B0102051209anomadassībuddhavaṃso(無上見佛系譜)

  1. Anomadassībuddhavaṃso

1.

Sobhitassa aparena, sambuddho dvipaduttamo;

Anomadassī amitayaso, tejassī duratikkamo.

2.

So chetvā bandhanaṃ sabbaṃ, viddhaṃsetvā tayo bhave;

Anivattigamanaṃ maggaṃ, desesi devamānuse.

3.

Sāgarova asaṅkhobho, pabbatova durāsado;

Ākāsova ananto so, sālarājāva phullito.

4.

Dassanenapi taṃ buddhaṃ, tositā honti pāṇino;

Byāharantaṃ giraṃ sutvā, amataṃ pāpuṇanti te.

5.

Dhammābhisamayo tassa, iddho phīto tadā ahu;

Koṭisatāni abhisamiṃsu, paṭhame dhammadesane.

6.

Tato paraṃ abhisamaye, vassante dhammavuṭṭhiyo;

Asītikoṭiyobhisamiṃsu, dutiye dhammadesane.

7.

Tatoparañhi vassante, tappayante ca pāṇinaṃ;

Aṭṭhasattatikoṭīnaṃ, tatiyābhisamayo ahu.

8.

Sannipātā tayo āsuṃ, tassāpi ca mahesino;

Abhiññābalappattānaṃ, pupphitānaṃ vimuttiyā.

9.

Aṭṭhasatasahassānaṃ, sannipāto tadā ahu;

Pahīnamadamohānaṃ, santacittāna tādinaṃ.

10.

Sattasatasahassānaṃ , dutiyo āsi samāgamo;

Anaṅgaṇānaṃ virajānaṃ, upasantāna tādinaṃ.

11.

Channaṃ satasahassānaṃ, tatiyo āsi samāgamo;

Abhiññābalappattānaṃ, nibbutānaṃ tapassinaṃ.

12.

Ahaṃ tena samayena, yakkho āsiṃ mahiddhiko;

Nekānaṃ yakkhakoṭīnaṃ, vasavattimhi issaro.

13.

Tadāpi taṃ buddhavaraṃ, upagantvā mahesinaṃ;

Annapānena tappesiṃ, sasaṅghaṃ lokanāyakaṃ.

14.

Sopi maṃ tadā byākāsi, visuddhanayano muni;

『『Aparimeyyito kappe, ayaṃ buddho bhavissati.

15.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ』』.

16.

Tassāpi vacanaṃ sutvā, haṭṭho saṃviggamānaso;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

17.

Nagaraṃ candavatī nāma, yasavā nāma khattiyo;

Mātā yasodharā nāma, anomadassissa satthuno.

18.

Dasavassasahassāni, agāraṃ ajjha so vasi;

Sirī upasirī vaḍḍho, tayo pāsādamuttamā.

19.

Tevīsatisahassāni, nāriyo samalaṅkatā;

Sirimā nāma sā nārī, upavāṇo nāma atrajo.

20.

Nimitte caturo disvā, sivikāyābhinikkhami;

Anūnadasamāsāni, padhānaṃ padahī jino.

21.

Brahmunā yācito santo, anomadassī mahāmuni;

Vatti cakkaṃ mahāvīro, uyyāne so sudassane [sudassanuyyānamuttame (syā. kaṃ.)].

22.

Nisabho ca anomo ca [asoko ca (sī.)], ahesuṃ aggasāvakā;

Varuṇo nāmupaṭṭhāko, anomadassissa satthuno.

23.

Sundarī ca sumanā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, ajjunoti pavuccati.

24.

Nandivaḍḍho sirivaḍḍho, ahesuṃ aggupaṭṭhakā;

Uppalā ceva padumā ca, ahesuṃ aggupaṭṭhikā.

25.

Aṭṭhapaṇṇāsaratanaṃ , accuggato mahāmuni;

Pabhā niddhāvatī tassa, sataraṃsīva uggato.

26.

Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

27.

Supupphitaṃ pāvacanaṃ, arahantehi tādihi;

Vītarāgehi vimalehi, sobhittha jinasāsanaṃ.

28.

So ca satthā amitayaso, yugāni tāni atuliyāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

  1. 阿諾瑪達西佛史 1. 在索毗多佛之後,出現了兩足尊中的至上者; 阿諾瑪達西佛具無量光輝,威力難以超越。 2. 他斬斷一切束縛,摧毀三有; 為天人宣說不退轉之道。 3. 他如大海般不動搖,如山嶽般難以接近; 如虛空般無邊際,如綻放的娑羅王樹。 4. 眾生僅見此佛即喜悅; 聽聞其言語者,得證不死。 5. 當時他的法現觀興盛繁榮; 第一次說法時,億萬眾生證悟。 6. 其後在法雨降下時, 第二次說法,八千萬眾證悟。 7. 此後法雨繼續降下,滿足眾生; 第三次說法,七千八百萬眾證悟。 8. 那位大仙人有三次集會; 與會者皆具神通力,解脫圓滿。 9. 當時第一次集會有八十萬人; 他們已斷除傲慢與愚癡,心意寂靜。 10. 第二次集會有七十萬人; 他們無垢無染,心意寂靜。 11. 第三次集會有六十萬人; 他們具神通力,苦行寂滅。 12. 那時我是一位大神通夜叉; 是數億夜叉的統領。 13. 當時我前往見那位佛陀上首大仙; 以食物飲料供養導師及其僧團。 14. 那位具清凈眼的牟尼也為我授記說: "無量劫之後,此人將成佛。 15. "精進修行......將面見此佛。" 16. 聽聞其言后,我心歡喜震撼; 更加發愿圓滿十波羅蜜。 17. 其城名為月城(Candavatī),國王名為耶舍瓦; 阿諾瑪達西佛的母親名為耶輸陀羅。 18. 他在家時住了一萬年; 有三座最勝宮殿:吉祥殿、上吉祥殿、增盛殿。 19. 有二萬三千裝飾華美的女子; 夫人名為吉祥女,太子名為烏巴瓦那。 20. 見四種瑞相后,乘轎出家; 勝者精進修行十個月。 21. 應梵天請求,大牟尼阿諾瑪達西; 大雄在善見園中轉法輪。 22. 尼薩巴與阿諾瑪為上首弟子; 瓦盧那是阿諾瑪達西佛的侍者。 23. 孫達麗與須曼那為上首女弟子; 此世尊的菩提樹為阿朱那樹。 24. 難提瓦達與悉利瓦達為上首侍者; 優缽羅與缽曇瑪為上首女侍者。 25. 那位大牟尼身高五十八肘; 他放射光明如升起的百光。 26. 當時壽命長達十萬年; 住世期間度化眾多眾生。 27. 正法如花盛開,阿羅漢們寂靜; 離欲清凈者莊嚴佛陀教法。 28. 那位具無量光輝的導師,那些無與倫比的對偶; 一切都已消逝,諸行確實皆空。

29.

Anomadassī jino satthā, dhammārāmamhi nibbuto;

Tatthevassa jinathūpo, ubbedho pañcavīsatīti.

Anomadassissa bhagavato vaṃso sattamo.

29 阿諾瑪達西勝者導師,在法園中證入涅槃; 就在那裡建造勝塔,高達二十五(肘)。 這是世尊阿諾瑪達西傳記的第七章。