。 王者格言 - 獅子一法,鶴一法,雞四法; 烏鴉五法稱王者,狗六法,驢三法。 1. 無論大事或小事,凡欲作之事; 皆當全力以赴,此為獅子一法。

2.

Indriyāni susaṃyama, bakova paṇḍito bhave;

Desaka lomapannāni, sabbakammāni sādhaye.

3.

Pubbaṭṭhānañca yuddhañca, saṃvibhāgañca bandhu hi;

Thiyā akkamma bhuttañca, sikkhe cattāri kukkuṭo.

4.

Guyhe methunaṃ pekkhitvā, bhojanaṃ ñātisaṅgaho;

Vilokā pekkhanālasyaṃ, pañca sikkheyya vāyasā.

5.

Anālassaṃtisavantāso, suniddhā suppabodhanā;

Daḷhabhatti ca sūrañca, cha etesvānato guṇo.

6.

Khinnova vahate bhāraṃ, sītuṇhañca na cintayī;

Santuṭṭho ca bhave niccaṃ, tīṇi sikkheyya gadrabhā.

7.

Vīsati tāni guṇāni, careyya iha paṇḍito;

Vijeyya ripū sabbepi, tejassī so bhavissati.

(1) Paṇḍitakaṇḍa (2) sujanakaṇḍa (3) bāladujjanakaṇḍa (4) mittakaṇḍa (5) rājakaṇḍa (6) nāyakakaṇḍa (7) puttakaṇḍa (8) vejjācariyakaṇḍa (9) dāsakakaṇḍa (10) itthikaṇḍa (11) pakiṇṇakakaṇḍa

Kavidappaṇanītiṃyo, vācuggataṃ karoti ce;

Bhuvanamajjhe eso hi, viññū paṇḍitajātiko.

Kavidappaṇanīti

Namo tassa bhagavato arahato sammāsambuddhassa

Ratanattayapaṇāma

1.

Mahākavivaraṃ buddhaṃ, dhammañca tena sevitaṃ;

Saṅghaṃ niraṅgaṇañcāpi, vandāmi sirasā daraṃ.

2.

Karissāmi samāsena, nānāsattha samuddhaṭaṃ;

Hitāya kavinaṃ nītiṃ, kavidappaṇanāmakaṃ.

Paṇḍitakaṇḍa

3.

Nīti sāro manussānaṃ, mitto ācariyopi ca;

Mātā pitā ca nītimā, sutavā ganthakārako.

4.

Alasassa kuto sippaṃ, asippassa kuto dhanaṃ;

Adhanassa kuto mittaṃ, amittassa kuto sukhaṃ;

Asukhassa kuto puññaṃ, apuññassa kuto varaṃ.

5.

Sucintitacintī ceva, subhāsitabhāsīpi ca;

Sukatakammakārī ca, paṇḍito sādhumānuso.

6.

Kaviheraññakā katvā, uttattaṃ satthakañcanaṃ;

Bhūsanaṃ gajjapajjādiṃ, karonti ca manoharaṃ.

7.

Bahuṃ lahuñca gahaṇaṃ, sammūpadhāraṇampi ca;

Gahita asammussanaṃ, etaṃ suviññulakkhaṇaṃ.

8.

Ajarāmaraṃva pañño, vijjamatthañca cintaye;

Gahito iva kesesu, maccunā dhammamācare.

9.

Sippasamaṃ dhanaṃ natthi, sippaṃ corā na gaṇhare;

Idha loke sippaṃ mittaṃ, paraloke sukhāvahaṃ.

10.

Bhuñjanatthaṃ kathanatthaṃ, mukhaṃ hotīti no vade;

Yaṃ vātaṃ vā mukhāruḷhaṃ, vacanaṃ paṇḍito naro.

11.

Dummedhehi pasaṃsā ca, viññūhi garahā ca yā;

Garahāva seyyo viññūhi, yañce bālappasaṃsanā.

12.

Acintiye sāṭṭhakathe, paṇḍito jinabhāsite;

Upadesaṃ sadā gaṇhe, garuṃ sammā upaṭṭhahaṃ.

Tasmā sāṭṭhakathe dhīro, gambhīre jinabhāsite;

Upadesaṃ sadā gaṇhe, garuṃ sammā upaṭṭhahaṃ.

13.

Garūpadesahīno hi, atthasāraṃ na vindati;

Atthasāravihīno so, saddhammā parihāyati.

14.

Garūpadesalābhī ca, atthasārasamāyuto;

Saddhammaṃ paripālento, saddhammasmā na hāyati.

15.

Sabbadabbesu vijjeva, dabbamāhu anuttaraṃ;

Ahārattā anagghattā, akkhayattā ca sabbadā.

16.

Appakenapi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhamaṃ.

17.

Paṇḍite ca guṇā sabbe, mūḷhe dosā hi kevalaṃ;

Tasmā mūḷhasahassesu, pañño eko visesiyate.

18.

Bālā issanti dummedhā, guṇī niddosakārino;

Garuko paṇḍito etasa-missaṃ tehyavidvā samo.

19.

Manuññameva bhāseyya, nāmanuññaṃ kudācanaṃ;

Manuññaṃ bhāsamānassa, garuṃ bhāraṃ udaddhari;

Dhanañca naṃ alābhesi, tena cattamano ahu.

我來將這段巴利文完整翻譯成簡體中文: 2. 善當守護諸根,如鶴般成為智者; 于所在處運用智慧,成就一切事業。 3. 提前準備、戰鬥、分配,以及親族; 冒險進食,這四法應向雞學習。 4. 隱秘交配、覓食、親族聚集; 觀察四方、警惕懶惰,這五法應向烏鴉學習。 5. 勤勉、有耐心、善眠、容易醒; 堅定忠誠與勇猛,這六法為狗之德。 6. 雖疲憊仍負重,不計較寒暑; 常知足,這三法應向驢學習。 7. 這二十種品德,智者於此應修習; 便能克服一切敵人,成就威德。 (1)智者品.(2)善人品.(3)愚人惡人品.(4)朋友品.(5)國王品.(6)領導品.(7)子女品.(8)醫師師長品.(9)僕人品.(10)女人品.(11)雜項品. 若人能熟記詩人明鏡格言; 此人在世間中,必成具慧智者。 詩人明鏡格言 禮敬世尊、阿羅漢、正等正覺者 禮敬三寶 1. 最勝大詩人佛陀,以及他所修習之法; 無垢之僧伽,我恭敬頂禮。 2. 我將簡要彙集,從諸多典籍中摘取; 為利益詩人之格言,名為詩人明鏡。 智者品 3. 格言是人之精要,朋友與師長; 母親父親具格言者,多聞著作者。 4. 懶惰者何來技藝,無技藝何來財富; 無財富何來朋友,無朋友何來快樂; 無快樂何來福德,無福德何來殊勝。 5. 善於思維所思,善於言說所言; 善於實踐所行,是為智者善人。 6. 詩人以黃金,打造精美飾品; 莊嚴詩歌韻文,創作令人心悅。 7. 廣聞速記,正確理解; 所記不忘,此為智者特徵。 8. 如無老死般,智者思維學問與義理; 如被死神揪住頭髮般,應當修習正法。 9. 無財富等同技藝,技藝盜賊不能奪; 此世技藝為友,來世帶來安樂。 10. 不該說口僅為,飲食言語之用; 智者說出口的,皆應謹慎考慮。 11. 為愚者所讚歎,為智者所呵責; 智者的呵責勝過,愚者的讚歎。 12. 對於難以思議的,帶有義釋的佛陀教言; 智者應當常常接受,正確侍奉師長教導。 因此智者對於,深奧帶義釋的佛陀教言; 應當常常接受,正確侍奉師長教導。 13. 無師長教導者,不能獲得義理精要; 失去義理精要者,便退失正法。 14. 獲得師長教導,具足義理精要; 護持正法者,不退失正法。 15. 在一切財物中,智慧稱為最上; 因為它能滋養,無價且永不竭盡。 16. 智者具洞察力,即使僅有微小資糧; 也能自我提升,如扇微火成炬。 17. 智者具足一切功德,愚者唯有過失; 因此在千萬愚者中,智者獨為殊勝。 18. 愚鈍無智之人,嫉妒具德無過者; 尊重智者的人,與無知者不同。 19. 應當只說悅意語,永不說不悅意語; 說悅意語的人,能減輕重擔; 獲得財富,因此心滿意足。

20.

Vijjā dadāti vinayaṃ, vinayā yāti pattataṃ;

Pattattā dhanaṃ pappoti, dhanā dhammaṃ tato sukhaṃ.

21.

Ye vuḍḍhamapacayanti, narā dhammassa kovidā;

Diṭṭheva dhamme pāsaṃsā, samparāye ca suggatiṃ.

22.

Mātariva paradāresu, paradabbesu ledduṃva;

Attanīva sabbabhūtesu, yo passati so paṇḍito.

23.

Āsīsetheva puriso, na nibbindeyya paṇḍito;

Anavajjesu kammesu, pasaṃsitesu sādhubhi.

Āsīsetheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.

24.

Vāyametheva puriso, na nibbindeyya paṇḍito;

Puññakriyavatthūsu, pasaṃsitesu viññubhi.

25.

Loke ussāhavantānaṃ, janānaṃ kimasādhiyaṃ;

Sāgarepi mahāsetuṃ, kapiyūthehi bandhati.

26.

Kiṃ kulena visālena, guṇahīno tu yo naro;

Akulinopi satthañño, devatāhipi pujjate.

27.

Ukkaṭṭhe sūramicchanti, mantīsu akutūhalaṃ;

Piyañca annapānamhi, atthe jāte ca paṇḍitaṃ.

28.

Rūpayobbannasampannā , visālakulasambhavā;

Vijjāhīnā na sobhante, niggandhā iva kiṃ sukā.

29.

Vutyaṃ visadañāṇassa, ñāto attho tarassana;

Sūrappabhāya ādāso, chāyaṃ disse na mākare.

30.

Aveyyākaraṇo tvandho, badhiro kosavajjito;

Sāhiccarahito paṅgu, mūgo takkavivajjito.

31.

Dhīro ca vividhānaññū, paresaṃ vivarānugū;

Sabbāmitte vasīkatvā, kosiyova sukhī siyā.

32.

Mahātejopi tejoyaṃ, mattikaṃ na muduṃ kare;

Āpo āpesi mudukaṃ, sādhuvācāva kakkhaḷaṃ.

33.

Kottho puttena jātena, yo na vidū na dhammiko;

Kāṇena cakkhunā kiṃ vā, cakkhu pīḷeva kevalaṃ.

34.

Mudunāva ripuṃ jeti, mudunā jeti dāruṇaṃ;

No na siddhaṃ mudu kiñci, tato ca mudunā jaye.

35.

Sajāto yena jātena, yāti vaṃso samunnatiṃ;

Parivattinisaṃsāre, mato ko vā na jāyate.

36.

Dāne tapasi sūre ca, yassa na patthito yaso;

Vijjāya matthalābhe ca, kevalaṃ adhikovaso.

37.

Varo eko guṇī putto, na ca mūḷhasatānyapi;

Eko cando tamo hanati, na ca tārāgaṇo tathā.

38.

Puññatitthakato yena, tapo kvāpi sudukkaro;

Tassa putto bhave vasso, samiddho dhammiko suddhe.

39.

Lālaye pañcavassāni, dasavassāni tālaye;

Pattetu soḷase vasse, puttaṃ mittaṃva ācare.

40.

Lālane bahavo dosā, tālane bahavo guṇā;

Tasmā puttañca sissañca, tālaye na tu lālaye.

41.

Māgadhā pākatā ceva, sakkatavohāropi ca;

Etesu kovido pañño, dhīro pāḷiṃ visodhaye.

42.

Sakkataṃ pākatañceva-pabhaṃso ca pisācikī;

Māgadhī sorasenīva, cha bhāsā parikittitā.

43.

Candanaṃ sītalaṃ loke, candikā sītalā tato;

Candana candikātopi, vākyaṃ sādhu subhāsitaṃ.

44.

Pattakāloditaṃ appaṃ, vākyaṃ subhāsitaṃ bhave;

Khuditassa kadannampi, bhuttaṃ sādurasaṃ siyā.

45.

Satthakāpi bahūvācā, nādarā bahubhāṇino;

Sopakāramudāsinā, nanu diṭṭhaṃ nadījalaṃ.

46.

Pāsāṇachattaṃ garukaṃ, tato devānācikkhanā;

Tato vuḍḍhānamovādo, tato buddhassa sāsanaṃ.

47.

Tūlaṃ sallahukaṃ loke, tato capalajātiko;

Tatonosāvako tato, yati dhammapamādako.

48.

Paṇḍitassa pasaṃsāya, daṇḍo bālena dīyate;

Paṇḍito paṇḍiteneva, vaṇṇitova suvaṇṇito.

49.

Satesu jāyate sūro, sahassesu ca paṇḍito;

Vuttā satasahassesu, dātā bhavati vā na vā.

我來將這段巴利文完整翻譯成簡體中文: 20. 知識帶來修養,修養達到圓滿; 圓滿獲得財富,財富帶來法樂。 21. 尊敬長者的人,通達正法之人; 現世受到稱讚,來世得生善趣。 22. 視他人妻如母,視他人財如土; 視眾生如己身,如此者為智者。 23. 智者應當希求,不應生厭倦; 對無過之善業,為善人所讚歎。 智者應當希求,不應生厭倦; 我見我自身,如所愿而成。 24. 智者應當精進,不應生厭倦; 對福德事業,為智者所讚歎。 25. 世間精進之人,有何不能成就; 即便在大海中,也能用猿群造橋。 26. 高貴家世何用,若人無功德; 即使出身低賤,通曉經典者,連諸天也敬重。 27. 高位求勇敢者,謀士求不輕率; 飲食求可口,危難求智者。 28. 具足容貌青春,出身高貴家族; 無智慧不莊嚴,如無香之花朵。 29. 清晰智慧言語,知義不遲疑; 太陽光照鏡面,影像自顯現。 30. 不通文法如盲,無詞藻如聾, 無文采如跛,無邏輯如啞。 31. 智者通達眾理,知他人過失; 降伏一切敵人,如鴟鸮得安樂。 32. 即使大威力,不能使土變柔軟; 水能使水柔軟,善言能化堅硬。 33. 生子不懂智慧,不明白正法; 有何用處,徒增眼中刺痛。 34. 以柔和勝敵人,以柔和勝兇暴; 柔和無不成就,因此以柔和取勝。 35. 生子能使家族,得以上進繁榮; 在輪迴世間中,誰不曾死復生。 36. 佈施、苦行、勇猛,名聲不求自至; 知識與高地位,徒有過剩居所。 37. 一個有德之子勝,過百個愚昧子; 一輪明月能除暗,群星卻無此能。 38. 曾在福德之地,修難行苦行者; 其子必定賢善,成就正法清凈。 39. 五歲時呵護,十歲時管教; 十六歲成年時,待子如朋友。 40. 溺愛有諸多過失,管教有諸多功德; 因此對待子女弟子,應當管教不應溺愛。 41. 摩揭陀語、俗語、梵語等語言; 智者通達此等,賢者凈化巴利語。 42. 梵語與俗語、頹廢語與毗舍遮語; 摩揭陀語與蘇羅西尼語,稱為六種語言。 43. 世間檀香清涼,月光更加清涼; 較檀香月光更涼,是善說之語言。 44. 適時所說簡短語,成為善說言語; 飢餓時粗糧,也成美味佳餚。 45. 多言者雖有實義,卻不受人尊重; 助人者被視平常,如同河水常見。 46. 石傘重,天人指示更重; 長者教誡更重,佛陀教法最重。 47. 棉絮世間最輕,輕浮之人更輕; 不聽勸者更輕,放逸比丘最輕。 48. 智者受愚者贊,如同受到懲罰; 智者為智者贊,方為真正稱讚。 49. 百人中生一勇士,千人中生一智者; 十萬人中或有或無,一位佈施之人。

50.

Vidvattañca rājattañca, neva tulyaṃ kadācipi;

Sadese pūjito rājā, vidvā sabbattha pūjito.

51.

Sataṃ dīghāyukaṃ sabba-sattānaṃ sukhakāraṇaṃ;

Asataṃ pana sabbesaṃ, dukkhahetu na saṃsayo.

52.

Paṇḍite sujane sante, sabbepi sujanā janā;

Jātekasmiṃ sāragandhe, sabbe gandhamayā dumā.

53.

Attāva yadi vinīto, nijassitā mahājanā;

Vinītaṃ yanti sabbepi, ko taṃ nāseyya paṇḍito.

54.

Sarīrassa guṇānañca, dūramaccantamantaraṃ;

Sarīraṃ khaṇaviddhaṃsī, kappantaṭṭhāyino guṇā.

55.

Ambuṃ pivanti no najjo, rukkho khādati no phalaṃ;

Megho kvacipi no sassaṃ, paratthāya sataṃ dhanaṃ.

56.

Saccaṃ punapi saccanti, bhujamukkhippa muccate;

Sakattho natthi nattheva, parassattha makubbato.

57.

Sataṃ pharusavācāhi, na yāti vikatiṃ mano;

Tiṇukkāhi na sakkāva, tāpetuṃ sāgare jalaṃ.

58.

Selo yathā ekaghano, vātena na samīrati;

Evaṃ nindāpasaṃsāsu, na samiñjanti paṇḍitā.

59.

Dhammatthakāmamokkhānaṃ , yassekopi na vijjati;

Ajagalathanasseva, tassa jāti niratthakā.

60.

Na kammamapi cintetvā, caje uyyogamattano;

Anuyyogena telāni, tilehi na sakkā laddhuṃ.

61.

Yathā hyekena cakkena, na rathassa pati bhave;

Evaṃ purisakārena, vinā kammaṃ na sijjhati.

62.

Uyyāmena hi sijjhanti, kāriyāni na manorathaṃ;

Na hi suttassa sīhassa, pavisanti migāmukhe.

63.

Mātāpitu katābhyāso, guṇitameti bālako;

Na gabbhajātimattena, putto bhavati paṇḍito.

64.

Mātā sattu pitā verī, yena bālo na pāṭhito;

Na sobhate sabhāmajjhe, haṃsamajjhe bako yathā.

65.

Kāco kañcanasaṃsaggo, dhatte marakatiṃ jutiṃ;

Tathā sabbhisannidhānā, mūḷho yāti pavīṇataṃ.

66.

Tasmā akkharakosallaṃ, sammādeyya hitatthiko;

Upaṭṭhahaṃ garuṃ sammā, uṭṭhānādīhi pañcahi.

67.

Uṭṭhānā upaṭṭhānā, ca, sussūsā pāricarīyā;

Sakkaccaṃ sippuggahaṇā, garuṃ ārādhaye budho.

68.

Kābyasattha vinodena, kālo gacchati dhīmataṃ;

Byasanena ca mūḷhānaṃ, nidāya kalahena vā.

69.

Cha dosā puriseneha, hātabbā bhūtimicchatā;

Niddātandī bhayaṃ kodho, ālasyaṃ dīghasuttatā.

Niddāsīlī sabhāsīlī, anuṭṭhātā ca yo naro;

Alaso kodhapaññāṇo, taṃ parābhavato mukhaṃ.

70.

Nigguṇesupi sattesu, dayā kubbanti sādhavo;

Na hi saṃharate jutiṃ, cando caṇḍālavesme.

71.

Yatra vidvajjano natthi, sīlāghyo tatra appadhipi;

Niratthapādame dese, eraṇḍopi dumāyate.

72.

Ṭhānabhaṭṭhā na sobhante, dantā kesā nakhā narā;

Itiviññāya matimā, saṭṭhānaṃ na pariccaje.

73.

Paropadese paṇḍiccaṃ, sabbesaṃ sukarañhi kho;

Dhamme sayamanuṭṭhānaṃ, kassacisumahattano.

74.

Appamādaṃ pasaṃsanti, puññakiriyāsu paṇḍitā;

Appamatto ubho atthe, adhiggaṇhāti paṇḍito.

75.

Nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ;

Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje;

Tādisaṃ bhajamānassa, seyyo hoti na pāpiyo.

76.

Muhuttamapi ce viññū, paṇḍitaṃ payirupāsati;

Khippaṃ dhammaṃ vijānāti, jivhā sūparasaṃ yathā.

77.

Dullabho purisājañño, na so sabbattha jāyati;

Yattha so jāyatī dhīro, taṃ kulaṃ sukha medhati.

78.

Tagarañca palāsena, yo naro upanayhati;

Pattāpi surati vāyanti, evaṃ dhīrūpasevanā.

我來將這段巴利文完整直譯成簡體中文: 50. 智者身份與王者身份,從不能相提並論; 國王僅在本國受敬重,智者則處處受尊崇。 51. 善人長壽,是眾生安樂因; 惡人則必定,是眾生痛苦因。 52. 有智者善人在,眾人皆成善; 如一樹有香,眾樹皆染香。 53. 若自己調御,眾人皆依附; 調御則眾隨,何智者能壞。 54. 身體與功德,二者差異甚遠; 身體瞬間毀壞,功德持續劫末。 55. 江河不飲水,樹木不食果; 云不為己雨,善人財利他。 56. 真實再真實,高舉手宣說; 不為他利者,自利亦不成。 57. 善人聞惡語,心意不改變; 如火把不能,使海水沸騰。 58. 如一整塊巖石,不為風所動; 智者面對譭譽,也是如此不動。 59. 法利慾解脫,若一者不具; 如公山羊乳,其生命無義。 60. 不應思慮工作,而放棄自己努力; 不經努力榨油,芝麻不能出油。 61. 如同一個車輪,不能行駛馬車; 如是無人努力,事業終不成就。 62. 以努力成就事,非僅靠心願; 睡眠的獅子口,野獸不會送上。 63. 父母教導熏習,孩童方具功德; 不僅由胎而生,便能成為智者。 64. 母為敵父為仇,不教導愚子; 不光彩集會中,如鶴處鵝群。 65. 玻璃因金相近,現綠寶石光; 愚者親近善士,也能獲得智慧。 66. 故求利益者,當善學文字; 以五種方式,正確侍奉師。 67. 精進與侍奉,恭敬與服侍; 認真學技藝,智者敬師長。 68. 智者以詩文典籍,打發時光; 愚者以災禍睡眠,爭吵度日。 69. 欲求成就者,應斷六種過; 昏睡與懶惰,恐懼與忿怒,懈怠與拖延。 嗜睡好聚會,不事努力者; 懶惰易發怒,此乃衰敗門。 70. 善人對眾生,縱無德也慈憫; 如月不收斂光明,照耀賤民之家。 71. 無智者處所,少智亦為貴; 無樹之地方,蓖麻也成樹。 72. 離位則不美,牙髮指與人; 智者知此理,不離自處所。 73. 聽從他人教導智慧,眾人皆能做到; 但自己實踐正法,唯有大人能為。 74. 智者贊不放逸,修習諸福業; 不放逸智者,雙得現后益。 75. 如見指示寶藏者,能指出過失者; 智者說誡言,應親近此賢; 親近如此人,增善而減惡。 76. 智者若片刻,親近於智者; 速知法義理,如舌嘗湯味。 77. 良材人難得,非處處可生; 智者所生處,其家必興盛。 78. 有人以葉包,塔迦羅之香; 葉亦變香氣,近智者亦然。;

79.

Nipuṇe sutameseyya, vicinitvā sutatthiko;

Bhattaṃ ukkhaliyaṃ pakkaṃ, bhājanepi tathā bhave.

80.

Appakaṃ nātimaññeyya, citte sutaṃ nidhāpaye;

Vammikodakabindūva, cirena paripūrati.

81.

Gacchaṃ kipilliko yāti, yojanānaṃ satānipi;

Agacchaṃ venayyoapi, padamekaṃ na gacchati.

82.

Sele sele na maṇikaṃ, gaje gaje na muttikaṃ;

Vane vane na candanaṃ, ṭhāne ṭhāne na paṇḍito.

83.

Paṇḍito sutasampanno, yattha atthīti ce suto;

Mahussāhena taṃ ṭhānaṃ, gantabbaṃva sutesinā.

84.

Potthakesu ca yaṃ sippaṃ, parahatthesu yaṃ dhanaṃ;

Yathākicce samuppanne, na taṃ sippaṃ na taṃ dhanaṃ.

85.

Uppalena jalaṃ jaññā, kiriyāya kulaṃ naro;

Byattippamāṇa vācāya, jaññā tiṇena medaniṃ.

Jalappamāṇaṃ kumudamālaṃ,

Kulappamāṇaṃ vinayopamāṇaṃ;

Byattippamāṇaṃ kathitavākyaṃ,

Pathaviyā pamāṇaṃ tiṇamilātaṃ –

86.

Appassuto sutaṃ appaṃ, bahuṃ maññati mānavā;

Sindhudakamapassanto, kūpe toyaṃva maṇḍuko.

87.

Paṭhame sippaṃ gaṇheyya, eseyya dutiye dhanaṃ;

Careyya tatiye dhammaṃ, esā janāna dhammatā.

88.

Sussūsā suttavaddhanī, sutaṃ paññāya vaddhanaṃ;

Paññāya atthaṃ jānāti, attho ñāto sukhāvaho.

89.

Natthi vijjāsamaṃ mittaṃ, na ca byādhisamo ripu;

Na ca atthasamaṃ pemaṃ, na ca kammasamaṃ balaṃ.

90.

Vinā satthaṃ na gaccheyya, sūro saṅgāmabhūmiyaṃ;

Paṇḍitvaddhagū vāṇijo, videsagamano tathā.

91.

Dhananāsaṃ manotāpaṃ, ghare duccaritāni ca;

Vañcanañca avamānaṃ, paṇḍito na pakāsaye.

92.

Anavhāyaṃ gamayanto, apucchā bahubhāsako;

Attaguṇaṃ pakāsanto, tividho hīnapuggalo.

93.

Haṃso majjhe na kākānaṃ, sīho gunnaṃ na sobhate;

Gadrabhamajjhe turaṅgo, bālamajjheva paṇḍito.

94.

Pattānurūpakaṃ vākyaṃ, sabhāvānurūpaṃ piyaṃ;

Attānurūpakaṃ kodhaṃ, yo jānāti sa paṇḍito.

95.

Apparūpo bahuṃbhāso, appapañño pakāsako;

Appapūro ghaṭo khobhe, appakhīrā gāvī cale.

96.

Na titti rājā dhanamhi, paṇḍitopi subhāsite;

Cakkhupi piyadassane, na titti sāgaro jale.

97.

Hīnaputto rājamacco, bālaputto ca paṇḍito;

Adhanassa dhanaṃbahu, purisānaṃ na maññatha.

98.

Yo sisso sippalobhena, bahuṃ gaṇhāti taṃ sippaṃ;

Mūgova supinaṃ passaṃ, kathetumpi na ussahe.

99.

Na bhijjetuṃ kumbhakāro, sobhetuṃ kumbha ghaṭati;

Na khipituṃ apāyesu, sissānaṃ vuḍḍhikāraṇā.

100.

Adhanassa rasaṃkhādo, abalassa hato naro;

Appaññassa vākyakaro, ummattaka samāhikho.

101.

Ekenāpi surukkhena, pupphitena sugandhinā;

Vāsitaṃ kānanaṃ sabbaṃ, suputtena kulaṃ yathā.

102.

Iṇakattā pitā sattu, mātā ca byabhicārinī;

Bhariyā rūpavatī sattu, putto sattu apaṇḍito.

103.

Guṇadosamasatthaññū, jano vibhajate kathaṃ;

Adhikāro kimandhassa, rūpabhedopaladdhiyaṃ.

104.

Sabbattha satthatoyeva, guṇadosavicecanaṃ;

Yaṃ karoti vināsatthaṃ, sāhasaṃ kimatodhikaṃ.

105.

Nihīyati puriso nihīnasevī,

Na ca hāyetha kadāci tulyasevī;

Seṭṭhamupanamaṃ udeti khippaṃ,

Tasmā attano uttariṃ bhaje.

106.

Paccuppannañca yo dhammaṃ, tattha tattha vipassati;

Asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.

107.

Chandā dosā bhayā mohā, yo dhammaṃ nātivattati;

Āpūrati tassa yaso, sukkapakkheva candimā.

我來將這段巴利文完整翻譯成簡體中文: 79. 求學者應當,細察精妙法; 如鍋中煮飯,分到碗中亦然。 80. 不應輕視少,應將所聞記心; 如蟻垤水滴,日積終盈滿。 81. 螞蟻雖緩行,能行數百由旬; 不行之飛鳥,一步也無法行。 82. 非每山有寶,非每象產珠; 非每林有檀,非處處有智者。 83. 若聞某處有,多聞具慧者; 求學人應當,精進前往彼處。 84. 技藝在書中,財富在他手; 當真需要時,非技藝非財富。 85. 以蓮知水深,以行知種姓; 以言辨智慧,以草知地廣。 蓮花量水深, 禮儀量家族; 言語量智慧, 枯草量大地。 86. 少聞者以為,己聞已甚多; 如井中青蛙,未見大海水。 87. 少年求技藝,青年求財富; 壯年修正法,此乃世間法。 88. 恭敬增多聞,多聞增智慧; 智慧知義理,知義帶安樂。 89. 無友如知識,無敵如疾病; 無愛如利益,無力如業力。 90. 勇士不無劍,赴戰于戰場; 智者與商人,無伴不遠行。 91. 財產之損失,內心之煩惱, 家中之惡行,欺騙與輕蔑, 智者不宣揚。 92. 不請自往者,不問多言者, 自誇其功德,三種下等人。 93. 天鵝不群烏,獅子不群牛, 驢群無良馬,愚群無智者。 94. 言語應得體,友善應適宜, 憤怒應適度,知此者智者。 95. 形小而多言,智少而炫耀, 空瓶聲響大,少乳牛動多。 96. 國王不厭財,智者不厭言, 眼不厭美色,海不厭水量。 97. 卑賤為王臣,愚者生智子, 貧者得大富,皆非常理事。 98. 學生貪技藝,過多學此藝; 如啞者見夢,欲說卻無能。 99. 陶師造陶器,為美非為碎; 師長育學生,為善非墮落。 100. 貧者食美味,弱者打他人, 愚者多言語,如同瘋狂者。 101. 一棵香樹開花, 香遍整片森林; 一個賢善之子, 榮耀整個家族。 102. 負債父為敵,淫亂母為敵, 美妻亦為敵,愚子更為敵。 103. 不知功過者,如何判是非; 瞎子如何能,分辨諸色相。 104. 處處依典籍,辨別善與惡; 不依典籍行,何異魯莽為。 105. 親近卑劣者必墮落, 親近同等者不退步; 親近上等速提升, 故當親近勝於己者。 106. 當下所行法,處處應觀察; 堅定不動搖,智者當修習。 107. 不因欲恨怖癡,而違背正法者; 其名聲日增長,如月之上弦。

108.

Paṇḍito sīlasampanno, saṇho ca paṭibhānavā;

Nivātavutti athaddho, tādiso labhate yasaṃ.

109.

Dullabhaṃ pākatikaṃ vākyaṃ, dullabho khemakaro suto;

Dullabhā sadisī jāyā, dullabho sajano piyo.

110.

Atthaṃ mahantamāpajja, vijjaṃ sampattimeva ca;

Careyyāmānathaddho yo, paṇḍito so pavuccati.

111.

Sutasanniccayā dhīrā, tuṇhībhūtā apucchitā;

Puṇṇāsubhāsitenāpi, ghaṇṭādī ghaṭṭitā yathā.

112.

Apuṭṭho paṇḍito bherī, pajjunno hoti pucchito;

Bālo puṭṭho apuṭṭho ca, bahuṃ vikatthate sadā.

113.

Parūpavāde badhiro, paravajje alocano;

Paṅgulo aññanārīsu, dussatakke acetano.

Cakkhumāssa yathā andho, sotavā badhiro yathā;

Paññavāssa yathāmūgo, balavā dubbaloriva;

Atha atthe samuppanne, sayetha matasāyitaṃ.

114.

Pāpamitte vivajjetvā, bhajeyyuttamapuggalaṃ;

Ovāde cassa tiṭṭheyya, patthento acalaṃ sukhaṃ.

115.

Atisītaṃ atiuṇhaṃ, atisāyamidaṃ ahu;

Iti vissaṭṭhakammante, atthā accenti māṇave.

116.

Yo ca sītañca uṇhañca, tiṇābhiyyo na maññati;

Karaṃ purisakiccāni, so sukhaṃ na vihāyati.

117.

Yasmiṃdese na sammāno, na piyo na ca bandhavo;

Na ca vijjāgamo koci, na tattha divasaṃ vase.

118.

Dhanavā sutavā rājā, nadī vajjo ime pañca;

Yattha dese na vijjanti, na tattha divasaṃ vase.

119.

Nabhassa bhūsanaṃ cando, nārīnaṃ bhūsanaṃ pati;

Chamāya bhūsanaṃ rājā, vijjā sabbassa bhūsanaṃ.

120.

Sukhatthiko sace vijjaṃ, vijjatthiko caje sukhaṃ;

Sukhatthino kuto vijjā, kuto vijjatthino sukhaṃ.

121.

Khaṇena kaṇena ceva, vijjāmatthañca sādhaye;

Khaṇacāge kuto vijjā, kaṇacāge kato dhanaṃ.

122.

Ācariyā pādamādatte, pādaṃ sisso sajānanā;

Pādaṃ sabrahmacārīhi, pādaṃ kālakkamena ca.

123.

Dhammo jaye no adhammo, saccaṃ jayati nāsaccaṃ;

Khamā jayati no kodho, devo jayati nāsūro.

124.

Hatthassa bhūsanaṃ dānaṃ, saccaṃ kaṇṭhassa bhūsanaṃ;

Sotassa bhūsanaṃ satthaṃ, bhūsane kiṃ payojanaṃ.

125.

Videsetu dhanaṃ vijjā, byasanesu dhanaṃ mati;

Paraloke dhanaṃ dhammo, sīlaṃ sabbattha ve dhanaṃ.

126.

Padose dīpako cando, pabhāte dīpako ravi;

Tiloke dīpako dhammo, suputto kuladīpako.

127.

Vidvā eva vijānāti, vidvajjanaparissamaṃ;

Na hi vañjhā vijānāti, guruṃ pasavavedanaṃ.

128.

Yassa natthi sayaṃ paññā, satthaṃ tassa karoti kiṃ;

Locanehi vihīnassa, dappaṇo kiṃ karissati.

129.

Kiṃ karissanti vattāro, sotaṃ yattha na vijjate;

Naggakapaṇake dese, rajako kiṃ karissati.

130.

Mūḷhasidhassāpadesena, kunārībharaṇena ca;

Khalasattūhi saṃyogā, paṇḍitopyāvasīdati.

131.

Natthi attasamaṃ pemaṃ, natthi dhaññasamaṃ dhanaṃ;

Natthi paññāsamā ābhā, vuṭṭhi ve paramā sarā.

132.

Bhujaṅgamaṃ pāvakañca khattiyañca yasassinaṃ;

Bhikkhuñca sīlasampannaṃ, sammadeva samācare.

133.

Tasmā hi paṇḍito poso, sampassaṃ atthamattano;

Buddhe dhamme ca saṅghe ca, dhīro saddhaṃ nivesaye.

134.

Guṇo seṭṭhaṅgataṃ yāti, na ucce sayane vase;

Pāsādasikhare vāso, kāko kiṃ garuḷo siyā.

135.

Anāgataṃ bhayaṃ disvā, dūrato parivajjaye;

Āgatañca bhayaṃ disvā, abhīto hoti paṇḍito.

我來將這段巴利文完整直譯成簡體中文: 108. 智者具足戒,溫和有智慧; 謙遜不傲慢,如是得名聲。 109. 自然言語難得,安穩之子難得; 相稱妻子難得,善良友人難得。 110. 獲得大利益,以及學問成就; 行為謙遜者,此人稱智者。 111. 智者積聞法,不問則默然; 如鐘待擊響,善語亦如是。 112. 未問智者如鼓,被問則如雷; 愚者問與不問,常自誇不停。 113. 對人誹謗耳聾,對人過失眼瞎; 對他女人腿瘸,對惡思維無心。 雖有眼如盲,雖有耳如聾; 雖有慧如啞,雖有力如弱; 若遇事時起,應裝如死人。 114. 遠離惡友伴,親近最上人; 依止其教誡,追求永恒樂。 115. 太冷或太熱,或說天太晚; 如是廢工作,利益離愚者。 116. 不以寒與熱,視為重於草; 履行人之責,不失其安樂。 117. 若在某地方,無尊重愛敬, 無親友學問,不應住一日。 118. 富人與多聞,國王河市場, 此五者若無,不應住一日。 119. 天空以月為飾,婦女以夫為飾; 大地以王為飾,智慧莊嚴一切。 120. 求樂者若學,求學者舍樂; 求樂何有學,求學何有樂。 121. 分秒皆當以,成就學與財; 失時何有學,失刻何有財。 122. 師長教四分,自學悟四分; 同學助四分,時日成四分。 123. 正法勝非法,真實勝虛假; 忍辱勝忿怒,正信勝邪信。 124. 佈施手之飾,真實頸之飾; 經典耳之飾,何需他裝飾。 125. 異鄉財為學,災難財為智; 來世財為法,戒德處處財。 126. 夜晚月為燈,清晨日為燈; 三界法為燈,賢子家門燈。 127. 唯智者了知,智者之辛勞; 不孕者不知,生產之痛苦。 128. 自己無智慧,經典有何用; 失去雙眼者,明鏡有何用。 129. 無耳能聽者,說者何所為; 貧困裸體地,染工何所為。 130. 與愚者為伴,與惡婦相處; 與惡敵交往,智者亦沉淪。 131. 無愛勝於自愛,無財勝於穀物; 無光勝於智慧,雨水最上聲。 132. 對待蛇與火,對待有勢力者; 對持戒比丘,皆當善對待。 133. 是故智慧人,觀察己利益; 于佛法僧處,堅定生信心。 134. 功德至最上,不在高床坐; 居於宮殿頂,烏鴉豈成鷹。 135. 見未來之患,遠遠應迴避; 見已至之患,智者無畏懼。

136.

Asajjāya malāmantā, anuṭṭhānamalā gharā;

Malaṃ vaṇṇassa kosajjaṃ, pamādo rakkhato malaṃ.

137.

Anupubbena medhāvī, thokaṃ thokaṃ khaṇe khaṇe;

Kammāro rajatasseva, niddhame malamattano.

138.

Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.

139.

Visamaṃ sabhayaṃ ativāto, paṭicchannaṃ devanissitaṃ;

Pantho ca saṅgāmo titthaṃ, aṭṭhete parivajjiyā.

140.

Rattoduṭṭho ca muḷho ca, mānī luddho tathālaso;

Ekacintī ca bālo ca, ete atthavināsakā.

141.

Ratto duṭṭho ca mūḷho ca, bhīru āmisagaruko;

Itthī soṇḍo paṇḍako ca, navamo dārakopi ca.

142.

Navate puggalā loke, ittarā calitā calā;

Etehi mantitaṃ guyhaṃ, khippaṃ bhavati pākaṭaṃ.

143.

Yo niruttiṃ na sikkheyya, sikkhanto piṭakattayaṃ;

Pade pade vikaṅkheyya, vane andhagajo yathā.

144.

Suttaṃ dhātu gaṇoṇvādi, nāmaliṅgānusāsanaṃ;

Yassa tiṭṭhati jivhagge, sabyākaraṇakesarī.

145.

Saddatthalakkhaṇe bhedī, yo yo nicchitalakkhaṇe;

So so ñātumakicchena, pahoti piṭakattaye.

146.

Yo saddasatthakusalo kusalo nighaṇḍu,

Chando alaṅkatisu niccakatābhiyogo;

So yaṃ kavittavikalopi kavīsu saṅkhyaṃ,

Moggayha vindati hi kitti』 mamandarūpaṃ.

147.

Sukkhopi candanataru na jahāti gandhaṃ,

Nāgo gato naramukhe na jahāti līḷaṃ;

Yantagato madhurasaṃ na jahāti ucchu,

Dukkhopi paṇḍitajano na jahāti dhammaṃ.

148.

Dhanadhaññappayogesu, tathā vijjāgamesu ca;

Āhāre byavahāre ca, cattalajjo sadā bhave.

149.

Sābhāvikī ca paṭibhā, sutañca bahunimmalaṃ;

Amando cābhiyogoyaṃ, hetu hotiha bandhane.

150.

Jaheyya pāpake mitte, bhajeyya paṇḍite jane;

Sādhavo abhiseveyya, suṇeyya dhammamuttamaṃ.

151.

Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakaṃ;

Yādisaṃ vappate bījaṃ, tādisaṃ harate phalaṃ.

152.

Chando nidānaṃ gāthānaṃ, akkharā tāsaṃ viyañjanaṃ;

Nāmasannissitā gāthā, kavi gāthānamāsayo.

153.

Tasmā hi paṇḍito poso, sampassaṃ hitamattano;

Paññavantaṃbhipūjeyya, cetiyaṃ viya sādaro.

154.

Dhīraṃ passe suṇe dhīraṃ, dhīrena sahasaṃvase;

Dhīrenallāpasallāpaṃ, taṃ kare tañca rocaye.

155.

Nayaṃ nayati medhāvī, adhurāyaṃ na yuñjati;

Sunayo seyyaso hoti, sammā vutto na kuppati;

Vinayaṃ so pajānāti, sādhu tena samāgamo.

156.

Sace labhetha nipakaṃ sahāyaṃ,

Saddhiṃ caraṃ sādhuvihāri dhīraṃ;

Abhibhuyya sabbāni parissayāni,

Careyya tenattamano satimā.

157.

No ce labhetha nipakaṃ sahāyaṃ,

Saddhiṃ caraṃ sādhuvihāri dhīraṃ;

Rājāva raṭṭhaṃ vijitaṃ pahāya,

Eko care mātaṅgaraññeva nāgo.

158.

Sokaṭṭhānasahassāni , bhayaṭṭhānasatāni ca;

Divase divase mūḷha-māvisanti na paṇḍitaṃ.

159.

Jalabindunipātena, cirena pūrate ghaṭo;

Tathā sakalavijjānaṃ, dhammassa ca dhanassa ca.

160.

Paṇḍitā dukkhaṃ patvāna, na bhavanti visādino;

Pavissa rāhuno mukhaṃ, kiṃ no deti puna sasī.

161.

Javena assaṃ jānanti, vāhena ca balibaddhaṃ;

Duhena dhenuṃ jānanti, bhāsamānena paṇḍitaṃ.

162.

Manasā cintitaṃ kammaṃ, vacasā na pakāsaye;

Aññalakkhitakāriyassa, yato siddhi na jāyate.

我來將這段巴利文完整直譯成簡體中文: 136. 不誦習為咒之垢,不精進為家之垢; 懶惰為容色之垢,放逸為守護之垢。 137. 智者當逐漸地,分分秒秒地; 如工匠煉銀般,去除自身垢染。 138. 能做才可說,不能做不說; 說而不能行,智者能識破。 139. 險地與恐地,強風與隱秘, 依神及道路,戰場與渡口, 此八處應避。 140. 貪染與瞋恚,愚癡與驕慢, 貪婪與懶惰,獨思與愚人, 此等壞利益。 141. 貪染與瞋恚,愚癡與怯懦, 貪食與女人,酒徒與閹人, 第九童子等。 142. 此九種人等,世間輕浮動; 與彼密談論,速成公開事。 143. 不學語文法,雖學三藏教; 步步生疑惑,如盲象入林。 144. 經典詞根句,語法性數教; 皆在舌尖上,如語法獅王。 145. 誰能分別解,聲義諸特相; 彼能不費力,了知三藏教。 146. 精通聲明者,善解詞典韻, 常習文飾者,雖無詩才能, 亦列詩人中,獲得無量名。 147. 乾枯檀香樹,不失其香氣; 象入人口中,不失其威儀; 甘蔗入榨機,不失其甜味; 智者遭困厄,不失其正法。 148. 財谷之運用,以及求學問; 飲食與交際,四事勿羞恥。 149. 天生之才智,清凈多聞法; 勤勉不懈怠,此為作詩因。 150. 應舍惡朋友,親近智慧人; 常侍奉善士,聽聞最上法。 151. 善行者得善,作惡者得惡; 種下何種子,收穫何種果。 152. 韻律詩之源,音節為裝飾; 詩依名詞立,詩人詩依處。 153. 是故智慧人,觀察己利益; 恭敬具慧者,如敬塔廟般。 154. 見智者聞智,與智者同住; 與智者談話,喜樂如是行。 155. 智者導引道,不行非正道; 善導為殊勝,正語不生怒; 明瞭諸律儀,與彼為善伴。 156. 若得賢明友,同行善安住, 具智克服一切險, 正念喜悅而前行。 157. 若不得賢明友,同行善安住, 如王舍國土去, 如象獨行林中。 158. 千種憂愁事,百種恐怖事; 日日臨愚者,不近於智人。 159. 水滴滴落下,長久盈滿瓶; 如是諸智識,正法與財富。 160. 智者遭遇苦,不會生憂鬱; 月亮入羅喉,豈不復出來。 161. 以速知良馬,以駕知力牛; 以乳知乳牛,以言知智者。 162. 心中所思事,不應口宣說; 他知所行事,因此不成就。

163.

Anabhyāse visaṃ vijjā, ajiṇṇe bhojanaṃ visaṃ;

Visaṃ sabhā daliddassa, vuddhassa taruṇī visaṃ.

Cattāro pañca ālope, ābhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno.

164.

Yassa eso pasutopi, guṇavā pujjate naro;

Dhanu vaṃsavisuddhopi, nigguṇo kiṃ karissati.

165.

Issī dayī asaṃtuṭṭho, kodhano niccasaṅkīto;

Parabhāgyopajīvī ca, chaḷete dukkhabhāgino.

166.

Sumahantāni sattānī, dhārayantā bahussutā;

Chettāro saṃsayānañca, kaliṃ yanti lobhamohitā.

167.

Nadītīre khate kūpe, araṇītālavaṇṭake;

Na vade dakādī natthīti, mukhe ca vacanaṃ tathā.

168.

Sabbaṃ suṇāti sotena, sabbaṃ passati cakkhunā;

Na ca diṭṭhaṃ sutaṃ dhīro, sabbaṃ uccitu marahati.

169.

Bālādapi gahetabbaṃ, yuttamuttamanīsibhi;

Ravissāvisaye kiṃ na, padīpassa pakāsanaṃ.

170.

Tasmā hi paṇḍito poso, sampassaṃ attamattano;

Yoniso vicine dhammaṃ, evaṃ tattha visujjhati.

171.

Kiṃ tena jātujātena, mātuyobbannahārinā;

Ārohati na yo saka-vaṃsaagge dhajo yathā.

172.

Sammā upaparikkhitvā, akkharesu padesu ca;

Coraghāto siyā sisso, guru coraṭṭakārako.

173.

Adantadamanaṃ satthaṃ, khalānaṃ kurute madaṃ;

Cakkhusaṅkhārakaṃ tejaṃ, ulūkānaṃmivandhakaṃ.

174.

Narattaṃ dullabhaṃ loke, vijjā tatra sudullabhā;

Kavittaṃ dullabhaṃ tatra, satti tatra sudullabhā.

175.

Yebhuyyena hi sattānaṃ, vināse paccupaṭṭhite;

Anayo nayarūpena, buddhimāgamma tiṭṭhati.

Sujanakaṇḍa

176.

Saddhāsīlādidhammehi, sappanno seṭṭhamānuso;

Vutto buddhādisantehi, sādhusappuriso iti.

Saddādhanaṃ sīladhanaṃ, hirīottappiyaṃ dhanaṃ;

Sutadhanañca cāgo ca, paññā ve sattamaṃ dhanaṃ.

Yassa ete dhanā atthi, itthiyā purisassa vā;

Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.

Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;

Anuyuñjetha medhāvī, saraṃ buddhānasāsanaṃ.

177.

Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;

Sataṃ saddhammamaññāya, seyyo hoti na pāpiyo.

178.

Caja dujjanasaṃsaggaṃ, bhaja sādhusamāgamaṃ;

Kara puññamahorattaṃ, sara niccamaniccataṃ.

179.

Yo ve kataññū katavedī dhīro,

Kalyāṇamitto daḷhabhatti ca hoti;

Dukkhitassa sakkacca karoti kiccaṃ,

Tathāvidhaṃ sappurisaṃ vadanti.

180.

Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ;

Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.

181.

Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;

Taṃ ve devā tāvatiṃsā, āhu 『『sappuriso』』iti.

182.

Kulajāto kulaputto, kulavaṃsasurakkhato;

Attanā dukkhappattopi, hīnakammaṃ na kāraye.

183.

Udeyya bhāṇu pacchime, nameyya meruaddipi;

Sītalaṃ yadi naraggi, pabbatagge ca uppalaṃ;

Vikase na viparitā, sādhuvācā kudācanaṃ.

184.

Sukhā rukkhassa chāyāva, tato ñātimātāpitu;

Tato ācerassa rañño, tato buddhassanekadhā.

185.

Bhamarā pupphamicchanti, guṇamicchanti sajjanā;

Makkhikā pūtimicchanti, dosamicchanti dujjanā.

186.

Mātuhīno dubbhāso hi, pituhīno dukkiriyo;

Ubho mātupituhīnā, dubbhāsā ca dukkiriyā.

187.

Mātuseṭṭho subhāso hi, pituseṭṭho sukiriyo;

Ubhomātu pituseṭṭhā, subhāsā ca sukiriyā.

我來將這段巴利文完整直譯成簡體中文: 163. 不習學則知識為毒,不消化則食物為毒; 貧者入會為毒,老者娶少女為毒。 食四五口飯,飲水而滿足; 此足修行者,安樂而安住。 164. 即使低賤生,有德受尊敬; 弓雖族姓高,無德有何用。 165. 嫉妒吝嗇不知足,易怒常懷疑; 依他人福活,此六常受苦。 166. 多聞者雖持,廣大之經典; 能斷諸疑惑,貪迷則墮落。 167. 河邊掘井時,鉆木取扇時; 莫說無水火,言語亦如是。 168. 耳聞一切聲,眼見一切色; 智者不應說,所見聞一切。 169. 愚者所說中,智者取其善; 太陽不照處,豈非燈光明。 170. 是故智慧人,觀察己利益; 如理擇正法,如是得清凈。 171. 雖生何種族,奪母之青春; 若不能提升,如旗升族頂,何益。 172. 應當善觀察,字句之含義; 學生如盜賊,師長如捕盜。 173. 調伏未調者,使惡人驕慢; 如明目之光,使貓頭鷹盲。 174. 人身世難得,其中學難得; 詩才更難得,其中力更難。 175. 大多數眾生,面臨毀滅時; 非道現道相,迷惑其智慧。 善人品 176. 具信戒等法,智慧最上人; 佛等聖者說,此為善良士。 信財與戒財,慚愧二種財; 聞財與舍財,智慧第七財。 若人具此財,不論男與女; 說彼非貧者,生命不虛度。 是故應修習,信戒與凈信, 法見等功德,憶持佛教法。 177. 應與善人交,應與善結友; 知善人正法,增善不增惡。 178. 舍離惡人交,親近善人會; 晝夜修福德,常念無常性。 179. 若人知恩義,念恩有智慧, 善友堅定信,熱心助苦者, 如是之人者,名為善良士。 180. 贍養父母者,恭敬家長者; 言語柔和者,遠離離間語。 181. 除去慳吝者,誠實降忿怒; 三十三天神,稱之善良士。 182. 良家所生子,護持家族者; 縱遭諸困苦,不作卑賤業。 183. 太陽從西升,須彌山倒塌; 火變成清涼,山頂生蓮花; 皆可能發生,善語不顛倒。 184. 樹蔭能致樂,親友父母樂; 師長國王樂,佛陀無量樂。 185. 蜜蜂求花朵,善人求功德; 蒼蠅求腐臭,惡人求過失。 186. 無母者語惡,無父者行惡; 父母俱無者,語惡且行惡。 187. 有母者語善,有父者行善; 父母俱在者,語善且行善。;

188.

Sunakho sunakhaṃ disvā, dantaṃ dasseti hiṃsituṃ;

Dujjano sujanaṃ disvā, rosayaṃ hiṃsamicchati.

189.

Na ca vegena kiccāni, kattabbāni kudācanaṃ;

Sahasā kāritaṃ kammaṃ, bālo pacchānutappati.

190.

Kodhaṃ vadhitvā na kadāci socati,

Makkhappahānaṃ isayo vaṇṇayanti;

Sabbesaṃ vuttaṃ pharusaṃ khametha,

Etaṃ khantiṃ uttamamāhu santo.

191.

Dukkho nivāso sambādhe, ṭhāne asucīsaṅkate;

Tato arimhi appiye, tatopi akataññunā.

192.

Ovadeyyā』nusāseyya , asabbhā ca nivāraye;

Satañhi so piyo hoti, asataṃ hotiappiyo.

193.

Uttamattanivātena, kakkhaḷaṃ mudunā jaye;

Nīcaṃ appakadānena, vāyāmena samaṃ jaye.

194.

Na visaṃ visamiccāha, dhanaṃ saṅghassa uccate;

Visaṃ ekaṃva hanati, hanati saṅghassa sabbaṃ.

195.

Dhanamappampi sādhūnaṃ, kūpe vāriva nissayo;

Bahuṃapi asādhūnaṃ, na ca vāriva aṇṇave.

196.

Apattheyyaṃ na pattheyya, acinteyyaṃ na cintaye;

Dhammameva sucinteyya, kālaṃ moghaṃ na icchaye.

197.

Acintitampi bhavati, cintitampi vinassati;

Na hi cintāmayā bhogā, itthiyā purisassa vā.

198.

Asantassa piyo hoti, sante na kurute piyaṃ;

Asataṃ dhammaṃ roceti, taṃ parābhavato mukhaṃ.

199.

Guṇā kubbanti dūtattaṃ, dūrepi vasataṃ sataṃ;

Ketake gandhaṃ ghāyitvā, gacchanti bhamarā sayaṃ.

200.

Pubbajātikataṃ kammaṃ, taṃ kammamīti kathyate;

Tasmā purisākārenaṃ, yataṃ kare atandito.

201.

Mattikapiṇḍato kattā, kurute yaṃ yadicchati;

Evamattakataṃ kammaṃ, māṇavo paṭipajjate.

202.

Uṭṭhāyoṭṭhāya bodheyyaṃ, mahabbhaya mupaṭṭhitaṃ;

Maraṇabyādhisokānaṃ, kimajja nipatissati.

203.

Pāṇā yathāttanobhiṭṭhā, bhūtānamapi te tathā;

Attopamena bhūtesu, dayaṃ kubbanti sādhavo.

Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno;

Attānaṃ upamaṃ katvā, na haneyya na ghātaye.

204.

Bālo vā yadi vā vuddho, yuvā vā gehamāgato;

Tassa pūjā vidhātabbā, sabbassābhyāgato garu.

205.

Ākiṇṇopi asantehi, asaṃsaṭṭhova bhaddako;

Bahunā sannajātena, gacchena ubbattenidha.

Bāladujjanakaṇḍa

206.

Kāyaduccaritādīhi , sampanno pāpamānujo;

Bāloti lokanāthena, kittito dhammasāminā.

207.

Ducintitacintī ceva, dubbhāsitabhāsīpi ca;

Dukkaṭakammakārī ca, pāpako bālamānujo.

208.

Atipiyo na kātabbo, khalo kotuhalaṃ karo;

Sirasā vahamānopi, aḍḍhapūro ghaṭo yathā.

209.

Sappo duṭṭho khalo duṭṭho, sappā duṭṭhataro khalo;

Mantosadhehi taṃ sappaṃ, khalaṃ kenupasammati.

210.

Yo bālo maññati bālyaṃ, paṇḍito vāpi tenaso;

Bālo ca paṇḍitamānī, sa ve bāloti vuccati.

211.

Madhūva maññati bālo, yāva pāpaṃ na paccati;

Yadā ca paccati pāpaṃ, atha dukkhaṃ nigacchati.

212.

Na sādhu balavā bālo, sāhasā vindate dhanaṃ;

Kāyassa bhedā duppañño, nirayaṃ sopapajjati.

213.

Ghare duṭṭho mūsiko ca, vane duṭṭho ca vānaro;

Sakuṇe ca duṭṭho kāko, nareduṭṭho ca brāhmaṇo.

214.

Dīghā jāgarato ratti, dīghaṃ santassa yojanaṃ;

Dīgho bālānasaṃsāro, saddhammaṃ avijānataṃ.

215.

Tilamattaṃ paresañca, appadosañca passati;

Nāḷikerampi sadosaṃ, khalajāto na passati.

216.

Nattadosaṃ pare jaññā, jaññā dosaṃ parassatu;

Guyho kummāva aṅgāni, paradosañca lakkhaye.

我來將這段巴利文完整直譯成簡體中文: 188. 狗見到其他狗,露牙欲傷害; 惡人見善人,生嗔欲加害。 189. 任何事不應,倉促急忙為; 輕率所為事,愚者后懊悔。 190. 降服忿怒永不憂, 仙人讚嘆除我慢; 忍受一切惡言語, 聖者說此最上忍。 191. 住在擁擠處苦,住在不凈處苦; 住近仇敵更苦,近忘恩者最苦。 192. 當教導訓誡,制止不善事; 善人因此愛,惡人因此憎。 193. 以最上謙遜,以柔和勝剛; 以小施勝卑,以精進勝等。 194. 不說毒為毒,僧團財為毒; 毒只害一人,僧財害一切。 195. 善人雖少財,如井中之水; 惡人雖多財,如海中鹽水。 196. 不應求非求,不應思非思; 應當善思法,莫虛度光陰。 197. 未思事也生,所思事也滅; 男女之財富,非由思所成。 198. 親近不善者,不親近善人; 喜好惡人法,此乃衰敗門。 199. 功德為使者,通善人遠方; 蜜蜂聞香氣,自往旃簸迦。 200. 前世所造業,說為自己業; 是故應精進,造作善功德。 201. 陶工從泥團,隨意造器物; 如是眾生從,自業得果報。 202. 當起又當起,大怖已臨近; 死病與憂愁,今日何者至。 203. 如己愛生命,眾生亦如是; 以己度他情,善人起慈憫。 眾畏刑罰苦,眾畏死亡至; 以己度他情,不殺不教殺。 204. 不論老與少,年輕來我家; 皆當善供養,來客皆尊重。 205. 雖處惡人群,不與同流合; 如多生草中,蓮花不沾泥。 愚人惡人品 206. 具身惡行等,為作惡之人; 世尊法王說,此等為愚人。 207. 思維不善思,言語不善語; 所作不善業,此為惡愚人。 208. 不應過分親,惡人喜騷擾; 如頭頂水罐,半滿聲響大。 209. 毒蛇性兇惡,惡人性更惡; 咒藥治毒蛇,惡人何能治。 210. 愚者知愚昧,因此成智者; 愚者自詡智,此實稱愚人。 211. 愚人以為甜,惡果未成熟; 惡果成熟時,始知苦臨身。 212. 愚人雖有力,暴力得財富; 身壞命終時,墮入地獄中。 213. 屋中鼠為害,林中猴為害; 鳥中烏為害,人中婆羅門為害。 214. 醒者夜漫長,疲者路漫長; 不知正法者,輪迴路更長。 215. 見他人過失,如芝麻般小; 自身諸過失,如椰子不見。 216. 己過人不知,他過人皆知; 如龜藏四肢,察他人過失。

217.

Luddhaṃ atthena gaṇheyya, thaddhaṃ añjalikammunā;

Chandānuvattiyā mūḷhaṃ, yathābhūtena paṇḍitaṃ.

218.

Yathā udumbarapakkā, bahi rattakā eva ca;

Antokimila sampuṇṇā, evaṃ dujjanahadayā.

219.

Yāvajīvampi ce bālo, paṇḍitaṃ payirupāsati;

Na so dhammaṃ vijānāti, dabbī sūparasaṃ yathā.

220.

Carañce nādhigaccheyya, seyyaṃ sadisamattano;

Ekacariyaṃ daḷhaṃ kayirā, natthi bāle sahāyatā.

221.

Ajātamatamūḷhānaṃ , varamādayo na cantimo;

Sakiṃ dukkhakarāvāda-yontimo tu pade pade.

222.

Dujjanena samaṃ veraṃ, sakhyañcāpi na kāraye;

Uṇho dahati caṅgāro, sīto kaṇhāyate karaṃ.

223.

Dujjano piyavādī ca, netaṃ vissāsakāraṇaṃ;

Madhu tiṭṭhati jivhagge, hadaye halāhalaṃ visaṃ.

224.

Dujjano parihātabbo, vijjāyālaṅkatopi ca;

Maṇinā bhūsito sappo, kimeso na bhayaṅkaro.

225.

Nāḷikerasamākārā, dissantepi hi sajjanā;

Aññe badarikākārā, bahireva manoharā.

Yathāpi pana sapakkā, bahi kaṇṭakameva ca;

Anto amatasampuṇṇā, evaṃ sujanahadayā.

Yathā udumbarapakkā, bahi rattakameva ca;

Evaṃ kimilasampuṇā, evaṃ dujjanahadayā.

226.

Dosabhīto anārambho, taṃ kā purisalakkhaṇaṃ;

Kohyajiṇṇabhayā nanu, bhojanaṃ parihīyate.

227.

Payopānaṃ bhujaṅgānaṃ, kevalaṃ visavaḍḍhanaṃ;

Upadeso hi mūḷhānaṃ, pakopāya na santiyā.

228.

Na ṭhātabbaṃ na gantabbaṃ, dujjanena samaṃ kvaci;

Dujjano hi dukkhaṃ deti, na so sukhaṃ kadācipi.

229.

Abaddhā tattha bajjhanti, yattha bālā pabhāsare;

Baddhāpi tattha muccanti, yattha dhīrā pabhāsare.

230.

Parittaṃ dārumāruyha, yathā sīde mahaṇṇave;

Evaṃ kusitamāgamma, sādhu jīvipi sīdati;

Tasmā taṃ parivajjeyya, kusītaṃ hīnavīriyaṃ.

231.

Saddhāsīlādisampanno , sumitto sādhumānuso;

Tādisaṃ mittaṃ seveyya, vuddhikāmo vicakkhaṇo.

232.

Dānādiguṇaseṭṭhehi, miditabbo mitto hi kho;

Tādisaṃ avaṅkeneva, manasā bhajeyya sudhī.

333.

Hitakkaro paro bandhu, bandhupi ahito paro;

Ahito dehajo byādhi, hitaṃ araññamosadhaṃ.

234.

Parokkhe kiccahantāraṃ, paccakkhe piyavādinaṃ;

Vajjaye tādisaṃ mittaṃ, visakumbhaṃ payomukhaṃ.

135.

Dhanahīne caje mitto, puttadārā sahodarā;

Dhanavanteva sevanti, dhanaṃ loke mahāsakhā.

236.

Jāniyā pesane bhacce, bandhave byasanāgame;

Mittañca āpadikāle, bhariyañca vibhavakkhaye.

237.

Ussave byasane ceva, dubbhikkhe sattuviggahe;

Rājadvāre susāne ca, yo tiṭṭhati so bandhavā.

238.

Na 2 vissase amittassa, mittañcāpi na vissase;

Kadāci kupite mitte, sabbadosaṃ pakāsati.

239.

Mātā mittaṃ pitā ceti, sabhāvā taṃ tayaṃ hitaṃ;

Kammakaraṇato caññe, bhavanti hitabuddhiyo.

240.

Āpadāsu mittaṃ jaññā, yuddhe sūraṃ iṇe suciṃ;

Bhariyaṃ khīṇesu vittesu, byasanesu ca bandhavaṃ.

241.

Sakiṃ duṭṭhañca yo mittaṃ, puna sandhātumicchati;

Sa maccumupagaṇhāti, gabbhaṃ assatarī yathā.

242.

Iṇaseso aggiseso, rogaseso tatheva ca;

Punappunaṃ vivaḍḍhanti, tasmā sesaṃ na kāraye.

243.

Padumaṃva mukhaṃ yassa, vācā candanasītalā;

Tādisaṃ no paseveyya, hadaye tu halāhalaṃ.

244.

Na seve pharusaṃ sāmiṃ, na ca seveyya macchariṃ;

Tato apaggaṇha sāmiṃ, neva niggahitaṃ tato.

我來將這段巴利文完整直譯成簡體中文: 217. 以利益攝貪者,以合掌服剛強; 以隨順攝愚者,以真實攝智者。 218. 如無花果熟時,外表呈紅色; 內里滿蛆蟲,惡人心亦然。 219. 愚人終其生,縱親近智者; 不能知正法,如勺嘗湯味。 220. 行路若不遇,勝己或同輩; 堅持獨自行,勿與愚為伴。 221. 不生與死亡,于愚者為善; 不如初期苦,終日步步苦。 222. 莫與惡人結,仇怨或友誼; 熱灰能燒傷,冷灰染手黑。 223. 惡人說甜言,不可因此信; 舌尖雖有蜜,心中藏毒藥。 224. 惡人當遠離,縱飾以學問; 蛇雖戴寶珠,豈不令人怖。 225. 善人如椰子,外表雖堅硬; 他如棗樹果,外美內無實。 又如熟水果,外有荊棘刺; 內含甘露味,善人心亦然。 如無花果熟,外表呈紅色; 內里滿蛆蟲,惡人心亦然。 226. 畏過而發生錯誤:terminated

245.

Kudesañca kumittañca, kukulañca kubandhavaṃ;

Kudārañca kudāsañca, dūrato parivajjaye.

246.

Sītavāco bahumitto, pharuso appamittako;

Upamā ettha ñātabbā, sūriyacandarājūnaṃ.

247.

Ahitā paṭisedho ca, hitesu ca payojanaṃ;

Byasane apariccāgo, itidaṃ mittalakkhaṇaṃ.

248.

Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojako;

Tādisaṃ mittaṃ seveyya, bhūtikāmo vicakkhaṇo.

Piyo garu bhāva nīyo, vattā ca vacanakkhamo;

Gambhirañca kathaṃ kattā, no caṭṭhāne niyojako.

Yamhi etāni ṭhānāni, saṃvijjantidha puggale;

So mitto mittakāmena, atthakāmānukampato;

Api nāsiyamānena, bhajitabbo tathāvidho.

249.

Orasaṃ katasambandhaṃ, tathā vaṃsakkamāgataṃ;

Rakkhako byasanehi, mittaṃ ñeyyaṃ catubbidhaṃ.

250.

Piyo garu bhāvaniyo, vattā ca vacanakkhamo;

Gambhirañca kathaṃ kattā, na caṭṭhāne niyojako;

Taṃ mittaṃ mittakāmena, yāvajīvampi seviyaṃ.

Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhirañca kathaṃ kattā, no caṭṭhāne niyojako;

Tādisaṃ mittaṃ seveyya, bhūtikāmo vicakkhaṇo.

Rājakaṇḍa

251.

Mahājanaṃ yo rañjeti, catūhipi vatthūhi vā;

Rājāti vuccate loke, iti sallakkhaye vidvā.

252.

Dānañca atthacariyā, piyavācā attasamaṃ;

Saṅgahā caturo ime, munindena pakāsitā.

Dānampi atthacariyatañca, piyavāditañca samānattatañca;

Kariyacariyasusaṅgahaṃ bahūnaṃ, anavamatena guṇena yāti saggaṃ;

Dānañca peyyavajjañca, atthacariyā ca yā idha;

Samānattatā ca dhammesu, tattha tattha yathārahaṃ;

Ete kho saṅgahā loke, rathassāṇīva yāyato.

253.

Dānaṃ sīlaṃ pariccāgaṃ, ajjavaṃ maddavaṃ tapaṃ;

Akkodhaṃ avihiṃsañca, khantī ca avirodhanaṃ;

Dasete dhamme rājāno, appamattena dhārayyuṃ.

254.

Ekayāmaṃ saye rājā, dviyā maññeva paṇḍito;

Gharāvāso tiyāmova, catuyāmo tu yācako.

255.

Aputtakaṃ gharaṃ suññaṃ, raṭṭhaṃ suññaṃ arājakaṃ;

Asippassa mukhaṃ suññaṃ, sabbasuññaṃ daliddattaṃ.

256.

Dhanamicche vāṇijeyya, vijjamicche bhaje sutaṃ;

Puttamicche taruṇitthiṃ, rājāmaccaṃ icchāgate.

257.

Pakkhīnaṃ balamākāso, macchānamudakaṃ balaṃ;

Dubbalassa balaṃ rājā, kumārānaṃ rudaṃ balaṃ.

258.

Khamā jāgariyuṭṭhānaṃ, saṃvibhāgo dayikkhaṇā;

Nāyakassa guṇā ete, icchitabbā sataṃ sadā.

259.

Sakiṃ vadanti rājāno, sakiṃ samaṇabrāhmaṇā;

Sakiṃ sappurisā loke, esa dhammo sanantano.

260.

Alaso gīhi kāmabhogī na sādhu,

Asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī,

Yo paṇḍito kodhano taṃ na sādhu.

261.

Āyaṃ khayaṃ sayaṃ jaññā, katākataṃ sayaṃ jaññā;

Niggahe niggahārahaṃ, paggahe paggahārahaṃ.

262.

Mātā puttakataṃ pāpaṃ, sissakataṃ guru tathā;

Rājā raṭṭhakataṃ pāpaṃ, rājakataṃ purohito.

263.

Akkodhena jine kodhaṃ, asādhuṃ sādhunā jine;

Jine kadariyaṃ dānena, saccenālikavādinaṃ.

264.

Adantadamanaṃ dānaṃ, dānaṃ sabbatthasādhakaṃ;

Dānena piyavācāya, unnamanti namanti ca.

Adantadamanaṃ dānaṃ, adānaṃ dantadūsakaṃ;

Dānena piyavācāya, unnamanti namanti ca.

265.

Dānaṃ sinehabhesajjaṃ, maccheraṃ dosanosadhaṃ;

Dānaṃ yasassībhesajjaṃ, maccheraṃ kapaṇosadhaṃ.

我來將這段巴利文完整直譯成簡體中文: 245. 惡地與惡友,惡族與惡親; 惡妻與惡仆,皆應遠遠避。 246. 和語多朋友,粗語少朋友; 此中當了知,日月王喻意。 247. 遮止不利事,引導利益事; 患難不捨離,此為友之相。 248. 可愛且尊敬,值得人稱讚; 能言且忍語,善說甚深義; 不導非正道,智者求福者, 應當親近此,賢善之友人。 可愛且尊敬,值得人稱讚; 能言且忍語,善說甚深義; 不導非正道。 若人具此德,世間實難得; 求友憐憫者,縱遭諸損害, 仍應親近之。 249. 親生與結交,傳統與守護; 能護患難者,友有此四種。 250. 可愛且尊敬,值得人稱讚; 能言且忍語,善說甚深義; 不導非正道,求友終身者, 應當親近之。 可愛且尊敬,值得人稱讚; 能言且忍語,善說甚深義; 不導非正道,智者求福者, 應當親近此,賢善之友人。 王品 251. 能以四事法,令眾生歡喜; 世稱其為王,智者當了知。 252. 佈施與利行,愛語同待人; 此四攝眾事,牟尼王所說。 佈施與利行,愛語與同事; 善行攝眾生,無慢德生天。 佈施與愛語,利行與同事; 因地施恩時,一一應適宜; 此世攝眾事,如車輪行進。 253. 佈施戒舍離,正直柔和苦, 不嗔不害忍,不違此十法; 諸王應謹慎,堅持常護持。 254. 王眠一更時,智者眠二更; 居家眠三更,乞者眠四更。 255. 無子之家空,無王國土空; 無藝之口空,貧窮一切空。 256. 欲財當經商,欲學當聽聞; 欲子娶少婦,欲臣待來者。 257. 鳥以空為力,魚以水為力; 弱者王為力,幼者泣為力。 258. 忍耐與警覺,佈施與慈悲; 為人領袖者,常求此善德。 259. 王者言一次,沙門婆羅門言一次; 世間善人言一次,此為亙古之法則。 260. 懶惰貪慾在家不善, 不制放逸出家不善; 國王不思而為不善, 智者發怒亦為不善。 261. 收支當自知,作為當自知; 當懲應罰者,當舉應舉者。 262. 母擔子所惡,師擔徒所惡; 王擔國所惡,祭司擔王惡。 263. 以不嗔勝嗔,以善勝不善; 以施勝慳吝,以實勝虛妄。 264. 佈施調未調,佈施成眾事; 佈施善言語,或起或下伏。 佈施調未調,不施壞已調; 佈施善言語,或起或下伏。 265. 佈施除貪藥,吝嗇煩惱藥; 佈施榮譽藥,吝嗇貧窮藥。

266.

Na raññā samakaṃ bhuñje, kāmabhogaṃ kudācanaṃ;

Ākappaṃ rasabhuttaṃ vā, mālāgandhavilepanaṃ;

Vatthasabbamalaṅkāraṃ, na raññā sadisaṃ kare.

267.

Na me rājā sakhā hoti, na rājā hoti samako;

Eso sāmiko mayhanti, citte niṭṭhaṃ saṇṭhāpaye.

268.

Nātidūre bhaje rañño, naccāsanne pavātake;

Ujuke nātininne ca, na bhaje uccamāsane;

Cha dose vajje sevako, aggīva saṃyato tiṭṭhe.

Na pacchato na purato, nāpi āsannadūrato;

Na kacche nopi paṭivāte, na cāpi oṇatuṇṇate;

Ime dose vivajjetvā, ekamantaṃ ṭhitā ahu –

269.

Jappena mantena subhāsitena,

Anuppadānena paveṇiyā vā;

Yathā yathā yattha labhetha atthaṃ,

Tathā tathā tattha parakkameyya.

270.

Kassako vāṇijo macco, samaṇo sutasīla vā;

Tesu vipulajātesu, raṭṭhampi vipulaṃ siyā.

271.

Tesu dubbalajātesu, raṭṭhampi dubbalaṃ siyā;

Tasmā saraṭṭhaṃ vipulaṃ, dhāraye raṭṭhabhāravā.

272.

Mahārukkhassa phalino, āmaṃ chindati yo phalaṃ;

Rasañcassa na jānāti, bījañcassa vinassati.

273.

Mahārukkhūpamaṃ raṭṭhaṃ, adhammena pasāsati;

Rasañcassa na jānāti, raṭṭhañcassa vinassati.

274.

Mahārukkhassa phalino, pakkaṃ chindati yo phalaṃ;

Rasañcassa vijānāti, bījañjassa na nassati.

275.

Mahārukkhūpamaṃ raṭṭhaṃ, dhammena yo pasāsati;

Rasañcassa vijānāti, raṭṭhañcassa na nassati.

Nāyaka kaṇḍa

276.

Anāyakā vinassanti, nassanti bahunāyakā;

Thīnāyakā vinassanti, nassanti susunāyakā.

277.

Gavaṃ ce taramānānaṃ, ujuṃ gacchati puṅgavo;

Sabbā gāvī ujuṃ yanti, nette ujuṃ gate sati.

278.

Evameva manussesu, yo hoti seṭṭhasammato;

So sace dhammaṃ carati, pageva itarā pajā.

Gavaṃ ce taramānānaṃ, ujuṃ gacchati puṅgavo;

Sabbā gāvī ujuṃyanti, nette ujuṃ gate sati.

Evameva manussesu, yo hoti seṭṭhasammato;

So sace dhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ sukhaṃ seti, rājā ce hoti dhammiko.

279.

Nodayāha vināsāya, bahunāyakatā bhusaṃ;

Milāyanti vinassanti, padmānyakkehi sattahi.

280.

Sutārakkho abhiyogo, kulārakkho vattaṃ bhave;

Vijjā hi kulaputtassa, nāyakassāpamādako.

Puttakaṇḍa

281.

Abhijātaṃ anujātaṃ, puttamicchanti paṇḍitā;

Avajātaṃ na icchanti, yo hoti kulagandhano.

282.

Pañcaṭṭhānāni sampassaṃ, puttamicchanti paṇḍitā;

Bhato vā no bharissati, kiccaṃ vā no karissati.

283.

Kulavaṃso ciraṃ tiṭṭhe, dāyajjaṃ paṭipajjati;

Atha vā pana petānaṃ, dakkhinaṃ anupadassati.

284.

Bahuputte pitā eko, avassaṃ poseti sadā;

Bahuputtā na sakkonti, posetuṃ pitarekakaṃ.

285.

Puttaṃ vā bhātaraṃ duṭṭhu, anusāseyya no jahe;

Kinnu chejjaṃ karaṃ pādaṃ, littaṃ asucinā siyā.

Vejjācariya kaṇḍa

286.

Āyubedakatābhyāso , sabbesaṃ piyadassano;

Ariyasīlaguṇopeto, esa vejjo vidhīyate.

287.

Nānāganthajānanañca, sudiṭṭhakammasampadā;

Dakkhatā hatthasīghatā, pasādasūrasattitā.

288.

Sābhāvikataṅkhaṇika-ñāṇasubhāsitāpi ca;

Ussāho dabbo sabbatā, vejjācerassa lakkhaṇaṃ;

289.

Kiliṭṭhavatthaṃ kodho ca, atimānañca gammatā;

Animantitagamanaṃ, ete pañca vivajjiyā.

290.

Diṭṭhakammatā socañca, dakkhatā viditāgamo;

Cattāro subhisakkassa, suguṇā viññunā matā.

我來將這段巴利文完整直譯成簡體中文: 266. 不應與王同享,任何欲樂事; 舉止飲食味,香花與涂香; 衣飾諸裝扮,不應與王同。 267. 王非我朋友,王非我同輩; 此是我主人,心應如是定。 268. 不遠不太近,不迎風不逆; 不高不低處,不坐高位座; 僕人避六過,如火般自制。 不前亦不后,不遠亦不近; 不腋下迎風,不高亦不低; 避此諸過失,侍立於一旁。 269. 以咒語言辭,善語與佈施; 或依古傳統,無論何處利; 皆應勤精進,達到其目的。 270. 農夫與商人,沙門多聞戒; 此等若興盛,國土亦興盛。 271. 此等若衰退,國土亦衰退; 故掌國事者,當使國興盛。 272. 大樹結果時,摘取未熟果; 不知其滋味,種子亦毀壞。 273. 國如大樹者,若以非法治; 不知其利益,國家亦毀壞。 274. 大樹結果時,採摘成熟果; 能知其滋味,種子不毀壞。 275. 國如大樹者,若能以法治; 能知其利益,國家不毀壞。 領袖品 276. 無領袖則亡,多領袖亦亡; 弱領袖則亡,壞領袖亦亡。 277. 牛群奔走時,領牛若直行; 諸牛皆直行,因導者正直。 278. 如是人群中,公認為最上; 若能行正法,民眾更從之。 牛群奔走時,領牛若直行; 諸牛皆直行,因導者正直。 如是人群中,公認為最上; 若能行正法,民眾更從之; 國王若正直,國民皆安樂。 279. 多領袖之事,不生反滅亡; 如七日並照,蓮花必枯萎。 280. 護聞勤精進,護族行正道; 善家子智慧,領袖勿放逸。 子品 281. 智者欲勝子,或如己之子; 不欲劣等子,污損門族者。 282. 智者五處觀,故欲得子息: "將養我否?""將為我事否?" 283. "家族久住世,繼承我遺產; 又將為亡者,佈施作功德。" 284. 一父必常養,眾多子女等; 眾子不能養,獨一父親者。 285. 子或兄弟惡,當教導勿舍; 手足染不凈,豈應即斷之。 醫師品 286. 精通醫方術,為眾所喜見; 具足聖戒德,此為醫師相。 287. 明瞭諸經典,善巧作業成; 手法快而準,令人生凈信。 288. 天生觀察力,善說即知病; 精進具資材,醫師之特相。 289. 污衣與忿怒,傲慢行威儀; 不請自往診,此五應遠離。 290. 善見緣與病,手巧明經論; 智者說此四,良醫之德相

291.

Rujāya jayalakkhaṇaṃ, raso ca bhesajjampi ca;

Tilakkhaṇabhedo ceva, viññeyyo bhisakkena ve.

Dāsaka kaṇḍa

292.

Antojāto dhanakkīto, dāsabyopagato sayaṃ;

Dāsākaramarānīto-ccevaṃ te catudhā siyuṃ.

293.

Pubbuṭṭhā pacchānipātī, dinnassa ādāyīpi ca;

Sukatakammakaro ca, kittivaṇṇaharopi ca.

294.

Dāsā 0.0177 pañceva corayya-sakhāñātyattasādisā;

Tathā viññūhi viññeyyā, mittadārā ca bandhavā.

Itthikaṇḍa

295.

Āsā lokitthiyo nāma, velā tāsaṃ na vijjati;

Sārattā ca pagabbhā ca, sikhī sabbaghaso yathā;

Tasmā tāyo hitvāna, brūheyya vivekaṃ sudhī.

Āsā lokitthiyo nāma, velā tāsaṃ na vijjati;

Sāratthā ca pagabbhā ca, sikhī sabbaghaso yathā;

Tā hitvā pabbajissāmi, vivekamanubrūhayaṃ.

296.

Loke hi aṅganā nāma, kodhanā mittabhedikā;

Pisukā akataññū ca dūrato parivajjaye.

297.

Yathā nadī ca pantho ca, pānāgāraṃ sabhā papā;

Evaṃ lokitthiyo nāma, nāsaṃ kujjhanti paṇḍitā.

298.

Sabbā nadī vaṅkagatī, sabbe kaṭṭhamayā vanā;

Sabbitthiyo kare pāpaṃ, labhamāne nivātake.

299.

Ghaṭakumbhasamā nārī, tatthaṅgārasamo pumā;

Tasmā ghatañca aggiñca, nekatra ṭhapaye budho.

300.

Itthīnañca dhanaṃ rūpaṃ, purisānaṃ vijjā dhanaṃ;

Bhikkhūnañca dhanaṃ sīlaṃ, rājānañca dhanaṃ balaṃ.

301.

Pañcāratyā sugandhabbā, sattāratyā dhanuggahā;

Ekamāsā subhariyā, aḍḍhamāsā sissā malā.

302.

Jiṇṇe annaṃ pasaṃseyya, dārañca gatayobbane;

Raṇapunāgate sūraṃ, sassañca gehamāgate.

303.

Dvitipati nārī ceva, vihāradviti bhikkhu ca;

Sakuṇo dvitipāto ca, katamāyābahutarā.

304.

Ratti vinā na candimā, vīcivinā ca sāgaro;

Haṃsavinā pokkharaṇī, pativinā kaññā sobhe.

305.

Asantuṭṭhā yatī naṭṭhā, santuṭṭhāpi ca patthi vā;

Salajjā gaṇikā naṭṭhā, nillajjā ca kulitthiyo.

306.

Corīnaṃ bahubuddhīnaṃ, yāsu saccaṃ sudullabhaṃ;

Thīnaṃ bhāvo durājāno, macchassevo』dake gataṃ.

307.

Analā mudusambhāsā, duppūrā tā nadīsamā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

308.

Āvaṭṭanī mahāmāyā, brahmacariyavikopanā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

309.

Itthīpi hi ekacciyā, seyyā posa janādhipa;

Medhāvinī sīlavatī, sassudevā patibbatā;

310.

Tassā yo jāyati poso,

Sūro hosa disampati;

Tādisā subhagiyā putto,

Rajjampi anusāsati.

311.

Sallape asihatthena, pisācenāpi sallape;

Āsīvisampi āsīde, yena daṭṭho na jīvati;

Na tveva eko ekāya, mātugāmena sallape.

312.

Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, tattha tattha vicakkhaṇā.

313.

Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, lahuṃ atthavicintikā.

314.

Kūpodakaṃ vaṭacchāyā, sāmāthī iṭṭhakālayaṃ;

Sītakāle bhave uṇhaṃ, uṇhakāle ca sītalaṃ.

315.

Itthiyo ekacciyāpi, seyyā vuttāva muninā;

Bhaṇḍānaṃ uttamā itthī, aggūpaṭṭhāyikā iti.

Pakiṇṇakakaṇḍa

316.

Kulasīlaguṇopeto , sabbadhammaparāyaṇo;

Pavīṇo pesanājjhakkho, dhammajjhakkho vidhīyate.

317.

Vedavedaṅgatatvañño, jappahomaparāyaṇo;

Āsīvādavacoyutto, esa rājapurohito.

Kappo byākaraṇaṃ joti – satthaṃ sikkhā nirutti ca;

Chandoviciti cetāni, vedaṅgāni vadanti cha.

我來將這段巴利文完整直譯成簡體中文: 291. 病癥勝利相,滋味與藥物; 三相之分別,醫者當了知。 奴僕品 292. 家生與買得,自願與戰俘; 此等四種人,皆為奴僕類。 293. 早起晚睡息,領受所給與; 善作所付事,保持名譽者。 294. 奴僕有五種:賊友親眷類; 智者當了知,親友妻眷屬。 婦女品 295. 世間女人慾無涯,她們慾望無邊際; 貪著無恥如火焰,吞噬一切無餘剩; 是故智者應遠離,獨處修習寂靜行。 世間女人慾無涯,她們慾望無邊際; 貪著無恥如火焰,吞噬一切無餘剩; 舍彼我將出家去,獨處修習寂靜行。 296. 世間女人性多嗔,離間朋友好挑撥; 讒言忘恩應遠離,智者遠避此等人。 297. 如河道路酒館會,集市亦然眾所依; 世間女人亦如是,智者於此不生嗔。 298. 一切河流皆曲折,一切森林皆是木; 一切女人得機會,必然造作諸惡事。 299. 女如盛油之瓶罐,男如熾熱之火炭; 是故智者不應使,火與油罐相鄰近。 300. 女人以容貌為財,男子以智慧為財; 比丘以戒德為財,國王以力量為財。 301. 歌手五天可親近,弓手七天可親近; 賢妻一月可親近,學生半月變污濁。 302. 年老贊飲食,年老贊妻子; 戰後贊勇士,收穫贊田園。 303. 二夫之婦女,二寺之比丘; 二巢之飛鳥,何者最為多。 304. 夜晚無月不莊嚴,海洋無波不莊嚴; 蓮池無鵝不莊嚴,少女無夫不莊嚴。 305. 不知足修士必亡,知足在家亦會亡; 有羞恥妓女必亡,無羞良家女亦亡。 306. 眾多狡詐如盜賊,真實于彼極難得; 女性本性難了知,如魚遊行水中跡。 307. 無足語言柔,難滿如江河; 知此應遠離,遠遠避開之。 308. 迷惑大幻術,破壞清凈行; 知此應遠離,遠遠避開之。 309. 有些女人確實勝過男子,國主; 有智有戒德,敬婆婆夫君。 310. 此女所生子, 必為勇士王; 福德之子者, 能治理國政。 311. 寧與持刀者談話,寧與夜叉鬼談話; 寧近毒蛇遭其咬,因蛇咬死即解脫; 唯獨不可獨自與,女人私下作談話。 312. 並非一切處,男子皆智慧; 女子亦有智,處處具慧眼。 313. 並非一切處,男子皆智慧; 女子亦有智,迅速思利益。 314. 井水與榕蔭,王妃與土居; 冬暖而夏涼,相應得其時。 315. 某些女人實,勝過男子眾; 牟尼亦曾說,女為最上侍。 雜品 316. 具家族戒德,皈依諸法教; 善巧主事務,法官應如是。 317. 通曉吠陀支,專修咒祭祀; 善言祝福語,此為王祭司。 六吠陀支者:正音與文法, 天文與修身,詞源與韻律。

318.

Sakiṃ vuttagahitatto, lahuhattho jitakkharo;

Sabbasatthasamālokī, pakaṭṭho nāma lekhako.

319.

Samattanītisatthañño , vāhane pūritassamo;

Sūravīraguṇopeto, senājhakkho vidhīyate.

320.

Sudhī vākyapaṭu, pañño, paracittopalakkhaṇo;

Dhīro yathātthavādī ca, esa dūto vidhīyate.

321.

Puttanattaguṇopeto, satthañño rasapācako;

Sūro ca kathino ceva, sūpakāro sa vuccate.

322.

Iṅgitākāratattañño, balavāpiyadassano;

Appamādī sadā dakkho, patīhāro sa uccate.

323.

Itthimisse kuto sīlaṃ, maṃsabhakkhe kuto dayā;

Surāpāne kuto saccaṃ, mahālobhe kuto lajjā;

Mahātande kuto sippaṃ, mahākodhe kuto dhanaṃ.

324.

Surāyogo velālo ca, samajjacaraṇaṅgato;

Khiḍḍā dhutto pāpamitto, alaso bhoganāsakā.

325.

Jīvantāpi matā pañca, byāsena parikittitā;

Dukkhito byādhiti mūḷho, iṇavā niccasevako.

326.

Niddāluko pamādo ca, sukhito rogavālaso;

Kāmuko kammārāmo ca, sattete satthavajjitā.

327.

Goṇāhi sabbagihīnaṃ, posakā bhogadāyako;

Tasmā hi mātāpitūva, mānaye sakkareyya ca.

328.

Yathā mātā pitā bhātā, aññevāpi ca ñātakā;

Gāvo no paramā mittā, yāsu jāyanti osadhā.

329.

Annadā baladā cetā, vaṇṇadā sukhadā tathā;

Etamatthavasaṃ ñatvā, nāsu gāvo haniṃsu te.

330.

Ye ca khādanti gomaṃsaṃ, mātumaṃsaṃva khādare;

Matesu tesu gijjhānaṃ, dade sote ca vāhaye.

331.

Dviguṇo thīnamāhāro, buddhicāpi catugguṇo;

Chagguṇo hoti vāyāmo, kāmotvaṭṭhaguṇo bhave.

332.

Na loke sobhate mūḷho, kevalattapasaṃsako;

Api sampihite kūpe, katavijjo pakāsate.

333.

Kosajjaṃ bhayato disvā, vīriyārambhañca khemato;

Āraddhavīriyā hotha, esā buddhānusāsanī.

334.

Vivādaṃ bhayato disvā, avivādañca khemato;

Samaggā sakhilā hotha, esā buddhānusāsanī.

335.

Pamādaṃ bhayato disvā, appamādañca khemato;

Bhāvethaṭṭhaṅgikaṃ maggaṃ, esā buddhānusāsanī.

336.

Garahā ca pasaṃsā ca, aniccā tāvakālikā;

Appakācekadesāva, na tā ikkheyya paṇḍito;

Dhammādhammaṃva ikkheyya, atthānatthaṃ hitāhitaṃ.

Kavidappaṇanīti

1.

Pakhukkūpuraseṭṭhassa , pacchime āsi vissuto;

Catugāvutadesamhī, kanarayagāmo susobhano.

2.

Dvino dviveka sākamhi, tamhi jātena jātiyā;

Laṅkābhārataādīsu, vuṭṭhapubba sutesinā.

3.

Visutārāma sīhānaṃ, sikkhitena tipeṭakaṃ;

Santike navavassāni, saṃgītikiccakārinā.

4.

Dakkhiṇārāma vāsīnaṃ, santikepi suviññunaṃ;

Sikkhitena sattavīsa-vassitvāna yasassinā.

5.

Sundare puraseṭṭhamhi, sundare visute subhe;

Sundare jotipālamhi, vasatā gaṇavācinā.

6.

Nissāya peṭake ceva, anekanīti potthake;

Bahule ganthaseṭṭhepi, katoyaṃ vidhumānito.

7.

Tiṭṭhataṃ ayaṃ me gantho, susāro yāva sāsanaṃ;

Tiṭṭhateva sutesīnaṃ, susāraṃ supakāsayaṃ.

我來將這段巴利文完整直譯成簡體中文: 318. 一聞即能記,手快字端正; 通曉諸學藝,此稱善書者。 319. 通曉全政道,車乘滿軍資; 具勇武功德,此為軍隊長。 320. 智慧善言辭,明察他心意; 穩重如實語,此為使者相。 321. 善識子孫德,通曉味調理; 勇猛且堅強,此稱為廚師。 322. 知手勢表情,強健令人喜; 時常不放逸,此稱為門衛。 323. 混雜女人何有戒,食肉之人何有悲; 飲酒之人何有實,大貪之人何有慚; 大懶之人何有藝,大怒之人何有財。 324. 酒徒與雜戲,歌舞與遊蕩; 賭博惡友懶,此皆敗財者。 325. 雖活如死者,毗耶娑所說; 貧苦病愚癡,負債與奴僕。 326. 嗜睡與放逸,安逸病懶惰; 貪慾樂事業,七者失學藝。 327. 牛為諸居士,養育給財富; 故應如父母,恭敬與供養。 328. 如母父兄弟,及其他親屬; 牛為最上友,生藥養眾生。 329. 施食與力量,施色與安樂; 知此等利益,不應殺害牛。 330. 若人食牛肉,如食母親肉; 死後尸應與,禿鷲投河中。 331. 女人食量雙倍多,智慧則是四倍強; 精進力量六倍強,慾望則是八倍強。 332. 愚者世間不光彩,唯知自誇自讚美; 如井雖深被掩蓋,有智之人顯光明。 333. 見懈怠為怖畏,見精進為安穩; 應當發精進,此佛之教誡。 334. 見諍論為怖畏,見和合為安穩; 應當和善語,此佛之教誡。 335. 見放逸為怖畏,見不放逸安穩; 應修八正道,此佛之教誡。 336. 譭譽皆無常,暫時而區域性; 智者不顧之,當觀法非法; 當觀利不利,當觀益與害。 賢者明鏡論 1. 巴庫庫城最上,西方有聞名; 四伽武他地域,迦那羅耶村。 2. 二零二零年間,生於此地者; 曾住(錫蘭)印度,追求諸學問。 3. 著名寺獅子處,學習三藏教; 於此九年間,參與結集事。 4. 南寺諸智者,座下受教育; 學習二十七,年間獲聲譽。 5. 美城最上處,美好有名聲; 光輝護摩處,僧眾導師住。 6. 依據三藏及,眾多政論書; 廣大聖典中,造此月光論。 7. 愿我此論典,精要住世間; 直至佛教住,利益求學者,闡明諸精要。

8.

Anena suvisiṭṭhena, puññenaññena kammunā;

Manisibhigurūheva, gaccheyyaṃ amataṃ sivaṃ.

『『Aṅgārino dāni dumā bhadante』』

『『Yathāpi rammako māso, gimhānaṃ hoti brāhmaṇa;

Ate『va』ññehi māsehi, dumapumphehi sobhati』』.

『『Vanappagumbe yathaphussitagge,

Gimhāna māse paṭhamasmiṃ gimhe』』 –

Namo tassa bhagavato arahato sambāsambuddhassa

Paṇāma paṭiññā

Vatthuttayaṃ namasitvā, ācere kavipuṅgave;

Kassaṃ dvādasamāsānaṃ, bandhaṃ tammāsavasikaṃ.

1.

Cittasammatamāso hi, atevaññehi sobhati;

Rammakamāso rammamāso, teneva vohāro bhavi.

2.

Tasmiṃ sucittamāsamhi, nāgadumā supupphare;

Pupphanti asanadumā, vāyanti kānane hi ve.

3.

Saṅkanta mahussavopi, tamhi māsamhi vattate;

Gandhodakehi aññoññaṃ, siñcamānā sumodare.

Yathāpi rammako māso, gimhānaṃ hoti brāhmaṇa;

Ate『va』ññehi māsehi, dumapupphehi sobhati.

Sambuddho cittamāsassa, kāḷapakkhe uposathe;

Pātoyeva samādāya, pavaraṃ pattacīvaraṃ;

Anukampāya nāgānaṃ, nāgadīpamupāgami.

4.

Vesākhavhayamāso tu, suvisiṭṭho supākaṭo;

Lokagganāthaṃ paṭicca, santehi abhilakkhito.

5.

Tamhi vesākhamāsamhi, campakāpi supupphare;

Bodhiṃ dakehi siñcitvā, sajjanā sampamodare.

6.

Vanesuva potakāpi, pakkhandanti disodisaṃ;

Vikūjantā sabhāsāya, janasotarasāyanaṃ.

Dutiye divase bhatta-kāle ārocite jino;

Ramme vesākhamāsamhi, puṇṇāmāyaṃ munissaro.

7.

Jeṭṭhasammatamāsopi, sogatajanabbhantare;

Vikhyāto lakkhañño ceva, jeṭṭhena saṃyuto hi ve.

8.

Tasmiṃhi jeṭṭhamāsamhi, sumanā vanamallikā;

Pupphanti ca pavāyanti, sabbajanamanoharā.

9.

Parikkhaṇāsusabhāpi, abhavi mranamāmaṇḍale;

Khetale jeṭṭhajotipi, pajjali tasmiñhi ve.

10.

Āsāḷho nāma māsopi, atīva visiṭṭho bhavi;

Paṭisandhiṃ gaṇhi buddho, tasmiñhi muni sudhī.

11.

Nikkhamipi ca sambuddho, dhammacakkaṃ pavattayi;

Upasampadakammampi, karonti tasmiṃpi hi.

12.

Punnāgadumā pupphanti, pavāyanti disodisaṃ;

Ādicco tiṭṭhati tamhi, uttarāyānakoṭiyaṃ.

13.

Sīhe sāvaṇamāsamhi, salākadānamuttamaṃ;

Denti sādhavo mānusā, saddahantā vatthuttayaṃ.

14.

Pupphanti kaṭeruhāpi, tamhi sāvaṇamāsake;

Khe savaṇanakkhattampi, atīva jotayī hi ve.

15.

Vassabbhantarabhūte ca, samaṇā sugatorasā;

Māse vācanauggaṇha-kammaṃkaṃsu sukhāsayā.

16.

Kaññārāsisammatehi , poṭṭhapādasumāsake;

Nadīsu dakapūritā, kaṭapatthatasādisā.

17.

Nāvāmahāussavampi, karonti mānujā tadā;

Kīḷanti sampamodanti, vijite nara nāriyo.

18.

Kañcanayamadumāpi, vikasanti tadā hi ve;

Megho thokaṃ thokaṃ himaṃ, vassati patatipi ca.

19.

Vassike assayujimhi, vikasanti anekadhā;

Padumādidakajāni, pupphāni manuññāni ve.

20.

Mahāpadīpapantīhi, sakalamranamābhūtale;

Pūjenti lokagganāthaṃ, sādhavo sogatājanā.

21.

Tapodhanā vicaranti, vassaṃvuṭṭhā disodisaṃ;

Sādhavo dānasoṇḍāva, sītāyanti sukhanti ca.

22.

Kattikamāsaseṭṭhepi , sampamodanti mānujā;

Kosītakīpupphāni ca, vikasanti vāyanti ca.

23.

Kathinamahādānampi, dadanti sādhavo janā;

Tadā candakiraṇopi, atīva pajjoto ahu.

24.

Ahosi himapāto ca, uttaravāto pavāyati;

Kattikajotichaṇopi, ahosi tasmiñhi ve.

我來將這段巴利文完整直譯成簡體中文: 8. 以此殊勝善,及其他功德; 如摩尼師尊,愿證不死樂。 "諸樹現為炭色尊者" "如此悅意月,婆羅門炎夏; 較其他諸月,樹花更絢麗。" "林中灌木叢,如初夏盛開" 禮敬彼世尊、阿羅漢、正等正覺者 敬禮宣言 禮敬三寶已,及諸賢詩人; 我將誦十二,月份之詩歌。 1. 雜月最殊勝,勝過諸他月; 悅意月悅月,因此得此名。 2. 於此雜色月,龍樹盛開花; 無優樹開放,遍滿於林間。 3. 新年慶典亦,在此月舉行; 香水相互灑,眾人皆歡喜。 如此悅意月,婆羅門炎夏; 較其他諸月,樹花更絢麗。 正覺於此月,黑分佈薩日; 清晨即攜帶,殊勝缽與衣; 悲憫諸龍眾,前往龍之島。 4. 衛塞月殊勝,顯著且著名; 世間最上主,聖者所記念。 5. 於此衛塞月,旃簸迦花開; 以水灌菩提,善人皆歡喜。 6. 林中幼鳥群,四處自由飛; 以己音啼鳴,令人心悅耳。 第二日食時,勝者受供請; 美好衛塞月,圓月牟尼主。 7. 耆宦稱譽月,佛教徒之中; 著名具吉祥,耆宦月相應。 8. 於此耆宦月,素馨林茉莉; 盛開散芬芳,攝受眾生心。 9. 環繞大地輪,滿月放光明; 田間耆宦星,此時亦閃耀。 10. 阿沙荼月名,最為殊勝月; 正覺入胎時,即在此月中。 11. 正覺亦出家,轉動法輪時; 具足戒羯磨,亦在此月中。 12. 缽那迦樹開,香氣遍十方; 太陽此時住,北行之極點。 13. 獅子月最上,施予食具時; 善人具信心,供養於三寶。 14. 優曇缽羅花,盛開獅子月; 天空室聽星,格外放光明。 15. 雨安居期間,善逝之弟子; 此月誦習法,安住於樂中。 16. 處女宮所攝,補陀婆陀月; 河流皆充滿,如鋪展之席。 17. 船隻大節日,眾人皆慶祝; 國土男與女,遊戲皆歡喜。 18. 金色亞麻花,此時皆開放; 云降細雨露,滴落復滴落。 19. 雨季阿濕縛,月中諸花開; 蓮花等水生,美麗諸花朵。 20. 大燈明列隊,遍滿大地上; 善逝眾弟子,供養世間主。 21. 苦行者遊行,雨安居已畢; 善人樂佈施,涼爽得安樂。 22. 迦提迦最勝,眾人皆歡喜; 白花曇花等,開放散芬芳。 23. 迦提那大施,善人皆佈施; 此時月光明,格外放光輝。 24. 寒霜亦降下,北風亦吹起; 迦提迦光節,此時亦舉行。

25.

Dhanurāsīmāgasira , māse hemantasammate;

Sattidharasupūjāvha, sabhāpi sampavattitā.

26.

Devasammatapupphāni, manuññarucirānipi;

Pupphanti tamhi māsamhi, himapāto ahosi ca.

27.

Vīhayo honti pakkā ca, khettesu mranamābhūtale;

Migasiranakkhattampi, joteti ākāsaṅgaṇe.

28.

Makāre phussamāsepi, pupphanti pavāyanti ca;

Sunīlavallipupphāni, janamanoharānipi.

29.

Senābyūhampi karonti, bhūpālā mranamāraṭṭhikā;

Saparisā udikkhanti, hatthiassādiādayo.

30.

Tamhisī atisītalampi, dakkhiṇāyanakoṭiyaṃ;

Aṭṭhāpuṇṇamadinamhi, sūriyo lokamānito.

Bodhito navame māse, phussapuṇṇamiyaṃ jino;

Laṃkādīpaṃ visodhetuṃ, laṅkādīpamupāgami.

31.

Kumbhesu māghamāsehi, tūladumā supupphare;

Pumtālā madhurarasaṃ, mānujānaṃ dadanti ca.

32.

Yāgumahāussavopi, pākaṭo mranamābhūtale;

Avasesasu meghopi, thanayaṃ abhivassati.

33.

Naranārī manuññāni, padarāni paṇḍāni ca;

Pucimandadumā nava-pattāni dhārentipi ca.

34.

Mine phagguṇamāsamhi, surabhigandhikā subhā;

Pupphanti vanamhi dumā, navapattehi sobhare.

35.

Dakkhiṇadesato tamhi, vāto pavāyati hi ve;

Vāḷukapiṭṭhe vāluka-thūpe katvāna pūjayyuṃ.

我來將這段巴利文完整直譯成簡體中文: 25. 射手宮瑪迦西,冬季所稱月; 持劍大供養,集會亦舉行。 26. 天人所愛花,美麗且光艷; 此月中盛開,霜降亦降臨。 27. 稻穀皆成熟,遍佈大地田; 鹿星之星宿,照耀于天空。 28. 摩伽月普沙,花開且馥郁; 藍色藤蔓花,攝受眾人心。 29. 國王諸領主,佈列軍陣勢; 與眾臣圍觀,像馬等軍兵。 30. 此時極寒冷,南行之極點; 八日滿月時,日輪受尊敬。 菩提后九月,普沙月圓時; 勝者為清凈,蘭卡島(錫蘭)來此。 31. 宮室瑪伽月,棉樹盛開花; 棕櫚出甜汁,供養與眾人。 32. 粥食大節日,顯著遍大地; 殘餘之雲團,雷鳴復降雨。 33. 男女皆喜愛,果實皆成熟; 楝樹亦長出,新葉且持續。 34. 雙魚頗勒古,月中香氣美; 林中諸樹木,新葉皆絢麗。 35. 此時從南方,風亦徐徐吹; 沙地堆沙塔,眾人來供養。

36.

Pathamagimha māsamhi, nānādumāti pupphare;

Tena sabbampi vipinaṃ, vicittaṃ dassaniyañhi ve.

Visute jotipālamhi, visutamhi niketane;

Vasatā nekaganthānaṃ, lekhakena kato ayaṃ.

我來將這段巴利文完整直譯成簡體中文: 36. 初夏之月中,各種樹盛開; 因此整片林,絢麗堪觀賞。 著名光護者,著名之住處; 抄寫諸經典,作者所造作。