B030204Aṅguttaranikāya(ṭīkā)(增支部復注)
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāye
Ekakanipāta-ṭīkā
Ganthārambhakathā
Anantañāṇaṃ karuṇāniketaṃ,
Namāmi nāthaṃ jitapañcamāraṃ;
Dhammaṃ visuddhaṃ bhavanāsahetuṃ,
Saṅghañca seṭṭhaṃ hatasabbapāpaṃ.
Kassapaṃ taṃ mahātheraṃ, saṅghassa pariṇāyakaṃ;
Dīpasmiṃ tambapaṇṇimhi, sāsanodayakārakaṃ.
Paṭipattiparādhīnaṃ, sadāraññanivāsinaṃ;
Pākaṭaṃ gagane canda-maṇḍalaṃ viya sāsane.
Saṅghassa pitaraṃ vande, vinaye suvisāradaṃ;
Yaṃ nissāya vasantohaṃ, vuḍḍhippattosmi sāsane.
Anutheraṃ mahāpaññaṃ, sumedhaṃ sutivissutaṃ;
Avikhaṇḍitasīlādi-parisuddhaguṇodayaṃ.
Bahussutaṃ satimantaṃ, dantaṃ santaṃ samāhitaṃ;
Namāmi sirasā dhīraṃ, garuṃ me gaṇavācakaṃ.
Āgatāgamatakkesu , saddasatthanayaññusu;
Yassantevāsibhikkhūsu, sāsanaṃ suppatiṭṭhitaṃ.
Yo sīhaḷindo dhitimā yasassī,
Uḷārapañño nipuṇo kalāsu;
Jāto visuddhe ravisomavaṃse,
Mahabbalo abbhutavuttitejo.
Jitvārivaggaṃ atiduppasayhaṃ,
Anaññasādhāraṇavikkamena;
Pattābhiseko jinadhammasevī,
Abhippasanno ratanattayamhi.
Ciraṃ vibhinne jinasāsanasmiṃ,
Paccatthike suṭṭhu viniggahetvā;
Sudhaṃva sāmaggirasaṃ pasatthaṃ,
Pāyesi bhikkhū parisuddhasīle.
Katvā vihāre vipule ca ramme,
Tatrappitenekasahassasaṅkhe;
Bhikkhū asese catupaccayehi,
Santappayanto suciraṃ akhaṇḍaṃ.
Saddhammavuddhiṃ abhikaṅkhamāno,
Sayampi bhikkhū anusāsayitvā;
Niyojayaṃ ganthavipassanāsu,
Akāsi vuddhiṃ jinasāsanassa.
Tenāhamaccantamanuggahīto,
Anaññasādhāraṇasaṅgahena;
Yasmā parakkantabhujavhayena,
Ajjhesito bhikkhugaṇassa majjhe.
Tasmā anuttānapadānamatthaṃ,
Seṭṭhāya aṅguttaravaṇṇanāya;
Sandassayissaṃ sakalaṃ suboddhuṃ,
Nissāya pubbācariyappabhāvaṃ.
Ganthārambhakathāvaṇṇanā
- Saṃvaṇṇanārambhe ratanattayaṃ namassitukāmo tassa visiṭṭhaguṇayogasandassanatthaṃ 『『karuṇāsītalahadaya』』ntiādimāha. Visiṭṭhaguṇayogena hi vandanārahabhāvo, vandanārahe ca katā vandanā yathādhippetamatthaṃ sādheti. Ettha ca saṃvaṇṇanārambhe ratanattayappaṇāmakaraṇappayojanaṃ tattha tattha bahudhā papañcenti ācariyā, mayaṃ pana idhādhippetameva payojanaṃ dassayissāma, tasmā saṃvaṇṇanārambhe ratanattayappaṇāmakaraṇaṃ yathāpaṭiññātasaṃvaṇṇanāya anantarāyena parisamāpanatthanti veditabbaṃ. Idameva hi payojanaṃ ācariyena idhādhippetaṃ. Tathā hi vakkhati –
『『Iti me pasannamatino, ratanattayavandanāmayaṃ puññaṃ;
Yaṃ suvihatantarāyo, hutvā tassānubhāvenā』』ti.
Ratanattayappaṇāmakaraṇena cettha yathāpaṭiññātasaṃvaṇṇanāya anantarāyena parisamāpanaṃ ratanattayapūjāya paññāpāṭavato, tāya paññāpāṭavañca rāgādimalavidhamanato. Vuttañhetaṃ –
『『Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hotī』』tiādi (a. ni. 6.10; 11.11).
Tasmā ratanattayapūjanena vikkhālitamalāya paññāya pāṭavasiddhi.
Atha vā ratanattayapūjanassa paññāpadaṭṭhānasamādhihetuttā paññāpāṭavaṃ. Vuttañhi tassa samādhihetuttaṃ –
『『Ujugatacitto kho pana, mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyatī』』ti (a. ni. 6.10; 11.11).
Samādhissa ca paññāya padaṭṭhānabhāvo vuttoyeva – 『『samāhito yathābhūtaṃ pajānātī』』ti (saṃ. ni. 3.5; 4.99; 5.1071). Tato evaṃ paṭubhūtāya paññāya paṭiññāmahattakataṃ khedamabhibhuyya anantarāyena saṃvaṇṇanaṃ samāpayissati.
Atha vā ratanattayapūjāya āyuvaṇṇasukhabalavaḍḍhanato anantarāyena parisamāpanaṃ veditabbaṃ. Ratanattayappaṇāmena hi āyuvaṇṇasukhabalāni vaḍḍhanti. Vuttañhetaṃ –
『『Abhivādanasīlissa, niccaṃ vuḍḍhāpacāyino;
Cattāro dhammā vaḍḍhanti, āyu vaṇṇo sukhaṃ bala』』nti. (dha. pa. 109) –
Tato āyuvaṇṇasukhabalavuddhiyā hoteva kāriyaniṭṭhānaṃ.
Atha vā ratanattayagāravassa paṭibhānāparihānāvahattā. Aparihānāvahañhi tīsupi ratanesu gāravaṃ. Vuttañhetaṃ –
『『Sattime, bhikkhave, aparihānīyā dhammā. Katame satta? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, sovacassatā, kalyāṇamittatā』』ti (a. ni. 7.34).
Hoteva ca tato paṭibhānāparihānena yathāpaṭiññātaparisamāpanaṃ.
Atha vā pasādavatthūsu pūjāya puññātisayabhāvato. Vuttañhi tassā puññātisayattaṃ –
『『Pūjārahe pūjayato, buddhe yadi va sāvake;
Papañcasamatikkante, tiṇṇasokapariddave.
Te tādise pūjayato, nibbute akutobhaye;
Na sakkā puññaṃ saṅkhātuṃ, imettamapi kenacī』』ti. (dha. pa. 195-196; apa. thera 1.10.1-2);
Puññātisayo ca yathādhippetaparisamāpanūpāyo. Yathāha –
『『Esa devamanussānaṃ, sabbakāmadado nidhi;
Yaṃ yadevābhipatthenti, sabbametena labbhatī』』ti. (khu. pā. 8.10);
Upāyesu ca paṭipannassa hoteva kāriyaniṭṭhānaṃ. Ratanattayapūjā hi niratisayapuññakkhettasambuddhiyā aparimeyyappabhāvo puññātisayoti bahuvidhantarāyepi lokasannivāse antarāyanibandhanasakalasaṃkilesaviddhaṃsanāya pahoti, bhayādiupaddavañca nivāreti. Tasmā vuttaṃ – 『『saṃvaṇṇanārambhe ratanattayappaṇāmakaraṇaṃ yathāpaṭiññātasaṃvaṇṇanāya anantarāyena parisamāpanattha』』nti.
Evañca sappayojanaṃ ratanattayavandanaṃ kattukāmo paṭhamaṃ tāva bhagavato vandanaṃ kātuṃ tammūlakattā sesaratanānaṃ 『『karuṇāsītalahadayaṃ…pe… gativimutta』』nti āha. Tattha yassā desanāya saṃvaṇṇanaṃ kattukāmo, sā na vinayadesanā viya karuṇāpadhānā, nāpi abhidhammadesanā viya paññāpadhānā, atha kho karuṇāpaññāpadhānāti tadubhayappadhānameva tāva sammāsambuddhassa thomanaṃ kātuṃ 『『karuṇāsītalahadayaṃ, paññāpajjotavihatamohatama』』nti vuttaṃ. Tattha kiratīti karuṇā, paradukkhaṃ vikkhipati apanetīti attho. Atha vā kiṇātīti karuṇā, paradukkhe sati kāruṇikaṃ hiṃsati vibādhatīti attho. Paradukkhe sati sādhūnaṃ kampanaṃ hadayakhedaṃ karotīti vā karuṇā. Atha vā kamiti sukhaṃ, taṃ rundhatīti karuṇā. Esā hi paradukkhāpanayanakāmatālakkhaṇā attasukhanirapekkhatāya kāruṇikānaṃ sukhaṃ rundhati vibandhatīti attho. Karuṇāya sītalaṃ karuṇāsītalaṃ, karuṇāsītalaṃ hadayaṃ assāti karuṇāsītalahadayo, taṃ karuṇāsītalahadayaṃ.
Tattha kiñcāpi paresaṃ hitopasaṃhārasukhādiaparihānicchanasabhāvatāya, byāpādāratīnaṃ ujuvipaccanīkatāya ca sattasantānagatasantāpavicchedanākārappavattiyā mettāmuditānampi cittasītalabhāvakāraṇatā upalabbhati, tathāpi dukkhāpanayanākārappavattiyā parūpatāpāsahanarasā avihiṃsabhūtā karuṇā visesena bhagavato cittassa cittappassaddhi viya sītibhāvanimittanti vuttaṃ – 『『karuṇāsītalahadaya』』nti. Karuṇāmukhena vā mettāmuditānampi hadayasītalabhāvakāraṇatā vuttāti daṭṭhabbaṃ. Atha vā asādhāraṇañāṇavisesanibandhanabhūtā sātisayaṃ niravasesañca sabbaññutaññāṇaṃ viya savisayabyāpitāya mahākaruṇābhāvaṃ upagatā karuṇāva bhagavato atisayena hadayasītalabhāvahetūti āha – 『『karuṇāsītalahadaya』』nti. Atha vā satipi mettāmuditānaṃ sātisaye hadayasītibhāvanibandhanatte sakalabuddhaguṇavisesakāraṇatāya tāsampi kāraṇanti karuṇāva bhagavato 『『hadayasītalabhāvakāraṇa』』nti vuttā. Karuṇānidānā hi sabbepi buddhaguṇā. Karuṇānubhāvanibbāpiyamānasaṃsāradukkhasantāpassa hi bhagavato paradukkhāpanayanakāmatāya anekānipi asaṅkhyeyyāni kappānaṃ akilantarūpasseva niravasesabuddhakaradhammasambharaṇaniratassa samadhigatadhammādhipateyyassa ca sannihitesupi sattasaṅkhārasamupanītahadayūpatāpanimittesu na īsakampi cittasītibhāvassa aññathattamahosīti. Etasmiñca atthavikappe tīsupi avatthāsu bhagavato karuṇā saṅgahitāti daṭṭhabbaṃ.
Pajānātīti paññā, yathāsabhāvaṃ pakārehi paṭivijjhatīti attho. Paññāva ñeyyāvaraṇappahānato pakārehi dhammasabhāvāvajotanaṭṭhena pajjototi paññāpajjoto. Savāsanappahānato visesena hataṃ samugghātitaṃ vihataṃ. Paññāpajjotena vihataṃ paññāpajjotavihataṃ , muyhanti tena, sayaṃ vā muyhati, mohanamattameva vā tanti moho, avijjā. Sveva visayasabhāvappaṭicchādanato andhakārasarikkhatāya tamo viyāti mohatamo, paññāpajjotavihato mohatamo etassāti paññāpajjotavihatamohatamo, taṃ paññāpajjotavihatamohatamaṃ. Sabbesampi hi khīṇāsavānaṃ satipi paññāpajjotena avijjandhakārassa vihatabhāve saddhādhimuttehi viya diṭṭhippattānaṃ sāvakehi paccekasambuddhehi ca savāsanappahānena sammāsambuddhānaṃ kilesappahānassa viseso vijjatīti sātisayena avijjāpahānena bhagavantaṃ thomento āha – 『『paññāpajjotavihatamohatama』』nti.
Atha vā antarena paropadesaṃ attano santāne accantaṃ avijjandhakāravigamassa nibbattitattā, tattha ca sabbaññutāya balesu ca vasībhāvassa samadhigatattā, parasantatiyañca dhammadesanātisayānubhāvena sammadeva tassa pavattitattā bhagavāva visesato mohatamavigamena thometabboti āha – 『『paññāpajjotavihatamohatama』』nti. Imasmiñca atthavikappe 『『paññāpajjoto』』ti padena bhagavato paṭivedhapaññā viya desanāpaññāpi sāmaññaniddesena, ekasesanayena vā saṅgahitāti daṭṭhabbaṃ.
Atha vā bhagavato ñāṇassa ñeyyapariyantikattā sakalañeyyadhammasabhāvāvabodhanasamatthena anāvaraṇañāṇasaṅkhātena paññāpajjotena sabbañeyyadhammasabhāvacchādakassa mohandhakārassa vidhamitattā anaññasādhāraṇo bhagavato mohatamavināsoti katvā vuttaṃ – 『『paññāpajjotavihatamohatama』』nti. Ettha ca mohatamavidhamanante adhigatattā anāvaraṇañāṇaṃ kāraṇopacārena sasantānamohatamavidhamanaṃ daṭṭhabbaṃ. Abhinīhārasampattiyā savāsanappahānameva hi kilesānaṃ ñeyyāvaraṇappahānanti, parasantāne pana mohatamavidhamanassa kāraṇabhāvato anāvaraṇañāṇaṃ 『『mohatamavidhamana』』nti vuccatīti.
Kiṃ pana kāraṇaṃ avijjāsamugghātoyeveko pahānasampattivasena bhagavato thomanānimittaṃ gayhati, na pana sātisayaniravasesakilesappahānanti? Tappahānavacaneneva tadekaṭṭhatāya sakalasaṃkilesagaṇasamugghātassa vuttattā. Na hi so tādiso kileso atthi, yo niravasesaavijjāpahānena na pahīyatīti.
Atha vā vijjā viya sakalakusaladhammasamuppattiyā, niravasesākusaladhammanibbattiyā saṃsārappavattiyā ca avijjā padhānakāraṇanti tabbighātavacanena sakalasaṃkilesagaṇasamugghāto vutto eva hotīti vuttaṃ – 『『paññāpajjotavihatamohatama』』nti.
Narā ca amarā ca narāmarā, saha narāmarehīti sanarāmaro, sanarāmaro ca so loko cāti sanarāmaraloko, tassa garūti sanarāmaralokagaru, taṃ sanarāmaralokagaruṃ. Etena devamanussānaṃ viya tadavasiṭṭhasattānampi yathārahaṃ guṇavisesāvahatāya bhagavato upakārataṃ dasseti. Na cettha padhānappadhānabhāvo codetabbo. Añño hi saddakkamo, añño atthakkamo. Īdisesu hi samāsapadesu padhānampi appadhānaṃ viya niddisīyati yathā 『『sarājikāya parisāyā』』ti (cūḷava. 336). Kāmañcettha sattasaṅkhārabhājanavasena tividho loko, garubhāvassa pana adhippetattā garukaraṇasamatthasseva yujjanato sattalokassa vasena attho gahetabbo. So hi lokīyanti ettha puññapāpāni tabbipāko cāti 『『loko』』ti vuccati. Amaraggahaṇena cettha upapattidevā adhippetā.
Atha vā samūhattho lokasaddo samudāyavasena lokīyati paññāpīyatīti. Saha narehīti sanarā, sanarā ca te amarā cāti sanarāmarā, tesaṃ lokoti sanarāmaralokoti purimanayeneva yojetabbaṃ. Amarasaddena cettha visuddhidevāpi saṅgayhanti. Tepi hi maraṇābhāvato paramatthato amarā. Narāmarānaṃyeva ca gahaṇaṃ ukkaṭṭhaniddesavasena yathā 『『satthā devamanussāna』』nti (dī. ni. 1.157). Tathā hi sabbānatthapariharaṇapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā sadevamanussāya pajāya accantūpakāritāya aparimitanirupamappabhāvaguṇavisesasamaṅgitāya ca sabbasattuttamo bhagavā aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ uttamagāravaṭṭhānaṃ. Tena vuttaṃ – 『『sanarāmaralokagaru』』nti.
Sobhanaṃ gataṃ gamanaṃ etassāti sugato. Bhagavato hi veneyyajanūpasaṅkamanaṃ ekantena tesaṃ hitasukhanipphādanato sobhanaṃ, tathā lakkhaṇānubyañjanappaṭimaṇḍitarūpakāyatāya dutavilambitakhalitānukaḍḍhananippīḷanukkuṭikakuṭilākuṭilatādi- dosarahitamavahasitarājahaṃsavasabhavāraṇamigarājagamanaṃ kāyagamanaṃ ñāṇagamanañca vipulanimmalakaruṇāsativīriyādiguṇavisesasahitamabhinīhārato yāva mahābodhi anavajjatāya sobhanamevāti. Atha vā sayambhuñāṇena sakalampi lokaṃ pariññābhisamayavasena parijānanto ñāṇena sammā gato avagatoti sugato, tathā lokasamudayaṃ pahānābhisamayavasena pajahanto anuppattidhammataṃ āpādento sammā gato atītoti sugato, lokanirodhaṃ nibbānaṃ sacchikiriyābhisamayavasena sammā gato adhigatoti sugato, lokanirodhagāminipaṭipadaṃ bhāvanābhisamayavasena sammā gato paṭipannoti sugato. 『『Sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti sugato』』tiādinā (cūḷani. mettagūmāṇavapucchāniddeso 27) nayena ayamattho vibhāvetabbo. Atha vā sundaraṃ ṭhānaṃ sammāsambodhiṃ, nibbānameva vā gato adhigatoti sugato, yasmā vā bhūtaṃ tacchaṃ atthasaṃhitaṃ veneyyānaṃ yathārahaṃ kālayuttameva ca dhammaṃ bhāsati, tasmā sammā gadatīti sugato, da-kārassa ta-kāraṃ katvā. Iti sobhanagamanatādīhi sugato, taṃ sugataṃ.
Puññapāpakammehi upapajjanavasena gantabbato gatiyo, upapattibhavavisesā. Tā pana nirayādivasena pañcavidhā. Tāhi sakalassapi bhavagāmikammassa ariyamaggādhigamena avipākārahabhāvakaraṇena nivattitattā bhagavā pañcahipi gatīhi suṭṭhu mutto visaṃyuttoti āha – 『『gativimutta』』nti. Etena bhagavato katthacipi gatiyā apariyāpannataṃ dasseti, yato bhagavā 『『devātidevo』』ti vuccati. Tenevāha –
『『Yena devūpapatyassa, gandhabbo vā vihaṅgamo;
Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;
Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā』』ti. (a. ni. 4.36);
Taṃtaṃgatisaṃvattanikānañhi kammakilesānaṃ aggamaggena bodhimūleyeva suppahīnattā natthi bhagavato gatipariyāpannatāti accantameva bhagavā sabbabhavayonigativiññāṇaṭṭhitisattāvāsasattanikāyehi suparimutto, taṃ gativimuttaṃ. Vandeti namāmi, thomemīti vā attho.
Atha vā gativimuttanti anupādisesanibbānadhātuppattiyā bhagavantaṃ thometi. Ettha hi dvīhi ākārehi bhagavato thomanā veditabbā attahitasampattito parahitappaṭipattito ca. Tesu attahitasampatti anāvaraṇañāṇādhigamato savāsanānaṃ sabbesaṃ kilesānaṃ accantappahānato anupādisesanibbānappattito ca veditabbā, parahitappaṭipatti lābhasakkārādinirapekkhacittassa sabbadukkhaniyyānikadhammadesanato viruddhesupi niccaṃ hitajjhāsayato ñāṇaparipākakālāgamanato ca. Sā panettha āsayato payogato ca duvidhā, parahitappaṭipatti tividhā ca, attahitasampatti pakāsitā hoti. Kathaṃ? 『『Karuṇāsītalahadaya』』nti etena āsayato parahitappaṭipatti , sammāgadanatthena sugatasaddena payogato parahitappaṭipatti, 『『paññāpajjotavihatamohatamaṃ gativimutta』』nti etehi catusaccasampaṭivedhanatthena ca sugatasaddena tividhāpi attahitasampatti, avasiṭṭhena 『『paññāpajjotavihatamohatama』』nti etena cāpi attahitasampatti parahitappaṭipatti pakāsitā hotīti.
Atha vā tīhi ākārehi bhagavato thomanā veditabbā hetuto, phalato, upakārato ca. Tattha hetu mahākaruṇā, sā paṭhamapadena dassitā. Phalaṃ catubbidhaṃ ñāṇasampadā, pahānasampadā, ānubhāvasampadā, rūpakāyasampadā cāti. Tāsu ñāṇappahānasampadā dutiyapadena saccappaṭivedhanatthena ca sugatasaddena pakāsitā honti, ānubhāvasampadā tatiyapadena, rūpakāyasampadā yathāvuttakāyagamanasobhanatthena sugatasaddena lakkhaṇānubyañjanapāripūriyā vinā tadabhāvato. Upakāro anantaraṃ abāhiraṃ karitvā tividhayānamukhena vimuttidhammadesanā. So sammāgadanatthena sugatasaddena pakāsito hotīti veditabbaṃ.
Tattha 『『karuṇāsītalahadaya』』nti etena sammāsambodhiyā mūlaṃ dasseti. Mahākaruṇāsañcoditamānaso hi bhagavā saṃsārapaṅkato sattānaṃ samuddharaṇatthaṃ katābhinīhāro anupubbena pāramiyo pūretvā anuttaraṃ sammāsambodhiṃ adhigatoti karuṇā sammāsambodhiyā mūlaṃ. 『『Paññāpajjotavihatamohatama』』nti etena sammāsambodhiṃ dasseti. Anāvaraṇañāṇapadaṭṭhānañhi maggañāṇaṃ, maggañāṇapadaṭṭhānañca anāvaraṇañāṇaṃ 『『sammāsambodhī』』ti vuccatīti. Sammāgamanatthena sugatasaddena sammāsambodhiyā paṭipattiṃ dasseti līnuddhaccapatiṭṭhānāyūhanakāmasukhallikattakilamathānuyogasassatucchedābhinivesādiantadvayarahitāya karuṇāpaññāpariggahitāya majjhimāya paṭipattiyā pakāsanato sugatasaddassa. Itarehi sammāsambodhiyā padhānappadhānabhedaṃ payojanaṃ dasseti. Saṃsāramahoghato sattasantāraṇañhettha padhānaṃ payojanaṃ, tadaññamappadhānaṃ. Tesu padhānena parahitappaṭipattiṃ dasseti, itarena attahitasampattiṃ. Tadubhayena attahitāya paṭipannādīsu catūsu puggalesu bhagavato catutthapuggalabhāvaṃ dasseti. Tena ca anuttaradakkhiṇeyyabhāvaṃ uttamavandaneyyabhāvaṃ attano ca vandanakiriyāya khettaṅgatabhāvaṃ dasseti.
Ettha ca karuṇāgahaṇena lokiyesu mahaggatabhāvappattāsādhāraṇaguṇadīpanato bhagavato sabbalokiyaguṇasampatti dassitā hoti, paññāgahaṇena sabbaññutaññāṇapadaṭṭhānamaggañāṇadīpanato sabbalokuttaraguṇasampatti. Tadubhayaggahaṇasiddho hi attho 『『sanarāmaralokagaru』』ntiādinā papañcīyatīti . Karuṇāgahaṇena ca upagamanaṃ nirupakkilesaṃ dasseti, paññāgahaṇena apagamanaṃ. Tathā karuṇāgahaṇena lokasamaññānurūpaṃ bhagavato pavattiṃ dasseti lokavohāravisayattā karuṇāya, paññāgahaṇena samaññāya anatidhāvanaṃ. Sabhāvānavabodhena hi dhammānaṃ samaññaṃ atidhāvitvā sattādiparāmasanaṃ hotīti. Tathā karuṇāgahaṇena mahākaruṇāsamāpattivihāraṃ dasseti, paññāgahaṇena tīsu kālesu appaṭihatañāṇaṃ catusaccañāṇaṃ, catupaṭisambhidāñāṇaṃ, catuvesārajjañāṇaṃ. Karuṇāgahaṇena mahākaruṇāsamāpattiñāṇassa gahitattā sesāsādhāraṇañāṇāni, cha abhiññā, aṭṭhasu parisāsu akampanañāṇāni, dasa balāni, cuddasa buddhañāṇāni, soḷasa ñāṇacariyā, aṭṭhārasa buddhadhammā, catucattālīsa ñāṇavatthūni, sattasattati ñāṇavatthūnīti evamādīnaṃ anekesaṃ paññāpabhedānaṃ vasena ñāṇacāraṃ dasseti. Tathā karuṇāgahaṇena caraṇasampattiṃ, paññāgahaṇena vijjāsampattiṃ. Karuṇāgahaṇena attādhipatitā, paññāgahaṇena dhammādhipatitā. Karuṇāgahaṇena lokanāthabhāvo, paññāgahaṇena attanāthabhāvo. Tathā karuṇāgahaṇena pubbakāribhāvo, paññāgahaṇena kataññutā. Tathā karuṇāgahaṇena aparantapatā, paññāgahaṇena anattantapatā. Karuṇāgahaṇena vā buddhakaradhammasiddhi, paññāgahaṇena buddhabhāvasiddhi. Tathā karuṇāgahaṇena paresaṃ tāraṇaṃ, paññāgahaṇena sayaṃtaraṇaṃ. Tathā karuṇāgahaṇena sabbasattesu anuggahacittatā, paññāgahaṇena sabbadhammesu virattacittatā dassitā hoti.
Sabbesañca buddhaguṇānaṃ karuṇā ādi tannidānabhāvato, paññā pariyosānaṃ tato uttarikaraṇīyābhāvato. Iti ādipariyosānadassanena sabbe buddhaguṇā dassitā honti. Tathā karuṇāgahaṇena sīlakkhandhapubbaṅgamo samādhikkhandho dassito hoti. Karuṇānidānañhi sīlaṃ tato pāṇātipātādiviratippavattito, sā ca jhānattayasampayoginīti. Paññāvacanena paññākkhandho. Sīlañca sabbesaṃ buddhaguṇānaṃ ādi, samādhi majjhe, paññā pariyosānanti evampi ādimajjhapariyosānakalyāṇā sabbe buddhaguṇā dassitā honti nayato dassitattā. Eso eva hi niravasesato buddhaguṇānaṃ dassanupāyo, yadidaṃ nayaggahaṇaṃ, aññathā ko nāma samattho bhagavato guṇe anupadaṃ niravasesato dassetuṃ? Tenevāha –
『『Buddhopi buddhassa bhaṇeyya vaṇṇaṃ,
Kappampi ce aññamabhāsamāno;
Khīyetha kappo ciradīghamantare,
Vaṇṇo na khīyetha tathāgatassā』』ti. (dī. ni. aṭṭha. 1.304; 3.141; ma. ni. aṭṭha. 2.425; udā. aṭṭha. 53; bu. vaṃ. aṭṭha. 4.4; apa. aṭṭha. 2.7.parappasādakattheraapadānavaṇṇanā);
Teneva ca āyasmatā sāriputtattherenapi buddhaguṇaparicchedanaṃ pati anuyuttena 『『no hetaṃ, bhante』』ti paṭikkhipitvā 『『apica me, bhante, dhammanvayo vidito』』ti vuttaṃ.
- Evaṃ saṅkhepena sakalasabbaññuguṇehi bhagavantaṃ abhitthavitvā idāni saddhammaṃ thometuṃ 『『buddhopī』』tiādimāha. Tattha buddhoti kattuniddeso. Buddhabhāvanti kammaniddeso. Bhāvetvā sacchikatvāti ca pubbakālakiriyāniddeso. Yanti aniyamato kammaniddeso. Upagatoti aparakālakiriyāniddeso. Vandeti kiriyāniddeso. Tanti niyamanaṃ. Dhammanti vandanakiriyāya kammaniddeso. Gatamalaṃ anuttaranti ca tabbisesanaṃ.
Tattha buddhasaddassa tāva 『『bujjhitā saccānīti buddho, bodhetā pajāyāti buddho』』tiādinā (mahāni. 192; cūḷani. pārāyanatthutigāthāniddeso 97; paṭi. ma. 1.162) niddesanayena attho veditabbo. Atha vā savāsanāya aññāṇaniddāya accantavigamato, buddhiyā vā vikasitabhāvato buddhavāti buddho jāgaraṇavikasanatthavasena. Atha vā kassacipi ñeyyadhammassa anavabuddhassa abhāvena ñeyyavisesassa kammabhāvena aggahaṇato kammavacanicchāya abhāvena avagamanatthavaseneva kattuniddeso labbhatīti buddhavāti buddho yathā 『『dikkhito na dadātī』』ti. Atthato pana pāramitāparibhāvito sayambhuñāṇena saha vāsanāya vihataviddhaṃsitaniravasesakileso mahākaruṇāsabbaññutaññāṇādiaparimeyyaguṇagaṇādhāro khandhasantāno buddho. Yathāha –
『『Buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāva』』nti (mahāni. 192; cūḷani. pārāyanatthutigāthāniddeso 97; paṭi. ma. 1.161).
Api-saddo sambhāvane. Tena 『『evaṃ guṇavisesayutto sopi nāma bhagavā』』ti vakkhamānaguṇadhamme sambhāvanaṃ dīpeti. Buddhabhāvanti sammāsambodhiṃ. Bhāvetvāti uppādetvā vaḍḍhetvā ca. Sacchikatvāti paccakkhaṃ katvā. Upagatoti patto, adhigatoti attho. Etassa buddhabhāvanti etena sambandho. Gatamalanti vigatamalaṃ, niddosanti attho. Vandeti paṇamāmi, thomemi vā. Anuttaranti uttararahitaṃ, lokuttaranti attho. Dhammanti yathānusiṭṭhaṃ paṭipajjamāne apāyato ca saṃsārato ca apatamāne katvā dhāretīti dhammo. Ayañhettha saṅkhepattho – evaṃ vividhaguṇagaṇasamannāgato buddhopi bhagavā yaṃ ariyamaggasaṅkhātaṃ dhammaṃ bhāvetvā, phalanibbānaṃ pana sacchikatvā anuttaraṃ sammāsambodhiṃ adhigato, tamevaṃ buddhānampi buddhabhāvahetubhūtaṃ sabbadosamalarahitaṃ attano uttaritarābhāvena anuttaraṃ paṭivedhasaddhammaṃ namāmīti. Pariyattisaddhammassapi tappakāsanattā idha saṅgaho daṭṭhabbo.
Atha vā 『『abhidhammanayasamuddaṃ adhigañchi, tīṇi piṭakāni sammasī』』ti ca aṭṭhakathāyaṃ vuttattā pariyattidhammassapi sacchikiriyāsammasanapariyāyo labbhatīti sopi idha vutto evāti daṭṭhabbaṃ. Tathā 『『yaṃ dhammaṃ bhāvetvā sacchikatvā』』ti ca vuttattā buddhakaradhammabhūtāhi pāramitāhi saha pubbabhāge adhisīlasikkhādayopi idha dhammasaddena saṅgahitāti veditabbā. Tāpi hi vigatappaṭipakkhatāya gatamalā, anaññasādhāraṇatāya anuttarā cāti. Tathā hi sattānaṃ sakalavaṭṭadukkhanissaraṇāya katamahābhinīhāro mahākaruṇādhivāsanapesalajjhāsayo paññāvisesapariyodātanimmalānaṃ dānadamasaññamādīnaṃ uttamadhammānaṃ satasahassādhikāni kappānaṃ cattāri asaṅkhyeyyāni sakkaccaṃ nirantaraṃ niravasesānaṃ bhāvanāpaccakkhakaraṇehi kammādīsu adhigatavasībhāvo acchariyācinteyyamahānubhāvo adhisīlaadhicittānaṃ paramukkaṃsapāramippatto bhagavā paccayākāre catuvīsatikoṭisatasahassamukhena mahāvajirañāṇaṃ pesetvā anuttaraṃ sammāsambodhiṃ abhisambuddhoti.
Ettha ca 『『bhāvetvā』』ti etena vijjāsampadāya dhammaṃ thometi, 『『sacchikatvā』』ti etena vimuttisampadāya. Tathā paṭhamena jhānasampadāya, dutiyena vimokkhasampadāya. Paṭhamena vā samādhisampadāya, dutiyena samāpattisampadāya. Atha vā paṭhamena khayañāṇabhāvena, dutiyena anuppādañāṇabhāvena. Paṭhamena vā vijjūpamatāya, dutiyena vajirūpamatāya. Purimena vā virāgasampattiyā, dutiyena nirodhasampattiyā. Tathā paṭhamena niyyānabhāvena, dutiyena nissaraṇabhāvena. Paṭhamena vā hetubhāvena, dutiyena asaṅkhatabhāvena. Paṭhamena vā dassanabhāvena, dutiyena vivekabhāvena. Paṭhamena vā adhipatibhāvena, dutiyena amatabhāvena dhammaṃ thometi. Atha vā 『『yaṃ dhammaṃ bhāvetvā buddhabhāvaṃ upagato』』ti etena svākkhātatāya dhammaṃ thometi, 『『sacchikatvā』』ti etena sandiṭṭhikatāya. Tathā purimena akālikatāya, pacchimena ehipassikatāya. Purimena vā opaneyyikatāya, pacchimena paccattaṃ veditabbatāya dhammaṃ thometi. 『『Gatamala』』nti iminā saṃkilesābhāvadīpanena dhammassa parisuddhataṃ dasseti, 『『anuttara』』nti etena aññassa visiṭṭhassa abhāvadīpanena vipulaparipuṇṇataṃ. Paṭhamena vā pahānasampadaṃ dhammassa dasseti, dutiyena pabhavasampadaṃ. Bhāvetabbatāya vā dhammassa gatamalabhāvo yojetabbo. Bhāvanāguṇena hi so dosānaṃ samugghātako hotīti. Sacchikātabbabhāvena anuttarabhāvo yojetabbo. Sacchikiriyānibbattito hi taduttarikaraṇīyābhāvato anaññasādhāraṇatāya anuttaroti. Tathā 『『bhāvetvā』』ti etena saha pubbabhāgasīlādīhi sekkhā sīlasamādhipaññākkhandhā dassitā honti. 『『Sacchikatvā』』ti etena saha asaṅkhatāya dhātuyā asekkhā sīlasamādhipaññākkhandhā dassitā hontīti.
- Evaṃ saṅkhepeneva sabbadhammaguṇehi saddhammaṃ abhitthavitvā idāni ariyasaṅghaṃ thometuṃ 『『sugatassā』』tiādimāha. Tattha sugatassāti sambandhaniddeso. 『『Tassa puttāna』』nti etena sambandho. Orasānanti puttavisesanaṃ. Mārasenamathanānanti orasaputtabhāve kāraṇaniddeso tena kilesappahānameva bhagavato orasaputtabhāve kāraṇaṃ anujānātīti dasseti. Aṭṭhannanti gaṇanaparicchedaniddeso. Tena ca satipi tesaṃ sattavisesabhāvena anekasatasahassabhāve imaṃ gaṇanaparicchedaṃ nātivattantīti dasseti maggaṭṭhaphalaṭṭhabhāvānativattanato. Samūhanti samudāyaniddeso. Ariyasaṅghanti guṇavisiṭṭhasaṃhatabhāvaniddeso. Tena asatipi ariyapuggalānaṃ kāyasāmaggiyaṃ ariyasaṅghabhāvaṃ dasseti diṭṭhisīlasāmaññena saṃhatabhāvato.
Tattha urasi bhavā jātā saṃbaddhā ca orasā. Yathā hi sattānaṃ orasaputtā attajatāya pitu santakassa dāyajjassa visesena bhāgino honti, evametepi ariyapuggalā sammāsambuddhassa savanante ariyāya jātiyā jātatāya bhagavato santakassa vimuttisukhassa ariyadhammaratanassa ekantena bhāginoti orasā viya orasā. Atha vā bhagavato dhammadesanānubhāvena ariyabhūmiṃ okkamamānā okkantā ca ariyasāvakā bhagavato ure vāyāmajanitābhijātitāya nippariyāyena orasaputtāti vattabbataṃ arahanti. Sāvakehi pavattiyamānāpi hi dhammadesanā 『『bhagavato dhammadesanā』』icceva vuccati taṃmūlakattā lakkhaṇādivisesābhāvato ca.
Yadipi ariyasāvakānaṃ ariyamaggādhigamasamaye bhagavato viya tadantarāyakaraṇatthaṃ devaputtamāro , māravāhinī vā na ekantena apasādeti, tehi pana apasādetabbatāya kāraṇe vimathite tepi vimathitā eva nāma hontīti āha – 『『mārasenamathanāna』』nti. Imasmiṃ panatthe 『『māramārasenamathanāna』』nti vattabbe 『『mārasenamathanāna』』nti ekadesasarūpekaseso katoti daṭṭhabbaṃ. Atha vā khandhābhisaṅkhāramārānaṃ viya devaputtamārassapi guṇamāraṇe sahāyabhāvūpagamanato kilesabalakāyo 『『senā』』ti vuccati. Yathāha – 『『kāmā te paṭhamā senā』』tiādi (su. ni. 438; mahāni. 28, 68, 149). Sā ca tehi diyaḍḍhasahassabhedā, anantabhedā vā kilesavāhinī satidhammavicayavīriyasamathādiguṇappaharaṇehi odhiso vimathitā vihatā viddhastā cāti mārasenamathanā, ariyasāvakā. Etena tesaṃ bhagavato anujātaputtataṃ dasseti.
Ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato ariyā niruttinayena. Atha vā sadevakena lokena saraṇanti araṇīyato upagantabbato, upagatānañca tadatthasiddhito ariyā, ariyānaṃ saṅghoti ariyasaṅgho, ariyo ca so saṅgho cāti vā ariyasaṅgho, taṃ ariyasaṅghaṃ. Bhagavato aparabhāge buddhadhammaratanānampi samadhigamo saṅgharatanādhīnoti assa ariyasaṅghassa bahūpakārataṃ dassetuṃ idheva 『『sirasā vande』』ti vuttanti daṭṭhabbaṃ.
Ettha ca 『『sugatassa orasānaṃ puttāna』』nti etena ariyasaṅghassa pabhavasampadaṃ dasseti, 『『mārasenamathanāna』』nti etena pahānasampadaṃ sakalasaṃkilesappahānadīpanato. 『『Aṭṭhannampi samūha』』nti etena ñāṇasampadaṃ maggaṭṭhaphalaṭṭhabhāvadīpanato. 『『Ariyasaṅgha』』nti etena pabhavasampadaṃ dasseti sabbasaṅghānaṃ aggabhāvadīpanato. Atha vā 『『sugatassa orasānaṃ puttāna』』nti ariyasaṅghassa visuddhanissayabhāvadīpanaṃ, 『『mārasenamathanāna』』nti sammāujuñāyasāmīcippaṭipannabhāvadīpanaṃ, 『『aṭṭhannampi samūha』』nti āhuneyyādibhāvadīpanaṃ, 『『ariyasaṅgha』』nti anuttarapuññakkhettabhāvadīpanaṃ. Tathā 『『sugatassa orasānaṃ puttāna』』nti etena ariyasaṅghassa lokuttarasaraṇagamanasabbhāvaṃ dīpeti. Lokuttarasaraṇagamanena hi te bhagavato orasaputtā jātā. 『『Mārasenamathanāna』』nti etena abhinīhārasampadāsiddhaṃ pubbabhāge sammāpaṭipattiṃ dasseti. Katābhinīhārā hi sammāpaṭipannā māraṃ māraparisaṃ vā abhivijinanti. 『『Aṭṭhannampi samūha』』nti etena viddhastavipakkhe sekkhāsekkhadhamme dasseti puggalādhiṭṭhānena maggaphaladhammānaṃ pakāsitattā. 『『Ariyasaṅgha』』nti aggadakkhiṇeyyabhāvaṃ dasseti. Saraṇagamanañca sāvakānaṃ sabbaguṇānaṃ ādi, sapubbabhāgappaṭipadā sekkhā sīlakkhandhādayo majjhe, asekkhā sīlakkhandhādayo pariyosānanti ādimajjhapariyosānakalyāṇā saṅkhepato sabbe ariyasaṅghaguṇā pakāsitā honti.
- Evaṃ gāthāttayena saṅkhepato sakalaguṇasaṃkittanamukhena ratanattayassa paṇāmaṃ katvā idāni taṃnipaccakāraṃ yathādhippete payojane pariṇāmento 『『iti me』』tiādimāha. Tattha ratijananaṭṭhena ratanaṃ, buddhadhammasaṅghā. Tesañhi 『『itipi so bhagavā』』tiādinā yathābhūtaguṇe āvajjentassa amatādhigamahetubhūtaṃ anappakaṃ pītipāmojjaṃ uppajjati. Yathāha –
『『Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosa…pe… na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti tathāgataṃ ārabbha. Ujugatacitto kho pana, mahānāma, ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ, pamuditassa pīti jāyatī』』tiādi (a. ni. 6.10; 11.11).
Cittīkatādibhāvo vā ratanaṭṭho. Vuttañhetaṃ –
『『Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;
Anomasattaparibhogaṃ, ratanaṃ tena vuccatī』』ti. (dī. ni. aṭṭha. 2.33; saṃ. ni. aṭṭha. 3.5.223; khu. pā. aṭṭha. 6.3; su. ni. aṭṭha. 1.226);
Cittīkatabhāvādayo ca anaññasādhāraṇā buddhādīsu eva labbhantīti.
Vandanāva vandanāmayaṃ yathā 『『dānamayaṃ, sīlamaya』』nti (dī. ni. 3.305; itivu. 60). Vandanā cettha kāyavācācittehi tiṇṇaṃ ratanānaṃ guṇaninnatā, thomanā vā. Pujjabhāvaphalanibbattanato puññaṃ, attano santānaṃ punātīti vā. Suvihatantarāyoti suṭṭhu vihatantarāyo. Etena attano pasādasampattiyā, ratanattayassa ca khettabhāvasampattiyā taṃ puññaṃ atthappakāsanassa upaghātakaupaddavānaṃ vihanane samatthanti dasseti. Hutvāti pubbakālakiriyā. Tassa 『『atthaṃ pakāsayissāmī』』ti etena sambandho. Tassāti yaṃ ratanattayavandanāmayaṃ puññaṃ, tassa. Ānubhāvenāti balena.
- Evaṃ ratanattayassa nipaccakārakaraṇe payojanaṃ dassetvā idāni yassā dhammadesanāya atthaṃ saṃvaṇṇetukāmo, tassā tāva guṇābhitthavanavasena upaññāpanatthaṃ 『『ekakadukādipaṭimaṇḍitassā』』tiādimāha, ekakādīni aṅgāni uparūpari vaḍḍhetvā desitehi suttantehi paṭimaṇḍitassa visiṭṭhassāti attho. Etena 『『aṅguttaro』』ti ayaṃ imassa āgamassa atthānugatā samaññāti dasseti. Nanu ca ekakādivasena desitāni suttāniyeva āgamo. Kassa pana ekakadukādīhi paṭimaṇḍitabhāvoti? Saccametaṃ paramatthato, suttāni pana upādāya paññatto āgamo. Yatheva hi atthabyañjanasamudāye suttanti vohāro, evaṃ suttasamudāye āgamoti vohāro. Ekakādīhi aṅgehi uparūpari uttaro adhikoti aṅguttaro, āgamissanti ettha, etena, etasmā vā attatthaparatthādayoti āgamo, ādikalyāṇādiguṇasampattiyā uttamaṭṭhena taṃtaṃabhipatthitasamiddhihetutāya paṇḍitehi varitabbato varo, āgamo ca so varo ca seṭṭhaṭṭhenāti āgamavaro, āgamasammatehi vā varoti āgamavaro. Aṅguttaro ca so āgamavaro cāti aṅguttarāgamavaro, tassa.
Puṅgavā vuccanti usabhā, asantasanaparissayasahanassa paripālanādiguṇehi taṃsadisatāya dhammakathikā eva puṅgavāti dhammakathikapuṅgavā, tesaṃ. Hetūpamādippaṭimaṇḍitanānāvidhadesanānayavicittatāya vicittapaṭibhānajananassa. Sumaṅgalavilāsinīādīsu (dī. ni. aṭṭha. 1.ganthārambhakathā; ma. ni. aṭṭha. 1.ganthārambhakathā; saṃ. ni. aṭṭha. 1.1.ganthārambhakathā) pana 『『buddhānubuddhasaṃvaṇṇitassā』』ti vuttaṃ. Buddhānañhi saccappaṭivedhaṃ anugamma paṭividdhasaccā aggasāvakādayo ariyā buddhānubuddhā. Ayampi āgamo tehi atthasaṃvaṇṇanāvasena guṇasaṃvaṇṇanāvasena ca saṃvaṇṇito eva. Atha vā buddhā ca anubuddhā ca buddhānubuddhāti yojetabbaṃ. Sammāsambuddheneva hi tiṇṇaṃ piṭakānaṃ atthavaṇṇanākkamo bhāsito, yā 『『pakiṇṇakadesanā』』ti vuccati. Tato saṅgāyanādivaseneva sāvakehīti ācariyā vadanti. Idha pana 『『dhammakathikapuṅgavānaṃ vicittapaṭibhānajananassa』』icceva thomanā katā. Saṃvaṇṇanāsu cāyaṃ ācariyassa pakati, yā taṃtaṃsaṃvaṇṇanāsu ādito tassa tassa saṃvaṇṇetabbassa dhammassa visesaguṇakittanena thomanā. Tathā hi sumaṅgalavilāsinīpapañcasūdanīsāratthappakāsanīsu aṭṭhasālinīādīsu ca yathākkamaṃ 『『saddhāvahaguṇassa, paravādamathanassa, ñāṇappabhedajananassa, tassa gambhīrañāṇehi ogāḷhassa abhiṇhaso nānānayavicittassā』』tiādinā thomanā katā.
-
Attho kathīyati etāyāti atthakathā, sā eva aṭṭhakathā, ttha-kārassa ṭṭha-kāraṃ katvā yathā 『『dukkhassa pīḷanaṭṭho』』ti (paṭi. ma. 1.17; 2.8). Āditotiādimhi paṭhamasaṅgītiyaṃ . Chaḷabhiññatāya paramena cittavasībhāvena samannāgatattā jhānādīsu pañcavidhavasitāsabbhāvato ca vasino, therā mahākassapādayo, tesaṃ satehi pañcahi. Yāti yā aṭṭhakathā. Saṅgītāti atthaṃ pakāsetuṃ yuttaṭṭhāne 『『ayaṃ etassa attho, ayaṃ etassa attho』』ti saṅgahetvā vuttā. Anusaṅgītā ca yasattherādīhi pacchāpi dutiyatatiyasaṅgītīsu. Iminā attano saṃvaṇṇanāya āgamanavisuddhiṃ dasseti.
-
Sīhassa lānato gahaṇato sīhaḷo, sīhakumāro. Taṃvaṃsajātatāya tambapaṇṇidīpe khattiyānaṃ, tesaṃ nivāsatāya tambapaṇṇidīpassa ca sīhaḷabhāvo veditabbo. Ābhatāti jambudīpato ānītā. Athāti pacchā. Aparabhāge hi asaṅkaratthaṃ sīhaḷabhāsāya aṭṭhakathā ṭhapitāti. Tena sā mūlaṭṭhakathā sabbasādhāraṇā na hotīti idaṃ atthappakāsanaṃ ekantena karaṇīyanti dasseti. Tenevāha – 『『dīpavāsīnamatthāyā』』ti. Tattha dīpavāsīnanti jambudīpavāsīnaṃ, dīpavāsīnanti vā sīhaḷadīpavāsīnaṃ atthāya sīhaḷabhāsāya ṭhapitāti yojanā.
8.Apanetvānāti kañcukasadisaṃ sīhaḷabhāsaṃapanetvāna. Tatoti aṭṭhakathāto. Ahanti attānaṃ niddisati. Manoramaṃ bhāsanti māgadhabhāsaṃ. Sā hi sabhāvaniruttibhūtā paṇḍitānaṃ manaṃ ramayatīti. Tenevāha – 『『tantinayānucchavika』』nti, pāḷigatiyā anulomikaṃ pāḷicchāyānuvidhāyininti attho. Vigatadosanti asabhāvaniruttibhāsantararahitaṃ.
9.Samayaṃ avilomentoti siddhantaṃ avirodhento. Etena atthadosābhāvamāha. Aviruddhattā eva hi theravādāpi idha pakāsīyissanti. Theravaṃsadīpānanti thirehi sīlakkhandhādīhi samannāgatattā therā , mahākassapādayo, tehi āgatā ācariyaparamparā theravaṃso. Tappariyāpannā hutvā āgamādhigamasampannattā paññāpajjotena tassa samujjalanato theravaṃsadīpā, mahāvihāravāsino therā, tesaṃ. Vividhehi ākārehi nicchīyatīti vinicchayo, gaṇṭhiṭṭhānesu khīlamaddanākārena pavattā vimaticchedakathā. Suṭṭhu nipuṇo saṇho vinicchayo etesanti sunipuṇavinicchayā. Atha vā vinicchinotīti vinicchayo, yathāvuttatthavisayaṃ ñāṇaṃ. Suṭṭhu nipuṇo cheko vinicchayo etesanti sunipuṇavinicchayā. Etena mahākassapādittheraparamparābhato, tatoyeva ca aviparīto saṇhasukhumo mahāvihāravāsīnaṃ vinicchayoti tassa pamāṇabhūtataṃ dasseti.
10.Sujanassacāti ca-saddo sampiṇḍanattho. Tena 『『na kevalaṃ jambudīpavāsīnaṃyeva atthāya, atha kho sādhujanānaṃ tosanatthañcā』』ti dasseti. Tena ca 『『tambapaṇṇidīpavāsīnampi atthāyā』』ti ayamattho siddho hoti uggahaṇādisukaratāya tesampi bahūpakārattā. Ciraṭṭhitatthanti ciraṭṭhitiatthaṃ, cirakālāvaṭṭhānāyāti attho. Idañhi atthappakāsanaṃ aviparītabyañjanasunikkhepassa atthasunītassa ca upāyabhāvato saddhammassa ciraṭṭhitiyā saṃvattati. Vuttañhetaṃ bhagavatā –
『『Dveme, bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame dve? Sunikkhittañca padabyañjanaṃ, attho ca sunīto』』ti (a. ni. 2.21).
11-12. Yaṃ atthavaṇṇanaṃ katthukāmo, tassā mahantattaṃ pariharituṃ 『『sāvatthipabhūtīna』』ntiādimāha. Tenāha – 『『na idha vitthārakathaṃ karissāmi, na taṃ idha vicārayissāmī』』ti ca. Tattha dīghassāti dīghanikāyassa. Majjhimassāti majjhimanikāyassa. 『『Saṅgītīnaṃ dvinnaṃ yā me atthaṃ vadantenā』』tipi pāṭho. Tatthapi saṅgītīnaṃ dvinnanti dīghamajjhimanikāyānanti attho gahetabbo. Meti karaṇatthe sāmivacanaṃ, mayāti attho. Sudanti nipātamattaṃ. Heṭṭhā dīghassa majjhimassa ca atthaṃ vadantena sāvatthipabhutīnaṃ nagarānaṃ yā vaṇṇanā katā, tassā vitthārakathaṃ na idha bhiyyo karissāmīti yojetabbaṃ. Yāni ca tattha vatthūni vitthāravasena vuttāni, tesampi vitthārakathaṃ na idha bhiyyo karissāmīti sambandho.
-
Idāni 『『na idha vitthārakathaṃ karissāmī』』ti sāmaññato vuttassa atthassa pavaraṃ dassetuṃ – 『『suttānaṃ panā』』tiādi vuttaṃ. Suttānaṃ ye atthā vatthūhi vinā na pakāsantīti yojetabbaṃ.
-
Yaṃ aṭṭhakathaṃ kattukāmo, tadekadesabhāvena visuddhimaggo ca gahetabboti kathikānaṃ upadesaṃ karonto tattha vicāritadhamme uddesavasena dasseti – 『『sīlakathā』』tiādinā. Tattha sīlakathāti cārittavārittādivasena sīlassa vitthārakathā. Dhutadhammāti piṇḍapātikaṅgādayo terasa kilesadhunanakadhammā. Kammaṭṭhānāni sabbānīti pāḷiyaṃ āgatāni aṭṭhatiṃsa, aṭṭhakathāyaṃ dveti niravasesāni yogakammassa bhāvanāya pavattiṭṭhānāni. Cariyāvidhānasahitoti rāgacaritādīnaṃ sabhāvādividhānena sahito. Jhānāni cattāri rūpāvacarajjhānāni, samāpattiyo catasso āruppasamāpattiyo . Aṭṭhapi vā paṭiladdhamattāni jhānāni samāpajjanavasībhāvappattiyā samāpattiyo. Jhānāni vā rūpārūpāvacarajjhānāni, samāpattiyo phalasamāpattinirodhasamāpattiyo.
-
Lokiyalokuttarabhedā cha abhiññāyo sabbā abhiññāyo. Ñāṇavibhaṅgādīsu āgatanayena ekavidhādinā paññāya saṃkaletvā sampiṇḍetvā nicchayo paññāsaṅkalananicchayo.
-
Paccayadhammānaṃ hetuādīnaṃ paccayuppannadhammānaṃ hetupaccayādibhāvo paccayākāro, tassa desanā paccayākāradesanā, paṭiccasamuppādakathāti attho. Sā pana ghanavinibbhogassa sudukkaratāya saṇhasukhumā, nikāyantaraladdhisaṅkararahitā, ekattanayādisahitā ca tattha vicāritāti āha – 『『suparisuddhanipuṇanayā』』ti. Paṭisambhidādīsu āgatanayaṃ avissajjetvāva vicāritattā avimuttatantimaggā.
17.Iti pana sabbanti iti-saddo parisamāpane, pana-saddo vacanālaṅkāre, etaṃ sabbanti attho. Idhāti imissā aṭṭhakathāya na vicārayissāmi punaruttibhāvatoti adhippāyo.
- Idāni tasseva avicāraṇassa ekantakāraṇaṃ niddhārento 『『majjhe visuddhimaggo』』tiādimāha. Tattha 『『majjhe ṭhatvā』』ti etena majjhabhāvadīpanena visesato catunnaṃ āgamānaṃ sādhāraṇaṭṭhakathā visuddhimaggo, na sumaṅgalavilāsinīādayo viya asādhāraṇaṭṭhakathāti dasseti. 『『Visesato』』ti ca idaṃ vinayābhidhammānampi visuddhimaggo yathārahaṃ atthavaṇṇanā hoti evāti katvā vuttaṃ.
19.Iccevāti iti eva. Tampīti visuddhimaggampi. Etāyāti manorathapūraṇiyā. Ettha ca 『『sīhaḷadīpaṃ ābhatā』』tiādinā atthappakāsanassa nimittaṃ dasseti, 『『dīpavāsīnamatthāya sujanassa ca tuṭṭhatthaṃ ciraṭṭhitatthañca dhammassā』』ti etena payojanaṃ, apanetvāna tatohaṃ, sīhaḷabhāsa』』ntiādinā. 『『Sāvatthipabhutīna』』ntiādinā ca karaṇappakāraṃ. Heṭṭhimanikāyesu visuddhimagge ca vicāritānaṃ atthānaṃ avicāraṇampi hi idha karaṇappakāro evāti.
Ganthārambhakathāvaṇṇanā niṭṭhitā.
- Rūpādivaggavaṇṇanā
Nidānavaṇṇanā
Vibhāgavantānaṃ sabhāvavibhāvanaṃ vibhāgadassanavaseneva hotīti paṭhamaṃ tāva nipātasuttavasena vibhāgaṃ dassetuṃ 『『tattha aṅguttarāgamo nāmā』』tiādimāha. Tattha tatthāti 『『aṅguttarāgamassa atthaṃ pakāsayissāmī』』ti yadidaṃ vuttaṃ, tasmiṃ vacane, 『『yassa atthaṃ pakāsayissāmī』』ti paṭiññātaṃ, so aṅguttarāgamo nāma nipātasuttavasena evaṃ vibhāgoti attho. Atha vā tatthāti 『『aṅguttaranissitaṃ attha』』nti etasmiṃ vacane yo aṅguttarāgamo vutto, so nipātasuttādivasena edisoti attho.
Idāni taṃ ādito paṭṭhāya saṃvaṇṇitukāmo attano saṃvaṇṇanāya paṭhamamahāsaṅgītiyaṃ nikkhittānukkamena pavattabhāvadassanatthaṃ 『『tassa nipātesu…pe… vuttaṃ nidānamādī』』tiādimāha. Tattha yathāpaccayaṃ tattha tattha desitattā paññattattā ca vippakiṇṇānaṃ dhammavinayānaṃ saṅgahetvā gāyanaṃ kathanaṃ saṅgīti. Etena taṃtaṃsikkhāpadānaṃ suttānañca ādipariyosānesu antarantarā ca sambandhavasena ṭhapitaṃ saṅgītikāravacanaṃ saṅgahitaṃ hoti. Saṅgīyamānassa atthassa mahantatāya pūjanīyatāya ca mahatī saṅgīti mahāsaṅgīti, paṭhamā mahāsaṅgīti paṭhamamahāsaṅgīti, tassā pavattikālo paṭhamamahāsaṅgītikālo, tasmiṃ paṭhamamahāsaṅgītikāle. Nidadāti desanaṃ desakālādivasena aviditaṃ viditaṃ katvā nidassetīti nidānaṃ. Yo lokiyehi upogghātoti vuccati, svāyamettha 『『evaṃ me suta』』ntiādiko gantho veditabbo. Na 『『sanidānāhaṃ, bhikkhave, dhammaṃ desemī』』tiādīsu (a. ni. 3.126) viya ajjhāsayādidesanuppattihetu. Tenevāha – 『『evaṃ me sutantiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādī』』ti.
- 『『Sā panesā』』tiādinā bāhiranidāne vattabbaṃ atidisitvā idāni abbhantaranidānaṃ ādito paṭṭhāya saṃvaṇṇituṃ 『『yaṃ paneta』』nti vuttaṃ. Tattha yasmā saṃvaṇṇanaṃ karontena saṃvaṇṇetabbe dhamme padāni padavibhāgaṃ tadatthañca dassetvā tato paraṃ piṇḍatthādinidassanavasena ca saṃvaṇṇanā kātabbā, tasmā padāni tāva dassento 『『evanti nipātapada』』ntiādimāha . Tattha padavibhāgoti padānaṃ viseso, na padaviggaho. Atha vā padāni ca padavibhāgo ca padavibhāgo, padaviggaho ca padavibhāgo ca padavibhāgoti vā ekasesavasena padapadaviggahā padavibhāgasaddena vuttāti veditabbaṃ. Tattha padaviggaho 『『jetassa vanaṃ jetavana』』ntiādinā samāsapadesu daṭṭhabbo.
Atthatoti padatthato. Taṃ pana padatthaṃ atthuddhārakkamena paṭhamaṃ evaṃ-saddassa dassento 『『evaṃ-saddo tāvā』』tiādimāha. Avadhāraṇādīti ettha ādi-saddena idamatthapucchāparimāṇādiatthānaṃ saṅgaho daṭṭhabbo. Tathā hi 『『evaṃgatāni puthusippāyatanāni, evamādīnī』』tiādīsu idaṃ-saddassa atthe evaṃ-saddo. Gata-saddo hi pakārapariyāyo, tathā vidhākāra-saddā ca. Tathā hi vidhayuttagatasadde lokiyā pakāratthe vadanti. 『『Evaṃ su te sunhātā suvilittā kappitakesamassū āmukkamaṇikuṇḍalābharaṇā odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti seyyathāpi tvaṃ etarahi sācariyakoti. No hidaṃ, bho gotamā』』tiādīsu (dī. ni. 1.286) pucchāyaṃ. 『『Evaṃ lahuparivattaṃ (a. ni. 1.48), evamāyupariyanto』』ti (dī. ni. 1.244; pārā. 12) ca ādīsu parimāṇe.
Nanu ca 『『evaṃ su te sunhātā suvilittā evamāyupariyanto』』ti ettha evaṃ-saddena pucchanākāraparimāṇākārānaṃ vuttattā ākārattho eva evaṃ-saddoti? Na, visesasabbhāvato. Ākāramattavācako hi evaṃ-saddo ākāratthoti adhippeto yathā 『『evaṃ byākho』』tiādīsu (ma. ni. 1.234; pāci. 417; cūḷava. 65), na pana ākāravisesavācako. Evañca katvā 『『evaṃ jātena maccenā』』tiādīni (dha. pa. 53) upamādiudāharaṇāni upapannāni honti. Tathā hi 『『yathā hi…pe… bahu』』nti (dha. pa. 53) ettha puppharāsiṭṭhāniyato manussūpapattisappurisūpanissayasaddhammassavanayonisomanasikārabhogasampatti- ādidānādipuññakiriyāhetusamudāyato sobhāsugandhatādiguṇayogato mālāguṇasadisiyo pahūtā puññakiriyā maritabbasabhāvatāya maccena sattena kattabbāti jotitattā puppharāsimālāguṇāva upamā. Tesaṃ upamākāro yathā-saddena aniyamato vuttoti 『『evaṃ-saddo upamākāranigamanattho』』ti vattuṃ yuttaṃ, so pana upamākāro niyamiyamāno atthato upamāva hotīti āha – 『『upamāyaṃ āgato』』ti. Tathā 『『evaṃ iminā ākārena abhikkamitabba』』ntiādinā upadisiyamānāya samaṇasāruppāya ākappasampattiyā yo tattha upadisanākāro, so atthato upadeso evāti vuttaṃ – 『『evaṃ te…pe… upadese』』ti. Tathā evametaṃbhagavā, evametaṃ sugatāti ettha bhagavatā yathāvuttamatthaṃ aviparītato jānantehi kataṃ tattha saṃvijjamānaguṇānaṃ pakārehi haṃsanaṃ udaggatākaraṇaṃ sampahaṃsanaṃ, yo tattha sampahaṃsanākāroti yojetabbaṃ.
Evamevaṃ panāyanti ettha garahaṇākāroti yojetabbaṃ, so ca garahaṇākāro 『『vasalī』』tiādikhuṃsanasaddasannidhānato idha evaṃ-saddena pakāsitoti viññāyati. Yathā cettha, evaṃ upamākārādayopi upamādivasena vuttānaṃ puppharāsiādisaddānaṃ sannidhānatoti daṭṭhabbaṃ. Evaṃ, bhanteti khotiādīsu pana dhammassa sādhukaṃ savanamanasikārena niyojitehi bhikkhūhi attano tattha ṭhitabhāvassa paṭijānanavasena vuttattā ettha evaṃ-saddo vacanasampaṭicchanattho vutto, tena 『『evaṃ, bhante, sādhu bhante, suṭṭhu bhante』』ti vuttaṃ hoti. Evañca vadehīti 『『yathāhaṃ vadāmi, evaṃ samaṇaṃ ānandaṃ vadehī』』ti vadanākāro idāni vattabbo evaṃ-saddena nidassīyatīti nidassanattho vutto. Evaṃ noti etthāpi tesaṃ yathāvuttadhammānaṃ ahitadukkhāvahabhāve sanniṭṭhānajananatthaṃ anumatiggahaṇavasena 『『no vā, kathaṃ vo ettha hotī』』ti pucchāya katāya 『『evaṃ no ettha hotī』』ti vuttattā tadākārasanniṭṭhānaṃ evaṃ-saddena vibhāvitanti viññāyati. So pana tesaṃ dhammānaṃ ahitāya dukkhāya saṃvattanākāro niyamiyamāno avadhāraṇattho hotīti āha – 『『evaṃ no ettha hotītiādīsu avadhāraṇe』』ti.
Nānānayanipuṇanti ekattanānattaabyāpāraevaṃdhammatāsaṅkhātā, nandiyāvaṭṭatipukkhalasīhavikkīḷitaaṅkusadisālocanasaṅkhātā vā ādhārādibhedavasena nānāvidhā nayā nānānayā. Nayā vā pāḷigatiyo, tā ca paññattiādivasena saṃkilesabhāgiyādilokiyāditadubhayavomissakatādivasena kusalādivasena khandhādivasena saṅgahādivasena samayavimuttādivasena padhānādivasena kusalamūlādivasena tikapaṭṭhānādivasena ca nānappakārāti nānānayā, tehi nipuṇaṃ saṇhaṃ sukhumanti nānānayanipuṇaṃ. Āsayova ajjhāsayo, te ca sassatādibhedena tattha ca apparajakkhatādibhedena ca aneke, attajjhāsayādayo eva vā samuṭṭhānaṃ uppattihetu etassāti anekajjhāsayasamuṭṭhānaṃ. Atthabyañjanasampannanti atthabyañjanaparipuṇṇaṃ upanetabbābhāvato. Saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattivasena chahi atthapadehi akkharapadabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatanti vā attho daṭṭhabbo.
Vividhapāṭihāriyanti ettha pāṭihāriyapadassa vacanatthaṃ 『『paṭipakkhaharaṇato rāgādikilesāpanayanato ca pāṭihāriya』』nti vadanti. Bhagavato pana paṭipakkhā rāgādayo na santi , ye haritabbā. Puthujjanānampi vigatūpakkilese aṭṭhaguṇasamannāgate citte hatapaṭipakkhe iddhividhaṃ pavattati, tasmā tattha pavattavohārena ca na sakkā idha 『『pāṭihāriya』』nti vatthuṃ. Sace pana mahākāruṇikassa bhagavato veneyyagatā ca kilesā paṭipakkhā, tesaṃ haraṇato 『『pāṭihāriya』』nti vuttaṃ, evaṃ sati yuttametaṃ. Atha vā bhagavato ca sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena ca diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā hontīti. 『『Paṭī』』ti vā ayaṃ saddo 『『pacchā』』ti etassa atthaṃ bodheti 『『tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo』』tiādīsu (su. ni. 985; cūḷani. pārāyanavaggo, vatthugāthā 4) viya, tasmā samāhite citte vigatūpakkilese katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ, attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchā haraṇaṃ paṭihāriyaṃ, iddhiādesanānusāsaniyo ca vigatūpakkilesena katakiccena ca sattahitatthaṃ puna pavattetabbā, haritesu ca attano upakkilesesu parasattānaṃ upakkilesaharaṇāni hontīti paṭihāriyāni bhavanti. Paṭihāriyameva pāṭihāriyaṃ, paṭihāriye vā iddhiādesanānusāsanisamudāye bhavaṃ ekamekaṃ pāṭihāriyanti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato, tattha jātaṃ, tasmiṃ vā nimittabhūte, tato vā āgatanti pāṭihāriyaṃ. Tassa pana iddhiādibhedena visayabhedena ca bahuvidhassa bhagavato desanāyaṃ labbhamānattā āha – 『『vividhapāṭihāriya』』nti.
Na aññathāti bhagavato sammukhā sutākārato na aññathāti attho, na pana bhagavato desitākārato. Acinteyyānubhāvā hi bhagavato desanā. Evañca katvā 『『sabbappakārena ko samattho viññātu』』nti idaṃ vacanaṃ samatthitaṃ bhavati, dhāraṇabaladassanañca na virujjhati sutākārāvirujjhanassa adhippetattā. Na hettha atthantaratāparihāro dvinnaṃ atthānaṃ ekavisayattā, itarathā thero bhagavato desanāya sabbathā paṭiggahaṇe samattho asamattho cāti āpajjeyyāti.
『『Yo paro na hoti, so attā』』ti evaṃ vuttāya niyakajjhattasaṅkhātāya sasantatiyaṃ vattanato tividhopi me-saddo kiñcāpi ekasmiṃyeva atthe dissati, karaṇasampadānasāminiddesavasena pana vijjamānabhedaṃ sandhāyāha – 『『me-saddo tīsu atthesu dissatī』』ti.
Kiñcāpi upasaggo kiriyaṃ viseseti, jotakabhāvato pana satipi tasmiṃ suta-saddo eva taṃ tamatthaṃ vadatīti anupasaggassa suta-saddassa atthuddhāre saupasaggassa gahaṇaṃ na virujjhatīti dassento 『『saupasaggo ca anupasaggo cā』』ti āha. Assāti sutasaddassa. Kammabhāvasādhanāni idha sutasadde sambhavantīti vuttaṃ – 『『upadhāritanti vā upadhāraṇanti vā attho』』ti. Mayāti atthe satīti yadā me-saddassa kattuvasena karaṇaniddeso, tadāti attho. Mamāti atthe satīti yadā sambandhavasena sāminiddeso, tadā.
Sutasaddasanniṭṭhāne payuttena evaṃ-saddena savanakiriyājotakena bhavitabbanti vuttaṃ – 『『evanti sotaviññāṇādiviññāṇakiccanidassana』』nti. Ādi-saddena sampaṭicchanādīnaṃ sotadvārikaviññāṇānaṃ tadabhinīhaṭānañca manodvārikaviññāṇānaṃ gahaṇaṃ veditabbaṃ. Sabbesampi vākyānaṃ evakāratthasahitattā 『『suta』』nti etassa sutamevāti ayamattho labbhatīti āha – 『『assavanabhāvappaṭikkhepato』』ti. Etena avadhāraṇena niyāmataṃ dasseti. Yathā ca sutaṃ sutamevāti niyāmetabbaṃ, taṃ sammā sutaṃ hotīti āha – 『『anūnādhikāviparītaggahaṇanidassana』』nti. Atha vā saddantaratthāpohanavasena saddo atthaṃ vadatīti sutanti assutaṃ na hotīti ayametassa atthoti vuttaṃ – 『『assavanabhāvappaṭikkhepato』』ti. Iminā diṭṭhādivinivattanaṃ karoti. Idaṃ vuttaṃ hoti – na idaṃ mayā diṭṭhaṃ, na sayambhuñāṇena sacchikataṃ, atha kho sutaṃ, tañca sammadevāti. Tenevāha – 『『anūnādhikāviparītaggahaṇanidassana』』nti. Avadhāraṇatthe vā evaṃ-sadde ayamatthayojanā – 『『karīyatī』』ti tadapekkhassa suta-saddassa ayamattho vutto 『『assavanabhāvappaṭikkhepato』』ti. Tenevāha – 『『anūnādhikāviparītaggahaṇanidassana』』nti. Savana-saddo cettha kammattho veditabbo 『『suyyatī』』ti.
Evaṃ savanahetusavanavisesavasena padattayassa ekena pakārena atthayojanaṃ dassetvā idāni pakārantarehi taṃ dassetuṃ – 『『tathā eva』』ntiādi vuttaṃ. Tattha tassāti yā sā bhagavato sammukhā dhammassavanākārena pavattā manodvāraviññāṇavīthi, tassā. Sā hi nānappakārena ārammaṇe pavattituṃ samatthā. Tathā ca vuttaṃ – 『『sotadvārānusārenā』』ti. Nānappakārenāti vakkhamānānaṃ anekavihitānaṃ byañjanatthaggahaṇānaṃ nānākārena. Etena imissā yojanāya ākārattho evaṃ-saddo gahitoti dīpeti. Pavattibhāvappakāsananti pavattiyā atthibhāvappakāsanaṃ. Sutanti dhammappakāsananti yasmiṃ ārammaṇe vuttappakārā viññāṇavīthi nānappakārena pavattā, tassa dhammattā vuttaṃ, na sutasaddassa dhammatthattā. Vuttassevatthassa pākaṭīkaraṇaṃ 『『ayañhetthā』』tiādi. Tattha viññāṇavīthiyāti karaṇatthe karaṇavacanaṃ, mayāti kattuatthe.
Evanti niddisitabbappakāsananti nidassanatthaṃ evaṃ-saddaṃ gahetvā vuttaṃ nidassetabbassa nidassitabbattābhāvābhāvato . Tena evaṃ-saddena sakalampi suttaṃ paccāmaṭṭhanti dasseti. Sutasaddassa kiriyāsaddattā savanakiriyāya ca sādhāraṇaviññāṇappabandhappaṭibaddhattā tattha ca puggalavohāroti vuttaṃ – 『『sutanti puggalakiccappakāsana』』nti. Na hi puggalavohārarahite dhammappabandhe savanakiriyā labbhatīti.
Yassa cittasantānassātiādipi ākāratthameva evaṃ-saddaṃ gahetvā purimayojanāya aññathā atthayojanaṃ dassetuṃ vuttaṃ. Tattha ākārapaññattīti upādāpaññatti eva dhammānaṃ pavattiākārupādānavasena tathā vuttā. Sutanti visayaniddesoti sotabbabhūto dhammo savanakiriyākattupuggalassa savanakiriyāvasena pavattiṭṭhānanti katvā vuttaṃ. Cittasantānavinimuttassa paramatthato kassaci kattuabhāvepi saddavohārena buddhiparikappitabhedavacanicchāya cittasantānato aññaṃ viya taṃsamaṅgiṃ katvā vuttaṃ – 『『cittasantānena taṃsamaṅgīno』』ti. Savanakiriyāvisayopi sotabbadhammo savanakiriyāvasena pavattacittasantānassa idha paramatthato kattubhāvato, savanavasena cittapavattiyā eva vā savanakiriyābhāvato taṃkiriyākattu ca visayo hotīti katvā vuttaṃ – 『『taṃsamaṅgīno kattuvisaye』』ti. Sutākārassa ca therassa sammānicchitabhāvato āha – 『『gahaṇasanniṭṭhāna』』nti. Etena vā avadhāraṇatthaṃ evaṃ-saddaṃ gahetvā ayamatthayojanā katāti daṭṭhabbaṃ.
Pubbe sutānaṃ nānāvihitānaṃ suttasaṅkhātānaṃ atthabyañjanānaṃ upadhāritarūpassa ākārassa nidassanassa, avadhāraṇassa vā pakāsanasabhāvo evaṃ-saddoti tadākārādiupadhāraṇassa puggalapaññattiyā upādānabhūtadhammappabandhabyāpāratāya vuttaṃ – 『『evanti puggalakiccaniddeso』』ti. Savanakiriyā pana puggalavādinopi viññāṇanirapekkhā natthīti visesato viññāṇabyāpāroti āha – 『『sutanti viññāṇakiccaniddeso』』ti. Meti saddappavattiyā ekanteneva sattavisayattā viññāṇakiccassa ca tattheva samodahitabbato 『『meti ubhayakiccayuttapuggalaniddeso』』ti vuttaṃ. Avijjamānapaññattivijjamānapaññattisabhāvā yathākkamaṃ evaṃsaddasutasaddānaṃ atthāti te tathārūpapaññattiupādānabyāpārabhāvena dassento āha – 『『evanti puggalakiccaniddeso, sutanti viññāṇakiccaniddeso』』ti. Ettha ca karaṇakiriyākattukammavisesappakāsanavasena puggalabyāpāravisayapuggalabyāpāranidassanavasena gahaṇākāraggāhakatabbisayavisesaniddesavasena kattukaraṇabyāpārakattuniddesavasena ca dutiyādayo catasso atthayojanā dassitāti daṭṭhabbaṃ.
Sabbassapi saddādhigamanīyassa atthassa paññattimukheneva paṭipajjitabbattā sabbapaññattīnañca vijjamānādivasena chasu paññattibhedesu antogadhattā tesu 『『eva』』ntiādīnaṃ paññattīnaṃ sarūpaṃ niddhārento āha – 『『evanti ca meti cā』』tiādi. Tattha evanti ca meti ca vuccamānassatthassa ākārādino dhammānaṃ asallakkhaṇabhāvato avijjamānapaññattibhāvoti āha – 『『saccikaṭṭhaparamatthavasena avijjamānapaññattī』』ti. Tattha saccikaṭṭhaparamatthavasenāti bhūtatthauttamatthavasena. Idaṃ vuttaṃ hoti – yo māyāmarīciādayo viya abhūtattho, anussavādīhi gahetabbo viya anuttamattho ca na hoti, so rūpasaddādisabhāvo, ruppanānubhavanādisabhāvo vā attho saccikaṭṭho paramattho cāti vuccati, na tathā 『『evaṃ me』』tipadānaṃ atthoti. Etamevatthaṃ pākaṭataraṃ kātuṃ 『『kiñhettha ta』』ntiādi vuttaṃ. Sutanti pana saddāyatanaṃ sandhāyāha – 『『vijjamānapaññattī』』ti. Teneva hi 『『yañhi taṃ ettha sotena upaladdha』』nti vuttaṃ. 『『Sotadvārānusārena upaladdha』』nti pana vutte atthabyañjanādi sabbaṃ labbhati. Taṃ taṃ upādāya vattabbatoti sotapathamāgate dhamme upādāya tesaṃ upadhāritākārādino paccāmasanavasena evanti, sasantatipariyāpanne khandhe upādāya meti vattabbattāti attho. Diṭṭhādisabhāvarahite saddāyatane pavattamānopi sutavohāro 『『dutiyaṃ tatiya』』ntiādiko viya paṭhamādīni diṭṭhamutaviññāte apekkhitvā pavattoti āha – 『『diṭṭhādīni upanidhāya vattabbato』』ti. Assutaṃ na hotīti hi sutanti pakāsito ayamatthoti.
Attanā paṭividdhā suttassa pakāravisesā evanti therena paccāmaṭṭhāti āha – 『『asammohaṃ dīpetī』』ti. Nānappakārappaṭivedhasamattho hotīti etena vakkhamānassa suttassa nānappakārataṃ duppaṭivijjhatañca dasseti. Sutassa asammosaṃ dīpetīti sutākārassa yāthāvato dassiyamānattā vuttaṃ. Asammohenāti sammohābhāvena, paññāya eva vā savanakālasambhūtāya taduttarikālapaññāsiddhi. Evaṃ asammosenāti etthāpi vattabbaṃ. Byañjanānaṃ paṭivijjhitabbo ākāro nātigambhīro, yathāsutadhāraṇameva tattha karaṇīyanti satiyā byāpāro adhiko, paññā tattha guṇībhūtāti vuttaṃ – 『『paññāpubbaṅgamāyā』』tiādi 『『paññāya pubbaṅgamā』』ti katvā. Pubbaṅgamatā cettha padhānabhāvo 『『manopubbaṅgamā』』tiādīsu (dha. pa. 1, 2) viya, pubbaṅgamatāya vā cakkhuviññāṇādīsu āvajjanādīnaṃ viya appadhānatte paññā pubbaṅgamā etissāti ayampi attho yujjati, evaṃ satipubbaṅgamāyāti etthāpi vuttanayānusārena yathāsambhavamattho veditabbo. Atthabyañjanasampannassāti atthabyañjanaparipuṇṇassa, saṅkāsanappakāsanavivaraṇavibhajanauttānīkaraṇapaññattivasena chahi atthapadehi akkharapadabyañjanākāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatassāti vā attho daṭṭhabbo.
Yonisomanasikāraṃdīpeti evaṃ-saddena vuccamānānaṃ ākāranidassanāvadhāraṇatthānaṃ aviparītasaddhammavisayattāti adhippāyo. Avikkhepaṃ dīpetīti 『『cittapariyādānaṃ kattha bhāsita』』ntiādipucchāvase pakaraṇappattassa vakkhamānassa suttassa savanaṃ samādhānamantarena na sambhavatīti katvā vuttaṃ. Vikkhittacittassātiādi tassevatthassa samatthanavasena vuttaṃ. Sabbasampattiyāti atthabyañjanadesakappayojanādisampattiyā. Aviparītasaddhammavisayehi viya ākāranidassanāvadhāraṇatthehi yonisomanasikārassa, saddhammassavanena viya ca avikkhepassa yathā yonisomanasikārena phalabhūtena attasammāpaṇidhipubbekatapuññatānaṃ siddhi vuttā tadavinābhāvato. Evaṃ avikkhepena phalabhūtena kāraṇabhūtānaṃ saddhammassavanasappurisūpanissayānaṃ siddhi dassetabbā siyā assutavato sappurisūpanissayarahitassa ca tadabhāvato. Na hi vikkhittacittotiādinā samatthanavacanena pana avikkhepena kāraṇabhūtena sappurisūpanissayena ca phalabhūtassa saddhammassavanassa siddhi dassitā. Ayaṃ panettha adhippāyo yutto siyā, saddhammassavanasappurisūpanissayā na ekantena avikkhepassa kāraṇaṃ bāhiraṅgattā, avikkhepo pana sappurisūpanissayo viya saddhammassavanassa ekantakāraṇanti. Evampi avikkhepena sappurisūpanissayasiddhijotanā na samatthitāva. No na samatthitā vikkhittacittānaṃ sappurisapayirupāsanābhāvassa atthasiddhattā. Ettha ca purimaṃ phalena kāraṇassa siddhidassanaṃ nadīpūrena viya upari vuṭṭhisabbhāvassa, dutiyaṃ kāraṇena phalassa siddhidassanaṃ daṭṭhabbaṃ ekantavassinā viya meghavuṭṭhānena vuṭṭhippavattiyā.
Bhagavato vacanassa atthabyañjanappabhedaparicchedavasena sakalasāsanasampattiogāhanākāro niravasesaparahitapāripūritākāraṇanti vuttaṃ – 『『evaṃ bhaddako ākāro』』ti. Yasmā na hotīti sambandho. Pacchimacakkadvayasampattinti attasammāpaṇidhipubbekatapuññatāsaṅkhātaguṇadvayaṃ. Aparāparaṃ vuttiyā cettha cakkabhāvo, caranti etehi sattā sampattibhavesūti vā. Ye sandhāya vuttaṃ – 『『cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattatī』』tiādi (a. ni. 4.31). Purimapacchimabhāvo cettha desanākkamavasena daṭṭhabbo. Pacchimacakkadvayasiddhiyāti pacchimacakkadvayassa atthitāya. Sammāpaṇihitatto pubbe ca katapuñño suddhāsayo hoti tadasiddhihetūnaṃ kilesānaṃ dūrībhāvatoti āha – 『『āsayasuddhi siddhā hotī』』ti. Tathā hi vuttaṃ – 『『sammāpaṇihitaṃ cittaṃ, seyyaso naṃ tato kare』』ti (dha. pa. 43), 『『katapuññosi tvaṃ, ānanda, padhānamanuyuñja, khippaṃ hohisi anāsavo』』ti (dī. ni. 2.207) ca. Tenevāha – 『『āsayasuddhiyā adhigamabyattisiddhī』』ti. Payogasuddhiyāti yonisomanasikārapubbaṅgamassa dhammassavanappayogassa visadabhāvena. Tathā cāha – 『『āgamabyattisiddhī』』ti , sabbassa vā kāyavacīpayogassa niddosabhāvena. Parisuddhakāyavacīpayogo hi vippaṭisārābhāvato avikkhittacitto pariyattiyaṃ visārado hotīti.
Nānappakārapaṭivedhadīpakenātiādinā atthabyañjanesu therassa evaṃ-saddasuta-saddānaṃ asammohadīpanato catuppaṭisambhidāvasena atthayojanaṃ dasseti. Tattha sotappabhedapaṭivedhadīpakenāti etena ayaṃ suta-saddo evaṃ-saddasannidhānato, vakkhamānāpekkhāya vā sāmaññeneva sotabbadhammavisesaṃ āmasatīti dasseti. Manodiṭṭhikaraṇānaṃ pariyattidhammānaṃ anupekkhanasuppaṭivedhā visesato manasikārappaṭibaddhāti te vuttanayena yonisomanasikāradīpakena evaṃ-saddena yojetvā, savanadhāraṇavacīparicayā pariyattidhammā visesena sotāvadhānappaṭibaddhāti te avikkhepadīpakena suta-saddena yojetvā dassento sāsanasampattiyā dhammassavane ussāhaṃ janeti. Tattha dhammāti pariyattidhammā. Manasā anupekkhitāti 『『idha sīlaṃ kathitaṃ, idha samādhi, idha paññā, ettakā ettha anusandhayo』』tiādinā nayena manasā anu anu pekkhitā. Diṭṭhiyā suppaṭividdhāti nijjhānakkhanti bhūtāya, ñātapariññāsaṅkhātāya vā diṭṭhiyā tattha tattha vuttarūpārūpadhamme 『『iti rūpaṃ, ettakaṃ rūpa』』ntiādinā suṭṭhu vavatthapetvā paṭividdhā.
Sakalena vacanenāti pubbe tīhi padehi visuṃ visuṃ yojitattā vuttaṃ. Asappurisabhūminti akataññutaṃ, 『『idhekacco pāpabhikkhu tathāgatappaveditaṃ dhammavinayaṃ pariyāpuṇitvā attano dahatī』』ti (pārā. 195) evaṃ vuttaṃ anariyavohārāvatthaṃ. Sā eva anariyavohārāvatthā asaddhammo. Nanu ca ānandattherassa 『『mamedaṃ vacana』』nti adhimānassa, mahākassapattherādīnañca tadāsaṅkāya abhāvato asappurisabhūmisamatikkamādivacanaṃ niratthakanti? Nayidamevaṃ, 『『evaṃ me suta』』nti vadantena ayampi attho vibhāvitoti dassanato. Keci pana 『『devatānaṃ parivitakkāpekkhaṃ tathāvacananti edisī codanā anavakāsā』』ti vadanti. Tasmiṃ kira khaṇe ekaccānaṃ devatānaṃ evaṃ cetaso parivitakko udapādi 『『bhagavā parinibbuto, ayañca āyasmā desanākusalo idāni dhammaṃ deseti, sakyakulappasuto tathāgatassa bhātā cūḷapituputto, kiṃ nu kho sayaṃ sacchikataṃ dhammaṃ deseti, udāhu bhagavato eva vacanaṃ yathāsuta』』nti, evaṃ tadāsaṅkitappakārato asappurisabhūmisamokkamādito atikkamādi vibhāvitanti. Attano adahantoti 『『mameda』』nti attani aṭṭhapento. Appetīti nidasseti. Diṭṭhadhammikasamparāyikaparamatthesu yathārahaṃ satte netīti netti, dhammoyeva netti dhammanetti.
Daḷhataraniviṭṭhā vicikicchā kaṅkhā. Nātisaṃsappanaṃ matibhedamattaṃ vimati. Assaddhiyaṃ vināseti bhagavatā bhāsitattā sammukhā cassa paṭiggahitattā khalitaduruttādiggahaṇadosābhāvato ca. Ettha ca pañcamādayo tisso atthayojanā ākārādiatthesu aggahitavisesameva evaṃ-saddaṃ gahetvā dassitā, tato parā catasso ākāratthameva evaṃ-saddaṃ gahetvā vibhāvitā, pacchimā pana tisso yathākkamaṃ ākāratthaṃ nidassanatthaṃ avadhāraṇatthañca evaṃ-saddaṃ gahetvā yojitāti daṭṭhabbaṃ.
Eka-saddo aññaseṭṭhaasahāyasaṅkhādīsu dissati. Tathā hesa 『『sassato attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadantī』』tiādīsu (ma. ni. 3.27) aññatthe dissati, 『『cetaso ekodibhāva』』ntiādīsu (dī. ni. 1.228; pārā. 11) seṭṭhe, 『『eko vūpakaṭṭho』』tiādīsu (dī. ni. 1.405; 2.215; ma. ni. 1.80; saṃ. ni. 3.63; cūḷava. 445) asahāye 『『ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā』』tiādīsu (a. ni. 8.29) saṅkhāyaṃ. Idhāpi saṅkhāyanti dassento āha – 『『ekanti gaṇanaparicchedaniddeso』』ti. Kālañca samayañcāti yuttakālañca paccayasāmaggiñca. Khaṇoti okāso. Tathāgatuppādādiko hi maggabrahmacariyassa okāso tappaccayappaṭilābhahetuttā. Khaṇo eva ca samayo. Yo khaṇoti ca samayoti ca vuccati, so eko evāti hi attho. Mahāsamayoti mahāsamūho. Samayopi khoti sikkhāpadapūraṇassa hetupi. Samayappavādaketi diṭṭhippavādake. Tattha hi nisinnā titthiyā attano attano samayaṃ pavadantīti. Atthābhisamayāti hitappaṭilābhā. Abhisametabboti abhisamayo, abhisamayo attho abhisamayaṭṭhoti pīḷanādīni abhisametabbabhāvena ekībhāvaṃ upanetvā vuttāni. Abhisamayassa vā paṭivedhassa visayabhūto attho abhisamayaṭṭhoti tāneva tathā ekattena vuttāni. Tattha pīḷanaṃ dukkhasaccassa taṃsamaṅgino hiṃsanaṃ avipphārikatākaraṇaṃ. Santāpo dukkhadukkhatādivasena santapanaṃ paridahanaṃ.
Tattha sahakārikāraṇe sanijjhaṃ sameti samavetīti samayo, samavāyo. Sameti samāgacchati ettha maggabrahmacariyaṃ tadādhārapuggalehīti samayo, khaṇo. Sameti ettha, etena vā saṃgacchati satto, sabhāvadhammo vā sahajātādīhi, uppādādīhi vāti samayo, kālo. Dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ karaṇaṃ viya ca kappanāmattasiddhena rūpena voharīyatīti. Samaṃ, saha vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samayo, samūho yathā 『『samudāyo』』ti. Avayavasahāvaṭṭhānameva hi samūhoti. Avasesapaccayānaṃ samāgame eti phalaṃ etasmā uppajjati pavattati cāti samayo, hetu yathā 『『samudayo』』ti. Sameti saṃyojanabhāvato sambaddho eti attano visaye pavattati, daḷhaggahaṇabhāvato vā saṃyuttā ayanti pavattanti sattā yathābhinivesaṃ etenāti samayo, diṭṭhi. Diṭṭhisaṃyojanena hi sattā ativiya bajjhantīti. Samiti saṅgati samodhānanti samayo, paṭilābho. Samassa yānaṃ, sammā vā yānaṃ apagamoti samayo, pahānaṃ. Abhimukhaṃ ñāṇena sammā etabbo abhisametabboti abhisamayo, dhammānaṃ aviparīto sabhāvo. Abhimukhabhāvena sammā eti gacchati bujjhatīti abhisamayo, dhammānaṃ aviparītasabhāvāvabodho. Evaṃ tasmiṃ tasmiṃ atthe samayasaddassa pavatti veditabbā. Samayasaddassa atthuddhāre abhisamayasaddassa udāharaṇaṃ vuttanayena veditabbaṃ. Assāti samayasaddassa. Kālo attho samavāyādīnaṃ atthānaṃ idha asambhavato, desadesakaparisānaṃ viya suttassa nidānabhāvena kālassa apadisitabbato ca.
Kasmā panettha aniyamitavaseneva kālo niddiṭṭho, na utusaṃvaccharādivasena niyametvāti āha – 『『tattha kiñcāpī』』tiādi. Utusaṃvaccharādivasena niyamaṃ akatvā samayasaddassa vacane ayampi guṇo laddho hotīti dassento 『『ye vā ime』』tiādimāha. Sāmaññajotanā hi visese avatiṭṭhatīti. Tattha diṭṭhadhammasukhavihārasamayo devasikaṃ jhānasamāpattīhi vītināmanakālo, visesato sattasattāhāni. Suppakāsāti dasasahassilokadhātuyā pakampanaobhāsapātubhāvādīhi pākaṭā. Yathāvuttabhedesu eva samayesu ekadesaṃ pakārantarehi saṅgahetvā dassetuṃ 『『yo cāya』』ntiādimāha. Tathā hi ñāṇakiccasamayo attahitappaṭipattisamayo ca abhisambodhisamayo, ariyatuṇhībhāvasamayo diṭṭhadhammasukhavihārasamayo, karuṇākiccaparahitappaṭipattidhammikathāsamayo desanāsamayoyeva.
Karaṇavacanena niddeso katoti sambandho. Tatthāti abhidhammavinayesu. Tathāti bhummakaraṇehi. Adhikaraṇattho ādhārattho. Bhāvo nāma kiriyā, kiriyāya kiriyantaralakkhaṇaṃ bhāvenabhāvalakkhaṇaṃ. Tattha yathā kālo sabhāvadhammaparicchinno sayaṃ paramatthato avijjamānopi ādhārabhāvena paññāto taṅkhaṇappavattānaṃ tato pubbe parato ca abhāvato 『『pubbaṇhe jāto, sāyanhe gacchatī』』ti ca ādīsu, samūho ca avayavavinimutto avijjamānopi kappanāmattasiddho avayavānaṃ ādhārabhāvena paññāpīyati 『『rukkhe sākhā, yavarāsiyaṃ sambhūto』』tiādīsu, evaṃ idhāpīti dassento āha – 『『adhikaraṇaṃ…pe… dhammāna』』nti. Yasmiṃ kāle, dhammapuñje vā kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃ eva kāle, dhammapuñje ca phassādayopi hontīti ayañhi tattha attho. Yathā 『『gāvīsu duyhamānāsu gato, duddhāsu āgato』』ti dohanakiriyāya gamanakiriyā lakkhīyati, evaṃ idhāpi 『『yasmiṃ samaye, tasmiṃ samaye』』ti ca vutte 『『satī』』ti ayamattho viññāyamāno eva hoti padatthassa sattāvirahābhāvatoti samayassa sattākiriyāya cittassa uppādakiriyā, phassādīnaṃ bhavanakiriyā ca lakkhīyatīti. Yasmiṃ samayeti yasmiṃ navame khaṇe, yasmiṃ yonisomanasikārādihetumhi, paccayasamavāye vā sati kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva khaṇe hetumhi paccayasamavāye ca phassādayopi hontīti ubhayattha samayasadde bhummaniddeso kato lakkhaṇabhūtabhāvayuttoti dassento āha – 『『khaṇa…pe… lakkhīyatī』』ti.
Hetuattho karaṇattho ca sambhavati 『『annena vasati, ajjhenena vasati, pharasunā chindati, kudālena khaṇatī』』tiādīsu viya. Vītikkamañhi sutvā bhikkhusaṅghaṃ sannipātāpetvā otiṇṇe vatthusmiṃ taṃ puggalaṃ paṭipucchitvā vigarahitvā ca taṃ taṃ vatthuṃ otiṇṇakālaṃ anatikkamitvā teneva kālena sikkhāpadāni paññāpento bhagavā viharati sikkhāpadapaññattihetuñca apekkhamāno tatiyapārājikādīsu viya.
Accantameva ārambhato paṭṭhāya yāva desanāniṭṭhānaṃ parahitappaṭipattisaṅkhātena karuṇāvihārena. Tadatthajotanatthanti accantasaṃyogatthajotanatthaṃ. Upayogavacananiddeso kato yathā 『『māsaṃ ajjhetī』』ti. Porāṇāti aṭṭhakathācariyā. Abhilāpamattabhedoti vacanamattena viseso. Tena suttavinayesu vibhattibyattayo katoti dasseti.
Idāni 『『bhagavā』』ti imassa atthaṃ dassento āha – 『『bhagavāti garū』』tiādi. Bhagavāti vacanaṃ seṭṭhanti seṭṭhavācakaṃ vacanaṃ, seṭṭhaguṇasahacaraṇaṃ seṭṭhanti vuttaṃ. Atha vā vuccatīti vacanaṃ, attho. Yasmā yo 『『bhagavā』』ti vacanena vacanīyo attho, so seṭṭhoti attho. Bhagavāti vacanamuttamanti etthāpi eseva nayo. Gāravayuttoti garubhāvayutto garuguṇayogato. Garukaraṇaṃ vā sātisayaṃ arahatīti gāravayutto, gāravārahoti attho. Sippādisikkhāpakā garū honti, na ca gāravayuttā, ayaṃ pana tādiso na hoti, tasmā garūti vatvā gāravayuttoti vuttanti keci. Vuttoyeva, na idha vattabbo visuddhimaggassa imissā aṭṭhakathāya ekadesabhāvatoti adhippāyo.
Dhammasarīraṃ paccakkhaṃ karotīti 『『yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto , so vo mamaccayena satthā』』ti (dī. ni. 2.216) vacanato dhammassa satthubhāvapariyāyo vijjatīti katvā vuttaṃ. Vajirasaṅghātasamānakāyo parehi abhejjasarīrattā. Na hi bhagavato rūpakāye kenaci sakkā antarāyo kātunti. Desanāsampattiṃ niddisati vakkhamānassa sakalasuttassa evanti niddisanato. Sāvakasampattiṃ niddisati paṭisambhidāpattena pañcasu ṭhānesu bhagavatā etadagge ṭhapitena mayā mahāsāvakena sutaṃ, tañca kho mayā sutaṃ, na anussutikaṃ, na paramparābhatanti imassa atthassa dīpanato. Kālasampattiṃ niddisati 『『bhagavā』』ti padassa sannidhāne payuttassa samayasaddassa kālassa buddhuppādappaṭimaṇḍitabhāvadīpanato . Buddhuppādaparamā hi kālasampadā. Tenetaṃ vuccati –
『『Kappakasāye kaliyuge, buddhuppādo aho mahacchariyaṃ;
Hutāvahamajjhe jātaṃ, samuditamakarandamaravinda』』nti. (dī. ni. ṭī. 1.1; saṃ. ni. ṭī. 1.1.1 devatāsaṃyutta);
Bhagavāti desakasampattiṃ niddisati guṇavisiṭṭhasattuttamagarugāravādhivacanabhāvato.
Evaṃnāmake nagareti kathaṃ panetaṃ nagaraṃ evaṃnāmakaṃ jātanti? Vuccate, yathā kākandassa isino nivāsaṭṭhāne māpitā nagarī kākandī, mākandassa nivāsaṭṭhāne māpitā mākandī, kusambassa nivāsaṭṭhāne māpitā kosambīti vuccati, evaṃ savatthassa isino nivāsaṭṭhāne māpitā nagarī sāvatthīti vuccati. Evaṃ tāva akkharacintakā vadanti. Aṭṭhakathācariyā pana bhaṇanti – 『『yaṃ kiñci manussānaṃ upabhogaparibhogaṃ, sabbamettha atthī』』ti sāvatthi. Satthasamāyoge ca 『kiṃ bhaṇḍamatthī』ti pucchite 『sabbamatthī』ti vacanamupādāya sāvatthi.
『『Sabbadā sabbūpakaraṇaṃ, sāvatthiyaṃ samohitaṃ;
Tasmā sabbamupādāya, sāvatthīti pavuccati. (ma. ni. aṭṭha. 1.14; khu. pā. aṭṭha. 5.maṅgalasuttavaṇṇanā; udā. aṭṭha. 5; paṭi. ma. 2.1.184);
『『Kosalānaṃ puraṃ rammaṃ, dassaneyyaṃ manoramaṃ;
Dasahi saddehi avivittaṃ, annapānasamāyutaṃ.
『『Vuddhiṃ vepullataṃ pattaṃ, iddhaṃ phītaṃ manoramaṃ;
Āḷakamandāva devānaṃ, sāvatthipuramuttama』』nti. (ma. ni. aṭṭha. 1.14; khu. pā. aṭṭha. 5.maṅgalasuttavaṇṇanā);
Avisesenāti na visesena, vihārabhāvasāmaññenāti attho. Iriyāpathavihāro…pe… vihāresūti iriyāpathavihāro dibbavihāro brahmavihāro ariyavihāroti etesu catūsu vihāresu. Samaṅgiparidīpananti samaṅgibhāvaparidīpanaṃ. Etanti viharatīti etaṃ padaṃ. Tathā hi taṃ 『『idhekacco gihisaṃsaṭṭho viharati sahanandī sahasokī』』tiādīsu (saṃ. ni. 4.241) iriyāpathavihāre āgataṃ, 『『yasmiṃ samaye, bhikkhave, bhikkhu vivicceva kāmehi … paṭhamaṃ jhānaṃ upasampajja viharatī』』tiādīsu (dha. sa. 499; vibha. 624) dibbavihāre, 『『so mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī』』tiādīsu (dī. ni. 1.556; 3.308; ma. ni. 1.77, 459, 509; 2.309, 315, 451, 471; 3.230, vibha. 642, 643) brahmavihāre, 『『so khohaṃ, aggivessana, tassāyeva kathāya pariyosāne tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi sannisādemi ekodiṃ karomi, samādahāmi, yena sudaṃ niccakappaṃ viharāmī』』tiādīsu (ma. ni. 1.387) ariyavihāre.
Tattha iriyanaṃ pavattanaṃ iriyā, kāyappayogo. Tassā pavattanūpāyabhāvato ṭhānādi iriyāpatho. Ṭhānasamaṅgī vā hi kāyena kiñci kareyya gamanādīsu aññatarasamaṅgī vā. Atha vā iriyati pavattati etena attabhāvo, kāyakiccaṃ vāti iriyā, tassā pavattiyā upāyabhāvato pathoti iriyāpatho, ṭhānādi eva. So ca atthato gatinivattiādiākārena pavatto catusantatirūpappabandho eva. Viharaṇaṃ, viharati etenāti vā vihāro. Divi bhavo dibbo, tattha bahulappavattiyā brahmapārisajjādidevaloke bhavoti attho. Tattha yo dibbānubhāvo, tadatthāya saṃvattatīti vā dibbo, abhiññābhinīhāravasena mahāgatikattā vā dibbo, dibbo ca so vihāro cāti dibbavihāro, catasso rūpāvacarasamāpattiyo. Arūpasamāpattiyopi ettheva saṅgahaṃ gacchanti. Brahmānaṃ, brahmāno vā vihārā brahmavihārā, catasso appamaññāyo. Ariyo, ariyānaṃ vā vihāro ariyavihāro, cattāri sāmaññaphalāni. So hi ekaṃ iriyāpathabādhanantiādi yadipi bhagavā ekenapi iriyāpathena cirataraṃ kālaṃ attabhāvaṃ pavattetuṃ sakkoti, tathāpi upādinnakasarīrassa ayaṃ sabhāvoti dassetuṃ vuttaṃ. Yasmā vā bhagavā yattha katthaci vasanto veneyyānaṃ dhammaṃ desento nānāsamāpattīhi ca kālaṃ vītināmento vasatīti sattānaṃ attano ca vividhahitasukhaṃ harati upaneti uppādeti, tasmā vividhaṃ haratīti viharatīti evamettha attho veditabbo.
Jetassarājakumārassāti ettha attano paccatthikajanaṃ jinātīti jeto. Sotasaddo viya hi kattusādhano jetasaddo. Atha vā raññā pasenadikosalena attano paccatthikajane jite jātoti jeto. Rañño hi jayaṃ āropetvā kumāro jitavāti jetoti vutto. Maṅgalakāmatāya vā tassa evaṃnāmameva katanti jeto. Maṅgalakāmatāya hi jeyyoti etasmiṃ atthe jetoti vuttaṃ. Vitthāro panātiādinā 『『anāthapiṇḍikassa ārāme』』ti ettha sudatto nāma so, gahapati, mātāpitūhi katanāmavasena, sabbakāmasamiddhatāya pana vigatamaccheratāya karuṇādiguṇasamaṅgitāya ca niccakālaṃ anāthānaṃ piṇḍamadāsi. Tena anāthapiṇḍikoti saṅkhaṃ gato. Āramanti ettha pāṇino, visesena vā pabbajitāti ārāmo, tassa pupphaphalādisobhāya nātidūranaccāsannatādipañcavidhasenāsanaṅgasampattiyā ca tato tato āgamma ramanti abhiramanti, anukkaṇṭhitā hutvā nivasantīti attho. Vuttappakārāya vā sampattiyā tattha tattha gatepi attano abbhantaraṃyeva ānetvā rametīti ārāmo. So hi anāthapiṇḍikena gahapatinā jetassa rājakumārassa hatthato aṭṭhārasahiraññakoṭīhi santhārena kiṇitvā aṭṭhārasahiraññakoṭīhi senāsanāni kārāpetvā aṭṭhārasahiraññakoṭīhi vihāramahaṃ niṭṭhāpetvā evaṃ catupaññāsahiraññakoṭipariccāgena buddhappamukhassa bhikkhusaṅghassa niyyātito, tasmā 『『anāthapiṇḍikassa ārāmo』』ti vuccatīti imamatthaṃ nidasseti.
Tatthāti 『『ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme』』ti yaṃ vuttaṃ vākyaṃ, tattha. Siyāti kassaci evaṃ parivitakko siyā, vakkhamānākārena kadāci codeyya vāti attho. Atha tattha viharatīti yadi jetavane anāthapiṇḍikassa ārāme viharati. Na vattabbanti nānāṭhānabhūtattā sāvatthijetavanānaṃ, 『『ekaṃ samaya』』nti ca vuttattāti adhippāyo. Idāni codako tameva attano adhippāyaṃ 『『na hi sakkā』』tiādinā vivarati. Itaro sabbametaṃ aviparītaṃ atthaṃ ajānantena tayā vuttanti dassento 『『na kho panetaṃ evaṃ daṭṭhabba』』ntiādimāha. Tattha etanti 『『sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme』』ti etaṃ vacanaṃ. Evanti 『『yadi tāva bhagavā』』tiādinā yaṃ taṃ bhavatā coditaṃ, taṃ atthato evaṃ na kho pana daṭṭhabbaṃ, na ubhayattha apubbaṃ acarimaṃ vihāradassanatthanti attho. Idāni attanā yathādhippetaṃ aviparītamatthaṃ, tassa ca paṭikacceva vuttabhāvaṃ, tena ca appaṭividdhataṃ pakāsento 『『nanu avocumha…pe… jetavane』』ti āha. Evampi 『『jetavane anāthapiṇḍikassa ārāme viharati』』cceva vattabbaṃ, na 『『sāvatthiya』』nti codanaṃ manasi katvā vuttaṃ – 『『gocaragāmanidassanattha』』ntiādi.
Avassañcettha gocaragāmakittanaṃ kattabbaṃ. Tathā hi taṃ yathā jetavanādikittanaṃ pabbajitānuggahakaraṇādianekappayojanaṃ, evaṃ gocaragāmakittanampi gahaṭṭhānuggahakaraṇādivividhapayojananti dassento 『『sāvatthivacanenā』』tiādimāha. Tattha paccayaggahaṇena upasaṅkamapayirupāsanānaṃ okāsadānena dhammadesanāya saraṇesu sīlesu ca patiṭṭhāpanena yathūpanissayaṃ uparivisesādhigamāvahanena ca gahaṭṭhānuggahakaraṇaṃ, uggahaparipucchānaṃ kammaṭṭhānānuyogassa ca anurūpavasanaṭṭhānapariggahenettha pabbajitānuggahakaraṇaṃ veditabbaṃ. Karuṇāya upagamanaṃ, na lābhādinimittaṃ. Paññāya apagamanaṃ, na virodhādinimittanti upagamanāpagamanānaṃ nirupakkilesataṃ vibhāveti. Dhammikasukhaṃ nāma anavajjasukhaṃ. Devatānaṃ upakārabahulatā janavivittatāya. Pacurajanavivittañhi ṭhānaṃ devā upasaṅkamitabbaṃ maññanti. Tadatthaparinipphādananti lokatthanipphādanaṃ, buddhakiccasampādananti attho. Evamādināti ādi-saddena sāvatthikittanena rūpakāyassa anuggaṇhanaṃ dasseti, jetavanādikittanena dhammakāyassa. Tathā purimena parādhīnakiriyākaraṇaṃ, dutiyena attādhīnakiriyākaraṇaṃ. Purimena vā karuṇākiccaṃ, itarena paññākiccaṃ. Purimena cassa paramāya anukampāya samannāgamaṃ, pacchimena paramāya upekkhāya samannāgamaṃ dīpeti. Bhagavā hi sabbasatte paramāya anukampāya anukampati, na ca tattha sinehadosānupatito paramupekkhakabhāvato. Upekkhako ca na parahitasukhakaraṇe appossukko mahākāruṇikabhāvato. Tassa mahākāruṇikatāya lokanāthatā, upekkhakatāya attanāthatā.
Tathā hesa bodhisattabhūto mahākaruṇāya sañcoditamānaso sakalalokahitāya ussukkamāpanno mahābhinīhārato paṭṭhāya tadatthanipphādanatthaṃ puññañāṇasambhāre sampādento aparimitaṃ kālaṃ anappakaṃ dukkhamanubhosi, upekkhakatāya sammā patitehi dukkhehi na vikampitatā. Mahākāruṇikatāya saṃsārābhimukhatā, upekkhakatāya tato nibbindanā. Tathā upekkhakatāya nibbānābhimukhatā, mahākāruṇikatāya tadadhigamo. Tathā mahākāruṇikatāya paresaṃ ahiṃsāpanaṃ, upekkhakatāya sayaṃ parehi abhāyanaṃ. Mahākāruṇikatāya paraṃ rakkhato attano rakkhaṇaṃ, upekkhakatāya attānaṃ rakkhato paresaṃ rakkhaṇaṃ. Tenassa attahitāya paṭipannādīsu catutthapuggalabhāvo siddho hoti. Tathā mahākāruṇikatāya saccādhiṭṭhānassa ca cāgādhiṭṭhānassa ca pāripūrī, upekkhakatāya upasamādhiṭṭhānassa ca paññādhiṭṭhānassa ca pāripūrī . Evaṃ purisuddhāsayappayogassa mahākāruṇikatāya lokahitatthameva rajjasampadādibhavasampattiyā upagamanaṃ, upekkhakatāya tiṇāyapi amaññamānassa tato apagamanaṃ. Iti suvisuddhaupagamāpagamassa mahākāruṇikatāya lokahitatthameva dānavasena sampattīnaṃ pariccajanā, upekkhakatāya cassa phalassa attano apaccāsīsanā. Evaṃ samudāgamanato paṭṭhāya acchariyabbhutaguṇasamannāgatassa mahākāruṇikatāya paresaṃ hitasukhatthaṃ atidukkarakāritā, upekkhakatāya kāyampi analaṅkāritā.
Tathā mahākāruṇikatāya carimattabhāve jiṇṇāturamatadassanena sañjātasaṃvego, upekkhakatāya uḷāresu devabhogasadisesu bhogesu nirapekkho mahābhinikkhamanaṃ nikkhami. Tathā mahākāruṇikatāya 『『kicchaṃ vatāyaṃ loko āpanno』』tiādinā (dī. ni. 2.57; saṃ. ni. 2.4, 10) karuṇāmukheneva vipassanārambho, upekkhakatāya buddhabhūtassa satta sattāhāni vivekasukheneva vītināmanaṃ. Mahākāruṇikatāya dhammagambhīrataṃ paccavekkhitvā dhammadesanāya appossukkanaṃ āpajjitvāpi mahābrahmuno ajjhesanāpadesena okāsakaraṇaṃ, upekkhakatāya pañcavaggiyādiveneyyānaṃ ananurūpasamudācārepi anaññathābhāvo. Mahākāruṇikatāya katthaci paṭighātābhāvenassa sabbattha amittasaññābhāvo, upekkhakatāya katthacipi anurodhābhāvena sabbattha sinehasanthavābhāvo. Mahākāruṇikatāya paresaṃ pasādanā, upekkhakatāya pasannākārehi na vikampanā. Mahākāruṇikatāya dhammānurāgābhāvena tattha ācariyamuṭṭhiabhāvo, upekkhakatāya sāvakānurāgābhāvena parivāraparikammatābhāvo. Mahākāruṇikatāya dhammaṃ desetuṃ parehi saṃsaggamupagacchatopi upekkhakatāya na tattha abhirati. Mahākāruṇikatāya gāmādīnaṃ āsannaṭṭhāne vasatopi upekkhakatāya araññaṭṭhāne eva viharaṇaṃ. Tena vuttaṃ – 『『purimenassa paramāya anukampāya samannāgamaṃ dīpetī』』ti.
Tanti tatrāti padaṃ. 『『Desakālaparidīpana』』nti ye desakālā idha viharaṇakiriyāvisesanabhāvena vuttā, tesaṃ paridīpananti dassento 『『yaṃ samayaṃ…pe… dīpetī』』ti āha. Taṃ-saddo hi vuttassa atthassa paṭiniddeso, tasmā idha kālassa desassa vā paṭiniddeso bhavitumarahati, na aññassa. Ayaṃ tāva tatra-saddassa paṭiniddesabhāve atthavibhāvanā. Yasmā pana īdisesu ṭhānesu tatra-saddo dhammadesanāvisiṭṭhaṃ desakālañca vibhāveti, tasmā vuttaṃ – 『『bhāsitabbayutte vā desakāle dīpetī』』ti. Tena tatrāti yatra bhagavā dhammadesanatthaṃ bhikkhū ālapati bhāsati, tādise dese, kāle vāti attho. Na hītiādinā tamevatthaṃ samattheti. Nanu ca yattha ṭhito bhagavā 『『akālo kho tāvā』』tiādinā bāhiyassa dhammadesanaṃ paṭikkhipi, tattheva antaravīthiyaṃ ṭhito tassa dhammaṃ desesīti? Saccametaṃ, adesetabbakāle adesanāya idaṃ udāharaṇaṃ. Tenevāha – 『『akālo kho tāvā』』ti.
Yaṃ pana tattha vuttaṃ – 『『antaragharaṃ paviṭṭhamhā』』ti, tampi tassa akālabhāvasseva pariyāyena dassanatthaṃ vuttaṃ. Tassa hi tadā addhānaparissamena rūpakāye akammaññatā ahosi, balavapītivegena nāmakāye. Tadubhayassa vūpasamaṃ āgamento papañcaparihāratthaṃ bhagavā 『『akālo kho』』ti pariyāyena paṭikkhipi. Adesetabbadese adesanāya pana udāharaṇaṃ 『『atha kho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle nisīdi (saṃ. ni. 2.154), vihārapacchāyāyaṃ paññatte āsane nisīdī』』ti (dī. ni. 1.363) ca evamādikaṃ idha ādisaddena saṅgahitaṃ. 『『Atha kho so, bhikkhave, bālo idha pubbe nesādo idha pāpāni kammāni karitvā』』tiādīsu (ma. ni. 3.251) padapūraṇamatte kho-saddo, 『『dukkhaṃ kho agāravo viharati appatisso』』tiādīsu (a. ni. 4.21) avadhāraṇe, 『『kittāvatā nu kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī』』tiādīsu (ma. ni. 1.31) ādikālatthe, vākyārambheti attho. Tattha padapūraṇena vacanālaṅkāramattaṃ kataṃ hoti, ādikālatthena vākyassa upaññāsamattaṃ. Avadhāraṇatthena pana niyamadassanaṃ, tasmā āmantesi evāti āmantane niyamo dassito hoti.
Bhagavāti lokagarudīpananti kasmā vuttaṃ, nanu pubbepi bhagavāsaddassa attho vuttoti? Yadipi vutto, taṃ panassa yathāvutte ṭhāne viharaṇakiriyāya kattu visesadassanatthaṃ kataṃ, na āmantanakiriyāya, idha pana āmantanakiriyāya, tasmā tadatthaṃ puna 『『bhagavā』』ti pāḷiyaṃ vuttanti tassatthaṃ dassetuṃ 『『bhagavāti lokagarudīpana』』nti āha. Tena lokagarubhāvato tadanurūpaṃ paṭipattiṃ patthento attano santikaṃ upagatānaṃ bhikkhūnaṃ ajjhāsayānurūpaṃ dhammaṃ desetuṃ te āmantesīti dasseti. Kathāsavanayuttapuggalavacananti vakkhamānāya cittapariyādānadesanāya savanayoggapuggalavacanaṃ. Catūsupi parisāsu bhikkhū eva edisānaṃ desanānaṃ visesena bhājanabhūtāti sātisayaṃ sāsanasampaṭiggāhakabhāvadassanatthaṃ idha bhikkhuggahaṇanti dassetvā idāni saddatthaṃ dassetuṃ 『『apicā』』tiādimāha. Tattha bhikkhakoti bhikkhūti bhikkhanadhammatāya bhikkhūti attho. Bhikkhācariyaṃ ajjhupagatoti buddhādīhi ajjhupagataṃ bhikkhācariyaṃ, uñchācariyaṃ, ajjhupagatattā anuṭṭhitattā bhikkhu. Yo hi appaṃ vā mahantaṃ vā bhogakkhandhaṃ pahāya agārasmā anagāriyaṃ pabbajito, so kasigorakkhādijīvikākappanaṃ hitvā liṅgasampaṭicchaneneva bhikkhācariyaṃ ajjhupagatattā bhikkhu, parappaṭibaddhajīvikattā vā vihāramajjhe kājabhattaṃ bhuñjamānopi bhikkhācariyaṃ ajjhupagatoti bhikkhu, piṇḍiyālopabhojanaṃ nissāya pabbajjāya ussāhajātattā vā bhikkhācariyaṃ ajjhupagatoti bhikkhūti evamettha attho daṭṭhabbo. Ādinā nayenāti 『『chinnabhinnapaṭadharoti bhikkhu, bhindati pāpake akusale dhammeti bhikkhu, bhinnattā pāpakānaṃ akusalānaṃ dhammānaṃ bhikkhū』』tiādinā (vibha. 510) vibhaṅge āgatanayena. Ñāpaneti avabodhane, paṭivedaneti attho.
Bhikkhanasīlatāti bhikkhanena jīvanasīlatā, na kasivāṇijjādinā jīvanasīlatā. Bhikkhanadhammatāti 『『uddissa ariyā tiṭṭhantī』』ti (jā. 1.7.59) evaṃ vuttā bhikkhanasabhāvatā, na yācanakohaññasabhāvatā. Bhikkhane sādhukāritāti 『『uttiṭṭhe nappamajjeyyā』』ti (dha. pa. 168) vacanaṃ anussaritvā tattha appamajjanā. Atha vā sīlaṃ nāma pakatisabhāvo, idha pana tadadhiṭṭhānaṃ. Dhammoti vataṃ. Sādhukāritāti sakkaccakāritā ādarakiriyā. Hīnādhikajanasevitanti ye bhikkhubhāve ṭhitāpi jātimadādivasena uddhatā unnaḷā, ye ca gihibhāve paresaṃ adhikabhāvampi anupagatattā bhikkhācariyaṃ paramakāruññataṃ maññanti, tesaṃ ubhayesampi yathākkamaṃ 『『bhikkhavo』』ti vacanena hīnajanehi daliddehi paramakāruññataṃ pattehi parakulesu bhikkhācariyāya jīvikaṃ kappentehi sevitaṃ vuttiṃ pakāsento uddhatabhāvaniggahaṃ karoti. Adhikajanehi uḷārabhogakhattiyakulādito pabbajitehi buddhādīhi ājīvavisodhanatthaṃ sevitaṃ vuttiṃ pakāsento dīnabhāvaniggahaṃ karotīti yojetabbaṃ. Yasmā 『『bhikkhavo』』ti vacanaṃ āmantanabhāvato abhimukhīkaraṇaṃ, pakaraṇato sāmatthiyato ca sussusājananaṃ sakkaccasavanamanasikāraniyojanañca hoti, tasmā tamatthaṃ dassento 『『bhikkhavoti iminā』』tiādimāha. Tattha sādhukaṃ savanamanasikāreti sādhukasavane sādhukamanasikāre ca. Kathaṃ pana pavattitā savanādayo sādhukaṃ pavattitā hontīti? 『『Addhā imāya sammāpaṭipattiyā sakalasāsanasampatti hatthagatā bhavissatī』』ti ādaragāravayogena kathādīsu aparibhavādinā ca. Vuttañhi 『『pañcahi, bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi? Kathaṃ na paribhoti, kathitaṃ na paribhoti, na attānaṃ paribhoti, avikkhittacitto dhammaṃ suṇāti ekaggacitto, yoniso ca manasikaroti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammatta』』nti (a. ni. 5.151). Tenevāha – 『『sādhukaṃ savanamanasikārāyattā hi sāsanasampattī』』ti.
Pubbe sabbaparisāsādhāraṇattepi bhagavato dhammadesanāya 『『jeṭṭhaseṭṭhā』』tiādinā bhikkhūnaṃ eva āmantane kāraṇaṃ dassetvā idāni bhikkhū āmantetvāva dhammadesanāya payojanaṃ dassetuṃ 『『kimatthaṃ pana bhagavā』』ti codanaṃ samuṭṭhāpeti. Tattha aññaṃ cintentāti aññavihitā. Vikkhittacittāti asamāhitacittā. Dhammaṃ paccavekkhantāti hiyyo tato paraṃ divasesu vā sutadhammaṃ pati pati manasā avekkhantā. Bhikkhū āmantetvā dhamme desiyamāne ādito paṭṭhāya desanaṃ sallakkhetuṃ sakkontīti imamatthaṃ byatirekamukhena dassetuṃ 『『te anāmantetvā』』tiādi vuttaṃ.
Bhikkhavoti cettha sandhivasena i-kāralopo daṭṭhabbo. Bhikkhavo itīti ayaṃ iti-saddo hetuparisamāpanādiatthapadatthavipariyāyapakārāvadhāraṇanidassanādianekatthappabhedo. Tathā hesa 『『ruppatīti kho, bhikkhave, tasmā rūpanti vuccatī』』tiādīsu (saṃ. ni. 3.79) hetvatthe dissati. 『『Tasmātiha me, bhikkhave, dhammadāyādā bhavatha, mā āmisadāyādā. Atthi me tumhesu anukampā. Kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā』』tiādīsu (ma. ni. 1.19) parisamāpane. 『『Iti vā iti evarūpā naccagītavāditavisūkadassanā paṭivirato』』tiādīsu (dī. ni. 1.13) ādiatthe. 『『Māgaṇḍiyoti tassa brāhmaṇassa saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanamabhilāpo』』tiādīsu (mahāni. 73, 75) padatthavipariyāye. 『『Iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito, saupaddavo bālo, anupaddavo paṇḍito, saupasaggo bālo, anupasaggo paṇḍito』』tiādīsu (ma. ni. 3.124) pakāre. 『『Atthi idappaccayā jarāmaraṇanti puṭṭhena satā, 『ānanda, atthī』tissa vacanīyaṃ. 『Kiṃ paccayā jarāmaraṇa』nti iti ce vadeyya. Jātipaccayā jarāmaraṇaṃ iccassa vacanīya』』ntiādīsu (dī. ni. 2.96) avadhāraṇe. 『『Atthīti kho, kaccāna, ayameko anto, natthīti kho, kaccāna, ayaṃ dutiyo anto』』tiādīsu (saṃ. ni. 2.15; saṃ. ni. 3.90) nidassane. Idhāpi nidassane eva daṭṭhabbo. Bhikkhavoti hi āmantanākāro. Tamesa iti-saddo nidasseti 『『bhikkhavoti āmantesī』』ti. Iminā nayena 『『bhaddante』』tiādīsupi yathārahaṃ iti-saddassa attho veditabbo. Pubbe 『『bhagavā āmantesī』』ti vuttattā 『『bhagavato paccassosu』』nti idha 『『bhagavato』』ti sāmivacanaṃ āmantanameva sambandhiantaraṃ apekkhatīti iminā adhippāyena 『『bhagavato āmantanaṃ paṭiassosu』』nti vuttaṃ. 『『Bhagavato』』ti pana idaṃ paṭissavasambandhena sampadānavacanaṃ yathā 『『devadattāya paṭissuṇotī』』ti. Yaṃ nidānaṃ bhāsitanti sambandho. Imassa suttassa sukhāvagāhaṇatthanti kamalakuvalayujjalavimalasādurasasalilāya pokkharaṇiyā sukhāvataraṇatthaṃ nimmalasilātalaracanāvilāsasobhitaratanasopānaṃ vippakiṇṇamuttātalasadisavālukācuṇṇapaṇḍarabhūmibhāgaṃ titthaṃ viya suvibhattabhittivicitravedikāparikkhittassa nakkhattapathaṃ phusitukāmatāya viya paṭivijambhitasamussayassa pāsādavarassa sukhārohanatthaṃ dantamayasaṇhamuduphalakañcanalatāvinaddhamaṇigaṇappabhāsamudayujjalasobhaṃ sopānaṃ viya suvaṇṇavalayanūpurādisaṅghaṭṭanasaddasammissitassa kathitahasitamadhurassaragehajanavijambhitavicaritassa uḷāraissariyavibhavasobhitassa mahāgharassa sukhappavesanatthaṃ suvaṇṇarajatamaṇimuttāpavāḷādijutivissaravijjotitasuppatiṭṭhitavisāladvārabāhaṃ mahādvāraṃ viya ca atthabyañjanasampannassa buddhānaṃ desanāñāṇagambhīrabhāvasaṃsūcakassa imassa suttassa sukhāvagāhatthaṃ.
Etthāha – 『『kimatthaṃ pana dhammavinayasaṅgahe kayiramāne nidānavacanaṃ, nanu bhagavatā bhāsitavacanasseva saṅgaho kātabbo』』ti? Vuccate, desanāya ṭhitiasammosasaddheyyabhāvasampādanatthaṃ. Kāladesadesakanimittaparisāpadesehi upanibandhitvā ṭhapitā hi desanā ciraṭṭhitikā hoti asammosadhammā saddheyyā ca. Desakālakattuhetunimittehi upanibaddho viya vohāravinicchayo. Teneva ca āyasmatā mahākassapena 『『cittapariyādānasuttaṃ, āvuso ānanda, kattha bhāsita』』ntiādinā desādipucchāsu katāsu tāsaṃ vissajjanaṃ karontena dhammabhaṇḍāgārikena 『『evaṃ me suta』』ntiādinā imassa suttassa nidānaṃ bhāsitaṃ. Apica satthusampattippakāsanatthaṃ nidānavacanaṃ. Tathāgatassa hi bhagavato pubbacaraṇānumānāgamatakkābhāvato sammāsambuddhabhāvasiddhi. Na hi sammāsambussa pubbacaraṇādīhi attho atthi sabbattha appaṭihatañāṇacāratāya ekappamāṇattā ca ñeyyadhammesu. Tathā ācariyamuṭṭhidhammamacchariyasāsanasāvakānānurāgābhāvato khīṇāsavabhāvasiddhi. Na hi sabbaso khīṇāsavassa te sambhavantīti suvisuddhassa parānuggahappavatti. Evaṃ desakasaṃkilesabhūtānaṃ diṭṭhisīlasampadādūsakānaṃ avijjātaṇhānaṃ accantābhāvasaṃsūcakehi ñāṇappahānasampadābhibyañjanakehi ca sambuddhavisuddhabhāvehi purimavesārajjadvayasiddhi, tato ca antarāyikaniyyānikadhammesu sammohābhāvasiddhito pacchimavesārajjadvayasiddhīti bhagavato catuvesārajjasamannāgamo attahitaparahitappaṭipatti ca nidānavacanena pakāsitā hoti. Tattha tattha sampattaparisāya ajjhāsayānurūpaṃ ṭhānuppattikappaṭibhānena dhammadesanādīpanato, idha pana rūpagarukānaṃ puggalānaṃ ajjhāsayānurūpaṃ ṭhānuppattikappaṭibhānena dhammadesanādīpanatoti yojetabbaṃ. Tena vuttaṃ – 『『satthusampattippakāsanatthaṃ nidānavacana』』nti.
Tathā sāsanasampattippakāsanatthaṃ nidānavacanaṃ. Ñāṇakaruṇāpariggahitasabbakiriyassa hi bhagavato natthi niratthakā paṭipatti, attahitatthā vā. Tasmā paresaṃ eva atthāya pavattasabbakiriyassa sammāsambuddhassa sakalampi kāyavacīmanokammaṃ yathāpavattaṃ vuccamānaṃ diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ sattānaṃ anusāsanaṭṭhena sāsanaṃ, na kapparacanā. Tayidaṃ satthucaritaṃ kāladesadesakaparisāpadesehi saddhiṃ tattha tattha nidānavacanehi yathārahaṃ pakāsīyati. 『『Idha pana rūpagarukānaṃ puggalāna』』ntiādi sabbaṃ purimasadisameva. Tena vuttaṃ – 『『sāsanasampattippakāsanatthaṃ nidānavacana』』nti. Apica satthuno pamāṇabhāvappakāsanena vacanena sāsanassa pamāṇabhāvadassanatthaṃ nidānavacanaṃ, tañca desakappamāṇabhāvadassanaṃ heṭṭhā vuttanayānusārena 『『bhagavā』』ti ca iminā padena vibhāvitanti veditabbaṃ. Bhagavāti hi tathāgatassa rāgadosamohādisabbakilesamaladuccaritadosappahānadīpanena vacanena anaññasādhāraṇasuparisuddhañāṇakaruṇādiguṇavisesayogaparidīpanena tato eva sabbasattuttamabhāvadīpanena ayamattho sabbathā pakāsito hotīti. Idamettha nidānavacanappayojanassa mukhamattanidassanaṃ.
Nikkhittassāti desitassa. Desanā hi desetabbassa sīlādiatthassa veneyyasantānesu nikkhipanato 『『nikkhepo』』ti vuccati. Suttanikkhepaṃ vicāretvāva vuccamānā pākaṭā hotīti sāmaññato bhagavato desanāya samuṭṭhānassa vibhāgaṃ dassetvā 『『etthāyaṃ desanā evaṃsamuṭṭhānā』』ti desanāya samuṭṭhāne dassite suttassa sammadeva nidānaparijānanena vaṇṇanāya suviññeyyattā vuttaṃ. Tattha yathā anekasataanekasahassabhedānipi suttantāni saṃkilesabhāgiyādipaṭṭhānanayavasena soḷasavidhataṃ nātivattanti, evaṃ attajjhāsayādisuttanikkhepavasena catubbidhabhāvanti āha – 『『cattāro hi suttanikkhepā』』ti. Ettha ca yathā attajjhāsayassa aṭṭhuppattiyā ca parajjhāsayapucchāhi saddhiṃ saṃsaggabhedo sambhavati 『『attajjhāsayo ca parajjhāsayo ca, attajjhāsayo ca pucchāvasiko ca, aṭṭhuppattiko ca parajjhāsayo ca, aṭṭhuppattiko ca pucchāvasiko cā』』ti ajjhāsayapucchānusandhisabbhāvato, evaṃ yadipi aṭṭhuppattiyā attajjhāsayenapi saṃsaggabhedo sambhavati, attajjhāsayādīhi pana purato ṭhitehi aṭṭhuppattiyā saṃsaggo natthīti na idha niravaseso vitthāranayo sambhavatīti 『『cattāro suttanikkhepā』』ti vuttaṃ. Tadantogadhattā vā sesanikkhepānaṃ mūlanikkhepavasena cattārova dassitā. Yathādassanañhettha ayaṃ saṃsaggabhedo gahetabboti.
Tatrāyaṃ vacanattho – nikkhipīyatīti nikkhepo, suttaṃ eva nikkhepo suttanikkhepo. Atha vā nikkhipanaṃ nikkhepo, suttassa nikkhepo suttanikkhepo, suttadesanāti attho. Attano ajjhāsayo attajjhāsayo, so assa atthi kāraṇabhūtoti attajjhāsayo. Attano ajjhāsayo etassāti vā attajjhāsayo. Parajjhāsayepi eseva nayo. Pucchāya vaso pucchāvaso, so etassa atthīti pucchāvasiko. Suttadesanāvatthubhūtassa atthassa uppatti atthuppatti, atthuppattiyeva aṭṭhuppatti ttha-kārassa ṭṭha-kāraṃ katvā. Sā etassa atthīti aṭṭhuppattiko. Atha vā nikkhipīyati suttaṃ etenāti suttanikkhepo, attajjhāsayādi eva. Etasmiṃ atthavikappe attano ajjhāsayo attajjhāsayo. Paresaṃ ajjhāsayo parajjhāsayo. Pucchīyatīti pucchā, pucchitabbo attho. Pucchāvasena pavattaṃ dhammappaṭiggāhakānaṃ vacanaṃ pucchāvasikaṃ, tadeva nikkhepasaddāpekkhāya pulliṅgavasena vuttaṃ – 『『pucchāvasiko』』ti. Tathā aṭṭhuppatti eva aṭṭhuppattikoti evamettha attho veditabbo.
Apicettha paresaṃ indriyaparipākādikāraṇanirapekkhattā attajjhāsayassa visuṃ suttanikkhepabhāvo yutto kevalaṃ attano ajjhāsayeneva dhammatantiṭṭhapanatthaṃ pavattitadesanattā. Parajjhāsayapucchāvasikānaṃ pana paresaṃ ajjhāsayapucchānaṃ desanāpavattihetubhūtānaṃ uppattiyaṃ pavattitānaṃ kathamaṭṭhuppattiyā anavarodho, pucchāvasikaaṭṭhuppattikānaṃ vā parajjhāsayānurodhena pavattitānaṃ kathaṃ parajjhāsaye anavarodhoti? Na codetabbametaṃ. Paresañhi abhinīhāraparipucchādivinimuttasseva suttadesanākāraṇuppādassa aṭṭhuppattibhāvena gahitattā parajjhāsayapucchāvasikānaṃ visuṃ gahaṇaṃ. Tathā hi brahmajāladhammadāyādasuttādīnaṃ vaṇṇāvaṇṇaāmisuppādādidesanānimittaṃ 『『aṭṭhuppattī』』ti vuccati. Paresaṃ pucchaṃ vinā ajjhāsayaṃ eva nimittaṃ katvā desito parajjhāsayo, pucchāvasena desito pucchāvasikoti pākaṭoyamatthoti. Attano ajjhāsayeneva kathesīti dhammatantiṭṭhapanatthaṃ kathesi. Vimuttiparipācanīyā dhammā saddhindriyādayo. Ajjhāsayanti adhimuttiṃ. Khantinti diṭṭhinijjhānakkhantiṃ. Mananti paññatticittaṃ. Abhinīhāranti paṇidhānaṃ. Bujjhanabhāvanti bujjhanasabhāvaṃ, paṭivijjhanākāraṃ vā. Rūpagarukānanti pañcasu ārammaṇesu rūpārammaṇagarukā rūpagarukā. Cittena rūpaninnā rūpapoṇā rūpapabbhārā rūpadassanappasutā rūpena ākaḍḍhitahadayā, tesaṃ rūpagarukānaṃ.
Paṭisedhatthoti paṭikkhepattho. Kassa pana paṭikkhepatthoti? Kiriyāpadhānañhi vākyaṃ, tasmā 『『na samanupassāmī』』ti samanupassanākiriyāpaṭisedhattho. Tenāha – 『『imassa pana padassā』』tiādi. Yo paro na hoti, so attāti lokasamaññāmattasiddhaṃ sattasantānaṃ sandhāya – 『『aha』』nti satthā vadati, na bāhirakaparikappitaṃ ahaṃkāravisayaṃ ahaṃkārassa bodhimūleyeva samucchinnattā. Lokasamaññānatikkamantā eva hi buddhānaṃ lokiye visaye desanāpavatti. Bhikkhaveti ālapane kāraṇaṃ heṭṭhā vuttameva. Aññanti apekkhāsiddhattā aññatthassa 『『idāni vattabbaitthirūpato añña』』nti āha. Ekampi rūpanti ekaṃ vaṇṇāyatanaṃ. Samaṃ visamaṃ sammā yāthāvato anu anu passatīti samanupassanā, ñāṇaṃ. Saṃkilissanavasena anu anu passatīti samanupassanā, diṭṭhi. No niccatoti ettha iti-saddo ādiattho, evamādikoti attho. Tena 『『dukkhato samanupassatī』』ti evamādīni saṅgaṇhāti. Olokentopīti devamanussavimānakapparukkhamaṇikanakādigatāni rūpāni anavasesaṃ sabbaññutaññāṇena olokentopi. Sāmaññavacanopi yaṃ-saddo 『『ekarūpampī』』ti rūpassa adhigatattā rūpavisayo icchitoti 『『yaṃ rūpa』』nti vuttaṃ. Tathā purisasaddo pariyādiyitabbacittapuggalavisayoti rūpagarukassāti visesitaṃ. Gahaṇaṃ 『『khepana』』nti ca adhippetaṃ, pariyādānañca uppattinivāraṇanti āha – 『『catubhūmakakusalacitta』』nti. Tañhi rūpaṃ tādisassa parittakusalassapi uppattiṃ nivāreti, kimaṅgaṃ pana mahaggatānuttaracittassāti lokuttarakusalacittassapi uppattiyā nivāraṇaṃ hotuṃ samatthaṃ, lokiyakusaluppattiyā nivārakatte vattabbameva natthīti 『『catubhūmakakusalacittaṃ pariyādiyitvā』』ti vuttaṃ. Na hi kāmaguṇassādappasutassa purisassa dānādivasena savipphārikā kusaluppatti sambhavati. Gaṇhitvā khepetvāti attānaṃ assādetvā pavattamānassa akusalacittassa paccayo hontaṃ pavattinivāraṇena muṭṭhigataṃ viya gahetvā anuppādanirodhena khepetvā viya tiṭṭhati. Tāva mahati lokasannivāse tassa pariyādiyaṭṭhānaṃ avicchedato labbhatīti āha – 『『tiṭṭhatī』』ti yathā 『『pabbatā tiṭṭhanti, najjo sandantī』』ti. Tenāha – 『『idha ubhayampi vaṭṭatī』』tiādi.
Yathayidanti sandhivasena ākārassa rassattaṃ yakārāgamo cāti āha – 『『yathā ida』』nti. Itthiyā rūpanti itthisarīragataṃ tappaṭibaddhañca rūpāyatanaṃ. Paramatthassa niruḷho, paṭhamaṃ sādhāraṇato saddasatthalakkhaṇāni vibhāvetabbāni, pacchā asādhāraṇatoti tāni pāḷivasena vibhāvetuṃ – 『『ruppatīti kho…pe… veditabba』』nti āha. Tattha ruppatīti sītādivirodhipaccayehi vikāraṃ āpādīyati, āpajjatīti vā attho. Vikāruppatti ca virodhipaccayasannipāte visadisuppatti vibhūtatarā, kuto panāyaṃ visesoti ce? 『『Sītenā』』tiādivacanato. Evañca katvā vedanādīsu anavasesarūpasamaññā sāmaññalakkhaṇanti sabbarūpadhammasādhāraṇaṃ rūppanaṃ. Idāni atthuddhāranayena rūpasaddaṃ saṃvaṇṇento 『『ayaṃ panā』』tiādimāha. Rūpakkhandhe vattatīti 『『oḷārikaṃ vā sukhumaṃ vā』』tiādivacanato (ma. ni. 1.361; 2.113; 3.86, 89; vibha. 2). Rūpūpapattiyāti ettha rūpabhavo rūpaṃ uttarapadalopena. Rūpabhavūpapattiyāti ayañhettha attho. Kasiṇanimitteti pathavīkasiṇādisaññite paṭibhāganimitte. Rūppati attano phalassa sabhāvaṃ karotīti rūpaṃ, sabhāvahetūti āha – 『『sarūpā…pe… ettha paccaye』』ti. Karacaraṇādiavayavasaṅghātabhāvena rūpīyati nirūpīyatīti rūpaṃ, rūpakāyoti āha – 『『ākāso…pe… ettha sarīre』』ti.
Rūpayati vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti rūpaṃ, vaṇṇāyatanaṃ. Ārohapariṇāhādibhedarūpagataṃ saṇṭhānasampattiṃ nissāya pasādaṃ āpajjamāno rūpappamāṇoti vuttoti āha – 『『ettha saṇṭhāne』』ti. Piyarūpantiādīsu sabhāvattho rūpasaddo. Ādisaddena rūpajjhānādīnaṃ saṅgaho. 『『Rūpī rūpāni passatī』』ti ettha ajjhattaṃ kesādīsu parikammasaññāvasena paṭiladdharūpajjhānaṃ rūpaṃ, taṃ assa atthīti rūpīti vutto. Itthiyā catusamuṭṭhāne vaṇṇeti itthisarīrapariyāpannameva rūpaṃ gahitaṃ, tappaṭibaddhavatthālaṅkārādirūpampi pana purisacittassa pariyādāyakaṃ hotīti dassetuṃ – 『『apicā』』tiādi vuttaṃ. Gandhavaṇṇaggahaṇena vilepanaṃ vuttaṃ. Kāmaṃ 『『asukāya itthiyā pasādhana』』nti sallakkhitassa akāyappaṭibaddhassapi vaṇṇo paṭibaddhacittassa purisassa cittaṃ pariyādāya tiṭṭheyya, taṃ pana na ekantikanti ekantikaṃ dassento 『『kāyappaṭibaddho』』tiāha. Upakappatīti cittassa pariyādānāya upakappati. Purimassevāti pubbe vuttaatthasseva daḷhīkaraṇatthaṃ vuttaṃ yathā 『『dvikkhattuṃ bandhaṃ subandha』』nti. Nigamanavasena vā etaṃ vuttanti daṭṭhabbaṃ. Opammavasena vuttanti 『『yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhatī』』ti sakalamevidaṃ purimavacanaṃ upamāvasena vuttaṃ, tattha pana upamābhūtaṃ atthaṃ dassetuṃ – 『『yathayidaṃ…pe… itthirūpa』』nti vuttaṃ. Pariyādāne ānubhāvo sambhavo pariyādānānubhāvo, tassa dassanavasena vuttaṃ.
Idaṃ pana 『『itthirūpa』』ntiādivacanaṃ pariyādānānubhāve sādhetabbe dīpetabbe vatthu kāraṇaṃ. Nāgo nāma so rājā, dīghadāṭhikattā pana 『『mahādāṭhikanāgarājā』』ti vutto. Asaṃvaraniyāmenāti cakkhudvārikena asaṃvaranīhārena. Nimittaṃ gahetvāti rāguppattihetubhūtaṃ rūpaṃ subhanimittaṃ gahetvā. Visikādassanaṃ gantvāti sivathikadassanaṃ gantvā. Tattha hi ādīnavānupassanā ijjhati. Vatthulobhena kuto tādisāya maraṇanti asaddahanto 『『mukhaṃ tumhākaṃ dhūmavaṇṇa』』nti te daharasāmaṇere uppaṇḍento vadati.
Ratanattaye suppasannattā kākavaṇṇatissādīhi visesanatthañca so tissamahārājā saddhāsaddena visesetvā vuccati. Daharassa cittaṃ pariyādāyatiṭṭhatīti adhikāravasena vuttaṃ. Niṭṭhituddesakiccoti gāme asappāyarūpadassanaṃ imassa anatthāya siyāti ācariyena nivāritagāmappaveso pacchā niṭṭhituddesakicco hutvā ṭhito. Tena vuttaṃ – 『『atthakāmānaṃ vacanaṃ aggahetvā』』ti . Nivatthavatthaṃ sañjānitvāti attanā diṭṭhadivase nivatthavatthaṃ tassā matadivase sivathikadassanatthaṃ gatena laddhaṃ sañjānitvā. Evampīti evaṃ maraṇasampāpanavasenapi. Ayaṃ tāvettha aṭṭhakathāya anuttānatthadīpanā.
Nettinayavaṇṇanā
Idāni pakaraṇanayena pāḷiyā atthavaṇṇanaṃ karissāma. Sā pana atthasaṃvaṇṇanā yasmā desanāya samuṭṭhānappayojanabhājanesu piṇḍatthesu ca niddhāritesu sukarā hoti suviññeyyā ca, tasmā suttadesanāya samuṭṭhānādīni paṭhamaṃ niddhārayissāma. Tattha samuṭṭhānaṃ nāma desanānidānaṃ, taṃ sādhāraṇamasādhāraṇanti duvidhaṃ. Tattha sādhāraṇampi ajjhattikabāhirabhedato duvidhaṃ. Tattha sādhāraṇaṃ ajjhattikasamuṭṭhānaṃ nāma lokanāthassa mahākaruṇā. Tāya hi samussāhitassa bhagavato veneyyānaṃ dhammadesanāya cittaṃ udapādi, yaṃ sandhāya vuttaṃ – 『『sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesī』』tiādi (ma. ni. 1.283; mahāva. 9; saṃ. ni. 1.173). Ettha ca hetāvatthāyapi mahākaruṇāya saṅgaho daṭṭhabbo yāvadeva saṃsāramahoghato saddhammadesanāhatthadānehi sattasantāraṇatthaṃ taduppattito. Yathā ca mahākaruṇā, evaṃ sabbaññutaññāṇaṃ dasabalañāṇādayo ca desanāya abbhantarasamuṭṭhānabhāvena vattabbā. Sabbañhi ñeyyadhammaṃ tesaṃ desetabbākāraṃ sattānañca āsayānusayādiṃ yāthāvato jānanto bhagavā ṭhānāṭṭhānādīsu kosallena veneyyajjhāsayānurūpaṃ vicittanayadesanaṃ pavattesīti. Bāhiraṃ pana sādhāraṇaṃ samuṭṭhānaṃ dasasahassamahābrahmaparivārassa sahampatibrahmuno ajjhesanaṃ. Tadajjhesanuttarakālañhi dhammagambhīratāpaccavekkhaṇājanitaṃ appossukkataṃ paṭippassambhetvā dhammassāmī dhammadesanāya ussāhajāto ahosi. Asādhāraṇampi abbhantarabāhirabhedato duvidhameva. Tattha abbhantaraṃ yāya mahākaruṇāya yena ca desanāñāṇena idaṃ suttaṃ pavattitaṃ, tadubhayaṃ veditabbaṃ. Bāhiraṃ pana rūpagarukānaṃ puggalānaṃ ajjhāsayo. Svāyamattho aṭṭhakathāyaṃ vutto eva.
Payojanampi sādhāraṇāsādhāraṇato duvidhaṃ. Tattha sādhāraṇaṃ yāva anupādāparinibbānaṃ vimuttirasattā bhagavato desanāya. Tenevāha – 『『etadatthā kathā, etadatthā mantanā』』tiādi. Asādhāraṇaṃ pana tesaṃ rūpagarukānaṃ puggalānaṃ rūpe chandarāgassa jahāpanaṃ, ubhayampetaṃ bāhirameva. Sace pana veneyyasantānagatampi desanābalasiddhisaṅkhātaṃ payojanaṃ adhippāyasamijjhanabhāvato yathādhippetatthasiddhiyā mahākāruṇikassa bhagavatopi payojanamevāti gaṇheyya, iminā pariyāyenassa abbhantaratāpi siyā.
Apica tesaṃ rūpagarukānaṃ puggalānaṃ rūpasmiṃ vijjamānassa ādīnavassa yāthāvato anavabodho imissā desanāya samuṭṭhānaṃ, tadavabodho payojanaṃ. So hi imāya desanāya bhagavantaṃ payojeti tannipphādanaparāyaṃ desanāti katvā. Yañhi desanāya sādhetabbaṃ phalaṃ, taṃ ākaṅkhitabbattā desakaṃ desanāya payojetīti payojananti vuccati. Tathā tesaṃ puggalānaṃ tadaññesañca veneyyānaṃ rūpamukhena pañcasu upādānakkhandhesu ādīnavadassanañcettha payojanaṃ. Tathā saṃsāracakkanivattisaddhammacakkappavattisassatādimicchāvādanirākaraṇaṃ sammāvādapurekkhāro akusalamūlasamūhananaṃ kusalamūlasamāropanaṃ apāyadvārapidahanaṃ saggamaggadvāravivaraṇaṃ pariyuṭṭhānavūpasamanaṃ anusayasamugghātanaṃ 『『mutto mocessāmī』』ti purimapaṭiññāvisaṃvādanaṃ tappaṭipakkhamāramanorathavisaṃvādanaṃ titthiyadhammanimmathanaṃ buddhadhammapatiṭṭhāpananti evamādīnipi payojanāni idha veditabbāni.
Yathā te puggalā rūpagarukā, evaṃ tadaññe ca sakkāyagarukā sakkāyasmiṃ allīnā saṅkhatadhammānaṃ sammāsambuddhassa ca paṭipattiṃ ajānantā asaddhammassavanasādhāraṇaparicariyamanasikāraparā saddhammassavanadhāraṇaparicayappaṭivedhavimukhā ca bhavavippamokkhesino veneyyā imissā desanāya bhājanaṃ.
Piṇḍattā cettha rūpaggahaṇena rūpadhāturūpāyatanarūpakkhandhapariggaṇhanaṃ rūpamukhena catudhammānaṃ vaṭṭattayavicchedanūpāyo āsavoghādivivecanaṃ abhinandananivāraṇasaṅgatikkamo vivādamūlapariccāgo sikkhattayānuyogo pahānattayadīpanā samathavipassanānuṭṭhānaṃ bhāvanāsacchikiriyāsiddhīti evamādayo veditabbā.
Ito paraṃ pana soḷasa hārā dassetabbā. Tattha 『『rūpa』』nti sahajātā tassa nissayabhūtā tappaṭibaddhā ca sabbe rūpārūpadhammā taṇhāvajjā dukkhasaccaṃ. Taṃsamuṭṭhāpikā tadārammaṇā ca taṇhā samudayasaccaṃ. Tadubhayesaṃ appavatti nirodhasaccaṃ. Nirodhappajānanā paṭipadā maggasaccaṃ. Tattha samudayena assādo, dukkhena ādīnavo, magganirodhehi nissaraṇaṃ, rūpārammaṇassa akusalacittassa kusalacittassa ca pariyādānaṃ phalaṃ. Yañhi desanāya sādhetabbaṃ payojanaṃ, taṃ phalanti vuttovāyamattho. Tadatthaṃ hidaṃ suttaṃ bhagavatā desitanti. Yathā taṃ kusalacittaṃ na pariyādiyati, evaṃ paṭisaṅkhānabhāvanābalapariggahitā indriyesu guttadvāratā upāyo. Purisassa kusalacittapariyādānenassa rūpassa aññarūpāsādhāraṇatādassanāpadesena atthakāmehi tato cittaṃ sādhukaṃ rakkhitabbaṃ. Ayamettha bhagavato āṇattīti ayaṃ desanāhāro. Assādādisandassanavibhāvanalakkhaṇo hi desanāhāro. Vuttañhetaṃ nettippakaraṇe –
『『Assādādīnavatā, nissaraṇampi ca phalaṃ upāyo ca;
Āṇattī ca bhagavato, yogīnaṃ desanāhāro』』ti. (netti. 4 niddesavāra);
Desīyati saṃvaṇṇīyati etāya suttatthoti desanā, desanāya sahacaraṇato vā desanā. Nanu ca aññepi hārā desanāsaṅkhātassa suttassa atthasaṃvaṇṇanāto desanāya sahacārino vāti? Saccametaṃ, ayaṃ pana hāro yebhuyyena yathārutavaseneva viññāyamāno desanāya saha caratīti vattabbataṃ arahati, na tathāpare. Na hi assādādīnavanissaraṇādisandassanarahitā suttadesanā atthi. Kiṃ pana tesaṃ assādādīnaṃ anavasesānaṃ vacanaṃ desanāhāro, udāhu ekaccānanti? Niravasesānaṃyeva. Yasmiñhi sutte assādādīnavanissaraṇāni sarūpato āgatāni, tattha vattabbameva natthi. Yattha pana ekadesena āgatāni, na ca sarūpena, tattha anāgataṃ atthavasena niddhāretvā hāro yojetabbo.
Sayaṃ samantacakkhubhāvato taṃdassanena sabhāvato ca 『『aha』』nti vuttaṃ. Bhikkhanasīlatādiguṇayogato abhimukhīkaraṇatthañca, 『『bhikkhave』』ti vuttaṃ. Attābhāvato aparatādassanatthañca 『『añña』』nti vuttaṃ. Ekassa anupalabbhadassanatthaṃ anekabhāvappaṭisedhanatthañca 『『ekarūpampī』』ti vuttaṃ. Tādisassa rūpassa abhāvato adassanato ca 『『na samanupassāmī』』ti vuttaṃ. Tassa paccāmasanato aniyamato ca 『『ya』』nti vuttaṃ. Idāni vuccamānākāraparāmasanato tadaññākāranisedhanato ca 『『eva』』nti vuttaṃ. Visabhāgindriyavatthuto sabhāgavatthusmiṃ tadabhāvato ca 『『purisassā』』ti vuttaṃ. Nimittaggāhassa vatthubhāvato tathā parikappitattā ca 『『cittaṃ pariyādāya tiṭṭhatī』』ti vuttaṃ. Evanti vuttākāraparāmasanatthañceva nidassanatthañca 『『yathā』』ti vuttaṃ. Attano paccakkhabhāvato bhikkhūnaṃ paccakkhakaraṇatthañca 『『ida』』nti vuttaṃ. Itthisantānapariyāpannato tappaṭibaddhabhāvato ca 『『itthirūpa』』nti vuttanti evaṃ anupadavicayato vicayo hāro. Vicīyanti etena, ettha vā padapañhādayoti vicayo, viciti eva vā tesanti vicayo. Padapucchāvissajjanapubbāparānuggahanaṃ assādādīnañca visesaniddhāraṇavasena pavicayalakkhaṇo hi vicayo hāro. Vuttampi cetaṃ –
『『Yaṃ pucchitañca vissajjitañca, suttassa yā ca anugīti;
Suttassa yo pavicayo, hāro vicayoti niddiṭṭho』』ti. (netti. 4 niddesavāra);
Anādimati saṃsāre itthipurisānaṃ aññamaññarūpābhirāmatāya 『『itthirūpaṃ purisassa cittaṃ pariyādāya tiṭṭhatī』』ti yujjatīti ayaṃ yuttihāro. Byañjanatthānaṃ yuttāyuttavibhāgavibhāvanalakkhaṇo hi yuttihāro. Vuttampi cetaṃ –
『『Sabbesaṃ hārānaṃ, yā bhūmī yo ca gocaro tesaṃ;
Yuttāyuttiparikkhā, hāro yuttīti niddiṭṭho』』ti. (netti. 4 niddesavāra);
Yuttīti ca upapatti sādhanayutti, idha pana yuttivicāraṇā yutti uttarapadalopena 『『rūpabhavo rūpa』』nti yathā. Yuttisahacaraṇato vā yutti.
Itthirūpaṃ ayoniso olokiyamānaṃ indriyesu aguttadvāratāya padaṭṭhānaṃ, sā kusalānaṃ dhammānaṃ abhāvanāya padaṭṭhānaṃ, sā sabbassapi saṃkilesapakkhassa parivuddhiyā padaṭṭhānaṃ. Byatirekato pana itthirūpaṃ yoniso olokiyamānaṃ satipaṭṭhānabhāvanāya padaṭṭhānaṃ, sā bojjhaṅgānaṃ bhāvanāpāripūriyā padaṭṭhānaṃ, sā vijjāvimuttīnaṃ pāripūriyā padaṭṭhānaṃ, kusalassa cittassa pariyādānaṃ sammohābhinivesassa padaṭṭhānaṃ, so saṅkhārānaṃ padaṭṭhānaṃ, saṅkhārā viññāṇassāti sabbaṃ āvattati bhavacakkaṃ. Byatirekato pana kusalassa cittassa apariyādānaṃ tesaṃ tesaṃ kusalānaṃ dhammānaṃ uppādāya pāripūriyā padaṭṭhānanti ayaṃ tāva avisesato nayo. Visesato pana sīlassa apariyādānaṃ avippaṭisārassa padaṭṭhānaṃ, avippaṭisāro pāmojjassātiādinā yāva anupādāparinibbānaṃ netabbaṃ. Ayaṃ padaṭṭhāno hāro. Sutte āgatadhammānaṃ padaṭṭhānabhūte dhamme tesañca padaṭṭhānabhūteti sambhavato padaṭṭhānabhūtadhammaniddhāraṇalakkhaṇo hi padaṭṭhāno hāro. Vuttañcetaṃ –
『『Dhammaṃ deseti jino, tassa ca dhammassa yaṃ padaṭṭhānaṃ;
Iti yāva sabbadhammā, eso hāro padaṭṭhāno』』ti. (netti. 4 niddesavāra);
Padaṭṭhānanti āsannakāraṇaṃ. Idha pana padaṭṭhānavicāraṇā padaṭṭhānotiādi yuttihāre vuttanayeneva veditabbaṃ.
Ekarūpanti ca rūpāyatanaggahaṇena channampi bāhirānaṃ āyatanānaṃ gahaṇaṃ bāhirāyatanabhāvena ekalakkhaṇattā. Cittanti manāyatanaggahaṇena channampi ajjhattikānaṃ āyatanānaṃ gahaṇaṃ ajjhattikāyatanabhāvena ekalakkhaṇattā. Evaṃ khandhadhātādivasenapi ekalakkhaṇatā vattabbā. Ayaṃ lakkhaṇo hāro. Lakkhīyanti etena, ettha vā ekalakkhaṇadhammā avuttāpi ekaccavacanenāti lakkhaṇo. Sutte anāgatepi dhamme vuttappakāre āgate viya niddhāretvā yā saṃvaṇṇanā, so lakkhaṇo hāro. Vuttampi cetaṃ –
『『Vuttamhi ekadhamme, ye dhammā ekalakkhaṇā keci;
Vuttā bhavanti sabbe, so hāro lakkhaṇo nāmā』』ti. (netti. 4 niddesavāra);
Nidāne imissā desanāya rūpagarukānaṃ puggalānaṃ rūpasmiṃ anādīnavadassitā vuttā, 『『kathaṃ nu kho ime imaṃ desanaṃ sutvā rūpe ādīnavadassanamukhena sabbasmimpi khandhapañcake sabbaso chandarāgaṃ pahāya sakalavaṭṭadukkhato mucceyyuṃ, pare ca tattha patiṭṭhāpeyyu』』nti ayamettha bhagavato adhippāyo. Padanibbacanaṃ niruttaṃ, taṃ 『『eva』』ntiādinidānapadānaṃ 『『nāha』』ntiādipāḷipadānañca aṭṭhakathāyaṃ tassā līnatthavaṇṇanāya ca vuttanayānusārena sukarattā na vitthārayimha.
Padapadatthadesanādesanānikkhepasuttasandhivasena pañcavidhā sandhi. Tattha padassa padantarena sambandho padasandhi. Padatthassa padatthantarena sambandho padatthasandhi, yo 『『kiriyākārakasambandho』』ti vuccati. Nānānusandhikassa suttassa taṃtaṃanusandhīhi sambandho, ekānusandhikassa ca pubbāparasambandho desanāsandhi, yā aṭṭhakathāyaṃ 『『pucchānusandhi, ajjhāsayānusandhi, yathānusandhī』』ti tidhā vibhattā. Ajjhāsayo cettha attajjhāsayo parajjhāsayoti dvidhā veditabbo. Desanānikkhepasandhi catunnaṃ suttanikkhepānaṃ vasena veditabbā. Suttasandhi idha paṭhamanikkhepavaseneva veditabbā. 『『Kasmā panettha idameva cittapariyādānasuttaṃ paṭhamaṃ nikkhitta』』nti nāyamanuyogo katthaci na pavattati. Apica ime sattā anādimati saṃsāre paribbhamantā itthipurisā aññamaññesaṃ pañcakāmaguṇasaṅkhātarūpābhirāmā, tattha itthī purisassa rūpe sattā giddhā gadhitā laggā laggitā āsattā, sā cassā tattha āsatti dubbivecanīyā . Tathā puriso itthiyā rūpe, tattha ca dassanasaṃsaggo garutaro itaresañca mūlabhūto. Teneva hi bhagavā 『『kathaṃ nu kho mātugāme paṭipajjitabba』』nti (dī. ni. 2.203) puṭṭho 『『adassanamevā』』ti avoca. Tasmā bhagavā pañcasu kāmaguṇesu rūpe chandarāgahāpanatthaṃ idameva suttaṃ paṭhamaṃ desesi. Nibbānādhigamāya paṭipattiyā ādi resā paṭipattīti. Yaṃ pana ekissā desanāya desanantarena saṃsandanaṃ, ayampi desanāsandhi. Sā idha evaṃ veditabbā. 『『Nāhaṃ, bhikkhave…pe… tiṭṭhatī』』ti ayaṃ desanā. 『『Ye kho, bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā , tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjanti aneke pāpakā akusalā dhammā』』ti (saṃ. ni. 4.118) imāya desanāya saṃsandati. Tathā 『『rūpe maññati, rūpesu maññati, rūpato maññati, rūpaṃ 『me』ti maññati. Rūpaṃ, bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāyā』』ti (saṃ. ni. 4.112) evamādīhi desanāhi saṃsandatīti ayaṃ catubyūho hāro. Viyūhīyanti vibhāgena piṇḍīyanti etena, ettha vāti byūho, nibbacanādīnaṃ catunnaṃ byūhoti catubyūho, catunnaṃ vā byūho etthāti catubyūho. Nibbacanādhippāyādīnaṃ catunnaṃ vibhāgalakkhaṇo hi catubyūho hāro. Vuttañhetaṃ –
『『Neruttamadhippāyo, byañjanamatha desanānidānañca;
Pubbāparānusandhī, eso hāro catubyūho』』ti. (netti. 4 niddesavāra);
『『Nāhaṃ, bhikkhave, aññaṃ…pe… itthirūpa』』nti etena ayonisomanasikāro dīpito. Yaṃ tattha cittaṃ pariyādiyati, tena yonisomanasikāro. Tattha ayonisomanasikaroto taṇhāvijjā parivaḍḍhanti, tāsu taṇhāgahaṇena nava taṇhāmūlakā dhammā āvaṭṭanti, avijjāgahaṇena avijjāmūlakaṃ sabbaṃ bhavacakkaṃ āvaṭṭati, yonisomanasikāraggahaṇena ca yonisomanasikāramūlakā dhammā āvaṭṭanti, catubbidhañca sampatticakkanti. Ayaṃ āvaṭṭo hāro. Āvaṭṭayanti etena, ettha vā sabhāgavisabhāgā ca dhammā, tesaṃ vā āvaṭṭananti āvaṭṭo. Desanāya gahitadhammānaṃ sabhāgāsabhāgadhammavasena āvaṭṭanalakkhaṇo hi āvaṭṭo hāro. Vuttampi cetaṃ –
『『Ekamhi padaṭṭhāne, pariyesati sesakaṃ padaṭṭhānaṃ;
Āvaṭṭati paṭipakkhe, āvaṭṭo nāma so hāro』』ti. (netti. 4 niddesavāra);
Rūpaṃ catubbidhaṃ kammasamuṭṭhānaṃ, cittasamuṭṭhānaṃ, utusamuṭṭhānaṃ, āhārasamuṭṭhānaṃ, tathā iṭṭhaṃ iṭṭhamajjhattaṃ aniṭṭhaṃ aniṭṭhamajjhattanti. Idha pana iṭṭhaṃ adhippetaṃ. Cittaṃ kusalacittamettha veditabbaṃ. Taṃ kāmāvacaraṃ, rūpāvacaraṃ, arūpāvacaraṃ, lokuttaranti catubbidhaṃ. Vedanādisampayuttadhammabhedato anekavidhanti ayaṃ vibhattihāro. Vibhajīyanti etena, ettha vā sādhāraṇāsādhāraṇānaṃ saṃkilesavodānadhammānaṃ bhūmiyoti vibhatti. Vibhajanaṃ vā etesaṃ bhūmiyoti vibhatti. Saṃkilesadhamme vodānadhamme ca sādhāraṇāsādhāraṇato padaṭṭhānato bhūmito vibhajanalakkhaṇo hi vibhattihāro. Vuttampi cetaṃ –
『『Dhammañca padaṭṭhānaṃ, bhūmiñca vibhajjate ayaṃ hāro;
Sādhāraṇe asādhāraṇe ca neyyo vibhattī』』ti. (netti. 4 niddesavāra);
Itthirūpaṃ purisassa cittaṃ pariyādāya tiṭṭhati ayoniso manasikaroto, yoniso manasikaroto na pariyādiyati susaṃvutindriyattā sīlesu samāhitassāti ayaṃ parivatto hāro. Paṭipakkhavasena parivattīyanti iminā, ettha vā sutte vuttadhammā, parivattanaṃ vā tesanti parivatto. Niddiṭṭhānaṃ dhammānaṃ paṭipakkhato parivattanalakkhaṇo hi parivatto hāro. Vuttañhetaṃ –
『『Kusalākusale dhamme, niddiṭṭhe bhāvite pahīne ca;
Parivattati paṭipakkhe, hāro parivattano nāmā』』ti. (netti. 4 niddesavāra);
Bhikkhave, samaṇā pabbajitāti pariyāyavacanaṃ. Aññaṃ paraṃ kiñcīti pariyāyavacanaṃ. Rūpaṃ vaṇṇaṃ cakkhuviññeyyanti pariyāyavacanaṃ. Samanupassāmi olokessāmi jānāmīti pariyāyavacanaṃ. Evaṃ itthaṃ imaṃ pakāranti pariyāyavacanaṃ. Purisassa puggalassāti pariyāyavacanaṃ. Cittaṃ viññāṇaṃ manoti pariyāyavacanaṃ. Pariyādāya gahetvā khepetvāti pariyāyavacanaṃ. Tiṭṭhati dharati ṭhātīti pariyāyavacanaṃ. Yathā yena pakārena yenākārenāti pariyāyavacanaṃ. Itthī nārī mātugāmoti pariyāyavacananti ayaṃ vevacano hāro. Vividhaṃ vacanaṃ ekassevatthassa vācakametthāti vivacanaṃ, vivacanameva vevacanaṃ. Vividhaṃ vuccati etena atthoti vā vivacanaṃ, vivacanameva vevacanaṃ. Ekasmiṃ atthe anekapariyāyasaddappayojanalakkhaṇo hi vevacano hāro. Vuttañhetaṃ –
『『Vevacanāni bahūni tu, sutte vuttāni ekadhammassa;
Yo jānāti suttavidū, vevacano nāma so hāro』』ti. (netti. 4 niddesavāra);
Rūpaṃ kāḷasāmādivasena anekadhā paññattaṃ. Puriso khattiyādivasena anekadhā paññatto. Cittaṃ parittamahaggatādivasena anekadhā paññattaṃ. 『『Pariyādāyā』』ti ettha pariyādānaṃ pariyādāyakānaṃ pāpadhammānaṃ vasena vītikkamapariyuṭṭhānādinā ca anekadhā paññattaṃ. Ayaṃ paññattihāro. Pakārehi, pabhedato vā ñāpīyanti iminā, ettha vā atthāti paññatti. Ekekassa dhammassa anekāhi paññattīhi paññāpetabbākāravibhāvanalakkhaṇo hi paññattihāro. Vuttañhetaṃ –
『『Ekaṃ bhagavā dhammaṃ, paññattīhi vividhāhi deseti;
So ākāro ñeyyo, paññattī nāma so hāro』』ti. (netti. 4 niddesavāra);
Virodhipaccayasamavāye visadisuppattiruppanavaṇṇavikārāpattiyā taṃsamaṅgino hadayaṅgatabhāvappakāsanaṃ rūpaṭṭhoti aniccatāmukhena otaraṇaṃ, aniccassa pana dukkhattā dukkhatāmukhena, dukkhassa ca anattakattā suññatāmukhena otaraṇaṃ. Cittaṃ manoviññāṇadhātu, tassā pariyādāyikā taṇhā tadekaṭṭhā ca pāpadhammā dhammadhātūti dhātumukhena otaraṇaṃ. Evaṃ khandhāyatanādimukhehipi otaraṇaṃ vattabbanti ayaṃ otaraṇo hāro. Otārīyanti anuppavesīyanti etena, ettha vā suttāgatā dhammā paṭiccasamuppādādīsūti otaraṇo. Paṭiccasamuppādādimukhena suttatthassa otaraṇalakkhaṇo hi otaraṇo hāro. Vuttañhetaṃ –
『『Yo ca paṭiccuppādo, indriyakhandhā ca dhātuāyatanā;
Etehi otarati yo, otaraṇo nāma so hāro』』ti. (netti. 4 niddesavāra);
Nāhaṃ, bhikkhave…pe… samanupassāmīti ārambho. Evaṃ purisassa cittaṃ pariyādāya tiṭṭhatīti padasuddhi, na pana ārambhasuddhi. Yathayidantiādi padasuddhi ceva ārambhasuddhi cāti ayaṃ sodhano hāro. Sodhīyanti samādhīyanti etena, ettha vā sutte padapadatthapañhārambhāti sodhano. Sutte padapadatthapañhārambhānaṃ sodhanalakkhaṇo hi sodhano hāro. Vuttañhetaṃ –
『『Vissajjitamhi pañhe, gāthāyaṃ pucchitāyamārabbha;
Suddhāsuddhaparikkhā, hāro so sodhano nāmā』』ti. (netti. 4 niddesavāra);
Aññanti sāmaññato adhiṭṭhānaṃ kassaci visesassa anāmaṭṭhattā. Ekarūpampīti taṃ avikappetvā visesavacanaṃ. Yathayidanti sāmaññato adhiṭṭhānaṃ aniyamavacanabhāvato. Itthirūpanti taṃ avikappetvā visesavacananti ayaṃ adhiṭṭhāno hāro. Adhiṭṭhīyanti anuppavattīyanti etena, ettha vā sāmaññavisesabhūtā dhammā vinā vikappenāti adhiṭṭhāno. Suttāgatānaṃ dhammānaṃ avikappanavaseneva sāmaññavisesaniddhāraṇalakkhaṇo hi adhiṭṭhāno hāro. Vuttampi cetaṃ –
『『Ekattatāya dhammā, yepi ca vemattatāya niddiṭṭhā;
Tena vikappayitabbā, eso hāro adhiṭṭhāno』』ti. (netti. 4 niddesavāra);
Rūpassa kammāvijjādayo kammacittādayo ca hetu. Samanupassanāya āvajjanādayo. Kusalassa cittassa yoniso manasikārādayo. Pariyādāyāti ettha pariyādānassa ayonisomanasikārādayoti ayaṃ parikkhāro hāro. Parikaroti abhisaṅkharoti phalanti parikkhāro, hetu paccayo ca. Parikkhāraṃ ācikkhatīti parikkhāro, hāro. Parikkhāravisayattā, parikkhārasahacaraṇato vā parikkhāro. Sutte āgatadhammānaṃ parikkhārasaṅkhātahetupaccaye niddhāretvā saṃvaṇṇanālakkhaṇo hi parikkhāro hāro. Vuttañhetaṃ –
『『Ye dhammā yaṃ dhammaṃ, janayantippaccayā paramparato;
Hetumavakaḍḍhayitvā, eso hāro parikkhāro』』ti. (netti. 4 niddesavāra);
Purisassa cittaṃ pariyādāya tiṭṭhatīti ettha pariyādāyikā visesato taṇhāvijjā veditabbā tāsaṃ vasena pariyādānasambhavato. Tāsu taṇhāya rūpamadhiṭṭhānaṃ, avijjāya arūpaṃ. Visesato taṇhāya samatho paṭipakkho, avijjāya vipassanā. Samathassa cetovimutti, phalavipassanāya paññāvimutti. Tathā hi tā rāgavirāgā avijjāvirāgāti visesetvā vuccantīti ayaṃ samāropano hāro. Samāropīyanti etena, ettha vā padaṭṭhānādimukhena dhammāti samāropano. Sutte āgatadhammānaṃ padaṭṭhānavevacanabhāvanāpahānasamāropanavicāraṇalakkhaṇo hi samāropano hāro. Vuttañhetaṃ –
『『Ye dhammā yaṃ mūlā, ye cekatthā pakāsitā muninā;
Te samāropayitabbā, esa samāropano hāro』』ti. (netti. 4 niddesavāra);
Ettāvatā ca –
『『Desanā vicayo yutti, padaṭṭhāno ca lakkhaṇo;
Catubyūho ca āvaṭṭo, vibhatti parivattano.
Vevacano ca paññatti, otaraṇo ca sodhano;
Adhiṭṭhāno parikkhāro, samāropano soḷaso』』ti. (netti. 1 uddesavāra) –
Evaṃ vuttā soḷasa hārā dassitāti veditabbā. Harīyanti etehi, ettha vā suttageyyādivisayā aññāṇasaṃsayavipallāsāti hārā. Haranti vā sayaṃ tāni, haraṇamattameva vāti hārā phalūpacārena. Atha vā harīyanti voharīyanti dhammasaṃvaṇṇakadhammappaṭiggāhakehi dhammassa dānaggahaṇavasenāti hārā. Atha vā hārā viyāti hārā. Yathā hi anekaratanāvalisamūho hārasaṅkhāto attano avayavabhūtaratanasamphassehi samupajaniyamānahilādasukho hutvā tadupabhogijanasarīrasantāpaṃ nidāghapariḷāhūpajanitaṃ vūpasameti, evameva tepi nānāvidhaparamattharatanappabandhā saṃvaṇṇanāvisesā attano avayavabhūtaparamattharatanādhigamena samuppādiyamānanibbutisukhā dhammappaṭiggāhakajanahadayaparitāpaṃ kāmarāgādikilesahetukaṃ vūpasamentīti. Atha vā hārayanti aññāṇādinīhāraṃ apagamaṃ karonti ācikkhantīti vā hārā. Atha vā sotujanacittassa haraṇato ramaṇato ca hārā niruttinayena yathā 『『bhavesu vantagamano bhagavā』』ti (visuddhi. 1.144; pārā. aṭṭha. 1.verañjakaṇḍavaṇṇanā).
Ito paraṃ pana nandiyāvaṭṭādipañcavidhanayā veditabbā – tattha taṇhāvijjā samudayasaccaṃ, tāsaṃ adhiṭṭhānādibhūtā rūpadhammā dukkhasaccaṃ, tesaṃ appavatti nirodhasaccaṃ, nirodhappajānanā paṭipadā maggasaccaṃ. Taṇhāgahaṇena cettha māyāsāṭheyyamānātimānamadappamādapāpicchatāpāpamittatāahirikaanottappādivasena akusalapakkho netabbo. Avijjāgahaṇena viparītamanasikārakodhūpanāhamakkhapaḷāsaissāmacchariya- sārambhadovacassatābhavadiṭṭhivibhavadiṭṭhiādivasena akusalapakkho netabbo. Vuttavipariyāyato kusalapakkho netabbo. Kathaṃ? Amāyāasāṭheyyādivasena aviparītamanasikārādivasena ca. Tathā samathapakkhiyānaṃ saddhindriyādīnaṃ , vipassanāpakkhiyānaṃ aniccasaññādīnañca vasena vodānapakkho netabboti ayaṃ nandiyāvaṭṭassa nayassa bhūmi. Yo hi taṇhāavijjāhi saṃkilesapakkhassa suttatthassa samathavipassanāhi vodānapakkhassa ca catusaccayojanamukhena nayanalakkhaṇo saṃvaṇṇanāviseso, ayaṃ nandiyāvaṭṭanayo nāma. Vuttañhetaṃ –
『『Taṇhañca avijjampi ca, samathena vipassanāya yo neti;
Saccehi yojayitvā, ayaṃ nayo nandiyāvaṭṭo』』ti. (netti. 4 niddesavāra);
Nandiyāvaṭṭassa viya āvaṭṭo etassāti nandiyāvaṭṭo. Yathā hi nandiyāvaṭṭo anto ṭhitena padhānāvayavena bahiddhā āvaṭṭati, evamayampi nayoti attho. Atha vā nandiyā taṇhāya pamodassa vā āvaṭṭo etthāti nandiyāvaṭṭo.
Heṭṭhā vuttanayena gahitesu taṇhāvijjātappakkhiyadhammesu taṇhā lobho, avijjā moho, avijjāya sampayutto lohite sati pubbo viya taṇhāya sati sijjhamāno āghāto doso iti tīhi akusalamūlehi gahitehi, tappaṭipakkhato kusalacittaggahaṇena ca tīṇi kusalamūlāni gahitāni eva honti. Idhāpi lobho sabbāni vā sāsavakusalamūlāni samudayasaccaṃ, tannibbattā tesaṃ adhiṭṭhānagocarabhūtā upādānakkhandhā dukkhasaccantiādinā saccayojanā veditabbā. Phalaṃ panettha vimokkhattayavasena niddhāretabbaṃ, tīhi akusalamūlehi tividhaduccaritasaṃkilesamalavisamaakusalasaññāvitakkādivasena akusalapakkho netabbo, tathā tīhi kusalamūlehi tividhasucaritasamakusalasaññāvitakkasaddhammasamādhivimokkhamukhādivasena vodānapakkho netabboti ayaṃ tipukkhalassa nayassa bhūmi. Yo hi akusalamūlehi saṃkilesapakkhassa kusalamūlehi vodānapakkhassa suttatthassa ca catusaccayojanāmukhena nayanalakkhaṇo saṃvaṇṇanāviseso, ayaṃ tipukkhalanayo nāma. Tīhi avayavehi lobhādīhi saṃkilesapakkhe, alobhādīhi ca vodānapakkhe pukkhalo sobhanoti tipukkhalo. Vuttañhetaṃ –
『『Yo akusale samūlehi,
Neti kusale ca kusalamūlehi;
Bhūtaṃ tathaṃ avitathaṃ,
Tipukkhalaṃ taṃ nayaṃ āhū』』ti. (netti. 4 niddesavāra);
Vuttanayena gahitesu taṇhāvijjātappakkhiyadhammesu visesato taṇhādiṭṭhīnaṃ vasena asubhe 『『subha』』nti, dukkhe 『『sukha』』nti ca vipallāsā, avijjādiṭṭhīnaṃ vasena anicce 『『nicca』』nti, anattani 『『attā』』ti vipallāsā veditabbā. Tesaṃ paṭipakkhato kusalacittaggahaṇena siddhehi sativīriyasamādhipaññindriyehi cattāri satipaṭṭhānāni siddhāniyeva honti.
Tattha catūhi indriyehi cattāro puggalā niddisitabbā. Kathaṃ? Duvidho hi taṇhācarito mudindriyo tikkhindriyoti, tathā diṭṭhicarito. Tesu paṭhamo asubhe 『『subha』』nti vipariyesaggāhī satibalena yathābhūtaṃ kāyasabhāvaṃ sallakkhento bhāvanābalena taṃ vipallāsaṃ samugghātetvā sammattaniyāmaṃ okkamati. Dutiyo asukhe 『『sukha』』nti vipariyesaggāhī 『『uppannaṃ kāmavitakkaṃ nādhivāsetī』』tiādinā (ma. ni. 1.26; a. ni. 4.14; 6.58) vuttena vīriyasaṃvarabhūtena vīriyabalena paṭipakkhaṃ vinodento bhāvanābalena taṃ vipallāsaṃ vidhametvā sammattaniyāmaṃ okkamati. Tatiyo anicce 『『nicca』』nti vipallāsaggāhī samathabalena samāhitacitto saṅkhārānaṃ khaṇikabhāvaṃ sallakkhento bhāvanābalena taṃ vipallāsaṃ samugghātetvā sammattaniyāmaṃ okkamati. Catuttho santatisamūhakiccārammaṇaghanavañcitatāya phassādidhammapuñjamatte anattani 『『attā』』ti micchābhinivesī catukoṭikasuññatāmanasikārena taṃ micchābhinivesaṃ viddhaṃsento sāmaññaphalaṃ sacchikaroti. Subhasaññādīhi catūhipi vā vipallāsehi samudayasaccaṃ, tesamadhiṭṭhānārammaṇabhūtā pañcupādānakkhandhā dukkhasaccantiādinā saccayojanā veditabbā. Phalaṃ panettha cattāri sāmaññaphalāni, catūhi cettha vipallāsehi caturāsavoghayogaganthaagatitaṇhupādānasallaviññāṇaṭṭhitiapariññādivasena akusalapakkho netabbo, tathā catūhi satipaṭṭhānehi catubbidhajjhānavihārādhiṭṭhānasukhabhāgiyadhammaappamaññāsammappadhānaiddhipādādivasena vodānapakkho netabboti ayaṃ sīhavikkīḷitassa nayassa bhūmi. Yo hi subhasaññādīhi vipallāsehi sakalassa saṃkilesapakkhassa saddhindriyādīhi ca vodānapakkhassa catusaccayojanāvasena nayanalakkhaṇo saṃvaṇṇanāviseso, ayaṃ sīhavikkīḷito nāma. Vuttañhetaṃ –
『『Yo neti vipallāsehi,
Kilese indriyehi saddhamme;
Etaṃ nayaṃ nayavidū,
Sīhavikkīḷitaṃ āhū』』ti. (netti. 4 niddesavāra);
Asantāsanajavaparakkamādivisesayogena sīho bhagavā, tassa vikkīḷitaṃ desanā vacīkammabhūto vihāroti katvā vipallāsatappaṭipakkhaparidīpanato sīhassa vikkīḷitaṃ etthāti sīhavikkīḷito, nayo. Balavisesayogadīpanato vā sīhavikkīḷitasadisattā nayo sīhavikkīḷito. Balaviseso cettha saddhādibalaṃ, dasabalāni eva vā.
Imesaṃ pana tiṇṇaṃ atthanayānaṃ siddhiyā vohāranayadvayaṃ siddhameva hoti. Tathā hi atthanayattayadisābhāvena kusalādidhammānaṃ ālocanaṃ disālocanaṃ. Vuttañhetaṃ –
『『Veyyākaraṇesu hi ye,
Kusalākusalā tahiṃ tahiṃ vuttā;
Manasā olokayate,
Taṃ khu disālocanaṃ āhū』』ti. (netti. 4 niddesavāra);
Tathā ālocitānaṃ tesaṃ dhammānaṃ atthanayattayayojane samānayanato aṅkuso viya aṅkuso. Vuttañhetaṃ –
『『Oloketvā disalocanena, ukkhipiya yaṃ samāneti;
Sabbe kusalākusale, ayaṃ nayo aṅkuso nāmā』』ti. (netti. 4 niddesavāra);
Tasmā manasāva atthanayānaṃ disābhūtadhammānaṃ locanaṃ disālocanaṃ, tesaṃ samānayanaṃ aṅkusoti pañcapi nayāni yuttāni honti.
Ettāvatā ca –
『『Paṭhamo nandiyāvaṭṭo, dutiyo ca tipukkhalo;
Sīhavikkīḷito nāma, tatiyo nayalañjako.
Disālocanamāhaṃsu, catutthaṃ nayamuttamaṃ;
Pañcamo aṅkuso nāma, sabbe pañca nayā gatā』』ti. (netti. 1 uddesavāra) –
Evaṃ vuttapañcanayāpi ettha dassitāti veditabbā. Nayati saṃkilesaṃ vodānañca vibhāgato ñāpetīti nayo, lañjeti pakāseti suttatthanti lañjako, nayo ca so lañjako cāti nayalañjako. Idañca suttaṃ soḷasavidhe suttantapaṭṭhāne saṃkilesabhāgiyaṃ byatirekamukhena nibbedhāsekkhabhāgiyanti daṭṭhabbaṃ. Aṭṭhavīsatividhe pana suttantapaṭṭhāne lokiyalokuttaraṃ sattadhammādhiṭṭhānaṃ ñāṇaññeyyaṃ dassanabhāvanaṃ sakavacanaṃ vissajjanīyaṃ kusalākusalaṃ anuññātaṃ paṭikkhittañcāti veditabbaṃ.
Tattha soḷasavidhasuttantaṃ paṭṭhānaṃ nāma 『『saṃkilesabhāgiyaṃ suttaṃ, vāsanābhāgiyaṃ suttaṃ, nibbedhabhāgiyaṃ suttaṃ, asekkhabhāgiyaṃ suttaṃ, saṃkilesabhāgiyañca vāsanābhāgiyañca suttaṃ, saṃkilesabhāgiyañca nibbedhabhāgiyañca suttaṃ, saṃkilesabhāgiyañca asekkhabhāgiyañca suttaṃ, vāsanābhāgiyañca nibbedhabhāgiyañca suttaṃ, vāsanābhāgiyañca asekkhabhāgiyañca suttaṃ, nibbedhabhāgiyañca asekkhabhāgiyañca suttaṃ, saṃkilesabhāgiyañca vāsanābhāgiyañca nibbedhabhāgiyañca suttaṃ, saṃkilesabhāgiyañca vāsanābhāgiyañca asekkhabhāgiyañca suttaṃ, saṃkilesabhāgiyañca nibbedhabhāgiyañca asekkhabhāgiyañca suttaṃ, vāsanābhāgiyañca nibbedhabhāgiyañca asekkhabhāgiyañca suttaṃ, saṃkilesabhāgiyañca vāsanābhāgiyañca nibbedhabhāgiyañca asekkhabhāgiyañca suttaṃ, neva saṃkilesabhāgiyaṃ na vāsanābhāgiyaṃ na nibbedhabhāgiyaṃ na asekkhabhāgiyaṃ sutta』』nti (netti. 89) evaṃ vuttasoḷasasāsanapaṭṭhānāni.
Tattha saṃkilissanti etenāti saṃkileso, saṃkilesabhāge saṃkilesakoṭṭhāse pavattaṃ saṃkilesabhāgiyaṃ. Vāsanā puññabhāvanā, vāsanābhāge pavattaṃ vāsanābhāgiyaṃ, vāsanaṃ bhajāpetīti vā vāsanābhāgiyaṃ. Nibbijjhanaṃ lobhakkhandhādīnaṃ padālanaṃ nibbedho, nibbedhabhāge pavattaṃ, nibbedhaṃ bhajāpetīti vā nibbedhabhāgiyaṃ. Pariniṭṭhitasikkhā dhammā asekkhā, asekkhabhāge pavattaṃ, asekkhe bhajāpetīti vā asekkhabhāgiyaṃ. Tesu yattha taṇhādisaṃkileso vibhatto, idaṃ saṃkilesabhāgiyaṃ. Yattha dānādipuññakiriyavatthu vibhattaṃ, idaṃ vāsanābhāgiyaṃ. Yattha sekkhā sīlakkhandhādayo vibhattā, idaṃ nibbedhabhāgiyaṃ. Yattha pana asekkhā sīlakkhandhādayo vibhattā, idaṃ asekkhabhāgiyaṃ. Itarāni tesaṃ vomissakanayavasena vuttāni. Sabbāsavasaṃvarapariyāyādīnaṃ vasena sabbabhāgiyaṃ veditabbaṃ. Tattha hi saṃkilesadhammā lokiyasucaritadhammā sekkhā dhammā asekkhā dhammā ca vibhattā. Sabbabhāgiyaṃ pana 『『passaṃ na passatī』』tiādikaṃ udakādianuvādavacanaṃ veditabbaṃ.
Aṭṭhavīsatividhaṃ suttantapaṭṭhānaṃ pana 『『lokiyaṃ, lokuttaraṃ, lokiyañca lokuttarañca, sattādhiṭṭhānaṃ, dhammādhiṭṭhānaṃ, sattādhiṭṭhānañca dhammādhiṭṭhānañca, ñāṇaṃ, ñeyyaṃ, ñāṇañca ñeyyañca, dassanaṃ, bhāvanā, dassanañca bhāvanā ca, sakavacanaṃ, paravacanaṃ, sakavacanañca paravacanañca, vissajjanīyaṃ, avissajjanīyaṃ, vissajjanīyañca avissajjanīyañca, kammaṃ, vipāko, kammañca vipāko ca kusalaṃ, akusalaṃ, kusalañca akusalañca anuññātaṃ, paṭikkhittaṃ, anuññātañca paṭikkhittañca, thavo』』ti (netti. 112) evamāgatāni aṭṭhavīsati sāsanapaṭṭhānāni. Tattha lokiyanti loke niyutto, loke vā vidito lokiyo. Idha pana lokiyo attho yasmiṃ sutte vutto, taṃ suttaṃ lokiyaṃ. Tathā lokuttaraṃ. Yasmiṃ pana sutte padesena lokiyaṃ, padesena lokuttaraṃ vuttaṃ, taṃ lokiyañca lokuttarañca. Sattaadhippāyasattapaññattimukhena desitaṃ sattādhiṭṭhānaṃ. Dhammavasena desitaṃ dhammādhiṭṭhānaṃ. Ubhayavasena desitaṃ sattādhiṭṭhānañca dhammādhiṭṭhānañca. Iminā nayena sabbapadesu attho veditabbo. Buddhādīnaṃ pana guṇābhitthavanavasena pavattaṃ suttaṃ thavo nāma –
『『Maggānaṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā;
Virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā』』ti. (dha. pa. 273; netti. 170; peṭako. 30) ādikaṃ viya –
Nettinayavaṇṇanā niṭṭhitā.
2.Saddagarukādīnanti ādisaddena gandharasaphoṭṭhabbagaruke saṅgaṇhāti. Āsayavasenāti ajjhāsayavasena. Utusamuṭṭhānopi itthisantānagato saddo labbhati, so idha nādhippetoti 『『cittasamuṭṭhāno』』ti vuttaṃ. Kathitasaddo ālāpādisaddo. Gītasaddo sarena gāyanasaddo. Itthiyā hasanasaddopettha saṅgahetabbo tassapi purisena assādetabbato. Tenāha – 『『apica kho mātugāmassa saddaṃ suṇāti tirokuṭṭā vā tiropākārā vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā, so tadassādetī』』tiādi. Nivatthanivāsanassāti khalitthaddhassa nivāsanassa. Alaṅkārassāti nūpurādikassa alaṅkārassa. Itthisaddotveva veditabboti itthipaṭibaddhabhāvato vuttaṃ. Tenāha – 『『sabbopī』』tiādi. Avidūraṭṭhāneti tassa hatthikulassa vasanaṭṭhānato avidūraṭṭhāne. Kāyūpapannoti sampannakāyo thirakathinamahākāyo. Mahāhatthīti mahānubhāvo hatthī. Jeṭṭhakaṃ katvāti yūthapatiṃ katvā.
Kathinatikkhabhāvena siṅgasadisattā aḷasaṅkhātāni siṅgāni etassa atthīti siṅgī, suvaṇṇavaṇṇatāya mahābalatāya ca sīhahatthiādimigasadisattā migo viyāti migo. Tattha tattha kiccaṃ netubhāvena cakkhuyeva nettaṃ, taṃ uggataṭṭhena āyataṃ etassāti āyatacakkhunetto. Aṭṭhi eva taco etassāti aṭṭhittaco. Tenābhibhūtoti tena migena abhibhūto ajjhotthaṭo niccalaggahito hutvā. Karuṇaṃ rudāmīti kāruññapatto hutvā rodāmi viravāmi. Paccatthikabhayato mutti nāma yathā tathā sahāyavato hoti, na ekākinoti āha – 『『mā heva maṃ pāṇasamaṃ jaheyyā』』ti. Tattha mā heva manti maṃ evarūpaṃ byasanaṃ pattaṃ attano pāṇasamaṃ piyasāmikaṃ tvaṃ māheva jahi.
Kuñce girikūṭe ramati abhiramati, tattha vā vicarati, koñjanādaṃ nadanto vā vicarati, ku vā pathavī, tadabhighātena jīratīti kuñjaro. Saṭṭhihāyananti jātiyā saṭṭhivassakālasmiṃ kuñjarā thāmena parihāyanti, taṃ sandhāya evamāha. Pathabyā cāturantāyāti catūsu disāsu samuddaṃ patvā ṭhitāya cāturantāya pathaviyā. Suppiyoti suṭṭhu piyo. Tesaṃ tvaṃ vārijo seṭṭhoti ye samudde vā gaṅgāya vā yamunāya vā nammadānadiyā vā kuḷīrā, tesaṃ sabbesaṃ vaṇṇasampattiyā mahantattena ca vārimhi jātattā vārijo tvameva seṭṭho pasatthataro. Muñca rodantiyā patinti sabbesaṃ seṭṭhattā tameva yācāmi, rodamānāya mayhaṃ sāmikaṃ muñca. Athāti gahaṇassa sithilakaraṇasamanantarameva. Etassāti paṭisattumaddanassa.
Pabbatagahanaṃ nissāyāti tisso pabbatarājiyo atikkamitvā catutthāya pabbatarājiyaṃ pabbatagahanaṃ upanissāya. Evaṃ vadatīti 『『udetayaṃ cakkhumā』』tiādinā (jā. 1.2.17) imaṃ buddhamantaṃ mantento vadati.
Tattha udetīti pācīnalokadhātuto uggacchati. Cakkhumāti sakalacakkavāḷavāsīnaṃ andhakāraṃ vidhamitvā cakkhuppaṭilābhakaraṇena yantena tesaṃ dinnaṃ cakkhu, tena cakkhunā cakkhumā. Ekarājāti sakalacakkavāḷe ālokakarānaṃ antare seṭṭhaṭṭhena rañjanaṭṭhena ca ekarājā. Harissavaṇṇoti harisamānavaṇṇo, suvaṇṇavaṇṇoti attho. Pathaviṃ pabhāsetīti pathavippabhāso. Taṃ taṃ namassāmīti tasmā taṃ evarūpaṃ bhavantaṃ namassāmi vandāmi. Tayājja guttā viharemha divasanti tayā ajja rakkhitā hutvā imaṃ divasaṃ catuiriyāpathavihārena sukhaṃ vihareyyāma.
Evaṃ bodhisatto imāya gāthāya sūriyaṃ namassitvā dutiyagāthāya atīte parinibbute buddhe ceva buddhaguṇe ca namassati 『『ye brāhmaṇā』』tiādinā. Tattha ye brāhmaṇāti ye bāhitapāpā parisuddhā brāhmaṇā. Vedagūti vedānaṃ pāraṃ gatā, vedehi pāraṃ gatāti vā vedagū. Idha pana sabbe saṅkhatadhamme vidite pākaṭe katvā katāti vedagū. Tenevāha – 『『sabbadhamme』』ti. Sabbe khandhāyatanadhātudhamme salakkhaṇasāmaññalakkhaṇavasena attano ñāṇassa vidite pākaṭe katvā tiṇṇaṃ mārānaṃ matthakaṃ madditvā sammāsambodhiṃ pattā, saṃsāraṃ vā atikkantāti attho. Te me namoti te mama imaṃ namakkāraṃ paṭicchantu. Te ca maṃ pālayantūti evaṃ mayā namassitā ca te bhagavanto maṃ pālayantu rakkhantu. Namattu buddhānaṃ…pe… vimuttiyāti ayaṃ mama namakkāro atītānaṃ parinibbutānaṃ buddhānaṃ atthu, tesaṃyeva catūsu phalesu ñāṇasaṅkhātāya bodhiyā atthu, tathā tesaññeva arahattaphalavimuttiyā vimuttānaṃ atthu, yā ca nesaṃ tadaṅgavikkhambhanasamucchedappaṭippassaddhinissaraṇasaṅkhātā pañcavidhā vimutti, tāya vimuttiyāpi ayaṃ mayhaṃ namakkāro atthūti attho. Imaṃ so parittaṃ katvā, moro carati esanāti idaṃ pana padadvayaṃ satthā abhisambuddho hutvā āha. Tassattho – bhikkhave, so moro imaṃ parittaṃ imaṃ rakkhaṃ katvā attano gocarabhūmiyaṃ pupphaphalādīnaṃ atthāya nānappakārāya esanāya caratīti.
Evaṃ divasaṃ caritvā sāyaṃ pabbatamatthake nisīditvā atthaṃ gacchantaṃ sūriyaṃ olokento buddhaguṇe āvajjetvā nivāsaṭṭhāne rakkhāvaraṇatthāya puna brahmamantaṃ vadanto 『『apetaya』』ntiādimāha. Tenevāha – 『『divasaṃ gocaraṃ gahetvā』』tiādi. Tattha apetīti apayāti atthaṃ gacchati. Imaṃ so parittaṃ katvā moro vāsamakappayīti idampi abhisambuddho hutvā āha. Tassattho – bhikkhave, so moro imaṃ parittaṃ imaṃ rakkhaṃ katvā attano nivāsaṭṭhāne vāsaṃ saṃkappayitthāti. Parittakammato puretaramevāti parittakammakaraṇato puretarameva. Morakukkuṭikāyāti kukkuṭikāsadisāya moracchāpikāya.
-
Tatiye rūpāyatanassa viya gandhāyatanassapi samuṭṭhāpakapaccayavasena viseso natthīti āha – 『『catusamuṭṭhānika』』nti. Itthiyā sarīragandhassa kāyāruḷhaanulepanādigandhassa ca tappaṭibaddhabhāvato avisesena gahaṇappasaṅge idhādhippetagandhaṃ niddhārento 『『svāya』』ntiādimāha. Tattha itthiyāti pākatikāya itthiyā. Duggandhoti pākatikāya itthiyā sarīragandhabhāvato duggandho hoti. Idhādhippetoti iṭṭhabhāvato assādetabbattā vuttaṃ. Kathaṃ pana itthiyā sarīragandhassa duggandhabhāvoti āha – 『『ekaccā hī』』tiādi. Tattha assassa viya gandho assā atthīti assagandhinī. Meṇḍakassa viya gandho assā atthīti meṇḍakagandhinī. Sedassa viya gandho assā atthīti sedagandhinī. Soṇitassa viya gandho assā atthīti soṇitagandhinī. Rajjatevāti anādimati saṃsāre avijjādikilesavāsanāya parikaḍḍhitahadayattā phoṭṭhabbassādagadhitacittatāya ca andhabālo evarūpāyapi duggandhasarīrāya itthiyā rajjatiyeva. Pākatikāya itthiyā sarīragandhassa duggandhabhāvaṃ dassetvā idāni visiṭṭhāya ekaccāya itthiyā tadabhāvaṃ dassetuṃ – 『『cakkavattinopanā』』tiādimāha. Yadi evaṃ īdisāya itthiyā sarīragandhopi idha kasmā nādhippetoti āha – 『『ayaṃ na sabbāsaṃ hotī』』tiādi. Tiracchānagatāya itthiyā ekaccāya ca manussitthiyā sarīragandhassa ativiya assādetabbabhāvadassanato puna tampi avisesena anujānanto 『『itthikāye gandho vā hotū』』tiādimāha. Itthigandhotveva veditabboti tappaṭibaddhabhāvato vuttaṃ.
-
Catutthādīsu kiṃ tenāti jivhāviññeyyarase idhādhippete kiṃ tena avayavarasādinā vuttena payojanaṃ. Oṭṭhamaṃsaṃ sammakkhetīti oṭṭhamaṃsasammakkhano, kheḷādīni. Ādisaddena oṭṭhamaṃsamakkhano tambulamukhavāsādiraso gayhati. Sabbo so itthirasoti itthiyāvassa gahetabbattā.
5.Itthiphoṭṭhabboti etthāpi eseva nayo. Yadi panettha itthigatāni rūpārammaṇādīni avisesato purisassa cittaṃ pariyādāya tiṭṭhanti, atha kasmā bhagavatā tāni visuṃ visuṃ gahetvā desitānīti āha – 『『iti satthā』』tiādi. Yathā hītiādinā tamevatthaṃ samattheti. Gametīti vikkhepaṃ gameti, ayameva vā pāṭho. Gametīti ca saṅgameti. Na tathā sesā saddādayo, na tathā rūpādīni ārammaṇānīti etena sattesu rūpādigarukatā asaṃkiṇṇā viya dassitā, na kho panetaṃ evaṃ daṭṭhabbaṃ anekavidhattā sattānaṃ ajjhāsayassāti dassetuṃ – 『『ekaccassa cā』』tiādi vuttaṃ. Pañcagarukavasenāti pañcārammaṇagarukavasena. Ekaccassa hi purisassa yathāvuttesu pañcasupi ārammaṇesu garukatā hoti, ekaccassa tattha katipayesu, ekasmiṃ eva vā, te sabbepi pañcagarukātveva veditabbā yathā 『『sattisayo aṭṭhavimokkhā』』ti. Na pañcagarukajātakavasena ekekārammaṇe garukasseva nādhippetattā. Ekekārammaṇagarukānañhi pañcannaṃ puggalānaṃ tattha āgatattā taṃ jātakaṃ 『『pañcagarukajātaka』』nti vuttaṃ. Yadi evaṃ tena idha payojanaṃ natthīti āha – 『『sakkhibhāvatthāyā』』ti. Āharitvā kathetabbanti rūpādigarukatāya ete anayabyasanaṃ pattāti dassetuṃ kathetabbaṃ.
6-8.Tesanti suttānaṃ. Uppaṇḍetvā gaṇhituṃ na icchīti tassa thokaṃ virūpadhātukattā na icchi. Anatikkamantoti saṃsandento. Dve hatthaṃ pattānīti dve uppalāni hatthaṃ gatāni. Pahaṭṭhākāraṃ dassetvāti aparāhi itthīhi ekekaṃ laddhaṃ, mayā dve laddhānīti santuṭṭhākāraṃ dassetvā. Parodīti tassā pubbasāmikassa mukhagandhaṃ saritvā. Tassa hi mukhato uppalagandho vāyati. Hāretvāti tasmā ṭhānā apanetvā, 『『harāpetvā』』ti vā pāṭho, ayamevattho.
Sādhu sādhūti bhāsatoti dhammakathāya anumodanavasena 『『sādhu sādhū』』ti bhāsato. Uppalaṃva yathodaketi yathā uppalaṃ uppalagandho mukhato nibbattoti. Vaṭṭameva kathitanti yathārutavasena vuttaṃ. Yadipi evaṃ vuttaṃ, tathāpi yathārutamatthe avatvā vivaṭṭaṃ nīharitvā kathetabbaṃ vimuttirasattā bhagavato desanāya.
Rūpādivaggavaṇṇanā niṭṭhitā.
Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Paṭhamavaggavaṇṇanāya anuttānatthadīpanā niṭṭhitā.
- Nīvaraṇappahānavaggavaṇṇanā
11.Dutiyassāti dutiyavaggassa. Ekadhammampīti ettha 『『ekasabhāvampī』』ti iminā sabhāvatthoyaṃ dhammasaddo 『『kusalā dhammā』』tiādīsu viyāti dassitaṃ hoti. Yadaggena ca sabhāvattho, tadaggena nissattattho siddho evāti 『『nissattaṭṭhena dhammo veditabbo』』ti vuttaṃ. Subhanimittanti dhammapariyāyena vuttaṃ. Tañhi atthato kāmacchando vā siyā. So hi attano gahaṇākārena subhanti, tenākārena pavattanakassa aññassa kāmacchandassa nimittattā 『『subhanimitta』』nti ca vuccati. Tassa ārammaṇaṃ vā subhanimittaṃ. Iṭṭhañhi iṭṭhākārena vā gayhamānaṃ rūpādiārammaṇaṃ 『『subhanimitta』』nti vuccati. Ārammaṇameva cettha nimittaṃ. Tathā hi vakkhati – 『『subhanimittanti rāgaṭṭhāniyaṃ ārammaṇa』』nti. Samuccayattho vā-saddo anekatthattā nipātānaṃ. Bhiyyobhāvāyāti punappunaṃ bhāvāya. Vepullāyāti vipulabhāvāya, vaḍḍhiyāti attho. Ajāto nijjāto. Sesapadāni tasseva vevacanāni. Kāmesūti pañcasu kāmaguṇesu. Kāmacchandoti kāmasaṅkhāto chando, na kattukamyatāchando na dhammacchando. Kāmanavasena rajjanavasena ca kāmo eva rāgo kāmarāgo. Kāmanavasena nandanavasena ca kāmo eva nandīti kāmanandī. Kāmanavasena taṇhāyanavasena ca kāmataṇhā. Ādisaddena 『『kāmasneho kāmapariḷāho kāmamucchā kāmajjhosāna』』nti etesaṃ padānaṃ saṅgaho daṭṭhabbo. Tattha vuttanayeneva kāmatthaṃ viditvā sinehanaṭṭhena kāmasneho, pariḷāhanaṭṭhena kāmapariḷāho, mucchanaṭṭhena kāmamucchā, gilitvā pariniṭṭhāpanaṭṭhena kāmajjhosānaṃ veditabbaṃ. Kāmacchando eva kusalappavattito cittassa nīvaraṇaṭṭhena kāmacchandanīvaraṇaṃ, soti kāmacchando. Asamudācāravasenāti asamudācārabhāvena. Ananubhūtārammaṇavasenāti 『『idaṃ nāmeta』』nti vatthuvasena utvā tasmiṃ attabhāve ananubhūtassa ārammaṇassa vasena. Rūpasaddādibhedaṃ pana ārammaṇaṃ ekasmimpi attabhāve ananubhūtaṃ nāma nattheva, kimaṅgaṃ pana anādimati saṃsāre.
Yaṃ vuttaṃ – 『『asamudācāravasena cā』』tiādi, taṃ atisaṃkhittanti vitthārato dassetuṃ – 『『tatthā』』tiādimāha. Tattha bhavaggahaṇena mahaggatabhavo gahito. So hi oḷārikakilesasamudācārarahito. Tajjanīyakammakatādikāle pārivāsikakāle ca caritabbāni dveasīti khuddakavattāni nāma. Na hi tāni sabbāsu avatthāsu caritabbāni, tasmā tāni na mahāvattesu antogadhānīti 『『cuddasa mahāvattānī』』ti vuttaṃ. Tathā āgantukavattaāvāsikagamika-anumodanabhattagga- piṇḍacārikaāraññakasenāsanajantāgharavaccakuṭiupajjhāya- saddhivihārikaācariya-antevāsikavattānīti etāni cuddasa mahāvattāni nāmāti vuttaṃ. Itarāni pana 『『pārivāsikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmī』』ti (cūḷava. 75) ārabhitvā 『『na upasampādetabbaṃ, na chamāyaṃ caṅkamante caṅkame caṅkamitabba』』nti (cūḷava. 81) vuttāni pakatatte caritabbavattāni chasaṭṭhi, tato paraṃ 『『na, bhikkhave, pārivāsikena bhikkhunā pārivāsikavuḍḍhatarena bhikkhunā saddhiṃ, mūlāyapaṭikassanārahena, mānattārahena, mānattacārikena, abbhānārahena bhikkhunā saddiṃ ekacchanne āvāse vatthabba』』ntiādīni pakatatte caritabbehi anaññattā visuṃ visuṃ agaṇetvā pārivāsikavuḍḍhatarādīsu puggalantaresu caritabbattā tesaṃ vasena sampiṇḍetvā ekekaṃ katvā gaṇitāni pañcāti ekasattativattāni. Ukkhepanīyakammakatavattesu vattapaññāpanavasena vuttaṃ – 『『na pakatattassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ…pe… piṭṭhiparikammaṃ sāditabba』』nti idaṃ abhivādanādīnaṃ assādiyanaṃ ekaṃ, 『『na pakatatto bhikkhu sīlavipattiyā anuddhaṃsetabbo』』tiādīni (cūḷava. 51) ca dasāti evaṃ dvāsīti honti. Etesveva pana kānici tajjanīyakammakatādivattāni kānici pārivāsikādivattānīti aggahitaggahaṇena dvāvīsativattanti veditabbaṃ. 『『Cuddasa mahāvattānī』』ti vatvāpi 『『āgantukagamikavattāni cā』』ti imesaṃ visuṃ gahaṇaṃ imāni abhiṇhaṃ sambhavantīti katvā. Kileso okāsaṃ na labhati sabbadā vattappaṭipattiyaṃyeva byāvaṭacittatāya. Ayonisomanasikāranti aniccādīsu 『『nicca』』ntiādinā pavattaṃ anupāyamanasikāraṃ. Sativossagganti satiyā vissajjanaṃ, sativirahanti attho. Evampīti vakkhamānāpekkhāya avuttasampiṇḍanattho pi-saddo.
Anusandhivasenāti pucchānusandhiādianusandhivasena. Pubbāparavasenāti pubbāparaganthasallakkhaṇavasena. Gaṇhantassāti ācariyamukhato gaṇhantassa. Sajjhāyantassāti ācariyamukhato uggahitaganthaṃ sajjhāyantassa. Vācentassāti pāḷiṃ tadatthañca uggaṇhāpanavasena paresaṃ vācentassa. Desentassāti desanāvasena paresaṃ dhammaṃ desentassa. Pakāsentassāti attano attano saṃsayaṭṭhāne pucchantānaṃ yāthāvato atthaṃ pakāsentassa. Kileso okāsaṃ na labhati rattindivaṃ ganthakammesuyeva byāvaṭacittatāya. Evampīti vuttasampiṇḍanattho pi-saddo. Evaṃ sesesupi.
Dhutaṅgadharo hotīti vuttamevatthaṃ pakāseti 『『terasa dhutaṅgaguṇe samādāya vattatī』』ti. Bāhullāyāti cīvarādipaccayabāhullāya. Yathā cīvarādayo paccayā bahulaṃ uppajjanti, tathā āvattassa pavattassāti attho. Parihīnajjhānassāti jhānantarāyakarena visabhāgarūpadassanādinā kenaci nimittena parihīnajjhānassa. Vissaṭṭhajjhānassāti asamāpajjanavasena pariccattajjhānassa. Bhassādīsūti ādi-saddena gaṇasaṅgaṇikaniddānavakammādiṃ saṅgaṇhāti. Sattasu vā anupassanāsūti ettha satta anupassanā nāma aniccānupassanā dukkhānupassanā anattānupassanā nibbidānupassanā virāgānupassanā nirodhānupassanā paṭinissaggānupassanā khayānupassanā vayānupassanā vipariṇāmānupassanā animittānupassanā appaṇihitānupassanā suññatānupassanā adhipaññādhammavipassanā yathābhūtañāṇadassanaṃ ādīnavānupassanā paṭisaṅkhānupassanā vivaṭṭānupassanāti imāsu aṭṭhārasasu mahāvipassanāsu ādito vuttā aniccānupassanādi-paṭinissaggānupassanāpariyantā satta. Ettha yaṃ vattabbaṃ, taṃ visuddhimaggasaṃvaṇṇanāto (visuddhi. mahāṭī. 2.741) gahetabbaṃ.
Anāsevanatāyāti purimattabhāve jhānena vikkhambhitakilesassa kāmacchandādiāsevanāya abhāvato. Ananubhūtapubbanti tasmiṃ attabhāve ananubhūtapubbaṃ. Jātoti etasseva vevacanaṃ sañjātotiādi. Nanu ca khaṇikattā sabbadhammānaṃ uppannassa kāmacchandassa taṅkhaṇaṃyeva avassaṃ nirodhasambhavato niruddhe ca tasmiṃ puna aññasseva uppajjanato ca kathaṃ tassa punappunabhāvo rāsibhāvo cāti āha – 『『tattha sakiṃ uppanno kāmacchando』』tiādi. Aṭṭhānametanti akāraṇametaṃ. Yena kāraṇena uppanno kāmacchando na nirujjhati, niruddho ca sveva puna uppajjissati, tādisaṃ kāraṇaṃ natthīti attho.
Rāgaṭṭhāniyanti rāgajanakaṃ. Aniccādīsu niccādivasena viparītamanasikāro, idha ayonisomanasikāroti āha – 『『anicce nicca』』ntiādi. Ayonisomanasikāroti anupāyamanasikāro, kusaladhammappavattiyā akāraṇabhūto manasikāroti attho. Uppathamanasikāroti kusaladhammappavattiyā amaggabhūto manasikāro. Saccavippaṭikūlenāti saccābhisamayassa anunulomavasena. Āvajjanātiādinā āvajjanāya paccayabhūtā tato purimuppannā manodvārikā akusalajavanappavatti phalavohārena tathā vuttā. Tassa hi vasena sā akusalappavattiyā upanissayo hoti. Āvajjanāti bhavaṅgacittaṃ āvajjayatīti āvajjanā. Anu anu āvajjetīti anvāvajjanā. Bhavaṅgārammaṇato aññaṃ ābhujatīti ābhogo. Samannāharatīti samannāhāro. Tadevārammaṇaṃ attānaṃ anubandhitvā uppajjamāno manasi karoti ṭhapetīti manasikāro. Ayaṃ vuccati ayonisomanasikāroti ayaṃ anupāyauppathamanasikāralakkhaṇo ayonisomanasikāro nāma vuccati.
-
Dutiye bhattabyāpatti viyāti bhattassa pūtibhāvena vippakārappatti viya, cittassa byāpajjananti cittassa vikārabhāvāpādanaṃ. Tenevāha – 『『pakativijahanabhāvo』』ti. Byāpajjati tena cittaṃ pūtikummāsādayo viya purimapakatiṃ jahatīti byāpādo. Paṭighoyeva uparūpari uppajjamānassa paṭighassa nimittabhāvato paṭighanimittaṃ, paṭighassa ca kāraṇabhūtaṃ ārammaṇaṃ paṭighanimittanti āha – 『『paṭighassapi paṭighārammaṇassapi etaṃ adhivacana』』nti. Aṭṭhakathāyanti mahāaṭṭhakathāyaṃ.
-
Tatiye thinatā thinaṃ, sappipiṇḍo viya avipphārikatāya cittassa ghanabhāvo baddhatāti attho. Medhatīti middhaṃ, akammaññabhāvena hiṃsatīti attho. 『『Yā tasmiṃ samaye cittassa akalyatā』』tiādinā (dha. sa. 1162) thinassa, 『『yā tasmiṃ samaye kāyassa akalyatā』』tiādinā (dha. sa. 1163) ca middhassa abhidhamme niddiṭṭhattā vuttaṃ – 『『cittassa akammaññatā thinaṃ, tiṇṇaṃ khandhānaṃ akammaññatā middha』』nti. Satipi aññamaññāvippayoge cittakāyalahutādīnaṃ viya cittacetasikānaṃ yathākkamaṃ taṃtaṃviseso siyā, yā tesaṃ akalyatādīnaṃ visesapaccayatā, ayametesaṃ sabhāvoti daṭṭhabbaṃ. Kapimiddhassāti vuttamevatthaṃ vibhāveti 『『pacalāyikabhāvassā』』ti. Akkhidalānaṃ pacalabhāvaṃ karotīti pacalāyiko, pacalāyikassa bhāvo pacalāyikabhāvo, pacalāyikattanti vuttaṃ hoti. Ubhinnanti thinamiddhānaṃ. 『『Vitthāro veditabbo』』ti iminā sambandho veditabbo. Cittassa akalyatāti cittassa gilānabhāvo. Gilāno hi akalyakoti vuccati. Vinayepi vuttaṃ – 『『nāhaṃ, bhante, akalyako』』ti (pārā. 151). Kālaṃ khamatīti hi kalyaṃ, arogatā, tassaṃ niyutto kalyako, na kalyako akalyako. Akammaññatāti cittagelaññasaṅkhātova akammaññatākāro. Olīyanāti olīyanākāro. Iriyāpathūpatthambhitañhi cittaṃ iriyāpathaṃ sandhāretuṃ asakkontaṃ rukkhe vagguli viya khīle laggitaphāṇitavārako viya ca olīyati lambati, tassa taṃ ākāraṃ sandhāya – 『『olīyanā』』ti vuttaṃ. Dutiyapadaṃ upasaggena vaḍḍhitaṃ. Kāyassāti vedanādikkhandhattayasaṅkhātassa nāmakāyassa. Akalyatā akammaññatāti heṭṭhā vuttanayameva. Megho viya ākāsaṃ onayhatīti onāho. Onayhatīti ca chādeti avattharati vāti attho . Sabbatobhāgena onāhoti pariyonāho. Aratiādīnaṃ attho vibhaṅge (vibha. 856) vuttanayeneva veditabboti tattha vuttapāḷiyā dassetuṃ – 『『vuttaṃ heta』』ntiādimāha.
Tattha pantesūti dūresu, vivittesu vā. Adhikusalesūti samathavipassanādhammesu. Aratīti ratippaṭikkhepo. Aratitāti aramanākāro. Anabhiratīti anabhiratabhāvo. Anabhiramanāti anabhiramanākāro . Ukkaṇṭhitāti ukkaṇṭhanākāro. Paritassitāti ukkaṇṭhanavaseneva paritassanā, ukkaṇṭhitasseva tattha tattha taṇhāyanāti vuttaṃ hoti. Paritassitāti vā kampanā. Tandīti jātiālasiyaṃ, pakatiālasiyanti attho. Tathā hi kusalakaraṇe kāyassa avipphārikatā līnatā jātiālasiyaṃ tandī nāma, na rogautujādīhi kāyagelaññaṃ. Tandiyanāti tandiyanākāro. Tandimanatāti tandiyā abhibhūtacittatā. Alasassa bhāvo ālasyaṃ, ālasyāyanākāro ālasyāyanā. Ālasyāyitassa bhāvo ālasyāyitattaṃ. Iti sabbehipi imehi padehi kilesavasena kāyālasiyaṃ kathitaṃ. Thinamiddhakāraṇānañhi rāgādikilesānaṃ vasena nāmakāyassa ālasiyaṃ, tadeva rūpakāyassāpīti daṭṭhabbaṃ. Jambhanāti phandanā. Punappunaṃ jambhanā vijambhanā. Ānamanāti purato namanā. Vinamanāti pacchato namanā. Sannamanāti samantato namanā. Paṇamanāti yathā tantato uṭṭhitapesakāro kismiñcideva gahetvā ujuṃ kāyaṃ ussāpeti, evaṃ kāyassa uddhaṃ ṭhapanā. Byādhiyakanti uppannabyādhitā. Iti sabbehipi imehi padehi thinamiddhakāraṇānaṃ rāgādikilesānaṃ vasena kāyabaddhanameva kathitaṃ. Bhuttāvissāti bhuttavato. Bhattamucchāti bhattagelaññaṃ. Balavabhattena hi mucchāpatto viya hoti. Bhattakilamathoti bhattena kilantabhāvo. Bhattapariḷāhoti bhattadaratho. Tasmiñhi samaye pariḷāhuppattiyā upahatindriyo hoti, kāyo jīratīti. Kāyaduṭṭhullanti bhattaṃ nissāya kāyassa akammaññataṃ. Akalyatātiādi heṭṭhā vuttanayameva. Līnanti avipphārikatāya paṭikuṭitaṃ. Itare dve ākārabhāvaniddesā. Thinanti sappipiṇḍo viya avipphārikatāya ghanabhāvena ṭhitaṃ. Thiyanāti ākāraniddeso. Thiyibhāvo thiyitattaṃ, avipphāravaseneva baddhatāti attho. Imehi pana sabbehipi padehi thinamiddhakāraṇānaṃ rāgādikilesānaṃ vasena cittassa gilānākāro kathitoti veditabbo. Purimā cattāro dhammāti arati, tandī, vijambhitā, bhattasammadoti ete cattāro dhammā. Yadā thinamiddhaṃ uppannaṃ hoti, tadā aratiādīnampi sambhavato 『『upanissayakoṭiyā pana hotī』』ti vuttaṃ, upanissayakoṭiyā paccayo hotīti attho.
-
Catutthe uddatassa bhāvo uddhaccaṃ. Yassa dhammassa vasena uddhataṃ hoti cittaṃ, taṃsampayuttā vā dhammā, so dhammo uddaccaṃ. Kucchitaṃ kataṃ kukataṃ, duccaritaṃ sucaritañca. Akatampi hi kukatameva. Evañhi vattāro honti 『『yaṃ mayā na kataṃ, taṃ kukata』』nti. Evaṃ katākataṃ duccaritaṃ sucaritañca kukataṃ, taṃ ārabbha vippaṭisāravasena pavattaṃ pana cittaṃ idha kukatanti veditabbaṃ. Tassa bhāvo kukkuccaṃ. Cittassa uddhatākāroti cittassa avūpasamākārova vutto. Avūpasamalakkhaṇañhi uddhaccaṃ. Yathāpavattassa katākatākāravisiṭṭhassa duccaritasucaritassa anusocanavasena virūpaṃ paṭisaraṇaṃ vippaṭisāro. Kukkuccassapi katākatānusocanavasena cittavikkhepabhāvato avūpasamākāro sambhavatīti āha – 『『cetaso avūpasamoti uddhaccakukkuccassevataṃ nāma』』nti. Sveva ca cetaso avūpasamoti uddhaccakukkuccameva niddiṭṭhaṃ. Tañca attanova attanā sahajātaṃ na hotīti āha – 『『ayaṃ pana upanissayakoṭiyā paccayo hotī』』ti. Upanissayapaccayatā ca purimuppannavasena veditabbā.
-
Pañcame vigatā cikicchā assāti vicikicchā. Sabhāvaṃ vicinanto tāya kicchatīti vā vicikicchā.
-
Chaṭṭhe hetuṃ vā paccayaṃ vā na labhatīti ettha hetuggahaṇena janakaṃ kāraṇamāha, paccayaggahaṇena anupālanakaṃ kāraṇaṃ. Hetunti vā upādānakāraṇaṃ. Paccayanti sahakāraṇaṃ vuttaṃ. Tanti kilesaṃ. Vivaṭṭetvā arahattaṃ gaṇhātīti vivaṭṭābhimukhaṃ cittaṃ pesetvā vipassanaṃ vaḍḍhento arahattaphalaṃ gaṇhāti. Bhikkhāya caranti etthāti bhikkhācāro, gocaragāmassetaṃ adhivacanaṃ, tasmiṃ bhikkhācāre. Vayaṃ āgammāti dārabharaṇānurūpaṃ vayaṃ āgamma. Āyūhantoti upacinanto. Aṅgārapakkanti vītaccikaṅgāresu pakkaṃ. Kiṃ nāmetanti bhikkhū garahanto āha. Jīvamānapetakasattoti jīvamāno hutvā 『『teneva attabhāvena petabhāvaṃ pattasatto bhavissatī』』ti parikappavasena vuttaṃ. Kuṭanti pānīyaghaṭaṃ. Yāva dāruṇanti ativiya dāruṇaṃ. Vipāko kīdiso bhavissatīti tayā katakammassa āyatiṃ anubhavitabbavipāko kīdiso bhavissati.
Visaṅkharitvāti chedanabhedanādīhi vināsetvā. Dīpakamigapakkhinoti attano nisinnabhāvassa dīpanato evaṃladdhanāmā migapakkhino, yena araññaṃ netvā nesādo tesaṃ saddena āgatāgate migapakkhino vadhitvā gaṇhāti. Theranti cūḷapiṇḍapātikatissattheraṃ. Iddhiyā abhisaṅkharitvāti adhiṭṭhānādivasena iddhiṃ abhisaṅkharitvā. Upayogatthe cetaṃ karaṇavacanaṃ. Aggipapaṭikanti accikaraṇaṃ, vipphuliṅganti attho. Passantassevāti anādare sāmivacanaṃ. Tassa therassāti tassa milakkhatissattherassa. Tassāti tassā aggipapaṭikāya. Paṭibalassāti uggahaṇasajjhāyādīsu paṭibalassa. Dukkhaṃ upanisā kāraṇametissāti dukkhūpanisā, dukkhanibandhanā dukkhahetukā saddhāti vuttaṃ hoti. Vattamukhena kammaṭṭhānassa kathitattā 『『vattasīse ṭhatvā』』ti vuttaṃ. Palālavaraṇakanti palālapuñjaṃ.
Ārambhathāti samathavipassanādīsu vīriyaṃ karotha. Nikkamathāti kosajjato nikkhamatha, kāmānaṃ vā panūdanāya nikkhamatha, ubhayenapi vīriyameva vuttaṃ. Vīriyañhi ārambhanakavasena ārambho, kosajjato nikkhamanavasena 『『nikkamo』』ti vuccati. Yuñjatha buddhasāsaneti buddhassa bhagavato pariyattipaṭipattipaṭivedhasaṅkhāte tividhasāsane yuñjatha yogaṃ karotha. Evamanuyuñjantā maccuno senaṃ dhunātha viddhaṃsetha. Tattha maccuno senanti –
『『Kāmā te paṭhamā senā, dutiyā arati vuccati;
Tatiyā khuppipāsā te, catutthī taṇhā pavuccati.
『『Pañcamaṃ thinamiddhaṃ te, chaṭṭhā bhīrū pavuccati;
Sattamī vicikicchā te, makkho thambho te aṭṭhamo.
『『Lābho siloko sakkāro,
Micchāladdho ca yo yaso;
Yo cattānaṃ samukkaṃse,
Pare ca avajānāti.
『『Esā namuci te senā, kaṇhassābhippahārinī;
Na naṃ asūro jināti, jetvā ca labhate sukha』』nti. (su. ni. 438-441) –
Evamāgataṃ kāmādibhedaṃ maccuno senaṃ. Ettha ca yasmā āditova agāriyabhūte satte vatthukāmesu kilesakāmā mosayanti, te abhibhuyya anagāriyabhāvaṃ upagatānaṃ pantesu senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati uppajjati. Vuttañhetaṃ – 『『pabbajitena kho, āvuso, abhirati dukkarā』』ti (saṃ. ni. 4.331). Tato te parappaṭibaddhajīvikattā khuppipāsā bādhati, tāya bādhitānaṃ pariyesanataṇhā cittaṃ kilamayati. Atha nesaṃ kilantacittānaṃ thinamiddhaṃ okkamati, tato visesamanadhigacchantānaṃ durabhisambhavesu araññavanapatthesu pantesu senāsanesu viharataṃ utrāsasaññitā bhīru jāyati. Tesaṃ ussaṅkitaparisaṅkitānaṃ dīgharattaṃ vivekarasamanassādayamānānaṃ viharataṃ 『『na siyā nu kho esa maggo』』ti paṭipattiyaṃ vicikicchā uppajjati. Taṃ vinodetvā viharataṃ appamattakena visesādhigamena mānamakkhathambhā jāyanti. Tepi vinodetvā viharataṃ tato adhikataraṃ visesādhigamanaṃ nissāya lābhasakkārasilokā uppajjanti. Lābhādīhi mucchitvā dhammappatirūpakāni pakāsento micchāyasaṃ adhigantvā tattha ṭhitā jātiādīhi attānaṃ ukkaṃsenti, paraṃ vambhenti, tasmā kāmādīnaṃ paṭhamasenādibhāvo veditabbo. Naḷāgāranti naḷehi vinaddhatiṇacchannagehaṃ.
Vihassatīti uggahaṇasajjhāyanamanasikārādīhi viharissati. Jātisaṃsāranti punappunaṃ jātisaṅkhātasaṃsāravaṭṭaṃ. Dukkhassantaṃ karissatīti dukkhassa antasaṅkhātaṃ nibbānaṃ sacchikarissati. Palālapuñjāhanti palālapuñjaṃ ahanti padacchedo. Tatiyaṃ ṭhānanti anāgāmiphalaṃ sandhāya vadati.
Tivassabhikkhukāleti upasampadato tīṇi vassāni assāti tivasso, tivasso ca so bhikkhu cāti tivassabhikkhu, tassa, tena vā upalakkhito kālo tivassabhikkhukālo, tasmiṃ. Yadā so tivasso bhikkhu nāma hoti, tadāti vuttaṃ hoti. Kammaṃ karotīti bhāvanākammaṃ karoti. Ganthakammanti ganthavisayaṃ uggahaṇādikammaṃ. Piṇḍāpacitiṃ katvāti antovasse temāsaṃ dinnapiṇḍassa kilesakkhayakaraṇena apacitiṃ pūjaṃ katvā. Piṇḍāpacitiṃ karonto hi bhikkhu yehi attano yo piṇḍapāto dinno, tesaṃ tassa mahapphalabhāvaṃ icchanto attano santānameva kilesakkhayakaraṇena visodhetvā arahattaṃ gaṇhāti.
Mahābhūtīti ettha pūjāvacano mahantasaddo, bhūtīti ca nāmekadesena tissabhūtittheraṃ ālapati. Bhavati hi nāmekadesenapi vohāro yathā 『『devadatto datto』』ti. Mahābhūtīti vā piyasamudāhāro, so mahati bhūti vibhūti puññañāṇādisampadā assāti mahābhūti. Channaṃ sepaṇṇigacchamūlanti sākhāpalāsādīhi channaṃ ghanacchāyaṃ sepaṇṇigacchamūlaṃ. Asubhakammaṭṭhānaṃ pādakaṃ katvāti kesādiasubhakoṭṭhāsabhāvanāya paṭiladdhaṃ upacārasamādhiṃ appanāsamādhiṃ vā pādakaṃ katvā. Asubhavisayaṃ upacārajjhānādikammamevettha upari pavattetabbabhāvanākammassa kāraṇabhāvato ṭhānanti kammaṭṭhānaṃ.
Sahassadvisahassasaṅkhāmattattā 『『mahāgaṇe』』ti vuttaṃ. Attano vasanaṭṭhānato therassa santikaṃ gantvāti attano vasanaṭṭhānato ākāsena gantvā vihārasamīpe otaritvā divāṭṭhāne nisinnattherassa santikaṃ gantvā. Kiṃ āgatosīti kiṃkāraṇā āgatosi. Sabbesu rattidivasabhāgesu okāsaṃ alabhantoti so kira thero 『『tuyhaṃ okāso na bhavissati, āvuso』』ti vuttepi 『『vitakkamāḷake ṭhitakāle pucchissāmi, bhante』』ti vatvā 『『tasmiṃ ṭhāne aññe pucchissantī』』ti vutte 『『bhikkhācāramagge, bhante』』ti vatvā 『『tatrāpi aññe pucchantī』』ti vutte dupaṭṭanivāsanaṭṭhāne, saṅghāṭipārupanaṭṭhāne, pattanīharaṇaṭṭhāne, gāme caritvā āsanasālāya yāgupītakāle, bhanteti. Tatthāpi therā attano kaṅkhaṃ vinodenti, āvusoti. Antogāmato nikkhamanakāle pucchissāmi, bhanteti. Tatrāpi aññe pucchanti, āvusoti. Antarāmagge, bhanteti. Bhojanasālāya bhattakiccapariyosāne, bhante. Divāṭṭhāne pādadhovanakāle, bhanteti. Tato paṭṭhāya yāva aruṇā apare pucchanti, āvusoti. Dantakaṭṭhaṃ gahetvā mukhadhovanatthaṃ gamanakāle, bhanteti. Tadāpi aññe pucchantīti. Mukhaṃ dhovitvā āgamanakāle, bhanteti. Tatrāpi aññe pucchissantīti. Senāsanaṃ pavisitvā nisinnakāle, bhanteti. Tatrāpi aññe pucchanti, āvusoti. Evaṃ sabbesu rattidivasabhāgesu yācamāno okāsaṃ na labhi, taṃ sandhāyetaṃ vuttaṃ – 『『evaṃ okāse asati maraṇassa kathaṃ okāsaṃ labhissathā』』ti. Bhante, nanu mukhaṃ dhovitvā senāsanaṃ pavisitvā tayo cattāro pallaṅke uṇhāpetvā yonisomanasikārakammaṃ karontānaṃ okāsalābhena bhavitabbaṃ siyāti adhippāyena vadati. Maṇivaṇṇeti indanīlamaṇivaṇṇe.
Ghaṭentassevāti vāyāmantasseva. Visuddhipavāraṇanti 『『parisuddho aha』』nti evaṃ pavattaṃ visuddhipavāraṇaṃ. Arahantānameva hesā pavāraṇā. Kāḷakaṃ vāti mahantaṃ kāḷakaṃ sandhāya vadati, tilako vāti khuddakaṃ sandhāya. Ubhayenapi sīlassa parisuddhabhāvameva vibhāveti.
Padhānakammikāti padhānakamme niyuttā. Laddhamagganti laddhūpāyaṃ, paṭhamameva laddhūpadesanti vuttaṃ hoti. Apattānīti chaḍḍitāni. Alābūneva sāradeti saradakāle vātātapahatāni tattha tattha vippakiṇṇaalābūni viya. Kāpotakānīti kapotakavaṇṇāni. Tāni disvāna kā ratīti tāni evarūpāni aṭṭhīni disvā tumhākaṃ kā nāma rati, nanu appamattakāpi rati kātuṃ na vaṭṭatiyevāti attho. Dutiyakathaṃ akathitapubboti attano vuḍḍhatarena saddhiṃ vuttavacanassa paccanīkaṃ dutiyakathaṃ akathitapubbo.
Tadaṅgena, tadaṅgassa pahānaṃ tadaṅgappahānaṃ. Yañhi rattibhāge samujjalitena dīpena andhakārassa viya tena tena vipassanāya avayavabhūtena ñāṇaṅgena paṭipakkhavaseneva tassa tassa pahātabbadhammassa pahānamidaṃ tadaṅgappahānaṃ nāma. Yathā kāmacchandādayo na cittaṃ pariyuṭṭhāya tiṭṭhanti, evaṃ pariyuṭṭhānassa nisedhanaṃ appavattikaraṇaṃ vikkhambhanaṃ vikkhambhanappahānaṃ. Yañhi sasevāle udake pakkhittena ghaṭena sevālassa viya tena tena lokiyasamādhinā nīvaraṇādīnaṃ paccanīkadhammānaṃ vikkhambhanamidaṃ vikkhambhanappahānaṃ nāma. Sammā upacchijjanti etena kilesāti samucchedo, pahīyanti etena kilesāti pahānaṃ, samucchedasaṅkhātaṃ pahānaṃ niravasesappahānanti samucchedappahānaṃ. Yañhi asanivicakkābhihatassa rukkhassa viya ariyamaggañāṇena saṃyojanādīnaṃ dhammānaṃ yathā na puna vattanti, evaṃ pahānamidaṃ samucchedappahānaṃ nāma. Paṭippassambhati vūpasammati kilesadaratho etāyāti paṭippassaddhi, phalaṃ, sāyeva pahānanti paṭippassaddhippahānaṃ. Sabbe kilesā sabbasaṅkhatā vā nissaranti apagacchanti etenāti nissaraṇaṃ, nibbānaṃ, tadeva pahānanti nissaraṇappahānaṃ. Paṭippassambhayamānanti paṭippassambhaṃ kilesavūpasamaṃ kurumānaṃ. Lokiyalokuttarehīti tadaṅgavikkhambhanappahānānaṃ lokiyattā, itaresaṃ lokuttarattā vuttaṃ.
Nimīyati phalaṃ etena uppajjanaṭṭhāne pakkhipamānaṃ viya hotīti nimittaṃ, kāraṇassetaṃ adhivacanaṃ. Asubhassa nimittaṃ, asubhameva vā nimittanti asubhanimittaṃ. Asubhanissitampi hi jhānaṃ nissite nissayavohārena asubhanti voharīyati yathā 『『mañcā ukkuṭṭhiṃ karontī』』ti. Tenevāha – 『『dasasu asubhesu uppannaṃ sārammaṇaṃ paṭhamajjhāna』』nti. Anicce aniccantiādinā nayena vuttassāti iminā catubbidhaṃ yonisomanasikāraṃ dasseti. Heṭṭhā cettha idha ca catubbidhassa ayonisomanasikārassa yonisomanasikārassa ca gahaṇaṃ niravasesadassanatthaṃ katanti daṭṭhabbaṃ. Tesu pana asubhe 『『asubha』』nti manasikāro idhādhippeto, tadanukūlattā vā itaresampi gahaṇaṃ daṭṭhabbaṃ.
Ekādasasu asubhesu paṭikūlākārassa uggaṇhanaṃ, yathā vā tattha uggahanimittaṃ uppajjati, tathā paṭipatti asubhanimittassa uggaho. Upacārappanāvahāya asubhabhāvanāya anuyuñjanaṃ asubhabhāvanānuyogo. Bhojane mattaññuno thinamiddhābhibhavābhāvā otāraṃ alabhamāno kāmacchando pahīyatīti vadanti. Bhojananissitaṃ pana āhāre paṭikūlasaññaṃ, tabbipariṇāmassa tadādhārassa tassa ca udariyabhūtassa asubhatādassanaṃ, kāyassa ca āhāraṭṭhitikatādassanaṃ yo uppādeti, so visesato bhojane pamāṇaññū nāma, tassa ca kāmacchando pahīyateva. Dasavidhañhi asubhanimittanti pākaṭavasena vuttaṃ. Kāyagatāsatiṃ pana gahetvā ekādasavidhampi asubhanimittaṃ veditabbaṃ.
Abhutvā udakaṃ piveti pānīyassa okāsadānatthaṃ cattāro pañca ālope abhutvā pānīyaṃ piveyyāti attho. Tena vuttaṃ – 『『catunnaṃpañcannaṃ ālopānaṃ okāse satī』』ti. Abhidhammaṭīkākārena panettha 『『cattāro pañca ālope, bhutvāna udakaṃ pive』』ti pāṭhaṃ parikappetvā aññathā attho vaṇṇito, so aṭṭhakathāya na sameti. Asubhakammikatissatthero dantaṭṭhidassāvī.
- Sattame mijjati hitapharaṇavasena siniyhatīti mitto, hitesī puggalo, tasmiṃ mitte bhavā, mittassa vā esāti mettā, hitesitā. Tattha 『『mettā』』ti vutte appanāpi upacāropi vaṭṭati sādhāraṇavacanabhāvatoti āha – 『『mettāti ettāvatā pubbabhāgopi vaṭṭatī』』ti. Api-saddo appanaṃ sampiṇḍeti. Appanaṃ appattāya mettāya suṭṭhu muccanassa abhāvato cetovimuttīti 『『appanāva adhippetā』』ti vuttaṃ.
Sattesu mettāyanassa hitūpasaṃhārassa uppādanaṃ pavattanaṃ mettānimittassa uggaho. Paṭhamuppanno mettāmanasikāro parato uppajjanakassa kāraṇabhāvato mettāmanasikārova mettānimittaṃ. Kammaṃyeva sakaṃ etesanti kammassakā, sattā, tabbhāvo kammassakatā, kammadāyādatā. Dosamettāsu yāthāvato ādīnavānisaṃsānaṃ paṭisaṅkhānavīmaṃsā idha paṭisaṅkhānaṃ. Mettāvihārīkalyāṇamittavantatā idha kalyāṇamittatā. Odissakaanodissakadisāpharaṇānanti attaatipiyamajjhattaverivasena odissakatā, sīmāsambhede kate anodissakatā, ekādidisāpharaṇavasena disāpharaṇatā mettāya uggahaṇe veditabbā. Vihāraracchagāmādivasena vā odissakadisāpharaṇaṃ. Vihārādiuddesarahitaṃ puratthimādidisāvasena anodissakadisāpharaṇaṃ. Evaṃ vā dvidhā uggahaṇaṃ sandhāya – 『『odissakaanodissakadisāpharaṇa』』nti vuttaṃ. Uggaho ca yāva upacārā daṭṭhabbo. Uggahitāya āsevanā bhāvanā. Tattha sabbe sattā, pāṇā, bhūtā, puggalā, attabhāvapariyāpannāti etesaṃ vasena pañcavidhā. Ekekasmiṃ averā hontu, abyāpajjhā, anīghā, sukhī attānaṃ pariharantūti catudhā pavattito vīsatividhā anodhisopharaṇā mettā. Sabbā itthiyo, purisā, ariyā, anariyā, devā, manussā, vinipātikāti sattādhikaraṇavasena pavattā sattavidhā aṭṭhavīsatividhā vā, dasahi disāhi disādhikaraṇavasena pavattā dasavidhā ca, ekekāya vā disāya sattādiitthādiaverādibhedena asītādhikacatusatappabhedā ca odhisopharaṇā veditabbā. Mettaṃ bhāventassāti mettājhānaṃ bhāventassa. Tvaṃ etassa kuddhotiādi paccavekkhaṇāvidhidassanaṃ. Appaṭicchitapaheṇakaṃ viyāti asampaṭicchitapaṇṇākāraṃ viya. Paṭisaṅkhāneti vīmaṃsāyaṃ. Vattaniaṭaviyaṃ attaguttattherasadise.
- Aṭṭhame kusaladhammasampaṭipattiyā paṭṭhapanasabhāvatāya tappaṭipakkhānaṃ visosanasabhāvatāya ca ārambhadhātuādito pavattavīriyanti āha – 『『paṭhamārambhavīriya』』nti. Yasmā paṭhamārambhamattassa kosajjavidhamanaṃ thāmagamanañca natthi, tasmā vuttaṃ – 『『kosajjato nikkhantattā tato balavatara』』nti. Yasmā pana aparāparuppattiyā laddhāsevanaṃ uparūpari visesaṃ āvahantaṃ ativiya thāmagatameva hoti, tasmā vuttaṃ – 『『paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavatara』』nti. Panūdanāyāti nīharaṇāya. Yathā mahato palighassa ugghāṭakajanassa mahanto ussāho icchitabbo, evamidhāpīti 『『nikkamo cetaso palighugghāṭanāyā』』ti vuttaṃ. Mahāparakkamo eva parena kataṃ bandhanaṃ chindeyya, evamidhāpīti vuttaṃ – 『『parakkamo cetaso bandhanacchedanāyā』』ti.
Āraddhaṃ saṃsādhitaṃ paripūritaṃ vīriyaṃ etassāti āraddhavīriyo, nipphannavīriyo, āraddhaṃ paṭṭhapitaṃ vīriyaṃ etassāti āraddhavīriyo. Vīriyārambhappasutoti āha – 『『āraddhavīriyassāti paripuṇṇavīriyassaceva paggahitavīriyassa cā』』ti. Catudosāpagatanti atilīnatādīhi catūhi dosehi apagataṃ. Catudosāpagatattameva vibhāveti 『『na ca atilīna』』ntiādinā. Atilīnañhi bhāvanācittaṃ kosajjapakkhikaṃ siyā, atipaggahitañca uddhaccapakkhikaṃ. Bhāvanāvīthiṃ anajjhogāhetvā saṅkocāpatti atilīnatā. Ajjhogāhetvā antosaṅkoco ajjhattaṃ saṃkhittatā. Atipaggahitatā accāraddhavīriyatā. Bahiddhā vikkhittatā bahivisaṭavitakkānudhāvanā. Tadetaṃ vīriyaṃ caṅkamādikāyikappayogāvahaṃ kāyikaṃ, tadaññaṃ cetasikaṃ. Rattidivassa pañca koṭṭhāseti pubbaṇhasāyanhapaṭhamamajjhimapacchimayāmasaṅkhāte pañca koṭṭhāse. Tadubhayampīti kāyikaṃ cetasikañca vīriyaṃ. Milakkhatissattherassa mahāsīvattherassa ca vatthu heṭṭhā dassitameva.
Pītimallakattherassa vatthu pana evaṃ veditabbaṃ. So kira gihikāle mallayuddhāya āhiṇḍanto tīsu rajjesu paṭākaṃ gahetvā tambapaṇṇidīpaṃ āgamma rājānaṃ disvā raññā katānuggaho ekadivasaṃ kilañcakāsanasālādvārena gacchanto 『『rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissatī』』ti (saṃ. ni. 3.33-34; 4.102; ma. ni. 1.247) natumhākavaggaṃ sutvā cintesi – 『『neva kira rūpaṃ attano, na vedanā』』ti. So taṃyeva aṅkusaṃ katvā nikkhamitvā mahāvihāraṃ gantvā pabbajjaṃ yācitvā pabbajito upasampanno dvemātikā paguṇaṃ katvā tiṃsa bhikkhū gahetvā avaravāliyaaṅgaṇaṃ gantvā samaṇadhammaṃ akāsi. Pādesu avahantesu jaṇṇukehi caṅkamati. Tamenaṃ rattiṃ eko migaluddako 『『migo』』ti maññamāno pahari, satti vinivijjhitvā gatā. So taṃ sattiṃ harāpetvā pahāramukhāni tiṇavaṭṭiyā pūrāpetvā pāsāṇapiṭṭhiyaṃ attānaṃ nisīdāpetvā okāsaṃ kāretvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā ukkāsitasaddena āgatānaṃ bhikkhūnaṃ byākaritvā imaṃ udānaṃ udānesi –
『『Bhāsitaṃ buddhaseṭṭhassa, sabbalokaggavādino;
Na tumhākaṃ idaṃ rūpaṃ, taṃ jaheyyātha bhikkhavo. (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106);
『『Aniccā vata saṅkhārā, uppādavayadhammino;
Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho』』ti. (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106; theragā. 1168);
Kuṭumbiyaputtatissattherassapi vatthu evaṃ veditabbaṃ. Sāvatthiyaṃ kira tisso nāma kuṭumbiyaputto cattālīsa hiraññakoṭiyo pahāya pabbajitvā agāmake araññe viharati, tassa kaniṭṭhabhātubhariyā 『『gacchatha, naṃ jīvitā voropethā』』ti pañcasate core pesesi, te gantvā theraṃ parivāretvā nisīdiṃsu. Thero āha – 『『kasmā āgatattha upāsakā』』ti? Taṃ jīvitā voropessāmāti. Pāṭibhogaṃ me upāsakā gahetvā ajjekarattiṃ jīvitaṃ dethāti. Ko te, samaṇa, imasmiṃ ṭhāne pāṭibhogo bhavissatīti? Thero mahantaṃ pāsāṇaṃ gahetvā ūruṭṭhīni bhinditvā 『『vaṭṭati upāsakā pāṭibhogo』』ti āha. Te apakkamitvā caṅkamanasīse aggiṃ katvā nipajjiṃsu. Therassa vedanaṃ vikkhambhetvā sīlaṃ paccavekkhato parisuddhasīlaṃ nissāya pītipāmojjaṃ uppajji. Tato anukkamena vipassanaṃ vaḍḍhento tiyāmarattiṃ samaṇadhammaṃ katvā aruṇuggamane arahattaṃ patto imaṃ udānaṃ udānesi –
『『Ubho pādāni bhinditvā, saññapessāmi vo ahaṃ;
Aṭṭiyāmi harāyāmi, sarāgamaraṇaṃ ahaṃ.
『『Evāhaṃ cintayitvāna, yathābhūtaṃ vipassisaṃ;
Sampatte aruṇuggamhi, arahattaṃ apāpuṇi』』nti. (visuddhi. 1.20; dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106);
Atibhojanenimittaggāhoti atibhojane thinamiddhassa nimittaggāho, 『『ettake bhutte taṃ bhojanaṃ thinamiddhassa kāraṇaṃ hoti, ettake na hotī』』ti thinamiddhassa kāraṇākāraṇaggāho hotīti attho. Byatirekavasena cetaṃ vuttaṃ, tasmā ettake bhutte taṃ bhojanaṃ thinamiddhassa kāraṇaṃ na hotīti bhojane mattaññutāva atthato dassitāti daṭṭhabbaṃ. Tenāha – 『『catupañca…pe… taṃ na hotī』』ti. Divā sūriyālokanti divā gahitanimittaṃ sūriyālokaṃ rattiyaṃ manasikarontassapīti evamettha attho veditabbo. Dhutaṅgānaṃ vīriyanissitattā vuttaṃ – 『『dhutaṅganissitasappāyakathāyapī』』ti.
-
Navame jhānena vā vipassanāya vā vūpasamitacittassāti jhānena vā vipassanāya vā avūpasamakarakilesavigamanena vūpasamitacittassa. Kukkuccampi katākatānusocanavasena pavattamānaṃ cetaso avūpasamāvahatāya uddhaccena samānalakkhaṇanti ubhayassa pahānakāraṇaṃ abhinnaṃ katvā vuttaṃ. Bahussutassa ganthato atthato ca suttādīni vicārentassa tabbahulavihārino atthavedādippaṭilābhasambhavato vikkhepo na hoti. Yathā vidhippaṭipattiyā yathānurūpapattikārappavattiyā ca vikkhepo ca katākatānusocanañca na hotīti 『『bāhusaccenapi uddhaccakukkuccaṃ pahīyatī』』ti āha. Yadaggena bāhusaccena uddhaccakukkuccaṃ pahīyati, tadaggena paripucchakatāvinayappakataññutāhipi taṃ pahīyatīti daṭṭhabbaṃ. Vuddhasevitā ca vuddhasīlitaṃ āvahatīti cetaso vūpasamakarattā 『『uddhaccakukkuccappahānakārī』』ti vuttaṃ, vuddhataṃ pana anapekkhitvā kukkuccavinodakā vinayadharā kalyāṇamittāti vuttāti daṭṭhabbaṃ. Vikkhepo ca pabbajitānaṃ yebhuyyena kukkuccahetuko hotīti 『『kappiyākappiyaparipucchābahulassā』』tiādinā vinayanayeneva paripucchakatādayo niddiṭṭhā.
-
Dasame bahussutānaṃ dhammasabhāvāvabodhasambhavato vicikicchā anavakāsā evāti āha – 『『bāhusaccenapi…pe… vicikicchā pahīyatī』』ti. Kāmaṃ bāhusaccaparipucchakatāhi sabbāpi aṭṭhavatthukā vicikicchā pahīyati, tathāpi ratanattayavicikicchāmūlikā sesavicikicchāti āha – 『『tīṇi ratanāni ārabbha paripucchābahulassapī』』ti. Ratanattayaguṇāvabodhehi 『『satthari kaṅkhatī』』tiādivicikicchāya asambhavoti. Vinaye pakataññutā 『『sikkhāya kaṅkhatī』』ti (dha. sa. 1008; vibha. 915) vuttāya vicikicchāya pahānaṃ karotīti āha – 『『vinaye ciṇṇavasībhāvassapī』』ti. Okappaniyasaddhāsaṅkhātaadhimokkhabahulassāti saddheyyavatthuno anuppavisanasaddhāsaṅkhātaadhimokkhena adhimuccanabahulassa. Adhimuccanañca adhimokkhuppādanamevāti daṭṭhabbaṃ. Saddhāya vā taṃninnapoṇatā adhimutti adhimokkho . Nīvaraṇānaṃ paccayassa ceva paccayaghātassa ca vibhāvitattā vuttaṃ – 『『vaṭṭavivaṭṭaṃ kathita』』nti.
Nīvaraṇappahānavaggavaṇṇanā niṭṭhitā.
-
Akammaniyavaggavaṇṇanā
-
Tatiyassa paṭhame abhāvitanti samathavipassanābhāvanāvasena na bhāvitaṃ tathā abhāvitattā. Tañhi 『『avaḍḍhita』』nti vuccati paṭipakkhābhibhavena paribrūhanābhāvato. Tenāha bhagavā – 『『akammaniyaṃ hotī』』ti.
-
Dutiye vuttavipariyāyena attho veditabbo. Paṭhameti tatiyavaggassa paṭhamasutte. Vaṭṭavasenāti vipākavaṭṭavasena. Tebhūmakavaṭṭanti tebhūmakavipākavaṭṭaṃ. Vaṭṭapaṭilābhāya kammanti vipākavaṭṭassa paṭilābhāya upanissayabhūtaṃ kammaṃ, tassa sahāyabhūtaṃ kilesavaṭṭampi kammaggahaṇeneva saṅgahitanti daṭṭhabbaṃ. Vivaṭṭapaṭilābhāya kammanti vivaṭṭādhigamassa upanissayabhūtaṃ kammaṃ. Yaṃ pana carimabhavanibbattakaṃ kammaṃ, taṃ vivaṭṭappaṭilābhāya kammaṃ hoti, na hotīti? Na hoti vaṭṭapādakabhāvato. Carimabhavapaṭisandhi viya pana vivaṭṭūpanissayoti sakkā viññātuṃ. Na hi kadāci tihetukapaṭisandhiyā vinā visesādhigamo sambhavati. Imesu suttesūti imesu pana paṭhamadutiyasuttesu yathākkamaṃ vaṭṭavivaṭṭameva kathitaṃ.
-
Tatiye abhāvitanti ettha bhāvanā nāma samādhibhāvanā. Sā yattha āsaṅkitabbā, taṃ kāmāvacarapaṭhamamahākusalacittādiabhāvitanti adhippetanti āha – 『『devamanussasampattiyo』』tiādi.
-
Catutthe yasmā cittanti vivaṭṭavaseneva uppannacittaṃ adhippetaṃ, tasmā jātijarābyādhimaraṇasokādidukkhassa anibbattanato mahato atthāya saṃvattatīti yojanā veditabbā.
25-26. Pañcamachaṭṭhesu uppannanti avigatuppādādikhaṇattayampi abhāvitaṃ bhāvanārahitaṃ apātubhūtameva paṇḍitasammatassa uppannakiccassa asādhanato yathā 『『aputto』』ti. So hi samattho hutvā pitu puttakiccaṃ asādhento aputtoti loke vuccati, evaṃ sampadamidaṃ. Tenāha – 『『kasmā』』tiādi. Tesu dhammesūti lokuttarapādakajjhānādīsu. Thero pana matthakappattameva bhāvitaṃ cittaṃ dassento 『『maggacittamevā』』ti āha.
27-28. Sattamaṭṭhamesu punappunaṃ akatanti bhāvanābahulīkāravasena punappunaṃ na kataṃ. Imānipi dveti imesu dvīsu suttesu āgatāni imānipi dve cittāni.
29-30. Navame adhivahatīti āneti. Dukkhenāti kicchena. Duppesanatoti dukkhena pesetabbato. Matthakappattaṃ vipassanāsukhaṃ pākatikajjhānasukhato santatarapaṇītataramevāti āha – 『『jhānasukhato vipassanāsukha』』nti. Tenāha bhagavā –
『『Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;
Amānusī rati hoti, sammā dhammaṃ vipassato.
『『Yato yato sammasati, khandhānaṃ udayabbayaṃ;
Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata』』nti. (dha. pa. 374);
Tañhi cittaṃ vissaṭṭhaindavajirasadisaṃ amoghabhāvato.
Akammaniyavaggavaṇṇanā niṭṭhitā.
- Adantavaggavaṇṇanā
31-36. Catutthassa paṭhame adantanti cittabhāvanāya vinā na dantaṃ. Tenāha – 『『satisaṃvararahita』』nti. Catutthe tatiye vuttavipariyāyena attho veditabbo. Pañcamachaṭṭhesu purimasadisoyevāti tatiyacatutthasadiso eva.
37-38. Sattamaṭṭhamesu upamā panetthāti yathā paṭhamādīsu adantahatthiassādayo upamābhāvena gahitā, evamettha satthamaṭṭhamesu 『『asaṃvutagharadvārādivasena veditabbā』』ti vuttaṃ.
39-40. Navamadasamesu catūhipi padehīti adantādīhi catūhi padehi yojetvā navamadasamāni suttāni vuttānīti yojanā.
Adantavaggavaṇṇanā niṭṭhitā.
-
Paṇihitaacchavaggavaṇṇanā
-
Pañcamassa paṭhame upamāva opammaṃ, so eva attho, tasmiṃ opammatthe bodhetabbe nipāto. Seyyathāpīti yathāti attho. Ettha ca tatra bhagavā katthaci atthena upamaṃ parivāretvā dasseti vatthasutte viya, pāricchattakopama (a. ni. 7.69) aggikkhandhopamādi (a. ni. 7.72) suttesu viya ca. Katthaci upamāya atthaṃ parivāretvā dasseti loṇambilasutte (a. ni. 3.101) viya, suvaṇṇakārasattasūriyopamādisuttesu (a. ni. 7.66) viya ca. Imasmiṃ pana sālisūkopame upamāya atthaṃ parivāretvā dassento 『『seyyathāpi, bhikkhave』』tiādimāhāti potthakesu likhanti, taṃ majjhimaṭṭhakathāya vatthasuttavaṇṇanāya (ma. ni. aṭṭha. 1.70) na sameti. Tattha hi idaṃ vuttaṃ –
Seyyathāpi, bhikkhave, vatthanti upamāvacanamevetaṃ. Upamaṃ karonto ca bhagavā katthaci paṭhamaṃyeva upamaṃ dassetvā pacchā atthaṃ dasseti, katthaci paṭhamaṃ atthaṃ dassetvā pacchā upamaṃ, katthaci upamāya atthaṃ parivāretvā dasseti, katthaci atthena upamaṃ. Tathā hesa 『『seyyathāpissu, bhikkhave, dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyyā』』ti sakalampi devadūtasuttaṃ (ma. ni. 3.261 ādayo) upamaṃ paṭhamaṃ dassetvā pacchā atthaṃ dassento āha. 『『Tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi, ākāse』』tiādinā pana nayena sakalampi iddhividhaṃ atthaṃ paṭhamaṃ dassetvā pacchā upamaṃ dassento āha. 『『Seyyathāpi, brāhmaṇapuriso sāratthiko sāragavesī』』tiādinā (ma. ni. 1.314) nayena sakalampi cūḷasāropamasuttaṃ upamāya atthaṃ parivāretvā dassento āha. 『『Idha pana, bhikkhave, ekacce kulaputtā dhammaṃ pariyāpuṇanti suttaṃ…pe… seyyathāpi, bhikkhave, puriso alagaddatthiko』』tiādinā nayena sakalampi alagaddasuttaṃ (ma. ni. 1.238) mahāsāropamasuttanti evamādīni suttāni atthena upamaṃ parivāretvā dassento āha. Svāyaṃ idha paṭhamaṃ upamaṃ dassetvā pacchā atthaṃ dassetīti.
Ettha hi cūḷasāropamādīsu (ma. ni. 1.312) paṭhamaṃ upamaṃ vatvā tadanantaraṃ upameyyatthaṃ vatvā puna upamaṃ vadanto upamāya atthaṃ parivāretvā dassetīti vutto. Alagaddūpamasuttādīsu pana atthaṃ paṭhamaṃ vatvā tadanantaraṃ upamaṃ vatvā puna atthaṃ vadanto atthena upamaṃ parivāretvā dassetīti vutto. Tenevettha līnatthappakāsiniyaṃ vuttaṃ – 『『upameyyatthaṃ paṭhamaṃ vatvā tadanantaraṃ atthaṃ vatvā puna upamaṃ vadanto upamāya atthaṃ parivāretvā dassetī』』ti vutto. Atthena upamaṃ parivāretvāti etthāpi eseva nayoti. Idha pana katthaci atthena upamaṃ parivāretvā dasseti. 『『Vatthasutte viya pāricchattakopamaaggikkhandhopamādisuttesu viya cā』』ti vuttaṃ. Tattha vatthasutte tāva 『『seyyathāpi, bhikkhave, vatthaṃ saṃkiliṭṭhaṃ malaggahitaṃ, tamenaṃ rajako yasmiṃ yasmiṃ raṅgajāte upasaṃhareyya. Yadi nīlakāya, yadi pītakāya, yadi lohitakāya, yadi mañjiṭṭhakāya, durattavaṇṇamevassa aparisuddhavaṇṇamevassa. Taṃ kissa hetu? Aparisuddhattā, bhikkhave, vatthassa. Evameva kho, bhikkhave, citte saṃkiliṭṭhe duggati pāṭikaṅkhā』』tiādinā (ma. ni. 1.70) paṭhamaṃ upamaṃ dassetvā pacchā upameyyattho vutto, na pana paṭhamaṃ atthaṃ vatvā tadanantaraṃ upamaṃ dassetvā puna attho vutto. Yena katthaci atthena upamaṃ parivāretvā dasseti. Vatthasutte viyāti vadeyya.
Tathā pāricchattakopamepi 『『yasmiṃ, bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro paṇḍupalāso hoti, attamanā, bhikkhave, devā tāvatiṃsā, tasmiṃ samaye honti paṇḍupalāso dāni pāricchattako koviḷāro, na cirasseva dāni pannapalāso bhavissati…pe… evameva kho, bhikkhave, yasmiṃ samaye ariyasāvako agārasmā anagāriyaṃ pabbajjāya ceteti. Paṇḍupalāso, bhikkhave, ariyasāvako tasmiṃ samaye hotī』』tiādinā (a. ni. 7.69) paṭhamaṃ upamaṃ dassetvā pacchā attho vutto. Aggikkhandhopame 『『passatha no tumhe, bhikkhave, amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtanti. Evaṃ, bhanteti. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho varaṃ yaṃ amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āliṅgetvā upanisīdeyya vā upanipajjeyya vā, yaṃ khattiyakaññaṃ vā brāhmaṇakaññaṃ vā gahapatikaññaṃ vā mudutalunahatthapādaṃ āliṅgetvā upanisīdeyya vā upanipajjeyya vā』』tiādinā (a. ni. 7.72) paṭhamaṃ upamaṃyeva dassetvā pacchā attho vutto, na pana paṭhamaṃ atthaṃ vatvā tadanantaraṃ upamaṃ dassetvā puna attho vutto, tasmā 『『katthaci atthena upamaṃ parivāretvā dasseti vatthasutte viya pāricchattakopamaaggikkhandhopamādisuttesu viya cā』』ti na vattabbaṃ.
Keci panettha evaṃ vaṇṇayanti 『『atthaṃ paṭhamaṃ vatvā pacchā ca upamaṃ dassento atthena upamaṃ parivāretvā dasseti nāma, upamaṃ pana paṭhamaṃ vatvā pacchā atthaṃ dassento upamāya atthaṃ parivāretvā dasseti nāma, tadubhayassapi āgataṭṭhānaṃ nidassento 『vatthasutte viyā』tiādimāhā』』ti. Tampi 『『katthaci atthena upamaṃ parivāretvā dasseti vatthasutte viya pāricchattakopamaaggikkhandhopamādisuttesu viya cā』』ti vattabbaṃ, evañca vuccamāne 『『katthaci upamāya atthaṃ parivāretvā dasseti loṇambilasutte viyā』』ti visuṃ na vattabbaṃ 『『aggikkhandhopamādisutte viyā』』ti ettha ādisaddeneva saṅgahitattā. Loṇambilasuttepi hi –
『『Seyyathāpi, bhikkhave, paṇḍito byatto kusalo sūdo rājānaṃ vā rājamahāmattaṃ vā nānaccayehi sūpehi paccupaṭṭhito assa ambilaggehipi tittakaggehipi kaṭukaggehipi madhuraggehipi khārikehipi akhārikehipi loṇikehipi aloṇikehipi.
『『Sa kho so, bhikkhave, paṇḍito byatto kusalo sūdo sakassa bhattassa nimittaṃ uggaṇhāti 『idaṃ vā me ajja bhattasūpeyyaṃ ruccati, imassa vā abhiharati, imassa vā bahuṃ gaṇhāti, imassa vā vaṇṇaṃ bhāsati. Ambilaggaṃ vā me ajja bhattasūpeyyaṃ ruccati, ambilaggassa vā abhiharati, ambilaggassa vā bahuṃ gaṇhāti, ambilaggassa vā vaṇṇaṃ bhāsati…pe… aloṇikassa vā vaṇṇaṃ bhāsatī』ti. Sa kho so, bhikkhave, paṇḍito byatto kusalo sūdo lābhī ceva hoti acchādanassa, lābhī vetanassa, lābhī abhihārānaṃ. Taṃ kissa hetu? Tathā hi so, bhikkhave, paṇḍito byatto kusalo sūdo sakassa bhattanimittaṃ uggaṇhāti. Evameva kho, bhikkhave, idhekacco paṇḍito byatto kusalo bhikkhu kāye kāyānupassī viharati…pe… vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa dhammesu dhammānupassino viharato cittaṃ samādhiyati, upakkilesā pahīyanti, so taṃ nimittaṃ uggaṇhāti.
『『Sa kho, bhikkhave, paṇḍito byatto kusalo bhikkhu lābhī ceva hoti diṭṭheva dhamme sukhavihārānaṃ, lābhī hoti satisampajaññassa. Taṃ kissa hetu? Tathā hi so, bhikkhave, paṇḍito byatto kusalo bhikkhu sakassa cittassa nimittaṃ uggaṇhātī』』ti (saṃ. ni. 5.374) –
Evaṃ paṭhamaṃ upamaṃ dassetvā pacchā attho vutto. 『『Suvaṇṇakārasūriyopamādisuttesu viya cā』』ti idañca udāharaṇamattena saṅgahaṃ gacchati suvaṇṇakārasuttādīsu paṭhamaṃ upamāya adassitattā. Etesu hi suvaṇṇakāropamasutte (a. ni. 3.103) tāva –
『『Adhicittamanuyuttena, bhikkhave, bhikkhunā tīṇi nimittāni kālena kālaṃ manasi kātabbāni, kālena kālaṃ samādhinimittaṃ manasi kātabbaṃ, kālena kālaṃ paggahanimittaṃ manasi kātabbaṃ, kālena kālaṃ upekkhānimittaṃ manasi kātabbaṃ. Sace, bhikkhave, adhicittamanuyutto bhikkhu ekantaṃ samādhinimittaṃyeva manasi kareyya, ṭhānaṃ taṃ cittaṃ kosajjāya saṃvatteyya. Sace, bhikkhave, adhicittamanuyutto bhikkhu ekantaṃ paggahanimittaṃyeva manasi kareyya, ṭhānaṃ taṃ cittaṃ uddhaccāya saṃvatteyya. Sace, bhikkhave, adhicittamanuyutto bhikkhu ekantaṃ upekkhānimittaṃyeva manasi kareyya, ṭhānaṃ taṃ cittaṃ na sammā samādhiyeyya āsavānaṃ khayāya. Yato ca kho, bhikkhave, adhicittamanuyutto bhikkhu kālena kālaṃ samādhinimittaṃ…pe… paggahanimittaṃ…pe… upekkhānimittaṃ manasi karoti, taṃ hoti cittaṃ muduñca kammaniyañca pabhassarañca, na ca pabhaṅgu, sammā samādhiyati āsavānaṃ khayāya.
『『Seyyathāpi, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṃ bandheyya, ukkaṃ bandhitvā ukkāmukhaṃ ālimpeyya, ukkāmukhaṃ ālimpitvā saṇḍāsena jātarūpaṃ gahetvā ukkāmukhe pakkhipeyya, ukkāmukhe pakkhipitvā kālena kālaṃ abhidhamati, kālena kālaṃ udakena paripphoseti, kālena kālaṃ ajjhupekkhati. Sace, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ abhidhameyya, ṭhānaṃ taṃ jātarūpaṃ daheyya. Sace, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ udakena paripphoseyya, ṭhānaṃ taṃ jātarūpaṃ nibbāpeyya. Sace, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ ajjhupekkheyya, ṭhānaṃ taṃ jātarūpaṃ na sammā paripākaṃ gaccheyya. Yato ca kho, bhikkhave, suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ kālena kālaṃ abhidhamati, kālena kālaṃ udakena paripphoseti, kālena kālaṃ ajjhupekkhati, taṃ hoti jātarūpaṃ muduñca kammaniyañca pabhassarañca, na ca pabhaṅgu, sammā upeti kammāya. Yassā yassā ca piḷandhanavikatiyā ākaṅkhati, yadi paṭṭikāya yadi kuṇḍalāya yadi gīveyyakena yadi suvaṇṇamālāya, tañcassa atthaṃ anubhoti.
『『Evameva kho, bhikkhave, adhicittamanuyuttena bhikkhu…pe… sammā samādhiyati āsavānaṃ khayāya. Yassa yassa ca abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane』』ti (a. ni. 3.103) –
Evaṃ paṭhamaṃ atthaṃ dassetvā tadatantaraṃ upamaṃ vatvā punapi attho evaṃ paṭhamaṃ atthaṃ dassetvā tadanantaraṃ upamaṃ vatvā punapi attho vutto.
Sattasūriyopame ca –
『『Aniccā, bhikkhave, saṅkhārā, adhuvā, bhikkhave, saṅkhārā, anassāsikā, bhikkhave, saṅkhārā, yāvañcidaṃ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccituṃ. Sineru, bhikkhave, pabbatarājā caturāsītiyojanasahassāni āyāmena, caturāsītiyojanasahassāni vitthārena, caturāsītiyojanasahassāni mahāsamudde ajjhogāḷho, caturāsītiyojanasahassāni mahāsamuddā accuggato. Hoti so kho, bhikkhave, samayo, yaṃ kadāci karahaci dīghassa addhuno accayena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni devo na vassati, deve kho pana, bhikkhave, avassante ye kecime bījagāmabhūtagāmā osadhitiṇavanappatayo, te ussussanti visussanti na bhavanti. Evaṃ aniccā, bhikkhave, saṅkhārā, evaṃ adhuvā, bhikkhave, saṅkhārā』』tiādinā (a. ni. 7.66) –
Paṭhamaṃ atthaṃ dassetvā tadanantaraṃ upamaṃ vatvā punapi attho vutto. Atha vā 『『sūriyassa, bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ, yadidaṃ aruṇuggaṃ. Evameva kho, bhikkhave, bhikkhuno ariyassa aṭṭhaṅgikassa maggassa uppādāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ, yadidaṃ kalyāṇamittatā』』ti yadetaṃ saṃyuttanikāye (saṃ. ni. 5.49) āgataṃ, taṃ idha sūriyopamasuttanti adhippetaṃ siyā. Tampi 『『katthaci upamāya atthaṃ parivāretvā dassetī』』ti iminā na sameti paṭhamaṃ upamaṃ vatvā tadanantaraṃ atthaṃ dassetvā puna upamāya avuttattā. Paṭhamameva hi tattha upamā dassitā, 『『imasmiṃ pana sālisūkopame upamāya atthaṃ parivāretvā dassento seyyathāpi, bhikkhaveti ādimāhā』』ti. Idampi vacanamasaṅgahitaṃ vatthasuttassa imassa ca visesābhāvato. Ubhayatthāpi hi paṭhamaṃ upamaṃ dassetvā pacchā attho vutto , tasmā evamettha pāṭhena bhavitabbaṃ 『『tatra bhagavā katthaci paṭhamaṃyeva upamaṃ dassetvā pacchā atthaṃ dasseti vatthasutte viya pāricchattakopama- (a. ni. 7.69) aggikkhandhopamādisuttesu (a. ni. 7.72) viya ca, katthaci atthena upamaṃ parivāretvā dasseti suvaṇṇakārasattasūriyopamādisuttesu (a. ni. 7.66) viya, imasmiṃ pana sālisūkopame paṭhamaṃ upamaṃ dassetvā pacchā atthaṃ dassento seyyathāpi, bhikkhaveti ādimāhā』』ti. Aññathā majjhimaṭṭhakathāya virujjhati. Idhāpi ca pubbenāparaṃ na sameti. Majjhimaṭṭhakathāya vuttanayeneva vā idhāpi pāṭho gahetabbo.
Kaṇasadiso sāliphalassa tuṇḍe uppajjanakavālo sālisūkaṃ, tathā yavasūkaṃ. Sūkassa tanukabhāvato bhedavato bhedo nātimahā hotīti āha – 『『bhindissati, chaviṃ chindissatīti attho』』ti. Yathā micchāṭhapitasālisūkādi akkantampi hatthādiṃ na bhindati bhindituṃ ayoggabhāvena ṭhitattā, evaṃ ācayagāmicittaṃ avijjaṃ na bhindati bhindituṃ ayoggabhāvena uppannattāti imamatthaṃ dasseti 『『micchāṭhapitenā』』tiādinā. Aṭṭhasu ṭhānesūti 『『dukkhe aññāṇa』』ntiādinā vuttesu dukkhādīsu catūsu saccesu pubbantādīsu catūsu cāti aṭṭhasu ṭhānesu. Ghanabahalanti cirakālaparibhāvanāya ativiya bahalaṃ. Mahāvisayatāya mahāpaṭipakkhatāya bahuparivāratāya bahudukkhatāya ca mahatī avijjāti mahāavijjā. Taṃ mahāavijjaṃ. Mahāsaddo hi bahubhāvatthopi hoti 『『mahājano』』tiādīsu viya. Taṇhāvānato nikkhantabhāvenāti tattha taṇhāya abhāvameva vadati.
-
Dutiye pādeneva avamaddite akkantanti vuccamāne hatthena avamadditaṃ akkantaṃ viya akkantanti ruḷhī hesāti āha – 『『akkantanteva vutta』』nti. Ariyavohāroti ariyadesavāsīnaṃ vohāro. Mahantaṃ aggahetvā appamattakasseva gahaṇe payojanaṃ dassetuṃ – 『『kasmā panā』』tiādi āraddhaṃ. Tena 『『vivaṭṭūpanissayakusalaṃ nāma yoniso uppāditaṃ appaka』』nti na cintetabbaṃ, anukkamena laddhapaccayaṃ hutvā vaḍḍhamānaṃ khuddakanadī viya pakkhandamahoghā samuddaṃ, anukkamena nibbānamahāsamuddameva purisaṃ pāpetīti dīpeti. Paccekabodhiṃ buddhabhūminti ca paccatte upayogavacanaṃ. Vaṭṭavivaṭṭaṃ kathitanti yathākkamena vuttaṃ.
-
Tatiye dosena paduṭṭhacittanti sampayuttadhammānaṃ, yasmiṃ santāne uppajjati, tassa ca dūsanena visasaṃsaṭṭhapūtimuttasadisena dosena padūsitacittaṃ. Attano cittenāti attano cetopariyañāṇena sabbaññutaññāṇena vā sahitena cittena. Paricchinditvāti ñāṇena paricchinditvā . Iṭṭhākārena etīti ayo, sukhaṃ. Sabbaso apeto ayo etassa, etasmāti vā apāyo, kāyikassa cetasikassa ca dukkhassa gati pavattiṭṭhānanti duggati, kāraṇāvasena vividhaṃ vikārena ca nipātiyanti etthāti vinipāto, appakopi natthi ayo sukhaṃ etthāti nirayoti evamettha attho veditabbo.
-
Catutthe saddhāpasādena pasannanti saddhāsaṅkhātena pasādena pasannaṃ, na indriyānaṃ avippasannatāya. Sukhassa gatinti sukhassa pavattiṭṭhānaṃ. Sukhamevettha gacchanti, na dukkhanti vā sugati. Manāpiyarūpāditāya saha aggehīti saggaṃ, lokaṃ.
-
Pañcame pariḷāhavūpasamakaro rahado etthāti rahado, udakapuṇṇo rahado udakarahado. Udakaṃ dahati dhāretīti udakadaho. Āviloti kalalabahulatāya ākulo. Tenāha – 『『avippasanno』』ti. Luḷitoti vātena āloḷito. Tenāha – 『『aparisaṇṭhito』』ti. Vātābhighātena vīcitaraṅgamalasamākulatāya hi parito na saṇṭhito vā aparisaṇṭhito. Vātābhighātena udakassa ca appabhāvena kalalībhūto kaddamabhāvappattoti āha – 『『kaddamībhūto』』ti. Sippiyo muttasippiādayo. Sambukā saṅkhasalākavisesā. Carantampi tiṭṭhantampīti yathālābhavacanametaṃ daṭṭhabbaṃ. Tameva hi yathālābhavacanataṃ dassetuṃ – 『『etthā』』tiādi āraddhaṃ.
Pariyonaddhenāti paṭicchāditena. Tayidaṃ kāraṇena āvilabhāvassa dassanaṃ. Diṭṭhadhamme imasmiṃ attabhāve bhavo diṭṭhadhammiko, so pana lokiyopi hoti lokuttaropīti āha – 『『lokiyalokuttaramissako』』ti. Pecca samparetabbato samparāyo, paraloko. Tenāha – 『『so hi parattha atthoti parattho』』ti. Iti dvidhāpi sakasantatipariyāpanno eva gahitoti itarampi saṅgahetvā dassetuṃ – 『『apicā』』tiādimāha. Ayanti kusalakammapathasaṅkhāto dasavidho dhammo. Satthantarakappāvasāneti idaṃ tassa āsannabhāvaṃ sandhāya vuttaṃ. Yassa kassaci antarakappassāvasāneti veditabbaṃ. Ariyānaṃ yuttanti ariyānaṃ ariyabhāvāya yuttaṃ, tato eva ariyabhāvaṃ kātuṃ samatthaṃ. Ñāṇameva ñeyyassa paccakkhakaraṇaṭṭhena dassananti āha – 『『ñāṇameva hī』』tiādi. Kiṃ pana tanti āha – 『『dibbacakkhū』』tiādi.
-
Chaṭṭhe acchoti tanuko. Tanubhāvameva hi sandhāya 『『abahalo』』ti vuttaṃ. Yasmā pasanno nāma accho na bahalo, tasmā 『『pasannotipi vaṭṭatī』』ti vuttaṃ. Vippasannoti visesena pasanno . So pana sammā pasanno nāma hotīti āha – 『『suṭṭhu pasanno』』ti. Anāviloti akaluso. Tenāha – 『『parisuddho』』tiādi. Saṅkhanti khuddakasevālaṃ, yaṃ 『『tilabījaka』』nti vuccati. Sevālanti kaṇṇikasevālaṃ. Paṇakanti udakamalaṃ. Cittassa āvilabhāvo nīvaraṇahetukoti āha – 『『anāvilenāti pañcanīvaraṇavimuttenā』』ti.
-
Sattame rukkhajātānīti ettha jātasaddena padavaḍḍhanameva kataṃ yathā 『『kosajāta』』nti āha – 『『rukkhānamevetaṃ adhivacana』』nti. Koci hi rukkho vaṇṇena aggo hoti yathā taṃ rattacandanādi. Koci gandhena yathā taṃ gosītacandanaṃ. Koci rasena khadirādi. Koci thaddhatāya campakādi. Maggaphalāvahatāya vipassanāvasena bhāvitampi gahitaṃ. 『『Tattha tattheva sakkhibhabbataṃ pāpuṇātī』』ti (a. ni. 3.103) vacanato 『『abhiññāpādakacatutthajjhānacittameva, āvuso』』ti phussamittatthero vadati.
-
Aṭṭhame cittassa parivattanaṃ uppādanirodhā evāti āha – 『『evaṃ lahuṃ uppajjitvā lahuṃ nirujjhanaka』』nti. Adhimattapamāṇattheti atikkantapamāṇatthe, pamāṇātītatāyanti attho. Tenāha – 『『ativiya na sukarā』』ti. Cakkhuviññāṇampi adhippetamevāti sabbassapi cittassa samānakhaṇattā vuttaṃ. Cittassa ativiya lahuparivattibhāvaṃ theravādena dīpetuṃ – 『『imasmiṃ panatthe』』tiādi vuttaṃ. Cittasaṅkhārāti sasampayuttaṃ cittaṃ vadati. Vāhasatānaṃ kho, mahārāja, vīhīnanti potthakesu likhanti, 『『vāhasataṃ kho, mahārāja, vīhīna』』nti pana pāṭhena bhavitabbaṃ. Milindapañhepi (mi. pa. 4.1.2) hi katthaci ayameva pāṭho dissati. 『『Vāhasatāna』』nti vā paccatte sāmivacanaṃ byattayena vuttanti daṭṭhabbaṃ. Aḍḍhacūḷanti thokena ūnaṃ upaḍḍhaṃ. Kassa pana upaḍḍhanti? Adhikārato vāhassāti viññāyati. 『『Aḍḍhacuddasa』』nti keci. 『『Aḍḍhacatuttha』』nti apare. Sādhikaṃ diyaḍḍhasataṃ vāhāti daḷhaṃ katvā vadanti, vīmaṃsitabbaṃ. Catunāḷiko tumbo. Pucchāya abhāvenāti 『『sakkā pana, bhante, upamaṃ kātu』』nti evaṃ pavattāya pucchāya abhāvena na katā upamā. Dhammadesanāpariyosāneti sannipatitaparisāya yathāraddhadhammadesanāya pariyosāne.
-
Navame pabhassaranti pariyodātaṃ sabhāvaparisuddhaṭṭhena. Tenāha – 『『paṇḍaraṃ parisuddha』』nti. Pabhassaratādayo nāma vaṇṇadhātuyaṃ labbhanakavisesāti āha – 『『kiṃ pana cittassa vaṇṇo nāma atthī』』ti? Itaro arūpatāya 『『natthī』』ti paṭikkhipitvā pariyāyakathā ayaṃ tādisassa cittassa parisuddhabhāvanādīpanāyāti dassento 『『nīlādīna』』ntiādimāha. Tathā hi 『『so evaṃ samāhite citte parisuddhe pariyodāte』』ti (dī. ni. 1.243-244; ma. ni. 1.384-386, 431-433; pārā. 12-13) vuttaṃ . Tenevāha – 『『idampi nirupakkilesatāya parisuddhanti pabhassara』』nti. Kiṃ pana bhavaṅgacittaṃ nirupakkilesanti? Āma sabhāvato nirupakkilesaṃ, āgantukaupakkilesavasena pana siyā upakkiliṭṭhaṃ. Tenāha – 『『tañca kho』』tiādi. Tattha attano tesañca bhikkhūnaṃ paccakkhabhāvato pubbe 『『ida』』nti vatvā idāni paccāmasanavasena 『『ta』』nti āha. Ca-saddo atthūpanayane. Kho-saddo vacanālaṅkāre, avadhāraṇe vā. Vakkhamānassa atthassa nicchitabhāvato bhavaṅgacittena sahāvaṭṭhānābhāvato upakkilesānaṃ āgantukatāti āha – 『『asahajātehī』』tiādi. Rāgādayo upecca cittasantānaṃ kilissanti vibādhenti upatāpenti cāti āha – 『『upakkilesehīti rāgādīhī』』ti. Bhavaṅgacittassa nippariyāyato upakkilesehi upakkiliṭṭhatā nāma natthi asaṃsaṭṭhabhāvato, ekasantatipariyāpannatāya pana siyā upakkiliṭṭhatāpariyāyoti āha – 『『upakkiliṭṭhaṃ nāmāti vuccatī』』ti. Idāni tamatthaṃ upamāya vibhāvetuṃ 『『yathā hī』』tiādimāha. Tena bhinnasantānagatāyapi nāma iriyāya loke gārayhatā dissati, pageva ekasantānagatāya iriyāyāti imaṃ visesaṃ dasseti. Tenāha – 『『javanakkhaṇe…pe… upakkiliṭṭhaṃ nāma hotī』』ti.
-
Dasame bhavaṅgacittameva cittanti 『『pabhassaramidaṃ, bhikkhave, citta』』nti vuttaṃ bhavaṅgacittameva. Yadaggena bhavaṅgacittaṃ tādisapaccayasamavāye upakkiliṭṭhaṃ nāma vuccati, tadaggena tabbidhurapaccayasamavāye upakkilesato vimuttanti vuccati. Tenāha – 『『upakkilesehi vippamuttaṃ nāma hotī』』ti. Sesamettha navamasutte vuttanayānusārena veditabbaṃ.
Paṇihitaacchavaggavaṇṇanā niṭṭhitā.
-
Accharāsaṅghātavaggavaṇṇanā
-
Chaṭṭhassa paṭhame assutavāti ettha 『『sādhu paññāṇavā naro』』tiādīsu (jā. 2.18.101) atthitāmattassa bodhako vā-saddo. 『『Sīlavā hoti kalyāṇadhammo』』tiādīsu (ma. ni. 3.381) pasaṃsāvisiṭṭhāya atthitāya. 『『Paññavā hoti udayatthagāminiyā paññāya samannāgato』』tiādīsu (dī. ni. 3.317; ma. ni. 2.25) atisayatthavisiṭṭhāya atthitāya, tasmā yassa pasatthaṃ atisayena vā sutaṃ atthi, so sutavā, saṃkilesaviddhaṃsanasamatthaṃ pariyattidhammassavanaṃ, taṃ sutvā tathattāya paṭipatti ca 『『sutavā』』ti iminā padena pakāsitā. Sotabbayuttaṃ sutvā kattabbanipphattivasena suṇīti vā sutavā, tappaṭikkhepena na sutavāti assutavā.
Ayañhi akāro 『『ahetukā dhammā (dha. sa. 2 dukamātikā), abhikkhuko āvāso』』tiādīsu (pāci. 1047) taṃsamāyoganivattiyaṃ diṭṭho. 『『Appaccayā dhammā』』ti (dha. sa. 7 dukamātikā) taṃsambandhibhāvanivattiyaṃ. Paccayuppannañhi paccayasambandhīti apaccayuppannattā ataṃsambandhitā ettha jotitā. 『『Anidassanā dhammā』』ti (dha. sa. 9 dukamātikā) taṃsabhāvanivattiyaṃ. Nidassanañhi ettha daṭṭhabbatā. Atha vā passatīti nidassanaṃ, cakkhuviññāṇaṃ. Taggahetabbatānivattiyaṃ, tathā 『『anāsavā dhammā』』ti (dha. sa. 15 dukamātikā). 『『Appaṭighā dhammā (dha. sa. 10 dukamātikā) anārammaṇā dhammā』』ti (dha. sa. 55 dukamātikā) taṃkiccanivattiyaṃ. 『『Arūpino dhammā acetasikādhammā』』ti taṃsabhāvanivattiyaṃ. Tadaññatā hi idha pakāsitā. 『『Amanusso』』ti tabbhāvamattanivattiyaṃ. Manussattamattaṃ natthi, aññaṃ taṃsadisanti. Sadisatā hi ettha sūcitā. 『『Assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño』』ti (a. ni. 3.13) ca taṃsambhāvanīyaguṇanivattiyaṃ. Garahā hi idha ñāyati. 『『Kacci bhoto anāmayaṃ (jā. 1.15.146; 2.20.129) anudarā kaññā』』ti ca tadanappabhāvanivattiyaṃ. 『『Anuppannā dhammā』』ti (dha. sa. 17 tikamātikā) taṃsadisabhāvanivattiyaṃ. Atītānañhi uppannapubbattā uppādidhammānañca paccayekadesasiddhiyā āraddhuppādabhāvato kālavinimuttassa ca vijjamānattā uppannānukūlatā, pageva paccuppannānanti tabbidhuratā hettha viññāyati. 『『Asekkhā dhammā』』ti (dha. sa. 11 tikamātikā) tadapariyosānanivattiyaṃ. Tanniṭṭhānañhettha pakāsitanti evaṃ anekesaṃ atthānaṃ jotako. Idha pana 『『arūpino dhammā (dha. sa. 11 dukamātikā), acetasikā dhammā』』tiādīsu (dha. sa. 57 dukamātikā) viya taṃsabhāvanivattiyaṃ daṭṭhabbo, aññattheti attho. Etenassa sutādiñāṇavirahaṃ dasseti. Tena vuttaṃ – 『『āgamādhigamābhāvā ñeyyo assutavā itī』』ti.
Idāni tassatthaṃ vivaranto 『『yo hī』』tiādimāha. Tattha yasmā khandhadhātādikosallenapi upakkilesaupakkiliṭṭhānaṃ jānanahetubhūtaṃ bāhusaccaṃ hoti. Yathāha – 『『kittāvatā nu kho, bhante, bahussuto hoti? Yato kho, bhikkhu, khandhakusalo hoti. Dhātu…pe… āyatana…pe… paṭiccasamuppādakusalo hoti. Ettāvatā kho, bhikkhu, bahussuto hotī』』ti. Tasmā 『『yassa ca khandhadhātuāyatanapaccayākārasatipaṭṭhānādīsū』』tiādi vuttaṃ. Tattha vācuggatakaraṇaṃ uggaho. Atthaparipucchanaṃ puripucchā. Kusalehi saha codanāpariharaṇavasena vinicchayakaraṇaṃ vinicchayo. Ācariye pana payirupāsitvā atthadhammānaṃ āgamanaṃ sutamayañāṇavasena avabujjhanaṃ āgamo. Maggaphalanibbānānaṃ sacchikiriyā adhigamo.
Bahūnaṃ nānappakārānaṃ sakkāyadiṭṭhādīnaṃ avihatattā tā janenti, tāhi vā janitāti puthujjanā. Avighātameva vā jana-saddo vadati. Puthu satthārānaṃ mukhullokikāti ettha puthū janā satthupaṭiññā etesanti puthujjanā. Sabbagatīhi avuṭṭhitāti ettha janetabbā, jāyanti vā ettha sattāti janā, gatiyo, tā puthū etesanti puthujjanā. Ito pare jāyanti etehīti janā, abhisaṅkhārādayo, te etesaṃ puthū vijjantīti puthujjanā. Abhisaṅkhārādiattho eva vā jana-saddo daṭṭhabbo. Oghā kāmoghādayo. Rāgaggiādayo santāpā. Te eva sabbepi vā kilesā pariḷāhā. Puthu pañcasu kāmaguṇesu rattāti ettha jāyatīti jano, rāgo gedhoti evamādiko, puthu jano etesanti puthujjanā. Puthūsu janā jātā rattāti evaṃ rāgādiattho eva vā jana-saddo daṭṭhabbo.
Rattāti vatthaṃ viya raṅgajātena cittassa vipariṇāmakarena chandarāgena rattā sārattā. Giddhāti abhikaṅkhanasabhāvena abhigijjhanena giddhā gedhaṃ āpannā. Gadhitāti ganthitā viya dummocanīyabhāvena tattha paṭibaddhā. Mucchitāti kilesavasena visaññibhūtā viya anaññakiccā mohamāpannā. Ajjhopannāti anaññasādhāraṇe viya katvā gilitvā pariniṭṭhāpetvā ṭhitā. Laggāti vaṅkakaṇṭake viya āsattā, mahāpalipe yāva nāsikaggā palipannapuriso viya uddharituṃ asakkuṇeyyabhāvena nimuggā . Laggitāti makkaṭālepe ālaggabhāvena sammasito viya makkaṭo pañcannaṃ indriyānaṃ vasena ālaggitā. Palibuddhāti sambaddhā, upaddutā vā. Āvutāti āvaritā. Nivutāti nivāritā. Ovutāti paliguṇṭhitā, pariyonaddhā vā. Pihitāti pidahitā. Paṭicchannāti chāditā. Paṭikujjitāti heṭṭhāmukhajātā.
『『Assutavā』』ti etena avijjandhatā vuttāti āha – 『『andhaputhujjano vutto』』ti. Cittaṭṭhiti cittapariggaho natthīti yāya paṭipattiyā cittassa upakkilesaṃ tato vippamuttiñca yathāsabhāvato jāneyya, sā cittabhāvanā cittaṭṭhiti. Ekārammaṇe suṭṭhu samādhānavasena avaṭṭhitiṃ pādakaṃ katvā pavattitā sampayuttadhammehi nissayārammaṇehi ca saddhiṃ cittassa pariggahasaññitā vipassanābhāvanāpi natthi, yāya vuttamatthaṃ yathāsabhāvato jāneyya.
- Dutiye sutavāti padassa attho anantarasutte vuttoyeva. Ariyasāvakoti ettha catukkaṃ sambhavatīti taṃ dassetuṃ – 『『atthi ariyo』』tiādi āraddhaṃ. Paccekaṃ saccāni buddhavantoti paccekabuddhā. Nanu sabbepi ariyā paccekameva saccāni paṭivijjhanti dhammassa paccattavedanīyabhāvato? Nayidamīdisaṃ paṭivedhaṃ sandhāya vuttaṃ. Yathā pana sāvakā aññesaṃ nissayena saccāni paṭivijjhanti paratoghosena vinā tesaṃ dassanamaggassa anuppajjanato. Yathā ca sammāsambuddhā aññesaṃ nissayabhāvena saccāni abhisambujjhanti, na evamete, ete pana aparaneyyā hutvā aparanāyakabhāvena saccāni paṭivijjhanti. Tena vuttaṃ – 『『paccekaṃ saccāni buddhavantoti paccekabuddhā』』ti.
Atthi sāvako na ariyoti ettha pothujjanikāya saddhāya ratanattaye abhippasanno saddhopi gahito eva. Gihī anāgataphaloti idaṃ pana nidassanamattaṃ daṭṭhabbaṃ. Yathāvuttapuggalo hi saraṇagamanato paṭṭhāya sotāpattiphalasacchikiriyāya paṭipannoicceva vattabbataṃ labhati. Svāyamattho dakkhiṇāvisuddhisuttena (ma. ni. 3.376 ādayo) dīpetabbo. Sutavāti ettha vuttaattho nāma attahitaparahitappaṭipatti, tassa vasena sutasampanno. Yaṃ sandhāya vuttaṃ – 『『so ca hoti sutena upapanno, appampi ce sahitaṃ bhāsamāno』』ti ca ādi. Ariyasāvakoti veditabboti ariyassa bhagavato dhammassavanakicce yuttappayuttabhāvato vuttaṃ. Upakkilesehi vippamutti anupakkiliṭṭhatā, tassā yathāsabhāvajānanaṃ daḷhatarāya eva cittabhāvanāya sati hoti, na aññathāti 『『balavavipassanā kathitā』』ti vuttaṃ.
- Tatiye aggikkhandhopamasuttantaaṭṭhuppattiyanti aggikkhandhopamasutte (a. ni. 7.72) desanāaṭṭhuppattiyaṃ . Taṃdesanāhetukañhi ekaccānaṃ bhikkhūnaṃ micchāpaṭipattiṃ nimittaṃ katvā bhagavā imaṃ suttaṃ desesi. Avijahitameva hoti sabbakālaṃ suppatiṭṭhitasatisampajaññattā. Yasmā buddhānaṃ rūpakāyo bāhirabbhantarehi malehi anupakkiliṭṭho sudhotajātimaṇisadiso, tasmā vuttaṃ – 『『upaṭṭhākānuggahatthaṃ sarīraphāsukatthañcā』』ti. Vītināmetvāti phalasamāpattīhi vītināmetvā. Kālaparicchedavasena vivittāsane vītināmanaṃ vivekaninnatāya ceva paresaṃ diṭṭhānugatiāpajjanatthañca. Nivāsetvāti vihāranivāsanaparivattanavasena nivāsetvā. Kadāci ekakassa, kadāci bhikkhusaṅghaparivutassa, kadāci pakatiyā, kadāci pāṭihāriyehi vattamānehi ca gāmappaveso tathā tathā vinetabbapuggalavasena. Upasaṃharitvāti himavantādīsu pupphitarukkhādito ānetvā. Oṇatuṇṇatāya bhūmiyā satthu padanikkhepasamaye samabhāvāpatti, sukhasamphassavikasitapadumasampaṭicchanañca suppatiṭṭhitapādatāya nissandaphalaṃ, na iddhinimmānaṃ. Nidassanamattañcetaṃ sakkharākaṭhalakaṇṭakasaṅkukalalādiapagamo sucibhāvāpattīti evamādīnampi tadā labbhanato.
Indakhīlassa anto ṭhapitamatteti idaṃ yāvadeva veneyyajanavinayatthāya satthu pāṭihāriyaṃ pavattanti katvā vuttaṃ. Dakkhiṇapādeti idaṃ buddhānaṃ sabbapadakkhiṇatāya. 『『Chabbaṇṇarasmiyo』』ti vatvāpi 『『suvaṇṇarasapiñjarāni viyā』』ti idaṃ buddhānaṃ sarīre pītābhāya yebhuyyatāya vuttaṃ. Madhurenākārena saddaṃ karonti daṭṭhabbasārassa diṭṭhatāya. Bheriādīnaṃ pana saddāyanaṃ dhammatāva. Paṭimānentīti 『『sudullabhaṃ idaṃ ajja amhehi labbhati, ye mayaṃ īdisena paṇītena āhārena bhagavantaṃ upaṭṭhahāmā』』ti patītamānasā mānenti pūjenti. Tesaṃ santānāni oloketvāti tesaṃ tathā upaṭṭhākānaṃ puggalānaṃ atīte etarahi ca pavattacittasantānāni oloketvā. Arahatte patiṭṭhahantīti sambandho. Tatthāti vihāre. Gandhamaṇḍalamāḷeti catujjātiyagandhena kataparibhaṇḍe maṇḍalamāḷe.
Dullabhā khaṇasampattīti satipi manussattappaṭilābhe patirūpadesavāsaindriyāvekallasaddhāpaṭilābhādayo guṇā dullabhāti attho. Cātumahārājika…pe… vasavattibhavanaṃ gacchantīti idaṃ tattha suññavimānāni sandhāya vuttaṃ. Bhagavā gandhakuṭiṃ pavisitvā pacchābhattaṃ tayo bhāge katvā paṭhamabhāge sace ākaṅkhati, dakkhiṇena passena sīhaseyyaṃ kappeti. Sace ākaṅkhati, buddhāciṇṇaphalasamāpattiṃ samāpajjati. Atha yathākālaparicchedaṃ tato vuṭṭhahitvā dutiyabhāge pacchimayāme tatiyakoṭṭhāse viya lokaṃ voloketi veneyyānaṃ ñāṇaparipākaṃ passituṃ. Tenāha – 『『sace ākaṅkhatī』』tiādi.
Kālayuttanti pattakallaṃ, 『『imissā velāya imassa evaṃ vattabba』』nti taṃkālānurūpaṃ. Samayayuttanti tasseva vevacanaṃ, aṭṭhuppattianurūpaṃ vā. Samayayuttanti vā ariyasamayasaṃyuttaṃ. Desakālānurūpameva hi buddhā bhagavanto dhammaṃ desenti, desentā ca ariyasammataṃ paṭiccasamuppādanayaṃ dīpentāva desenti. Atha vā samayayuttanti hetūdāharaṇasahitaṃ. Kālena sāpadesañhi bhagavā dhammaṃ deseti, kālaṃ viditvā parisaṃ uyyojeti, na yāva samandhakārā dhammaṃ deseti.
Utuṃ gaṇhāpeti, na pana malaṃ pakkhāletīti adhippāyo. Na hi bhagavato kāye rajojallaṃ upalimpatīti. Tato tatoti attano attano divāṭṭhānādito. Okāsaṃ labhamānāti purebhattapacchābhattapurimayāmesu okāsaṃ alabhitvā idāni majjhimayāme okāsaṃ labhamānā, bhagavatā vā katokāsatāya okāsaṃ labhamānā. Pacchābhattassa tīsu bhāgesu paṭhamabhāge sīhaseyyakappanaṃ ekantikaṃ na hotīti āha – 『『purebhattato paṭṭhāya nisajjāpīḷitassa sarīrassā』』ti. Teneva hi tattha 『『sace ākaṅkhatī』』ti tadā sīhaseyyakappanassa anibaddhatā vibhāvitā. Kilāsubhāvo parissamo . Sīhaseyyaṃ kappeti sarīrassa kilāsubhāvamocanatthanti yojetabbaṃ. Buddhacakkhunā lokaṃ voloketīti idaṃ pacchimayāme bhagavato bahulaṃ āciṇṇavasena vuttaṃ. Appekadā avasiṭṭhabalañāṇehi sabbaññutaññāṇeneva ca bhagavā tamatthaṃ sādhetīti.
Imasmiṃyeva kicceti pacchimayāmakicce. Balavatā paccanutāpena saṃvaḍḍhamānena karajakāye mahāpariḷāho uppajjatīti āha – 『『nāmakāye santatte karajakāyo santatto』』ti. Nidhānagatanti sannicitalohitaṃ sandhāya vuttaṃ. Uṇhaṃ lohitaṃ mukhato uggañchīti lohitaṃ uṇhaṃ hutvā mukhato uggañchi. Ṭhānanti bhikkhupaṭiññaṃ. Taṃ pāpaṃ vaḍḍhamānanti bhikkhupaṭiññāya avijahitattā tathā pavaḍḍhamānapāpaṃ. Antimavatthuajjhāpannānampi upāyena pavattiyamāno yonisomanasikāro sātthako hotiyevāti dassento 『『jātasaṃvegā』』tiādimāha. Aho sallekhitanti aho ativiya sallekhena itaṃ pavattaṃ. Kāsāvapajjototi bhikkhūnaṃ bahubhāvato ito cito ca vicarantānaṃ tesaṃ kāsāvajutiyā pajjotito. Isivātaparivātoti sīlakkhandhādīnaṃ nibbānassa ca esanato isīnaṃ bhikkhūnaṃ guṇagandhena ceva guṇagandhavāsitena sarīragandhena ca parito samantato vāyito.
Dhammasaṃvego uppajji anāvajjanena pubbe tassa atthassa asaṃviditattā. Dhammasaṃvegoti ca tādise atthe dhammatāvasena uppajjanakaṃ sahottappañāṇaṃ. Assāsaṭṭhānanti cittassāsakāraṇaṃ kammaṭṭhānaṃ. Sabbesaṃ kiccānaṃ pubbabhāgo sabbapubbabhāgo. 『『Sabbe sattā averā hontū』』tiādinā hi cittassa paṭṭhānaṃ upaṭṭhānaṃ hitapharaṇaṃ. Itaraṃ ito thokaṃ mahantanti katvā idaṃ 『『cūḷaccharāsaṅghātasutta』』nti vuttaṃ. Accharāsaṅghāto vuccati aṅguliphoṭanakkhaṇo akkhinimisakālo, yo ekassa akkharassa uccāraṇakkhaṇo. Tenāha – 『『dve aṅguliyo paharitvā saddakaraṇamatta』』nti. Sabbasattānaṃ hitapharaṇacittanti sabbesampi sattānaṃ sammadeva hitesitavasena pavattacittaṃ. Āvajjento āsevatīti hitesitavasena āvajjento. Āvajjanena ābhujantopi āsevati nāma ñāṇavippayuttena. Jānantoti tathā ñāṇamattaṃ uppādentopi. Passantoti tathā ñāṇacakkhunā paccakkhato viya vipassantopi. Paccavekkhantoti tamatthaṃ pati pati avekkhantopi. Saddhāya adhimuccantotiādi pañcannaṃ indriyānaṃ vasena vuttaṃ. Abhiññeyyantiādi catusaccavasena vuttaṃ. Sabbameva cetaṃ vitthārato, sāmaññena āsevanadassanamevāti idhādhippetameva āsevanatthaṃ dassetuṃ – 『『idha panā』』tiādi vuttaṃ.
Arittajjhānoti avirahitajjhāno. Atucchajjhānoti jhānena atuccho. Cāgo vā vevacananti āha – 『『apariccattajjhāno』』ti. Viharatīti padassa vibhaṅge (vibha. 540) āgatanayena atthaṃ dassento 『『viharatīti iriyatī』』tiādimāha. Ayaṃ panettha saddattho – viharatīti ettha vi-saddo vicchedatthajotano. Haratīti neti, pavattetīti attho, vicchinditvā harati viharatīti vuttaṃ hoti. So hi ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti, tasmā 『『viharatī』』ti vuccati. Iriyatīti ṭhānanisajjādikiriyaṃ karonto pavattati. Pavattatīti ṭhānādisamaṅgī hutvā pavattati. Pāletīti ekaṃ iriyāpathabādhanaṃ iriyāpathantarehi rakkhanto pāleti. Yapeti yāpetīti tasseva vevacanaṃ. Ekañhi iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ pālento yapeti yāpetīti vuccati. Caratīti ṭhānanisajjādīsu aññatarasamaṅgī hutvā pavattati. Iminā padenāti 『『viharatī』』ti iminā padena.
Iriyāpathavihāroti ettha iriyanaṃ pavattanaṃ iriyā, kāyappayogo kāyikakiriyā. Tassā pavattanūpāyabhāvato iriyāya patho iriyāpatho, ṭhānanisajjādi. Na hi ṭhānanisajjādīhi avatthāhi vinā kiñci kāyikakiriyaṃ pavattetuṃ sakkā. Ṭhānasamaṅgī vā hi kāyena kiñci kareyya, gamanādīsu aññatarasamaṅgī vā. Viharaṇaṃ, viharati etenāti vā vihāro, iriyāpathova vihāro iriyāpathavihāro, so ca atthato ṭhānanisajjādiākārappavatto catusantatirūpappabandho eva. Ovādānusāsanīnaṃ ekānekavārādivisiṭṭhoyeva bhedo, na pana paramatthato tesaṃ nānākaraṇanti dassetuṃ – 『『paramatthato panā』』tiādimāha. Tattha ese eke ekaṭṭhetiādīsu eso eko ekatthotiādinā attho veditabbo.
Raṭṭhassa , raṭṭhato vā laddho piṇḍo raṭṭhapiṇḍo. Tenāha – 『『ñātiparivaṭṭaṃ pahāyā』』tiādi. Tattha 『『amhākamete』』ti viññāyantīti ñātī, pitāmahapituputtādivasena parivaṭṭanaṭṭhena parivaṭṭo, ñātiyeva parivaṭṭo ñātiparivaṭṭo. Theyyaparibhogo nāma anarahassa paribhogo. Bhagavatā hi attano sāsane sīlavato paccayā anuññātā, na dussīlassa. Dāyakānampi sīlavato eva pariccāgo, na dussīlassa attano kārānaṃ mahapphalabhāvassa paccāsīsanato. Iti satthārā ananuññātattā dāyakehi ca apariccattattā saṅghamajjhepi nisīditvā paribhuñjantassa dussīlassa paribhogo theyyāya paribhogo theyyaparibhogo. Iṇavasena paribhogo iṇaparibhogo paṭiggāhakato dakkhiṇāvisuddhiyā abhāvato iṇaṃ gahetvā paribhogo viyāti attho.
Dātabbaṭṭhena dāyaṃ, taṃ ādiyantīti dāyādā, puttānametaṃ adhivacanaṃ, tesaṃ bhāvo dāyajjaṃ, dāyajjavasena paribhogo dāyajjaparibhogo, puttabhāvena paribhogoti vuttaṃ hoti. Sekkhā hi bhikkhū bhagavato orasaputtā, te pitu santakānaṃ dāyādā hutvā te paccaye paribhuñjanti. Kiṃ pana te bhagavato paccaye paribhuñjanti, udāhu gihīnanti? Gihīhi dinnāpi bhagavatā anuññātattā bhagavato santakā ananuññātesu sabbena sabbaṃ paribhogābhāvato, anuññātesuyeva ca paribhogasambhavato. Dhammadāyādasuttañcettha sādhakaṃ.
Vītarāgā eva taṇhāya dāsabyaṃ atītattā sāmino hutvā paribhuñjantīti āha – 『『khīṇāsavassa paribhogo sāmiparibhogo nāmā』』ti. Avītarāgānañhi taṇhāparavasatāya paccayaparibhoge sāmibhāvo natthi, tadabhāvena vītarāgānaṃ tattha sāmibhāvo yathāruciparibhogasambhavato. Tathā hi te paṭikūlampi appaṭikūlākārena, appaṭikūlampi paṭikūlākārena, tadubhayampi vajjetvā ajjhupekkhanākārena paccaye paribhuñjanti, dāyakānañca manorathaṃ pūrenti. Yo panāyaṃ sīlavato paccavekkhitaparibhogo, so iṇaparibhogassa paccanīkattā āṇaṇyaparibhogo nāma hoti. Yathā hi iṇāyiko attano ruciyā icchitaṃ desaṃ gantuṃ na labhati, evaṃ iṇaparibhogayutto lokato nissarituṃ na labhatīti tappaṭipakkhattā sīlavato paccavekkhitaparibhogo 『『āṇaṇyaparibhogo』』ti vuccati, tasmā nippariyāyato catuparibhogavinimutto visuṃyevāyaṃ paribhogoti veditabbo. So idha visuṃ na vutto, dāyajjaparibhogeyeva vā saṅgahaṃ gacchati. Sīlavāpi hi imāya sikkhāya samannāgatattā 『『sekho』』tveva vuccati. Imesu paribhogesu sāmiparibhogo dāyajjaparibhogo ca ariyānaṃ puthujjanānañca vaṭṭati, iṇaparibhogo na vaṭṭati. Theyyaparibhoge kathāyeva natthi. Kathaṃ panettha sāmiparibhogo dāyajjaparibhogo ca puthujjanānaṃ sambhavati? Upacāravasena. Yo hi puthujjanassapi sallekhappaṭipattiyaṃ ṭhitassa paccayagedhaṃ pahāya tattha anupalittena cittena paribhogo, so sāmiparibhogo viya hoti. Sīlavato pana paccavekkhitaparibhogo dāyajjaparibhogo viya hoti dāyakānaṃ manorathassa avirādhanato. Kalyāṇaputhujjanassa paribhoge vattabbameva natthi tassa sekkhasaṅgahato. Sekkhasuttaṃ (saṃ. ni. 5.13) hetassa atthassa sādhakaṃ.
Imassa bhikkhunoti accharāsaṅghātamattampi kālaṃ mettacittaṃ āsevantassa bhikkhuno. Amogho raṭṭhapiṇḍaparibhogoti 『『ayaṃ pabbajito samaṇo bhikkhūti āmisaṃ dentānaṃ tāya mettāsevanāya attano santāne dosamalassa vā tadekaṭṭhānañca pāpadhammānaṃ pabbājanato vūpasamanato saṃsāre ca bhayassa sammāva ikkhaṇato ajjhāsayassa avisaṃvādanenassa amogho raṭṭhapiṇḍaparibhogo. Mahaṭṭhiyanti mahatthikaṃ mahāpayojanaṃ. Mahapphalanti vipulapphalaṃ. Mahānisaṃsanti mahānissandapphalaṃ. Mahājutikanti mahānubhāvaṃ. Mahāvipphāranti mahāvitthāraṃ. Ettha ca paṭhamaṃ kāraṇaṃ mettāsevanāya tassa bhikkhuno sāmiādibhāvena raṭṭhapiṇḍaparibhogārahatā, dutiyaṃ parehi dinnassa dānassa mahaṭṭhiyabhāvakaraṇaṃ. Ko pana vādoti mettāya āsevanamattampi evaṃmahānubhāvaṃ, ko pana vādo bahulīkāre, ettha vattabbameva natthī』』ti attho.
-
Catutthe uppādeti vaḍḍhetīti ettha bhāvanāsaddassa uppādanavaḍḍhanatthatā pubbe vuttā eva.
-
Pañcame imesu dvīsūti catutthapañcamesu. 『『Tatiye vuttanayeneva veditabba』』nti vatvā tathā veditabbataṃ dassetuṃ – 『『yo hi āsevatī』』tiādi vuttaṃ. Tena āsevanābhāvanāmanasikārānaṃ atthavisesābhāvamāha. Yadi evaṃ suttantassa desanā kathanti āha – 『『sammāsambuddho panā』』tiādi. Yāya dhammadhātuyāti sabbaññutaññāṇamāha. Tena hi dhammānaṃ ākārabhedaṃ ñatvā tadanurūpaṃ ekampi dhammaṃ tathā vibhajitvā bhagavā dasseti. Tīhi koṭṭhāsehīti āsevanābhāvanāmanasikārabhāgehi. Mettā hi sabbavatthuno mettāyanavasena ānītā sevanā āsevanā, tassā vaḍḍhanā bhāvanā, avissajjetvā manasi ṭhapanaṃ manasikāro.
-
Chaṭṭhe aniyamitavacanaṃ 『『ime nāmā』』ti niyametvā avuttattā. Niyamitavacanaṃ 『『akusalā』』ti sarūpeneva vuttattā. Asesato pariyādinnā honti appakassapi akusalabhāgassa aggahitassa abhāvato. Akusalaṃ bhajantīti akusalabhāgiyā. Akusalapakkhe bhavāti akusalapakkhikā. Tenāha – 『『akusalāyevā』』tiādi. Paṭhamataraṃ gacchatīti paṭhamataraṃ pavattati, paṭhamo padhāno hutvā vattatīti attho. Ekuppādādivasena hi ekajjhaṃ pavattamānesu catūsu arūpakkhandhesu ayameva paṭhamaṃ uppajjatīti idaṃ natthi, lokuttaramaggesu viya pana paññindriyassa, lokiyadhammesu manindriyassa puretarassa bhāvo sātisayoti 『『sabbete manopubbaṅgamā』』ti vuttaṃ. Tathā hi abhidhammepi (dha. sa. 1) 『『yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī』』ti cittaṃ pubbaṅgamaṃ jeṭṭhaṃ katvā desanā pavattā. Suttesupi vuttaṃ – 『『manopubbaṅgamā dhammā (dha. pa. 1, 2), chadvārādhipati rājā』』ti (dha. pa. aṭṭha. 2.buddhavaggo, erakapattanāgarājavatthu). Tenāha – 『『ete hī』』tiādi. Tesaṃ mano uppādakoti ca yadaggena mano sampayuttadhammānaṃ jeṭṭhako hutvā pavattati, tadaggena te attānaṃ anuvattāpento te tathā uppādento nāma hotīti katvā vuttaṃ. Aṭṭhakathāyaṃ pana cittassa jeṭṭhakabhāvameva sandhāya rājagamanaññāyena sahuppattipi paṭhamuppatti viya katvā vuttāti ayamattho dassito. Anvadevāti eteneva cittassa khaṇavasena paṭhamuppattiyā abhāvo dīpitoti daṭṭhabbo. Tenevāha – 『『ekatoyevāti attho』』ti.
-
Sattame catubhūmakāpi kusalā dhammā kathitāti 『『ye keci kusalā dhammā』』ti anavasesapariyādānato vuttaṃ.
-
Aṭṭhame idanti liṅgavipallāsena niddeso, nipātapadaṃ vā etaṃ 『『yadida』』ntiādīsu viyāti āha – 『『ayaṃ pamādoti attho』』ti. Pamajjanākāroti pamādāpatti. Cittassa vossaggoti imesu ettakesu ṭhānesu satiyā aniggaṇhitvā cittassa vossajjanaṃ sativiraho. Vossaggānuppadānanti vossaggassa anu anu padānaṃ punappunaṃ vissajjanaṃ. Asakkaccakiriyatāti etesaṃ dānādīnaṃ kusaladhammānaṃ pavattane puggalassa vā deyyadhammassa vā asakkaccakiriyā. Satatabhāvo sātaccaṃ, sātaccena kiriyā sātaccakiriyā, sāyeva sātaccakiriyatā, na sātaccakiriyatā asātaccakiriyatā. Anaṭṭhitakiriyatāti aniṭṭhitakiriyatā nirantaraṃ na anuṭṭhitakiriyatā ca. Olīnavuttitāti nirantarakaraṇasaṅkhātassa vipphārassa abhāvena olīnavuttitā. Nikkhittachandatāti kusalakiriyāya vīriyachandassa nikkhittabhāvo. Nikkhittadhuratāti vīriyadhurassa oropanaṃ, osakkitamānasatāti attho. Anadhiṭṭhānanti kusalakaraṇe appatiṭṭhitabhāvo. Ananuyogoti ananuyuñjanaṃ. Kusaladhammesu āsevanādīnaṃ abhāvo anāsevanādayo. Pamādoti sarūpaniddeso. Pamajjanāti ākāraniddeso. Pamajjitattanti bhāvaniddeso. Parihāyantīti iminā pamādassa sāvajjataṃ dasseti. Tayidaṃ lokiyānaṃ vasena, na lokuttarānanti āha – 『『uppannā…pe… ida』』ntiādi.
-
Navame na pamajjati etenāti appamādo, pamādassa paṭipakkho satiyā avippavāso. Atthato niccaṃ upaṭṭhitāya satiyā etaṃ nāmaṃ. Pamādo pana satiyā satisampajaññassa vā paṭipakkhabhūto akusalacittuppādo daṭṭhabbo. Tenāha – 『『pamādassa paṭipakkhavasena vitthārato veditabbo』』ti.
-
Dasame kucchitaṃ sīdatīti kusīto da-kārassa ta-kāraṃ katvā, tassa bhāvo kosajjaṃ, ālasiyanti attho.
Accharāsaṅghātavaggavaṇṇanā niṭṭhitā.
-
Vīriyārambhādivaggavaṇṇanā
-
Sattamassa paṭhame vīrānaṃ kammanti vīriyaṃ, vidhinā vā īrayitabbaṃ pavattetabbanti vīriyaṃ, tadeva kusalakiriyāya padhānaṭṭhena ārambho vīriyārambho. Āraddhavīriyatā paggahitavīriyatā paripuṇṇavīriyatāti paccekaṃ vīriyatāsaddo yojetabbo.
-
Dutiye mahatī icchā etassāti mahiccho, tassa bhāvo mahicchatā. Mahāvisayo lobho mahālobho mahantānaṃ vatthūnaṃ bahūnañca abhigijjhanato. Itarītarātiādinā pabbajitānaṃ uppajjanamahicchatā vuttā. Pañcahi kāmaguṇehītiādi gahaṭṭhānaṃ vasena vuttaṃ. Icchāti sabhāvaniddeso. Icchāgatāti icchāpavattā. Mahicchatāti mahāicchatā. Atthato panāyaṃ rāgo evāti vuttaṃ – 『『rāgo sārāgo』』tiādi.
-
Tatiye appicchassāti ettha appa-saddo abhāvattho 『『appābādho hoti appātaṅko』』tiādīsu (ma. ni. 2.304) viyāti āha – 『『anicchassā』』ti. Loke pākaṭassa hi akkhirogakucchirogādibhedassa ābādhassa abhāvaṃ sandhāya 『『appābādho』』ti vuttaṃ. Idāni vuttamevatthaṃ pākaṭataraṃ kātuṃ 『『ettha hī』』tiādi vuttaṃ. Byañjanaṃ sāvasesaṃ viya parittakepi appasaddassa dissamānattā. Attho pana niravaseso sabbaso paccayicchāya abhāvassa adhippetattā. Tenāha – 『『na hī』』tiādi.
Icchāya abhāveneva appiccho nāma hotīti imamatthaṃ pakārantarena dīpetuṃ – 『『apicā』』tiādi vuttaṃ. Atricchatā nāma atra atra icchā. Asantaguṇasambhāvanatāya pāpā lāmikā nihīnā icchā pāpicchatā. Yāya paccayuppādanatthaṃ attani vijjamānaguṇe sambhāveti, paccayānaṃ paṭiggahaṇe ca na mattaṃ jānāti, ayaṃ mahicchatā. Asantaguṇasambhāvanatāti attani avijjamānānaṃ guṇānaṃ vijjamānānaṃ viya paresaṃ pakāsanā. Santaguṇasambhāvanatāti icchācāre ṭhatvā attani vijjamānasīladhutadhammādiguṇavibhāvanā. Tādisassapi paṭiggahaṇe amattaññutāpi hoti, sāpi abhidhamme āgatāyevāti sambandho. Dussantappayoti duttappayo.
Atilūkhabhāvanti pattacīvaravasena ativiya lūkhabhāvaṃ. Tadassa disvā manussā 『『ayaṃ amaṅgaladivaso , sumbhakasiniddhapattacīvaro ayyo pubbaṅgamo kātabbo』』ti cintetvā, 『『bhante, thokaṃ bahi hothā』』ti āhaṃsu. Ummujjīti manussānaṃ ajānantānaṃyeva pathaviyaṃ nimujjitvā gaṇhantoyeva ummujji. Yadi thero 『『khīṇāsavabhāvaṃ jānantū』』ti iccheyya, na naṃ manussā 『『bahi hothā』』ti vadeyyuṃ, khīṇāsavānaṃ pana tathācittameva na uppajjeyya.
Appicchatāpadhānaṃ puggalādhiṭṭhānaṃ catubbidhaicchāpabhedaṃ dassetvā punapi puggalādhiṭṭhānena catubbidhaṃ icchābhedaṃ dassento 『『aparopi catubbidho appiccho』』tiādimāha. Paccayaappicchoti paccayesu icchārahito. Dhutaṅgaappicchoti dhutaguṇasambhāvanāya icchārahito. Pariyattiappicchoti bahussutasambhāvanāya icchārahito. Adhigamaappicchoti 『『ariyo』』ti sambhāvanāya icchārahito. Dāyakassa vasanti appaṃ vā yaṃ dātukāmo bahuṃ vāti dāyakassa cittassa vasaṃ, ajjhāsayanti attho. Deyyadhammassa vasanti deyyadhammassa abahubhāvaṃ. Attano thāmanti attano pamāṇaṃ. Yattakena attā yāpeti, tattakasseva gahaṇaṃ. Yadi hītiādi saṅkhepato vuttassa atthassa vivaraṇaṃ. Pamāṇenevāti yāpanappamāṇeneva.
Ekabhikkhupi nāññāsīti sosānikavatte sammadeva vattitattā ekopi bhikkhu na aññāsi. Abbokiṇṇanti avicchedaṃ. Dutiyo maṃ jāneyyāti dutiyo sahāyabhūtopi yathā maṃ jānituṃ na sakkuṇeyya, tathā saṭṭhi vassāni nirantaraṃ susāne vasāmi, tasmā ahaṃ aho sosānikuttamo. Upakāro hutvāti uggahaparipucchādīhi pariyattidhammavasena upakāro hutvā. Dhammakathāya janapadaṃ khobhetvāti lomahaṃsanasādhukāradānacelukkhepādivasena sannipatitaṃ itarañca 『『kathaṃ nu kho appaṃ ayyassa santike dhammaṃ sossāmā』』ti kolāhalavasena mahājanaṃ khobhetvā? Yadi thero bahussutabhāvaṃ jānāpetuṃ iccheyya, pubbeva janapadaṃ khobhento dhammaṃ katheyya. Gatoti 『『ayaṃ so, yena rattiyaṃ dhammakathā katā』』ti jānanabhāvena pariyattiappicchatāya purāruṇāva gato.
Tayokulaputtā viyāti pācīnavaṃsadāye sāmaggivāsaṃvuṭṭhā anuruddho, nandiyo, kimiloti ime tayo kulaputtā viya. Etesupi hi anuruddhattherena bhagavatā 『『atthi pana vo anuruddhā evaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharantānaṃ uttarimanussadhammo alamariyañāṇadassanaviseso adhigato phāsuvihāro』』ti (ma. ni. 1.328) puṭṭhena 『『idha pana mayaṃ, bhante, yāvadeva ākaṅkhāma, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmā』』tiādinā (ma. ni. 1.328) anupubbavihārasamāpattīsu ārocitāsu itare therā na icchiṃsu. Tathā hi te pakkante bhagavati āyasmantaṃ anuruddhaṃ etadavocuṃ – 『『kinnu mayaṃ āyasmato anuruddhassa evamārocimha 『imāsañca imāsañca vihārasamāpattīnaṃ mayaṃ lābhino』ti? Yaṃ no āyasmā anuruddho bhagavato sammukhāpi āsavānaṃ khayaṃ pakāsetī』』ti? Ghaṭīkāropi attano ariyabhāve kikissa rañño bhagavatā ārocite na attamano ahosi? Tenāha – 『『ghaṭīkārakumbhakāro viyā』』ti. Imasmiṃ panattheti 『『yathayidaṃ, bhikkhave, appicchatā』』ti vutte appicchatāsaṅkhāte atthe. Balavaalobhenāti daḷhatarappavattikena alobhena.
- Catutthe natthi etassa santuṭṭhīti asantuṭṭhi, tassa bhāvo asantuṭṭhitā. Taṃ pana sarūpato dassento 『『asantuṭṭhe puggale…pe… lobho』』ti āha. Sevantassātiādīni aññamaññavevacanāni.
65-67. Pañcame tussanaṃ tuṭṭhi, samaṃ, sakena, santena vā tuṭṭhi etassāti santuṭṭhi, tassa bhāvo santuṭṭhitā. Yassa santosassa atthitāya bhikkhu 『『santuṭṭho』』ti vuccati, taṃ dassento 『『itarītarapaccayasantosena samannāgatassā』』ti āha – cīvarādike yattha katthaci kappiye paccaye santussanena samaṅgībhūtassāti attho. Atha vā itaraṃ vuccati hīnaṃ paṇītato aññattā, tathā paṇītampi itaraṃ hīnato aññattā. Apekkhāsiddhā hi itaratā. Iti yena dhammena hīnena vā paṇītena vā cīvarādipaccayena santussati, so tathā pavatto alobho itarītarapaccayasantoso, tena samannāgatassa . Yathālābhaṃ attano lābhānurūpaṃ santoso yathālābhasantoso. Sesapadadvayepi eseva nayo. Labbhatīti vā lābho, yo yo lābho yathālābho, tena santoso yathālābhasantoso. Balanti kāyabalaṃ. Sāruppanti bhikkhuno anucchavikatā.
Yathāladdhato aññassa apatthanā nāma siyā appicchatāpi pavattiākāroti tato vinivecitameva santosassa sarūpaṃ dassento 『『labhantopi na gaṇhātī』』ti āha. Taṃ parivattetvā pakatidubbalādīnaṃ garucīvaraṃ aphāsubhāvāvahaṃ sarīrakhedāvahañca hotīti payojanavasena na atricchatādivasena taṃ parivattetvā lahukacīvaraparibhogo santosavirodhi na hotīti āha – 『『lahukena yāpentopi santuṭṭhova hotī』』ti. Mahagghacīvaraṃ bahūni vā cīvarāni labhitvā tāni vissajjetvā tadaññassa gahaṇaṃ yathāsāruppanaye ṭhitattā na santosavirodhīti āha – 『『tesaṃ…pe… dhārentopi santuṭṭhova hotī』』ti. Evaṃ sesapaccayesupi yathāsāruppaniddese api-saddaggahaṇe adhippāyo veditabbo. Muttaharītakanti gomuttaparibhāvitaṃ, pūtibhāvena vā chaḍḍitaṃ harītakaṃ. Buddhādīhi vaṇṇitanti appicchatāsantuṭṭhīsu bhikkhū niyojetuṃ 『『pūtimuttabhesajjaṃ nissāya pabbajjā』』tiādinā (mahāva. 73, 128) buddhādīhi pasatthaṃ. Paramasantuṭṭhova hoti paramena ukkaṃsagatena santosena samannāgatattā. Yathāsāruppasantosova aggoti tattha tattha bhikkhu sāruppaṃyeva nissāya santussanavasena pavattanato aggo. Chaṭṭhasattamesu natthi vattabbaṃ.
68-69. Aṭṭhamanavamesu na sampajānātīti asampajāno, tassa bhāvo asampajaññaṃ. Vuttappaṭipakkhena sampajaññaṃ veditabbaṃ.
- Dasame pāpamittā devadattasadisā. Te hi hīnācāratāya, dukkhassa vā sampāpakatāya 『『pāpā』』ti vuccanti. Tenākārena pavattānanti yo pāpamittassa khanti ruci adhimutti tanninnatātaṃsampavaṅkatādiākāro, tenākārena pavattānaṃ. Catunnaṃ khandhānamevetaṃ nāmanti catunnaṃ arūpakkhandhānaṃ 『『pāpamittatā』』ti etaṃ nāmaṃ. Yasmā assaddhiyādipāpadhammasamannāgatā puggalā visesato pāpā puññadhammavimokkhatāya, te yassa mittā sahāyā, so pāpamitto, tassa bhāvo pāpamittatā. Tenāha – 『『ye te puggalā assaddhā』』tiādi.
Vīriyārambhādivaggavaṇṇanā niṭṭhitā.
-
Kalyāṇamittādivaggavaṇṇanā
-
Aṭṭhamassa paṭhame buddhā, sāriputtādayo vā kalyāṇamittā. Vuttapaṭipakkhanayenāti 『『pāpamittatā』』ti pade vuttassa paṭipakkhanayena.
72-73. Dutiye yogoti samaṅgībhāvo. Payogoti payuñjanaṃ paṭipatti. Ayogoti asamaṅgībhāvo. Appayogoti appayuñjanaṃ appaṭipatti. Anuyogenāti anuyogahetu.
-
Catutthe bujjhanakasattassāti catunnaṃ ariyasaccānaṃ paṭivijjhanakapuggalassa. Aṅgabhūtāti tasseva paṭivedhassa kāraṇabhūtā. Ettha ca cattāri ariyasaccāni bujjhati, aññāṇaniddāya vāpi bujjhatīti bodhīti laddhanāmo ariyasāvako bujjhanakasatto, tassa bujjhanakasattassa. Bodhiyāti tassā dhammasāmaggisaṅkhātāya bodhiyā. Bujjhanaṭṭhena bodhiyo, bodhiyo eva saccasampaṭibodhassa aṅgāti vuttaṃ. 『『Bujjhantīti bojjhaṅgā』』ti. Vipassanādīnaṃ kāraṇānaṃ bujjhitabbānañca saccānaṃ anurūpaṃ bujjhanato anubujjhantīti bojjhaṅgā, paṭimukhaṃ paccakkhabhāvena abhimukhaṃ bujjhanato paṭibujjhantīti bojjhaṅgā, sammā aviparītato bujjhanato sambujjhantīti bojjhaṅgāti evaṃ atthavisesadīpakehi upasaggehi anubujjhantītiādi vuttaṃ. Bodhisaddo sabbavisesayuttaṃ bujjhanasāmaññena saṅgaṇhāti. Bodhāya saṃvattantīti iminā tassā dhammasāmaggiyā bujjhanassa ekantakāraṇataṃ dasseti. Evaṃ panetaṃ padaṃ vibhattamevāti vuttappakārena etaṃ 『『bojjhaṅgā』』ti (paṭi. ma. 2.17) padaṃ niddese paṭisambhidāmagge vibhattameva.
-
Pañcame yāthāvasarasabhūmīti yāthāvato sakiccakaraṇabhūmi. Sāti yāthāvasarasabhūmi. Vipassanāti balavavipassanā. Keci 『『bhaṅgañāṇato paṭṭhāyā』』ti vadanti. Vipassanāya pādakajjhāne ca satiādayo bojjhaṅgapakkhikā eva pariyāyabodhipakkhiyabhāvato. Tatthātiādi catubbidhānaṃ bojjhaṅgānaṃ bhūmivibhāgadassanaṃ.
-
Chaṭṭhe tesaṃ antareti tesaṃ bhikkhūnaṃ antare. Kāmaṃ saṅgītiāruḷhavasena appakamidaṃ suttapadaṃ, bhagavā panettha sannipatitaparisāya ajjhāsayānurūpaṃ vitthārikaṃ karotīti katvā idaṃ vuttaṃ – 『『mahatī desanā bhavissatī』』ti. Gāmanigamādikathā natthīti tassā kathāya atiracchānakathābhāvamāhu . Tathā hi sā pubbe bahuñātikaṃ ahosi bahupakkhaṃ, idāni appañātikaṃ appapakkhanti aniccatāmukhena niyyānikapakkhikā jātā. Etāyāti yathāvuttāya parihāniyā. Patikiṭṭhanti nihīnaṃ. Mama sāsaneti idaṃ kammassakatajjhānapaññānampi visesanameva. Tadubhayampi hi bāhirakānaṃ tappaññādvayato sātisayameva sabbaññubuddhānaṃ desanāya laddhavisesato vivaṭṭūpanissayato ca.
-
Sattame tesaṃ cittācāraṃ ñatvāti tathā kathentānaṃ tesaṃ bhikkhūnaṃ tattha upagamanena attano desanāya bhājanabhūtaṃ cittappavattiṃ ñatvā. Kammassakatādīti ādisaddena jhānapaññādīnaṃ catunnampi paññānaṃ gahaṇaṃ.
78-80. Aṭṭhamādīsu heṭṭhā vuttanayenevāti 『『yā esa mama sāsane』』tiādinā heṭṭhā vuttanayeneva. Sesamettha uttānatthameva.
Kalyāṇamittādivaggavaṇṇanā niṭṭhitā.
81-82. Navame vagge natthi vattabbaṃ.
註:似乎缺9
- Dutiyapamādādivaggavaṇṇanā
98-115. Dasame vagge ajjhattasantāne bhavaṃ ajjhattikaṃ. Ajjhattasantānato bahiddhā bhavaṃ bāhiraṃ. Vuttapaṭipakkhanayenāti 『『avināsāyā』』ti evamādinā attho gahetabbo. Catukkoṭiketi 『『anuyogo akusalānaṃ , ananuyogo kusalānaṃ, anuyogo kusalānaṃ, ananuyogo akusalāna』』nti (a. ni. 1.96) evaṃ pariyosānasutte āgatanayaṃ gahetvā 『『nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmī』』tiādinā (a. ni. 1.11) āgatasuttānaṃ samaññā jātā.
- Suttantanaye yathācodanā saṃkilesadhammānaṃ vipariyesanaṃ, taṃtaṃdhammakoṭṭhāsānañca ūnato adhikato ca pavedanaṃ adhammaṃ dhammoti dīpanaṃ. Tesaṃyeva pana aviparītato anūnādhikato ca pavedanaṃ dhammaṃ dhammoti dīpanaṃ. Evaṃ vinayappaṭipattiyā ayathāvidhippavedanaṃ adhammaṃ dhammoti dīpanaṃ. Yathāvidhippavedanaṃ dhammaṃ dhammoti dīpanaṃ. Suttantanayena pañcavidho saṃvaravinayo pahānavinayo ca vinayo, tappaṭipakkhena avinayo. Vinayanayena vatthusampadādinā yathāvidhippaṭipatti eva vinayo, tabbipariyāyena avinayo veditabbo. Tiṃsa nissaggiyā pācittiyāti ettha iti-saddo ādyattho. Tena dvenavuti pācittiyā, cattāro pāṭidesaniyā, satta adhikaraṇasamathāti imesaṃ saṅgaho. Ekatiṃsa nissaggiyāti ettha 『『tenavuti pācittiyā』』tiādinā vattabbaṃ. Sesamettha suviññeyyameva.
Adhigantabbato adhigamo, maggaphalāni. Nibbānaṃ pana antaradhānābhāvato idha na gayhati. Paṭipajjanaṃ paṭipatti, sikkhattayasamāyogo. Paṭipajjitabbato vā paṭipatti. Pariyāpuṇitabbato pariyatti, piṭakattayaṃ. Maggaggahaṇena gahitāpi tatiyavijjāchaṭṭhābhiññā vijjābhiññāsāmaññato 『『tisso vijjā cha abhiññā』』ti punapi gahitā. Tato paraṃ cha abhiññāti vassasahassato paraṃ cha abhiññā nibbattetuṃ sakkonti, na paṭisambhidāti adhippāyo. Tatoti abhiññākālato pacchā. Tāti abhiññāyo. Pubbabhāge jhānasinehābhāvena kevalāya vipassanāya ṭhatvā aggaphalappattā sukkhavipassakā nāma, maggakkhaṇe pana 『『jhānasineho natthī』』ti na vattabbo 『『samathavipassanaṃ yuganaddhaṃ bhāvetī』』ti (a. ni. 4.170) vacanato. Pacchimakassāti sabbapacchimassa. Kiñcāpi ariyo aparihānadhammo , sotāpannassa pana uddhaṃ jīvitapariyādānā adhigatadhammo uppanno nāma natthi, paccayasāmaggiyā asati yāva uparivisesaṃ nibbattetuṃ na sakkonti, tāva adhigamassa asambhavo evāti āha – 『『sotāpannassa…pe… nāma hotī』』ti. Tassidaṃ manussalokavasena vuttanti daṭṭhabbaṃ.
Na codentīti aññamaññasmiṃ vijjamānaṃ dosaṃ jānantāpi na codenti na sārenti. Akukkuccakā hontīti kukkuccaṃ na uppādenti. 『『Asakkaccakārino hontī』』ti ca paṭhanti, sāthalikatāya sikkhāsu asakkaccakārino hontīti attho. Bhikkhūnaṃ satepi sahassepi dharamāneti idaṃ bāhullavasena vuttaṃ. Antimavatthuanajjhāpannesu katipayamattesupi bhikkhūsu dharantesu, ekasmiṃ vā dharante paṭipatti anantarahitā eva nāma hoti. Tenevāha – 『『pacchimakassa…pe… antarahitā hotī』』ti.
Antevāsike gahetunti antevāsike saṅgahetuṃ. Atthavasenāti aṭṭhakathāvasena. Matthakato paṭṭhāyāti uparito paṭṭhāya. Uposathakkhandhakamattanti vinayamātikāpāḷimāha. Āḷavakapañhādīnaṃ viya devesu pariyattiyā pavatti appamāṇanti āha – 『『manussesū』』ti.
Oṭṭhaṭṭhivaṇṇanti oṭṭhānaṃ aṭṭhivaṇṇaṃ, dantakasāvaṃ ekaṃ vā dve vā vāre rajitvā dantavaṇṇaṃ katvā dhārentīti vuttaṃ hoti. Kesesu vā allīyāpentīti tena kāsāvakhaṇḍena kese bandhantā allīyāpenti. Bhikkhugottassa abhibhavanato vināsanato gotrabhuno. Atha vā gottaṃ vuccati sādhāraṇaṃ nāmaṃ, mattasaddo luttaniddiṭṭho, tasmā 『『samaṇā』』ti gottamattaṃ anubhavanti dhārentīti gotrabhuno, nāmamattasamaṇāti attho. Kāsāvagatakaṇṭhatāya, kāsāvaggahaṇahetuuppajjanakasokatāya vā kāsāvakaṇṭhā. Saṅghagatanti saṅghaṃ uddissa dinnattā saṅghagataṃ. Taṃ sarīranti taṃ dhātusarīraṃ.
Tenevāti pariyattiantaradhānamūlakattā eva itaraantaradhānassa. Sakko devarājā chātakabhaye paratīragamanāya bhikkhū ussukkamakāsīti adhippāyo. Neti ubhayepi paṃsukūlikatthere dhammakathikatthere ca. Therāti tattha ṭhitā sakkhibhūtā therā. Dhammakathikattherā 『『yāva tiṭṭhantisuttantā…pe… yogakkhemā na dhaṃsatī』』ti idaṃ suttaṃ āharitvā 『『suttante rakkhite sante, paṭipatti hoti rakkhitā』』ti iminā vacanena paṃsukūlikatthere appaṭibhāne akaṃsu . Idāni pariyattiyā anantaradhānameva itaresaṃ anantaradhānahetūti imamatthaṃ byatirekato anvayato ca upamāhi vibhāvetuṃ 『『yathā hī』』tiādi vuttaṃ. Taṃ suviññeyyameva.
Dutiyapamādādivaggavaṇṇanā niṭṭhitā.
140-150. Ekādasamadvādasamavaggā suviññeyyā eva.
- Ekapuggalavaggavaṇṇanā
170.Ekapuggalassāti ekapuggalavaggassa. Tenāha – 『『paṭhame』』ti. Ekoti gaṇanaparicchedo, tato eva dutiyādipaṭikkhepattho. Padhānāsahāyatthopi ekasaddo hotīti tannivattanatthaṃ 『『gaṇanaparicchedo』』ti āha. Sammutiyā desanā sammutidesanā. Paramatthassa desanā paramatthadesanā. Tatthāti sammutiparamatthadesanāsu, na sammutiparamatthesu. Tenāha – 『『evarūpā sammutidesanā, evarūpā paramatthadesanā』』ti. Tatridaṃ sammutiparamatthānaṃ lakkhaṇaṃ – yasmiṃ bhinne, buddhiyā vā avayavavinibbhoge kate na taṃsamaññā, sā ghaṭapaṭādippabhedā sammuti, tabbipariyāyena paramatthā. Na hi kakkhaḷaphusanādisabhāve so nayo labbhati. Tattha rūpādidhammasamūhaṃ santānavasena pavattamānaṃ upādāya puggalavohāroti puggaloti sammutidesanā. Sesapadesupi eseva nayo. Uppādavayavanto sabhāvadhammā na niccāti aniccāti āha – 『『aniccanti paramatthadesanā』』ti. Esa nayo sesapadesupi. Nanu khandhadesanāpi sammutidesanāva. Rāsaṭṭho vā hi khandhaṭṭho koṭṭhāsaṭṭho vāti? Saccametaṃ, ayaṃ pana khandhasamaññā phassādīsu pavattatajjāpaññatti viya paramatthasannissayā tassa āsannatarā, puggalasamaññādayo viya na dūreti paramatthasaṅgahā vuttā. Khandhasīsena vā tadupādānasabhāvadhammā eva gahitā. Nanu ca sabhāvadhammā sabbepi sammutimukheneva desanaṃ ārohanti, na samukhenāti sabbāpi desanā sammutidesanāva siyāti? Nayidamevaṃ, desetabbadhammavibhāgena desanāvibhāgassa adhippetattā. Na hi saddo kenaci pavattinimittena vinā atthaṃ pakāsetīti.
Sammutivasenadesanaṃ sutvāti 『『idhekacco puggalo attantapo hoti attaparitāpānuyogamanuyutto』』tiādinā (pu. pa. 174) sammutimukhena pavattitadesanaṃ sutamayañāṇuppādavasena sutvā. Atthaṃ paṭivijjhitvāti tadanusārena catusaccasaṅkhātaṃ atthaṃ saha vipassanāya maggapaññāya paṭivijjhitvā. Mohaṃ pahāyāti tadekaṭṭhakilesehi saddhiṃ anavasesaṃ mohaṃ pajahitvā. Visesanti aggaphalanibbānasaṅkhātaṃ visesaṃ. Tesanti tādisānaṃ veneyyānaṃ. Paramatthavasenāti 『『pañcimāni, bhikkhave, indriyānī』』tiādinā (saṃ. ni. 5.471-476 ādayo) paramatthadhammavasena. Sesaṃ anantaranaye vuttasadisameva.
Tatrāti tassaṃ sammutivasena paramatthavasena ca desanāyaṃ. Desabhāsākusaloti nānādesabhāsāsu kusalo. Tiṇṇaṃ vedānanti nidassanamattaṃ, tiṇṇaṃ vedānaṃ sippuggahaṇaṭṭhānānampīti adhippāyo. Teneva sippuggahaṇaṃ parato vakkhati. Sippāni vā vijjāṭṭhānabhāvena vedantogadhāni katvā 『『tiṇṇaṃ vedāna』』nti vuttaṃ. Kathetabbabhāvena ṭhitāni, na katthaci sannicitabhāvenāti vedānampi kathetabbabhāveneva ṭhānaṃ dīpento 『『guhā tīṇi nihitā na gayhantī』』tiādimicchāvādaṃ paṭikkhipati. Nānāvidhā desabhāsā etesanti nānādesabhāsā.
Paramo uttamo attho paramattho, dhammānaṃ yathābhūtasabhāvo. Lokasaṅketamattasiddhā sammuti. Yadi evaṃ kathaṃ sammutikathāya saccatāti āha – 『『lokasammutikāraṇā』』ti, lokasamaññaṃ nissāya pavattanatoti attho. Lokasamaññā hi abhinivesena viññeyyā, nāññāpanā ekaccassa sutassa sāvanā viya na musā anatidhāvitabbato tassā. Tenāha bhagavā – 『『janapadaniruttiṃ nābhiniveseyya, samaññaṃ nātidhāvaye』』ti. Dhammānanti sabhāvadhammānaṃ. Bhūtakāraṇāti yathābhūtakāraṇā yathābhūtaṃ nissāya pavattanato. Sammutiṃ voharantassāti 『『puggalo, satto』』tiādinā lokasamaññaṃ kathentassa.
Hirottappadīpanatthanti lokapālanakicce hirottappadhamme kiccato pakāsetuṃ. Tesañhi kiccaṃ sattasantāne eva pākaṭaṃ hotīti puggalādhiṭṭhānāya kathāya taṃ vattabbaṃ. Esa nayo sesesupi. Yasmiñhi cittuppāde kammaṃ uppannaṃ, taṃsantāne eva tassa phalassa uppatti kammassakatā. Evañhi kataviññāṇanāso akatāgamo ca natthīti sā puggalādhiṭṭhānāya eva desanāya dīpetabbā. Tehi sattehi kātabbapuññakiriyā paccattapurisakāro. Sopi santānavasena niṭṭhapetabbato puggalādhiṭṭhānāya eva kathāya dīpetabbo. Ānantariyadīpanatthanti cutianantaraṃ phalaṃ anantaraṃ nāma, tasmiṃ anantare niyuttāni taṃnibbattanena anantarakaraṇasīlāni, anantarakaraṇapayojanāni vāti ānantariyāni, mātughātādīni, tesaṃ dīpanatthaṃ. Tānipi hi santānavasena niṭṭhapetabbato 『『mātaraṃ jīvitā voropetī』』tiādinā (paṭṭhā. 1.1.423) puggalādhiṭṭhānāya eva kathāya dīpetabbāni, tathā 『『so mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī』』tiādinā (dī. ni. 1.556; 3.308; ma. ni. 1.77; 2.309; 3.230; vibha. 642-643) 『『so anekavihitaṃ pubbenivāsaṃ anussarati ekampi jāti』』ntiādinā (dī. ni. 1.244-245; ma. ni. 1.148, 384, 431; pārā. 12), 『『atthi dakkhiṇā dāyakato visujjhati, no paṭiggāhakato』』tiādinā (ma. ni. 3.381) ca pavattā brahmavihārapubbenivāsadakkhiṇāvisuddhikathā puggalādhiṭṭhānā eva katvā dīpetabbā sattasantānavisayattā. 『『Aṭṭha purisapuggalā (saṃ. ni. 1.249) na samayavimutto puggalo』』tiādinā (pu. pa. 2) ca paramatthakathaṃ kathentopi lokasammutiyā appahānatthaṃ puggalakathaṃ katheti. Etena vuttāvasesāya kathāya puggalādhiṭṭhānabhāve payojanaṃ sāmaññavasena saṅgahitanti daṭṭhabbaṃ. Kāmañcetaṃ sabbaṃ apariññātavatthukānaṃ vasena vuttaṃ, pariññātavatthukānampi pana evaṃ desanā sukhāvahā hoti.
Ekapuggaloti visiṭṭhasamācārāpassayavirahito ekapuggalo. Buddhānañhi sīlādiguṇena sadevake loke visiṭṭho nāma koci natthi, tathā sadisopi samānakāle. Tenāha – 『『na imasmiṃ loke parasmiṃ vā pana buddhena seṭṭho sadiso ca vijjatī』』ti (vi. va. 1047; kathā. 799), tasmā sadisopi koci natthi. Hīnopi apassayabhūto nattheva. Tena vuttaṃ – 『『visiṭṭhasamācārāpassayavirahito ekapuggalo』』ti. Ye ca sīlādiguṇehi natthi etesaṃ samāti asamā, purimakā sammāsambuddhā. Tehi samo majjhe bhinnasuvaṇṇanekkhaṃ viya nibbisiṭṭhoti asamasamaṭṭhenapi ekapuggalo aññassa tādisassa abhāvā. Tena vuttaṃ – 『『asadisaṭṭhenā』』tiādi.
Sattaloko adhippeto sattanikāye uppajjanato. Manussaloke eva uppajjati devabrahmalokānaṃ buddhānaṃ uppattiyā anokāsabhāvato. Kāmadevaloke tāva nuppajjati brahmacariyavāsassa aṭṭhānabhāvato tathā anacchariyabhāvato. Acchariyadhammā hi buddhā bhagavanto. Tesaṃ sā acchariyadhammatā devattabhāve ṭhitānaṃ loke na pākaṭā hoti yathā manussabhūtānaṃ. Devabhūte hi sammāsambuddhe dissamānaṃ buddhānubhāvaṃ devānubhāvatova loke dahati, na buddhānubhāvato. Tathā sati 『『ayaṃ sammāsambuddho』』ti nādhimuccati na sampasīdati, issarakuttaggāhaṃ na vissajjeti, devattabhāvassa ca cirakālāvaṭṭhānato ekaccasassatavādato na parimuccati. Brahmaloke nuppajjatīti etthāpi eseva nayo. Sattānaṃ tādisaggāhavinimocanatthañhi buddhā bhagavanto manussasugatiyaṃyeva uppajjanti, na devasugatiyaṃ. Yasmā imaṃ cakkavāḷaṃ majjhe katvā iminā saddhiṃ cakkavāḷānaṃ dasasahassasseva jātikkhettabhāvo dīpito ito aññassa buddhānaṃ uppattiṭṭhānassa tepiṭake buddhavacane āgataṭṭhānassa abhāvato. Tasmā vuttaṃ – 『『imasmiṃyeva cakkavāḷe uppajjatī』』ti.
Idha uppajjantopi kasmā jambudīpe eva uppajjati, na sesadīpesūti? Keci tāva āhu – 『『yasmā pathaviyā nābhibhūtā buddhabhāvasahā acalaṭṭhānabhūtā bodhimaṇḍabhūmi jambudīpe eva , tasmā jambudīpe eva uppajjatī』』ti. Eteneva 『『tattha majjhimadese eva uppajjatī』』ti etampi saṃvaṇṇitanti daṭṭhabbaṃ tathā itaresampi avijahitaṭṭhānānaṃ tattheva labbhanato. Yasmā purimabuddhānaṃ mahābodhisattānaṃ paccekabuddhānañca nibbattiyā sāvakabodhisattānaṃ sāvakabodhiyā abhinīhāro sāvakapāramiyā sambharaṇaparipācanañca buddhakkhettabhūte imasmiṃyeva cakkavāḷe jambudīpe eva ijjhati, na aññattha. Veneyyajanavinayanattho ca buddhuppādo, tasmā aggasāvakamahāsāvakādiveneyyavisesāpekkhāya imasmiṃ jambudīpe eva buddhā nibbattanti, na sesadīpesu. Ayañca nayo sabbabuddhānaṃ āciṇṇasamāciṇṇoti tesaṃ uttamapurisānaṃ tattheva uppatti sampatticakkānaṃ viya aññamaññūpanissayatāya daṭṭhabbā. Tena vuttaṃ – aṭṭhakathāyaṃ 『『tīsu dīpesu buddhā na nibbattanti, jambudīpe eva nibbattantīti dīpaṃ passī』』ti (dī. ni. aṭṭha. 2.17; bu. vaṃ. aṭṭha. 27 avidūrenidānakathā).
Ubhayampidaṃ vippakatavacanameva uppādakiriyāya vattamānakālikattā. Uppajjamānoti vā uppajjituṃ samattho. Sattiattho cāyaṃ māna-saddo. Yāvatā hi sāmatthiyena mahābodhisattānaṃ carimabhave uppatti icchitabbā, tatthakena bodhisambhārasambhūtena paripuṇṇena samannāgatoti attho. Bhedoti viseso. Tameva hi tividhaṃ visesaṃ dassetuṃ – 『『esa hī』』tiādi vuttaṃ. Aṭṭhaṅgasamannāgatassa mahābhinīhārassa siddhakālato paṭṭhāya mahābodhisatto buddhabhāvāya niyatabhāvappattatāya bodhisambhārapaṭipadaṃ paṭipajjamāno yathāvuttasāmatthiyayogena uppajjamāno nāmāti attho uppādassa ekantikattā. Pariyesantoti vicinanto. Paripakkagate ñāṇeti iminā tato pubbe ñāṇassa aparipakkatāya eva laddhāvasarāya kammapilotiyā vasena bodhisatto tathā mahāpadhānaṃ padahīti dasseti. Arahattaphalakkhaṇe uppanno nāma 『『uppanno hotī』』ti vattabbattā. Āgatova nāma hetusampadāya sammadeva nipphannattā.
Hitatthāyāti lokiyalokuttarassa hitassa siddhiyā. Sukhatthāyāti etthāpi eseva nayo. Tassāti tassa sattalokassa. So panāyaṃ sattaloko yena anukkamena dhammābhisamayaṃ pāpuṇi, taṃ teneva anukkamena dassento 『『mahābodhimaṇḍe』』tiādimāha. Yāvajjadivasāti ettha ajja-saddena sāsanassa avaṭṭhānakālaṃ vadati. Devamanussānanti ukkaṭṭhaniddesoti dassetuṃ – 『『na kevala』』ntiādi vuttaṃ. Etesampīti nāgasupaṇṇādīnampi.
Ayaṃ pucchāti iminā 『『katamo』』ti padassa sāmaññato pucchābhāvo dassito, na visesatoti tassa pucchāvisesabhāvañāpanatthaṃ mahāniddese (mahāni. 150) āgatā sabbāpi pucchā atthuddhāranayena dasseti 『『pucchā ca nāmesā』』tiādinā. Adiṭṭhaṃ jotīyati etāyāti adiṭṭhajotanā. Diṭṭhaṃ saṃsandīyati etāyāti diṭṭhasaṃsandanā. Saṃsandanañca sākacchāvasena vinicchayakaraṇaṃ. Vimatiṃ chindati etāyāti vimaticchedanā. Anumatiyā pucchā anumatipucchā. 『『Taṃ kiṃ maññatha, bhikkhave』』tiādi pucchāya 『『kā tumhākaṃ anumatī』』ti anumati pucchitā hoti. Kathetukamyatāpucchāti kathetukamyatāya pucchā. Lakkhaṇanti ñātuṃ icchito yo koci sabhāvo. Aññātanti yena kenaci ñāṇena aññātabhāvamāha. Adiṭṭhanti dassanabhūtena ñāṇena paccakkhaṃ viya adiṭṭhataṃ. Atulitanti 『『ettakaṃ eta』』nti tulābhūtena atulitataṃ. Atīritanti tīraṇabhūtena akatañāṇakiriyāsamāpanataṃ. Avibhūtanti ñāṇassa apākaṭabhāvaṃ. Avibhāvitanti ñāṇena apākaṭakatabhāvaṃ.
Yehi guṇavisesehi nimittabhūtehi bhagavati 『『tathāgato』』ti ayaṃ samaññā pavattā, taṃdassanatthaṃ 『『aṭṭhahi kāraṇehi bhagavā tathāgato』』tiādi vuttaṃ. Guṇavisesanemittikāneva hi bhagavato sabbāni nāmāni. Yathāha –
『『Asaṅkhyeyyāni nāmāni, saguṇena mahesino;
Guṇena nāmamuddheyyaṃ, api nāmasahassato』』ti. (dha. sa. aṭṭha. 1313; udā. aṭṭha. 53; paṭi. ma. aṭṭha. 1.1.76);
Tathā āgatoti ettha ākāraniyamanavasena opammasampaṭipādanattho tathā-saddo. Sāmaññajotanāpi hi visese avatiṭṭhatīti. Paṭipadāgamanattho āgata-saddo, na ñāṇagamanattho 『『tathalakkhaṇaṃ āgato』』tiādīsu (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.12; saṃ. ni. aṭṭha. 2.3.78; a. ni. aṭṭha. 1.1.170; udā. aṭṭha. 18) viya, nāpi kāyagamanattho 『『āgato kho mahāsamaṇo, magadhānaṃ giribbaja』』ntiādīsu (mahāva. 63) viya. Tattha yadākāraniyamanavasena opammasampaṭipādanattho tathā-saddo, taṃkaruṇāpadhānattā mahākaruṇāmukhena purimabuddhānaṃ āgamanappaṭipadaṃ udāharaṇavasena sāmaññato dassento yaṃ-taṃ-saddānaṃ ekantasambandhabhāvato 『『yathā sabbaloka…pe… āgatā』』ti sādhāraṇato vatvā puna taṃ paṭipadaṃ mahāpadhānasuttādīsu (dī. ni. 2.1 ādayo) sambahulaniddesena supākaṭānaṃ āsannānañca vipassiādīnaṃ channaṃ sammāsambuddhānaṃ vasena nidassento 『『yathā vipassī bhagavā』』tiādimāha. Tattha yena abhinīhārenāti manussattaliṅgasampattihetusatthudassanapabbajjāabhiññādiguṇasampattiadhikāracchandānaṃ vasena aṭṭhaṅgasamannāgatena mahāpaṇidhānena. Sabbesañhi buddhānaṃ kāyappaṇidhānaṃ imināva abhinīhārena samijjhatīti. Evaṃ mahābhinīhāravisesena 『『tathāgato』』ti padassa atthaṃ dassetvā idāni pāramipūraṇavasena dassetuṃ – 『『yathā vipassī bhagavā…pe… kassapo bhagavā dānapāramiṃ pūretvā』』tiādimāha.
Ettha ca suttantikānaṃ mahābodhippaṭipadāya kosallajananatthaṃ kā panetā pāramiyo, kenaṭṭhena pāramiyo, katividhā cetā, ko tāsaṃ kamo, kāni lakkhaṇarasapaccupaṭṭhānapadaṭṭhānāni, ko paccayo, ko saṃkileso, kiṃ vodānaṃ, ko paṭipakkho, kā paṭipatti, ko vibhāgo, ko saṅgaho, ko sampādanūpāyo, kittakena kālena sampādanaṃ, ko ānisaṃso, kiñcetāsaṃ phalanti pāramīsu ayaṃ vitthārakathā veditabbā. Sā panesā icchantena dīghāgamaṭīkāyaṃ (dī. ni. ṭī. 1.7) vuttanayeneva veditabbā, na idha dassitā. Yathāvuttāya paṭipadāya yathāvuttavibhāgānaṃ pāramīnaṃ pūritabhāvaṃ sandhāyāha – 『『samatiṃsa pāramiyo pūretvā』』ti.
Satipi mahāpariccāgānaṃ dānapāramibhāve pariccāgavisesabhāvadassanatthañceva sudukkarabhāvadassanatthañca mahāpariccāgehi visuṃ gahaṇaṃ. Tatoyeva ca aṅgapariccāgato visuṃ nayanapariccāgaggahaṇaṃ, pariccāgabhāvasāmaññepi dhanarajjapariccāgato puttadārapariccāgaggahaṇañca kataṃ. Gatapaccāgatikavattasaṅkhātāya pubbabhāgappaṭipadāya saddhiṃ abhiññāsamāpattinipphādanaṃ pubbayogo. Dānādīsuyeva sātisayappaṭipattinipphādanaṃ pubbacariyā, yā vā cariyāpiṭakasaṅgahitā. 『『Abhinīhāro pubbayogo, dānādippaṭipatti vā kāyavivekavasena ekacariyā vā pubbacariyā』』ti keci. Dānādīnañceva appicchatādīnañca saṃsāranibbānesu ādīnavānisaṃsānañca vibhāvanavasena sattānaṃ bodhittaye patiṭṭhāpanaparipācanavasena ca pavattā kathā dhammakkhānaṃ. Ñātīnaṃ atthacariyā ñātatthacariyā. Sāpi karuṇāyanavaseneva. Ādi-saddena lokatthacariyādayo saṅgaṇhāti. Kammassakatañāṇavasena anavajjakammāyatanasippāyatanavijjāṭṭhānaparicayavasena khandhāyatanādiparicayavasena lakkhaṇattayatīraṇavasena ca ñāṇacāro buddhicariyā. Sā pana atthato paññāpāramīyeva, ñāṇasambhāradassanatthaṃ visuṃ gahaṇaṃ. Koṭīti pariyanto, ukkaṃsoti attho. Cattāro satipaṭṭhāne bhāvetvāti sambandho. Tattha bhāvetvāti uppādetvā. Brūhetvāti vaḍḍhetvā. Satipaṭṭhānādiggahaṇena āgamanappaṭipadaṃ matthakaṃ pāpetvā dasseti. Vipassanāsahagatā eva vā satipaṭṭhānādayo daṭṭhabbā. Ettha ca 『『yena abhinīhārenā』』tiādinā āgamanappaṭipadāya ādiṃ dasseti, 『『dānapārami』』ntiādinā majjhaṃ, 『『cattāro satipaṭṭhāne』』tiādinā pariyosānanti veditabbaṃ.
Sampatijātoti muhuttajāto nikkhantamatto. Nikkhantamattañhi mahāsattaṃ paṭhamaṃ brahmāno suvaṇṇajālena paṭiggaṇhiṃsu, tesaṃ hatthato cattāro mahārājāno ajinappaveṇiyā, tesaṃ hatthato manussā dukūlacumbaṭakena paṭiggaṇhiṃsu, manussānaṃ hatthato muccitvā pathaviyaṃ patiṭṭhito. Yathāhātiādinā mahāpadānadesanāya vuttavacanaṃ nidasseti. Setamhi chatteti dibbasetacchatte. Anudhāriyamāneti dhāriyamāne. Ettha ca chattaggahaṇeneva khaggādīni pañca kakudhabhaṇḍāni vuttānevāti daṭṭhabbaṃ. Khaggatālavaṇṭamorahatthakavālabījaniuṇhīsapaṭṭāpi hi chattena saha tadā upaṭṭhitā ahesuṃ. Chattādīniyeva ca tadā paññāyiṃsu, na chattādiggāhakā. Sabbā ca disāti dasa disā, nayidaṃ sabbadisāvilokanaṃ sattapadavītihāruttarakālaṃ. Mahāsatto hi manussānaṃ hatthato muccitvā puratthimaṃ disaṃ olokesi, tattha devamanussā gandhamālādīhi pūjayamānā, 『『mahāpurisa, idha tumhehi sadisopi natthi, kuto uttaritaro』』ti āhaṃsu. Evaṃ catasso disā catasso anudisā heṭṭhā uparīti sabbā disā anuviloketvā sabbattha attanā sadisaṃ adisvā 『『ayaṃ uttarā disā』』ti sattapadavītihārena agamāsi. Āsabhinti uttamaṃ. Aggoti sabbapaṭhamo. Jeṭṭhoti seṭṭhoti ca tasseva vevacanaṃ. Ayamantimā jāti, natthi dāni punabbhavoti imasmiṃ attabhāve pattabbaṃ arahattaṃ byākāsi. 『『Anekesaṃ visesādhigamānaṃ pubbanimittabhāvenā』』ti saṃkhittena vuttamatthaṃ 『『yañhī』』tiādinā vitthārato dasseti. Tattha etthāti –
『『Anekasākhañca sahassamaṇḍalaṃ,
Chattaṃ marū dhārayumantalikkhe;
Suvaṇṇadaṇḍā vītipatanti cāmarā,
Na dissare cāmarachattagāhakā』』ti. (su. ni. 693) –
Imissā gāthāya. Sabbaññutaññāṇameva sabbattha appaṭihatacāratāya anāvaraṇañāṇanti āha – 『『sabbaññutānāvaraṇañāṇapaṭilābhassā』』ti. Tathā ayaṃ bhagavāpi gato…pe… pubbanimittabhāvenāti etena abhijātiyaṃ dhammatāvasena uppajjanakavisesā sabbabodhisattānaṃ sādhāraṇāti dasseti. Pāramitānissandā hi teti.
Vikkamīti agamāsi. Marūti devā. Samāti vilokanasamatāya samā sadisiyo. Mahāpuriso hi yathā ekaṃ disaṃ vilokesi, evaṃ sesadisāpi, na katthaci vilokane vibandho tassa ahosīti. Samāti vā viloketuṃ yuttāti attho. Na hi tadā bodhisattassa virūpabībhacchavisamarūpāni viloketuṃ ayuttāni disāsu upaṭṭhahantīti.
『『Evaṃ tathā gato』』ti kāyagamanaṭṭhena gatasaddena tathāgatasaddaṃ niddisitvā idāni ñāṇagamanaṭṭhena taṃ dassetuṃ – 『『atha vā』』tiādimāha. Tattha nekkhammenāti alobhappadhānena kusalacittuppādena. Kusalā hi dhammā idha nekkhammaṃ, na pabbajjādayo. 『『Paṭhamajjhānenā』』ti ca vadanti. Pahāyāti pajahitvā. Gato adhigato, paṭipanno uttarivisesanti attho. Pahāyāti vā pahānahetu, pahānalakkhaṇaṃ vā. Hetulakkhaṇattho hi ayaṃ pahāyasaddo. Kāmacchandādippahānahetukañhi 『『gato』』ti ettha vuttaṃ gamanaṃ avabodho, paṭipatti eva vā kāmacchandādippahānena ca lakkhīyati. Esa nayo padāletvātiādīsupi. Abyāpādenāti mettāya. Ālokasaññāyāti vibhūtaṃ katvā manasikaraṇena upaṭṭhitaālokasañjānanena. Avikkhepenāti samādhinā. Dhammavavatthānenāti kusalādidhammānaṃ yāthāvanicchayena. 『『Sappaccayanāmarūpavavatthānenā』』tipi vadanti. Evaṃ kāmacchandādinīvaraṇappahānena 『『abhijjhaṃ loke pahāyā』』tiādinā (vibha. 508) vuttāya paṭhamajjhānassa pubbabhāgappaṭipadāya bhagavato tathāgatabhāvaṃ dassetvā idāni saha upāyena aṭṭhahi samāpattīhi aṭṭhārasahi ca mahāvipassanāhi taṃ dassetuṃ – 『『ñāṇenā』』tiādimāha. Nāmarūpapariggahakaṅkhāvitaraṇānañhi vibandhabhūtassa mohassa dūrīkaraṇena ñātapariññāyaṃ ṭhitassa aniccasaññādayo sijjhanti, tathā jhānasamāpattīsu abhiratinimittena pāmojjena tattha anabhiratiyā vinoditāya jhānādīnaṃ samadhigamoti samāpattivipassanānaṃ arativinodanaavijjāpadālanādiupāyo, uppaṭipāṭiniddeso pana nīvaraṇasabhāvāya avijjāya heṭṭhā nīvaraṇesupi saṅgahadassanatthanti daṭṭhabbo. Samāpattivihārappavesavibandhanena nīvaraṇāni kavāṭasadisānīti āha – 『『nīvaraṇakavāṭaṃ ugghāṭetvā』』ti.
『『Rattiṃ vitakketvā vicāretvā divā kammante payojetī』』ti (ma. ni. 1.251) vuttaṭṭhāne vitakkavicārā dhūmāyanā adhippetāti āha – 『『vitakkavicāradhūma』』nti. Kiñcāpi paṭhamajjhānūpacāreyeva dukkhaṃ, catutthajjhānopacāreyeva ca sukhaṃ pahīyati, atisayappahānaṃ pana sandhāyāha – 『『catutthajjhānena sukhadukkhaṃ pahāyā』』ti. Rūpasaññāti saññāsīsena rūpāvacarajjhānāni ceva tadārammaṇāni ca vuttāni. Rūpāvacarajjhānampi hi 『『rūpa』』nti vuccati uttarapadalopena 『『rūpī rūpāni passatī』』tiādīsu (ma. ni. 2.248; 3.312; dha. sa. 248; paṭi. ma. 1.209). Tassa ārammaṇampi kasiṇarūpaṃ 『『rūpa』』nti vuccati purimapadalopena 『『bahiddhā rūpāni passati suvaṇṇadubbaṇṇānī』』tiādīsu (dī. ni. 2.173-174; ma. ni. 2.249; dha. sa. 244-245). Tasmā idha rūpe rūpajjhāne taṃsahagatasaññā rūpasaññāti evaṃ saññāsīsena rūpāvacarajjhānāni vuttāni. Rūpaṃ saññā assāti rūpasaññaṃ, rūpassa nāmanti vuttaṃ hoti. Evaṃ pathavīkasiṇādibhedassa tadārammaṇassa cetaṃ adhivacananti veditabbaṃ. Paṭighasaññāti cakkhādīnaṃ vatthūnaṃ rūpādīnaṃ ārammaṇānañca paṭighātena paṭihananena visayivisayasamodhāne samuppannā dvipañcaviññāṇasahagatā saññā paṭighasaññā. Nānattasaññāyoti nānatte gocare pavattā saññā, nānattā vā saññā nānattasaññā, aṭṭha kāmāvacarakusalasaññā, dvādasa akusalasaññā, ekādasa kāmāvacarakusalavipākasaññā, dve akusalavipākasaññā, ekādasa kāmāvacarakiriyasaññāti etāsaṃ catucattālīsasaññānametaṃ adhivacanaṃ. Etā hi yasmā rūpasaññādibhede nānatte nānāsabhāve gocare pavattanti, yasmā ca nānattā nānāsabhāvā aññamaññaṃ asadisā, tasmā 『『nānattasaññā』』ti vuccanti.
Aniccassa, aniccanti vā anupassanā aniccānupassanā, tebhūmakadhammānaṃ aniccataṃ gahetvā pavattāya anupassanāyetaṃ nāmaṃ. Niccasaññanti saṅkhatadhamme 『『niccā sassatā』』ti pavattaṃ micchāsaññaṃ. Saññāsīsena diṭṭhicittānampi gahaṇaṃ daṭṭhabbaṃ. Esa nayo ito paresupi. Nibbidānupassanāyāti saṅkhāresu nibbijjanākārena pavattāya anupassanāya. Nandinti sappītikataṇhaṃ. Virāgānupassanāyāti saṅkhāresu virajjanākārena pavattāya anupassanāya. Nirodhānupassanāyāti saṅkhārānaṃ nirodhassa anupassanāya. 『『Te saṅkhārā nirujjhantiyeva, āyatiṃ samudayavasena na uppajjantī』』ti evaṃ vā anupassanā nirodhānupassanā. Tenevāha – 『『nirodhānupassanāya nirodheti, no samudetī』』ti. Muccitukamyatā hi ayaṃ balappattāti. Paṭinissajjanākārena pavattā anupassanā paṭinissaggānupassanā. Paṭisaṅkhā santiṭṭhanā hi ayaṃ. Ādānanti niccādivasena gahaṇaṃ. Santatisamūhakiccārammaṇānaṃ vasena ekattaggahaṇaṃ ghanasaññā. Āyūhanaṃ abhisaṅkharaṇaṃ. Avatthāvisesāpatti vipariṇāmo. Dhuvasaññanti thirabhāvaggahaṇaṃ. Nimittanti samūhādighanavasena sakiccaparicchedatāya ca saṅkhārānaṃ saviggahaggahaṇaṃ. Paṇidhinti rāgādipaṇidhiṃ. Sā panatthato taṇhāvasena saṅkhāresu nanditā. Abhinivesanti attānudiṭṭhiṃ.
Aniccadukkhādivasena sabbadhammatīraṇaṃ adhipaññādhammavipassanā. Sārādānābhinivesanti asāre sāraggahaṇavipallāsaṃ. Issarakuttādivasena loko samuppannoti abhiniveso sammohābhiniveso. Keci pana 『『ahosiṃ nu kho ahamatītamaddhānantiādinā pavattasaṃsayāpatti sammohābhiniveso』』ti vadanti. Saṅkhāresu leṇatāṇabhāvaggahaṇaṃ ālayābhiniveso. 『『Ālayaratā ālayasammuditā』』ti (dī. ni. 2.64; ma. ni. 1.281; 2.337; saṃ. ni. 1.172; mahāva. 7) vacanato ālayo taṇhā, sāyeva cakkhādīsu rūpādīsu ca abhinivesavasena pavattiyā ālayābhinivesoti keci. 『『Evaṃvidhā saṅkhārā paṭinissajjīyantī』』ti pavattaṃ ñāṇaṃ paṭisaṅkhānupassanā. Vaṭṭato vigatattā vivaṭṭaṃ, nibbānaṃ. Tattha ārammaṇakaraṇasaṅkhātena anupassanena pavattiyā vivaṭṭānupassanā, gotrabhū. Saṃyogābhinivesanti saṃyujjanavasena saṅkhāresu abhinivisanaṃ. Diṭṭhekaṭṭheti diṭṭhiyā sahajātekaṭṭhe pahānekaṭṭhe ca. Oḷāriketi uparimaggavajjhe kilese apekkhitvā vuttaṃ, aññathā dassanapahātabbāpi dutiyamaggavajjhehi oḷārikāti. Aṇusahagateti aṇubhūte. Idaṃ heṭṭhimamaggavajjhe apekkhitvā vuttaṃ. Sabbakileseti avasiṭṭhasabbakilese. Na hi paṭhamādimaggehipi pahīnā kilesā puna pahīyantīti.
Kakkhaḷattaṃ kathinabhāvo. Paggharaṇaṃ dravabhāvo. Lokiyavāyunā bhastāya viya yena taṃtaṃkalāpassa uddhumāyanaṃ, thaddhabhāvo vā, taṃ vitthambhanaṃ. Vijjamānepi kalāpantarabhūtānaṃ kalāpantarabhūtehi phuṭṭhabhāve taṃtaṃbhūtavivittatā rūpapariyanto ākāsoti yesaṃ yo paricchedo, tehi so asamphuṭṭhova, aññathā bhūtānaṃ paricchedabhāvo na siyā byāpitabhāvāpattito. Yasmiṃ kalāpe bhūtānaṃ paricchedo, tehi asamphuṭṭhabhāvo asamphuṭṭhalakkhaṇaṃ. Tenāha – bhagavā ākāsadhātuniddese (dha. sa. 637) 『『asamphuṭṭho catūhi mahābhūtehī』』ti.
Virodhipaccayasannipāte visadisuppatti ruppanaṃ. Cetanāpadhānattā saṅkhārakkhandhadhammānaṃ cetanāvasenetaṃ vuttaṃ – 『『saṅkhārānaṃ abhisaṅkharaṇalakkhaṇa』』nti. Tathā hi suttantabhājanīye saṅkhārakkhandhavibhaṅge (vibha. 92) 『『cakkhusamphassajā cetanā』』tiādinā cetanāva vibhattā. Abhisaṅkharalakkhaṇā ca cetanā. Yathāha – 『『tattha katamo puññābhisaṅkhāro, kusalā cetanā kāmāvacarā』』tiādi. Pharaṇaṃ savipphārikatā. Assaddhiyeti assaddhiyahetu. Nimittatthe bhummaṃ. Esa nayo kosajjetiādīsu. Vūpasamalakkhaṇanti kāyacittapariḷāhūpasamalakkhaṇaṃ. Līnuddhaccarahite adhicitte pavattamāne paggahaniggahasampahaṃsanesu abyāvaṭatāya ajjhupekkhanaṃ paṭisaṅkhānaṃ pakkhapātupacchedato.
Musāvādādīnaṃ visaṃvādanādikiccatāya lūkhānaṃ apariggāhakānaṃ paṭipakkhabhāvato pariggāhakasabhāvā sammāvācā, siniddhabhāvato sampayuttadhamme sammāvācāpaccayasubhāsitānaṃ sotārañca puggalaṃ pariggaṇhātīti sā pariggahalakkhaṇā. Kāyikakiriyā kiñci kattabbaṃ samuṭṭhāpeti, sayañca samuṭṭhahanaṃ ghaṭanaṃ hotīti sammākammantasaṅkhātā viratīpi samuṭṭhānalakkhaṇā daṭṭhabbā, sampayuttadhammānaṃ vā ukkhipanaṃ samuṭṭhāpanaṃ kāyikakiriyāya bhārukkhipanaṃ viya. Jīvamānassa sattassa, sampayuttadhammānaṃ vā jīvitindriyapavattiyā, ājīvasseva vā suddhi vodānaṃ. 『『Saṅkhārā』』ti idha cetanā adhippetāti vuttaṃ – 『『saṅkhārānaṃ cetanālakkhaṇa』』nti. Namanaṃ ārammaṇābhimukhabhāvo. Āyatanaṃ pavattanaṃ. Āyatanavasena hi āyasaṅkhātānaṃ cittacetasikānaṃ pavatti. Taṇhāya hetulakkhaṇanti vaṭṭassa janakahetubhāvo, maggassa pana nibbānasampāpakattanti ayametesaṃ viseso.
Tathalakkhaṇaṃ aviparītasabhāvo. Ekaraso aññamaññanātivattanaṃ anūnādhikabhāvo. Yuganaddhā samathavipassanāva. 『『Saddhāpaññā paggahāvikkhepā』』tipi vadanti. Khayoti kilesakkhayo maggo. Anuppādapariyosānatāya anuppādo phalaṃ. Passaddhi kilesavūpasamo. Chandassāti kattukāmatāchandassa. Mūlalakkhaṇaṃ patiṭṭhābhāvo. Samuṭṭhānalakkhaṇaṃ ārammaṇappaṭipādakatāya sampayuttadhammānaṃ uppattihetutā. Samodhānaṃ visayādisannipātena gahetabbākāro, yā saṅgatīti vuccati. Samaṃ, saha odahanti anena sampayuttadhammāti vā samodhānaṃ, phasso. Samosaranti sannipatanti etthāti samosaraṇaṃ. Vedanāya vinā appavattamānā sampayuttadhammā vedanānubhavananimittaṃ samosaṭā viya hontīti evaṃ vuttaṃ. Gopānasīnaṃ kūṭaṃ viya sampayuttānaṃ pāmokkhabhāvo pamukhalakkhaṇaṃ. Tato, tesaṃ vā sampayuttadhammānaṃ uttari padhānanti tatuttari. Paññuttarā hi kusalā dhammā. Vimuttiyāti phalassa. Tañhi sīlādiguṇasārassa paramukkaṃsabhāvena sāraṃ. Ayañca lakkhaṇavibhāgo chadhātupañcajhānaṅgādivasena taṃtaṃsuttapadānusārena porāṇaṭṭhakathāyaṃ āgatanayena ca katoti daṭṭhabbaṃ. Tathā hi pubbe vuttopi koci dhammo pariyāyantarappakāsanatthaṃ puna dassito, tato eva ca 『『chandamūlakā kusalā dhammā manasikārasamuṭṭhānā phassasamodhānā vedanāsamosaraṇā』』ti, 『『paññuttarā kusalā dhammā』』ti, 『『vimuttisāramidaṃ brahmacariya』』nti, 『『nibbānogadhañhi, āvuso, brahmacariyaṃ nibbānapariyosāna』』nti (saṃ. ni. 5.512) ca suttapadānaṃ vasena 『『chandassa mūlalakkhaṇa』』ntiādi vuttaṃ.
Tathadhammānāma cattāri ariyasaccāni aviparītasabhāvattā. Tathāni taṃsabhāvattā, avitathāni amusāsabhāvattā, anaññathāni aññākārarahitattā. Jātipaccayasambhūtasamudāgataṭṭhoti jātipaccayā sambhūtaṃ hutvā sahitassa attano paccayānurūpassa uddhaṃ uddhaṃ āgatabhāvo, anupavattatthoti attho. Atha vā sambhūtaṭṭho ca samudāgataṭṭho ca sambhūtasamudāgataṭṭho, na jātito jarāmaraṇaṃ na hoti, na ca jātiṃ vinā aññato hotīti jātipaccayasambhūtaṭṭho, itthañca jātito samudāgacchatīti jātipaccayasamudāgataṭṭho. Yā yā jāti yathā yathā paccayo hoti, tadanurūpaṃ pātubhāvoti attho. Avijjāya saṅkhārānaṃ paccayaṭṭhoti etthāpi na avijjā saṅkhārānaṃ paccayo na hoti, na ca avijjaṃ vinā saṅkhārā uppajjanti. Yā yā avijjā yesaṃ yesaṃ saṅkhārānaṃ yathā yathā paccayo hoti, ayaṃ avijjāya saṅkhārānaṃ paccayaṭṭho, paccayabhāvoti attho.
Bhagavā taṃ jānāti passatīti sambandho. Tenāti bhagavatā. Taṃ vibhajjamānanti yojetabbaṃ. Tanti rūpāyatanaṃ. Iṭṭhāniṭṭhādīti ādi-saddena majjhattaṃ saṅgaṇhāti, tathā atītānāgatapaccuppannaparittaajjhattabahiddhātadubhayādibhedaṃ. Labbhamānakapadavasenāti 『『rūpāyatanaṃ diṭṭhaṃ, saddāyatanaṃ sutaṃ, gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ mutaṃ, sabbaṃ rūpaṃ manasā viññāta』』nti (dha. sa. 966) vacanato diṭṭhapadañca viññātapadañca rūpārammaṇe labbhati. Anekehi nāmehīti 『『rūpārammaṇaṃ iṭṭhaṃ aniṭṭhaṃ majjhattaṃ parittaṃ atītaṃ anāgataṃ paccuppannaṃ ajjhattaṃ bahiddhā diṭṭhaṃ viññātaṃ rūpaṃ rūpāyatanaṃ rūpadhātu vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītaka』』nti evamādīhi anekehi nāmehi. Terasahi vārehīti rūpakaṇḍe āgate terasa niddesavāre sandhāyāha. Dvepaññāsāya nayehīti ekekasmiṃ vāre catunnaṃ catunnaṃ vavatthāpananayānaṃ vasena dvipaññāsāya nayehi. Tathamevāti aviparītadassitāya appaṭivattiyadesanatāya ca tathameva hoti. Jānāmi abbhaññāsinti vattamānātītakālesu ñāṇappavattidassanena anāgatepi ñāṇappavatti vuttāyevāti daṭṭhabbā. Vidita-saddo anāmaṭṭhakālaviseso veditabbo 『『diṭṭhaṃ sutaṃ muta』』ntiādīsu (dī. ni. 3.188; ma. ni. 1.7-8; saṃ. ni. 3.208; a. ni. 4.23) viya. Na upaṭṭhāsīti attattaniyavasena na upagañchi . Yathā rūpārammaṇādayo dhammā yaṃsabhāvā yaṃpakārā ca, tathā ne passati jānāti gacchatīti tathāgatoti evaṃ padasambhavo veditabbo. Keci pana 『『niruttinayena pisodarādipakkhepena vā dassīsaddassa lopaṃ, āgata-saddassa cāgamaṃ katvā tathāgato』』ti vaṇṇenti.
Yaṃ rattinti yassaṃ rattiyaṃ. Accantasaṃyoge cetaṃ upayogavacanaṃ. Tiṇṇaṃ mārānanti kilesābhisaṅkhāradevaputtasaṅkhātānaṃ tiṇṇaṃ mārānaṃ. Anupavajjanti niddosatāya na upavajjaṃ. Anūnanti pakkhipitabbābhāvena na ūnaṃ. Anadhikanti apanetabbābhāvena na adhikaṃ. Sabbākāraparipuṇṇanti atthabyañjanādisampattiyā sabbākārena paripuṇṇaṃ. No aññathāti 『『tathevā』』ti vuttamevatthaṃ byatirekena sampādeti. Tena yadatthaṃ bhāsitaṃ, tadatthanipphādanato yathā bhāsitaṃ bhagavatā, tathevāti aviparītadesanataṃ dasseti. Gadatthoti etena tathaṃ gadatīti tathāgatoti da-kārassa ta-kāraṃ katvā niruttinayena vuttanti dasseti. Tathā gatamassāti tathāgato. Gatanti ca kāyassa vācāya vā pavattīti attho. Tathāti ca vutte yaṃ-taṃ-saddānaṃ abyabhicāritasambandhatāya yathāti ayamattho upaṭṭhitoyeva hoti. Kāyavācākiriyānañca aññamaññānulomena vacanicchāyaṃ kāyassa vācā, vācāya ca kāyo sambandhabhāvena upatiṭṭhatīti imamatthaṃ dassento āha – 『『bhagavato hī』』tiādi. Imasmiṃ pana atthe tathāvāditāya tathāgatoti ayampi attho siddho hoti. So pana pubbe pakārantarena dassitoti āha – 『『evaṃ tathākāritāya tathāgato』』ti.
Tiriyaṃ aparimāṇāsu lokadhātūsūti etena yadeke 『『tiriyaṃ viya upari adho ca santi lokadhātuyo』』ti vadanti, taṃ paṭisedheti. Desanāvilāsoyeva desanāvilāsamayo yathā 『『puññamayaṃ dānamaya』』ntiādīsu (dī. ni. 3.305; itivu. 60; netti. 33). Nipātānaṃ vācakasaddasannidhāne tadatthajotanabhāvena pavattanato gata-saddoyeva avagatatthaṃ atītatthañca vadatīti āha – 『『gatoti avagato atīto』』ti. Atha vā abhinīhārato paṭṭhāya yāva sambodhi, etthantare mahābodhiyānapaṭipattiyā hānaṭṭhānasaṃkilesanivattīnaṃ abhāvato yathā paṇidhānaṃ, tathā gato abhinīhārānurūpaṃ paṭipannoti tathāgato. Atha vā mahiddhikatāya paṭisambhidānaṃ ukkaṃsādhigamena anāvaraṇañāṇatāya ca katthacipi paṭighātābhāvato yathā ruci, tathā kāyavācācittānaṃ gatāni gamanāni pavattiyo etassāti tathāgato. Yasmā ca loke vidhayuttagatapakārasaddā samānatthā dissanti, tasmā yathāvidhā vipassiādayo bhagavanto, ayampi bhagavā tathāvidhoti tathāgato. Yathā yuttā ca te bhagavanto, ayampi bhagavā tathā yuttoti tathāgato. Atha vā yasmā saccaṃ tatvaṃ tacchaṃ tathanti ñāṇassetaṃ adhivacanaṃ, tasmā tathena ñāṇena āgatoti tathāgatoti evampi tathāgatasaddassa attho veditabbo.
『『Pahāya kāmādimale yathā gatā,
Samādhiñāṇehi vipassiādayo;
Mahesino sakyamunī jutindharo,
Tathāgato tena tathāgato mato.
『『Tathañca dhātāyatanādilakkhaṇaṃ,
Sabhāvasāmaññavibhāgabhedato;
Sayambhuñāṇena jinoyamāgato,
Tathāgato vuccati sakyapuṅgavo.
『『Tathāni saccāni samantacakkhunā,
Tathā idappaccayatā ca sabbaso;
Anaññaneyyena yato vibhāvitā,
Yāthāvato tena jino tathāgato.
『『Anekabhedāsupi lokadhātusu,
Jinassa rupāyatanādigocare;
Vicittabhede tathameva dassanaṃ,
Tathāgato tena samantalocano.
『『Yato ca dhammaṃ tathameva bhāsati,
Karoti vācāyanulomamattano;
Guṇehi lokaṃ abhibhuyyirīyati,
Tathāgato tenapi lokanāyako.
『『Yathābhinīhāramato yathāruci,
Pavattavācā tanucittabhāvato;
Yathāvidhā yena purā mahesino,
Tathāvidho tena jino tathāgato』』ti. (dī. ni. ṭī. 1.7) –
Saṅgahagāthā mukhamattameva, kasmā? Appamādapadaṃ viya sakalakusaladhammasampaṭipattiyā sabbabuddhaguṇānaṃ saṅgāhakattā. Tenevāha – 『『sabbākārenā』』tiādi. Sesamettha uttānatthameva.
-
Dutiye uppattīti paṭhamāya jātiyā nibbattiṃ vatvā ariyāya jātiyā nibbattiṃ dassetuṃ – 『『nipphattī』』ti āha. Tadā hissa buddhabhāvanipphattīti. 『『Dullabho』』tiādiṃ vatvā kāraṇassa dūrasambhārabhāvato tattha kāraṇaṃ dassento 『『ekavāra』』ntiādimāha. Idaṃ vuttaṃ hoti – tattha vāragaṇanā nāma māsasaṃvaccharakappagaṇanādikā, kappānaṃ ekaṃ asaṅkhyeyyaṃ dve asaṅkhyeyyāni tīṇi asaṅkhyeyyānipi pāramiyo pūretvāpi buddhena bhavituṃ na sakkā, heṭṭhimakoṭiyā pana cattāri asaṅkhyeyyāni kappasatasahassañca nirantaraṃ dasa pāramiyo pūretvā buddhabhāvaṃ pattuṃ sakkā, na ito aññathāti iminā kāraṇena dullabho pātubhāvo buddhānanti.
-
Tatiye niccaṃ na hotīti abhiṇhappavattikaṃ na hoti kadācideva sambhavato. Yebhuyyena manussā acchariyaṃ disvā accharaṃ paharanti, taṃ sandhāya vuttaṃ – 『『accharaṃ paharitvā passitabbo』』ti. Samannāgatattāti etena acchariyā guṇadhammā etasmiṃ santīti acchariyoti dasseti. Apica ādito pabhuti abhinīhārāvaho, tato parampi anaññasādhāraṇe guṇadhamme āciṇṇavāti acchariyoti āha – 『『āciṇṇamanussotipi acchariyamanusso』』tiādi. Mahābodhiñāṇameva maṇḍabhūtaṃ mahābodhimaṇḍo. Sabbaññutaññāṇapadaṭṭhānañhi maggañāṇaṃ, maggañāṇapadaṭṭhānañca sabbaññutaññāṇaṃ 『『mahābodhī』』ti vuccati. Anivattakenāti bodhiyā niyatabhāvāpattiyā mahābodhisattabhāvato anivattanasabhāvena. Buddhakārakadhammānaṃ pūraṇampi na aññassa kassaci āciṇṇantiādinā hetuavatthāya phalāvatthāya sattānaṃ upakārāvatthāya cāti tīsupi avatthāsu lokanātho anaññasādhāraṇānaṃ guṇadhammānaṃ āciṇṇatāya acchariyamanusso vuttoti dasseti.
-
Catutthe kāle kiriyāti kālakiriyā. Katarasmiṃ kāle kīdisī kiriyā. Sāmaññajotanā hi visese avatiṭṭhati, visesatthinā ca viseso anuppayojitabboti āha – 『『ekasmiṃ kāle pākaṭā kiriyā』』ti. Katarasmiṃ pana ekasmiṃ kāle, kathañca pākaṭāti? Kappānaṃ satasahassādhikāni anekāni asaṅkhyeyyāni abhikkamitvā yathādhippetamanorathapāripūrivasena samupaladdhe ekasmiṃ kāle, sadevaloke ativiya acchariyamanussassa parinibbānanti accantapākaṭā. Anutāpakarāti cetodukkhāvahā. Dasasahassacakkavāḷesūti vuttaṃ tassa buddhakkhettabhāvena paricchinnattā, tadaññesañca avisayattā.
-
Pañcame dutiyassa buddhassāti dutiyassa sabbaññubuddhassa abhāvā. Sutabuddho nāma sutamayena ñāṇena bujjhitabbassa buddhattā. Catusaccabuddho nāma catunnaṃ ariyasaccānaṃ anavasesato buddhattā. Paccekabuddho nāma paccekaṃ attanoyeva yathā catusaccasambodho hoti, evaṃ buddhattā. Sammāsambuddho eva hi yathā sadevakassa lokassa catusaccasambodho hoti, evaṃ saccāni abhisambujjhati. Cattāri vā aṭṭha vā soḷasa vāti idaṃ katamahābhinīhārānaṃ mahābodhisattānaṃ paññādhikasaddhādhikavīriyādhikavibhāgavasena vuttaṃ. 『『Paññādhikānañhi saddhā mandā hoti, paññā tikkhā. Saddhādhikānaṃ paññā majjhimā hoti. Vīriyādhikānaṃ paññā mandā, paññānubhāvena ca sammāsambodhi adhigantabbā』』ti aṭṭhakathāyaṃ vuttaṃ. Avisesena pana vimuttiparipācanīyadhammānaṃ tikkhamajjhimamudubhāvena tayopete bhedā yuttāti vadanti. Tividhā hi bodhisattā abhinīhārakkhaṇe bhavanti ugghaṭitaññuvipañcitaññuneyyabhedena. Tesu ugghaṭitaññū sammāsambuddhassa sammukhā cātuppadikaṃ gāthaṃ suṇanto tatiyapade apariyositeyeva chahi abhiññāhi saha paṭisambhidāhi arahattaṃ pattuṃ samatthūpanissayo hoti. Dutiyo satthu sammukhā ekaṃ gāthaṃ suṇanto apariyositeyeva catutthapade chahi abhiññāhi arahattaṃ pattuṃ samatthūpanissayo hoti. Itaro bhagavato sammukhā cātuppadikagāthaṃ sutvā pariyositāya gāthāya chahi abhiññāhi arahattaṃ pattuṃ samatthūpanissayo hoti. Tayopete vinā kālabhedena katābhinīhārā laddhabyākaraṇā pāramiyo pūrento yathākkamaṃ yathāvuttabhedena kālena sammāsambodhiṃ pāpuṇanti, tesu tesu pana kālabhedesu aparipuṇṇesu te te mahāsattā divase divase vessantaradānasadisaṃ dānaṃ dentāpi tadanurūpaṃ sīlādisesapāramidhamme ācinantāpi antarā buddhā bhavissantīti akāraṇametaṃ. Kasmā? Ñāṇassa aparipaccanato. Paricchinnakālanipphāditaṃ viya hi sassaṃ paricchinnakāle nipphāditā sammāsambodhi tadantarā sabbussāhena vāyamantenapi na sakkā pāpuṇitunti pāramipūrī yathāvuttakālavisesena sampajjatīti veditabbaṃ. Saddhinti samānakāle.
Asahāyoti nippariyāyato vuttaṃ. Sahaayanaṭṭho hi sahāyaṭṭho. Paṭipattivasena bhagavatā saha samaṃ ayanaṃ nāma kassacipi nattheva. Hatthādiavayavato paṭi paṭi minitabbato paṭimā vuccati attabhāvo. Samattho nāma natthīti devo vā māro vā brahmā vā koci natthi. Paṭisamoti paṭinidhibhāvena samo. Paṭibhāgaṃ dātunti 『『cattāro satipaṭṭhānā』』tiādinā vuttassa dhammabhāgassa dhammakoṭṭhāsassa paṭipakkhabhūtaṃ katvā bhāgaṃ koṭṭhāsaṃ paṭivacanaṃ dātuṃ samattho nāma natthi. Natthi etassa sīlādiguṇehi paṭibimbabhūto puggaloti appaṭipuggalo. Tenāha – 『『añño kocī』』tiādi. Tisahassimahāsahassīnaṃ vibhāgo parato āvi bhavissati. Sesamettha suviññeyyameva.
- Chaṭṭhādīsu tasmiṃ puggaleti sammāsambuddhe. Tanti paññācakkhu. Pātubhūtameva hoti tassa sahassa uppajjanato. Uppattīti uppajjanaṃ. Nipphattīti parivuddhi. Kīvarūpassāti kīdisassa. Sāvakavisayeva hatthagataṃ paññācakkhu nāma dvinnaṃ aggasāvakānaṃyevāti āha – 『『sāriputtattherassā』』tiādi. Samādhipaññāti samādhisahagatā paññā. 『『Samādhisaṃvattanikā khippanisantiādivisesāvahā paññā』』ti keci. Ālokoti paññāāloko eva. Tathā obhāso. Tīṇipīti tīṇipi suttāni. Lokiyalokuttaramissakānīti pubbabhāgapaññāya adhippetattā vuttaṃ.
Uttamadhammānanti attano uttaritarassa abhāvena seṭṭhadhammānaṃ. Daṭṭhabbato dassanaṃ, bhagavato rūpakāyo. Tatthapi visesato rūpāyatanaṃ. Tenāha – 『『cakkhuviññāṇena daṭṭhuṃ labhatī』』ti. Natthi ito uttaranti anuttaraṃ, tadeva anuttariyaṃ, dassanañca taṃ anuttariyañcāti dassanānuttariyaṃ. Sesapadesupi eseva nayo. Ayaṃ pana padaviseso – suyyatīti savanaṃ, bhagavato vacanaṃ. Labbhatīti lābho, bhagavati saddhā. Sikkhitabbato sikkhā. Sīlasamādhipaññāparicaraṇaṃ pāricariyā, upaṭṭhānaṃ. Anussaraṇaṃ anussati, satthu guṇānussaraṇaṃ. Imesanti yathāvuttānaṃ channaṃ anuttariyānaṃ. Pātubhāvo hotīti tathāgatassa pātubhāvā tappaṭibaddhattā tabbisayattā ca pātubhāvo hoti. 『『Dassanānuttariya』』nti ca sadevake loke uttaritarassa bhagavato rūpassa na dassanamattaṃ adhippetaṃ, atha kho tassa rūpadassanamukhena aveccappasādena buddhaguṇe okappetvā ogāhetvā dassanaṃ daṭṭhabbaṃ. Tenāha – 『『āyasmā hī』』tiādi. Idampi dassanānuttariyanti pubbe vuttato nibbisesattā vuttaṃ. Dasabalaṃ dassanāya labhitvāti ānandatthero viya pasādabhattimettāpubbakaṃ dasabalaṃ dassanāya labhitvā. Dassanaṃ vaḍḍhetvāti dassanamukhena pavattaṃ vipassanācāraṃ vaḍḍhetvā. Dassanamukhena yāva anulomañāṇaṃ vipassanācāraṃ vaḍḍhetvā tadanantaraṃ aṭṭhamakamahābhūmiṃ okkamanto dassanaṃ sotāpattimaggaṃ pāpeti nāma. Idha parato pavattaṃ dassanaṃ dassanameva nāma, mūladassanaṃ pana saccadassanassapi kāraṇabhāvato dassanānuttariyaṃ nāma. Esa nayo sesānuttariyesupi.
Dasabale saddhaṃ paṭilabhatīti sammāsambuddhe bhagavati saddhaṃ paṭilabhati. Tisso sikkhā sikkhitvāti tisso pubbabhāgasikkhā sikkhitvā. Paricaratīti upaṭṭhānaṃ karoti. 『『Itipi so bhagavā』』tiādinā buddhānussativasena anussatijjhānaṃ uppādetvā taṃ padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhento 『『anussatiṃ vaḍḍhetvā』』ti vutto.
Sacchikiriyāhotīti paccakkhakaraṇaṃ hoti. Maggakkhaṇe hi labbhamānā paṭisambhidā phalakkhaṇe sacchikatā nāma hoti tato paraṃ atthādīsu yathicchitaṃ viniyogakkhamabhāvato. Catassoti gaṇanaparicchedo. Paṭisambhidāti pabhedā. Kassa pana pabhedāti? 『『Atthe ñāṇaṃ atthapaṭisambhidā』』tiādivacanato (vibha. 718-721) ñāṇassetā pabhedā. Tasmā catasso paṭisambhidāti cattāro ñāṇappabhedāti attho. Atthapaṭisambhidāti atthe paṭisambhidā, atthapabhedassa salakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ atthe pabhedagataṃ ñāṇanti attho. Tathā dhammapabhedassa salakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā. Niruttipabhedassa salakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ niruttābhilāpe pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā. Paṭibhānapabhedassa salakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ paṭibhāne pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidā.
Atthesu ñāṇantiādīsu atthoti saṅkhepato hetuphalaṃ. Tañhi hetuvasena araṇīyaṃ gantabbaṃ pattabbaṃ, tasmā 『『attho』』ti vuccati. Pabhedato pana yaṃ kiñci paccayuppannaṃ, nibbānaṃ, bhāsitattho, vipāko, kiriyāti ime pañca dhammā 『『attho』』ti veditabbā. Taṃ atthaṃ paccavekkhantassa tasmiṃ pabhedagataṃ ñāṇaṃ atthapaṭisambhidā. Dhammoti saṅkhepato paccayo. So hi yasmā tanti dahati vidahati pavatteti ceva pāpeti ca ṭhapeti ca, tasmā 『『dhammo』』ti vuccati. Pabhedato pana yo koci phalanibbattako hetu ariyamaggo bhāsitaṃ kusalaṃ akusalanti pañcavidhoti veditabbo, taṃ dhammaṃ paccavekkhantassa tasmiṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā.
Atthadhammaniruttābhilāpe ñāṇanti tasmiṃ atthe ca dhamme ca sabhāvaniruttisaddaṃ ārammaṇaṃ katvā paccavekkhantassa tasmiṃ sabhāvaniruttiabhilāpe pabhedagataṃ ñāṇaṃ. Evamayaṃ niruttipaṭisambhidā saddārammaṇā nāma jātā, na paññattiārammaṇā. Kasmā? Yasmā saddaṃ sutvā 『『ayaṃ sabhāvanirutti, ayaṃ na sabhāvaniruttī』』ti pajānāti. Paṭisambhidāpatto hi 『『phasso』』ti vutte 『『ayaṃ sabhāvaniruttī』』ti jānāti, 『『phassā』』ti vā 『『phassa』』nti vā vutte 『『ayaṃ na sabhāvaniruttī』』ti jānāti. Vedanādīsupi eseva nayo. Ayaṃ panesa nāmākhyātopasaggābyayapadampi jānātiyeva sabhāvaniruttiyā yāthāvato jānanato. Ñāṇesu ñāṇanti sabbatthakañāṇaṃ ārammaṇaṃ katvā paccavekkhantassa pabhedagataṃ ñāṇaṃ.
Imā pana catasso paṭisambhidā sekkhabhūmiyaṃ asekkhabhūmiyanti dvīsu ṭhānesu pabhedaṃ gacchanti. Adhigamo pariyatti savanaṃ paripucchā pubbayogoti imehi pañcahi kāraṇehi visadā honti. Adhigamo nāma saccappaṭivedho. Pariyatti nāma buddhavacanaṃ. Tañhi gaṇhantassa paṭisambhidā visadā honti. Savanaṃ nāma dhammassavanaṃ. Sakkaccaṃ dhammaṃ suṇantassapi hi paṭisambhidā visadā honti. Paripucchā nāma aṭṭhakathā. Uggahitapāḷiyā atthaṃ kathentassapi hi paṭisambhidā visadā honti. Pubbayogo nāma pubbayogāvacaratā. Haraṇapaccāharaṇanayena paṭipākaṭakammaṭṭhānassapi paṭisambhidā visadā hontīti. Lokiyalokuttarā vāti ettha tisso paṭisambhidā lokiyā, atthapaṭisambhidā siyā lokiyā, siyā lokuttarāti evaṃ vibhajitvā attho veditabbo.
Buddhuppādeyevāti avadhāraṇena buddhuppāde eva labbhanato, abuddhuppāde alabbhanato anaññasādhāraṇo paṭivedho adhippeto. Evañca katvā 『『mahato cakkhussā』』tiādīsu paññāmahattādikampi anaññasādhāraṇameva adhippetanti daṭṭhabbaṃ. Tathā vijjāvimuttiphalasacchikiriyādayopi paresaṃ tabbhāvāvahā daṭṭhabbā. Yā kāci dhātuyo lokiyā lokuttarā vā, sabbā tā imāheva saṅgahitā, ettheva antogadhāti vuttaṃ – 『『imāva aṭṭhārasa dhātuyo nānāsabhāvato nānādhātuyo』』ti. Svāyamattho anekadhātunānādhātuñāṇavibhaṅgena (vibha. 751) dīpetabbo. 『『Sacchikiriyā』』ti vuttattā 『『vijjāti phale ñāṇa』』nti vuttaṃ.
- Yasmā cakkati aparāparaṃ parivattatīti cakkaṃ, tasmā iriyāpathāpi aparāparaṃ parivattanaṭṭhena cakkasadisattā cakkanti vuttā, tathā patirūpadesavāsādisampattiyo. Tato paṭṭhāya dhammacakkaṃ abhinīharati nāmāti ettha tadā mahāsatto attānaṃ abhinīhārayogaṃ karonto 『『dhammacakkaṃ abhinīharati nāmā』』ti vutto tato paṭṭhāya dhammacakkābhinīhāravibandhakaradhammānuppajjanato. Abhinīhaṭaṃ nāmāti etthapi ayameva nayo. Arahattamaggaṃ paṭivijjhantopi dhammacakkaṃ uppādetiyeva nāma tadatthaṃ ñāṇaṃ paripācetīti katvā. Arahattaphalakkhaṇe dhammacakkaṃ uppāditaṃ nāma tasmiṃ khaṇe dhammacakkassa uppādanāya kātabbakiccassa kassaci abhāvā. Paṭivedhañāṇañhi idha 『『dhammacakka』』nti adhippetaṃ. Idāni desanāñāṇavasena dhammacakkaṃ dassetuṃ – 『『kadā pavatteti nāmā』』tiādimāha. Na kevalaṃ therasseva, atha kho sabbesampi sāsanikānaṃ dhammakathā bhagavato dhammadesanā catunnaṃ ariyasaccānaṃ catunnañca ekattādinayānaṃ avirādhanatoti dassetuṃ – 『『yo hi koci bhikkhu vā』』tiādi āraddhaṃ. Sesaṃ suviññeyyameva.
Ekapuggalavaggavaṇṇanā niṭṭhitā.
- Etadaggavaggo
(14) 1. Paṭhamaetadaggavaggo
Etadaggapadavaṇṇanā
- Etadaggesu paṭhamavaggassa paṭhame ādimhi dissatīti ettha aggasaddoti ānetvā yojetabbaṃ. Ajjataggeti ajjadivasaṃ ādiṃ katvāti attho. Aṅgulaggenāti aṅgulikoṭiyā. Ambilagganti ambilakoṭṭhāso. Koṭibhūtāti paramakoṭibhūtā tasmiṃ ṭhāne tādisānaṃ aññesaṃ abhāvato. Tato eva seṭṭhabhūtātipi aggā. Etadaggasannikkhepoti etadagge ṭhapanaṃ aṭṭhuppattiādīhi catūhipi kāraṇehi. Mahāpaññatāya therena etadaggaṭṭhānassa laddhabhāvaṃ vitthārato dassetuṃ – 『『katha』』ntiādimāha. Dve padantarānīti kaṇḍambamūle yugandharapabbateti dvīsu ṭhānesu dve padāni dassetvā. Muṇḍapīṭhakanti yaṃ sattaṅgaṃ pañcaṅgaṃ vā na hoti, kevalaṃ muṇḍakapīṭhaṃ, taṃ sandhāyetaṃ vuttaṃ. Avattharitvā nisīdīti buddhānubhāvena ajjhottharitvā nisīdi. Tenāha – 『『evaṃ nisīdanto』』tiādi. Kāyasakkhiṃ katvāti nāmakāyena desanāya sampaṭicchanavasena sakkhibhūtaṃ katvā. Kusalā dhammā akusalā dhammā abyākatā dhammāti iti-saddo ādyattho, tena sabbaṃ abhidhammadesanaṃ saṅgaṇhāti.
Pāṭihāriyaṭṭhāneti yamakapāṭihāriyassa kataṭṭhāne. Passathāti tesaṃ bahubhāvaṃ sandhāya vuttaṃ. Assāti manussasamūhassa ekabhāvaṃ. Ākappanti ākāraṃ. Mahājanoti sadevake loke sabbo mahājano. Yathā nirayadassanaṃ saṃvegajananatthaṃ, evaṃ devalokadassanampi saṃvegajananatthameva 『『anupubbikathāyaṃ saggakathā viya evaṃ sabbasampattisamupetopi saggo anicco addhuvo cavanadhammo』』ti. Sajjetvāti samapaṇṇāsāya mucchanāhi yathā kāmena nivādetuṃ sakkā, evaṃ sajjetvā.
Puthujjanapañcakaṃ pañhanti puthujjanapañhaṃ ādiṃ katvā pavattitaṃ khīṇāsavapañhapariyantaṃ pañhapañcakaṃ. Paṭhamaṃ…pe… pucchīti puthujjanavisaye pañhaṃ pucchi. Paṭisambhidā yathābhinīhāraṃ yathāsakaṃ vipassanābhinīhārena paṭhamabhūmiyādayo viya pavattitavisayāti vuttaṃ – 『『te attano attano paṭisambhidāvisaye ṭhatvā kathayiṃsū』』ti. Buddhavisaye pañhaṃ pucchīti –
『『Ye ca saṅkhātadhammāse, ye ca sekhā puthū idha;
Tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisā』』ti. (su. ni. 1044) –
Idaṃ pañhaṃ pucchi. Tattha saṅkhātadhammāti saṅkhātā ñātā catusaccadhammā, ye ca saṅkhātadhammā catūhi maggehi paṭividdhacatusaccadhammāti attho. Iminā asekkhā kathitā. Puthu-saddo ubhayatthapi yojetabbo 『『ye puthū saṅkhātadhammā, ye ca puthū sekhā』』ti. Tesanti tesaṃ dvinnaṃ sekkhāsekkhapuggalānaṃ me puṭṭhoti yojetabbaṃ, mayā puṭṭhoti attho. Iriyanti sekkhāsekkhabhūmiyā āgamanappaṭipadaṃ. Iriyati gacchati sekkhabhūmiṃ asekkhabhūmiñca etāyāti iriyā, taṃ tesaṃ iriyaṃ āgamanappaṭipadaṃ mayā puṭṭho pabrūhi kathehīti attho. Evaṃ bhagavā buddhavisaye pañhaṃ pucchitvā 『『imassa nu kho, sāriputta, saṃkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo』』ti āha. Thero pañhaṃ oloketvā 『『satthā maṃ sekkhāsekkhānaṃ bhikkhūnaṃ āgamanappaṭipadaṃ pucchatī』』ti pañhe nikkaṅkho hutvā 『『āgamanappaṭipadā nāma khandhādivasena bahūhipi mukhehi sakkā kathetuṃ, katarākārena nu kho kathento satthu ajjhāsayaṃ gaṇhituṃ sakkhissāmī』』ti ajjhāsaye kaṅkhi, taṃ sandhāyetaṃ vuttaṃ – 『『dhammasenāpati…pe… na sakkotī』』ti. Pucchitapañhaṃ vissajjetuṃ paṭibhāne asati disāvilokanaṃ sattānaṃ sabhāvoti dassento, 『『puratthima…pe... nāsakkhī』』ti āha. Tattha pañhuppattiṭṭhānanti pañhuppattikāraṇaṃ.
Therassakilamanabhāvaṃ jānitvāti 『『sāriputto pañhe nikkaṅkho, ajjhāsaye me kaṅkhamāno kilamatī』』ti therassa kilamanabhāvaṃ ñatvā. Catumahābhūtikakāyapariggahanti etena khandhamukhena nāmarūpapariggaho vutto. 『『Bhūtamidanti, sāriputta, samanupassasī』』ti hi vadantena bhagavatā khandhavasena nāmarūpapariggaho dassito. Evaṃ kirassa bhagavato ahosi 『『sāriputto mayā naye adinne kathetuṃ na sakkhissati, dinne pana naye mamajjhāsayaṃ gahetvā khandhavasena kathessatī』』ti. Therassa saha nayadānena so pañho nayasatena nayasahassena upaṭṭhāsi. Tenāha – 『『aññātaṃ bhagavā, aññātaṃ sugatā』』ti.
Arūpāvacare paṭisandhi nāma na hotīti bodhisambhārasambharaṇassa anokāsabhāvato vuttaṃ. Tenāha – 『『abhabbaṭṭhānattā』』ti, laddhabyākaraṇānaṃ bodhisattānaṃ uppattiyā abhabbadesattāti attho . Rūpāvacare nibbattīti kammavasitāsambhavato arūpāvacare anibbattitvā rūpāvacare nibbatti.
Parosahassantiādinā parosahassajātakaṃ dasseti. Tattha parosahassampīti atirekasahassampi. Samāgatānanti sannipatitānaṃ bhāsitassa atthaṃ jānituṃ asakkontānaṃ bālānaṃ. Kandeyyuṃ te vassasataṃ apaññāti te evaṃ samāgatā apaññā ime bālattā sasā viya vassasatampi vassasahassampi rodeyyuṃ parideveyyuṃ. Rodamānāpi pana atthaṃ vā kāraṇaṃ vā neva jāneyyunti dīpeti. Ekova seyyo puriso sapaññoti evarūpānaṃ bālānaṃ parosahassatopi eko paṇḍitapurisova seyyo varataroti attho. Kīdiso sapaññoti āha – 『『yo bhāsitassa vijānāti attha』』nti, ayaṃ jeṭṭhantevāsiko viya yo bhāsitassa atthaṃ jānāti, so tādiso sapañño varataroti attho. Dutiye parosatajātake jhāyeyyunti yāthāvato atthaṃ jānituṃ samāhitā hutvā cinteyyuṃ. Sesamettha vuttanayameva.
Tatiyajātake ye saññinoti ṭhapetvā nevasaññānāsaññāyatanalābhino avasesacittakasatte dasseti. Tepi duggatāti tassā nevasaññānāsaññāyatanasamāpattiyā alābhato tepi duggatā dukkhaṃ upagatā saññībhave. 『『Saññā rogo saññā gaṇḍo saññā salla』』nti (ma. ni. 3.24) hi te saññāya ādīnavadassino. Yepi asaññinoti asaññībhave nibbatte acittakasatte dasseti. Tepi imissāyeva samāpattiyā alābhato duggatāyeva. Jhānasukhaṃ anaṅgaṇaṃ niddosaṃ yathāvuttadosābhāvato. Balavacittekaggatāsabhāvenapi taṃ anaṅgaṇaṃ nāma jātaṃ. Nevasaññī nāsaññīti āhāti atīte kira bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññāyatane kālaṃ karonto antevāsikehi puṭṭho 『『nevasaññī nāsaññī』』ti āha. Purimajātake vuttanayeneva tāpasā jeṭṭhantevāsikassa kathaṃ na gaṇhiṃsu. Bodhisatto ābhassarato āgantvā ākāse ṭhatvā imaṃ gāthamāha. Tena vuttaṃ – 『『sesaṃ vuttanayeneva veditabba』』nti.
Catutthajātake (jā. 1.1.135) candassa viya ābhā etassāti candābhaṃ, odātakasiṇaṃ. Sūriyābhanti sūriyassa viya ābhā etassāti sūriyābhaṃ, pītakasiṇaṃ. Yodha paññāya gādhatīti yo puggalo idha sattaloke idaṃ kasiṇadvayaṃ paññāya gādhati, ārammaṇaṃ katvā anuppavisati, tattha vā patiṭṭhahati. Avitakkena dutiyajjhānena ābhassarūpago hotīti so puggalo tathā katvā paṭiladdhena dutiyena jhānena ābhassarabrahmalokūpago hoti. Sesaṃ purimanayenevaveditabbanti iminā imaṃ dasseti (jā. aṭṭha. 1.1.135 candābhajātakavaṇṇanā) – atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññāyatane kālaṃ karonto antevāsikehi pucchito 『『candābhaṃ sūriyābha』』nti vatvā ābhassare nibbatto. Tāpasā jeṭṭhantevāsikassa na saddahiṃsu. Bodhisatto āgantvā ākāse ṭhito imaṃ gāthaṃ abhāsi.
Pañcamajātake āsīsethevāti āsācchedaṃ akatvā attano kammesu āsaṃ kareyyeva. Na nibbindeyyāti na nibbedaṃ uppādeyya, na ukkaṇṭheyyāti attho. Voti nipātamattaṃ. Yathā icchinti ahañhi saṭṭhihatthā narakā uṭṭhānaṃ icchiṃ, somhi tatheva jāto, tato uṭṭhitoyevāti dīpeti.
Atīte (jā. aṭṭha. 4.13.sarabhamigajātakavaṇṇanā) kira bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sarabhamigayoniyaṃ nibbattitvā araññe paṭivasati. Rājā migavittako ahosi thāmasampanno. Ekadivasaṃ gantvā amacce āha – 『『yassa passena migo palāyati, teneva so dātabbo』』ti. Athekadivasaṃ sarabhamigo uṭṭhāya rañño ṭhitaṭṭhānena palāyi. Atha naṃ amaccā uppaṇḍesuṃ. Rājā cintesi – 『『ime maṃ parihāsanti, mama pamāṇaṃ na jānantī』』ti gāḷhaṃ nivāsetvā pattikova khaggaṃ ādāya 『『sarabhaṃ gaṇhissāmī』』ti vegena pakkhandi. Atha naṃ disvā tīṇi yojanāni anubandhi. Sarabho araññaṃ pāvisi. Rājāpi pāvisiyeva. Tattha sarabhamigassa gamanamagge saṭṭhihatthamatto mahāpūtipātanarakaāvāṭo atthi, so tiṃsahatthamattaṃ udakena puṇṇo tiṇehi ca paṭicchanno. Sarabho udakagandhaṃ ghāyitvāva āvāṭabhāvaṃ ñatvā thokaṃ osakkitvā gato. Rājā pana ujukameva āgacchanto tasmiṃ pati.
Sarabho tassa padasaddaṃ asuṇanto nivattitvā taṃ apassanto 『『narakaāvāṭe patito bhavissatī』』ti ñatvā āgantvā olokento taṃ gambhīre udake appatiṭṭhe kilamantaṃ disvā tena katāparādhaṃ hadaye akatvā sañjātakāruñño 『『mā mayi passante varāko nassatu, imamhā taṃ dukkhā mocessāmī』』ti āvāṭatīre ṭhito 『『mā bhāyi, mahārāja, ahaṃ taṃ dukkhā mocessāmī』』ti vatvā attano piyaputtaṃ uddharituṃ ussāhaṃ karonto viya tassuddharaṇatthāya silāya yoggaṃ katvā 『『vijjhissāmī』』ti āgataṃ rājānaṃ saṭṭhihatthā narakā uddharitvā assāsetvā piṭṭhiṃ āropetvā araññā nīharitvā senāya avidūre otāretvā ovādamassa datvā pañcasu sīlesu patiṭṭhāpesi. Rājā senaṅgaparivuto nagaraṃ gantvā 『『ito paṭṭhāya sakalaraṭṭhavāsino pañca sīlāni rakkhantū』』ti dhammabheriṃ carāpesi. Mahāsattena pana attano kataguṇaṃ kassaci akathetvā sāyaṃ nānaggarasabhojanaṃ bhuñjitvā alaṅkatasayane sayitvā paccūsakāle mahāsattassa guṇaṃ saritvā uṭṭhāya sayanapiṭṭhe pallaṅkena nisīditvā pītipuṇṇena hadayena udānaṃ udānento 『『āsīsetheva puriso』』tiādinā imā cha gāthā abhāsi.
Tattha ahitā hitā cāti dukkhaphassā sukhaphassā ca, maraṇaphassā, jīvitaphassātipi attho. Sattānañhi maraṇaphasso ahito, jīvitaphasso hito. Tesaṃ acintito maraṇaphasso āgacchatīti dasseti . Acintitampīti mayā 『『āvāṭe patissāmī』』ti na cintitaṃ, 『『sarabhaṃ māressāmī』』ti cintitaṃ. Idāni pana me cintitaṃ naṭṭhaṃ, acintitameva jātanti udānavasena vadati. Bhogāti yasaparivārā, ete cintāmayā na honti. Tasmā ñāṇavatā vīriyameva kātabbanti vadati. Vīriyavato hi acintitampi hotiyeva.
Tassetaṃ udānaṃ udānentasseva aruṇaṃ uṭṭhahi. Purohito pātova sukhaseyyapucchanatthaṃ āgantvā dvāre ṭhito tassa udānagītasaddaṃ sutvā cintesi – 『『rājā hiyyo migavaṃ agamāsi, tattha sarabhamigaṃ viddho bhavissati, tena maññe udānaṃ udānetī』』ti. Evaṃ brāhmaṇassa rañño paripuṇṇabyañjanaṃ udānaṃ sutvā sumajjite ādāse mukhaṃ olokentassa chāyā viya raññā ca sarabhena ca katakāraṇaṃ pākaṭaṃ ahosi, so nakhaggena dvāraṃ ākoṭesi. Rājā 『『ko eso』』ti pucchi. Ahaṃ, deva, purohitoti. Athassa dvāraṃ vivaritvā 『『ito ehācariyā』』ti āha. So pavisitvā rājānaṃ jayāpetvā ekamantaṃ ṭhito 『『ahaṃ, mahārāja, tayā araññe katakāraṇaṃ jānāmi, tvaṃ ekaṃ sarabhamigaṃ anubandhanto narake patito, atha naṃ so sarabho silāya yoggaṃ katvā narakato uddhari, so tvaṃ tassa guṇaṃ saritvā udānaṃ udānesī』』ti vatvā 『『sarabhaṃ giriduggasmi』』ntiādinā dve gāthā abhāsi.
Tattha anusarīti anubandhi. Vikkantanti uddharaṇatthāya kataparakkamaṃ. Anujīvasīti upajīvasi, tassānubhāvena tayā jīvitaṃ laddhanti attho. Samuddharīti uddharaṇaṃ akāsi. Silāya yoggaṃ sarabho karitvāti silāya sopānasadisāya narakato uddharaṇayoggataṃ karitvā. Alīnacittanti saṅkocaṃ appattacittaṃ. Ta migaṃ vadesīti suvaṇṇasarabhamigaṃ idha sirisayane nipanno vaṇṇesi. Taṃ sutvā rājā, 『『ayaṃ mayā saddhiṃ na migavaṃ āgato, sabbañca pavattiṃ jānāti, kathaṃ nu kho jānāti, pucchissāmi na』』nti cintetvā – 『『kiṃ tvaṃ nu tatthevā』』ti navamagāthamāha . Tattha bhiṃsarūpanti kiṃ nu te ñāṇaṃ balavajātikaṃ, tenetaṃ jānāsīti vadati. Brāhmaṇo 『『nāhaṃ sabbaññubuddho, byañjanaṃ amakkhetvā tayā kathitagāthāya pana mayhaṃ attho upaṭṭhātī』』ti dīpento 『『na cevaha』』nti dasamagāthamāha . Tattha subhāsitānanti byañjanaṃ amakkhetvā suṭṭhu bhāsitānaṃ. Atthaṃ tadānentīti yo tesaṃ attho, taṃ ānenti upadhārentīti attho. Tadā purohito dhammasenāpati ahosi. Tenevāha – 『『atītepī』』tiādi. Sesaṃ uttānatthameva.
Aññāsikoṇḍaññattheravatthu
Aññāsikoṇḍaññattherādayotiādīsu pana yāthāvasarasaguṇavasenāti yathāsabhāvaguṇavasena. Pabbajjāvasena paṭivedhavasena suciraṃ sunipuṇaṃ rattindivaparicchedajānanavasena ca rattaññutā veditabbāti taṃ dassento 『『ṭhapetvā hi sammāsambuddha』』ntiādimāha. Pākaṭova hotīti satipaññāvepullappattiko pākaṭo vibhūto hoti. Aññāsikoṇḍaññoti sāvakesu sabbapaṭhamaṃ cattāri ariyasaccāni ñātakoṇḍañño. Sabbesupi etadaggesūti sabbesupi etadaggasuttesu, sabbesu vā etadaggaṭṭhapanesu.
Dhurapattānīti pattānaṃ pamukhabhūtāni bāhirapattāni. Navutihatthānīti majjhimapurisassa hatthena navutiratanāni. Padumeneva taṃ taṃ padesaṃ uttarati atikkamatīti padumuttaro, bhagavā. Gandhadāmamālādāmādīhīti ādisaddena pattadāmādiṃ saṅgaṇhāti. Tattha gandhadāmehi katamālā gandhadāmaṃ. Lavaṅgatakkolajātipupphādīhi katamālā mālādāmaṃ. Tamālapattādīhi katamālā pattadāmaṃ. Vaṅgapaṭṭeti vaṅgadese uppannaghanasukhumavatthe. Uttamasukhumavatthanti kāsikavatthamāha.
Teparivaṭṭadhammacakkappavattanasuttantapariyosāneti ettha 『『idaṃ dukkhaṃ ariyasacca』』ntiādinā saccavasena, 『『dukkhaṃ ariyasaccaṃ pariññeyya』』ntiādinā kiccavasena, 『『dukkhaṃ ariyasaccaṃ pariññāta』』ntiādinā katavasena ca tīhi ākārehi parivaṭṭetvā catunnaṃ saccānaṃ desitattā tayo parivaṭṭā etassa atthīti tiparivaṭṭaṃ, tiparivaṭṭameva teparivaṭṭaṃ, teparivaṭṭañca taṃ dhammacakkappavattanañcāti teparivaṭṭadhammacakkappavattanaṃ, tadeva suttantaṃ, tassa pariyosāneti attho.
Sāligabbhaṃ phāletvā ādāyāti sāligabbhaṃ phāletvā tattha labbhamānaṃ sālikhīrarasaṃ ādāya. Anucchavikanti buddhānaṃ anucchavikaṃ khīrapāyasaṃ pacāpema. Veṇiyo purisabhāvavasena bandhitvā kalāpakaraṇe kalāpaggaṃ. Khale kalāpānaṃ ṭhapanadivase khalaggaṃ. Madditvā vīhīnaṃ rāsikaraṇadivase khalabhaṇḍaggaṃ. Koṭṭhesu hi dhaññassa pakkhipanadivase koṭṭhaggaṃ.
Dve gatiyoti dve eva nipphattiyo, dve niṭṭhāti attho. Tasmiṃ kumāre sabbaññutaṃ patteti koṇḍaññamāṇavasseva laddhiyaṃ ṭhatvā itarepi cha janā putte anusāsiṃsu. Bodhirukkhamūle pācīnapassaṃ acalaṭṭhānaṃ nāma, yaṃ 『『vajirāsana』』ntipi vuccati. Mahataṃ mahatiyo vahatīti 『『pācīnamukho』』ti avatvā 『『pācīnalokadhātuabhimukho』』ti vuttaṃ. Maṃsacakkhupi lokanāthassa appaṭighātaṃ mahāvisayañcāti. Caturaṅgasamannāgatanti 『『kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatū』』tiādinā (ma. ni. 2.184; saṃ. ni. 2.22, 237; a. ni. 2.5; mahāni. 196) vuttacaturaṅgasamannāgataṃ.
Idaṃ pana sabbamevāti 『『kassa nu kho ahaṃ paṭhamaṃ dhammaṃ desessāmī』』tiādinayappavattaṃ (ma. ni. 1.284; 2.341; mahāva. 10) sabbameva. Parivitakkamattameva tathā atthasiddhiyā abhāvato. Pupphitaphalitaṃ katvāti abhiññāpaṭisambhidāhi sabbapāliphullaṃ, maggaphalehi sabbaso phalabhārabharitañca karonto pupphitaṃ phalitaṃ katvā. Apakkamitukāmo hutvāti dvepi aggasāvake attano nipaccakāraṃ karonte disvā tesaṃ guṇātirekataṃ bahu maññanto buddhānaṃ santikā apakkamitukāmo hutvā. Tatthevāti chaddantadahatīreyeva.
Sāriputta-moggallānattheravatthu
189-190. Dutiyatatiyesu iddhimantānanti ettha manta-saddo atisayatthavisayoti therassa atisayikaiddhitaṃ dassetuṃ – 『『iddhiyā sampannāna』』nti vuttaṃ. Saha paṃsūhi kīḷiṃsūti sahapaṃsukīḷitā. Idhalokattabhāvamevāti diṭṭhadhammikaattabhāvameva. Soḷasa paññā paṭivijjhitvā ṭhitoti majjhimanikāye anupadasuttantadesanāya 『『mahāpañño, bhikkhave, sāriputto, puthupañño, bhikkhave, sāriputto, hāsapañño, bhikkhave, sāriputto, javanapañño, bhikkhave, sāriputto, tikkhapañño, bhikkhave, sāriputto, nibbedhikapañño, bhikkhave, sāriputto』』ti (ma. ni. 3.93) evamāgatā mahāpaññādikā cha, tasmiṃyeva sutte āgatā navānupubbavihārasamāpattipaññā, arahattamaggapaññāti imā soḷasavidhā paññā paṭivijjhitvā sacchikatvā ṭhito.
Pañhasākacchanti pañhassa pucchanavasena vissajjanavasena ca sākacchaṃ karoti. Atthikehi upaññātaṃ magganti etaṃ anubandhanassa kāraṇavacanaṃ. Idañhi vuttaṃ hoti – yaṃnūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ. Kasmā? Yasmā idaṃ piṭṭhito piṭṭhito anubandhanaṃ nāma atthikehi upaññātaṃ maggaṃ, ñāto ceva upagato ca maggoti attho. Atha vā atthikehi amhehi maraṇe sati amatenapi bhavitabbanti evaṃ kevalaṃ atthīti upaññātaṃ, anumānañāṇena upagantvā ñātaṃ nibbānaṃ nāma atthi, taṃ magganto pariyesantoti evampettha attho daṭṭhabbo.
Nesaṃ parisāyāti dvinnaṃ aggasāvakānaṃ parivārabhūtaparisāya. Dve aggasāvaketi sāriputtamoggallāne dve mahānubhāve sāvake. Ṭhānantareti aggasāvakattasaññite ṭhānantare ṭhapesi. Kasmā panettha 『『aggasāvake』』ti avatvā 『『mahāsāvake』』ti vuttaṃ. Yadi aññepi mahātherā abhiññātādiguṇavisesayogena 『『mahāsāvakā』』ti vattabbataṃ labhanti, imeyeva pana sāvakesu anaññasādhāraṇabhūtā visesato 『『mahāsāvakā』』ti vattabbāti dassanatthaṃ 『『dvepi mahāsāvake』』ti vuttaṃ.
Mahākassapattheravatthu
- Catutthe yasmā dhutavādadhutadhammadhutaṅgāni dhutamūlakāni, tasmā 『『dhuto veditabbo』』ti āraddhaṃ, tattha kilese dhuni dhutavāti dhuto, dhutakileso puggalo, kilesadhunano vā dhammo, kilesadhunano dhammoti ca sapubbabhāgo ariyamaggo daṭṭhabbo. Taṃ dhutasaññitaṃ kilesadhunanadhammaṃ vadati, pare tattha patiṭṭhāpetīti dhutavādo. Catukkañcettha sambhavatīti taṃ dassetuṃ – 『『ettha panā』』tiādi āraddhaṃ. Tayidanti nipāto, tassa so ayanti attho. Dhutabhūtassa dhutabhūtā dhammā dhutadhammā. Appicchatā santuṭṭhitā heṭṭhā vuttā eva . Kilese sammā likhati tacchatīti sallekho, kilesajegucchī, tassa bhāvo sallekhatā. Dvīhipi kāmehi viviccatīti paviveko, yonisomanasikārabahulo puggalo, tassa bhāvo pavivekatā. Iminā sarīraṭṭhapanamattena atthīti idamaṭṭhi ttha-kārassa ṭṭha-kāraṃ katvā, tassa bhāvo idamaṭṭhitā, imehi vā kusaladhammehi atthi idamaṭṭhi, yena ñāṇena 『『pabbajitena nāma paṃsukūlikaṅgādīsu patiṭṭhitena bhavitabba』』nti yathānusiṭṭhaṃ dhutaguṇe samādiyati ceva pariharati ca, taṃ ñāṇaṃ idamaṭṭhitā. Tenāha – 『『idamaṭṭhitā ñāṇamevā』』ti. Dhutadhammā nāmāti dhutaṅgasevanāya paṭipakkhabhūtānaṃ pāpadhammānaṃ dhunanavasena pavattiyā dhutoti laddhanāmāya dhutaṅgacetanāya upakārakā dhammāti katvā dhutadhammā nāma . Anupatantīti tadantogadhā tappariyāpannā honti tadubhayasseva pavattivisesabhāvato. Paṭikkhepavatthūsūti dhutaṅgasevanāya paṭikkhipitabbavatthūsu pahātabbavatthūsu.
Paṃsukūlikaṅgaṃ…pe… nesajjikaṅganti uddesopi peyyālanayena dassito. Yadettha vattabbaṃ, taṃ sabbaṃ visuddhimagge (visuddhi. 1.22 ādayo) vitthārato vuttaṃ. Dhutavādaggahaṇeneva therassa dhutabhāvopi gahito hotīti 『『dhutavādāna』』nteva vuttaṃ. Ayaṃ mahāti abhinīhārādimahantatāyapi sāsanassa upakāritāyapi ayaṃ thero mahā, guṇamahantatāya pasaṃsāvacanameva vā etaṃ therassa yadidaṃ mahākassapoti yathā 『『mahāmoggallāno』』ti.
Satthu dhammadesanāya vatthuttaye sañjātappasādatāya upāsakabhāve ṭhitattā vuttaṃ – 『『uposathaṅgāni adhiṭṭhāyā』』tiādi. Etassa aggabhāvassāti yojetabbaṃ. Saccakāroti saccabhāvāvaho kāro, avisaṃvādanavasena vā tadatthasādhanoti attho. Kolāhalanti kutūhalavipphāro. Satthā sattame sattame saṃvacchare dhammaṃ kathento sattānaṃ savanayoggaṃ kālaṃ sallakkhento divā sāyanhasamayaṃ katheti, rattiyaṃ sakalayāmaṃ. Tenāha – 『『brāhmaṇo brāhmaṇe āha – 『bhoti kiṃ rattiṃ dhammaṃ suṇissasi divā』』』ti. Vissāsikoti vissāsikabhāvo. 『『Tato paṭṭhāya so』』ti vā pāṭho.
Dveasaṅkhyeyyāni pūritapāramissāti idaṃ sā paramparāya sotapatitaṃ atthaṃ gahetvā āha. Adinnavipākassāti avipakkavipākassa. Bhaddake kāleti yutte kāle. Nakkhattanti nakkhattena lakkhitaṃ chaṇaṃ. Tasmiṃ tasmiñhi nakkhatte anubhavitabbachaṇāni nakkhattāni nāma, itarāni pana chaṇāni nāma. Sammāpatitadukkhato vimocanena tato niyyānāvahatāya icchitatthassa labhāpanato ca niyyānikaṃ. Tesanti suvaṇṇapadumānaṃ. Olambakāti suvaṇṇaratanavicittā ratanadāmā. Puññaniyāmenāti puññānubhāvasiddhena niyāmena. Svassa bārāṇasirajjaṃ dātuṃ katokāso. Phussarathanti maṅgalarathaṃ. Setacchattauṇhīsavālabījanikhaggamaṇipādukāni pañcavidhaṃ rājakakudhabhaṇḍanti vadanti. Idha pana setacchattaṃ visuṃ gahitanti sīhāsanaṃ pañcamaṃ katvā vadanti. Pārupanakaṇṇanti pārupanavatthassa dasantaṃ. Dibbavatthadāyipuññānubhāvacodito 『『nanu tātā thūla』』nti āha. Aho tapassīti aho kapaṇo ahaṃ rājāti attho. Buddhānaṃ saddahitvāti buddhānaṃ sāsanaṃ saddahitvā. Caṅkamanasatānīti iti-saddo ādyattho. Tena hi aggisālādīni pabbajitasāruppāni ṭhānāni saṅgaṇhāti.
Sādhukīḷitanti ariyānaṃ parinibbutaṭṭhāne kātabbasakkāraṃ vadati. Nappamajji, nirogā ayyāti pucchitākāradassanaṃ. Parinibbutā devāti devī paṭivacanaṃ adāsi. Paṭiyādetvāti niyyātetvā. Samaṇakapabbajjanti samitapāpehi ariyehi anuṭṭhātabbapabbajjaṃ. So hi rājā paccekabuddhānaṃ vesassa diṭṭhattā 『『idameva bhaddaka』』nti tādisaṃyeva liṅgaṃ gaṇhi. Tatthevāti brahmaloke eva. Vīsatime vasse sampatteti āharitvā sambandho. Brahmalokato cavitvā nibbattattā, brahmacariyādhikārassa ca cirakālasambhūtattā 『『evarūpaṃ kathaṃ mā kathethā』』ti āha. Vīsati dharaṇāni nikkhanti vadanti, pañcapalaṃ nikkhanti apare. Itthākaroti itthiratanassa uppattiṭṭhānaṃ. Ayyadhītāti amhākaṃ ayyassa dhītā, bhaddakāpilānīti attho. Samānapaṇṇanti sadisapaṇṇaṃ sadisalekhaṃ kumārassa kumārikāya ca yuttaṃ paṇṇalekhaṃ. Te purisā samāgataṭṭhānato magadharaṭṭhe mahātitthagāmaṃ maddaraṭṭhe sāgalanagarañca uddissa apakkamantā aññamaññaṃ vissajjantā nāma hontīti 『『ito ca etto ca pesesu』』nti vuttā.
Pupphadāmanti hatthihatthappamāṇaṃ pupphadāmaṃ. Tānīti tāni ubhohi ganthāpitāni dve pupphadāmāni. Teti ubho bhaddā ceva pippalikumāro ca . Lokāmisenāti kāmassādena. Asaṃsaṭṭhāti na saṃyuttā ghaṭe jalantena viya padīpena ajjhāsaye samujjalantena vimokkhabījena samussāhitacittattā. Yantabaddhānīti sassasampādanatthaṃ tattha tattha dvārakavāṭayojanavasena baddhāni nikkhamanatumbāni. Kammantoti kasikammakaraṇaṭṭhānaṃ. Dāsikagāmāti dāsānaṃ vasanagāmā. Osāretvāti pakkhipitvā. Ākappakuttavasenāti ākāravasena kiriyāvasena. Ananucchavikanti pabbajitabhāvassa ananurūpaṃ. Tassa matthaketi dvedhāpathassa dvidhābhūtaṭṭhāne. Etesaṃ saṅgahaṃ kātuṃ vaṭṭatīti nisīdatīti sambandho. Sā pana tattha satthu nisajjā edisīti dassetuṃ – 『『nisīdanto panā』』tiādi vuttaṃ. Tattha yā buddhānaṃ aparimitakālasambhūtācinteyyāpariññeyyapuññasambhārūpacayanibbattā rūpappabhāvabuddhaguṇavijjotitā dvattiṃsamahāpurisalakkhaṇaasītianubyañjanasamujjalitā byāmappabhāketumālālaṅkatā sabhāvasiddhitāya akittimā rūpakāyasirī, taṃyeva mahākassapassa adiṭṭhapubbappasādasaṃvaddhanatthaṃ aniggūhitvā nisinno bhagavā 『『buddhavesaṃ gahetvā…pe… nisīdī』』ti vutto. Asītihatthappadesaṃ byāpetvā pavattiyā asītihatthāti vuttā. Satasākhoti bahusākho anekasākho. Suvaṇṇavaṇṇova ahosi nirantaraṃ buddharasmīhi samantato samokiṇṇabhāvato.
Tīsu ṭhānesūti dūrato nātidūre āsanneti tīsu ṭhānesu. Tīhi ovādehīti 『『tasmātiha te, kassapa, evaṃ sikkhitabbaṃ 『tibbaṃ me hirottappaṃ paccupaṭṭhitaṃ bhavissati theresu navesu majjhimesū』ti. Evañhi te, kassapa, sikkhitabbaṃ. Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ 『yaṃ kiñci dhammaṃ suṇissāmi kusalūpasaṃhitaṃ, sabbaṃ taṃ aṭṭhiṃ katvā manasi karitvā sabbaṃ cetasā samannāharitvā ohitasoto dhammaṃ suṇissāmī』ti, evañhi te, kassapa, sikkhitabbaṃ. Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ 『sātasahagatā ca me kāyagatāsati na vijahissatī』ti, evañhi te, kassapa, sikkhitabba』』nti (saṃ. ni. 2.154) imehi tīhi ovādehi. Ettha hi bhagavā paṭhamaṃ ovādaṃ therassa brāhmaṇajātikattā jātimānappahānatthamabhāsi, dutiyaṃ bāhusaccaṃ nissāya uppajjanakaahaṃkārappahānatthaṃ, tatiyaṃ upadhisampattiṃ nissāya uppajjanakaattasinehappahānatthaṃ . Mudukā kho tyāyanti mudukā kho te ayaṃ. Kasmā pana bhagavā evamāha? Therena saha cīvaraṃ parivattetukāmatāya. Kasmā parivattetukāmo jātoti? Theraṃ attano ṭhāne ṭhapetukāmatāya. Kiṃ sāriputtamoggallānā natthīti? Atthi, evaṃ panassa ahosi 『『imena ciraṃ ṭhassanti, kassapo pana vīsativassasatāyuko, so mayi parinibbute sattapaṇṇiguhāyaṃ vasitvā dhammavinayasaṅgahaṃ katvā mama sāsanaṃ pañcavassasahassaparimāṇakālappavattanakaṃ karissatīti attano ṭhāne ṭhapesi. Evaṃ bhikkhū kassapassa sussūsitabbaṃ maññissantī』』ti. Tasmā evamāha.
Candūpamoti candasadiso hutvā. Kiṃ parimaṇḍalatāya? No, apica kho yathā cando gaganatalaṃ pakkhandamāno na kenaci saddhiṃ santhavaṃ vā sinehaṃ vā ālayaṃ vā karoti, na ca na hoti mahājanassa piyo manāpo, ayampi evaṃ kenaci saddhiṃ santhavādīnaṃ akaraṇena bahujanassa piyo manāpo candūpamo hutvā khattiyakulādīni cattāri kulāni upasaṅkamatīti attho. Apakasseva kāyaṃ apakassa cittanti teneva santhavādīnaṃ akaraṇena kāyañca cittañca apakaḍḍhitvā, apanetvāti attho. Niccaṃ navoti niccanavakova, āgantukasadiso hutvāti attho. Āgantuko hi paṭipāṭiyā sampattagehaṃ pavisitvā sace naṃ gharasāmikā disvā 『『amhākampi puttabhātaro vippavāsaṃ gantvā evaṃ vicariṃsū』』ti anukampamānā nisīdāpetvā bhojenti, bhuttamattoyeva 『『tumhākaṃ bhājanaṃ gaṇhathā』』ti uṭṭhāya pakkamati, na tehi saddhiṃ santhavaṃ vā karoti, kiccakaraṇīyāni vā saṃvidahati, evamayampi paṭipāṭiyā sampattaṃ gharaṃ pavisitvā yaṃ iriyāpathe pasannā manussā denti, taṃ gahetvā chinnasanthavo tesaṃ kiccakaraṇīye abyāvaṭo hutvā nikkhamatīti dīpeti.
Appagabbhoti nappagabbho, aṭṭhaṭṭhānena kāyapāgabbhiyena, catuṭṭhānena vacīpāgabbhiyena, anekaṭṭhānena manopāgabbhiyena ca virahitoti attho. Aṭṭhaṭṭhānaṃ kāyapāgabbhiyaṃ nāma saṅghagaṇapuggalabhojanasālajantāgharanahānatitthabhikkhācāramaggesu antaragharapavesane ca kāyena appatirūpakaraṇaṃ. Catuṭṭhānaṃ vacīpāgabbhiyaṃ nāma saṅghagaṇapuggalaantaragharesu appatirūpavācānicchāraṇaṃ. Anekaṭṭhānaṃ manopāgabbhiyaṃ nāma tesu tesu ṭhānesu kāyavācāhi ajjhācāraṃ anāpajjitvāpi manasā kāmavitakkādīnaṃ vitakkanaṃ. Sabbesampi imesaṃ pāgabbhiyānaṃ abhāvena appagabbho hutvā kulāni upasaṅkamatīti attho. Kassapasaṃyuttena ca candūpamappaṭipadāditherassa dhutavādesu aggabhāvassa bodhitattā vuttaṃ 『『etadeva kassapasaṃyuttaṃ aṭṭhuppattiṃ katvā』』ti.
Anuruddhattheravatthu
- Pañcame bhojanapapañcamattanti gocaragāme piṇḍāya caraṇāhāraparibhogasaññitaṃ bhojanapapañcamattaṃ. Dīparukkhānanti lohadantakaṭṭhamayānaṃ mahantānaṃ dīparukkhānaṃ. Lohamayesupi hi tesu dīpādhāresu dīparukkhakāti ruḷhiresā daṭṭhabbā. Olambakadīpamaṇḍaladīpasañcaraṇadīpādikā sesadīpā.
Anupariyāyi padakkhiṇakaraṇavasena. Ahaṃ tenāti yena tuyhaṃ attho, ahaṃ tena pavāremi, tasmā taṃ āharāpetvā gaṇhāti attho. Suvaṇṇapātiyaṃyevassa bhattaṃ uppajjīti devatānubhāvena uppajji, na kiñci pacanakiccaṃ atthi. Satta mahāpurisavitakke vitakkesīti 『『appicchassāyaṃ dhammo, nāyaṃ dhammo mahicchassā』』tiādike satta mahāpurisavitakke vitakkesi. Aṭṭhameti 『『nippapañcārāmassāyaṃ dhammo, nāyaṃ dhammo papañcārāmassā』』ti etasmiṃ purisavitakke.
Mama saṅkappamaññāyāti 『『appicchassāyaṃ dhammo, nāyaṃ dhammo mahicchassā』』tiādinā (dī. ni. 3.358; a. ni. 8.30) mahāpurisavitakkavasena āraddhamattaṃ matthakaṃ pāpetuṃ asamatthabhāvena ṭhitaṃ mama saṅkappaṃ jānitvā. Manomayenāti manomayena viya manasā nimmitasadisena, pariṇāmitenāti attho. Iddhiyāti 『『ayaṃ kāyo idaṃ cittaṃ viya hotū』』ti evaṃ pavattāya adhiṭṭhāniddhiyā.
Yadā me ahu saṅkappoti yasmiṃ kāle mayhaṃ 『『kīdiso nu kho aṭṭhamo mahāpurisavitakko』』ti parivitakko ahosi, yadā me ahu saṅkappo, tato mama saṅkappamaññāya iddhiyā upasaṅkami, uttari desayīti yojanā. Uttari desayīti 『『nippapañcārāmassāyaṃ dhammo nippapañcaratino , nāyaṃ dhammo papañcārāmassa papañcaratino』』ti (dī. ni. 3.358; a. ni. 8.30) imaṃ aṭṭhamaṃ mahāpurisavitakkaṃ pūrento upari desayi. Taṃ pana desitaṃ dassento āha – 『『nippapañcarato buddho, nippapañcamadesayī』』ti, papañcā nāma rāgādayo kilesā, tesaṃ vūpasamanatāya tadabhāvato ca lokuttaradhammā nippapañcā nāma. Yathā taṃ pāpuṇāti, tathā dhammaṃ desesi, sāmukkaṃsikaṃ catusaccadesanaṃ adesayīti attho.
Tassāhaṃ dhammamaññāyāti tassa satthu desanādhammaṃ jānitvā. Vihāsinti yathānusiṭṭhaṃ paṭipajjanto vihariṃ. Sāsane ratoti sikkhattayasaṅgahe sāsane abhirato. Tisso vijjā anuppattāti pubbenivāsañāṇaṃ, dibbacakkhuñāṇaṃ, āsavakkhayañāṇanti imā tisso vijjā mayā anuppattā sacchikatā. Tato eva kataṃ buddhassa sāsanaṃ, anusiṭṭhi ovādo anuṭṭhitoti attho.
Bhaddiyattheravatthu
- Chaṭṭhe ucca-saddena samānattho uccā-saddoti āha – 『『uccākulikānanti ucce kule jātāna』』nti. Kāḷī sā devīti kāḷavaṇṇatāya kāḷī sā devī. Kulānukkamena rajjānuppatti mahākulinassevāti vuttaṃ – 『『soyeva cā』』tiādi.
Lakuṇḍakabhaddiyattheravatthu
- Sattame rittakoti deyyavatthurahito. Guṇe āvajjetvāti bhagavato rūpaguṇe ceva ākappasampadādiguṇe ca attano adhippāyaṃ ñatvā ambapakkassa paṭiggahaṇaṃ paribhuñjananti evamādike yathāupaṭṭhite guṇe āvajjetvā.
Piṇḍolabhāradvājattheravatthu
- Aṭṭhame abhītanādabhāvena sīhassa viya nādo sīhanādo, so etesaṃ atthīti sīhanādikā, tesaṃ sīhanādikānaṃ. Garahitabbapasaṃsitabbadhamme yāthāvato jānantasseva garahā pasaṃsā ca yuttarūpāti āha – 『『buddhā ca nāmā』』tiādi. Khīṇā jātītiādīhi paccavekkhaṇañāṇassa bhūmiṃ dasseti. Tena hi ñāṇena ariyasāvako paccavekkhanto 『『khīṇā jātī』』tiādiṃ pajānāti. Katamā panassa jāti khīṇā, kathañca pajānātīti? Na tāvassa atītā khīṇā pubbeva khīṇattā, na anāgatā anāgate vāyāmābhāvato, na paccuppannā vijjamānattā. Yā pana maggassa abhāvitattā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā. Taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā 『『kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃ hotī』』ti jānanto pajānāti.
Vusitanti vuṭṭhaṃ parivuṭṭhaṃ, kataṃ caritaṃ niṭṭhitanti attho. Brahmacariyanti maggabrahmacariyaṃ. Puthujjanakalyāṇakena hi saddhiṃ satta sekkhā maggabrahmacariyaṃ vasanti nāma, khīṇāsavo vuṭṭhavāso. Tasmā ariyasāvako attano brahmacariyavāsaṃ paccavekkhanto 『『vusitaṃ brahmacariya』』nti pajānāti. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanābhisamayavasena soḷasavidhaṃ kiccaṃ niṭṭhāpitanti attho. Puthujjanakalyāṇakādayo hi taṃ kiccaṃ karonti, khīṇāsavo katakaraṇīyo. Tasmā ariyasāvako attano karaṇīyaṃ paccavekkhanto 『『kataṃ karaṇīya』』nti pajānāti. Nāparaṃ itthattāyāti idāni puna itthabhāvāya evaṃ soḷasavidhakiccabhāvāya, kilesakkhayāya vā maggabhāvanāya kiccaṃ me natthīti pajānāti. Atha vā itthattāyāti itthabhāvato imasmā evaṃpakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ mayhaṃ natthi, ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā rukkhā viya, te carimakaviññāṇanirodhena anupādāno viya jātavedo nibbāyissantīti pajānāti.
Mantāṇiputtapuṇṇattheravatthu
- Navame aṭṭhārasasupi vijjāṭṭhānesu nipphattiṃ gatattā 『『sabbasippesu kovido hutvā』』ti vuttaṃ. Abhidayāabbhaññāvahasseva dhammassa tattha upalabbhanato 『『mokkhadhammaṃ adisvā』』ti vuttaṃ. Tenāha – 『『idaṃ vedattayaṃ nāmā』』tiādi . Tathā hi anena duggatiparimuccanampi dullabhaṃ, abhiññāparivārānaṃ aṭṭhannaṃ samāpattīnaṃ lābhitāya sayaṃ ekadesena upasanto paramukkaṃsagataṃ uttamadamathasamathaṃ anaññasādhāraṇaṃ bhagavantaṃ sambhāvento 『『ayaṃ puriso』』tiādimāha. Piṭakāni gahetvā āgacchantīti phalabhājanāni gahetvā assāmikāya āgacchanti. Buddhānanti gāravavasena bahuvacananiddeso kato. Paribhuñjīti devatāhi pakkhittadibbojaṃ vanamūlaphalāphalaṃ paribhuñji. Patte patiṭṭhāpitasamanantarameva hi devatā tattha dibbojaṃ pakkhipiṃsu. Sammasitvāti paccavekkhitvā, parivattetvāti ca vadanti. Arahattaṃ pāpuṇiṃsūti mahādevattherassa anumodanakathāya anupubbikathāsakkhikāya suvisodhitacittasantānā arahattaṃ pāpuṇiṃsu.
Dasahi kathāvatthūhīti appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlasampadākathā samādhisampadākathā paññāsampadākathā vimuttisampadākathā vimuttiñāṇadassanasampadākathāti imehi dasahi kathāvatthūhi. Jātibhūmiraṭṭhavāsinoti jātibhūmivantadesavāsino, satthu jātadesavāsinoti attho. Sīsānulokikoti purato gacchantassa sīsaṃ anu anu passanto. Okāsaṃ sallakkhetvāti sākacchāya avasaraṃ sallakkhetvā. Sattavisuddhikkamaṃ pucchīti 『『kiṃ nu kho, āvuso, sīlavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī』』tiādinā (ma. ni. 1.257) satta visuddhiyo pucchi. Dhammakathikānaṃ aggaṭṭhāne ṭhapesi savisesena dasakathāvatthulābhitāya.
Mahākaccānattheravatthu
- Dasame saṃkhittena kathitadhammassāti madhupiṇḍikasuttantadesanāsu viya saṅkhepena desitadhammassa. Taṃ desanaṃ vitthāretvāti taṃ saṅkhepadesanaṃ āyatanādivasena vitthāretvā. Atthaṃ vibhajamānānanti tassā saṅkhepadesanāya atthaṃ vibhajitvā kathentānaṃ. Atthavasena vāti 『『ettakā etassa atthā』』ti atthavasena vā desanaṃ pūretuṃ sakkonti. Byañjanavasena vāti 『『ettakāni ettha byañjanāni desanāvasena vattabbānī』』ti byañjanavasena vā pūretuṃ sakkonti. Ayaṃ pana mahākaccānatthero ubhayavasenapi sakkoti tassa saṅkhepena uddiṭṭhassa vitthārena satthu ajjhāsayānurūpaṃ desanato, tasmā tattha aggoti vutto. Vuttanayenevāti 『『pātova subhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāyā』』tiādinā heṭṭhā vuttanayeneva. Aññehīti aññāsaṃ itthīnaṃ kesehi ativiya dīghā. Na kevalañca dīghā eva, atha kho siniddhanīlamudukañcikā ca. Nikkesīti appakesī yathā 『『anudarā kaññā』』ti.
Paṇiyanti vikketabbabhaṇḍaṃ. Āvajjetvāti upanissayaṃ kesānaṃ pakatibhāvāpattiñca āvajjetvā. Gāravenāti muṇḍasīsāpi there gāravena ekavacaneneva āgantvā. Nimantetvāti svātanāya nimantetvā. Imissā itthiyāti yathāvuttaseṭṭhidhītaramāha. Diṭṭhadhammikovāti avadhāraṇaṃ aṭṭhānapayuttaṃ, diṭṭhadhammiko yasapaṭilābhova ahosīti attho. Yasapaṭilābhoti ca bhavasampattipaṭilābho. Sattasu hi javanacetanāsu paṭhamā diṭṭhadhammavedanīyaphalā, pacchimā upapajjavedanīyaphalā, majjhe pañca aparāpariyavedanīyaphalā, tasmā paṭhamaṃ ekaṃ cetanaṃ ṭhapetvā sesā yathāsakaṃ paripuṇṇaphaladāyino honti, paṭhamacetanāya pana diṭṭhadhammiko yasapaṭilābhova ahosi.
Paṭhamaetadaggavaggavaṇṇanā niṭṭhitā.
- Etadaggavaggo
(14) 2. Dutiyaetadaggavaggavaṇṇanā
Cūḷapanthakattheravatthu
198-200. Dutiyassa paṭhame manena nibbattitanti abhiññāmanena uppāditaṃ. Manena katakāyoti abhiññācittena desantaraṃ pattakāyo. Manena nibbattitakāyoti abhiññāmanasā nimmitakāyo 『『aññaṃ kāyaṃ abhinimminātī』』tiādīsu (dī. ni. 1.236-237; paṭi. ma. 3.14) viya. Ekasadiseyevāti attasadiseyeva. Ekavidhamevāti attanā katappakārameva. Etapparamo hi yebhuyyena sāvakānaṃ iddhinimmānavidhi. Aggo nāma jāto ekadesena satthu iddhinimmānānuvidhānato.
Lābhitāyāti ettha lābhīti īkāro atisayattho. Tena therassa catunnaṃ rūpāvacarajjhānānaṃ atisayena savisesalābhitaṃ dasseti. Arūpāvacarajjhānānaṃ lābhitāyāti etthāpi eseva nayo. Na kevalañcetā cetosaññāvivaṭṭakusalatā rūpārūpajjhānalābhitāya eva, atha kho imehipi kāraṇehīti dassetuṃ – 『『cūḷapanthako cā』』tiādi vuttaṃ. Cetoti cettha cittasīsena samādhi vutto, tasmā cetaso samādhissa vivaṭṭanaṃ cetovivaṭṭo, ekasmiṃyevārammaṇe samādhicittaṃ vivaṭṭetvā heṭṭhimassa heṭṭhimassa uparūpari hāpanato rūpāvacarajjhānalābhī cetovivaṭṭakusalo nāma. 『『Sabbaso rūpasaññāna』』ntiādinā (dha. sa. 265) vuttasaññā atikkamitvā 『『ākāsānañcāyatanasaññāsahagataṃ…pe… nevasaññānāsaññāyatanasaññāsahagata』』nti (dha. sa. 265-268) saññāsīsena vuttajjhānānaṃ vivaṭṭakusalo, tathā itthipurisādisaññā niccasaññādito cittaṃ vivaṭṭetvā kevale rūpārūpadhammamatte asaṅkhate nibbāne ca visesato vaṭṭanato ca suññatānupassanābahulo saññāvivaṭṭakusalo. Samādhikusalatāya cetovivaṭṭakusalatā tabbahulavihāritāya. Tathā vipassanākusalatāya saññāvivaṭṭakusalatā. Ekoti cūḷapanthakattheraṃ vadati. Samādhilakkhaṇeti savitakkasavicārādisamādhisabhāve. Puna ekoti mahāpanthakattheramāha. Vipassanālakkhaṇeti sattaanupassanā aṭṭhārasamahāvipassanādivipassanāsabhāve. Samādhigāḷhoti samādhismiṃ ogāḷhacitto subhāvitabhāvanatā. Aṅgasaṃkhitteti caturaṅgikativaṅgikādivasena jhānaṅgānaṃ saṅkhipane. Ārammaṇasaṃkhitteti kasiṇugghāṭimākāsādinibbattanena kasiṇādiārammaṇānaṃ saṃkhipane. Aṅgavavatthāpaneti vitakkādīnaṃ jhānaṅgānaṃ vavatthāpane. Ārammaṇavavatthāpaneti pathavīkasiṇādijjhānārammaṇānaṃ vavatthāpane.
Jhānaṅgehīti rūpāvacarajjhānaṅgehi, jhānaṅgāneva jhānaṃ. Puna jhānaṅgehīti arūpāvacarajjhānaṅgehi. Bhātāti jeṭṭhabhātā. Assāti kuṭumbiyassa. Suvaṇṇapūjanti sovaṇṇamayaṃ pupphapūjaṃ katvā. Devapureti tāvatiṃsabhavane sudassanamahānagare. Aggadvārenāti tasmiṃ divase aggaṃ sabbapaṭhamaṃ vivaṭena nagaradvārena nikkhamitvā.
Kokanadanti padumavisesanaṃ yathā 『『kokāsaka』』nti. Taṃ kira bahupattaṃ vaṇṇasampannaṃ atisugandhañca hoti. 『『Kokanadaṃ nāma setapaduma』』ntipi vadanti. Pātoti pageva. Ayañhettha attho – yathā kokanadasaṅkhātaṃ padumaṃ pāto sūriyuggamanavelāyaṃ phullaṃ vikasitaṃ avītagandhaṃ siyā virocamānaṃ, evaṃ sarīragandhena guṇagandhena ca sugandhaṃ saradakāle antalikkhe ādiccamiva attano tejasā tapantaṃ aṅgehi niccharaṇakajutiyā aṅgīrasaṃ sammāsambuddhaṃ passāti.
Cūḷapanthako kira kassapasammāsambuddhakāle pabbajitvā paññavā hutvā aññatarassa dandhabhikkhuno uddesagahaṇakāle parihāsakeḷiṃ akāsi. So bhikkhu tena parihāsena lajjito neva uddesaṃ gaṇhi, na sajjhāyamakāsi. Tena kammenāyaṃ pabbajitvāva dandho jāto, tasmā gahitagahitapadaṃ upariuparipadaṃ gaṇhantassa nassati. Iddhiyā abhisaṅkharitvā suddhaṃ coḷakhaṇḍaṃ adāsīti tassa pubbahetuṃ disvā tadanurūpe kammaṭṭhāne niyojento suddhaṃ coḷakhaṇḍaṃ adāsi. So kira pubbe rājā hutvā nagaraṃ padakkhiṇaṃ karonto nalāṭato sede muccante parisuddhena sāṭakena nalāṭaṃ puñchi, sāṭako kiliṭṭho ahosi. So 『『imaṃ sarīraṃ nissāya evarūpo parisuddhasāṭako pakatiṃ jahitvā kiliṭṭho jāto, aniccā vata saṅkhārā』』ti aniccasaññaṃ paṭilabhi. Tena kāraṇenassa rajoharaṇameva paccayo jāto.
Lomānīti coḷakhaṇḍatantagataaṃsuke vadati. 『『Kiliṭṭhadhātukānī』』ti kiliṭṭhasabhāvāni. Evaṃgatikamevāti idaṃ cittampi bhavaṅgavasena pakatiyā paṇḍaraṃ parisuddhaṃ rāgādisampayuttadhammavasena saṃkiliṭṭhaṃ jātanti dasseti. Nakkhattaṃ samānetvāti nakkhattaṃ samannāharitvā, āvajjetvāti attho . Biḷārassatthāyāti biḷārassa gocaratthāya. Jalapathakammikenāti samuddakammikena. Cārinti khāditabbatiṇaṃ. Saccakāranti saccabhāvāvahaṃ kāraṃ, 『『attanā gahite bhaṇḍe aññesaṃ na dātabba』』nti vatvā dātabbalañjanti vuttaṃ hoti. Tatiyena paṭihārenāti tatiyena sāsanena. Pattikā hutvāti sāmino hutvā.
Appakenapīti thokenapi parittenapi. Medhāvīti paññavā. Pābhatenāti bhaṇḍamūlena. Vicakkhaṇoti vohārakusalo. Samuṭṭhāpeti attānanti mahantaṃ dhanaṃ yasañca uppādetvā tattha attānaṃ saṇṭhapeti patiṭṭhāpeti . Yathā kiṃ? Aṇuṃ aggiṃva sandhamaṃ, yathā paṇḍito puriso parittakaṃ aggiṃ anukkamena gomayacuṇṇādīni pakkhipitvā mukhavātena dhamento samuṭṭhāpeti vaḍḍheti, mahantaṃ aggikkhandhaṃ karoti, evameva paṇḍito thokampi pābhataṃ labhitvā nānāupāyehi payojetvā dhanañca yasañca vaḍḍheti, vaḍḍhetvā puna tattha attānaṃ patiṭṭhāpeti. Tāya eva vā pana dhanassa mahantatāya attānaṃ samuṭṭhāpeti, abhiññātaṃ pākaṭaṃ karotīti attho.
Subhūtittheravatthu
201-202. Tatiye raṇāti hi rāgādayo kilesā vuccantīti 『『saraṇā dhammā』』tiādīsu (dha. sa. 100 dukamātikā) rāgādayo kilesā 『『raṇā』』ti vuccanti. Raṇanti etehīti raṇā. Yehi abhibhūtā sattā nānappakārena kandanti paridevanti, tasmā te rāgādayo 『『raṇā』』ti vuttā. Desitaniyāmato anokkamitvāti desitānokkamanato anupagantvā deseti, satthārā desitaniyāmeneva anodissakaṃ katvā dhammaṃ desetīti vuttaṃ hoti. Evanti evaṃ mettājhānato vuṭṭhāya bhikkhāgahaṇe sati. Bhikkhādāyakānaṃ mahapphalaṃ bhavissatīti idaṃ cūḷaccharāsaṅghātasuttena (a. ni. 1.51 ādayo) dīpetabbaṃ. Accharāsaṅghātamattampi hi kālaṃ mettacittaṃ āsevantassa bhikkhuno dinnadānaṃ mahapphalaṃ hoti mahānisaṃsaṃ, tena ca so amoghaṃ raṭṭhapiṇḍaṃ bhuñjatīti ayamattho tattha āgatoyeva. Nimittaṃ gaṇhitvāti ākāraṃ sallakkhetvā.
Khadiravaniyarevatattheravatthu
- Pañcame vanasabhāganti sabhāgaṃ vanaṃ, sabhāganti ca sappāyanti attho. Yañhi pakativiruddhaṃ byādhiviruddhañca na hoti, taṃ 『『sabhāga』』nti vuccati. Udakasabhāgantiādīsupi imināva nayena attho veditabbo. Kalyāṇakammāyūhanakkhaṇoti kalyāṇakammūpacayassa okāso. Tiṇṇaṃ bhātikānanti upatisso, cundo, upasenoti imesaṃ tiṇṇaṃ jeṭṭhabhātikānaṃ. Tissannañca bhaginīnanti cālā, upacālā, sīsupacālāti imesaṃ tissannaṃ jeṭṭhabhaginīnaṃ. Ettha ca sāriputtatthero sayaṃ pabbajitvā cālā, upacālā, sīsupacālāti tisso bhaginiyo, cundo upasenoti ime bhātaro pabbājesi, revatakumāro ekova gehe avasissati. Tena vuttaṃ – 『『amhākaṃ…pe… pabbājentī』』ti. Mahallakatarāti vuddhatarā. Idañca kumārikāya cirajīvitaṃ abhikaṅkhamānā āhaṃsu. Sā kira tassa ayyikā vīsativassasatikā khaṇḍadantā palitakesā valittacā tilakāhatagattā gopānasivaṅkā ahosi. Vidhāvanikanti vidhāvanakīḷikaṃ. Tissannaṃ sampattīnanti anussavavasena manussadevamokkhasampattiyo sandhāya vadati, manussadevabrahmasampattiyo vā. Sīvalissa puññaṃ vīmaṃsissāmāti 『『sīvalinā katapuññassa vipākadānaṭṭhānamida』』nti ñatvā evamāha. Sabhāgaṭṭhānanti samaṃ desaṃ.
Taṃ bhūmirāmaṇeyyakanti kiñcāpi arahanto gāmante kāyavivekaṃ na labhanti, cittavivekaṃ pana labhanteva. Tesañhi dibbappaṭibhāgānipi ārammaṇāni cittaṃ cāletuṃ na sakkonti, tasmā gāmo vā hotu araññādīnaṃ vā aññataraṃ, 『yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakaṃ』, so bhūmippadeso ramaṇīyo evāti attho.
Kaṅkhārevatattheravatthu
- Chaṭṭhe akappiyo, āvuso, guḷoti ekadivasaṃ thero antarāmagge guḷakaraṇaṃ okkamitvā guḷe piṭṭhampi chārikampi pakkhitte disvāna 『『akappiyo guḷo, sāmiso na kappati guḷo vikāle paribhuñjitu』』nti kukkuccāyanto evamāha. Akappiyā muggāti ekadivasaṃ antarāmagge vacce muggaṃ jātaṃ disvā 『『akappiyā muggā, pakkāpi muggā jāyantī』』ti kukkuccāyanto evamāha. Sesamettha sabbaṃ uttānameva.
Soṇakoḷivisattheravatthu
- Sattame hāpetabbameva ahosi accāraddhavīriyattā. Udakena samupabyūḷheti udakena thalaṃ ussāretvā tattha tattha rāsikate. Haritūpalittāyāti gomayaparibhaṇḍakatāya. Tividhena udakenaposentīti khīrodakaṃ gandhodakaṃ kevalodakanti evaṃ tividhena udakena posenti paripālenti. Parissāvetvāti parisodhetvā gahite taṇḍuleti yojetabbaṃ. Devo maññeti devo viya . Vīṇovādenāti 『『taṃ kiṃ maññasi, soṇa, yadā te vīṇāya tantiyo accāyatā honti, api nu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vāti? No hetaṃ, bhanteti. Evameva kho, soṇa, accāraddhavīriyaṃ uddhaccāya saṃvattati, atisithilavīriyaṃ kosajjāya saṃvattati. Tasmātiha tvaṃ, soṇa, vīriyasamataṃ adhiṭṭhaha, indriyānañca samataṃ paṭivijjhā』』ti (mahāva. 243) evaṃ vīṇaṃ upamaṃ katvā pavattitena vīṇopamovādena. Vīriyasamathayojanatthāyāti vīriyassa samathena yojanatthāya.
Soṇakuṭikaṇṇattheravatthu
- Aṭṭhame kuṭikaṇṇoti vuccatīti 『『koṭikaṇṇo』』ti vattabbe 『『kuṭikaṇṇo』』ti voharīyati. Kulaghare bhavā kulagharikā. Sā kira avantiraṭṭhe kulaghare mahāvibhavassa seṭṭhissa bhariyā. Dasabalassa dhammakathaṃ sutvā sotāpattiphale patiṭṭhāya cintesīti idaṃ aṅguttarabhāṇakānaṃ matena vuttaṃ. Suttanipātaṭṭhakathāyaṃ pana 『『sapariso bhagavantaṃ upasaṅkamma dhammadesanaṃ assosi, na ca kañci visesaṃ adhigañchi. Kasmā? So hi dhammaṃ suṇanto hemavataṃ anussaritvā 『āgato nu kho me sahāyako, no』ti disādisaṃ oloketvā taṃ apassanto 『vañcito me sahāyo, yo evaṃ vicittappaṭibhānaṃ bhagavato desanaṃ na suṇātī』ti vikkhittacitto ahosī』』ti vuttaṃ.
Yasmā paṭisandhijātiabhinikkhamanabodhiparinibbānesveva dvattiṃsa pubbanimittāni hutvāva paṭivigacchanti, na ciraṭṭhitikāni honti, dhammacakkappavattane (saṃ. ni. 5.1081; paṭi. ma. 2.30) pana tāni savisesāni hutvā cirataraṃ ṭhatvā nirujjhanti, tasmā vuttaṃ – 『『tiyojanasahassaṃ himavantaṃ akālapupphitaṃ disvā』』tiādi. Aggabalakāyāti sabbapurato gacchantā balakāyā. Kena pupphitabhāvaṃ jānāsīti kena kāraṇena himavantassa pupphitabhāvaṃ jānāsīti, yena kāraṇena imaṃ akālapupphapāṭihāriyaṃ jātaṃ, taṃ jānāsīti vuttaṃ hoti. Tassa pavattitabhāvanti tassa dhammacakkassa bhagavatā pavattitabhāvaṃ. Sadde nimittaṃ gaṇhīti sadde ākāraṃ sallakkhesi. Tatoti 『『ahaṃ 『etaṃ amatadhammaṃ tampi jānāpessāmī』ti tava santikaṃ āgatosmī』』ti yaṃ vuttaṃ, tadanantaranti attho.
Sātāgiro hemavatassa buddhuppādaṃ kathetvā taṃ bhagavato santikaṃ ānetukāmo 『『ajja pannaraso』』tiādigāthamāha. Tattha (su. ni. aṭṭha. 1.153) ajjāti ayaṃ rattindivo pakkhagaṇanato pannaraso, upavasitabbato uposatho. Tīsu vā uposathesu ajja pannaraso uposatho, na cātuddasiuposatho, na sāmaggīuposatho. Divi bhavāni dibbāni, dibbāni ettha atthīti dibbāni. Kāni tāni? Rūpāni. Tañhi rattiṃ devānaṃ dasasahassilokadhātuto sannipatitānaṃ sarīravatthābharaṇavimānappabhāhi abbhādiupakkilesavirahitāya candappabhāya ca sakalajambudīpo alaṅkato ahosīti ativiya alaṅkato ca parivisuddhidevassa bhagavato sarīrappabhāya. Tenāha – 『『dibbā ratti upaṭṭhitā』』ti.
Evaṃ rattiguṇavaṇṇanāpadesenapi sahāyassa cittaṃ pasādaṃ janento buddhuppādaṃ kathetvā āha – 『『anomanāmaṃ satthāraṃ, handa passāma gotama』』nti. Tattha anomehi alāmakehi sabbākāraparipūrehi guṇehi nāmaṃ assāti anomanāmo. Tathā hissa 『『bujjhitā saccānīti buddho, bodhetā pajāyāti buddho』』tiādinā (mahāni. 192; cūḷani. pārāyanatthutigāthāniddeso 97; paṭi. ma. 1.162) nayena buddhoti anomehi guṇehi nāmaṃ. 『『Bhaggarāgoti bhagavā, bhaggadosoti bhagavā』』tiādinā (mahāni. 84) nayena bhagavāti anomehi guṇehi nāmaṃ. Esa nayo 『『arahaṃ sammāsambuddho vijjācaraṇasampanno』』tiādīsu. Diṭṭhadhammikādiatthehi devamanusse anusāsati 『『imaṃ pajahatha, imaṃ samādāya vattathā』』ti satthā. Taṃ anomanāmaṃ satthāraṃ. Handāti vacasāyatthe nipāto. Passāmāti tena attānaṃ saha saṅgahetvā paccuppannabahuvacanaṃ. Gotamanti gotamagottaṃ. Idaṃ vuttaṃ hoti – 『『satthā, na satthā』』ti mā vimatiṃ akāsi, ekantabyavasito hutvāva ehi passāma gotamanti.
Evaṃ vutte hemavato 『『ayaṃ sātāgiro 『anomanāmaṃ satthāra』nti bhaṇanto tassa sabbaññutaṃ pakāseti, sabbaññuno ca dullabhā loke, sabbaññupaṭiññehi pūraṇādisadiseheva loko upadduto. So pana yadi sabbaññū, addhā tādilakkhaṇaṃ patto bhavissati, tena evaṃ gahessāmī』』ti cintetvā tādilakkhaṇaṃ pucchanto āha – 『『kacci mano』』tiādi. Tattha kaccīti pucchā. Manoti cittaṃ. Supaṇihitoti suṭṭhu ṭhapito acalo asampavedhī. Sabbesu bhūtesu sabbabhūtesu. Tādinoti tādilakkhaṇaṃ pattasseva sato. Pucchā eva vā ayaṃ 『『so tava satthā sabbabhūtesu tādī, udāhu no』』ti. Iṭṭhe aniṭṭhecāti evarūpe ārammaṇe. Saṅkappāti vitakkā. Vasīkatāti vasaṃ gamitā. Idaṃ vuttaṃ hoti – yaṃ taṃ satthāraṃ vadasi, tassa te satthuno kacci tādilakkhaṇaṃ sampattassa sato sabbabhūtesu mano supaṇihito, udāhu yāva paccayaṃ na labhati, tāva supaṇihito viya khāyati. So vā te satthā kacci sabbabhūtesu sattesu tādī, udāhu no, ye ca iṭṭhāniṭṭhesu ārammaṇesu rāgadosavasena saṅkappā uppajjeyyuṃ, tyāssa kacci vasīkatā, udāhu kadāci tesampi vasena vattatīti.
Tīṇi vassānīti soṇassa pabbajitadivasato paṭṭhāya tīṇi vassāni. Tadā kira bhikkhū yebhuyyena majjhimadeseyeva vasiṃsu, tasmā tattha katipayā eva ahesuṃ. Te ca ekasmiṃ nigame eko dveti evaṃ visuṃ visuṃ vasiṃsu, therānañca katipaye bhikkhū ānetvā aññesu ānīyamānesu pubbaṃ ānītā kenacideva karaṇīyena pakkamiṃsu, kañci kālaṃ āgametvā puna tesu ānīyamānesu itare pakkamiṃsu, evaṃ punappunaṃ ānayanena sannipāto cireneva ahosi, thero ca tadā ekavihārī ahosi. Tena vuttaṃ – 『『tīṇi vassāni gaṇaṃ pariyesitvā』』ti. Tīṇi vassānīti ca accantasaṃyoge upayogavacanaṃ. Satthu adhippāyaṃ ñatvāti attano āṇāpaneneva 『『iminā saddhiṃ ekagandhakuṭiyaṃ vasitukāmo bhagavā』』ti satthu adhippāyaṃ jānitvā. Bhagavā kira yena saddhiṃ ekagandhakuṭiyaṃ vasitukāmo, tassa senāsanapaññattiyaṃ ānandattheraṃ āṇāpeti.
Ajjhokāse vītināmetvāti ajjhokāse nisajjāya vītināmetvā. Yasmā bhagavā āyasmato soṇassa samāpattisamāpajjanena paṭisanthāraṃ karonto sāvakasādhāraṇā sabbā samāpattiyo anulomappaṭilomaṃ samāpajjanto bahudeva rattiṃ ajjhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi, tasmā āyasmāpi soṇo bhagavato adhippāyaṃ ñatvā tadanurūpaṃ sabbā tā samāpattiyo samāpajjanto bahudeva rattiṃ ajjhokāse nisajjāya vītināmetvā pāde pakkhāletvā vihāraṃ pāvisīti vadanti. Pavisitvā ca bhagavatā anuññāto cīvaratirokaraṇiyaṃ katvā bhagavato pādapasse nisajjāya vītināmesi. Ajjhesīti āṇāpesi. Paṭibhātu taṃ bhikkhu dhammo bhāsitunti bhikkhu tuyhaṃ dhammo bhāsituṃ upaṭṭhātu, ñāṇamukhaṃ āgacchatu, yathāsutaṃ yathāpariyattaṃ dhammaṃ bhaṇāhīti attho. Aṭṭhakavaggiyānīti aṭṭhakavaggabhūtāni kāmasuttādisoḷasasuttāni (mahāni. 1). Suggahitoti sammā uggahito. Sabbe vare yācīti vinayadharapañcamena gaṇena upasampadā dhuvanhānaṃ cammattharaṇaṃ gaṇaṅgaṇūpāhanaṃ cīvaravippavāsoti ime pañca vare yāci. Sutte āgatamevāti udānapāḷiyaṃ āgatasuttaṃ sandhāya vadati.
Sīvalittheravatthu
- Navame sākacchitvā sākacchitvāti raññā saddhiṃ paṭivirujjhanavasena punappunaṃ sākacchaṃ katvā. Guḷadadhinti patthinnaṃ guḷasadisaṃ kaṭhinadadhiṃ. Atiañchitunti ativiya ākaḍḍhituṃ. Kañjiyaṃ vāhetvāti dadhimatthuṃ pavāhetvā, parissāvetvāti attho. 『『Dadhito kañjiyaṃ gahetvā』』tipi pāṭho. Nanti suppavāsaṃ. Bījapacchiṃ phusāpentīti iminā sambandho. Yāva na ukkaḍḍhantīti yāva dāne na ukkaḍḍhanti, dātukāmāva hontīti adhippāyo mahādukkhaṃ anubhosīti pasavanibandhanaṃ mahantaṃ dukkhaṃ anubhosi. Sāmikaṃ āmantetvāti sattāhaṃ mūḷhagabbhā tibbāhi kharāhi dukkhavedanāhi phuṭṭhā 『『sammāsambuddho vata so bhagavā, yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti. Suppaṭipanno vata tassa bhagavato sāvakasaṅgho, yo imassa evarūpassa dukkhassa pahānāya paṭipanno. Susukhaṃ vata nibbānaṃ, yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatī』』ti (udā. 18) imehi tīhi vitakkehi taṃ dukkhaṃ adhivāsentī satthu santikaṃ pesetukāmatāya sāmikaṃ āmantetvā. Pure maraṇāti maraṇato puretarameva. Iṅgitanti ākāraṃ. Jīvitabhattanti jīvitasaṃsaye dātabbabhattaṃ. Sabbakammakkhamo ahosīti sattavassikehi dārakehi kātabbaṃ yaṃ kiñci kammaṃ kātuṃ samatthatāya sabbassa kammassa khamo ahosi. Teneva so sattāhaṃ mahādāne dīyamāne jātadivasato paṭṭhāya dhammakaraṇaṃ ādāya saṅghassa udakaṃ parissāvetvā adāsi.
Yomantiādigāthāya 『『yo bhikkhu imaṃ rāgapalipathañceva kilesaduggañca saṃsāravaṭṭañca catunnaṃ saccānaṃ appaṭivijjhanakamohañca atīto cattāro oghe tiṇṇo hutvā pāraṃ anuppatto, duvidhena jhānena jhāyī, taṇhāya abhāvena anejo, kathaṃkathāya abhāvena akathaṃkathī, upādānānaṃ abhāvena anupādiyitvā kilesanibbānena nibbuto, tamahaṃ brāhmaṇaṃ vadāmī』』ti attho.
Sabbesaṃyeva pana kesānaṃ oropanañca arahattasacchikiriyā ca apacchāapurimā ahosīti iminā therassa khuraggeyeva arahattuppatti dīpitā. Ekacce pana ācariyā evaṃ vadanti 『『heṭṭhā vuttanayena dhammasenāpatinā ovāde dinne 『yaṃ mayā kātuṃ sakkā, tamahaṃ jānissāmī』ti pabbajitvā vipassanākammaṭṭhānaṃ gahetvā taṃ divasaṃyeva aññataraṃ vicittaṃ kuṭikaṃ disvā pavisitvā mātukucchiyaṃ satta vassāni attanā anubhūtadukkhaṃ anussaritvā tadanusārena atītānāgate ñāṇaṃ nentassa ādittā viya tayo bhavā upaṭṭhahiṃsu. Ñāṇassa paripākaṃ gatattā vipassanāvīthiṃ otaritvā tāvadeva maggappaṭipāṭiyā sabbepi āsave khepento arahattaṃ pāpuṇī』』ti. Ubhayathāpi therassa arahattuppattiyeva pakāsitā, thero pana pabhinnappaṭisambhido chaḷabhiñño ahosi.
Vakkalittheravatthu
- Dasame āhārakaraṇavelanti bhojanakiccavelaṃ. Adhigacche padaṃ santanti saṅkhārūpasamaṃ sukhanti laddhanāmaṃ santaṃ padaṃ nibbānaṃ adhigaccheyya. Paṭhamapādena pabbate ṭhitoyevāti paṭhamena pādena gijjhakūṭe pabbate ṭhitoyeva. Sesamettha suviññeyyameva.
Dutiyaetadaggavaggavaṇṇanā niṭṭhitā.
- Etadaggavaggo
(14) 3. Tatiyaetadaggavaggavaṇṇanā
Rāhula-raṭṭhapālattheravatthu
209-210. Tatiyassa paṭhamadutiyesu tisso sikkhāti adhisīlaadhicittaadhipaññāsaṅkhātā tisso sikkhā. Cuddasa bhattacchede katvāti sattāhaṃ nirāhāratāya ekekasmiṃ divase dvinnaṃ bhattacchedānaṃ vasena cuddasa bhattacchede katvā.
Tesanti tesaṃ tāpasānaṃ. Lābubhājanādiparikkhāraṃ saṃvidhāyāti lābubhājanāditāpasaparikkhāraṃ saṃvidahitvā. Sapariḷāhakāyadhātukoti ussannapittatāya sapariḷāhakāyasabhāvo. Satasahassāti satasahassaparimāṇā. Satasahassaṃ parimāṇaṃ etesanti satasahassā uttarapadalopena yathā 『『rūpabhavo rūpa』』nti, atthiatthe vā akārapaccayo daṭṭhabbo. Pāṇātipātādiakusaladhammasamudācārasaṅkhāto āmagandho kuṇapagandho natthi etesanti nirāmagandhā, yathāvuttakilesasamudācārarahitāti attho. Kilesasamudācāro hettha 『『āmagandho』』ti vutto. Kiṃkāraṇā? Amanuññattā, kilesaasucimissattā, sabbhi jigucchitattā, paramaduggandhabhāvavahattā ca. Tathā hi ye ye ussannakilesā sattā, te te atiduggandhā honti. Teneva nikkilesānaṃ matasarīrampi duggandhaṃ na hoti. Dānaggaparivahanaketi dānaggadhuravahanake. Māpakoti divase divase parimitaparibbayadānavasena dhaññamāpako.
Pāḷiyanti vinayapāḷiyaṃ. Migajātakaṃ āharitvā kathesīti atīte kira bodhisatto migayoniyaṃ nibbattitvā migagaṇaparivuto araññe vasati. Athassa bhaginī attano puttakaṃ upanetvā 『『bhātika imaṃ bhāgineyyaṃ migamāyaṃ sikkhāpehī』』ti āha. Bodhisatto 『『sādhū』』ti paṭissuṇitvā 『『gaccha tāta, asukavelāyaṃ nāma āgantvā sikkheyyāsī』』ti āha. So mātulena vuttavelaṃ anatikkamitvā taṃ upasaṅkamitvā migamāyaṃ sikkhi. So ekadivasaṃ vane vicaranto pāsena baddho baddharavaṃ viravi. Migagaṇo palāyitvā 『『putto te pāsena baddho』』ti tassa mātuyā ārocesi. Sā bhātu santikaṃ gantvā 『『bhātika bhāgineyyo te migamāyaṃ sikkhāpito』』ti pucchi. Bodhisatto 『『mā tvaṃ puttassa kiñci pāpakaṃ āsaṅki, suggahitā tena migamāyā, idāni taṃ hāsayamāno āgacchissatī』』ti vatvā 『『migaṃ tipallattha』』ntiādimāha.
Tattha miganti bhāgineyyamigaṃ. Tipallatthaṃ vuccati sayanaṃ, ubhohi passehi ujukameva ca nipannakavasena tīhākārehi pallatthaṃ assa, tīṇi vā pallatthāni assāti tipallattho, taṃ tipallatthaṃ. Anekamāyanti bahumāyaṃ bahuvañcanaṃ. Aṭṭhakkhuranti ekekasmiṃ pāde dvinnaṃ dvinnaṃ vasena aṭṭhahi khurehi samannāgataṃ. Aḍḍharattāpapāyinti purimayāmaṃ atikkamitvā majjhimayāme araññato āgamma pānīyassa pivanato aḍḍharatte āpaṃ pivatīti aḍḍharattāpapāyī. 『『Aḍḍharatte āpapāyi』』ntipi pāṭho. Mama bhāgineyyaṃ migaṃ ahaṃ sādhukaṃ migamāyaṃ uggaṇhāpesiṃ. Kathaṃ? Yathā ekena sotena chamāyaṃ assasanto chahi kalāhi atibhoti bhāgineyyo. Idaṃ vuttaṃ hoti – ayañhi tava puttaṃ tathā uggaṇhāpesiṃ, yathā ekasmiṃ uparimanāsikāsote vātaṃ sannirumbhitvā pathaviyaṃ allīnena ekena heṭṭhimanāsikāsotena tatheva chamāyaṃ assasanto chahi kalāhi luddakaṃ atibhoti, chahi koṭṭhāsehi ajjhottharati vañcetīti attho. Katamehi chahi? Cattāro pāde pasāretvā ekena passena seyyāya, khurehi tiṇapaṃsukhaṇanena, jivhāninnāmanena, udarassa uddhumātabhāvakaraṇena, uccārapassāvavissajjanena, vātassa nirumbhanenāti. Atha vā tathā naṃ uggaṇhāpesiṃ, yathā ekena sotena chamāyaṃ assasanto. Chahīti heṭṭhā vuttehi chahi kāraṇehi. Kalāhīti kalāyissati, luddakaṃ vañcessatīti attho. Bhotīti bhaginiṃ ālapati. Bhāgineyyoti evaṃ chahi kāraṇehi vañcakaṃ bhāgineyyaṃ niddisati.
Evaṃ bodhisatto bhāgineyyassa migamāyaṃ sādhukaṃ uggahitabhāvaṃ vadanto bhaginiṃ samassāsesi. Sopi migapotako pāse baddho anibandhitvāyeva bhūmiyaṃ mahāphāsukapassena pāde pasāretvā nipanno pādānaṃ āsannaṭṭhāne khurehi eva paharitvā paṃsuñca tiṇāni ca uppāṭetvā uccārapassāvaṃ vissajjetvā sīsaṃ pātetvā jivhaṃ ninnāmetvā sarīraṃ kheḷakilinnaṃ katvā vātaggahaṇena udaraṃ uddhumātakaṃ katvā akkhīni parivattetvā heṭṭhānāsikāsotena vātaṃ sañcarāpento uparimanāsikāsotena vātaṃ sannirumbhitvā sakalasarīraṃ thaddhabhāvaṃ gāhāpetvā matakākāraṃ dassesi, nīlamakkhikāpi naṃ samparivāresuṃ, tasmiṃ tasmiṃ ṭhāne kākā nilīyiṃsu. Luddo āgantvā udare hatthena paharitvā 『『pātova baddho bhavissati, pūtiko jāto』』ti tassa bandhanarajjuṃ mocetvā 『『ettheva dāni naṃ ukkantitvā maṃsaṃ ādāya gamissāmī』』ti nirāsaṅko hutvā sākhāpalāsaṃ gahetuṃ āraddho. Migapotakopi uṭṭhāya catūhi pādehi ṭhatvā kāyaṃ vidhunitvā gīvaṃ pasāretvā mahāvātena chinnavalāhako viya vegena mātu santikaṃ agamāsi. Satthā 『『na, bhikkhave, rāhulo idāneva sikkhākāmo, pubbepi sikkhākāmoyevā』』ti evaṃ migajātakaṃ āharitvā kathesi.
Ambalaṭṭhiyarāhulovādaṃ desesīti 『『passasi no tvaṃ, rāhula, imaṃ parittaṃ udakāvasesaṃ udakādāne ṭhapitanti? Evaṃ, bhante. Evaṃ parittakaṃ kho, rāhula, tesaṃ sāmaññaṃ, yesaṃ natthi sampajānamusāvāde lajjā』』ti evamādinā ambalaṭṭhiyarāhulovādaṃ (ma. ni. 2.107 ādayo) kathesi. Gehasitaṃ vitakkaṃ vitakkentassāti āyasmā kira rāhulo bhagavato piṭṭhito piṭṭhito gacchantova pādatalato yāva upari kesantā tathāgataṃ olokesi, so bhagavato buddhavesavilāsaṃ disvā 『『sobhati bhagavā dvattiṃsamahāpurisalakkhaṇavicittasarīro byāmappabhāparikkhittatāya vippakiṇṇasuvaṇṇacuṇṇamajjhagato viya vijjulatāparikkhitto kanakapabbato viya yantasamākaḍḍhitaratanavicittasuvaṇṇaagghikaṃ viya paṃsukūlacīvarappaṭicchannopi rattakambalaparikkhittakanakapabbato viya pavāḷalatāpaṭimaṇḍitasuvaṇṇaghaṭikaṃ viya cīnapiṭṭhacuṇṇapūjitasuvaṇṇacetiyaṃ viya lākhārasānulitto kanakathūpo viya rattavalāhakantaragato taṅkhaṇamuggatapuṇṇacando viya aho samatiṃsapāramitānubhāvena sajjitassa attabhāvassa sirisampattī』』ti cintesi. Tato attānampi oloketvā 『『ahampi sobhāmi, sace bhagavā catūsu mahādīpesu cakkavattirajjaṃ akarissa, mayhaṃ pariṇāyakaṭṭhānantaramadassa, evaṃ sante ativiya jambudīpatalaṃ atisobhissā』』ti attabhāvaṃ nissāya gehasitaṃ chandarāgaṃ uppādesi. Taṃ sandhāyetaṃ vuttaṃ – 『『satthu ceva attano ca rūpasampattiṃ disvā gehasitaṃ vitakkaṃ vitakkentassā』』ti.
Bhagavāpi purato gacchantova cintesi – 『『paripuṇṇacchavimaṃsalohito dāni rāhulassa attabhāvo, rajanīyesu rūpārammaṇādīsu cittassa pakkhandanakālo jāto, nipphalatāya nu kho rāhulo vītināmetī』』ti. Atha sahāvajjaneneva pasanne udake macchaṃ viya parisuddhe ādāsamaṇḍale mukhanimittaṃ viya ca tassa taṃ cittuppādaṃ addasa, disvā ca 『『ayaṃ rāhulo mayhaṃ atrajo hutvā mama pacchato āgacchanto 『ahaṃ sobhāmi, mayhaṃ vaṇṇāyatanaṃ pasanna』nti attabhāvaṃ nissāya gehasitaṃ chandarāgaṃ uppādeti, atitthe pakkhando, uppathaṃ paṭipanno, agocare carati, disāmūḷhaaddhiko viya agantabbaṃ disaṃ gacchati, ayaṃ kho panassa kileso abbhantare vaḍḍhanto attatthampi yathābhūtaṃ passituṃ na dassissati paratthampi ubhayatthampi, tato nirayepi paṭisandhiṃ gaṇhāpessati, tiracchānayoniyampi pettivisayepi asurakāyepi sambādhepi mātukucchisminti anamatagge saṃsāravaṭṭe paripātessati. Yathā kho pana anekaratanapūrā mahānāvā bhinnaphalakantarena udakaṃ ādiyamānā muhuttampi na ajjhupekkhitabbā hoti, vegena vegenassā vivaraṃ pidahituṃ vaṭṭati, evameva ayampi na ajjhupekkhitabbo. Yāvassa ayaṃ kileso abbhantare sīlaratanādīni na vināseti, tāvadeva naṃ niggaṇhissāmī』』ti ajjhāsayaṃ akāsi. Tato rāhulaṃ āmantetvā 『『yaṃ kiñci, rāhula, rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ 『netaṃ mama, nesohamasmi, na meso attā』ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbanti. Rūpameva nu kho bhagavā rūpameva nu kho sugatāti. Rūpampi rāhula, vedanāpi rāhula, saññāpi rāhula, saṅkhārāpi rāhula, viññāṇampi rāhulā』』ti mahārāhulovādasuttaṃ (ma. ni. 2.113 ādayo) abhāsi. Taṃ dassetuṃ – 『『yaṃ kiñci rāhula…pe… kathesī』』ti vuttaṃ.
Saṃyuttake pana rāhulovādoti rāhulasaṃyutte vuttarāhulovādaṃ sandhāya vadanti. Tattha 『『sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ, bhante, bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya』』nti therena yācito 『『taṃ kiṃ maññasi, rāhula, cakkhu niccaṃ vā aniccaṃ vāti? Aniccaṃ, bhante. Yaṃ panāniccaṃ , dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ, bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ 『etaṃ mama, esohamasmi, eso me attā』』』tiādinā rāhulovādaṃ (saṃ. ni. 2.188 ādayo) ārabhi. Therassa vipassanācāroyeva, na pana mahārāhulovādo viya vitakkūpacchedāya vuttoti adhippāyo.
Athassa satthā ñāṇaparipākaṃ ñatvātiādīsu bhagavato kira rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi 『『paripakkā kho rāhulassa vimuttiparipācanīyā dhammā, yannūnāhaṃ rāhulaṃ uttari āsavānaṃ khaye vineyya』』nti? Athassa bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ rāhulaṃ āmantesi – 『『gaṇhāhi, rāhula, nisīdanaṃ, yena andhavanaṃ tenupasaṅkamissāma divāvihārāyā』』ti. 『『Evaṃ, bhante』』ti kho āyasmā rāhulo bhagavato paṭissutvā nisīdanaṃ ādāya bhagavato piṭṭhito piṭṭhito anubandhi. Tena kho pana samayena anekāni devatāsahassāni bhagavantaṃ abhivanditvā anubandhitā honti 『『ajja bhagavā āyasmantaṃ rāhulaṃ uttari āsavānaṃ khaye vinessatī』』ti. Atha kho bhagavā andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Āyasmāpi rāhulo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Atha āyasmantaṃ rāhulaṃ āmantetvā 『『taṃ kiṃ maññasi, rāhula, cakkhu niccaṃ vā aniccaṃ vāti? Aniccaṃ, bhante. Yaṃ panāniccaṃ, dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ, bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ 『etaṃ mama, esohamasmi, eso me attā』』』tiādinā rāhulovādaṃ (saṃ. ni. 4.121) adāsi. Taṃ sandhāyetaṃ vuttaṃ – 『『andhavane nisinno cūḷarāhulovādaṃ kathesī』』ti.
Koṭisatasahassadevatāhīti āyasmatā rāhulena padumuttarassa bhagavato pādamūle pathavindhararājakāle patthanaṃ ṭhapentena saddhiṃ patthanaṃ ṭhapitadevatāyevetā. Tāsu pana kāci bhūmaṭṭhadevatā, kāci antalikkhaṭṭhakā, kāci cātumahārājikādidevaloke, kāci brahmaloke nibbattā, imasmiṃ pana divase sabbā ekaṭṭhāne andhavanasmiṃyeva sannipatitā.
Ābhidosikanti pārivāsikaṃ ekarattātikkantaṃ pūtibhūtaṃ. Ekarattātikkantasseva hi nāmasaññā esā, yadidaṃ ābhidosikoti. Ayaṃ panettha vacanattho – pūtibhāvadosena abhibhūtoti abhidoso, abhidosoyeva ābhidosiko. Kummāsanti yavakummāsaṃ. Adhivāsetvāti 『『tena hi, tāta raṭṭhapāla, adhivāsehi svātanāya bhatta』』nti pitarā nimantito svātanāya bhikkhaṃ adhivāsetvā. Ettha ca thero pakatiyā ukkaṭṭhasapadānacāriko svātanāya bhikkhaṃ nāma nādhivāseti, mātu anuggahena pana adhivāseti. Mātu kirassa theraṃ anussaritvā anussaritvā mahāsoko uppajjati, rodaneneva dukkhī viya jātā, tasmā thero 『『sacāhaṃ taṃ apassitvā gamissāmi, hadayampissā phaleyyā』』ti anuggahena adhivāsesi. Paṇḍitā hi bhikkhū mātāpitūnaṃ ācariyupajjhāyānaṃ vā kātabbaṃ anuggahaṃ ajjhupekkhitvā dhutaṅgasuddhikā na bhavanti.
Alaṅkatapaṭiyatte itthijaneti pitarā uyyojite itthijane. Pitā kirassa dutiyadivase sakanivesane mahantaṃ hiraññasuvaṇṇassa puñjaṃ kārāpetvā kilañjehi paṭicchādāpetvā āyasmato raṭṭhapālassa purāṇadutiyikāyo 『『etha tumhe vadhū, yena alaṅkārena alaṅkatā pubbe raṭṭhapālassa kulaputtassa piyā hotha manāpā, tena alaṅkārena alaṅkarothā』』ti āṇāpetvā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā kāle ārocite āgantvā paññatte āsane nisinnaṃ 『『idaṃ te, raṭṭhapāla, mattikaṃ dhanaṃ, aññaṃ pettikaṃ, aññaṃ pitāmahaṃ; sakkā, tāta raṭṭhapāla, bhoge ca bhuñjituṃ, puññāni ca kātuṃ? Ehi tvaṃ, tāta raṭṭhapāla, sikkhaṃ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjassu, puññāni ca karohī』』ti yācitvā tena paṭikkhipitvā dhamme desite 『『ahaṃ imaṃ uppabbājessāmī』』ti ānayiṃ, so 『『dāni me dhammakathaṃ kātuṃ āraddho, alaṃ me vacanaṃ na karissatī』』ti uṭṭhāya gantvā tassa orodhānaṃ dvāraṃ vivarāpetvā 『『ayaṃ vo sāmiko, gacchatha, yaṃ kiñci katvāna gaṇhituṃ vāyamathā』』ti uyyojesi. Tīsu vayesu ṭhitā nāṭakitthiyo theraṃ parivārayiṃsu. Tāsu ayaṃ asubhasaññaṃ uppādesi. Tena vuttaṃ – 『『alaṅkatapaṭiyatte itthijane asubhasaññaṃ uppādetvā』』ti.
Ṭhitakovadhammaṃ desetvāti –
『『Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;
Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.
『『Passa cittakataṃ rūpaṃ, maṇinā kuṇḍalena ca;
Aṭṭhiṃ tacena onaddhaṃ, saha vatthehi sobhati.
『『Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;
Alaṃ bālassa mohāya, no ca pāragavesino.
『『Aṭṭhāpadakatā kesā, nettā añjanamakkhitā;
Alaṃ bālassa mohāya, no ca pāragavesino.
『『Añjanīvaṇṇavā cittā, pūtikāyo alaṅkato;
Alaṃ bālassa mohāya, no ca pāragavesino.
『『Odahi migavo pāsaṃ, nāsadā vāguraṃ migo;
Bhutvā nivāpaṃ gacchāmi, kandante migabandhake』』ti. (ma. ni. 2.302; theragā. 769-774) –
Imāhi gāthāhi dhammaṃ desetvā.
Ākāsaṃuppatitvāti ākāsaṃ pakkhanditvā. Kasmā pana thero ākāsena gato? Pitā kirassa seṭṭhi sattasu dvārakoṭṭhakesu aggaḷāni dāpetvā malle āṇāpesi 『『sace nikkhamitvā gacchati, hatthapādesu naṃ gahetvā kāsāyāni haritvā gihivesaṃ gaṇhāpethā』』ti. Tasmā thero 『『ete mādisaṃ mahākhīṇāsavaṃ hatthe vā pāde vā gahetvā apuññaṃ pasaveyyuṃ, taṃ nesaṃ mā ahosī』』ti cintetvā ākāsena agamāsi. Migacīranti evaṃnāmakaṃ uyyānaṃ. Catupārijuññapaṭimaṇḍitanti jarāpārijuññaṃ, byādhipārijuññaṃ, bhogapārijuññaṃ, ñātipārijuññanti imehi catūhi pārijuññehi paṭimaṇḍitaṃ. Pārijuññanti ca parihānīti attho. Sesamettha suviññeyyameva.
Kuṇḍadhānattheravatthu
- Tatiye salākaṃ gaṇhantīti salākagāhakā. Sunāparantajanapadaṃ gacchantepi paṭhamameva salākaṃ gaṇhīti sambandho. Chabbassantareti channaṃ vassānaṃ abbhantare. Mettīti mittabhāvo. Bhedake satīti bhedakaraṇe sati. Gumbasabhāgatoti gumbasamīpato, ayameva vā pāṭho. Itthī hutvāti itthī viya hutvā, manussitthivaṇṇaṃ māpetvāti attho. Dīgharattānugatoti dīghakālaṃ anubandho. Ettakaṃ addhānanti ettakaṃ kālaṃ. Handāvusoti gaṇhāvuso. Atthaṃ gahetvāti bhūtatthaṃ gahetvā, ayameva vā pāṭho. Koṇḍo jātoti dhutto jāto.
Māvoca pharusaṃ kañcīti kañci ekapuggalaṃ pharusaṃ mā avoca. Vuttā paṭivadeyyu tanti tayā pare dussīlāti vuttā tampi tatheva paṭivadeyyuṃ. Dukkhā hi sārambhakathāti esā kāraṇuttarā yugaggāhakathā nāma dukkhā. Paṭidaṇḍā phuseyyu tanti kāyadaṇḍādīhi paraṃ paharantassa tādisāva paṭidaṇḍā tava matthake pateyyuṃ.
Sace neresi attānanti sace attānaṃ niccalaṃ kātuṃ sakkhissasi. Kaṃso upahato yathāti mukhavaṭṭiyaṃ chinditvā talamattaṃ katvā ṭhapitaṃ kaṃsatālaṃ viya. Tādisañhi hatthehi pādehi daṇḍena vā pahatampi saddaṃ na karoti. Esa pattosi nibbānanti sace evarūpo bhavituṃ sakkhissasi, imaṃ paṭipadaṃ pūrayamāno eso tvaṃ idāni appattopi nibbānaṃ pattosi nāma. Sārambho te na vijjatīti 『『evañca sati tvaṃ dussīlo, ahaṃ susīlo』』ti evamādiko uttarikaraṇavācālakkhaṇo sārambho te na vijjati, na bhavissatiyevāti attho. Parikkilesenāti saṃkilesahetunā.
Vaṅgīsattheravatthu
- Catutthe sampannapaṭibhānānanti paripuṇṇapaṭibhānānaṃ. Cutiṃ yo vedi…pe… sabbasoti yo sattānaṃ cutiñca paṭisandhiñca sabbākārena pākaṭaṃ katvā jānāti, taṃ ahaṃ alagganatāya asattaṃ, paṭipattiyā suṭṭhu gatattā sugataṃ, catunnaṃ saccānaṃ sambuddhattā buddhaṃ brāhmaṇaṃ vadāmīti attho. Yassa gatinti yassete devādayo gatiṃ na jānanti, tamahaṃ āsavānaṃ khīṇatāya khīṇāsavaṃ, kilesehi ārakattā arahantaṃ brāhmaṇaṃ vadāmīti attho.
Upasenavaṅgantaputtattheravatthu
- Pañcame sabbapāsādikānanti sabbaso pasādaṃ janentānaṃ. Kintāyanti kiṃ te ayaṃ. Atilahunti atisīghaṃ. Yassa tasmiṃ attabhāve uppajjanārahānaṃ maggaphalānaṃ upanissayo natthi, taṃ buddhā 『『moghapuriso』』ti vadanti ariṭṭhalāḷudāyiādike viya. Upanissaye satipi tasmiṃ khaṇe magge vā phale vā asati 『『moghapurisā』』ti vadantiyeva dhaniyattherādike viya. Imassapi tasmiṃ khaṇe maggaphalānaṃ abhāvato 『『moghapurisā』』ti āha, tucchamanussāti attho. Bāhullāyāti parisabāhullāya. Anekapariyāyenāti anekakāraṇena.
Icchāmahaṃ, bhikkhaveti bhagavā kira taṃ addhamāsaṃ na kañci bodhaneyyasattaṃ addasa, tasmā evamāha, evaṃ santepi tantivasena dhammadesanā kattabbā siyā. Yasmā panassa etadahosi – 『『mayi okāsaṃ kāretvā paṭisallīne bhikkhū adhammikaṃ katikavattaṃ karissanti, taṃ upaseno bhindissati, ahaṃ tassa pasīditvā bhikkhūnaṃ dassanaṃ anujānissāmi. Tato maṃ passitukāmā bahū bhikkhū dhutaṅgāni samādiyissanti, ahañca tehi ujjhitasanthatapaccayā sikkhāpadaṃ paññapessāmī』』ti, tasmā evamāha. Therassāti upasenattherassa. Manāpāni te bhikkhu paṃsukūlānīti 『『bhikkhu tava imāni paṃsukūlāni manāpāni attano ruciyā khantiyā gahitānī』』ti pucchati. Na kho me, bhante, manāpāni paṃsukūlānīti, bhante, na mayā attano ruciyā khantiyā gahitāni, galaggāhena viya matthakatāḷanena viya ca gāhito mayāti dasseti. Pāḷiyaṃ āgatamevāti vinayapāḷiṃ sandhāya vadati.
Dabbattheravatthu
- Chaṭṭhe aṭṭhārasasu mahāvihāresūti rājagahassa samantato ṭhitesu aṭṭhārasasu mahāvihāresu. Upavijaññāti āsannapasūtikālā. Rahogatoti rahasi gato. Saṅghassa veyyāvaccakaraṇe kāyaṃ yojetukāmo cintesīti thero kira attano katakiccabhāvaṃ disvā 『『ahaṃ imaṃ sarīraṃ dhāremi, tañca kho vātamukhe ṭhitapadīpo viya aniccatāmukhe ṭhitaṃ nacirasseva nibbāyanadhammaṃ yāva na nibbāyati, tāva kiṃ nu kho ahaṃ saṅghassa veyyāvaccaṃ kareyya』』nti cintento iti paṭisañcikkhati 『『tiroraṭṭhesu bahū kulaputtā bhagavantaṃ adisvāva pabbajanti, te 『bhagavantaṃ passissāma ceva vandissāmā』ti ca dūratopi āgacchanti, tatra yesaṃ senāsanaṃ nappahoti, te silāpattakepi seyyaṃ kappenti. Pahomi kho panāhaṃ attano ānubhāvena tesaṃ tesaṃ kulaputtānaṃ icchāvasena pāsādavihāraaḍḍhayogādīni mañcapīṭhattharaṇāni nimminitvā dātuṃ? Punadivase cettha ekacce ativiya kilantarūpā honti, te gāravena bhikkhūnaṃ purato ṭhatvā bhattānipi na uddisāpenti, ahaṃ kho pana tesaṃ bhattānipi uddisituṃ pahomī』』ti. Iti paṭisañcikkhanto 『『yaṃnūnāhaṃ saṅghassa senāsanañca paññapeyyaṃ, bhattāni ca uddiseyya』』nti cintesi. Sabhāgasabhāgānanti suttantikādiguṇavasena sabhāgānaṃ, na mittasanthavavasena. Thero hi yāvatikā suttantikā honti, te uccinitvā uccinitvā ekato tesaṃ anurūpameva senāsanaṃ paññapeti. Venayikābhidhammikakammaṭṭhānikakāyadaḷhibahulesupi eseva nayo. Teneva pāḷiyaṃ (pārā. 380) vuttaṃ – 『『yete bhikkhū suttantikā, tesaṃ ekajjhaṃ senāsanaṃ paññapetī』』tiādi.
Aṅguliyā jalamānāyāti tejokasiṇacatutthajjhānaṃ samāpajjitvā vuṭṭhāya abhiññāñāṇena aṅgulijalanaṃ adhiṭṭhahitvā teneva tejodhātusamāpattijanitena aggijālena aṅguliyā jalamānāya. Ayaṃ mañcotiādīsu pana there 『『ayaṃ mañco』』tiādiṃ vadante nimmitāpi attano attano gataṭṭhāne 『『ayaṃ mañco』』tiādiṃ vadanti. Ayañhi nimmitānaṃ dhammatā.
『『Ekasmiṃ bhāsamānasmiṃ, sabbe bhāsanti nimmitā;
Ekasmiṃ tuṇhimāsine, sabbe tuṇhī bhavanti te』』ti. (dī. ni. 2.286);
Yasmiṃ pana vihāre mañcapīṭhādīni na paripūrenti, tattha attano ānubhāvena pūrenti, tena nimmitānaṃ avatthukaṃ vacanaṃ na hoti sabbattha mañcapīṭhādīnaṃ sabbhāvato. Sabbavihāresu ca gamanamagge samappamāṇe katvā adhiṭṭhāti. Katikasaṇṭhānādīnaṃ pana nānappakārattā tasmiṃ tasmiṃ vihāre katikavattāni visuṃ visuṃ kathāpetīti veditabbaṃ. Aniyametvā nimmitānañhi 『『ekasmiṃ bhāsamānasmi』』ntiādidhammatā vuttā. Tathā hi ye vaṇṇavayasarīrāvayavaparikkhārakiriyāvisesādīhi niyamaṃ akatvā nimmitā honti, te aniyametvā nimmitattā iddhimatā sadisāva honti. Ṭhānanisajjādīsu bhāsitatuṇhībhāvādīsu vā yaṃ yaṃ iddhimā karoti, taṃ tadeva karonti. Sace pana nānappakāre kātukāmo hoti, keci paṭhamavaye, keci majjhimavaye, keci pacchimavaye, tathā dīghakese upaḍḍhamuṇḍe missakakese upaḍḍharattacīvare paṇḍukacīvare, padabhāṇadhammakathāsarabhaññapañhapucchanapañhavissajjanarajanapacanacīvarasibbanadhovanādīni karonte, aparepi vā nānappakāre kātukāmo hoti, tena pādakajjhānato vuṭṭhāya 『『ettakā bhikkhū paṭhamavayā hontū』』tiādinā nayena parikammaṃ katvā puna samāpajjitvā vuṭṭhāya adhiṭṭhite adhiṭṭhānacittena saddhiṃ icchiticchitappakārāyeva honti. Puna attano vasanaṭṭhānameva āgacchatīti tehi saddhiṃ janapadakathaṃ kathento anisīditvā attano vasanaṭṭhānaṃ veḷuvanameva paccāgacchati. Pāḷiyanti vinayapāḷiyaṃ.
Pilindavacchattheravatthu
- Sattame piyānanti piyāyitabbānaṃ. Manāpānanti manavaḍḍhanakānaṃ. Pilindoti panassa gottaṃ, vacchoti nāmanti ettha vuttavipariyāyenapi vadanti 『『pilindoti nāmaṃ, vacchoti gotta』』nti. Teneva ācariyadhammapālattherena theragāthāsaṃvaṇṇanāya (theragā. aṭṭha. 1.8 pilindavacchattheragāthāvaṇṇanā) vuttaṃ – 『『pilindotissa nāmaṃ akaṃsu, vacchoti pana gottaṃ. Tena so aparabhāge pilindavacchoti paññāyitthā』』ti. Saṃsandetvāti ekato katvā.
Satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvāti idaṃ aṅguttarabhāṇakānaṃ kathāmaggena vuttaṃ. Apare pana bhaṇanti – anuppanneyeva amhākaṃ bhagavati sāvatthiyaṃ brāhmaṇagehe nibbattitvā pilindavacchoti paññāto saṃsāre saṃvegabahulatāya paribbājakapabbajjaṃ pabbajitvā cūḷagandhāraṃ nāma vijjaṃ sādhetvā ākāsacārī paracittavidū ca hutvā rājagahe lābhaggayasaggappatto paṭivasati. Atha yadā amhākaṃ bhagavā abhisambuddho hutvā anukkamena rājagahaṃ upagato, tato paṭṭhāya buddhānubhāvena tassa sā vijjā na sampajjati, atthakiccaṃ na sādheti. So cintesi – 『『sutaṃ kho pana metaṃ 『ācariyapācariyānaṃ bhāsamānānaṃ yattha mahāgandhāravijjā dharati, tattha cūḷagandhāravijjā na sampajjatī』ti. Samaṇassa pana gotamassa āgatakālato paṭṭhāya nāyaṃ mama vijjā sampajjati, nissaṃsayaṃ samaṇo gotamo mahāgandhāravijjaṃ jānāti, yannūnāhaṃ taṃ payirupāsitvā tassa santike vijjaṃ pariyāpuṇeyya』』nti. So bhagavantaṃ upasaṅkamitvā etadavoca – 『『ahaṃ, mahāsamaṇa, tava santike ekaṃ vijjaṃ pariyāpuṇitukāmo, okāsaṃ me karohī』』ti. Bhagavā 『『tena hi pabbajā』』ti āha. So 『『vijjāya parikammaṃ pabbajjā』』ti maññamāno pabbajīti. Paravambhanavasenāti paresaṃ garahanavasena.
Akakkasanti apharusaṃ. Viññāpaninti atthaviññāpaniṃ. Saccanti bhūtatthaṃ. Nābhisajeti yāya girāya aññaṃ kujjhāpanavasena na lagāpeyya, khīṇāsavo nāma evarūpameva giraṃ na bhāseyya, tasmā tamahaṃ brūmi brāhmaṇaṃ vadāmīti attho.
Anuvicinitvāti anuvicāretvā. Caṇḍikataṃ gacchantanti sīghagatiyā gacchantaṃ.
Bāhiyadārucīriyattheravatthu
- Aṭṭhame ekarattivāsena gantvāti devatānubhāvena gantvā. 『『Buddhānubhāvenā』』tipi vadanti. Evaṃ gato ca vihāraṃ pavisitvā sambahule bhikkhū bhuttapātarāse kāyālasiyavimocanatthāya abbhokāse caṅkamante disvā 『『kahaṃ etarahi satthā』』ti pucchi. Bhikkhū 『『sāvatthiyaṃ piṇḍāya paviṭṭho』』ti vatvā taṃ pucchiṃsu – 『『tvaṃ pana kuto āgato』』ti? Suppārakā āgatomhīti. Kadā nikkhantosīti? Hiyyo sāyaṃ nikkhantomhīti. Dūrato āgato, tava pāde dhovitvā telena makkhetvā thokaṃ vissamāhi, āgatakāle satthāraṃ dakkhissatīti. Ahaṃ, bhante, satthu vā attano vā jīvitantarāyaṃ na jānāmi, ekarattenevamhi katthaci aṭṭhatvā anisīditvā vīsayojanasatikaṃ maggaṃ āgato, satthāraṃ passitvāva vissamissāmīti. So evaṃ vatvā taramānarūpo sāvatthiṃ pavisitvā bhagavantaṃ anopamāya buddhasiriyā piṇḍāya carantaṃ disvā 『『cirassaṃ vata me diṭṭho sammāsambuddho』』ti diṭṭhaṭṭhānato paṭṭhāya oṇatasarīro gantvā antaravīthiyameva pañcapatiṭṭhitena vanditvā gopphakesu daḷhaṃ gahetvā evamāha – 『『desetu me, bhante, bhagavā dhammaṃ, desetu me sugato dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyā』』ti.
Atha naṃ satthā 『『akālo kho tāva, bāhiya, antaragharaṃ paviṭṭhomhi piṇḍāyā』』ti paṭikkhipi . Taṃ sutvā bāhiyo, 『『bhante, saṃsāre saṃsarantena kabaḷīkārāhāro na no laddhapubbo, tumhākaṃ vā mayhaṃ vā jīvitantarāyaṃ na jānāmi, desetha me dhamma』』nti. Satthā dutiyampi paṭikkhipiyeva. Evaṃ kirassa ahosi 『『imassa maṃ diṭṭhakālato paṭṭhāya sakalasarīraṃ pītiyā nirantaraṃ ajjhotthaṭaṃ hoti, balavapītivegena dhammaṃ sutvāpi na sakkhissati paṭivijjhituṃ, majjhattupekkhā tāva tiṭṭhatu, ekaratteneva vīsayojanasataṃ maggaṃ āgatattā darathopissa balavā, sopi tāva paṭippassambhatū』』ti. Tasmā dvikkhattuṃ paṭikkhipitvā tatiyaṃ yācito antaravīthiyaṃ ṭhitova 『『tasmātiha te, bāhiya, evaṃ sikkhitabbaṃ diṭṭhe diṭṭhamattaṃ bhavissatī』』tiādinā (udā. 10) nayena dhammaṃ deseti. Imamatthaṃ saṃkhipitvā dassento 『『satthāraṃ piṇḍāya paviṭṭha』』ntiādimāha. Tattha antaraghareti antaravīthiyaṃ.
Aparipuṇṇapattacīvaratāya pattacīvaraṃ pariyesantoti so kira vīsativassasahassāni samaṇadhammaṃ karonto 『『bhikkhunā nāma attano paccaye labhitvā aññaṃ anoloketvā sayameva bhuñjituṃ vaṭṭatī』』ti ekabhikkhussapi pattena vā cīvarena vā saṅgahaṃ nākāsi. Tenassa 『『iddhimayapattacīvaraṃ na uppajjissatī』』ti ñatvā ehibhikkhubhāvena pabbajjaṃ na adāsi. Tāvadeva ca pabbajjaṃ yācito 『『paripuṇṇaṃ te pattacīvara』』nti pucchitvā 『『aparipuṇṇa』』nti vutte 『『tena hi pattacīvaraṃ pariyesāhī』』ti vatvā pakkāmi. Tasmā so pattacīvaraṃ pariyesanto saṅkāraṭṭhānato coḷakhaṇḍāni saṃkaḍḍhati.
Sahassamapīti paricchedavacanaṃ. Ekasahassaṃ dvesahassānīti evaṃ sahassena ce paricchinnā gāthā honti, tā ca anatthapadasaṃhitā ākāsavaṇṇapabbatavaṇṇādīni pakāsakehi anibbānadīpakehi anatthakehi padehi saṃhitā yāva bahukā honti, tāva pāpikā evāti attho . Ekaṃ gāthāpadaṃ seyyoti 『『appamādo amatapadaṃ…pe… yathā matā』』ti (dha. pa. 21) evarūpā ekagāthāpi seyyoti attho.
Kumārakassapattheravatthu
- Navame ekaṃ buddhantaraṃ sampattiṃ anubhavamānoti sāvakabodhiyā niyatatāya puññasambhārassa ca sātisayattā vinipātaṃ agantvā ekaṃ buddhantaraṃ devesu ca manussesu ca sampattiṃ anubhavamāno. 『『Ekissā kuladārikāya kucchimhi uppanno』』ti vatvā tamevassa uppannabhāvaṃ mūlato paṭṭhāya dassetuṃ – 『『sā cā』』tiādi vuttaṃ. Tattha sāti kuladārikā. Ca-saddo byatirekattho. Tena vuccamānaṃ visesaṃ jotayati. Kulagharanti patikulagehaṃ. Gabbhanimittanti gabbhassa saṇṭhitabhāvaviggahaṃ. Satipi visākhāya sāvatthivāsikulapariyāpannatte tassā tattha padhānabhāvadassanatthaṃ 『『visākhañcā』』tiādi vuttaṃ yathā 『『brāhmaṇā āgatā, vāsiṭṭhopi āgato』』ti. Bhagavatā evaṃ gahitanāmattāti yojanā. Yasmā rājaputtā loke 『『kumārā』』ti voharīyanti, ayañca rañño kittimaputto, tasmā āha – 『『rañño…pe… sañjāniṃsū』』ti.
Pañcadasa pañhe abhisaṅkharitvāti 『『bhikkhu, bhikkhu, ayaṃ vammiko rattiṃ dhūpāyati, divā pajjalatī』』tiādinā vammikasutte (ma. ni. 1.249) āgatanayena pañcadasa pañhe abhisaṅkharitvā. Pāyāsiraññoti 『『natthi paraloko, natthi sattā opapātikā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko』』ti (dī. ni. 2.410, 412) evaṃladdhikassa pāyāsirājassa. Rājā hi tadā anabhisitto hutvā pasenadinā kosalena dinnasetabyanagaraṃ ajjhāvasanto imaṃ diṭṭhiṃ gaṇhi. Pañcadasahi pañhehi paṭimaṇḍetvāti 『『taṃ kiṃ maññasi, rājañña, ime candimasūriyā imasmiṃ vā loke parasmiṃ vā devā vā te manussā』』ti evamādīhi (dī. ni. 2.411) pañcadasahi pañhehi paṭimaṇḍitaṃ katvā. Suttanteti pāyāsisuttante (dī. ni. 2.406 ādayo).
Mahākoṭṭhikattheravatthu
- Dasamaṃ uttānatthameva.
Tatiyaetadaggavaggavaṇṇanā niṭṭhitā.
- Etadaggavaggo
(14) 4. Catutthaetadaggavaggavaṇṇanā
Ānandattheravatthu
219-223. Catutthavaggassa paṭhame heṭṭhā vuttappamāṇanti heṭṭhā koṇḍaññattherassa vatthumhi 『『tassa dhurapattāni navutihatthāni honti, kesaraṃ tiṃsahatthaṃ, kaṇṇikā dvādasahatthā, pādena patiṭṭhitaṭṭhānaṃ ekādasahattha』』nti evaṃ vuttappamāṇaṃ. Rañño pesesīti paccantassa kupitabhāvaṃ ārocetvā pesesi. Theragāthāsaṃvaṇṇanāyaṃ (theragā. aṭṭha. 2.1016 ānandattheragāthāvaṇṇanā) pana 『『paccantassa kupitabhāvaṃ rañño anārocetvā sayameva taṃ vūpasamesi, taṃ sutvā rājā tuṭṭhamānaso puttaṃ pakkosāpetvā 『varaṃ te, sumana, dammi, gaṇhāhī』ti āhā』』ti vuttaṃ. Na metaṃ cittaṃ atthīti mama evarūpaṃ cittaṃ natthi. Avañjhanti atucchaṃ. Aññaṃ varehīti aññaṃ patthehi, aññaṃ gaṇhāhīti vuttaṃ hoti. Udakaṃ adhiṭṭhāyāti 『『udakaṃ hotū』』ti adhiṭṭhahitvā. Gatenāti gamanena. Na āmisacakkhukāti cīvarādipaccayasaṅkhātaṃ āmisaṃ na olokenti.
Vasanaṭṭhānasabhāgeyevāti vasanaṭṭhānasamīpeyeva. Ekantavallabhoti upaṭṭhākaṭṭhāne ekantena vallabho. Etassevāti etasseva bhikkhussa. Dvejjhakathā na hontīti dvidhābhūtakathā na honti, anekantikakathā na hontīti vuttaṃ hoti. Anibaddhāti aniyatā. Lohitena galantenāti itthambhūtakkhāne karaṇavacanaṃ, galantena lohitena yuttoti attho. Anvāsattoti anugato. Uṭṭhehi, āvuso ānanda, uṭṭhehi, āvuso ānandāti turite idamāmeḍitavacanaṃ. Duvidhena udakenāti sītudakena uṇhudakena ca. Tividhena dantakaṭṭhenāti khuddakaṃ mahantaṃ majjhimanti evaṃ tippakārena dantakaṭṭhena. Nava vāre anupariyāyatīti satthari pakkosante paṭivacanadānāya thinamiddhavinodanatthaṃ navakkhattuṃ anupariyāyati. Tenevāha – 『『evañhissa ahosī』』tiādi. Sesamettha suviññeyyameva.
Uruvelakassapattheravatthu
- Dutiye yaṃ vattabbaṃ, taṃ vitthārato vinayapāḷiyaṃ āgatameva.
Kāḷudāyittheravatthu
- Tatiye gamanākappanti gamanākāraṃ. Sesamettha uttānameva.
Bākulattheravatthu
- Catutthe nirābādhānanti ābādharahitānaṃ. Yathā 『『dvāvīsati dvattiṃsā』』tiādimhi vattabbe 『『bāvīsati bāttiṃsā』』tiādīni vuccanti, evamevaṃ dve kulāni assāti dvikulo, dvekuloti vā vattabbe bākuloti vuttanti āha – 『『bākuloti dvīsu kulesu vaḍḍhitattā evaṃladdhanāmo』』ti. Upayogenāti ānubhāvena. Phāsukakāleti arogakāle. Gadduhanamattampīti goduhanamattampi kālaṃ. Idha pana na sakalo goduhanakkhaṇo adhippeto, atha kho gāviṃ thane gahetvā ekakhīrabinduduhanakālamattaṃ adhippetaṃ. Ārogyasālanti āturānaṃ arogabhāvakaraṇatthāya katasālaṃ.
Nimujjanummujjanavasenāti jāṇuppamāṇe udake thokaṃyeva nimujjanummujjanavasena. Chaḍḍetvā palāyīti macchassa mukhasamīpeyeva chaḍḍetvā palāyi. Dārakassa tejenāti dārakassa puññatejena. Māriyamānāva marantīti daṇḍādīhi pothetvā māriyamānāva maranti, na jālena baddhatāmattena amāriyamānā. Nīhaṭamattova matoti nīhaṭakkhaṇeyeva mato. Tenassa māraṇatthaṃ upakkamo na kato, yena upakkamena dārakassa ābādho siyā. Tanti macchaṃ. Sakalamevāti avikalameva paripuṇṇāvayavameva. Na keḷāyatīti na nandati, kismiñci na maññati. Piṭṭhito phālentīti dārakassa puññatejena piṭṭhito phālentī. Bheriṃ carāpetvāti 『『puttaṃ labhi』』nti ugghosanavasena bheriṃ carāpetvā. Pakatiṃ ācikkhīti attano puttabhāvaṃ kathesi. Kucchiyā dhāritattā amātā kātuṃ na sakkāti jananībhāvato amātā kātuṃ na sakkā. Macchaṃ gaṇhantāpīti macchaṃ vikkiṇitvā gaṇhantāpi. Tathā gaṇhantā ca tappariyāpannaṃ sabbaṃ gaṇhanti nāmāti āha – 『『vakkayakanādīni bahi katvā gaṇhantā nāma natthī』』ti. Ayampi amātā kātuṃ na sakkāti dinnaputtabhāvato na sakkā.
Sobhitattheravatthu
- Pañcamaṃ uttānatthameva.
Upālittheravatthu
- Chaṭṭhe bhārukacchakavatthunti aññataro kira bhārukacchadesavāsī bhikkhu supinante purāṇadutiyikāya methunaṃ dhammaṃ paṭisevitvā 『『assamaṇo ahaṃ vibbhamissāmī』』ti bhārukacchaṃ gacchanto antarāmagge āyasmantaṃ upāliṃ passitvā etamatthaṃ ārocesi. Āyasmā upāli, evamāha – 『『anāpatti, āvuso, supinantenā』』ti. Yasmā supinante avisayattā evaṃ hoti. Tasmā upālitthero bhagavatā avinicchitapubbampi imaṃ vatthuṃ nayaggāhena evaṃ vinicchini. Gahapatino dve dārakā honti putto ca bhāgineyyo ca. Atha so gahapati gilāno hutvā āyasmantaṃ ajjukaṃ etadavoca – 『『imaṃ, bhante, okāsaṃ yo imesaṃ dārakānaṃ saddho hoti pasanno, tassa ācikkheyyāsī』』ti. Tena ca samayena tassa ca gahapatino bhāgineyyo saddho hoti pasanno. Athāyasmā ajjuko taṃ okāsaṃ tassa dārakassa ācikkhi. So tena sāpateyyena kuṭumbañca saṇṭhapesi, dānañca paṭṭhapesi. Atha tassa gahapatino putto āyasmantaṃ ānandaṃ etadavoca – 『『ko nu kho, bhante ānanda, pituno dāyajjo putto vā bhāgineyyo vā』』ti. Putto kho, āvuso, pituno dāyajjoti. Āyasmā, bhante, ayyo ajjuko amhākaṃ sāpateyyaṃ amhākaṃ methunakassa ācikkhīti. Assamaṇo, āvuso, so ajjukoti. Athāyasmā ajjuko āyasmantaṃ ānandaṃ etadavoca – 『『dehi me, āvuso ānanda, vinicchaya』』nti. Te ubhopi upālittherassa santikaṃ agamaṃsu. Athāyasmā upāli, āyasmantaṃ ānandaṃ etadavoca – 『『yo nu kho, āvuso ānanda, sāmikena 『imaṃ okāsaṃ itthannāmassa ācikkhā』ti vutto, tassa ācikkhati, kiṃ so āpajjatī』』ti? Na, bhante, kiñci āpajjati antamaso dukkaṭamatthampīti. Ayaṃ, āvuso, āyasmā ajjuko sāmikena 『『imaṃ okāsaṃ itthannāmassa ācikkhā』』ti vutto tassa ācikkhati, anāpatti, āvuso, āyasmato ajjukassāti. Bhagavā taṃ sutvā 『『sukathitaṃ, bhikkhave, upālinā』』ti vatvā sādhukāramadāsi, taṃ sandhāyetaṃ vuttaṃ. Kumārakassapavatthu (a. ni. aṭṭha. 1.1.217) pana heṭṭhā āgatameva.
Channaṃ khattiyānanti bhaddiyo sakyarājā anuruddho ānando bhagu kimilo devadattoti imesaṃ channaṃ khattiyānaṃ. Pasādhakoti maṇḍayitā. Pāḷiyanti saṅghabhedakkhandhakapāḷiyanti (cūḷava. 330 ādayo).
Nandakattheravatthu
- Sattame ekasamodhāneti ekasmiṃ samodhāne, ekasmiṃ sannipāteti attho. Sesaṃ suviññeyyameva.
Nandattheravatthu
- Aṭṭhame na taṃ catusampajaññavasena aparicchinditvā oloketīti sātthakasappāyagocaraasammohasampajaññasaṅkhātānaṃ catunnaṃ sampajaññānaṃ vasena aparicchinditvā taṃ disaṃ na oloketi. So hi āyasmā 『『yamevāhaṃ indriyesu aguttadvārataṃ nissāya sāsane anabhiratiādivippakārappatto, tameva suṭṭhu niggahessāmī』』ti ussāhajāto balavahirottappo, tattha ca katādhikārattā indriyasaṃvaro ukkaṃsapāramippatto catusampajaññaṃ amuñcitvāva sabbadisaṃ āloketi. Vuttañcetaṃ bhagavatā –
『『Sace, bhikkhave, nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetaso samannāharitvā nando puratthimaṃ disaṃ āloketi 『evaṃ me puratthimaṃ disaṃ ālokayato nābhijjhādomanassā pāpakā akusalā dhammā anvāsavissantī』ti. Itiha tattha sampajāno hoti. Sace, bhikkhave, nandassa pacchimā disā, uttarā disā, dakkhiṇā disā, uddhaṃ, adho, anudisā anuviloketabbā hoti, sabbaṃ cetaso samannāharitvā nando anudisaṃ anuviloketi 『evaṃ me anudisaṃ anuvilokayato…pe… sampajāno hotī』』』ti (a. ni. 8.9).
Abhisekagehapavesanaāvāhamaṅgalesuvattamānesūti idha tīṇi maṅgalāni vuttāni, vinayaṭṭhakathāyaṃ pana 『『taṃ divasameva nandakumārassa kesavissajjanaṃ, paṭṭabandho, gharamaṅgalaṃ, chattamaṅgalaṃ, āvāhamaṅgalanti pañca maṅgalāni hontī』』ti vuttaṃ. Tattha kulamariyādavasena kesoropanaṃ kesavissajjanaṃ. Yuvarājapaṭṭabandhanaṃ paṭṭabandho. Abhinavagharappavesanamaho gharamaṅgalaṃ. Vivāhakaraṇamaho āvāhamaṅgalaṃ. Yuvarājachattamaho chattamaṅgalaṃ.
Nandakumāraṃ abhisekamaṅgalaṃ na tathā pīḷesi, yathā janapadakalyāṇiyā vuttavacananti ajjhāharitabbaṃ. Tadeva pana vacanaṃ sarūpato dassetuṃ – 『『pattaṃ ādāya gamanakāle』』tiādi vuttaṃ. Janapadakalyāṇīti janapadamhi kalyāṇī uttamā cha sarīradosarahitā pañca kalyāṇasamannāgatā. Sā hi yasmā nātidīghā nātirassā nātikisā nātithūlā nātikāḷī nāccodātāti atikkantā mānusavaṇṇaṃ, asampattā dibbavaṇṇaṃ, tasmā cha sarīradosarahitā. Chavikalyāṇaṃ maṃsakalyāṇaṃ nhārukalyāṇaṃ aṭṭhikalyāṇaṃ vayakalyāṇanti imehi pana kalyāṇehi samannāgatattā pañca kalyāṇasamannāgatā nāma. Tassā hi āgantukobhāsakiccaṃ natthi, attano sarīrobhāseneva dvādasahatthe ṭhāne ālokaṃ karoti, piyaṅgusāmā vā hoti suvaṇṇasāmā vā, ayamassā chavikalyāṇatā. Cattāro panassā hatthapādā mukhapariyosānañca lākhārasaparikammakataṃ viya rattapavāḷarattakambalasadisaṃ hoti, ayamassā maṃsakalyāṇatā. Vīsati pana nakhapattāni maṃsato amuttaṭṭhāne lākhārasapūritāni viya, muttaṭṭhāne khīradhārāsadisāni honti, ayamassā nhārukalyāṇatā. Dvattiṃsa dantā suphusitā sudhotavajirapanti viya khāyanti, ayamassā aṭṭhikalyāṇatā. Vīsaṃvassasatikāpi samānā soḷasavassuddesikā viya hoti nippalitena, ayamassā vayakalyāṇatā. Iti imehi pañcahi kalyāṇehi samannāgatattā 『『janapadakalyāṇī』』ti vuccati. Tuvaṭanti sīghaṃ.
Imasmiṃ ṭhāne nivattessati, imasmiṃ ṭhāne nivattessatīti cintentamevāti so kira tathāgate gāravavasena 『『pattaṃ vo, bhante, gaṇhathā』』ti vattuṃ avisahanto evaṃ cintesi – 『『sopānasīse pattaṃ gaṇhissatī』』ti . Satthā tasmimpi ṭhāne na gaṇhi. Itaro 『『sopānapādamūle gaṇhissatī』』ti cintesi. Satthā tatthāpi na gaṇhi. Itaro 『『rājaṅgaṇe gaṇhissatī』』ti cintesi. Satthā tatthāpi na gaṇhi. Evaṃ 『『idha gaṇhissati, ettha gaṇhissatī』』ti cintentameva satthā vihāraṃ netvā pabbājesi.
Mahākappinattheravatthu
- Navame sutavittakoti dhammassavanapiyo. Paṭihārakassāti dovārikassa. Saccakārenāti saccakiriyāya. Satthā 『『uppalavaṇṇā āgacchatū』』ti cintesi. Therī āgantvā sabbā pabbājetvā bhikkhunīupassayaṃ gatāti idaṃ aṅguttarabhāṇakānaṃ kathāmaggaṃ dassentena vuttaṃ. Teneva dhammapadaṭṭhakathāyaṃ (dha. pa. aṭṭha. 1.mahākappinattheravatthu) vuttaṃ –
『『Tā satthāraṃ vanditvā ekamantaṃ ṭhitā pabbajjaṃ yāciṃsu. Evaṃ kira vutte satthā uppalavaṇṇāya āgamanaṃ cintesīti ekacce vadanti. Satthā pana tā upāsikāyo āha – 『sāvatthiṃ gantvā bhikkhunīupassaye pabbājethā』ti. Tā anupubbena janapadacārikaṃ caramānā antarāmagge mahājanena abhihaṭasakkārasammānā padasāva vīsayojanasatikaṃ maggaṃ gantvā bhikkhunīupassaye pabbajitvā arahattaṃ pāpuṇiṃsū』』ti.
Dhammapītīti dhammapāyako, dhammaṃ pivantoti attho. Dhammo ca nāmesa na sakkā bhājanena yāguādīni viya pātuṃ, navavidhaṃ pana lokuttaradhammaṃ nāmakāyena phusanto ārammaṇato sacchikaronto pariññābhisamayādīhi dukkhādīni ariyasaccāni paṭivijjhanto dhammaṃ pivati nāma. Sukhaṃ setīti desanāmattametaṃ, catūhipi iriyāpathehi sukhaṃ viharatīti attho. Vippasannenāti anāvilena nirupakkilesena. Ariyappavediteti buddhādīhi ariyehi pavedite satipaṭṭhānādibhede bodhipakkhiyadhamme. Sadā ramatīti evarūpo dhammapīti vippasannena cetasā viharanto paṇḍiccena samannāgato sadā ramati abhiramati. Bāhitapāpattā 『『brāhmaṇā』』ti theraṃ ālapati.
Sāgatattheravatthu
- Dasame chabbaggiyānaṃ vacanenāti kosambikā kira upāsakā āyasmantaṃ sāgataṃ upasaṅkamitvā abhivādetvā ekamantaṃ ṭhitā evamāhaṃsu – 『『kiṃ, bhante, ayyānaṃ dullabhañca manāpañca, kiṃ paṭiyādemā』』ti? Evaṃ vutte chabbaggiyā bhikkhū kosambike upāsake etadavocuṃ – 『『atthāvuso kāpotikā, nāma pasannā bhikkhūnaṃ dullabhā ca manāpā ca, taṃ paṭiyādethā』』ti. Atha kosambikā upāsakā ghare ghare kāpotikaṃ pasannaṃ paṭiyādetvā āyasmantaṃ sāgataṃ piṇḍāya carantaṃ disvā etadavocuṃ – 『『pivatu, bhante, ayyo sāgato kāpotikaṃ pasannaṃ, pivatu, bhante, ayyo sāgato kāpotikaṃ pasanna』』nti. Athāyasmā sāgato ghare ghare kāpotikaṃ pasannaṃ pivitvā nagaramhā nikkhamanto nagaradvāre pati. Tena vuttaṃ – 『『chabbaggiyānaṃ vacanena sabbagehesu kāpotikaṃ pasannaṃ paṭiyādetvā』』tiādi. Tattha kāpotikā nāma kapotapādasamānavaṇṇā rattobhāsā. Pasannāti surāmaṇḍassetaṃ adhivacanaṃ. Vinaye samuṭṭhitanti surāpānasikkhāpade (pāci. 326 ādayo) āgataṃ.
Rādhattheravatthu
- Ekādasame satthā sāriputtattherassa saññaṃ adāsīti brāhmaṇaṃ pabbājetuṃ saññaṃ adāsi, āṇāpesīti vuttaṃ hoti. Bhagavā kira taṃ brāhmaṇaṃ pabbajjaṃ alabhitvā kisaṃ lūkhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ disvā bhikkhū āmantesi – 『『ko, bhikkhave, tassa brāhmaṇassa adhikāraṃ saratī』』ti. Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca – 『『ahaṃ kho, bhante, tassa brāhmaṇassa adhikāraṃ sarāmī』』ti. Kiṃ pana tvaṃ, sāriputta, brāhmaṇassa adhikāraṃ sarasīti. Idha me, bhante, so brāhmaṇo rājagahe piṇḍāya carantassa kaṭacchubhikkhaṃ dāpesi, imaṃ kho ahaṃ, bhante, tassa brāhmaṇassa adhikāraṃ sarāmī』』ti. Sādhu sādhu, sāriputta. Kataññuno hi, sāriputta, sappurisā katavedino, tena hi tvaṃ, sāriputta, taṃ brāhmaṇaṃ pabbājehi upasampādehīti. Aṭṭhuppattiyaṃ āgatoti alīnacittajātakassa (jā. 1.2.11-12) aṭṭhuppattiyaṃ (jā. aṭṭha. 2.2.alīnacittajātakavaṇṇanā) āgato.
Nidhīnanti tattha tattha nidahitvā ṭhapitānaṃ hiraññasuvaṇṇādipūrānaṃ nidhikumbhīnaṃ. Pavattāranti kicchajīvike duggatamanusse anukampaṃ katvā 『『ehi, te sukhena jīvanupāyaṃ dassessāmī』』ti nidhiṭṭhānaṃ netvā hatthaṃ pasāretvā 『『imaṃ gahetvā sukhaṃ jīvā』』ti ācikkhitāraṃ viya. Vajjadassinanti dve vajjadassino 『『iminā naṃ asāruppena vā khalitena vā saṅghamajjhe niggaṇhissāmī』』ti randhagavesako ca, anaññātaṃ ñāpanatthāya ñātaṃ anuggaṇhanatthāya sīlādīnamassa vuddhikāmatāya taṃ taṃ vajjaṃ olokanena ullumpanasabhāvasaṇṭhito ca. Ayaṃ idha adhippeto. Yathā hi duggatamanusso 『『imaṃ gaṇhāhī』』ti tajjetvāpi pothetvāpi nidhiṃ dassente kopaṃ na karoti, pamuditova hoti, evamevaṃ evarūpe puggale asāruppaṃ vā khalitaṃ vā disvā ācikkhante kopo na kātabbo, tuṭṭheneva bhavitabbaṃ. 『『Bhante, mahantaṃ vo kammaṃ kataṃ mayhaṃ ācariyupajjhāyaṭṭhāne ṭhatvā ovadantehi, punapi maṃ vadeyyāthā』』ti pavāretabbameva.
Niggayhavādinti ekacco hi saddhivihārikādīnaṃ asāruppaṃ vā khalitaṃ vā disvā 『『ayaṃ me mukhodakadānādīhi sakkaccaṃ upaṭṭhahati, sace naṃ vakkhāmi, na maṃ upaṭṭhahissati, evaṃ me parihāni bhavissatī』』ti taṃ vattuṃ avisahanto na niggayhavādī nāma hoti, so imasmiṃ sāsane kacavaraṃ ākirati. Yo pana tathārūpaṃ vajjaṃ disvā vajjānurūpaṃ tajjento paṇāmento daṇḍakammaṃ karonto vihārā nīharanto sikkhāpeti, ayaṃ niggayhavādī nāma seyyathāpi, sammāsambuddho. Vuttañhetaṃ – 『『niggayha niggayhāhaṃ, ānanda, vakkhāmi, pavayha pavayha , ānanda, vakkhāmi, yo sāro, so ṭhassatī』』ti (ma. ni. 3.196). Medhāvinti dhammojapaññāya samannāgataṃ. Tādisanti evarūpaṃ paṇḍitaṃ bhajeyya payirupāseyya. Tādisañhi ācariyaṃ bhajamānassa antevāsikassa seyyo hoti na pāpiyo, vaḍḍhiyeva hoti, no parihānīti.
Mogharājattheravatthu
- Dvādasame kaṭṭhavāhananagareti kaṭṭhavāhanena gahitattā evaṃladdhanāmake nagare. Atīte kira bārāṇasivāsī eko rukkhavaḍḍhakī sake ācariyake adutiyo. Tassa soḷasa sissā ekamekassa sahassaṃ antevāsikā. Evaṃ te sattarasādhikā soḷasa sahassā ācariyantevāsikā sabbepi bārāṇasiṃ upanissāya jīvikaṃ kappentā pabbatasamīpaṃ gantvā rukkhe gahetvā tattheva nānāpāsādavikatiyo niṭṭhāpetvā kullaṃ bandhitvā gaṅgāya bārāṇasiṃ ānetvā sace rājā atthiko hoti, rañño ekabhūmakaṃ vā sattabhūmakaṃ vā pāsādaṃ yojetvā denti. No ce, aññesampi vikkiṇitvā puttadāraṃ posenti. Atha nesaṃ ekadivasaṃ ācariyo 『『na sakkā vaḍḍhakikammena niccaṃ jīvituṃ, dukkarañhi jarākāle etaṃ kamma』』nti cintetvā antevāsike āmantesi – 『『tātā, udumbarādayo appasārarukkhe ānethā』』ti. Te 『『sādhū』』ti paṭissuṇitvā ānayiṃsu. So tehi kaṭṭhasakuṇaṃ katvā tassabbhantaraṃ pavisitvā vātena yantaṃ pūresi. Kaṭṭhasakuṇo suvaṇṇahaṃsarājā viya ākāse laṅghitvā vanassa upari caritvā antevāsīnaṃ purato oruhi.
Athācariyo sisse āha – 『『tātā īdisāni kaṭṭhavāhanāni katvā sakkā sakalajambudīpe rajje gahetuṃ, tumhepi tātā etāni karotha, rajjaṃ gahetvā jīvissāma, dukkaraṃ vaḍḍhakisippena jīvitu』』nti. Te tathā katvā ācariyassa paṭivedesuṃ. Tato ne ācariyo āha – 『『katamaṃ tātā rajjaṃ gaṇhāmā』』ti? Bārāṇasirajjaṃ ācariyāti. Alaṃ tātā, mā etaṃ rucittha, mayañhi taṃ gahetvāpi 『『vaḍḍhakirājā, vaḍḍhakiyuvarājā』』ti vaḍḍhakivādā na muccissāma, mahanto jambudīpo, aññattha gacchāmāti. Tato saputtadārakā kaṭṭhavāhanāni abhiruhitvā sajjāvudhā hutvā himavantābhimukhā gantvā himavati aññataraṃ nagaraṃ pavisitvā rañño nivesaneyeva paccuṭṭhaṃsu. Te tattha rajjaṃ gahetvā ācariyaṃ rajje abhisiñciṃsu. So 『『kaṭṭhavāhano rājā』』ti pākaṭo ahosi, taṃ nagaraṃ tena gahitattā 『『kaṭṭhavāhananagara』』nteva nāmaṃ labhi.
Tapacāranti tapacaraṇaṃ. Pāsāṇacetiye piṭṭhipāsāṇe nisīdīti pāsāṇakacetiyanti laddhavohāre piṭṭhipāsāṇe sakkena māpite mahāmaṇḍape nisīdi. Tattha kira mahato pāsāṇassa upari pubbe devaṭṭhānaṃ ahosi, uppanne pana bhagavati vihāro jāto, so teneva purimavohārena 『『pāsāṇacetiya』』nti vuccati.
Tenapucchite dutiyo hutvā satthāraṃ pañhaṃ pucchīti –
『『Muddhaṃ muddhādhipātañca, bāvarī paripucchati;
Taṃ byākarohi bhagavā, kaṅkhaṃ vinaya no ise』』ti. (su. ni. 1031) –
Evaṃ tena pañhe pucchite bhagavatā ca –
『『Avijjā muddhāti jānāhi, vijjā muddhādhipātinī;
Saddhāsatisamādhīhi, chandavīriyena saṃyutā』』ti. (su. ni. 1032) –
Pañhe vissajjite dutiyo hutvā pañhaṃ pucchi.
Athassa…pe… pañhaṃ kathesīti –
『『Kathaṃ lokaṃ avekkhantaṃ, maccurājā na passatī』』ti. (su. ni. 1124) –
Tena pañhe pucchite –
『『Suññato lokaṃ avekkhassu, mogharāja sadā sato;
Attānudiṭṭhiṃ ūhacca, evaṃ maccutaro siyā;
Evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī』』ti. (su. ni. 1125) –
Pañhaṃ vissajjesi.
Sesajanāti tasmiṃ samāgame sannipatitā sesajanā. Na kathīyantīti 『『ettakā sotāpannā』』tiādinā na vuccanti. Evaṃ pārāyane vatthu samuṭṭhitanti pārāyanavagge idaṃ vatthu samuṭṭhitaṃ.
Catutthaetadaggavaggavaṇṇanā niṭṭhitā.
Therapāḷisaṃvaṇṇanā niṭṭhitā.
- Etadaggavaggo
(14) 5. Pañcamaetadaggavaggavaṇṇanā
Mahāpajāpatigotamītherīvatthu
- Theripāḷisaṃvaṇṇanāya paṭhame yadidaṃ mahāgotamīti ettha 『『yadidaṃ mahāpajāpati gotamī』』ti ca paṭhanti. Tattha gotamīti gottaṃ. Nāmakaraṇadivase panassā laddhasakkārā brāhmaṇā lakkhaṇasampattiṃ disvā 『『sace ayaṃ dhītaraṃ labhissati, cakkavattirañño mahesī bhavissati. Sace puttaṃ labhissati, cakkavattirājā bhavissatī』』ti ubhayathāpi 『『mahatīyevassā pajā bhavissatī』』ti byākariṃsu, tasmā puttapajāya ceva dhītupajāya ca mahantatāya 『『mahāpajāpatī』』ti vohariṃsu. Tadubhayaṃ pana saṃsandetvā 『『mahāpajāpatigotamī』』ti vuttaṃ. Vārabhikkhanti vārena dātabbaṃ bhikkhaṃ. Nāmaṃ akaṃsūti gottaṃyeva nāmaṃ akaṃsu. Mātucchanti cūḷamātaraṃ. Mātubhaginī hi mātucchāti vuccati. Kalahavivādasuttapariyosāneti 『『kutopahūtā kalahā vivādā』』tiādinā suttanipāte āgatassa kalahavivādasuttassa (su. ni. 868 ādayo) pariyosāne. Idañca aṅguttarabhāṇakānaṃ kathāmaggānusārena vuttaṃ. Apare pana 『『tasmiṃyeva suttanipāte 『attadaṇḍābhayaṃ jāta』ntiādinā āgatassa attadaṇḍasuttassa (su. ni. 941 ādayo) pariyosāne』』ti vadanti. Nikkhamitvā pabbajitānanti ettha ehibhikkhupabbajjāya ete pabbajitāti vadanti. Teneva suttanipāte attadaṇḍasuttasaṃvaṇṇanāya (su. ni. aṭṭha. 2.942 ādayo) vuttaṃ – 『『desanāpariyosāne pañcasatā sākiyakumārā koḷiyakumārā ca ehibhikkhupabbajjāya pabbajitā. Te gahetvā bhagavā mahāvanaṃ pāvisī』』ti. Sesamettha suviññeyyameva.
Khemātherīvatthu
- Dutiye parapariyāpannā hutvāti paresaṃ dāsī hutvā. Suvaṇṇarasapiñjaro ahosīti suvaṇṇarasapiñjaro viya ahosi.
Makkaṭakovajālanti yathā nāma makkaṭako suttajālaṃ katvā majjhaṭṭhāne nābhimaṇḍale nipanno pariyante patitaṃ paṭaṅgaṃ vā makkhikaṃ vā vegena gantvā vijjhitvā tassa rasaṃ pivitvā punāgantvā tasmiṃyeva ṭhāne nipajjati, evameva ye sattā rāgarattā dosapaduṭṭhā mohamūḷhā sayaṃkataṃ taṇhāsotaṃ anupatanti, te taṃ samatikkamituṃ na sakkonti, evaṃ duratikkamaṃ. Etampi chetvāna vajanti dhīrāti paṇḍitā etaṃ bandhanaṃ chinditvā anapekkhino nirālayā hutvā arahattamaggena sabbaṃ dukkhaṃ pahāya vajanti gacchantīti attho.
Uppalavaṇṇātherīvatthu
- Tatiyaṃ uttānatthameva.
Paṭācārātherīvatthu
- Catutthe paṭihārasatenapīti dvārasatenapi. Paṭihārasaddo hi dvāre dovārike ca dissati. Kulasabhāganti attano gehasamīpaṃ.
Tāṇāyāti tāṇabhāvāya patiṭṭhānatthāya. Bandhavāti putte ca pitaro ca ṭhapetvā avasesā ñātisuhajjā. Antakenādhipannassāti maraṇena abhibhūtassa. Pavattiyañhi puttādayo annapānādidānena ceva uppannakiccanittharaṇena ca tāṇā hutvāpi maraṇakāle kenaci upāyena maraṇaṃ paṭibāhituṃ asamatthatāya tāṇatthāya leṇatthāya na santi nāma. Teneva vuttaṃ – 『『natthi ñātīsu tāṇatā』』ti.
Etamatthavasanti etaṃ tesaṃ aññamaññassa tāṇaṃ bhavituṃ asamatthabhāvasaṅkhātaṃ kāraṇaṃ jānitvā paṇḍito catupārisuddhisīlena saṃvuto rakkhitagopito hutvā nibbānagamanaṃ aṭṭhaṅgikaṃ maggaṃ sīghaṃ sodheyyāti attho.
Dhammadinnātherīvatthu
- Pañcame parāyattaṭṭhāneti paresaṃ dāsiṭṭhāne. Sujātattherassa adhikārakammaṃ katvāti sā kira attano kese vikkiṇitvā sujātattherassa nāma aggasāvakassa dānaṃ datvā patthanaṃ akāsi . Taṃ sandhāyetaṃ vuttaṃ. Hatthe pasāriteti tassa hatthāvalambanatthaṃ pubbāciṇṇavasena hatthe pasārite. So kira anāgāmī hutvā gehaṃ āgacchanto yathā aññesu divasesu ito cito ca olokento sitaṃ kurumāno hasamāno āgacchati, evaṃ anāgantvā santindriyo santamānaso hutvā agamāsi. Dhammadinnā sīhapañjaraṃ ugghāṭetvā vīthiṃ olokayamānā tassa āgamanākāraṃ disvā 『『kiṃ nu kho eta』』nti cintetvā tassa paccuggamanaṃ kurumānā sopānasīse ṭhatvā olambanatthaṃ hatthaṃ pasāresi. Upāsako attano hatthaṃ samiñjesi. Sā 『『pātarāsabhojanakāle jānissāmī』』ti cintesi. Upāsako pubbe tāya saddhiṃ ekato bhuñjati. Taṃ divasaṃ pana taṃ anapaloketvā yogāvacarabhikkhu viya ekakova bhuñji. Tenāha – 『『bhuñjamānopi imaṃ detha, imaṃ harathāti na byāharī』』ti. Tattha imaṃ dethāti imaṃ khādanīyaṃ vā bhojanīyaṃ vā detha. Imaṃ harathāti imaṃ khādanīyaṃ vā bhojanīyaṃ vā apaharatha. Santhavavasenāti kilesasanthavavasena. Cirakālaparibhāvitāya ghaṭadīpajālāya viya abbhantare dibbamānāya hetusampattiyā codiyamānā āha – 『『evaṃ sante…pe… mayhaṃ pabbajjaṃ anujānāthā』』ti.
Ayaṃ tāva seṭṭhi gharamajjhe ṭhitova dukkhassantaṃ akāsīti sā kira 『『dhammadinne tuyhaṃ doso natthi, ahaṃ pana ajja paṭṭhāya santhavavasena…pe… kulagharaṃ gacchā』』ti vutte evaṃ cintesi – 『『pakatipuriso evaṃ vattā nāma natthi, addhā etena lokuttaradhammo nāma paṭividdho』』ti. Tenassā ayaṃ saṅkappo ahosi 『『ayaṃ tāva seṭṭhi gharamajjhe ṭhitova dukkhassantaṃ akāsī』』ti. Majjhimanikāyaṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.460) pana 『『atha kasmā mayā saddhiṃ yathāpakatiyā ālāpasallāpamattampi na karothāti so cintesi – 『ayaṃ lokuttaradhammo nāma garu bhāriyo na pakāsetabbo; sace kho panāhaṃ na kathessāmi, ayaṃ hadayaṃ phāletvā ettheva kālaṃ kareyyā』ti tassā anuggahatthāya kathesi – 『dhammadinne ahaṃ satthu dhammadesanaṃ sutvā lokuttaradhammaṃ nāma adhigato, taṃ adhigatassa evarūpā lokiyakiriyā na vaṭṭatī』』』ti vuttaṃ.
Pañcakkhandhādivasena pañhe pucchīti 『『sakkāyo sakkāyoti ayye vuccati, katamo nu kho ayye sakkāyo vutto bhagavatā』』tiādinā cūḷavedallasutte (ma. ni. 1.460 ādayo) āgatanayena pucchi. Pucchitaṃ pucchitaṃ vissajjesīti 『『pañca kho ime, āvuso visākha, upādānakkhandhā sakkāyo vutto bhagavatā』』tiādinā (ma. ni. 1.460 ādayo) tattheva āgatanayena vissajjesi. Sūrabhāvanti tikkhabhāvaṃ. Anadhigataarahattamaggassa uggahena vinā tattha pañho na upaṭṭhātīti āha – 『『uggahavasena arahattamaggepi pucchī』』ti. Taṃ nivattentīti 『『vimuttiyā panāyye kiṃ paṭibhāgo』』ti pucchite 『『vimuttiyā kho, āvuso visākha, nibbānaṃ paṭibhāgo』』ti (ma. ni. 1.466) vutte 『『nibbānassa, panāyye, kiṃ paṭibhāgo』』ti puna pucchite taṃ nivattentī 『『accasarāvusovisākhā』』tiādimāha. Tattha accasarāti apucchitabbaṃ pucchanto pañhaṃ atikkāmitā ahosīti attho. Nāsakkhi pañhānaṃ pariyantaṃ gahetunti pañhānaṃ paricchedappamāṇaṃ gahetuṃ nāsakkhi. Pañhānañhi paricchedaṃ gahetuṃ yuttaṭṭhāne aṭṭhatvā tato paraṃ pucchanto nāsakkhi pañhānaṃ pariyantaṃ gahetuṃ. Appaṭibhāgadhammassa ca paṭibhāgaṃ pucchi. Nibbānaṃ nāmetaṃ appaṭibhāgaṃ, na sakkā nīlaṃ vā pītakaṃ vāti kenaci dhammena saddhiṃ paṭibhāgaṃ katvā dassetuṃ, tañca tvaṃ iminā adhippāyena pucchasīti attho. Nibbānogadhanti nibbānaṃ ogāhetvā ṭhitaṃ, nibbānantogadhaṃ nibbānaṃ anuppaviṭṭhanti attho. Nibbānaparāyaṇanti nibbānaṃ paraṃ ayanamassa parāgati, na tato paraṃ gacchatīti attho. Nibbānaṃ pariyosānaṃ avasānaṃ assāti nibbānapariyosānaṃ.
Pureti atītesu khandhesu. Pacchāti anāgatesu khandhesu. Majjheti paccuppannesu khandhesu. Akiñcananti yassa etesu tīsu taṇhāgāhasaṅkhātaṃ kiñcanaṃ natthi, tamahaṃ rāgakiñcanādīhi akiñcanaṃ kassaci gahaṇassa abhāvena anādānaṃ brāhmaṇaṃ vadāmīti attho.
Paṇḍitāti dhātuāyatanādikusalatāsaṅkhātena paṇḍiccena samannāgatā. Vuttañhetaṃ –
『『Kittāvatā nu kho, bhante, paṇḍito hoti? Yato kho, ānanda, bhikkhu dhātukusalo ca hoti āyatanakusalo ca paṭiccasamuppādakusalo ca ṭhānāṭṭhānakusalo ca, ettāvatā kho, ānanda, bhikkhu paṇḍito hotī』』ti.
Mahāpaññāti mahante atthe mahante dhamme mahantā niruttiyo mahantāni paṭibhānāni pariggahaṇe samatthāya paññāya samannāgatā. Imissā hi theriyā asekkhappaṭisambhidāppattatāya paṭisambhidāyo pūretvā ṭhitatāya paññāmahattaṃ. Yathā taṃ dhammadinnāyāti yathā dhammadinnāya bhikkhuniyā byākataṃ, ahaṃ evameva byākareyyanti attho. Tanti nipātamatthaṃ.
Nandātherīvatthu
- Chaṭṭhe aññaṃ maggaṃ apassantīti aññaṃ upāyaṃ apassantī. Vissatthāti nirāsaṅkā. Itthinimittanti itthiyā subhanimittaṃ, subhākāranti vuttaṃ hoti. Dhammapade gāthaṃ vatvāti –
『『Aṭṭhīnaṃ nagaraṃ kataṃ, maṃsalohitalepanaṃ;
Yattha jarā ca maccu ca, māno makkho ca ohito』』ti. (dha. pa. 150) –
Imaṃ gāthaṃ vatvā. Tatrāyamadhippāyo – yatheva hi pubbaṇṇāparaṇṇādīnaṃ odahanatthāya kaṭṭhāni ussāpetvā vallīhi bandhitvā mattikāya vilimpitvā nagarasaṅkhātaṃ bahiddhā gehaṃ karonti, evamidaṃ ajjhattikampi tīṇi aṭṭhisatāni ussāpetvā nhāruvinaddhaṃ maṃsalohitalepanaṃ tacapaṭicchannaṃ jīraṇalakkhaṇāya jarāya maraṇalakkhaṇassa maccuno ārogyasampadādīni paṭicca uppajjanalakkhaṇassa mānassa sukatakāraṇavināsanalakkhaṇassa makkhassa ca odahanatthāya nagaraṃ kataṃ. Evarūpo eva hi ettha kāyikacetasiko ābādho ohito, ito uddhaṃ kiñci gayhūpagaṃ natthīti.
Suttaṃ abhāsīti –
『『Caraṃ vā yadi vā tiṭṭhaṃ, nisinno uda vā sayaṃ;
Samiñjeti pasāreti, esā kāyassa iñjanā.
『『Aṭṭhinahārusaṃyutto, tacamaṃsāvalepano;
Chaviyā kāyo paṭicchanno, yathābhūtaṃ na dissatī』』ti. (su. ni. 195-196) –
Ādinā suttamabhāsi.
Soṇātherīvatthu
- Sattame sabbepi visuṃ visuṃ gharāvāse patiṭṭhāpesīti ettha sabbepi visuṃ visuṃ gharāvāse patiṭṭhāpetvā 『『puttāva maṃ paṭijaggissanti, kiṃ me visuṃ kuṭumbenā』』ti sabbaṃ sāpateyyampi vibhajitvā adāsīti veditabbaṃ. Teneva hi tato paṭṭhāya 『『ayaṃ amhākaṃ kiṃ karissatī』』ti attano santikaṃ āgataṃ 『『mātā』』ti saññampi na kariṃsu. Tathā hi naṃ katipāhaccayena jeṭṭhaputtassa bhariyā 『『aho amhākaṃ ayaṃ jeṭṭheputto meti dve koṭṭhāse datvā viya imameva gehaṃ āgacchatī』』ti āha. Sesaputtānaṃ bhariyāyopi evamevaṃ vadiṃsu. Jeṭṭhadhītaraṃ ādiṃ katvā tāsaṃ gehaṃ gatakāle tāpi naṃ evameva vadiṃsu. Sā avamānappattā hutvā 『『kiṃ me imesaṃ santike vutthena, bhikkhunī hutvā jīvissāmī』』ti bhikkhunīupassayaṃ gantvā pabbajjaṃ yāci, tā naṃ pabbājesuṃ. Imameva vatthuṃ dassento 『『bahuputtikasoṇā tesaṃ attani agāravabhāvaṃ ñatvā 『gharāvāsena kiṃ karissāmī』ti nikkhamitvā pabbajī』』ti āha.
Vihāraṃ gacchantiyoti bhikkhuvihāraṃ gacchantiyo. Dhammamuttamanti navavidhalokuttaradhammaṃ. So hi uttamadhammo nāma yo hi taṃ na passati, tassa vassasatampi jīvanato taṃ dhammaṃ passantassa paṭivijjhantassa ekāhampi ekakkhaṇampi jīvitaṃ seyyo. Āgantukajanoti vihāragataṃ bhikkhunījanaṃ sandhāya vadati. Anupadhāretvāti asallakkhetvā.
Bakulātherīvatthu
- Aṭṭhamaṃ uttānatthameva.
Kuṇḍalakesātherīvatthu
- Navame catukketi vīthicatukke. Catunnaṃ samāhāro catukkaṃ. Cārakatoti bandhanāgārato. Ubbaṭṭetvāti uddharitvā.
Muhuttamapi cintayeti muhuttaṃ taṅkhaṇampi ṭhānuppattikapaññāya taṅkhaṇānurūpaṃ atthaṃ cintituṃ sakkuṇeyya. Sahassamapi ce gāthā, anatthapadasaṃhitāti ayaṃ gāthā dārucīriyattherassa bhagavatā bhāsitā, idhāpi ca sāyeva gāthā dassitā. Therigāthāsaṃvaṇṇanāyaṃ ācariyadhammapālattherenapi kuṇḍalakesittheriyā vatthumhi ayameva gāthā vuttā. Dhammapadaṭṭhakathāyaṃ pana kuṇḍalakesittheriyā vatthumhi –
『『Yo ca gāthāsataṃ bhāse, anatthapadasaṃhitā;
Ekaṃ dhammapadaṃ seyyo, yaṃ sutvā upasammatī』』ti. (dha. pa. aṭṭha. 1.102) –
Ayaṃ gāthā āgatā. Taṃtaṃbhāṇakānaṃ kathāmaggānusārena tattha tattha tathā vuttanti na idha ācariyassa pubbāparavirodho saṅkitabbo.
Bhaddākāpilānītherī-bhaddākaccānātherīvatthu
244-245. Dasamaṃ ekādasamañca uttānatthameva.
Kisāgotamītherīvatthu
- Dvādasame tīhi lūkhehīti vatthalūkhasuttalūkharajanalūkhasaṅkhātehi tīhi lūkhehi. Siddhatthakanti sāsapabījaṃ.
Taṃ puttapasusammattanti taṃ rūpabalādisampanne putte ca pasū ca labhitvā 『『mama puttā abhirūpā balasampannā paṇḍitā sabbakiccasamatthā, mama goṇo arogo abhirūpo mahābhāravaho, mama gāvī bahukhīrā』』ti evaṃ puttehi ca pasūhi ca sammattaṃ naraṃ. Byāsattamanasanti cakkhuviññeyyādīsu ārammaṇesu hiraññasuvaṇṇādīsu pattacīvarādīsu vā yaṃ yaṃ laddhaṃ hoti, tattha tattheva lagganāya sattamānasaṃ. Suttaṃ gāmanti niddaṃ upagataṃ sattakāyaṃ. Mahoghovāti yathā evarūpaṃ gāmaṃ gambhīrato vitthārato ca mahanto mahānadiogho antamaso sunakhampi asesetvā sabbaṃ ādāya gacchati, evaṃ vuttappakāraṃ naraṃ maccu ādāya gacchatīti attho. Amataṃ padanti maraṇarahitaṃ koṭṭhāsaṃ, amataṃ mahānibbānanti attho. Sesamettha uttānameva.
Siṅgālakamātātherīvatthu
- Terasamaṃ uttānatthameva.
(Pañcamaetadaggavaggavaṇṇanā niṭṭhitā.)
Theripāḷisaṃvaṇṇanā niṭṭhitā.
- Etadaggavaggo
(14) 6. Chaṭṭhaetadaggavaggavaṇṇanā
Tapussa-bhallikavatthu
- Upāsakapāḷisaṃvaṇṇanāya paṭhame sabbapaṭhamaṃ saraṇaṃ gacchantānanti sabbesaṃ paṭhamaṃ hutvā saraṇaṃ gacchantānaṃ. Ito paranti sattasattāhato paraṃ. Gamanūpacchedaṃ akāsīti gamanavicchedaṃ akāsi. Yathā te goṇā dhuraṃ chaḍḍetvā pothiyamānāpi na gacchanti, tathā akāsīti attho. Tesanti tapussabhallikānaṃ. Adhimuccitvāti āvisitvā. Yakkhassa āvaṭṭo yakkhāvaṭṭo. Evaṃ sesesupi. Atītabuddhānaṃ āciṇṇaṃ olokesīti atītabuddhā kena bhājanena paṭiggaṇhiṃsūti buddhāciṇṇaṃ olokesi. Dvevācike saraṇe patiṭṭhāyāti saṅghassa anuppannattā buddhadhammavasena dvevācike saraṇe patiṭṭhahitvā. Cetiyanti pūjanīyavatthuṃ. Jīvakesadhātuyāti jīvamānassa bhagavato kesadhātuyā.
Anāthapiṇḍikaseṭṭhivatthu
- Dutiye teneva guṇenāti teneva dāyakabhāvasaṅkhātena guṇena. So hi sabbakāmasamiddhatāya vigatamaccheratāya karuṇādiguṇasamaṅgitāya ca niccakālaṃ anāthānaṃ piṇḍamadāsi. Tena sabbakālaṃ upaṭṭhito anāthānaṃ piṇḍo etassa atthīti anāthapiṇḍikoti saṅkhaṃ gato. Yojanikavihāre kāretvāti yojane yojane ekamekaṃ vihāraṃ kāretvā. 『『Evarūpaṃ dānaṃ pavattesī』』ti vatvā tameva dānaṃ vibhajitvā dassento 『『devasikaṃ pañca salākabhattāni hontī』』tiādimāha. Tattha salākāya gāhetabbaṃ bhattaṃ salākabhattaṃ. Ekasmiṃ pakkhe ekadivasaṃ dātabbaṃ bhattaṃ pakkhikabhattaṃ. Dhuragehe ṭhapetvā dātabbaṃ bhattaṃ dhurabhattaṃ. Āgantukānaṃ dātabbaṃ bhattaṃ āgantukabhattaṃ. Evaṃ sesesupi. Pañca āsanasatāni gehe niccapaññattāneva hontīti gehe nisīdāpetvā bhuñjantānaṃ pañcannaṃ bhikkhusatānaṃ pañca āsanasatāni niccapaññattāni honti.
Cittagahapativatthu
- Tatiye migā eva migarūpāni. Bhikkhaṃ samādāpetvāti, 『『bhante, mayhaṃ anuggahaṃ karotha, idha nisīditvā bhikkhaṃ gaṇhathā』』ti bhikkhāgahaṇatthaṃ samādāpetvā . Vivaṭṭaṃ uddissa upacitaṃ nibbedhabhāgiyakusalaṃ upanissayo. Saḷāyatanavibhattimeva desesīti saḷāyatanavibhāgappaṭisaṃyuttameva dhammakathaṃ kathesi. Therenāti tattha sannihitānaṃ sabbesaṃ jeṭṭhena mahātherena. Pañhaṃ vissajjetuṃ asakkontenāti cittena gahapatinā 『『yā imā, bhante thera, anekavihitā diṭṭhiyo loke uppajjanti, 『sassato loko』ti vā, 『asassato loko』ti vā, 『antavā loko』ti vā, 『anantavā loko』ti vā, 『taṃ jīvaṃ taṃ sarīra』nti vā, 『aññaṃ jīvaṃ aññaṃ sarīra』nti vā, 『hoti tathāgato paraṃ maraṇā』ti vā, 『na hoti tathāgato paraṃ maraṇā』ti vā, 『hoti ca na hoti ca tathāgato paraṃ maraṇā』ti vā, 『neva hoti na na hoti tathāgato paraṃ maraṇā』ti vā yāni cimāni dvāsaṭṭhi diṭṭhigatāni brahmajāle gaṇitāni, imā nu kho, bhante, diṭṭhiyo kismiṃ sati honti, kismiṃ asati na hontī』』ti evamādinā (saṃ. ni. 4.345) pañhe puṭṭhe taṃ pañhaṃ vissajjetuṃ asakkontena. Imaṃ kira pañhaṃ yāvatatiyaṃ puṭṭho mahāthero tuṇhī ahosi. Atha isidattatthero cintesi – 『『ayaṃ thero neva attanā byākaroti, na aññaṃ ajjhesati, upāsako ca bhikkhusaṅghaṃ vihesati, ahametaṃ byākaritvā phāsuvihāraṃ katvā dassāmī』』ti. Evaṃ cintetvā ca āsanato vuṭṭhāya therassa santikaṃ gantvā 『『byākaromahaṃ, bhante, cittassa gahapatino etaṃ pañha』』nti (saṃ. ni. 4.345) āha. Evaṃ vutte thero 『『byākarohi tvaṃ, āvuso isidatta, cittassa gahapatino etaṃ pañha』』nti isidattaṃ ajjhesi. Tena vuttaṃ – 『『pañhaṃ vissajjetuṃ asakkontena ajjhiṭṭho』』ti.
Pañhaṃ vissajjetvāti 『『yā imā, gahapati, anekavihitā diṭṭhiyo loke uppajjanti 『sassato loko』ti vā, 『asassato loko』ti vā…pe… yāni cimāni dvāsaṭṭhi diṭṭhigatāni brahmajāle gaṇitāni, imā kho, gahapati, diṭṭhiyo sakkāyadiṭṭhiyā sati honti, sakkāyadiṭṭhiyā asati na hontī』』tiādinā nayena pañhaṃ vissajjetvā. Gihisahāyakabhāve ñāteti therassa gihisahāyakabhāve cittena gahapatinā ñāte. Citto kira, gahapati, tassa pañhaveyyākaraṇe tuṭṭho 『『kuto, bhante, ayyo isidatto āgacchatī』』ti vatvā 『『avantiyā kho ahaṃ, gahapati, āgacchāmī』』ti vutto 『『atthi, bhante, avantiyā isidatto nāma kulaputto amhākaṃ adiṭṭhasahāyo pabbajito, diṭṭho so āyasmatā』』ti pucchi. Thero ca 『『evaṃ, gahapatī』』ti vatvā 『『kahaṃ nu kho, bhante, so āyasmā etarahi viharatī』』ti puna puṭṭho tuṇhī ahosi. Atha citto gahapati 『『ayyo no, bhante, isidatto』』ti pucchitvā 『『evaṃ, gahapatī』』ti vutte attano gihisahāyabhāvaṃ aññāsi.
Tejosamāpattipāṭihāriyaṃ dassetvāti ekasmiṃ kira divase citto gahapati 『『sādhu me, bhante, ayyo uttarimanussadhammā iddhipāṭihāriyaṃ dassetū』』ti mahātheraṃ yāci. Thero 『『tena hi tvaṃ, gahapati, āḷinde uttarāsaṅgaṃ paññāpetvā tattha tiṇakalāpaṃ okirā』』ti vatvā tena ca tathā kate sayaṃ vihāraṃ pavisitvā ca ghaṭikaṃ datvā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi, yathā tāḷacchiggaḷena ca aggaḷantarikāya ca acci nikkhamitvā tiṇāni jhāpeti, uttarāsaṅgaṃ na jhāpeti. Atha citto gahapati uttarāsaṅgaṃ papphoṭetvā saṃviggo lomahaṭṭhajāto ekamantaṃ ṭhito theraṃ bahi nikkhamantaṃ disvā 『『abhiramatu, bhante, ayyo macchikāsaṇḍe, ramaṇīyaṃ ambāṭakavanaṃ, ahaṃ ayyassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna』』nti āha. Tato thero 『『na dāni idha vasituṃ sakkā』』ti tamhā vihārā pakkāmi. Taṃ sandhāyetaṃ vuttaṃ – 『『tejosamāpatti pāṭihāriyaṃ dassetvā 『idāni idha vasituṃ na yutta』nti yathāsukhaṃ pakkāmī』』ti. Dve aggasāvakātiādīsu yaṃ vattabbaṃ, taṃ vitthārato vinayapāḷiyaṃ āgatameva.
Saddhoti lokiyalokuttarāya saddhāya samannāgato. Sīlenāti agāriyasīlaṃ anagāriyasīlanti duvidhaṃ sīlaṃ, tesu idha agāriyaṃ sīlaṃ adhippetaṃ, tena samannāgatoti attho. Yasobhogasamappitoti yādiso anāthapiṇḍikādīnaṃ pañcaupāsakasataparivārasaṅkhāto agāriyo yaso, tādiseneva yasena, yo ca dhanadhaññādiko ceva sattavidhaariyadhanasaṅkhāto cāti duvidho bhogo, tena ca samannāgatoti attho. Yaṃ yaṃ padesanti puratthimādīsu disāsu evarūpo kulaputto yaṃ yaṃ padesaṃ bhajati, tattha tattha evarūpena lābhasakkārena pūjitova hotīti attho.
Hatthakaāḷavakavatthu
- Catutthe catubbidhena saṅgahavatthunāti dānapiyavacanaatthacariyāsamānattatāsaṅkhātena catubbidhena saṅgahavatthunā. 『『Sve bhattacāṭiyā saddhiṃ āḷavakassa pesetabbo ahosī』』ti vuttamatthaṃ pākaṭaṃ katvā dassetuṃ – 『『tatrāyaṃ anupubbikathā』』tiādimāha. Migavatthāya araññaṃ gantvāti āḷavako rājā vividhanāṭakūpabhogaṃ chaḍḍetvā corappaṭibāhanatthañca paṭirājanisedhanatthañca byāyāmakaraṇatthañca sattame sattame divase migavaṃ gacchanto ekadivasaṃ balakāyena saddhiṃ 『『yassa passena migo palāyati, tasseva so bhāro』』ti katakatikavatto migavatthāya araññaṃ gantvā. Ekaṃ miganti attano ṭhitaṭṭhānena palātaṃ eṇimigaṃ. Anubandhitvāti tiyojanamaggaṃ ekakova anubandhitvā. Javasampanno hi rājā dhanuṃ gahetvā pattikova tiyojanaṃ taṃ migamanubandhi. Ghātetvāti yasmā eṇimigā tiyojanavegā eva honti, tasmā parikkhiṇajavaṃ taṃ migaṃ udakaṃ pavisitvā ṭhitaṃ ghātetvā. Dvidhā chetvā dhanukoṭiyaṃ lagetvā nivattetvā āgacchantoti anatthikopi maṃsena 『『nāsakkhi migaṃ gahetu』』nti apavādamocanatthaṃ dvidhā chinnaṃ dhanukoṭiyaṃ lagetvā āgacchanto. Sandacchāyanti ghanacchāyaṃ bahalapattapalāsaṃ.
Rukkhe adhivatthā devatāti āḷavakaṃ yakkhaṃ sandhāya vadati. So hi mahārājūnaṃ santikā varaṃ labhitvā majjhanhikasamaye tassa rukkhassa chāyāya phuṭṭhokāsaṃ paviṭṭhe pāṇino khādanto tattha paṭivasati. Āḷavakassa nisīdanapallaṅke nisīdīti yattha abhilakkhitesu maṅgaladivasādīsu āḷavako nisīditvā siriṃ anubhoti, tasmiṃyeva dibbaratanapallaṅke nisīdi. Attano gamane asampajjamāne 『『kiṃ nu kho kāraṇa』』nti āvajjentāti tadā kira sātāgirahemavatā bhagavantaṃ jetavaneyeva vanditvā 『『yakkhasamāgamaṃ gamissāmā』』ti saparivārā nānāyānehi ākāsena gacchanti, ākāse ca yakkhānaṃ na sabbattha maggo atthi, ākāsaṭṭhāni vimānāni pariharitvā maggaṭṭhāneneva maggo hoti, āḷavakassa pana vimānaṃ bhūmaṭṭhaṃ suguttaṃ pākāraparikkhittaṃ susaṃvihitadvāraṭṭālakagopuraṃ upari kaṃsajālasañchannamañjūsāsadisaṃ tiyojanaṃ ubbedhena, tassa upari maggo hoti, te taṃ padesamāgamma gantumasamatthā ahesuṃ. Buddhānañhi nisinnokāsassa uparibhāgena yāva bhavaggā koci gantumasamattho, tasmā attano gamane asampajjamāne 『『kiṃ nu kho kāraṇa』』nti āvajjesuṃ. Tesaṃ kathaṃ sutvā cintesīti yasmā assaddhassa saddhākathā dukkathā hoti dussīlādīnaṃ sīlakathādayo viya, tasmā tesaṃ yakkhānaṃ santikā bhagavato pasaṃsaṃ sutvā eva aggimhi pakkhittaloṇasakkharā viya abbhantare uppannakopena paṭapaṭāyamānahadayo hutvā cintesi. Pabbatakūṭanti kelāsapabbatakūṭaṃ.
Ito paṭṭhāya āḷavakayuddhaṃ vitthāretabbanti so kira manosilātale vāmapādena ṭhatvā 『『passatha dāni tumhākaṃ vā satthā mahānubhāvo, ahaṃ vā』』ti dakkhiṇapādena saṭṭhiyojanamattaṃ kelāsakūṭapabbataṃ akkami, taṃ ayokūṭappahato viya niddhantaayapiṇḍo papaṭikāyo muñci. So tatra ṭhatvā 『『ahaṃ āḷavako』』ti ugghosesi, sakalajambudīpaṃ saddo phari. Tiyojanasahassavitthatahimavāpi sampakampi yakkhassānubhāvena. So vātamaṇḍalaṃ samuṭṭhāpesi 『『eteneva samaṇaṃ palāpessāmī』』ti. Te puratthimādibhedā vātā samuṭṭhahitvā aḍḍhayojanayojanadviyojanatiyojanappamāṇāni pabbatakūṭāni padāletvā vanagaccharukkhādīni ummūletvā āḷavinagaraṃ pakkhandā jiṇṇahatthisālādīni cuṇṇentā chadaniṭṭhakā ākāse bhamentā. Bhagavā 『『mā kassaci uparodho hotū』』ti adhiṭṭhāsi. Te vātā dasabalaṃ patvā cīvarakaṇṇamattampi cāletuṃ nāsakkhiṃsu. Tato mahāvassaṃ samuṭṭhāpesi 『『udakena ajjhottharitvā samaṇaṃ māressāmī』』ti. Tassānubhāvena uparūpari satapaṭalasahassapaṭalādibhedā valāhakā uṭṭhahitvā pavassiṃsu. Vuṭṭhidhārāvegena pathavī chiddā ahosi. Vanarukkhādīnaṃ upari mahogho āgantvā dasabalassa cīvare ussāvabindumattampi temetuṃ nāsakkhi. Tato pāsāṇavassaṃ samuṭṭhāpesi. Mahantāni mahantāni pabbatakūṭāni dhūmāyantāni pajjalantāni ākāsenāgantvā dasabalaṃ patvā dibbamālāguḷāni sampajjiṃsu. Tato paharaṇavassaṃ samuṭṭhāpesi. Ekatodhārā ubhatodhārā asisattikhurappādayo dhūmāyantā pajjalantā ākāsenāgantvā dasabalassa pādamūle dibbapupphāni ahesuṃ.
Tato aṅgāravassaṃ samuṭṭhāpesi. Kiṃsukavaṇṇā aṅgārā ākāsenāgantvā dasabalassa pādamūle dibbapupphāni hutvā vikiriṃsu. Tato kukkuḷavassaṃ samuṭṭhāpesi. Accuṇho kukkuḷo ākāsenāgantvā dasabalassa pādamūle candanacuṇṇaṃ hutvā nipati. Tato vālikavassaṃ samuṭṭhāpesi. Atisukhumā vālikā dhūmāyantā pajjalantā ākāsenāgantvā dasabalassa pādamūle dibbapupphāni hutvā nipatiṃsu. Tato kalalavassaṃ samuṭṭhāpesi. Taṃ dhūmāyantaṃ pajjalantaṃ ākāsenāgantvā dasabalassa pādamūle dibbagandhaṃ hutvā nipati. Tato andhakāraṃ samuṭṭhāpesi 『『bhiṃsetvā samaṇaṃ palāpessāmī』』ti. Caturaṅgasamannāgataṃ andhakārasadisaṃ hutvā dasabalaṃ patvā sūriyappabhāvihatamivandhakāraṃ antaradhāyi. Evaṃ yakkho imāhi navahi vātavassapāsāṇapaharaṇaṅgārakukkuḷavālikakalalandhakāravuṭṭhīhi bhagavantaṃ palāpetumasakkonto nānāvidhappaharaṇahatthaanekappakārarūpabhūtagaṇasamākulāya caturaṅginiyā senāya sayameva bhagavantaṃ abhigato. Te bhūtagaṇā anekappakāravikāre katvā 『『gaṇhatha hanathā』』ti bhagavato upari āgacchantā viya ca honti. Apica kho niddhantalohapiṇḍaṃ viya makkhikā bhagavantaṃ allīyitumasamatthā eva ahesuṃ.
Evaṃ sabbarattiṃ anekappakāravibhiṃsākāradassanenapi bhagavantaṃ cāletumasakkonto āḷavako cintesi – 『『yaṃnūnāhaṃ kenaci ajeyyaṃ dussāvudhaṃ muñceyya』』nti. Sace hi so duṭṭho ākāse taṃ dussāvudhaṃ muñceyya, dvādasa vassāni devo na vasseyya. Sace pathaviyaṃ muñceyya , sabbarukkhatiṇādīni sussitvā dvādasavassantaraṃ na puna ruheyyuṃ. Sace samudde muñceyya, tattakapāle udakabindu viya sabbaṃ susseyya. Sace sinerupabbate muñceyya, khaṇḍākhaṇḍaṃ hutvā vikireyya. So evaṃmahānubhāvaṃ dussāvudhaṃ uttarisāṭakaṃ muñcitvā aggahesi. Yebhuyyena dasasahassilokadhātudevatā vegena sannipatiṃsu 『『ajja bhagavā āḷavakaṃ damessati, tattha dhammaṃ sossāmā』』ti. Yuddhadassanakāmāpi devatā sannipatiṃsu. Evaṃ sakalampi ākāsaṃ devatāhi paripuṇṇaṃ ahosi. Athāḷavako bhagavato samīpe uparūpari vicaritvā vatthāvudhaṃ muñci . Taṃ asanicakkaṃ viya ākāse bheravasaddaṃ karontaṃ dhūmāyantaṃ pajjalantaṃ bhagavantaṃ patvā yakkhassa mānamaddanatthaṃ pādapuñchanacoḷaṃ hutvā pādamūle nipati. Āḷavako taṃ disvā chinnavisāṇo viya usabho, uddhaṭadāṭho viya sappo nittejo nimmado nipātitamānaddhajo ahosi. Evamidaṃ āḷavakayuddhaṃ vitthāretabbaṃ.
Aṭṭha pañhe pucchīti –
『『Kiṃ sūdha vittaṃ purisassa seṭṭhaṃ,
Kiṃ su suciṇṇaṃ sukhamāvahāti;
Kiṃ su have sādutaraṃ rasānaṃ,
Kathaṃ jīviṃ jīvitamāhu seṭṭha』』nti. (saṃ. ni. 1.246; su. ni. 183) –
Ādinā aṭṭha pañhe pucchi. Satthā vissajjesīti –
『『Saddhīdha vittaṃ purisassa seṭṭhaṃ,
Dhammo suciṇṇo sukhamāvahāti;
Saccaṃ have sādutaraṃ rasānaṃ,
Paññājīviṃ jīvitamāhu seṭṭha』』nti. (saṃ. ni. 1.246; su. ni. 184) –
Ādinā vissajjesi. Vikkandamānāyāti accantaṃ paridevamānāya.
Mahānāmasakkavatthu
- Pañcame satthā tato paraṃ paṭiññaṃ nādāsīti saṃvaccharato paraṃ sikkhāpadapaññattiyā paccayappavāraṇāsādiyanassa vāritattā 『『paṭiññaṃ nādāsī』』ti vuttaṃ. Tathā hi bhagavā tatiyavārepi mahānāmena sakkena 『『icchāmahaṃ, bhante, saṅghaṃ yāvajīvaṃ bhesajjena pavāretu』』nti (pāci. 304-305) vutte 『『sādhu sādhu, mahānāma, tena hi tvaṃ, mahānāma, saṅghaṃ yāvajīvaṃ bhesajjena pavārehī』』ti paṭiññaṃ adāsiyeva. Evaṃ paṭiññaṃ datvā pacchā chabbaggiyehi bhikkhūhi mahānāmassa sakkassa viheṭhitabhāvaṃ sutvā chabbaggiye bhikkhū vigarahitvā sikkhāpadaṃ paññapesi 『『agilānena bhikkhunā cātumāsappaccayapavāraṇā sāditabbā aññatra punappavāraṇāya aññatra niccappavāraṇāya. Tato ce uttari sādiyeyya, pācittiya』』nti. Tasmā paṭhamaṃ anujānitvāpi pacchā sikkhāpadabandhanena vāritattā 『『paṭiññaṃ nādāsī』』ti vuttaṃ.
Uggagahapatyādivatthu
253-256. Chaṭṭhasattamaaṭṭhamanavamāni suviññeyyāneva.
Nakulapitugahapativatthu
- Dasame susumāragirinagareti evaṃnāmake nagare. Tassa kira nagarassa vatthupariggahadivase avidūre udakarahade susumāro saddamakāsi, giraṃ nicchāresi. Atha nagare anantarāyena māpite tameva susumāragirakaraṇaṃ subhanimittaṃ katvā 『『susumāragirī』』tvevassa nāmaṃ akaṃsu. Keci pana 『『susumārasaṇṭhānattā susumāro nāma eko giri, so tassa nagarassa samīpe, tasmā taṃ susumāragiri etassa atthīti susumāragirīti vuccatī』』ti vadanti. Bhesakaḷāvaneti bhesakaḷānāmake vane. 『『Bhesakalāvane』』tipi pāṭho. Kathaṃ pana bhagavati nesaṃ puttasaññā patiṭṭhāsīti āha – 『『ayaṃ kirā』』tiādi. Daharasseva daharā ānītāti me daharasseva sato daharā ānītāti attho. Aticaritāti atikkamitvā caranto.
(Chaṭṭhaetadaggavaggavaṇṇanā niṭṭhitā.)
Upāsakapāḷisaṃvaṇṇanā niṭṭhitā.
- Etadaggavaggo
(14) 7. Sattamaetadaggavaggavaṇṇanā
Sujātāvatthu
- Upāsikāpāḷisaṃvaṇṇanāya paṭhamaṃ suviññeyyameva.
Visākhāvatthu
- Dutiye mahālatāpasādhanassāti mahālatāpiḷandhanassa. Tasmiñca piḷandhane catasso vajiranāḷiyo upayogaṃ agamaṃsu. Muttānaṃ ekādasa nāḷiyo, pavāḷassa dvāvīsati nāḷiyo, padumarāgamaṇīnaṃ tettiṃsa nāḷiyo. Iti etehi ca aññehi ca indanīlādīhi nīlapītalohitodātamañjiṭṭhasāmakabaravaṇṇavasena sattavaṇṇehi vararatanehi niṭṭhānaṃ agamāsi, taṃ sīse paṭimukkaṃ yāva pādapiṭṭhiyā bhassati, pañcannaṃ hatthīnaṃ balaṃ dhārayamānāva naṃ itthī dhāretuṃ sakkoti. Antoaggi bahi na nīharitabbotiādīnaṃ attho upari āvi bhavissati. Sesamettha suviññeyyameva.
Khujjuttarā-sāmāvatīvatthu
260-261. Tatiyacatutthesu pāyāsassāti bahalatarassa pāyāsassa. Taṃ pāyāsaṃ bhuñjantesūti taṃ bahalataraṃ garusiniddhaṃ pāyāsaṃ bhuñjantesu. Jīrāpetuṃ asakkontoti antarāmagge appāhāratāya mandagahaṇikattā jīrāpetuṃ asakkonto. Vāḷamigaṭṭhāneti vāḷamigehi adhiṭṭhitaṭṭhāne. Anuvijjantoti vicārento. Sālāti naḷakārasālā. Mudhā na karissatīti mūlyaṃ vinā na karissati. Ālimpesīti aggiṃ adāsi, aggiṃ jālesīti attho. Pekkhāti āgamehi. Upadhisampadāti sarīrasampatti. Vaṭarukkhaṃ patvāti nigrodharukkhaṃ patvā. Suvaṇṇakaṭaketi suvaṇṇavalaye. Abbhuṃ meti me avaḍḍhīti attho. Anto asodhetvāti paṇṇasālāya anto kassaci atthibhāvaṃ vā natthibhāvaṃ vā anupadhāretvā. Sesaṃ suviññeyyameva.
Uttarānandamātāvatthu
- Pañcame upanissayaṃ disvāti iminā yathā visesādhigamassa satipi paccuppannapaccayasamavāye avassaṃ upanissayasampadā icchitabbā, evaṃ diṭṭhadhammavedanīyabhāvena vipaccanakassa kammassapi paccuppannasamavāyo viya upanissayasampadāpi savisesā icchitabbāti dasseti. Tathā hi ukkaṃsagatasappurisūpanissayayonisomanasikāresu labbhamānesupi upanissayarahitassa visesādhigamo na sampajjatevāti. Kappiyaṃ katvāti yathā kappiyaṃ hoti, tathā katvā. Patte patiṭṭhapeyyāti āhāraṃ dānamukhe vissajjeyya. Tīhi cetanāhīti pubbabhāgamuñcaanumodanācetanāhi. Vuttañhetaṃ –
『『Pubbeva dānā sumano, dadaṃ cittaṃ pasādaye;
Datvā attamano hoti, esā puññassa sampadā』』ti. (a. ni. 6.37; pe. va. 305);
Tavamanaṃ sandhārehīti 『『ajja bhattaṃ cirāyita』』nti kodhato tava cittaṃ sandhārehi, mā kujjhīti attho. Olokitolokitaṭṭhānaṃ…pe… samparikiṇṇaṃ viya ahosīti tena kasitaṭṭhānaṃ sabbaṃ suvaṇṇabhāvāpattiyā mahākosātakipupphehi sañchannaṃ viya ahosi. Tādiseti tayā sadise. Na kopemīti na vināsemi, jātiyā na hīḷemi. Pūjaṃ karotīti sammāsambuddhassa pūjaṃ karoti. Antaravatthunti gehaṅgaṇaṃ. Bhoti sambodhane nipāto. Jeti avaññālapanaṃ. Sayaṃ ariyasāvikābhāvato satthuvasena 『『sapitikā dhītā』』ti vatvā satthu sammukhā dhammassavanena tassā visesādhigamaṃ paccāsīsantī 『『dasabale khamanteyeva khamissāmī』』ti āha. Kadariyanti thaddhamacchariṃ.
Suppavāsāvatthu
- Chaṭṭhe paṇītadāyikānanti paṇītarasavatthūnaṃ dāyikānaṃ. Āyuno ṭhitihetuṃ bhojanaṃ dentī āyuṃ deti nāma. Esa nayo vaṇṇaṃ detītiādīsu. Tenāha – 『『pañca ṭhānānī』』ti. Kammasarikkhakañcetaṃ phalanti dassento 『『āyuṃ kho pana datvā』』tiādimāha. Tattha datvāti dānahetu. Bhāginīti bhāgavatī laddhuṃ bhabbā.
Suppiyāvatthu
- Sattame ūrumaṃsaṃ chinditvā dāsiyā adāsīti āgataphalā viññātasāsanā ariyasāvikā attano sarīradukkhaṃ acintetvā tassa bhikkhuno rogavūpasamameva paccāsīsantī attano ūrumaṃsaṃ chinditvā dāsiyā adāsi. Satthāpi tassā tathāpavattaṃ ajjhāsayasampattiṃ disvā 『『mama sammukhībhāvūpagamanenevassā vaṇo ruhitvā sañchavi jāyati, phāsubhāvo hotī』』ti ca disvā 『『pakkosatha na』』nti āha. Sā cintesīti 『『sabbalokassa hitānukampako satthā na maṃ dukkhāpetuṃ pakkosati, atthettha kāraṇa』』nti cintesi. Attanā katakāraṇaṃ sabbaṃ kathesīti buddhānubhāvavibhāvanatthaṃ kathesi, na attano daḷhajjhāsayatāya vibhāvanatthaṃ. Gilānupaṭṭhākīnaṃ aggaṭṭhāne ṭhapesīti agaṇitattadukkhā gilānānaṃ bhikkhūnaṃ gelaññavūpasamane yuttappayuttāti gilānupaṭṭhākīnaṃ aggaṭṭhāne ṭhapesīti.
Kātiyānīvatthu
- Aṭṭhame aveccappasannānanti ratanattayaguṇe yāthāvato ñatvā pasannānaṃ, so panassa pasādo maggenāgatattā kenaci akampanīyo. Adhigatenāti maggādhigameneva adhigatena. 『『Avigatenā』』ti vā pāṭho, tassattho 『『kadāci avigacchantenā』』ti. So appadhaṃsiyo ca hoti, tasmā vuttaṃ – 『『adhigatena acalappasādenā』』ti. Tattha kāyasakkhiṃ katvāti pamukhaṃ katvā, vacanatthato pana nāmakāyena desanāya sampaṭicchanavasena sakkhibhūtaṃ katvāti attho. Ummaggaṃ khanitvāti gharasandhicchedanena antopavisanamaggaṃ khanitvā. Dullabhassavananti dullabhasaddhammassavanaṃ. Mahāpathavī pavisitabbā bhaveyyāti avīcippavesanaṃ vadati.
Nakulamātāvatthu
- Navame vissāsakathaneneva nakulamātā nakulapitā ca satthuvissāsikā nāma jātāti vuttaṃ – 『『vissāsikānanti vissāsakathaṃ kathentīnaṃ upāsikāna』』nti. Gahapatānīti gehasāminī. Vuttamevāti upāsakapāḷiyaṃ nakulapitukathāyaṃ vuttanayameva.
Kāḷīkuraragharikāvatthu
- Dasame anussavenevāti paccakkhato rūpadassanena satthu sammukhā dhammassavanena ca vinā kevalaṃ anussavaneneva parassa vacanaṃ anugatassavaneneva uppannena pasādena. Anussavikappasādanti anussavato āgatappasādaṃ.
(Sattamaetadaggavaggavaṇṇanā niṭṭhitā.)
Upāsikāpāḷisaṃvaṇṇanā samattā.
Niṭṭhitā ca manorathapūraṇiyā
Aṅguttaranikāya-aṭṭhakathāya
Etadaggavaggavaṇṇanāya anuttānatthadīpanā.
- Aṭṭhānapāḷi (paṭhamavagga)
(15) 1. Aṭṭhānapāḷi-paṭhamavaggavaṇṇanā
-
Aṭṭhānapāḷivaṇṇanāyaṃ avijjamānaṃ ṭhānaṃ aṭṭhānaṃ, natthi ṭhānanti vā aṭṭhānaṃ. Anavakāsoti etthāpi eseva nayo. Tadatthanigamanameva hi 『『netaṃ ṭhānaṃ vijjatī』』ti vacananti. Tenāha – 『『ubhayenapī』』tiādi. Yanti kāraṇatthe paccattavacanaṃ. Hetuattho cettha kāraṇatthoti āha – 『『yanti yena kāraṇenā』』ti. Ukkaṭṭhaniddesenettha diṭṭhisampatti veditabbāti vuttaṃ – 『『maggadiṭṭhiyā sampanno』』ti. Kuto panāyamattho labbhatīti? Liṅgato, liṅgaṃ cetassa niccato upagamanappaṭikkhepo. Catubhūmakesūti idaṃ catutthabhūmakasaṅkhārānaṃ ariyasāvakassa visayabhāvūpagamanato vuttaṃ, na pana te ārabbha niccato upagamanasabbhāvato. Vakkhati hi 『『tadabhāve catutthabhūmakasaṅkhārā panā』』tiādinā. Abhisaṅkhatasaṅkhāraabhisaṅkharaṇakasaṅkhārānaṃ sappadesattā nippadesasaṅkhāraggahaṇatthaṃ 『『saṅkhatasaṅkhāresū』』ti vuttaṃ, lokuttarasaṅkhārānaṃ pana nivattane kāraṇaṃ sayameva vakkhati. Etaṃ kāraṇaṃ natthīti tathā upagamane setughāto natthi. Tejussadattāti saṃkilesavidhamanatejassa adhikabhāvato. Tathā hi te gambhīrabhāvena duddasā akusalānaṃ ārammaṇaṃ na hontīti. Idaṃ pana pakaraṇavasena vuttaṃ. Appahīnavipallāsānañhi santānesu kusaladhammānampi te ārammaṇaṃ na honti.
-
Asukhe sukhanti vipallāso ca idha sukhato upagamanassa ṭhānanti dassento 『『ekanta…pe… attadiṭṭhivasenā』』ti padhānadiṭṭhimāha. Gūthanti gūthaṭṭhānaṃ, diṭṭhiyā nibbānassa avisayabhāvo heṭṭhā vutto evāti kasiṇādipaṇṇattisaṅgahatthanti vuttaṃ.
270.Paricchedoti paricchindanaṃ paricchijja tassa gahaṇaṃ. Svāyaṃ yesu niccādito upagamanaṃ sambhavati, tesaṃ vasenayeva kātabboti dassento 『『sabbavāresu vā』』tiādimāha. Sabbavāresūti 『『niccato upagaccheyyā』』tiādinā āgatesu sabbesu suttapadesu. Puthujjano hīti hi-saddo hetuattho. Yasmā yaṃ yaṃ saṅkhāraṃ puthujjano niccādivasena gaṇhāti, taṃ taṃ ariyasāvako aniccādivasena gaṇhanto yāthāvato jānanto taṃ gāhaṃ taṃ diṭṭhiṃ vissajjeti, tasmā yattha gāho, tattha vissajjanāti catubhūmakasaṅkhārā idha saṅkhāraggahaṇena na gayhantīti attho.
- Puttasambandhena mātupitusamaññā dattakittimādivasenapi puttavohāro loke dissati, so ca kho pariyāyenāti nippariyāyena siddhaṃ taṃ dassetuṃ – 『『janikāva mātā, janakova pitā』』ti vuttaṃ. Tathā ānantariyakammassa adhippetattā 『『manussabhūtova khīṇāsavo arahāti adhippeto』』ti vuttaṃ. 『『Aṭṭhānameta』』ntiādinā 『『mātuādīnaṃyeva jīvitā voropane ariyasāvakassa abhabbabhāvadassanato tadaññaṃ ariyasāvako jīvitā voropetīti idaṃ atthato āpannamevā』』ti maññamāno vadati – 『『kiṃ pana ariyasāvako aññaṃ jīvitā voropeyyā』』ti? 『『Aṭṭhānametaṃ anavakāso, yaṃ diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjatī』』ti vacanato 『『etampi aṭṭhāna』』nti vuttaṃ. Tenevāha – 『『sace hī』』tiādi. Evaṃ sante kasmā 『『mātara』』ntiādinā visesetvā vuttanti āha – 『『puthujjanabhāvassa panā』』tiādi. Tattha baladīpanatthanti saddhādibalasamannāgamadīpanatthaṃ. Ariyamaggenāgatasaddhādhibalavasena hi ariyasāvako tādisaṃ sāvajjaṃ na karoti.
275.Pañcahi kāraṇehīti idamettha nipphādakāni tesaṃ pubbabhāgiyāni ca kāraṇāni kāraṇabhāvasāmaññena ekajjhaṃ gahetvā vuttaṃ, na pana sabbesaṃ samānayogakkhamattā. Ākārehīti kāraṇehi. Anussāvanenāti anurūpaṃ sāvanena. Bhedassa anurūpaṃ yathā bhedo hoti, evaṃ bhinditabbānaṃ bhikkhūnaṃ attano vacanassa sāvanena viññāpanena. Tenāha – 『『nanu tumhe』』tiādi. Kaṇṇamūle vacībhedaṃ katvāti etena pākaṭaṃ katvā bhedakaravatthudīpanaṃ vohāro, tattha attano nicchitamatthaṃ rahassavasena viññāpanaṃ anussāvananti dasseti.
Kammameva uddeso vā pamāṇanti tehi saṅghabhedasiddhito vuttaṃ, itare pana tesaṃ sambhārabhūtā. Tenāha – 『『vohārā』』tiādi. Tatthāti voharaṇe. Cutianantaraṃ phalaṃ anantaraṃ nāma, tasmiṃ anantare niyuttāni, tannibbattanena anantarakaraṇasīlāni, anantarappayojanāni cāti ānantariyāni, tāni eva kammānīti ānantariyakammāni.
Kammatoti 『『evaṃ ānantariyakammaṃ hoti, evaṃ ānantariyakammasadisa』』nti evaṃ kammavibhāgato. Dvāratoti kāyadvārato. Kappaṭṭhitiyatoti 『『idaṃ kappaṭṭhitiyavipākaṃ, idaṃ na kappaṭṭhitiyavipāka』』nti evaṃ kappaṭṭhitiyavibhāgato. Pākasādhāraṇādīhīti 『『idamettha vipaccati, idaṃ na vipaccatī』』ti vipaccanavibhāgato, gahaṭṭhapabbajitānaṃ sādhāraṇāsādhāraṇato, ādi-saddena vedanādivibhāgato ca.
Kammato tāva vinicchayo vuccatīti sambandho. Yasmā manussattabhāve ṭhitasseva kusaladhammānaṃ tikkhavisadabhāvāpatti, yathā tiṇṇaṃ bodhisattānaṃ bodhittayanibbattiyaṃ, evaṃ manussabhāve ṭhitasseva edisānaṃ akusaladhammānampi tikkhavisadabhāvāpattīti āha – 『『manussabhūtassevā』』ti. Pākatikamanussānampi ca kusaladhammānaṃ visesappatti vimānavatthuaṭṭhakathāyaṃ vuttanayeneva veditabbā. Yathāvutto ca attho samānajātiyassa vikopane garutaro, na tathā vijātiyassāti vuttaṃ – 『『manussabhūtaṃ mātaraṃ vā pitaraṃ vā』』ti. Liṅgaparivatte ca so eva ekakammanibbatto bhavaṅgappabandho jīvitindriyapabandho ca, na aññoti āha – 『『api parivattaliṅga』』nti. Arahattaṃ pattepi eseva nayo. Tassa vipākantiādi kammassa ānantariyabhāvasamatthanaṃ. Catukkoṭiyañcettha sambhavati. Tattha paṭhamā koṭi dassitā, itarāsu visaṅketabhāvaṃ dassetuṃ – 『『yo panā』』tiādi vuttaṃ. Yadipi tattha visaṅketo, kammaṃ pana garutaraṃ ānantariyasadisaṃ bhāyitabbanti āha – 『『bhāriyaṃ…pe… tiṭṭhatī』』ti. Ayaṃ pañhoti ñāpanicchānibbattā kathā.
Abhisandhināti adhippāyena. Ānantariyaṃ phusatīti maraṇādhippāyeneva ānantariyavatthuno vikopitattā vuttaṃ. Ānantariyaṃ na phusatīti ānantariyavatthuabhāvato ānantariyaṃ na hoti. Sabbattha hi purimaṃ abhisandhicittaṃ appamāṇaṃ, vadhakacittaṃ pana tadārammaṇaṃ jīvitindriyañca ānantariyabhāve pamāṇanti daṭṭhabbaṃ. Saṅgāmacatukkaṃ sampattavasena yojetabbaṃ. Yo hi parasenāya aññañca yodhaṃ pitarañca kammaṃ karonte disvā yodhassa usuṃ khipati 『『etaṃ vijjhitvā mama pitaraṃ vijjhissatī』』ti, yathādhippāyaṃ gate pitughātako hoti. 『『Yodhe viddhe mama pitā palāyissatī』』ti khipati, usuṃ ayathādhippāyaṃ gantvā pitaraṃ māreti, vohāravasena pitughātakoti vuccati, ānantariyaṃ pana natthīti. Coracatukkaṃ pana yo 『『coraṃ māressāmī』』ti coravesena gacchantaṃ pitaraṃ māreti, ānantariyaṃ phusatītiādinā yojetabbaṃ. Tenevāti teneva payogena. Arahantaghātako hotiyevāti arahato māritattā vuttaṃ, puthujjanasseva taṃ dinnaṃ hotīti etthāyamadhippāyo – yathā vadhakacetanā paccuppannārammaṇāpi pabandhavicchedanavasena jīvitindriyaṃ ārammaṇaṃ katvā pavattati, na evaṃ cāgacetanā. Sā hi cajitabbavatthuṃ ārammaṇaṃ katvā cajanamattameva hoti, aññasantakabhāvakaraṇañca tassa cajanaṃ, tasmā yassa taṃ santakaṃ kataṃ, tasseva dinnaṃ hotīti.
Lohitaṃsamosaratīti abhighātena pakuppamānaṃ sañcitaṃ hoti. Mahantataranti garutaraṃ. Sarīrappaṭijaggane viyāti satthurūpakāyappaṭijaggane viya.
Asannipatiteti idaṃ sāmaggiyadīpanaṃ. Bhedo ca hotīti saṅghassa bhedo ca hoti. Vaṭṭatīti saññāyāti 『『īdisaṃ karaṇaṃ saṅghabhedāya na hotī』』ti saññāya. Tathā navato ūnaparisāyāti navato ūnaparisāya karontassa tathāti yojetabbaṃ. Tathāti ca iminā 『『na ānantariyakamma』』nti imaṃ ākaḍḍhati, na pana 『『bhedova hotī』』ti idaṃ. Heṭṭhimantena hi navannameva vasena saṅghabhedo. Dhammavādino anavajjāti yathādhammaṃ anavaṭṭhānato. Saṅghabhedassa pubbabhāgo saṅgharāji.
Kāyadvārameva pūrenti kāyakammabhāveneva lakkhitabbato. Saṇṭhahantehi kappe…pe… muccatīti idaṃ kappaṭṭhakathāya (kathā. 654 ādayo) na sameti. Tattha hi aṭṭhakathāya (kathā. aṭṭha. 654-657) vuttaṃ – 『『āpāyikoti idaṃ suttaṃ yaṃ so ekaṃ kappaṃ asītibhāge katvā tato ekabhāgamattaṃ kālaṃ tiṭṭheyya, taṃ āyukappaṃ sandhāya vutta』』nti. Kappavināseyevāti ca āyukappavināse evāti atthe sati natthi virodho. Ettha ca saṇṭhahanteti idampi 『『sveva vinassissatī』』ti viya abhūtaparikappavasena vuttaṃ. Ekadivasameva niraye paccati, tato paraṃ kappābhāve āyukappassapi abhāvatoti avirodhato atthayojanā daṭṭhabbā. Sesānīti saṅghabhedato aññāni ānantariyakammāni.
Yadi tāni ahosikammasaṅkhaṃ gacchanti, evaṃ sati kathaṃ nesaṃ ānantariyatā cutianantaraṃ vipākadānābhāvato. Atha sati phaladāne cutianantaro eva etesaṃ phalakālo, na aññoti phalakālaniyamena niyatatā icchitā, na phaladānaniyamena. Evampi niyataphalakālānaṃ aññesampi upapajjavedanīyānaṃ diṭṭhadhammavedanīyānañca niyatatā āpajjeyya, tasmā vipākadhammadhammānaṃ paccayantaravikalatādīhi avipaccamānānampi attano sabhāvena vipākadhammatā viya balavatā ānantariyena vipāke dinne avipaccamānānampi ānantariyānaṃ phaladāne niyatasabhāvā ānantariyasabhāvā ca pavattīti attano sabhāvena phaladānaniyameneva niyatā ānantariyatā ca veditabbā. Avassañca ānantariyasabhāvā tato eva niyatasabhāvā ca tesaṃ pavattīti sampaṭicchitabbametaṃ, aññassa balavato ānantariyassa abhāve sati cutianantaraṃ ekantena phaladānato.
Nanu evaṃ aññesampi upapajjavedanīyānaṃ aññasmiṃ vipākadāyake asati cutianantarameva ekantena phaladānato niyatasabhāvā ānantariyasabhāvā ca pavatti āpajjatīti? Nāpajjati asamānajātikena cetopaṇidhivasena upaghātakena ca nivattetabbavipākattā anantare ekantaphaladāyakattābhāvā, na pana ānantariyānaṃ paṭhamajjhānādīnaṃ dutiyajjhānādīni viya asamānajātikaṃ phalanivattakaṃ atthi sabbānantariyānaṃ avīciphalattā, na ca heṭṭhūpapattiṃ icchato sīlavato cetopaṇidhi viya uparūpapattijanakakammaphalaṃ ānantariyaphalaṃ nivattetuṃ samattho cetopaṇidhi atthi anicchantasseva avīcipātanato, na ca ānantariyopaghātakaṃ kiñci kammaṃ atthi, tasmā tesaṃyeva anantare ekantavipākajanakasabhāvā pavattīti. Anekāni ca ānantariyāni katāni ekantena vipāke niyatasabhāvattā uparatāvipaccanasabhāvāsaṅkattā nicchitāni sabhāvato niyatāneva. Tesu pana samānasabhāvesu ekena vipāke dinne itarāni attanā kattabbakiccassa teneva katattā na dutiyaṃ tatiyampi ca paṭisandhiṃ karonti, na samatthatāvighātattāti natthi tesaṃ ānantariyakatānivatti, garugarutarabhāvo pana tesaṃ labbhatevāti saṅghabhedassa siyā garutarabhāvoti 『『yena…pe… vipaccatī』』ti āha. Ekassa pana aññāni upatthambhakāni hontīti daṭṭhabbāni. Paṭisandhivasena vipaccatīti vacanena itaresaṃ pavattivipākadāyitā anuññātā viya dissati. No vā tathā sīlavatīti yathā pitā sīlavā, tathā sīlavatī no vā hotīti yojanā. Sace mātā sīlavatī, mātughāto paṭisandhivasena vipaccatīti yojanā.
Pakatattoti anukkhitto. Samānasaṃvāsakoti apārājiko. Samānasīmāyanti ekasīmāyaṃ.
276.Satthu kiccaṃ kātuṃ asamatthoti yaṃ satthārā kātabbakiccaṃ anusāsanādi, naṃ kātuṃ asamatthoti bhagavantaṃ paccakkhāya. Aññaṃ titthakaranti aññaṃ satthāraṃ. Vuttañhetaṃ –
『『Titthaṃ jānitabbaṃ, titthakaro jānitabbo, titthiyā jānitabbā, titthiyasāvakā jānitabbā. Tattha titthaṃ nāma dvāsaṭṭhi diṭṭhiyo. Ettha hi satthā taranti uplavanti ummujjanimujjaṃ karonti, tasmā titthanti vuccanti. Tādisānaṃ diṭṭhīnaṃ uppādetā titthakaro nāma pūraṇakassapādiko. Tassa laddhiṃ gahetvā pabbajitā titthiyā nāma. Te hi titthe jātāti titthiyā. Yathāvuttaṃ vā diṭṭhigatasaṅkhātaṃ titthaṃ etesaṃ atthīti titthikā , titthikā eva titthiyā. Tesaṃ paccayadāyakā titthiyasāvakāti veditabbā』』ti (ma. ni. aṭṭha. 1.140).
- Abhijātiādīsu pakampanadevatūpasaṅkamanādinā jātacakkavāḷena samānayogakkhamaṃ dasasahassaparimāṇaṃ cakkavāḷaṃ jātikhettaṃ. Saraseneva āṇāpavattanaṭṭhānaṃ āṇākhettaṃ. Visayabhūtaṃ ṭhānaṃ visayakhettaṃ. Dasasahassī lokadhātūti imāya lokadhātuyā saddhiṃ imaṃ lokadhātuṃ parivāretvā ṭhitā dasasahassī lokadhātu. Tattakānaṃyeva jātikhettabhāvo dhammatāvasena veditabbo. 『『Pariggahavasenā』』ti keci, 『『sabbesaṃyeva buddhānaṃ tattakaṃyeva jātikhettaṃ tannivāsīnaṃyeva devatānaṃ dhammābhisamayo』』ti ca vadanti. Mātukucchi okkamanakālādīnaṃ channaṃ eva gahaṇaṃ nidassanamattaṃ mahābhinīhārādikālepi tassa pakampanassa labbhanato. Āṇākhettaṃ nāma yaṃ ekajjhaṃ saṃvaṭṭati vivaṭṭati ca, āṇā pavattati āṇāya tannivāsidevatānaṃ sirasā sampaṭicchanena, tañca kho kevalaṃ buddhānaṃ ānubhāveneva, na adhippāyavasena. Adhippāyavasena pana 『『yāvatā vā pana ākaṅkheyyā』』ti (a. ni. 3.81) vacanato tato parampi āṇā vatteyyeva.
Na uppajjantīti pana atthīti 『『na me ācariyo atthi, sadiso me na vijjatī』』tiādiṃ (ma. ni. 1.285; mahāva. 11; kathā. 405) imissā lokadhātuyā ṭhatvā vadantena bhagavatā 『『kiṃ panāvuso, sāriputta, atthetarahi aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyanti, evaṃ puṭṭho ahaṃ, bhante, 『no』ti vadeyya』』nti (dī. ni. 3.161) vatvā tassa kāraṇaṃ dassetuṃ – 『『aṭṭhānametaṃ anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyu』』nti imaṃ suttaṃ (a. ni. 1.277; vibha. 809; ma. ni. 3.129; mi. pa. 5.1.1) āharantena dhammasenāpatinā ca buddhakhettabhūtaṃ imaṃ lokadhātuṃ ṭhapetvā aññattha anuppatti vuttā hotīti adhippāyo.
Ekatoti saha, ekasmiṃ kāleti attho, so pana kālo kathaṃ paricchinnoti carimabhave paṭisandhiggahaṇato paṭṭhāya yāva dhātuparinibbānāti dassento, 『『tatthā』』tiādimāha. Anacchariyattāti dvīsupi uppajjamānesu acchariyattābhāvatoti attho. Dvīsupi uppajjamānesu anacchariyatā, kimaṅgaṃ pana bahūsūti dassento, 『『yadi cā』』tiādimāha. Buddhā nāma majjhe bhinnasuvaṇṇaṃ viya ekasadisāti tesaṃ desanāpi ekarasā ekadhāti āha – 『『desanāya ca visesābhāvato』』ti . Etenapi anacchariyattameva sādheti. Vivādabhāvatoti etena vivādābhāvatthaṃ dve buddhā ekato na uppajjantīti dasseti. Etaṃ kāraṇanti etaṃ anacchariyatādikāraṇaṃ. Tatthāti milindapañhe.
Ekaṃ eva buddhaṃ dhāretīti ekabuddhadhāraṇī. Etena evaṃsabhāvā ete buddhaguṇā, yena dutiyabuddhaguṇe dhāretuṃ asamatthā ayaṃ lokadhātūti dasseti. Paccayavisesanipphannānañhi guṇadhammānaṃ bhāriyo viseso mahāpathaviyāpi dussahoti sakkā viññātuṃ. Tathā hi abhisambodhisamaye upagatassa lokanāthassa guṇabhāraṃ bodhirukkhassa tīsupi disāsu mahāpathavī sandhāretuṃ nāsakkhi. Tasmā 『『na dhāreyyā』』ti vatvā tameva adhāraṇaṃ pariyāyantarehi pakāsento 『『caleyyā』』tiādimāha. Tattha caleyyāti paripphandeyya. Kampeyyāti pavedheyya . Nameyyāti ekapassena nameyya. Onameyyāti osīdeyya. Vinameyyāti vividhaṃ ito cito ca nameyya. Vikireyyāti vātena thusamuṭṭhi viya vippakireyya. Vidhameyyāti vinasseyya. Viddhaṃseyyāti sabbaso viddhastā bhaveyya. Tathābhūtā ca na katthaci tiṭṭheyyāti āha – 『『na ṭhānamupagaccheyyā』』ti.
Idāni tattha nidassanaṃ dassento, 『『yathā, mahārājā』』tiādimāha. Tattha eke puriseti ekasmiṃ purise. Samupādikāti samaṃ uddhaṃ pajjati pavattatīti samupādikā, udakassa upari samaṃ gāminīti attho. 『『Samuppādikā』』tipi paṭhanti, ayamevattho. Vaṇṇenāti saṇṭhānena. Pamāṇenāti ārohena. Kisathūlenāti kisathūlabhāvena, pariṇāhenāti attho. Dvinnampīti dvepi, dvinnampi vā sarīrabhāraṃ.
Chādentanti rocentaṃ ruciṃ uppādentaṃ. Tandikatoti tena bhojanena tandibhūto. Anonamitadaṇḍajātoti yāvadatthaṃ bhojanena onamituṃ asakkuṇeyyatāya anonamanadaṇḍo viya jāto. Sakiṃ bhutto vameyyāti ekampi ālopaṃ ajjhoharitvā vameyyāti attho.
Atidhammabhārena pathavī calatīti dhammena nāma pathavī tiṭṭheyya. Sā kiṃ teneva calati vinassatīti adhippāyena pucchati. Puna thero 『『ratanaṃ nāma loke kuṭumbaṃ sandhārentaṃ abhimatañca lokena attano garusabhāvatāya sakaṭabhaṅgassa kāraṇaṃ atibhārabhūtaṃ diṭṭhaṃ. Evaṃ dhammo ca hitasukhavisesehi taṃsamaṅgīnaṃ dhārento abhimato ca viññūnaṃ gambhīrappameyyabhāvena garusabhāvattā atibhārabhūto pathavīcalanassa kāraṇaṃ hotī』』ti dassento, 『『idha, mahārāja, dve sakaṭā』』tiādimāha . Eteneva tathāgatassa mātukucchiokkamanādikāle pathavīkampanakāraṇaṃ saṃvaṇṇitanti daṭṭhabbaṃ. Ekassāti ekasmā, ekassa vā sakaṭassa ratanaṃ, tasmā sakaṭā gahetvāti attho.
Osāritanti uccāritaṃ, vuttanti attho. Aggoti sabbasattehi aggo. Jeṭṭhoti vuddhataro. Seṭṭhoti pasatthataro. Visiṭṭhehi sīlādīhi guṇehi samannāgatattā visiṭṭho. Uggatatamoti uttamo. Pavaroti tasseva vevacanaṃ. Natthi etassa samoti asamo. Asamā pubbabuddhā, tehi samoti asamasamo. Natthi etassa paṭisamo paṭipuggaloti appaṭisamo. Natthi etassa paṭibhāgoti appaṭibhāgo. Natthi etassa paṭipuggaloti appaṭipuggalo.
Sabhāvapakatikāti sabhāvabhūtā akittimā pakati. Kāraṇamahantattāti kāraṇānaṃ mahantatāya, mahantehi buddhakaradhammehi pāramisaṅkhātehi kāraṇehi buddhaguṇānaṃ nibbattitoti vuttaṃ hoti. Pathavīādīni mahantāni vatthūni, mahantā cakkavāḷādayo attano attano visaye ekekāva, evaṃ sammāsambuddhopi mahanto attano visaye eko eva. Ko ca tassa visayo? Buddhabhūmi, yāvatakaṃ vā ñeyyaṃ. 『『Ākāso viya anantavisayo bhagavā eko eva hotī』』ti vadanto paracakkavāḷesupi dutiyassa buddhassa abhāvaṃ dasseti.
Imināva padenāti 『『ekissā lokadhātuyā』』ti iminā eva padena. Dasa cakkavāḷasahassāni gahitānīti jātikhettāpekkhāya gahitāni. Ekacakkavāḷenevāti iminā eva ekacakkavāḷena, na yena kenaci. Yathā 『『imasmiṃyeva cakkavāḷe uppajjantī』』ti vutte imasmimpi cakkavāḷe jambudīpe eva, tatthāpi majjhimadese evāti paricchindituṃ vaṭṭati, evaṃ 『『ekissā lokadhātuyā』』ti jātikhette adhippetepi imināva cakkavāḷena paricchindituṃ vaṭṭati.
Paṭhamavaggavaṇṇanā niṭṭhitā.
- Ekadhammapāḷi
(16) 1. Ekadhammapāḷi-paṭhamavaggavaṇṇanā
- Ekadhammapāḷivaṇṇanāyaṃ idha dhamma-saddo sabhāvattho 『『kusalā dhammā』』tiādīsu viyāti āha – 『『ekasabhāvo』』ti. Ekantenāti ekaṃsena, avassanti attho. Vaṭṭeti saṃsāravaṭṭe. Nibbindanatthāyāti anabhiramanatthāya. Virajjanatthāyāti arajjanatthāya. Virajjanāyāti palujjanāya. Tenevāha – 『『vigamāyā』』ti. Rāgādīnaṃ nirodhāyāti maggañāṇena rāgādīnaṃ nirodhanatthāya. Maggañāṇena nirodhanaṃ nāma accantaṃ appavattikaraṇanti āha – 『『appavattikaraṇatthāyā』』ti. Yathā khādanīyassa mukhe katvā khādanaṃ nāma yāvadeva ajjhoharaṇatthaṃ, evaṃ rāgādīnaṃ nirodhanaṃ vaṭṭanirodhanatthamevāti vuttaṃ – 『『vaṭṭasseva vā nirujjhanatthāyā』』ti. Yasmā kilesesu khīṇesu itaraṃ vaṭṭadvayampi khīṇameva hoti, tasmā mūlameva gaṇhanto 『『upasamāyāti kilesavūpasamanatthāyā』』ti āha. Saṅkhatadhammānaṃ abhijānanaṃ nāma tattha lakkhaṇattayāropanamukhenevāti āha – 『『aniccādi…pe… abhijānanatthāyā』』ti. Sambujjhitabbāni nāma cattāri ariyasaccāni tabbinimuttassa ñeyyassa abhāvato. 『『Catunnaṃ saccānaṃ bujjhanatthāyā』』ti vatvā tayidaṃ bujjhanaṃ yassa ñāṇassa vasena ijjhati, tassa ñāṇassa vasena dassetuṃ – 『『bodhi vuccatī』』tiādi vuttaṃ. Appaccayanibbānassāti amatadhātuyā.
Ussāhajananatthanti kammaṭṭhāne abhiruciuppādanāya. Visakaṇṭakoti guḷassa vāṇijasamaññā. 『『Kismiñci dese desabhāsā』』ti keci. Ucchuraso samapākapakko cuṇṇādīhi missetvā piṇḍīkato guḷo, apiṇḍīkato phāṇitaṃ. Pākavisesena khaṇḍakhaṇḍasedito khaṇḍo, malābhāvaṃ āpanno sakkarā.
Saratīti sati. Anu anu saratīti anussati, anu anurūpā satītipi anussati. Duvidhaṃ hotīti payojanavasena duvidhaṃ hoti. Cittasampahaṃsanatthanti pasādanīyavatthusmiṃ pasāduppādanena bhāvanācittassa paritosanatthaṃ. Vipassanatthanti vipassanāsukhatthaṃ. Upacārasamādhinā hi citte samāhite vipassanāsukhena ijjhati. Cittuppādoti bhāvanāvasena pavatto cittuppādo . Upahaññati patihaññati paṭikūlattā ārammaṇassa. Tato eva ukkaṇṭhati, kammaṭṭhānaṃ riñcati, nirassādo hoti bhāvanassādassa alabbhanato. Pasīdati buddhaguṇānaṃ pasādanīyattā. Tathā ca kaṅkhādicetokhilābhāvena vinīvaraṇo hoti. Dametvāti nīvaraṇanirākaraṇena nibbisevanaṃ katvā. Evaṃ kammaṭṭhānantarānuyuñjanena cittaparidamanassa upamaṃ dassento, 『『katha』』ntiādimāha.
Ko ayaṃ…pe… anussarīti ko ayaṃ mama abbhantare ṭhatvā anussari. Pariggaṇhantoti bāhirakaparikappitassa anussarakassa sabbaso abhāvadassanametaṃ. Tenāha – 『『na añño kocī』』ti. Disvāti pariyesananayena vuttappakāraṃ cittameva anussarīti disvā sabbampetanti etaṃ hadayavatthuādippabhedaṃ sabbampi. Idañca rūpaṃ purimañca arūpanti idaṃ ruppanasabhāvattā rūpaṃ, purimaṃ ataṃsabhāvattā arūpanti saṅkhepato rūpārūpaṃ vavatthapetvā. Pañcakkhandhe vavatthapetvāti yojanā. Sambhāvikāti samuṭṭhāpikā. Tassāti samudayasaccassa. Nirodhoti nirodhanimittaṃ. Appanāvāroti yathāraddhāya desanāya nigamanavāro.
297.Eseva nayoti iminā yvāyaṃ 『『taṃ paneta』』ntiādinā atthanayo buddhānussatiyaṃ vibhāvitoti atidisati, svāyaṃ atideso payojanavasena navasupi anussatīsu sādhāraṇavasena vuttopi ānāpānassatiādīsu tīsu vipassanatthāneva hontīti iminā apavādena nivattitoti tāsaṃ ekappayojanatāva daṭṭhabbā. Dhamme anussati dhammānussatīti samāsapadavibhāgadassanampi vacanatthadassanapakkhikamevāti āha – 『『ayaṃ panettha vacanattho』』ti. Dhammaṃ ārabbhāti hi dhammassa anussatiyā visayabhāvadassanametaṃ. Esa nayo sesesupi. Sīlaṃ ārabbhāti attano pārisuddhisīlaṃ ārabbha. Cāgaṃ ārabbhāti attano cāgaguṇaṃ ārabbha. Devatā ārabbhāti ettha devatāguṇasadisatāya attano saddhāsīlasutacāgapaññāsu devatāsamaññā. Bhavati hi taṃsadisepi tabbohāro yathā 『『tāni osadhāni, esa brahmadatto』』ti ca. Tenāha – 『『devatā sakkhiṭṭhāne ṭhapetvā』』tiādi. Tattha devatā sakkhiṭṭhāne ṭhapetvāti 『『yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpā saddhā saṃvijjati. Yathārūpena sīlena, yathārūpena sutena, yathārūpena cāgena, yathārūpāya paññāya samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpā paññā saṃvijjatī』』ti evaṃ devatā sakkhiṭṭhāne ṭhapetvā. Assāsapassāsanimittaṃ nāma tattha laddhabbappaṭibhāganimittaṃ. Gatāti ārammaṇakaraṇavasena upagatā pavattā.
Upasammati ettha dukkhanti upasamo, nibbānaṃ. Accantameva ettha upasammati vaṭṭattayanti accantūpasamo, nibbānameva. Khiṇoti khepeti kileseti khayo, ariyamaggo. Te eva upasametīti upasamo, ariyamaggo eva. Khayo ca so upasamo cāti khayūpasamo. Tatracāyaṃ upasamo dhammo evāti dhammānussatiyā upasamānussati ekasaṅgahoti? Saccaṃ ekasaṅgaho dhammabhāvasāmaññe adhippete, saṅkhatadhammato pana asaṅkhatadhammo sātisayo uḷāratamapaṇītatamabhāvatoti dīpetuṃ visuṃ nīharitvā vuttaṃ. Imameva hi visesaṃ sandhāya bhagavā – 『『dhammānussatī』』ti vatvāpi upasamānussatiṃ avoca anussarantassa savisesaṃ santapaṇītabhāvena upaṭṭhānato. Evañca katvā idha khayūpasamaggahaṇampi samatthitanti daṭṭhabbaṃ. Yatheva hi samānepi lokuttaradhammabhāve 『『yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī』』tiādivacanato (itivu. 90) maggaphaladhammehi nibbānadhammo sātisayo, evaṃ phaladhammato maggadhammo kilesappahānena acchariyadhammabhāvato, tasmā accantūpasamena saddhiṃ khayūpasamopi gahitoti daṭṭhabbaṃ. Vipassanatthāneva hontīti kasmā vuttanti? 『『Ekantanibbidāyātiādivacanato』』ti keci, taṃ akāraṇaṃ buddhānussatiādīsupi tathā desanāya āgatattā. Yathā pana buddhānussatiādīni kammaṭṭhānāni vipassanatthāni honti, nimittasampahaṃsanatthānipi honti, na evametāni, etāni pana vipassanatthānevāti tathā vuttaṃ.
Paṭhamavaggavaṇṇanā niṭṭhitā.
- Ekadhammapāḷi
(16) 2. Ekadhammapāḷi-dutiyavaggavaṇṇanā
-
Micchā passati tāya, sayaṃ vā micchā passati, micchādassanameva vā tanti micchādiṭṭhi, yaṃ kiñci viparītadassanaṃ. Tenāha – 『『dvāsaṭṭhividhāyā』』tiādi . Micchādiṭṭhi etassāti micchādiṭṭhiko. Tassa micchādiṭṭhikassa.
-
Sammā passati tāya, sayaṃ vā sammā passati, sammādassanamattameva vā tanti sammādiṭṭhi. Pañcavidhāyāti kammassakatājhānavipassanāmaggaphalavasena pañcavidhāya. Tattha jhānacittuppādapariyāpannaṃ ñāṇaṃ jhānasammādiṭṭhi, vipassanāñāṇaṃ vipassanāsammādiṭṭhi.
-
Pañcasu khandhesu 『『nicca』』ntiādinā pavatto anupāyamanasikāro.
-
『『Anicca』』ntiādinā pavatto upāyamanasikāro. Yāva niyāmokkamanāti yāva micchattaniyāmokkamanā. Micchattaniyāmokkamananayo pana sāmaññaphalasuttavaṇṇanāyaṃ taṭṭīkāya ca vuttanayeneva veditabbo.
304.Ayaṃ tividhā saggāvaraṇā ceva hotīti kammapathappattiyā mahāsāvajjabhāvato vuttaṃ. Saggāvaraṇāya hontiyā maggavibandhakabhāve vattabbameva natthīti vuttaṃ – 『『maggāvaraṇā cā』』ti. 『『Sassato loko』』tiādikā dasavatthukā antaggāhikā micchādiṭṭhi. Maggāvaraṇāva hoti viparītadassanabhāvato, na saggāvaraṇā akammapathapattitoti adhippāyo. Idaṃ pana vidhānaṃ paṭikkhipitvāti viparītadassanañca na maggāvaraṇañcāti viruddhametaṃ uddhammabhāvato. Tathā hi sati appahīnāya eva sakkāyadiṭṭhiyā maggādhigamena bhavitabbanti adhippāyena yathāvuttavidhānaṃ paṭikkhipitvā. 『『Na saggāvaraṇā』』ti saggūpapattiyā avibandhakattaṃ vadantehi diṭṭhiyā saggāvahatāpi nāma anuññātā hotīti taṃ vādaṃ paṭikkhipantena 『『diṭṭhi nāma saggaṃ upanetuṃ samatthā nāma natthī』』ti vuttaṃ. Kasmā? Ekantagarutarasāvajjabhāvato. Tenāha – 『『ekantaṃ nirayasmiṃyeva nimujjāpetī』』tiādi.
305.Vaṭṭaṃviddhaṃsetīti maggasammādiṭṭhi kilesavaṭṭaṃ kammavaṭṭañca viddhaṃseti. Vipākavaṭṭaṃ kā nu viddhaṃseti nāma. Evaṃ pana attano kāraṇena viddhastabhavaṃ phalasammādiṭṭhi paṭibāhatīti vuttaṃ avasaradānato. Iccetaṃ kusalanti arahattaṃ pāpetuṃ sace sakkoti, evametaṃ vipassanāya paṭisandhianākaḍḍhanaṃ kusalaṃ anavajjaṃ. Satta bhave detīti sotāpattimaggassa paccayabhūtā vipassanāsammādiṭṭhi tassa puggalassa satta bhave deti. Evamayanti pañcavidhampi sammādiṭṭhiṃ sandhāya vuttaṃ. Tenāha – 『『lokiyalokuttarā sammādiṭṭhi kathitā』』ti. Imasmiṃ panattheti 『『nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmī』』tiādinā vutte gatimaggasaṅkhāte atthe. 『『Sugatiṃ saggaṃ lokaṃ upapajjantī』』ti vuttattā 『『lokikā bhavanipphādikāva veditabbā』』ti vuttaṃ.
306.Yathādiṭṭhīti atthabyāpanicchāyaṃ yathā-saddo, tena uttarapadatthappadhāno samāsoti āha – 『『yā yā diṭṭhī』』ti. Tassā tassā anurūpanti taṃtaṃdiṭṭhianurūpanti attho. Samattanti anavasesaṃ. Tenāha – 『『paripuṇṇa』』nti. Samādinnanti ādimajjhapariyosānesu samaṃ ekasadisaṃ katvā ādinnaṃ gahitaṃ anissaṭṭhaṃ. Tadetanti yadetaṃ 『『yañceva kāyakamma』』ntiādinā vuttaṃ, tadetaṃ kāyakammaṃ. Yathādiṭṭhiyaṃ ṭhitakāyakammanti yā pana diṭṭhi 『『natthi tatonidānaṃ pāpa』』ntiādinā pavattā, tassaṃ diṭṭhiyaṃ ṭhitakassa ṭhitamattassa anissaṭṭhassa taṃdiṭṭhikassa kāyakammaṃ. Diṭṭhisahajātaṃ kāyakammanti tassa yathādiṭṭhikassa paresaṃ hatthamuddādinā viññāpanakāle tāya diṭṭhiyā sahajātaṃ kāyakammaṃ. Na cettha vacīkammāsaṅkā uppādetabbā pāṇaghātādīnaṃyeva adhippetattā. Diṭṭhānulomikaṃ kāyakammanti yathā paresaṃ pākaṭaṃ hoti, evaṃ diṭṭhiyā anulomikaṃ katvā pavattitaṃ kāyakammaṃ. Tenāha – 『『samādinnaṃ gahitaṃ parāmaṭṭha』』nti. Tatthātiādi suviññeyyameva. Eseva nayoti iminā yathāvuttāya diṭṭhiyā ṭhitavacīkammaṃ, diṭṭhisahajātaṃ vacīkammaṃ, diṭṭhānulomikaṃ vacīkammanti tividhaṃ hotīti evamādi atidisati. Micchādiṭṭhikassāti kammapathappattāya micchādiṭṭhiyā micchādiṭṭhikassa. 『『Yāya kāyaci micchādiṭṭhiyā micchādiṭṭhikassa sato』』ti apare.
Diṭṭhisahajātāti yathāvuttāya diṭṭhiyā sahajātā cetanā. Esa nayo sesapadesupi. Patthanāti 『『idaṃ nāma kareyya』』nti taṇhāpatthanā. Cetanāpatthanānaṃ vasenāti yathāvuttadiṭṭhigatanissitacetasikanikāmanānaṃ vasena. Cittaṭṭhapanāti cittassa paṇidahanā. Phassādayoti cetanādiṭṭhitaṇhādivinimuttā phassādidhammā. Yasmā diṭṭhi pāpikā, tasmā tassa puggalassa sabbe te dhammā aniṭṭhāya…pe… saṃvattantīti yojanā. Purimassevāti tittakapadasseva . Tittakaṃ kaṭukanti ca ubhayaṃ idha aniṭṭhapariyāyaṃ daṭṭhabbaṃ 『『pacchā te kaṭukaṃ bhavissatī』』tiādīsu viya.
Amboyanti ambo ayaṃ. Tameva pūjanti tameva pubbe laddhaparisiñcanadānādipūjaṃ. Nivesareti pavisiṃsu. Asātasannivāsenāti amadhuranimbamūlasaṃsaggena.
Taṃ pana paṭikkhipitvā…pe… vuttanti sabbāpi micchādiṭṭhi ekantasāvajjattā aniṭṭhāya dukkhāya saṃvattatīti adhippāyena vuttaṃ. Anantarasutteti dasamasutte. Yojetvā veditabbānīti navamasutte viya yojetvā veditabbāni. Cittaṭṭhapanāva patthanāti ettha paṇidhi cāti vattabbaṃ.
Dutiyavaggavaṇṇanā niṭṭhitā.
- Ekadhammapāḷi
(16) 3. Ekadhammapāḷi-tatiyavaggavaṇṇanā
- Tatiyassa paṭhame ayāthāvadiṭṭhikoti aniccādibhāvesu dhammesu niccātiādinā uppannadiṭṭhiko. Tenāha – 『『tāyeva micchādiṭṭhiyā viparītadassano』』ti saddhammāti ettha santo pasattho sundaro dhammo, yo manussadhammotipi vuccati. Tato hi micchādiṭṭhiko paraṃ vuṭṭhāpeyya, na ariyadhammato. Tenāha – 『『dasakusalakammapathadhammato』』ti. Evarūpāti iminā pāthikaputtādike saṅgaṇhāti.
309.Sabbaññubodhisattoti sabbaññubhāgī bodhisatto. Ādi-saddena pūritapāramikā paccekabodhisattā ekaccasāvakabodhisattā ca saṅgayhanti.
310.Paramāti mahāsāvajjabhāvena paramā, ukkaṃsagatāti attho. Tesanti ānantariyakammānaṃ. Paricchedoti vipākavasena pariyosānaṃ. Vaṭṭassa mūlaṃ, tato taṃsamaṅgīpuggalo vaṭṭassa khāṇūti vuccati. Tenāha – 『『tāyā』』tiādi. Tañce gāhaṃ na vissajjeti, tassa punapi tabbhāvāvahattā vuttaṃ – 『『bhavato vuṭṭhānaṃ natthī』』ti, na pana sabbaso vuṭṭhānassa abhāvato. Yādise hi paccaye paṭicca ayaṃ taṃ dassanaṃ okkanto puna kadāci tappaṭipakkhe paccaye paṭicca tato sīsukkhipanamassa na hotīti na vattabbaṃ. Akusalañhi nāmetaṃ abalaṃ dubbalaṃ, na kusalaṃ viya mahābalaṃ. Aññathā sammattaniyāmo viya micchattaniyāmopi accantiko siyā, na ca micchattaniyāmo accantiko. Teneva papañcasūdaniyaṃ (ma. ni. aṭṭha. 2.100) –
『『Kiṃ panesa ekasmiṃyeva attabhāve niyato hoti, udāhu aññasmimpīti? Ekasmiṃyeva niyato, āsevanavasena bhavantarepi taṃ diṭṭhiṃ roceti evā』』ti –
Vuttaṃ. Tatoyeva ca sumaṅgalavilāsiniyampi (dī. ni. aṭṭha. 1.170-172) vuttaṃ –
『『Ye vā pana tesaṃ laddhiṃ gahetvā rattiṭṭhāne divāṭṭhāne nisinnā sajjhāyanti vīmaṃsanti, tesaṃ 『karoto na karīyati pāpaṃ, natthi hetu, natthi paccayo, mato ucchijjatī』ti tasmiṃ ārammaṇe micchāsati santiṭṭhati, cittaṃ ekaggaṃ hoti, javanāni javanti. Paṭhamajavane satekicchā honti, tathā dutiyādīsu. Sattame buddhānampi atekicchā anivattino ariṭṭhakaṇṭakasadisā, tattha koci ekaṃ dassanaṃ okkamati, koci dve, koci tīṇipi, ekasmiṃ okkantepi dvīsu tīsu okkantesupi niyatamicchādiṭṭhikova hoti. Patto saggamaggāvaraṇañceva mokkhamaggāvaraṇañca, abhabbo tassattabhāvassa anantaraṃ saggampi gantuṃ, pageva mokkhaṃ, vaṭṭakhāṇu nāmesa satto pathavigopako, yebhuyyena evarūpassa bhavato vuṭṭhānaṃ natthī』』ti.
Piṭṭhicakkavāḷeti jhāyamānacakkavāḷassa parato ekasmiṃ okāse. Yaṃ jhāyamānānaṃ ajjhāyamānānañca cakkavāḷānamantaraṃ, yattha lokantarikanirayasamaññā, tādise ekasmiṃ okāse. Paccatiyevāti cakkavāḷe jhāyamāne ajjhāyamānepi attano kammabalena paccatiyeva.
- Catutthe 『『mā khalī』』ti vacanaṃ upādāya evaṃladdhanāmoti taṃ kira sakaddamāya bhūmiyā telaghaṭaṃ gahetvā gacchantaṃ, 『『tāta, mā khalī』』ti sāmiko āha. So pamādena khalitvā patitvā sāmikassa bhayena palāyituṃ āraddho. Sāmiko upadhāvitvā sāṭakakaṇṇe aggahesi. So sāṭakaṃ chaḍḍetvā acelako hutvā palāto paṇṇena vā tiṇena vā paṭicchādetumpi ajānanto jātarūpeneva ekaṃ gāmaṃ pāvisi. Manussā taṃ disvā 『『ayaṃ samaṇo arahā appiccho, natthi iminā sadiso』』ti pūvabhattādīni gahetvā upasaṅkamitvā 『『mayhaṃ sāṭakaṃ anivatthabhāvena idaṃ uppanna』』nti tato paṭṭhāya sāṭakaṃ labhitvāpi na nivāsesi, tadeva ca pabbajjaṃ aggahesi. Tassa santike aññepi aññepīti pañcasatā manussā pabbajiṃsu. Taṃ sandhāyetaṃ vuttaṃ – 『『mā khalīti vacanaṃ upādāya evaṃladdhanāmo titthakaro』』ti.
Samāgataṭṭhāneti dvinnaṃ nadīnaṃ udakappavāhassa sannipātaṭṭhāne. Dvinnaṃ udakānanti dvinnaṃ udakappavāhānaṃ. Yathāvuttaṭṭhāne macchaggahaṇatthaṃ khipitabbato khippaṃ, kuminaṃ, tadeva idha khippanti vuttaṃ. Tenāha – 『『kumina』』nti. Ucchūhīti udakaucchūhi. Tucchapuriso ariyadhammābhāvato. Jhānamattampi hi tassa nattheva, kuto ariyamaggo. Manussakhippaṃ maññeti manussā patitvā byasanappattiatthaṃ oṭṭitaṃ kuminaṃ viya. Tenāha – 『『mahājanassā』』tiādi.
- Pañcamādīsu bāhirakasāsananti avisesena vuttaṃ – tassa sabbassapi aniyyānikattā satthupaṭiññassapi asabbaññubhāvato. Tenāha – 『『tattha hī』』tiādi. Gaṇoti sāvakagaṇo. Tathābhāvāyāti ācariyena vuttākāratāya samaṅgibhāvatthaṃ. Jaṅghasatanti bahū aneke satte. Samakameva akusalaṃ pāpuṇātīti tesaṃ sabbesaṃ ekajjhaṃ samādapanepi tesaṃ akusalena samakameva akusalaṃ pāpuṇāti ekajjhaṃ bahūnaṃ samādapanepi tathā ussahanassa balavabhāvato. Visuṃ visuṃ samādapane vattabbameva natthi. Yathā hi dhammacariyāyaṃ samakamevāti vattabbā kalyāṇamittatā, evaṃ adhammacariyāyaṃ akalyāṇamittatāti.
313.Suṭṭhu akkhāteti ekantato niyyānikabhāvena akkhāte. Satthā ca sabbaññū hotīti asabbaññuno niyyānikabhāvena kathetuṃ asakkuṇeyyattā. Dhammo ca svākkhāto sammāsambuddhappaveditattā. Gaṇo ca suppaṭipanno satthārā suvinītattā. Samādapako hītiādi suppaṭipattiyā nidassanaṃ daṭṭhabbaṃ.
314.Pamāṇaṃ jānitabbanti 『『ayaṃ ettakena yāpeti, imassa ettakaṃ dātuṃ yutta』』nti evaṃ pamāṇaṃ jānitabbaṃ. Atireke…pe… nibbānasampatti vā natthi durakkhātattā dhammassa. Tassāti paṭiggāhakassa. Appicchapaṭipadā nāma natthi durakkhāte dhammavinayeti adhippāyo.
315.Dāyakassavaso nāma uḷāruḷāratābhedo ajjhāsayo. Deyyadhammassa pana thokabahutāva deyyadhammassa vaso nāma. Attano thāmoti yāpanappamāṇaṃ. Yadi hītiādi 『『katha』』ntiādinā saṅkhepato vuttassa atthassa vivaraṇaṃ. Anuppannassāti anuppanno assa puggalassa. Cakkhubhūto hotīti mahājanassa cakkhu viya hoti. Sāsanaṃ ciraṭṭhititaṃ karotīti anuppannalābhuppādanena mahājanassa pasāduppādanena ca ciraṭṭhitikaṃ karoti.
Kuṭumbariyavihāreti kuṭumbariyagāmasannissitavihāre. Bhuñjanatthāyāti tasmiṃyeva gehe nisīditvā bhuñjanatthāya. Gahetvā gamanatthāyāti gehato bahi gahetvā gamanatthāya. Dhurabhattānīti niccabhattāni. Cūḷupaṭṭhākanti veyyāvaccakaraṃ. Vīmaṃsitvāti yathā uddissa kataṃ na hoti, evaṃ vīmaṃsitvā . Mahājano appiccho bhavituṃ maññatīti mahājano sayaṃ appiccho bhavituṃ maññati diṭṭhānugatiṃ āpajjanena. Mahājanassāti bahujanassa. Avattharitvāti vitthārikaṃ katvā.
316.Pañcātapatappanaṃ catūsu passesu aggisantāpassa upari sūriyasantāpassa ca tappanaṃ, tañca kho gimhakāle. Chinnappapātapabbatasikharato patanaṃ maruppapātapatanaṃ. Pubbaṇhādīsu ādiccābhimukhāvaṭṭanaṃ ādiccānuparivattanaṃ.
317.Ayampīti svākkhāte dhammavinaye kusītopi. Sāmaññanti tapacaraṇaṃ. Dupparāmaṭṭhanti micchācaritaṃ saṃkiliṭṭhaṃ. Nirayāyupakaḍḍhatīti nirayadukkhāya naṃ kaḍḍhati.
318.Vuttappakāreti pañcātapatappanādike vuttappakāre.
319.Evanti vuttappakārāya cittappasādavhayasuppaṭipattiyā. Tena samaṇadhammakaraṇasukhañca saṅgaṇhāti.
320.Navakanipāteti imasmiṃyeva aṅguttaranikāye vakkhamānaṃ navakanipātaṃ sandhāyāha. Nava puggalāti sattakkhattuparamakolaṃkolādayo nava puggalā. Sabbatthāti imasmiṃ sutte vuttāvasiṭṭhesu sabbesu suttesu.
Tatiyavaggavaṇṇanā niṭṭhitā.
- Ekadhammapāḷi
(16) 4. Ekadhammapāḷi-catutthavaggavaṇṇanā
-
Catutthassa paṭhame saññāṇabhūtāti upalakkhaṇabhūtā. Pañcadasayojanāvaṭṭakkhandhāti pañcadasayojanakkhandhaparikkhepā. Yathā cāti ca-saddena kadambarukkhādīnaṃ kappaṭṭhāyibhāvaṃ viya yojanasatubbedhādibhāvaṃ samuccinoti, na pana jambuyā jambudīpassa viya tehi aparagoyānādīnaṃ saññāṇabhāvaṃ. Rāmaṇeyyakanti ramaṇīyabhāvaṃ. Sesapadesūti vanarāmaṇeyyakādipadesu. Uggataṃ kūlaṃ ussitabhāvo etassāti ukkūlaṃ, vigataṃ apagataṃ kūlaṃ etassāti vikūlanti āha – 『『unnataṭṭhānaṃ ninnaṭṭhāna』』nti ca. Nandiyāvaṭṭamacchapiṭṭhenevāti kujjakakulisakamacchasaṅghātapiṭṭheneva.
-
Dutiyādīsu cattāro apāyā aññatra manussehīti adhippetā, na devā aññatra manussehīti hīnāya jātiyā adhippetattā. Upādāyupādāyāpi majjhimadeso labbhati, yattha gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ aññesampi kammavādikiriyavādiviññujātikānaṃ, yo patirūpadesoti vuccati. Tenāha – 『『sakalopi hī』』tiādi.
324.Eḷāti doso. Tenāha – 『『niddosamukhāti attho』』ti.
- Tathāgatassa guṇe jānitvā cakkhunāpi dassanaṃ dassanameva, ajānitvā pana dassanaṃ tiracchānagatānampi hotiyevāti āha – 『『ye tathāgatassa guṇe jānitvā』』tiādi.
327.Pakāsetvā kathitanti saccāni pakāsetvā kathitaṃ.
- Sutānaṃ dhammānaṃ asammoso dhāraṇanti āha – 『『dhārentīti na pammussantī』』ti.
329.Atthānatthaṃ upaparikkhantīti 『『ayaṃ imissā pāḷiyā attho, ayaṃ na attho』』ti atthānatthaṃ upaparikkhanti. Anatthaparihārena hi atthaggahaṇaṃ yathā adhammaparivajjanena dhammappaṭipatti.
330.Anulomapaṭipadanti nibbānassa anulomikaṃ paṭipadaṃ.
331.Saṃvegajanakesukāraṇesūti saṃvegajanakesu jātiādīsu kāraṇesu. Saṃvejanīyesu ṭhānesu sahottappañāṇaṃ saṃvego.
332.Upāyenāti yena upāyena vaṭṭūpacchedo, tena upāyena. Padhānavīriyaṃ karontīti sammappadhānasaṅkhātaṃ vīriyaṃ karonti uppādenti.
- Vavassajīyanti vissajjīyanti ettha saṅkhārāti vavassaggo, asaṅkhatā dhātūti āha – 『『vavassaggo vuccati nibbāna』』nti.
334.Uttamannānanti uttamānaṃ pañcannaṃ bhojanānaṃ. Uttamarasānanti uttamānaṃ rasānaṃ. Uñchācārenāti uñchācariyāya kassaci apariggahabhūtassa kiñci ayācitvā gahaṇaṃ uñchācāro. Ettha cātiādinā annādīnaṃ aggabhāvo nāma manāpaparamo icchitakkhaṇalābho, na tesaṃ lābhitāmattanti dasseti. Paṭilabhantīti denti paṇītabhāvena. Bhattassa ekapātīti ekapātipūraṃ bhattaṃ. Idaṃ kiṃ nāmāti 『『idaṃ annaggarasaggaṃ nāma hoti, na hotī』』ti pucchati. Uñchena kapālābhatenāti missakabhattena. Yāpenteti yāpanasīsena yāpanahetuṃ bhattaṃ vadati. Upādāya aggarasaṃ nāmāti taṃ taṃ upādāyupādāya annaggarasaggaṃ daṭṭhabbanti dasseti. Cakkavattiāhārato hi cātumahārājikānaṃ āhāro aggoti evaṃ yāva paranimmitavasavattidevā netabbaṃ.
335.Attharaso nāma cattāri sāmaññaphalāni 『『ariyamaggānaṃ phalabhūto raso』』ti katvā. Dhammaraso nāma cattāro maggā 『『sāmaññaphalassa hetubhūto raso』』ti katvā vimuttiraso nāma amataṃ nibbānaṃ 『『sabbasaṅkhārasamatho』』ti katvā.
Catutthavaggavaṇṇanā niṭṭhitā.
Jambudīpapeyyālo niṭṭhito.
- Pasādakaradhammavaggavaṇṇanā
366.Addhamidanti sandhivasena pāḷiyaṃ rassaṃ katvā vuttaṃ, ma-kāro padasandhikaroti āha – 『『addhā ida』』nti. Ekaṃso esāti ekaṃso hetu esa lābhānaṃ. Pāpakaṃ nāmāti appakampi pāpaṃ nāma byattaṃ ekaṃsena na karoti. Tathassāti tathā sammāpaṭipajjamānassa assa. Āraññikattaṃ…pe… tecīvarikattanti imesaṃ dhutadhammānaṃ gahaṇeneva itaresampi taṃsabhāgānaṃ gahitabhāvo daṭṭhabbo. Thāvarappattabhāvoti sāsane thirabhāvappatti therabhāvo. Ākappassa sampattīti 『『añño me ākappo karaṇīyo』』ti evaṃ vuttassa ākappassa sampatti. Kolaputtīti kolaputtiyanti āha – 『『kulaputtabhāvo』』ti. Sampannarūpatāti upadhisampadā. Vacanakiriyāyāti vacanappayogassa madhurabhāvo mañjussaratā. Tenassa lābho uppajjatīti idaṃ na lābhuppādanūpāyadassanaparaṃ, atha kho evaṃ sammāpaṭipajjamānassa anicchantasseva lābho uppajjatīti lābhassa abyabhicārahetudassanaparaṃ daṭṭhabbaṃ. Yathāha –
『『Ākaṅkheyya ce, bhikkhave, bhikkhu lābhī assaṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānanti, sīlesvevassa paripūrakārī』』ti (ma. ni. 1.65).
Pasādakaradhammavaggavaṇṇanā niṭṭhitā.
- Aparaaccharāsaṅghātavaggavaṇṇanā
382.Idampisuttanti ettha pi-saddo heṭṭhā vuttacūḷaccharāsaṅghātasuttaṃ sampiṇḍeti. Cūḷaccharāsaṅghātasutte appanaṃ appattāya mettāya tāvamahanto vipāko dassito, kimaṅgaṃ pana imissā appanāppattāya mettāyāti dassetuṃ – 『『appanāppattāya hī』』tiādimāha. Vipākakathāyeva natthīti vipāke kathāyeva natthi, ayameva vā pāṭho. Gaṇanānupubbatāti gaṇanānupubbatāya. Paṭhamaṃ uppannantipi paṭhamaṃ, paṭhamaṃ samāpajjatīti idaṃ pana na ekantalakkhaṇaṃ. Ciṇṇavasībhāvo hi aṭṭhasamāpattilābhī ādito paṭṭhāya matthakaṃ pāpentopi samāpajjituṃ sakkoti, matthakato paṭṭhāya ādiṃ pāpentopi, antarantarā okkantopi samāpajjituṃ sakkoti eva. Pubbuppattiyaṭṭhena pana paṭhamaṃ nāma hoti. Vibhaṅgeti jhānavibhaṅge. Vipassanaṃ kayiramānaṃ lakkhaṇūpanijjhānakiccaṃ maggena sijjhati taggatasammohaviddhaṃsanato . Apica vipassanāya lakkhaṇūpanijjhānaṃ maggena uppannena sijjhati itarathā parivattanato, tasmā maggo lakkhaṇūpanijjhānaṃ, na aniccādilakkhaṇānaṃ ārammaṇakaraṇato. Yathā phalaṃ nibbānassa asaṅkhatalakkhaṇaṃ ārammaṇakaraṇavasena upanijjhāyati, evaṃ maggopi. Evampissa lakkhaṇūpanijjhānataṃ veditabbaṃ. Vattabbameva natthi arittajjhānatāya. Sesaṃ visesaṃ, arittajjhānā evāti attho.
386-387.Hitapharaṇanti sattesu hitānurūpaṃ jhānassa pharitvā pavattanaṃ. Cetopaṭipakkhato vimuccati etāyāti cetovimutti, appanāppattā mettā. Tenāha – 『『idhā』』tiādi. Eseva nayoti iminā karuṇādīnampi appanāppattataṃ atidisati. Vaṭṭaṃ honti kammavaṭṭabhāvato. Vaṭṭapādā hontīti vipākavaṭṭassa kāraṇaṃ honti.
390.Ajjhattaparikammavasenāti attano kesādīsu parikammakaraṇavasena. Aṭṭhārasavidheti aṭṭhārasappabhede. Kāyeti rūpakāye. Rūpakāyo hi idha aṅgapaccaṅgānaṃ kesādīnañca dhammānaṃ samūhaṭṭhena hatthikāyarathakāyādayo viya kāyoti adhippeto. Samūhavisayatāya cassa kāyasaddassa samudāyūpādanatāya ca asubhākārassa 『『kāye』』ti ekavacanaṃ. Tathā ārammaṇādivibhāgena anekabhedabhinnampi cittaṃ cittabhāvasāmaññena ekajjhaṃ gahetvā 『『citte』』ti ekavacanaṃ kataṃ. Kāyānupassīti imassa atthaṃ dassetuṃ – 『『tameva kāyaṃ paññāya anupassanto』』ti āha. Tameva kāyanti ca avadhāraṇena vedanādianupassanaṃ nivatteti. Tena ca puna kāyaggahaṇassa payojanaṃ sūcitanti daṭṭhabbaṃ. 『『Kāye』』ti hi vatvāpi puna 『『kāyānupassī』』ti dutiyaṃ kāyaggahaṇaṃ asammissato vavatthānaghanavinibbhogādidassanatthaṃ kataṃ. Tena vedanādayopi ettha sitā, ettha paṭibaddhāti kāyavedanādianupassanappasaṅgepi āpanne na kāye vedanānupassī cittānupassī dhammānupassī vā. Atha kho kāyānupassīyevāti kāyasaṅkhātavatthusmiṃ kāyānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti. Tathā na kāye aṅgapaccaṅgavinimuttaekadhammānupassī, nāpi kesalomādivinimuttaitthipurisānupassī. Yopi cettha kesalomādiko bhūtupādāyasamūhasaṅkhāto kāyo, katthapi na bhūtupādāyavinimuttaekadhammānupassī, atha kho rathasambhārānupassako viya aṅgapaccaṅgasamūhānupassī , nāgarāvayavānupassako viya kesalomādisamūhānupassī, kadalikkhandhapattavaṭṭivinibbhujjako rittamuṭṭhiviniveṭhako viya ca bhūtupādāyasamūhānupassīyevāti nānappakārato samūhavaseneva kāyasaṅkhātassa vatthuno dassanena ghanavinibbhogo dassito hoti. Na hettha yathāvuttasamūhavinimutto kāyo vā itthī vā puriso vā añño vā koci dhammo dissati, yathāvuttadhammasamūhamatteyeva pana tathā tathā sattā micchābhinivesaṃ karonti.
Aṭṭhārasavidhenāti aṭṭhārasavidhā. Satipaṭṭhānabhāvakassāti satipaṭṭhānabhāvaṃ bhāventassa. Tīsu bhavesu kilese ātapetīti ātāpo, vīriyassetaṃ nāmaṃ. Yadipi hi kilesānaṃ pahānaṃ ātāpananti, taṃ sammādiṭṭhiādīnampi attheva. Ātapasaddo viya pana ātāpasaddopi vīriyeva niruḷho. Atha vā paṭipakkhappahāne sampayuttadhammānaṃ abbhussahanavasena pavattamānassa vīriyassa sātisayaṃ tadātāpananti vīriyameva tathā vuccati, na aññadhammā, tasmā ātāpoti vīriyassa nāmaṃ, so assa atthīti ātāpī. Ayañca īkāro pasaṃsāya atisayassa vā dīpakoti ātāpiggahaṇena sammappadhānasamaṅgitaṃ dasseti. Tenevāha – 『『ātāpīti…pe… vīriyena vīriyavā』』ti. Sampajānoti sampajaññasaṅkhātena ñāṇena samannāgato. Tenāha – 『『aṭṭhārasavidhena…pe… sammā pajānanto』』ti. Ayaṃ panettha vacanattho – sammā samantato sāmañca pajānanto sampajāno, asammissato vavatthāne aññadhammānupassitābhāvena sammā aviparītaṃ sabbākārappajānena samantato uparūparivisesāvahabhāvena pavattiyā sammā pajānantoti attho.
Kāyo ca idha lujjanappalujjanaṭṭhena lokoti adhippetoti āha – 『『tasmiṃyeva kāyasaṅkhāte loke』』ti. Pañcakāmaguṇikataṇhanti rūpādīsu pañcasu kāmaguṇesu pavattamānaṃ taṇhaṃ . Yasmā panettha abhijjhāgahaṇena kāmacchando, domanassaggahaṇena byāpādo saṅgahaṃ gacchati, tasmā nīvaraṇapariyāpannabalavadhammadvayadassanena nīvaraṇappahānaṃ vuttaṃ hotīti veditabbaṃ. Visesena cettha abhijjhāvinayena kāyasampattimūlakassa anurodhassa, domanassavinayena kāyavipattimūlakassa virodhassa, abhijjhāvinayena ca kāye abhiratiyā, domanassavinayena kāyabhāvanāya anabhiratiyā, abhijjhāvinayena kāye abhūtānaṃ subhasukhabhāvādīnaṃ pakkhepassa, domanassavinayena kāye bhūtānaṃ asubhāsukhabhāvādīnaṃ apanayanassa ca pahānaṃ vuttaṃ. Tena yogāvacarassa yogānubhāvo yogasamatthatā ca dīpitā hoti. Yogānubhāvo hi esa, yadidaṃ anurodhavirodhavippamutto aratiratisaho abhūtapakkhepabhūtāpanayanavirahito ca hoti. Anurodhavirodhavippamutto cesa aratiratisaho abhūtaṃ apakkhipanto bhūtañca anapanento yogasamattho hotīti. Suddharūpasammasanameva kathitanti kevalaṃ kāyānupassanābhāvato vuttaṃ.
Sukhādibhedāsu vedanāsūti sukhadukkhaadukkhamasukhasāmisanirāmisabhedāsu vedanāsu. Tattha sukhayatīti sukhā, sampayuttadhamme kāyañca laddhassāde karotīti attho. Suṭṭhu vā khādati, khanati vā kāyikaṃ cetasikañca ābādhanti sukhā, sukaraṃ okāsadānaṃ etissāti vā sukhā. Dukkhayatīti dukkhā, sampayuttadhamme kāyañca pīḷeti vibādhatīti attho. Duṭṭhu vā khādati, khanati vā kāyikaṃ cetasikañca sātanti dukkhā, dukkaraṃ okāsadānaṃ etissāti vā dukkhā. Dukkhasukhappaṭikkhepena adukkhamasukhāti upekkhā vuttā. Vediyati ārammaṇarasaṃ anubhavatīti vedanā. Vediyamānoti anubhavamāno. Sukhaṃ vedanaṃ vediyāmīti pajānātīti kāyikaṃ vā cetasikaṃ vā sukhaṃ vedanaṃ vediyamāno 『『ahaṃ sukhaṃ vedanaṃ vediyāmī』』ti pajānātīti attho. Tattha kāmaṃ uttānaseyyakāpi dārakā thaññapivanādikāle sukhaṃ vedanaṃ vediyamānā 『『sukhaṃ vedanaṃ vediyāmā』』ti pajānanti, na panetaṃ evarūpaṃ pajānanaṃ sandhāya vuttaṃ. Evarūpañhi jānanaṃ sattupaladdhiṃ na jahati, attasaññaṃ na ugghāṭeti, kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hoti. Imassa pana bhikkhuno jānanaṃ sattupaladdhiṃ jahati, attasaññaṃ ugghāṭeti, kammaṭṭhānañceva satipaṭṭhānabhāvanā ca hoti. Idañhi 『『ko vediyati, tassa vedanā, kiṃ kāraṇā vedanā』』ti evaṃ sampajānantassa vediyanaṃ sandhāya vuttaṃ.
Tattha ko vediyatīti? Na koci satto vā puggalo vā vediyati. Kassa vedanāti? Na kassaci sattassa vā puggalassa vā vedanā. Kiṃ kāraṇā vedanāti? Vatthuārammaṇā ca panassa vedanāti. Tasmā esa evaṃ pajānāti 『『taṃ taṃ sukhādīnaṃ vatthubhūtaṃ rūpādiṃ ārammaṇaṃ katvā vedanāva vediyati, taṃ pana vedanāpavattiṃ upādāya 『ahaṃ vediyāmī』ti vohāramattaṃ hotī』』ti. Evaṃ 『『sukhādīnaṃ vatthubhūtaṃ rūpādiṃ ārammaṇaṃ katvā vedanāva vediyatī』』ti sallakkhento esa 『『sukhaṃ vedanaṃ vediyāmī』』ti pajānātīti veditabbo.
Atha vā sukhaṃ vedanaṃ vediyāmīti pajānātīti sukhavedanākkhaṇe dukkhāya vedanāya abhāvato sukhaṃ vedanaṃ vediyamāno 『『sukhaṃ vedanaṃyeva vediyāmī』』ti pajānāti. Tena yā pubbe bhūtapubbā dukkhā vedanā, tassā idāni abhāvato imissā ca sukhāya vedanāya ito paraṃ paṭhamaṃ abhāvato 『『vedanā nāma aniccā addhuvā vipariṇāmadhammā』』ti itiha tattha sampajāno hoti. Dukkhaṃ vedanaṃ vediyāmīti pajānātītiādīsupi eseva nayo.
Sāmisaṃ vā sukhantiādīsu yasmā kilesehi āmasitabbato āmisā nāma pañca kāmaguṇā. Ārammaṇakaraṇavasena saha āmisehīti sāmisā, tasmā sāmisā sukhā nāma pañcakāmaguṇāmisanissitā chasu dvāresu uppannā chagehassitā somanassavedanā. Sāmisā dukkhā nāma chagehassitā domanassavedanā. Sā ca chasu dvāresu 『『iṭṭhārammaṇaṃ nānubhavissāmi nānubhavāmī』』ti vitakkayato uppannā kāmaguṇanissitā domanassavedanā veditabbā. Nirāmisā sukhā nāma chanekkhammassitā somanassavedanā. Sā ca chasu dvāresu iṭṭhārammaṇe āpāthagate aniccādivasena vipassanaṃ paṭṭhapetvā ussukkāpetuṃ sakkontassa 『『ussakkitā me vipassanā』』ti somanassajātassa uppannā somanassavedanā daṭṭhabbā.
Nirāmisā dukkhā nāma chanekkhammassitā domanassavedanā. Sā pana chasu dvāresu iṭṭhārammaṇe āpāthagate anuttaravimokkhasaṅkhātaariyaphaladhammesu pihaṃ paṭṭhapetvā tadadhigamāya aniccādivasena vipassanaṃ paṭṭhapetvā ussukkāpetuṃ asakkontassa 『『imampi pakkhaṃ imampi māsaṃ imampi saṃvaccharaṃ vipassanaṃ ussukkāpetvā ariyabhūmiṃ pāpuṇituṃ nāsakkhi』』nti anusocato uppannā domanassavedanā.
Sāmisā adukkhamasukhā nāma chagehassitā upekkhāvedanā. Sā ca chasu dvāresu iṭṭhārammaṇe āpāthagate guḷapiṇḍake nilīnamakkhikā viya rūpādīni anuvattamānā tattheva laggā laggitā hutvā uppannā kāmaguṇanissitā upekkhāvedanā. Nirāmisā adukkhamasukhā nāma chanekkhammassitā upekkhāvedanā. Sā pana chasu dvāresu iṭṭhādiārammaṇe āpāthagate iṭṭhe arajjantassa, aniṭṭhe adussantassa, asamapekkhanena amuyhantassa uppannā vipassanāñāṇasampayuttā upekkhāvedanā. Evaṃ vuttanti mahāsatipaṭṭhānasutte vuttaṃ. Sāva vedanā veditabbāti lujjanappalujjanaṭṭhena sā vedanā 『『loko』』ti veditabbā.
Evaṃ vitthāriteti 『『sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti, vītarāgaṃ vā cittaṃ…pe… sadosaṃ vā cittaṃ, vītadosaṃ vā cittaṃ, samohaṃ vā cittaṃ, vītamohaṃ vā cittaṃ, saṃkhittaṃ vā cittaṃ, vikkhittaṃ vā cittaṃ, mahaggataṃ vā cittaṃ, amahaggataṃ vā cittaṃ, sauttaraṃ vā cittaṃ, anuttaraṃ vā cittaṃ, samāhitaṃ vā cittaṃ, asamāhitaṃ vā cittaṃ, vimuttaṃ vā cittaṃ, avimuttaṃ vā cittanti pajānātī』』ti evaṃ satipaṭṭhānasutte (dī. ni. 2.381; ma. ni. 1.114) vitthāretvā dassite soḷasavidhe citte.
Tattha sarāganti aṭṭhavidhaṃ lobhasahagataṃ. Vītarāganti lokiyakusalābyākataṃ. Idaṃ pana yasmā sammasanaṃ na dhammasamodhānaṃ, tasmā idha ekapadepi lokuttaraṃ na labbhati. Sesāni cattāri akusalacittāni neva purimapadaṃ, na pacchimapadaṃ bhajanti. Sadosanti duvidhaṃ domanassasahagataṃ. Vītadosanti lokiyakusalābyākataṃ. Sesāni dasa akusalacittāni neva purimapadaṃ, na pacchimapadaṃ bhajanti. Samohanti vicikicchāsahagatañceva uddhaccasahagatañcāti duvidhaṃ. Yasmā pana moho sabbākusalesu uppajjati, tasmā sesānipi idha vattantiyeva. Imasmiññeva hi duke dvādasākusalacittāni pariyādinnānīti. Vītamohanti lokiyakusalābyākataṃ.
Saṃkhittanti thinamiddhānupatitaṃ. Etañhi saṅkucitacittaṃ nāma ārammaṇe saṅkocavasena pavattanato. Vikkhittanti uddhaccasahagataṃ. Etañhi pasaṭacittaṃ nāma ārammaṇe savisesaṃ vikkhepavasena visaṭabhāvena pavattanato. Mahaggatanti rūpāvacaraṃ arūpāvacarañca. Amahaggatanti kāmāvacaraṃ. Sauttaranti kāmāvacaraṃ. Anuttaranti rūpāvacaraṃ arūpāvacarañca. Tatrāpi sauttaraṃ rūpāvacaraṃ, anuttaraṃ arūpāvacarameva. Samāhitanti yassa appanāsamādhi vā upacārasamādhi vā atthi. Asamāhitanti ubhayasamādhivirahitaṃ. Vimuttanti tadaṅgavikkhambhanavimuttīhi vimuttaṃ. Avimuttanti ubhayavimuttirahitaṃ. Samucchedappaṭippassaddhinissaraṇavimuttīnaṃ pana idha okāsova natthi, okāsābhāvo ca sammasanacārassa adhippetattā veditabbo.
Upādānassa khandhā upādānakkhandhā, upādānassa paccayabhūtā dhammapuñjā dhammarāsayoti attho. Upādānehi ārammaṇakaraṇādivasena upādātabbā vā khandhā upādānakkhandhā. Cha ajjhattikabāhirāyatanānīti cakkhu sotaṃ ghānaṃ jivhā kāyo manoti imāni cha ajjhattikāyatanāni ceva, rūpaṃ saddo gandho raso phoṭṭhabbo dhammāti imāni cha bāhirāyatanāni ca. Ettha pana lokuttaradhammā na gahetabbā sammasanacārassa adhippetattā. Satta sambojjhaṅgāti satisambojjhaṅgādayo satta sambojjhaṅgā. Satiādayo hi sambodhissa, sambodhiyā vā aṅgāti sambojjhaṅgā. Tathā hi sambujjhati āraddhavipassakato paṭṭhāya yogāvacaroti sambodhi, yāya vā so satiādikāya sattadhammasāmaggiyā sambujjhati, kilesaniddāto uṭṭhāti, saccāni vā paṭivijjhati, sā dhammasāmaggī sambodhi, tassa sambodhissa, tassā vā sambodhiyā aṅgāti sambojjhaṅgā.
Cattāri ariyasaccānīti 『『dukkhaṃ dukkhasamudayo dukkhanirodho dukkhanirodhagāminipaṭipadā』』ti (saṃ. ni. 5.1071-1072) evaṃ vuttāni cattāri ariyasaccāni. Tattha purimāni dve saccāni vaṭṭaṃ pavattihetubhāvato. Pacchimāni vivaṭṭaṃ nivaṭṭatadadhigamūpāyabhāvato. Tesu bhikkhuno vaṭṭe kammaṭṭhānābhiniveso hoti sarūpato pariggahasambhavato. Vivaṭṭe natthi abhiniveso avisayattā avisayatte ca payojanābhāvato. Pañcadhā vuttesūti satipaṭṭhānasutte vuttesu. Suddhaarūpasammasanamevāti rūpena amissitattā kevalaṃ arūpasammasanameva. Khandhāyatanasaccakoṭṭhāsānaṃ pañcakkhandhasaṅgahato 『『rūpārūpasammasana』』nti vuttaṃ. Pubbabhāgiyānampi satipaṭṭhānānaṃ saṅgahitattā 『『lokiyalokuttaramissakāneva kathitānī』』ti āha.
394.Anibbattānanti ajātānaṃ. Payogaṃ parakkamanti ettha bhusaṃ yogo payogo, payogova parakkamo, payogasaṅkhātaṃ parakkamanti attho. Cittaṃ ukkhipatīti kosajjapakkhe patituṃ apadānavasena ukkhipati. Padhānavīriyanti sammappadhānalakkhaṇappattavīriyaṃ. Lokiyāti lokiyasammappadhānakathā. Sabbapubbabhāgeti sabbamaggānaṃ pubbabhāge. Kassapasaṃyuttapariyāyenāti kassapasaṃyutte āgatasuttena 『『uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyu』』nti (saṃ. ni. 2.145) āgatattā. Sā lokiyāti veditabbā.
Samathavipassanāvāti avadhāraṇena maggaṃ nivattetvā tassa nivattane kāraṇaṃ dassento, 『『maggo panā』』tiādimāha. Sakiṃ uppajjitvāti idaṃ bhūtakathanamattaṃ. Niruddhassa puna anuppajjanato 『『na koci guṇo』』ti āsaṅkeyyāti āha – 『『so hī』』tiādi. Anantarameva yathā phalaṃ uppajjati, tathā pavattiyevassa paccayadānaṃ. Purimasmimpīti 『『anuppannā me kusalā dhammā uppajjamānā anatthāya saṃvatteyyu』』nti etthapi. Vuttanti porāṇaṭṭhakathāyaṃ. Taṃ pana tathāvuttavacanaṃ na yuttaṃ dutiyasmiṃ viya purimasmiṃ maggassa aggahaṇe kāraṇābhāvato. Purimasmiṃ aggahite magge anuppajjamāno maggo anatthāya saṃvatteyyāti āpajjeyya, na cetaṃ yuttaṃ āpajjamāne tasmiṃ padhānatthasambhavato. Catukiccasādhanavasenāti anuppannākusalānuppādanādicatukiccasādhanavasena.
Vuttanayenāti 『『asamudācāravasena vā ananubhūtārammaṇavasena vā』』tiādinā vuttanayena. Vijjamānāti dharamānasabhāvā. Khaṇattayapariyāpannattā uppādādisamaṅgino vattamānabhāvena uppannaṃ vattamānuppannaṃ. Tañhi uppādato paṭṭhāya yāva bhaṅgā uddhaṃ pannaṃ pattanti nippariyāyato 『『uppanna』』nti vuccati. Anubhavitvā bhavitvā ca vigataṃ bhutvāvigataṃ. Anubhavanabhavanāni hi bhavanasāmaññena bhutvā-saddena vuttāni. Sāmaññameva hi upasaggena visesīyati. Idha vipākānubhavanavasena tadārammaṇaṃ avipakkavipākassa sabbathā avigatattā bhavitvāvigatamattavasena kammañca 『『bhutvāvigatuppanna』』nti vuttaṃ. Na aṭṭhasāliniyaṃ viya rajjanādivasena anubhūtāpagataṃ javanaṃ uppajjitvā niruddhatāvasena bhūtāpagatañca saṅkhataṃ bhūtāpagatuppannanti. Tasmā idha okāsakatuppannaṃ vipākameva vadati, na tattha viya kammampi. Aṭṭhasāliniyañhi bhūtāvigatuppannaṃ okāsakatuppannañca aññathā dassitaṃ. Vuttañhi tattha (dha. sa. aṭṭha. 1 kāmāvacarakusalapadabhājanīya) –
『『Ārammaṇarasaṃ anubhavitvā niruddhaṃ anubhūtāpagatasaṅkhātaṃ kusalākusalaṃ, upādādittayaṃ anuppatvā niruddhaṃ bhūtāpagatasaṅkhātaṃ sesasaṅkhatañca bhūtāpagatuppannaṃ nāma. 『Yānissa tāni pubbe katāni kammānī』ti evamādinā nayena vuttaṃ kammaṃ atītampi samānaṃ aññaṃ vipākaṃ paṭibāhitvā attano vipākassokāsaṃ katvā ṭhitattā, tathākatokāsañca vipākaṃ anuppannampi samānaṃ evaṃ kate okāse ekantena uppajjanato okāsakatuppannaṃ nāmā』』ti.
Idha pana sammohavinodaniyaṃ vuttanayeneva bhutvāvigatuppannaṃ okāsakatuppannañca dassitaṃ. Vuttañhi, sammohavinodaniyaṃ (vibha. aṭṭha. 406) –
『『Kamme pana jahite ārammaṇarasaṃ anubhavitvā niruddho vipāko bhutvāvigataṃ nāma. Kammaṃ uppajjitvā niruddhaṃ bhutvāvigataṃ nāma. Tadubhayampi bhutvāvigatuppannanti saṅkhyaṃ gacchati. Kusalākusalaṃ kammaṃ aññakammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti. Evaṃ kate okāse vipāko uppajjamāno okāsakaraṇato paṭṭhāya uppannoti vuccati. Idaṃ okāsakatuppannaṃ nāmā』』ti.
Tattha aṭṭhasāliniyā ayamadhippāyo – 『『satipi sabbesampi cittuppādānaṃ saṃvedayitasabhāvā ārammaṇānubhavane savipallāse pana santāne cittābhisaṅkhāravasena pavattito abyākatehi visiṭṭho kusalākusalānaṃ sātisayo visayānubhavanākāro. Yathā vikappaggāhavasena rāgādīhi tabbipakkhehi ca akusalaṃ kusalañca nippariyāyato ārammaṇarasaṃ anubhavati, na tathā vipāko kammavegakkhittattā, nāpi kiriyā ahetukānaṃ atidubbalatāya, sahetukānañca khīṇakilesassa chaḷaṅgupekkhāvato uppajjamānānaṃ atisantavuttittā, tasmā rajjanādivasena ārammaṇarasānubhavanaṃ sātisayanti akusalaṃ kusalañca uppajjitvā niruddhatāsāmaññena sesasaṅkhatañca bhūtāpagata』』nti vuttaṃ. Sammohavinodaniyā pana vipākānubhavanavasena tadārammaṇaṃ avipakkapākassa sabbathā avigatattā bhavitvāvigatamattavasena kammañca bhutvāpagatanti vuttaṃ. Teneva tattha okāsakatuppannanti vipākamevāha, na kammampi, tasmā idhāpi sammohavinodaniyaṃ vuttanayeneva bhutvāpagatuppannaṃ okāsakatuppannañca vibhattanti daṭṭhabbaṃ.
Pañcakkhandhā pana vipassanāya bhūmi nāmāti sammasanassa ṭhānabhāvato vuttaṃ. Tesūti atītādibhedesu. Anusayitakilesāti appahīnā maggena pahātabbā adhippetā. Tenāha – 『『atītā vā…pe… na vattabbā』』ti. Hontu tāva 『『atītā』』ti vā 『『paccuppannā』』ti vā na vattabbā, 『『anāgatā』』ti pana kasmā na vattabbā, nanu kāraṇalābhe uppajjanārahā appahīnaṭṭhena thāmagatā kilesā anusayāti vuccantīti? Saccametaṃ, anāgatabhāvopi nesaṃ na paricchinno itarānāgatakkhandhānaṃ viyāti 『『anāgatā vāti na vattabbā』』ti vuttaṃ. Yadi hi nesaṃ paricchinno anāgatabhāvo siyā, tato 『『paccuppannā, atītā』』ti ca vattabbā siyuṃ, paccayasamavāye pana uppajjanārahataṃ upādāya anāgatavohāro tattha veditabbo.
Idaṃ bhūmiladdhuppannaṃ nāmāti idaṃ yathāvuttaṃ kilesajātaṃ appahīnaṭṭhena bhūmiladdhuppannaṃ nāma kāraṇalābhe sati vijjamānakiccakaraṇato. Tāsu tāsu bhūmisūti manussadevādiattabhāvasaṅkhātesu upādānakkhandhesu. Ārammaṇakaraṇavasena hi bhavanti ettha kilesāti bhūmiyo, upādānakkhandhā. Asamugghātagatāti tasmiṃ tasmiṃ santāne anuppattidhammataṃ anāpāditatāya samugghātaṃ samucchedaṃ na gatāti asamugghātagatā. Bhūmiladdhuppannaṃ nāmāti ettha laddhabhūmikaṃ bhūmiladdhanti vuttaṃ aggiāhito viya. Okāsakatuppannasaddepi ca aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 1 kāmāvacarakusalapadabhājanīya) āgatanayena okāso kato etena kusalākusalakammena, okāso kato etassa vipākassāti ca duvidhatthepi evameva katasaddassa paranipāto veditabbo. Idha pana okāsakatuppannasaddena vipākasseva gahitattā 『『okāso kato etassa vipākassā』』ti evaṃ viggaho daṭṭhabbo.
Khaṇattayasamaṅgitāya samudācārappattaṃ samudācāruppannaṃ. Tenāha – 『『sampati vattamānaṃyevā』』ti. Ārammaṇaṃ adhiggayha daḷhaṃ gahetvā pavattaṃ ārammaṇādhiggahituppannaṃ. Vikkhambhanappahānavasena appahīnā avikkhambhitā. Samucchedappahānavasena appahīnā asamugghātitā. Nimittaggāhavasena ārammaṇassa adhiggahitattā taṃ ārammaṇaṃ anussaritānussaritakkhaṇe kilesuppattihetubhāvena upatiṭṭhanato adhiggahitameva nāmaṃ hotīti āha – 『『ārammaṇassa adhiggahitattā』』ti. Ettha ca āhaṭakhīrarukkho viya nimittaggāhavasena adhiggahitaṃ ārammaṇaṃ, anāhaṭakhīrarukkho viya avikkhambhitatāya antogatakilesaārammaṇaṃ daṭṭhabbaṃ. Nimittaggāhikā avikkhambhitakilesā vā puggalā vā āhaṭānāhaṭakhīrarukkhasadisā. Purimanayenevāti avikkhambhituppanne vuttanayeneva. Vitthāretabbanti 『『imasmiṃ nāma ṭhāne nuppajjissantī』』ti na vattabbā. Kasmā? Asamugghātitattā. Yathā kiṃ? Yathā sace khīrarukkhaṃ kuṭhāriyā āhaneyyuṃ, imasmiṃ nāma ṭhāne khīraṃ na nikkhameyyāti na vattabbaṃ, evaṃ. Idaṃ asamugghātituppannaṃ nāmāti evaṃ yojetvā vitthāretabbaṃ.
Imesu uppannesūti yathāvuttesu aṭṭhasu uppannesu. Idaṃ na maggavajjhaṃ appahātabbavatthuttā. Maggavajjhaṃ maggena paheyyavatthuttā. Rattoti rāgena samannāgato. Esa nayo duṭṭho mūḷhoti etthāpi. Vinibaddhoti mānasaṃyojanena virūpaṃ nibandhito. Parāmaṭṭhoti diṭṭhiparāmāsena dhammasabhāvaṃ atikkamma parato āmaṭṭho. Aniṭṭhaṅgatoti niṭṭhaṃ agato, saṃsayāpannoti attho. Thāmagatoti anusayavasena daḷhataṃ upagato. Yuganaddhāti pahātabbappahāyakayuge naddhā viya vattanakā ekakālikattā. Saṃkilesikāti saṃkilesadhammasahitā.
Pāḷiyanti paṭisambhidāpāḷiyaṃ (paṭi. ma. 3.21). Tikālikesupi kilesesu vāyāmābhāvadassanatthaṃ ajātaphalataruṇarukkho pāḷiyaṃ nidassito, aṭṭhakathāyaṃ pana jāto satto asamudāhaṭakileso nāma natthīti 『『jātaphalarukkhena dīpetabba』』nti vatvā tamatthaṃ vivarituṃ 『『yathā hī』』tiādi vuttaṃ. Atha vā maggena pahīnakilesānameva atītādibhedena tidhā navattabbataṃ pākaṭaṃ kātuṃ ajātaphalarukkho upamāvasena pāḷiyaṃ ābhato, atītādīnaṃ appahīnatādassanatthampi 『『jātaphalarukkhena dīpetabba』』nti aṭṭhakathāyaṃ vuttaṃ. Tattha yathā acchinne rukkhe nibbattanārahāni phalāni chinne anuppajjamānāni kadāci sasabhāvāni ahesuṃ, honti, bhavissanti vāti atītādibhāvena na vattabbāni, evaṃ maggena pahīnakilesā ca daṭṭhabbā magge anuppanne uppattirahānaṃ uppanne sabbena sabbaṃ abhāvato . Yathā ca chede asati phalāni uppajjissantīti chedanassa sātthakatā, evaṃ maggabhāvanāya ca sātthakatā yojetabbā. Nāpi na pajahatīti uppajjanārahānaṃ pajahanato vuttaṃ. Uppajjitvāti lakkhaṇe tvā-saddo. Maggassa uppajjanakiriyāya hi samudayappahānanibbānasachikaraṇakiriyā viya khandhānaṃ parijānanakiriyā lakkhīyati.
Tepi pajahatiyevāti ye tehi kilesehi janetabbā upādinnakkhandhā, tepi pajahatiyeva tannimittassa abhisaṅkhāraviññāṇassa nirodhanato. Tenāha – 『『vuttampi ceta』』ntiādi. Abhisaṅkhāraviññāṇassa nirodhenāti kammaviññāṇassa anuppattidhammatāpādanena. Etthāti etasmiṃ sotāpattimaggañāṇe hetubhūte. Eteti nāmarūpasaññitā saṅkhārā. Sabbabhavehi vuṭṭhātiyevātipi vadantīti arahattamaggo sabbabhavehi vuṭṭhātiyevāti vadanti taduppattito uddhaṃ bhavūpapattiyā kilesassapi abhāvato.
Ekacittakkhaṇikattā maggassāti adhippāyena 『『kathaṃ anuppannānaṃ…pe… ṭhitiyā bhāvanā hotī』』ti pucchati. Maggappavattiyāyeva ubhayakiccasiddhito āha – 『『maggappavattiyāyevā』』ti. Maggo hītiādinā tamatthaṃ vivarati. Anuppanno nāma vuccati, tasmā tassa bhāvanā anuppannānaṃ uppādāya bhāvanā vuttāti yojetabbā. Vattuṃ vaṭṭatīti yāvatā maggassa pavattiyeva ṭhiti, tattakāneva nibbattitalokuttarāni.
398-401. Kattukamyatāchandaṃ adhipatiṃ karitvā paṭiladdhasamādhi chandasamādhīti āha – 『『chandaṃ nissāya pavatto samādhi chandasamādhī』』ti padhānasaṅkhārāti catukiccasādhakassa sammappadhānavīriyassetaṃ adhivacanaṃ. Tenāha – 『『padhānabhūtā saṅkhārā padhānasaṅkhārā』』ti. Tattha padhānabhūtāti vīriyabhūtā. Saṅkhatasaṅkhārādinivattanatthaṃ padhānaggahaṇanti. Atha vā taṃ taṃ visesaṃ saṅkharotīti saṅkhāro, sabbaṃ vīriyaṃ. Tattha catukiccasādhakato sesanivattanatthaṃ padhānaggahaṇanti, padhānabhūtā seṭṭhabhūtāti attho. Catubbidhassa pana vīriyassa adhippetattā bahuvacananiddeso kato. Tehi dhammehīti chandasamādhinā padhānasaṅkhārehi ca. Iddhipādanti ettha ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti vā etāya sattā iddhā vuddhā ukkaṃsagatā hontītipi iddhi. Paṭhamenatthena iddhi eva pādo iddhipādo, iddhikoṭṭhāsoti attho. Dutiyenatthena iddhiyā pādoti iddhipādo, pādoti patiṭṭhā, adhigamūpāyoti attho. Tena hi yasmā uparūparivisesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti, tasmā pādoti vuccati. Tenāha – 『『iddhiyā pādaṃ, iddhibhūtaṃ vā pādaṃ iddhipāda』』nti.
Atha vā iddhipādanti nipphattipariyāyena ijjhanaṭṭhena, ijjhanti etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena iddhīti saṅkhaṃ gatānaṃ upacārajjhānādikusalacittasampayuttānaṃ chandasamādhipadhānasaṅkhārānaṃ adhiṭṭhānaṭṭhena pādabhūtaṃ sesacittacetasikarāsinti attho. Teneva iddhipādavibhaṅge (vibha. 434-437) 『『iddhipādoti tathābhūtassa vedanākkhandho…pe… viññāṇakkhandho』』ti vuttaṃ. Sā eva ca tathāvuttā iddhi yasmā heṭṭhimā heṭṭhimā uparimāya uparimāya tayo chandasamādhippadhānasaṅkhārā pādabhūtā adhiṭṭhānabhūtā, tasmā vuttaṃ 『『iddhibhūtaṃ vā pāda』』nti. Tathā heṭṭhā dhammā iddhipi honti iddhipādāpi, sesā pana sampayuttakā cattāro khandhā iddhipādāyeva. Vīriyacittavīmaṃsāsamādhippadhānasaṅkhārasaṅkhātāpi tayo tayo dhammā iddhipi honti iddhipādāpi, sesā pana sampayuttakā cattāro khandhā iddhipādāyeva.
Apica pubbabhāgo pubbabhāgo iddhipādo nāma, paṭilābho paṭilābho iddhi nāmāti veditabbā. Ayamattho upacārena vā vipassanāya vā dīpetabbo. Paṭhamajjhānaparikammañhi iddhipādo nāma, paṭhamajjhānaṃ iddhi nāma. Dutiyajhāna… tatiyajhāna… catutthajhāna… ākāsānañcāyatana… viññāṇañcāyatana… ākiñcaññāyatana… nevasaññānāsaññāyatanaparikammaṃ iddhipādo nāma, nevasaññānāsaññāyatanaṃ iddhi nāma. Sotāpattimaggassa vipassanā iddhipādo nāma, sotāpattimaggo iddhi nāma. Sakadāgāmi-anāgāmi-arahattamaggassa vipassanā iddhipādo nāma, arahattamaggo iddhi nāma. Paṭilābhenapi dīpetuṃ vaṭṭatiyeva. Paṭhamajjhānañhi iddhipādo nāma, dutiyajjhānaṃ iddhi nāma. Dutiyajjhānaṃ iddhipādo nāma, tatiyajjhānaṃ iddhi nāma…pe… anāgāmimaggo iddhipādo nāma, arahattamaggo iddhi nāma.
Sesesupīti vīriyasamādhiādīsupi. Tattha hi vīriyaṃ, cittaṃ, vīmaṃsaṃ adhipatiṃ karitvā paṭiladdhasamādhi vīriyasamādhi, cittasamādhi, vīmaṃsāsamādhīti attho veditabbo. Chandādīsu ekanti chandādīsu catūsu ādito vuttattā ādibhūtaṃ ekaṃ padhānaṃ chandanti adhippāyo. Tenevāha – 『『tadāssa paṭhamiddhipādo』』ti. Evaṃ sesāpīti etena vīriyaṃ cittaṃ vīmaṃsaṃ nissāya vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇantānaṃ vasena dutiyavīriyiddhipādādayo yojetabbāti dasseti. Iminā hi suttantena catunnaṃ bhikkhūnaṃ matthakappattaṃ kammaṭṭhānaṃ dassitaṃ. Eko hi bhikkhu chandaṃ avassayati, kattukamyatākusaladhammacchandena atthanipphattiyaṃ sati 『『ahaṃ lokuttaradhammaṃ nibbattessāmi, natthi mayhaṃ etassa nibbattane bhāro』』ti chandaṃ jeṭṭhakaṃ chandaṃ dhuraṃ chandaṃ pubbaṅgamaṃ katvā lokuttaradhammaṃ nibbatteti. Eko vīriyaṃ avassayati, eko cittaṃ, eko paññaṃ avassayati, paññāya atthanipphattiyaṃ sati 『『ahaṃ lokuttaradhammaṃ nibbattessāmi, natthi mayhaṃ etassa nibbattane bhāro』』ti paññaṃ jeṭṭhakaṃ paññaṃ dhuraṃ paññaṃ pubbaṅgamaṃ katvā lokuttaradhammaṃ nibbatteti.
Kathaṃ? Yathā hi catūsu amaccaputtesu ṭhānantaraṃ patthetvā vicarantesu eko upaṭṭhānaṃ avassayati, eko sūrabhāvaṃ, eko jātiṃ, eko mantaṃ. Kathaṃ? Tesu hi paṭhamo upaṭṭhāne appamādakāritāya atthanipphattiyā sati labbhamānaṃ 『『lacchāmetaṃ ṭhānantara』』nti upaṭṭhānaṃ avassayati. Dutiyo upaṭṭhāne appamattopi 『『ekacco saṅgāme paccupaṭṭhite saṇṭhātuṃ na sakkoti, avassaṃ pana rañño paccanto kuppissati, tasmiṃ kuppite rathassa purato kammaṃ katvā rājānaṃ ārādhetvā āharāpessāmetaṃ ṭhānantara』』nti sūrabhāvaṃ avassayati. Tatiyo 『『sūrabhāvepi sati ekacco hīnajātiko hoti, jātiṃ sodhetvā ṭhānantaraṃ dento mayhaṃ dassatī』』ti jātiṃ avassayati. Catuttho 『『jātimāpi eko amantanīyo hoti, mantena kattabbakicce uppanne āharāpessāmetaṃ ṭhānantara』』nti mantaṃ avassayati. Te sabbepi attano attano avassayabalena ṭhānantarāni pāpuṇiṃsu.
Tattha upaṭṭhāne appamatto hutvā ṭhānantaraṃ patto viya chandaṃ avassāya kattukamyatākusaladhammacchandena 『『atthanipphattiyaṃ sati ahaṃ lokuttaradhammaṃ nibbattessāmi, natthi mayhaṃ etassa nibbattane sāro』』ti chandaṃ jeṭṭhakaṃ chandaṃ dhuraṃ chandaṃ pubbaṅgamaṃ katvā lokuttaradhammanibbattako daṭṭhabbo raṭṭhapālatthero (ma. ni. 2.293 ādayo) viya. So hi āyasmā 『『chande sati kathaṃ nānujānissantī』』ti sattāhampi bhattāni abhuñjitvā mātāpitaro anujānāpetvā pabbajitvā chandameva avassāya lokuttaradhammaṃ nibbattesi. Sūrabhāvena rājānaṃ ārādhetvā ṭhānantaraṃ patto viya vīriyaṃ jeṭṭhakaṃ vīriyaṃ dhuraṃ vīriyaṃ pubbaṅgamaṃ katvā lokuttaradhammanibbattako daṭṭhabbo soṇatthero (mahāva. 243 ādayo) viya. So hi āyasmā vīriyaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi.
Jātisampattiyā ṭhānantaraṃ pattoviya cittaṃ jeṭṭhakaṃ cittaṃ dhuraṃ cittaṃ pubbaṅgamaṃ katvā lokuttaradhammanibbattako daṭṭhabbo sambhūtatthero (theragā. aṭṭha. 2 sambhūtattheragāthāvaṇṇanā) viya. So hi āyasmā cittaṃ jeṭṭhakaṃ cittaṃ dhuraṃ cittaṃ pubbaṅgamaṃ katvā lokuttaradhammaṃ nibbattesi. Mantaṃ avassāya ṭhānantaraṃ patto viya vīmaṃsaṃ jeṭṭhakaṃ vīmaṃsaṃ dhuraṃ vīmaṃsaṃ pubbaṅgamaṃ katvā lokuttaradhammanibbattako daṭṭhabbo thero mogharājā (su. ni. 1122 ādayo; cūḷani. mogharājamāṇavapucchāniddeso 85) viya. So hi āyasmā vīmaṃsaṃ jeṭṭhakaṃ vīmaṃsaṃ dhuraṃ vīmaṃsaṃ pubbaṅgamaṃ katvā lokuttaradhammaṃ nibbattesi. Tassa hi bhagavā 『『suññato lokaṃ avekkhassū』』ti (su. ni. 1125; cūḷani. mogharājamāṇavapucchāniddeso 88) suññatākathaṃ kathesi. Paññānissitamānaniggahatthañca dvikkhattuṃ pucchito pañhaṃ na kathesi. Ettha ca punappunaṃ chanduppādanaṃ tosanaṃ viya hotīti chandassa upaṭṭhānasadisatā vuttā, thāmabhāvato vīriyassa sūrattasadisatā, 『『chadvārādhipati rājā』』ti (dha. pa. aṭṭha. 2.erakapattanāgarājavatthu) vacanato pubbaṅgamatā cittassa visiṭṭhajātisadisatā.
402-406.Attano saddhādhureti attano saddhākicce saddahanakiriyāya. Indaṭṭhaṃ kāretīti anuvattanavasena sampayuttadhammesu indaṭṭhaṃ kāreti, tasmā ādhipateyyaṭṭhena saddhā eva indriyanti saddhindriyaṃ. Tathā vīriyādīnaṃ sakasakakiccesūti āha – 『『vīriyindriyādīsupi eseva nayo』』ti. Visodhentoti vipakkhavivajjanasapakkhanisevanasarikkhūpanissayasaṅgaṇhanalakkhaṇehi tīhi kāraṇehi visodhanavasena sodhento.
Assaddhe puggale parivajjayatoti buddhādīsu pasādasinehābhāvena saddhārahite lūkhapuggale sabbaso vajjayato. Saddhe puggale sevatoti buddhādīsu saddhādhimutte vakkalittherasadise sevato. Pasādanīyeti pasādāvahe sampasādanīyasuttādike (dī. ni. 3.141 ādayo). Paccavekkhatoti pāḷito atthato ca pati pati avekkhantassa cintentassa. Visujjhatīti paṭipakkhamalavigamato paccayavasena sabhāvasaṃsuddhito visuddhaphalanibbattito ca saddhindriyaṃ visujjhati. Esa nayo sesesupi. Sammappadhāneti sammappadhānappaṭisaṃyutte (saṃ. ni. 5.651-662 ādayo) suttante. Esa nayo sesesupi. Jhānavimokkheti paṭhamajjhānādijjhānāni ceva paṭhamavimokkhādivimokkhe ca. Kāmañcettha jhānāniyeva vimokkhā, pavattiākāravasena pana visuṃ gahaṇaṃ.
Gambhīrañāṇacariyanti gambhīrānaṃ ñāṇānaṃ pavattiṭṭhānaṃ. Tenāha – 『『saṇhasukhuma』』ntiādi. Khandhantaranti sabhāvajātibhūmiādivasena khandhānaṃ nānattaṃ. Esa nayo sesesupi. Akatābhinivesoti pubbe akatabhāvanābhiniveso. Saddhādhurādīsūti saddhādhure paññādhure ca. Avasāneti bhāvanāpariyosāne. Vivaṭṭetvāti saṅkhārārammaṇato vivaṭṭetvā nibbānaṃ ārammaṇaṃ katvā. Arahattaṃ gaṇhātīti maggaparamparāya arahattaṃ gaṇhāti. Akampiyaṭṭhenāti paṭipakkhehi akampiyabhāvena. Etenevassa sampayuttadhammesu thirabhāvopi vibhāvito daṭṭhabbo. Na hi sampayuttadhammesu thirabhāvena vinā paṭipakkhehi akampiyatā sambhavati. Sampayuttadhammesu thirabhāveneva hi akusalānaṃ abyākatānañca nesaṃ balavabhāvūpapatti. Assaddhiyeti assaddhiyahetu. Nimittatthe hetaṃ bhummavacanaṃ. Esa nayo sesesupi.
418.Ādipadānanti satiādipadānaṃ. Saraṇaṭṭhenāti cirakatacirabhāsitānaṃ anussaraṇaṭṭhena. Upaṭṭhānalakkhaṇāti kāyādīsu asubhākārādisallakkhaṇamukhena tattha upatiṭṭhanasabhāvā. Upatiṭṭhanañca ārammaṇaṃ upagantvā ṭhānaṃ, avissajjanaṃ vā ārammaṇassa. Apilāpanalakkhaṇāti asammussanasabhāvā, udake alābu viya ārammaṇe plavitvā gantuṃ appadānaṃ, pāsāṇassa viya niccalassa ārammaṇassa ṭhapanaṃ sāraṇaṃ asammuṭṭhakaraṇaṃ apilāpanaṃ. Sāpateyyanti santakaṃ. Apilāpanaṃ asammuṭṭhaṃ karoti apilāpeti, sāyaṃ pātañca rājānaṃ issariyasampattiṃ sallakkhāpeti sāretīti attho. Kaṇhasukkasappaṭibhāge dhammeti kaṇhasukkasaṅkhāte sappaṭibhāge dhamme. Kaṇho hi dhammo sukkena, sukko ca kaṇhena sappaṭibhāgo. Vitthāra-saddo ādisaddattho. Tena 『『ime cattāro dhammā sammappadhānā, ime cattāro iddhipādā, imāni pañcindriyāni, imāni pañca balāni, ime satta bojjhaṅgā, ayaṃ ariyo aṭṭhaṅgiko maggo, ayaṃ samatho, ayaṃ vipassanā, ayaṃ vijjā, ayaṃ vimutti, ime lokuttaradhammāti evaṃ kho, mahārāja, apilāpanalakkhaṇā satī』』ti (mi. pa. 2.1.13) imaṃ pāḷisesaṃ saṅgaṇhāti. Therenāti nāgasenattherena. So hi dhammānaṃ kiccaṃ lakkhaṇaṃ katvā asseti 『『apilāpanalakkhaṇā sati, ākoṭanalakkhaṇo vitakko』』tiādinā. Evañhi dhammā subodhā hontīti. Sammosapaccanīkaṃ kiccaṃ asammoso, na sammosābhāvamattanti āha – 『『asammosarasā vā』』ti. Yassa dhammassa balena sampayuttadhammā ārammaṇābhimukhā bhavanti, sā sati. Tasmā sā tesaṃ ārammaṇābhimukhabhāvaṃ paccupaṭṭhāpesi, sayaṃ vā ārammaṇābhimukhabhāvena paccupatiṭṭhatīti vuttaṃ – 『『gocarābhimukhībhāvapaccupaṭṭhānā』』ti. Sammā pasattho bojjhaṅgoti sambojjhaṅgo. Bodhiyā vakkhamānāya dhammasāmaggiyā, bodhissa vā ariyasāvakassa aṅgoti bojjhaṅgo. Yā hītiādinā tameva saṅkhepato vuttamatthaṃ vivarati. 『『Yā hi ayaṃ dhammasāmaggī』』ti etassa 『『bodhīti vuccatī』』ti iminā sambandho. Dhammasāmaggiyāti dhammasamūhena, yāya dhammasāmaggiyāti sambandho. Patiṭṭhānāyūhanā oghataraṇasuttavaṇṇanāyaṃ (saṃ. ni. aṭṭha. 1.1.1) 『『kilesavasena patiṭṭhānaṃ, abhisaṅkhāravasena āyūhanā. Taṇhā diṭṭhivasena patiṭṭhānaṃ, avasesakilesābhisaṅkhārehi āyūhanā. Taṇhāvasena patiṭṭhānaṃ, diṭṭhivasena āyūhanā. Sassatadiṭṭhiyā patiṭṭhānaṃ, ucchedadiṭṭhiyā āyūhanā. Līnavasena patiṭṭhānaṃ, uddhaccavasena āyūhanā. Kāmasukhallikānuyogavasena patiṭṭhānaṃ, attakilamathānuyogavasena āyūhanā. Sabbākusalābhisaṅkhāravasena patiṭṭhānaṃ, sabbalokiyakusalābhisaṅkhāravasena āyūhanā』』ti evaṃ vuttesu sattasu pakāresu idha avuttānaṃ vasena veditabbā. Paṭipakkhabhūtāyāti ettha līnappatiṭṭhānakāmasukhallikānuyogaucchedābhinivesānaṃ dhammavicayavīriyapītippadhānā dhammasāmaggī paṭipakkho, uddhaccāyūhanaattakilamathānuyogasassatābhinivesānaṃ passaddhisamādhiupekkhāpadhānā dhammasāmaggī paṭipakkho. Sati pana ubhayatthāpi icchitabbā. Tathā hi sā 『『sabbatthikā』』ti vuttā.
Kilesasantānaniddāyauṭṭhahatīti etena sikhāppattavipassanāya sahagatānampi satiādīnaṃ bojjhaṅgabhāvaṃ dasseti. Vuṭṭhānagāminivipassanā hi kilese nirodhentī eva pavattatīti. Cattāri vātiādinā pana maggaphalasahagatānaṃ bojjhaṅgabhāvaṃ dasseti. Sattahi bojjhaṅgehi bhāvitehi saccappaṭivedho hotīti kathamidaṃ jānitabbanti codanaṃ sandhāyāha – 『『yathāhā』』tiādi. Jhānaṅgamaggaṅgādayo viyāti etena bodhibojjhaṅgasaddānaṃ samudāyāvayavavisayataṃ dasseti. Senaṅgarathaṅgādayo viyāti etena puggalapaññattiyā avijjamānapaññattibhāvaṃ dasseti.
Bodhāya saṃvattantīti bojjhaṅgāti kāraṇattho aṅgasaddoti katvā vuttaṃ. Bujjhantīti bodhiyo, bodhiyo eva aṅgāni bojjhaṅgānīti vuttaṃ – 『『bujjhantīti bojjhaṅgā』』ti. Vipassanādīnaṃ kāraṇādīnaṃ bujjhitabbānañca saccānaṃ anurūpaṃ paccakkhabhāvena paṭimukhaṃ aviparītatāya sammā ca bujjhantīti evaṃ atthavisesadīpakehi upasaggehi 『『anubujjhantī』』tiādi vuttaṃ. Bodhisaddo hi sabbavisesayuttabujjhanaṃ sāmaññena saṅgaṇhāti. Saṃ-saddo pasaṃsāyaṃ sundarabhāve ca dissatīti āha – 『『pasattho sundaro ca bojjhaṅgo sambojjhaṅgo』』ti.
Dhamme vicinatīti dhammavicayo. Tattha dhammeti catusaccadhamme tabbinimuttassa sabhāvadhammassa abhāvato. Tato eva so pavicayalakkhaṇo. Obhāsanarasoti visayobhāsanaraso. Asammuyhanākārena paccupatiṭṭhatīti asammohapaccupaṭṭhāno.
Vīrassa bhāvo, kammaṃ vāti vīriyaṃ. Īrayitabbatoti pavattetabbato. Paggahalakkhaṇanti kosajjapakkhe patituṃ adatvā sampayuttadhammānaṃ paggahalakkhaṇaṃ. Tato eva sampayuttadhamme upatthambhanarasaṃ. Anosīdanaṃ asaṃsīdanaṃ.
Pīṇayatīti tappeti. Pīṇanakiccena sampayuttadhammānaṃ viya taṃsamuṭṭhānapaṇītarūpehi kāyassābyapanaṃ. Pharaṇapītivasena hetaṃ lakkhaṇaṃ vuttaṃ, tathā rasoti. Udaggabhāvo odagyaṃ, taṃ paccupaṭṭhapetīti odagyapaccupaṭṭhānā. Ubbegapītivasena cetaṃ vuttaṃ.
Kāyacittadarathappassambhanatoti kāyadarathassa cittadarathassa ca passambhanato vūpasamanato. Tenāha – 『『upasamalakkhaṇā』』ti, kāyacittadarathānaṃ vūpasamanalakkhaṇāti attho. Kāyoti cettha vedanādayo tayo khandhā. Daratho sārambho, dukkhadomanassapaccayānaṃ uddhaccādikānaṃ kilesānaṃ, tathāpavattānaṃ vā catunnaṃ khandhānametaṃ adhivacanaṃ. Darathanimmaddanena pariḷāhaparipphandanavirahito sītibhāvo aparipphandanasītibhāvo.
Sammā cittassa ṭhapanaṃ samādhānaṃ. Avikkhepo sampayuttānaṃ avikkhittatā. Yena sampayuttā avikkhittā honti, so dhammo avikkhepo. Avisāro attano eva avisaraṇabhāvo. Atha vā vikkhepappaṭipakkhatāya avikkhepalakkhaṇo. Nhānīyacuṇṇassa udakaṃ viya sampayuttadhammānaṃ sampiṇḍanakiccatāya avisārabhāvena lakkhitabbo avisāralakkhaṇo. Nivāte dīpacciṭṭhiti viya cetaso ṭhitibhāvena paccupatiṭṭhatīti cittaṭṭhitipaccupaṭṭhāno.
Ajjhupekkhanatoti samappavattesu assesu sārathi viya sampayuttadhammānaṃ ajjhupekkhanato. Paṭisaṅkhānalakkhaṇāti majjhattabhāve ṭhatvā vīmaṃsanasaṅkhātappaṭisaṅkhānalakkhaṇā. Samavāhitalakkhaṇāti samaṃ avisamaṃ yathāsakakiccesu sampayuttadhammānaṃ pavattanalakkhaṇā. Udāsīnabhāvena pavattamānāpi sesasampayuttadhamme yathāsakakiccesu pavatteti, yathā rājā tuṇhī nisinnopi atthakaraṇe dhammaṭṭhe yathāsakaṃ kiccesu appamatto pavatteti. Alīnānuddhatappavattipaccayattā ūnādhikanivāraṇarasā. Pakkhapātupacchedanarasāti 『『idaṃ nihīnakiccaṃ hotu, idaṃ atirekatarakicca』』nti evaṃ pakkhapātanavasena viya pavatti pakkhapāto, taṃ upacchindantī viya hotīti pakkhapātupacchedanarasā. Sampayuttadhammānaṃ sakasakakicce majjhattabhāvena paccupatiṭṭhatīti majjhattabhāvapaccupaṭṭhāno. Bojjhaṅgānaṃ uparūpari uppādanameva brūhanaṃ vaḍḍhanañcāti āha – 『『uppādetī』』ti.
Sati ca sampajaññañca satisampajaññaṃ, satipadhānaṃ vā sampajaññaṃ satisampajaññaṃ. Taṃ sabbattha satokāribhāvāvahattā satisambojjhaṅgassa uppādāya hoti. Yathā paccanīkadhammappahānaṃ anurūpadhammasevanā ca anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya hoti, evaṃ satirahitapuggalavivajjanā, satokāripuggalasevanā, tattha ca yuttatā satisambojjhaṅgassa uppādāya hotīti imamatthaṃ dasseti, 『『satisampajañña』』ntiādinā. Sattasu ṭhānesūti 『『abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hotī』』ti (dī. ni. 2.376; ma. ni. 1.109) evaṃ vuttesu abhikkantādīsu sattasu ṭhānesu. Tissadattatthero nāma yo bodhimaṇḍe suvaṇṇasalākaṃ gahetvā 『『aṭṭhārasasu bhāsāsu katarabhāsāya dhammaṃ kathemī』』ti parisaṃ padhāresi. Abhayattheroti dattābhayattheramāha. Abhinivesanti vipassanābhinivesaṃ.
Paripucchakatāti pariyogāhetvā pucchakabhāvo. Ācariye payirupāsitvā pañcapi nikāye saha aṭṭhakathāya pariyogāhetvā yaṃ yaṃ tattha gaṇṭhiṭṭhānabhūtaṃ, taṃ taṃ 『『idaṃ, bhante, kathaṃ, imassa ko attho』』ti khandhāyatanādiatthaṃ pucchantassa hi dhammavicayasambojjhaṅgo uppajjati. Tenāha – 『『khandhadhātu…pe… bahulatā』』ti.
Vatthuvisadakiriyāti ettha cittacetasikānaṃ pavattiṭṭhānabhāvato sarīraṃ tappaṭibaddhāni cīvarādīni ca vatthūnīti adhippetāni. Tāni yathā cittassa sukhāvahāni honti, tathā karaṇaṃ tesaṃ visadakiriyā. Tenāha – 『『ajjhattikabāhirāna』』ntiādi. Ussannadosanti vātapittādivasena upacitadosaṃ. Sedamalamakkhitanti sedena ceva jallikāsaṅkhātena sarīramalena ca makkhitaṃ. Ca-saddena aññampi sarīrassa pīḷāvahaṃ accāsanādiṃ saṅgaṇhāti. Senāsanaṃ vāti vā-saddena malaggahitapattādīnaṃ saṅgaho daṭṭhabbo. Paribhaṇḍakaraṇādīhīti ādi-saddena pattapacanādīnaṃ saṅgaho daṭṭhabbo. Avisadeti vatthumhi avisade sati, visayabhūte vā. Kathaṃ bhāvanamanuyuttassa tāni ajjhattikabāhiravatthūni visayo? Antarantarā pavattanakacittuppādavaseneva vuttaṃ. Te hi cittuppādā cittekaggatāya aparisuddhabhāvāya saṃvattanti. Cittacetasikesūti nissayādipaccayabhūtesu cittacetasikesu. Ñāṇampīti api-saddo sampiṇḍanattho. Tena 『『na kevalaṃ vatthuyeva, atha kho tasmiṃ aparisuddhe ñāṇampi aparisuddhaṃ hotī』』ti nissayāparisuddhiyā taṃnissitāparisuddhi viya visayassa aparisuddhatāya visayino aparisuddhiṃ dasseti.
Samabhāvakaraṇanti kiccato anūnādhikabhāvakaraṇaṃ. Saddhindriyaṃ balavaṃ hoti, saddheyyavatthusmiṃ paccayavasena adhimokkhakiccassa paṭutarabhāvena paññāya avisadatāya vīriyādīnañca sithilatādinā saddhindriyaṃ balavaṃ hoti. Tenāha – 『『itarāni mandānī』』ti. Tatoti tasmā, saddhindriyassa balavabhāvato itaresañca mandattāti attho. Kosajjapakkhe patituṃ adatvā sampayuttadhammānaṃ paggaṇhanaṃ anubalappadānaṃ paggaho. Paggahova kiccaṃ paggahakiccaṃ. Kātuṃ na sakkotīti ānetvā sambandhitabbaṃ. Ārammaṇaṃ upagantvā ṭhānaṃ, anissajjanaṃ vā upaṭṭhānaṃ. Vikkhepappaṭipakkho, yena vā sampayuttā avikkhittā honti, so avikkhepo. Rūpagataṃ viya cakkhunā yena yāthāvato visayasabhāvaṃ passati, taṃ dassanakiccaṃ kātuṃ na sakkoti balavatā saddhindriyena adhibhūtattā. Sahajātadhammesu hi indaṭṭhaṃ kārentānaṃ sahapavattamānānaṃ dhammānaṃ ekadesatāvaseneva atthasiddhi, na aññathā. Tasmāti vuttamevatthaṃ kāraṇabhāvena paccāmasati. Tanti saddhindriyaṃ. Dhammasabhāvapaccavekkhaṇenāti yassa saddheyyassa vatthuno uḷāratādiguṇe adhimuccanassa sātisayappavattiyā saddhindriyaṃ balavaṃ jātaṃ, tassa paccayapaccayuppannatādivibhāgato yāthāvato vīmaṃsanena. Evañhi evaṃdhammatānayena yāthāvasarasato pariggayhamāne savipphāro adhimokkho na hoti 『『ayaṃ imesaṃ dhammānaṃ sabhāvo』』ti parijānanavasena paññābyāpārassa sātisayattā. Dhuriyadhammesu hi yathā saddhāya balavabhāve paññāya mandabhāvo hoti, evaṃ paññāya balavabhāve saddhāya mandabhāvo hoti. Tena vuttaṃ – 『『taṃ dhammasabhāvapaccavekkhaṇena hāpetabba』』nti.
Tathā amanasikārenāti yenākārena bhāvanamanuyuñjantassa saddhindriyaṃ balavaṃ jātaṃ, tenākārena bhāvanāya ananuyuñjanatoti vuttaṃ hoti. Idha duvidhena saddhindriyassa balavabhāvo attano vā paccayavisesena kiccuttariyato vīriyādīnaṃ vā mandakiccatāya. Tattha paṭhamavikappe hāpanavidhi dassito, dutiyavikappe pana yathā manasikaroto vīriyādīnaṃ mandakiccatāya saddhindriyaṃ balavaṃ jātaṃ, tathā amanasikārena vīriyādīnaṃ paṭukiccabhāvāvahena manasikārena saddhindriyaṃ tehi samarasaṃ karontena hāpetabbaṃ. Iminā nayena sesindriyesupi hāpanavidhi veditabbo.
Vakkalittheravatthūti so hi āyasmā saddhādhimuttatāya katādhikāro satthu rūpadassanappasuto eva hutvā viharanto satthārā 『『kiṃ te, vakkali, iminā pūtikāyena diṭṭhena, yo kho, vakkali, dhammaṃ passati, so maṃ passatī』』tiādinā (saṃ. ni. 3.87) nayena ovaditvā kammaṭṭhāne niyojitopi taṃ ananuyuñjanto paṇāmito attānaṃ vinipātetuṃ papātaṭṭhānaṃ abhiruhi. Atha naṃ satthā yathānisinnova obhāsavissajjanena attānaṃ dassetvā –
『『Pāmojjabahulo bhikkhu, pasanno buddhasāsane;
Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha』』nti. (dha. pa. 381) –
Gāthaṃ vatvā 『『ehi, vakkalī』』ti āha. So teneva amatena abhisitto haṭṭhatuṭṭho hutvā vipassanaṃ paṭṭhapesi, saddhāya pana balavabhāvena vipassanāvīthiṃ na otari. Taṃ ñatvā bhagavā tassa indriyasamattappaṭipādanāya kammaṭṭhānaṃ sodhetvā adāsi. So satthārā dinnanaye ṭhatvā vipassanaṃ ussukkāpetvā maggappaṭipāṭiyā arahattaṃ pāpuṇi. Tena vuttaṃ – 『『vakkalittheravatthu cettha nidassana』』nti. Etthāti saddhindriyassa adhimattabhāve sesindriyānaṃ sakiccākaraṇe. Itarakiccabhedanti upaṭṭhānādikiccavisesaṃ. Passaddhādīti ādi-saddena samādhiupekkhāsambojjhaṅgānaṃ saṅgaho. Hāpetabbanti yathā saddhindriyassa balavabhāvo dhammasabhāvapaccavekkhaṇena hāyati, evaṃ vīriyindriyassa adhimattatā passaddhiādibhāvanāya hāyati samādhipakkhiyattā tassā. Tathā hi samādhindriyassa adhimattataṃ kosajjapātato rakkhantī vīriyādibhāvanā viya vīriyindriyassa adhimattataṃ uddhaccapātato rakkhantī passaddhādibhāvanā ekaṃsato hāpeti. Tena vuttaṃ – 『『passaddhādibhāvanāya hāpetabba』』nti.
Soṇattherassa vatthūti sukhumālasoṇattherassa vatthu. So hi āyasmā satthu santike kammaṭṭhānaṃ gahetvā sītavane viharanto 『『mama sarīraṃ sukhumālaṃ, na ca sakkā sukheneva sukhaṃ adhigantuṃ, kilametvāpi samaṇadhammo kātabbo』』ti ṭhānacaṅkamameva adhiṭṭhāya padhānamanuyuñjanto pādatalesu phoṭesu uṭṭhitesupi vedanaṃ ajjhupekkhitvā daḷhavīriyaṃ karonto accāraddhavīriyatāya visesaṃ nibbattetuṃ nāsakkhi. Satthā tattha gantvā vīṇūpamovādena ovaditvā vīriyasamatāyojanavidhiṃ dassento kammaṭṭhānaṃ visodhetvā gijjhakūṭaṃ gato. Theropi satthārā dinnanayena vīriyasamataṃ yojetvā bhāvento vipassanampi ussukkāpetvā arahatte patiṭṭhāsi. Tena vuttaṃ – 『『soṇattherassa vatthu dassetabba』』nti. Sesesupīti satisamādhipaññindriyesupi.
Samatanti saddhāpaññānaṃ aññamaññaṃ anūnādhikabhāvaṃ, tathā samādhivīriyānaṃ. Yathā hi saddhāpaññānaṃ visuṃ dhuriyadhammabhūtānaṃ kiccato aññamaññānativattanaṃ visesato icchitabbaṃ, yato nesaṃ samadhuratāya appanā sampajjati, evaṃ samādhivīriyānaṃ kosajjuddhaccapakkhikānaṃ samarasatāya sati aññamaññūpatthambhanato sampayuttadhammānaṃ antadvayapātābhāvena sammadeva appanā ijjhati. Balavasaddhotiādi byatirekamukhena vuttassevatthassa samatthanaṃ. Tassattho – yo balavatiyā saddhāya samannāgato avisadañāṇo, so mudhappasanno hoti, na aveccappasanno. Tathā hi avatthusmiṃ pasīdati seyyathāpi titthiyasāvakā. Kerāṭikapakkhanti sāṭheyyapakkhaṃ bhajati. Saddhāhīnāya paññāya atidhāvanto 『『deyyavatthupariccāgena vinā cittuppādamattenapi dānamayaṃ puññaṃ hotī』』tiādīni parikappeti hetuppaṭirūpakehi vañcito, evaṃbhūto sukkhatakkaviluttacitto paṇḍitānaṃ vacanaṃ nādiyati, saññattiṃ na gacchati. Tenāha – 『『bhesajjasamuṭṭhito viya rogo atekiccho hotī』』ti. Yathā cettha saddhāpaññānaṃ aññamaññaṃ samabhāvo atthāvaho, anatthāvaho visamabhāvo, evaṃ samādhivīriyānaṃ aññamaññaṃ avikkhepāvaho samabhāvo, itaro vikkhepāvaho cāti kosajjaṃ abhibhavati, tena appanaṃ na pāpuṇātīti adhippāyo. Uddhaccaṃ abhibhavatīti etthāpi eseva nayo. Taṃ ubhayanti saddhāpaññādvayaṃ samādhivīriyadvayañca. Samaṃ kattabbanti samarasaṃ kātabbaṃ.
Samādhikammikassāti samathakammaṭṭhānikassa. Evanti evaṃ sante, saddhāya thokaṃ balavabhāve satīti attho. Saddahantoti 『『pathavī pathavīti manasikaraṇamattena kathaṃ jhānuppattī』』ti acintetvā 『『addhā sammāsambuddhena vuttavidhi ijjhissatī』』ti saddahanto saddhaṃ janento. Okappentoti ārammaṇaṃ anuppavisitvā viya adhimuccanavasena avakappento pakkhandanto. Ekaggatā balavatī vaṭṭati samādhippadhānattā jhānassa. Ubhinnanti samādhipaññānaṃ. Samādhikammikassa samādhino adhimattatā viya paññāya adhimattatāpi icchitabbāti āha – 『『samatāyapī』』ti, samabhāvenapīti attho. Appanāti lokiyaappanā. Tathā hi 『『hotiyevā』』ti sāsaṅkaṃ vadati. Lokuttarappanā pana tesaṃ samabhāveneva icchitā. Yathāha – 『『samathavipassanaṃ yuganaddhaṃ bhāvetī』』ti (a. ni. 4.170; paṭi. ma. 2.5).
Yadi visesato saddhāpaññānaṃ samādhivīriyānañca samatāva icchitā, kathaṃ satīti āha – 『『sati pana sabbattha balavatī vaṭṭatī』』ti. Sabbatthāti līnuddhaccapakkhikesu pañcasu indriyesu. Uddhaccapakkhike gaṇhanto 『『saddhāvīriyapaññāna』』nti āha. Aññathāpīti ca gahetabbā siyā. Tathā hi kosajjapakkhikena ca samādhināicceva vuttaṃ, na 『『passaddhisamādhiupekkhāhī』』ti. Sāti sati. Sabbesu rājakammesu niyutto sabbakammiko. Tenāti tena sabbattha icchitabbatthena kāraṇena. Āha aṭṭhakathāyaṃ. Sabbattha niyuttā sabbatthikā sabbattha līne uddhate ca citte icchitabbattā, sabbena vā līnuddhaccapakkhiyena bojjhaṅgagaṇena atthetabbāti sabbatthā, sāva sabbatthikā. Cittanti kusalacittaṃ. Tassa hi satipaṭisaraṇaṃ parāyaṇaṃ appattassa pattiyā anadhigatassa adhigamāya. Tenāha – 『『ārakkhapaccupaṭṭhānā』』tiādi.
Khandhādibhedesu anogāḷhapaññānanti pariyattibāhusaccavasenapi khandhāyatanādīsu appatiṭṭhitabuddhīnaṃ. Bahussutasevanā hi sutamayañāṇāvahā. Taruṇavipassanāsamaṅgīpi bhāvanāmayañāṇe ṭhitattā ekaṃsato paññavā eva nāma hotīti āha – 『『samapaññāsa…pe… puggalasevanā』』ti. Ñeyyadhammassa gambhīrabhāvavasena tapparicchedakañāṇassa gambhīrabhāvaggahaṇanti āha – 『『gambhīresu khandhādīsu pavattāya gambhīrapaññāyā』』ti. Tañhi ñeyyaṃ tādisāya paññāya caritabbato gambhīrañāṇacariyaṃ. Tassā vā paññāya tattha pabhedato pavatti gambhīrañāṇacariyā, tassā paccavekkhaṇāti āha – 『『gambhīrapaññāya pabhedapaccavekkhaṇā』』ti.
Pañcavidhabandhanakammakāraṇaṃ niraye nibbattasattassa yebhuyyena sabbapaṭhamaṃ karontīti devadūtasuttādīsu ādito vuttattā ca āha – 『『pañcavidhabandhanakammakāraṇato paṭṭhāyā』』ti. Sakaṭavahanādikāleti ādi-saddena tadaññaṃ manussehi tiracchānehi ca vibādhitabbakālaṃ saṅgaṇhāti. Ekaṃ buddhantaranti idaṃ aparāparesu petesuyeva uppajjanakasattavasena vuttaṃ, ekaccānaṃ vā petānaṃ ekaccatiracchānānaṃ viya dīghāyukatā siyāti tathā vuttaṃ. Tathā hi kāḷo nāgarājā catunnaṃ buddhānaṃ sammukhībhāvaṃ labhitvā ṭhitopi metteyyassapi bhagavato sammukhībhāvaṃ labhissatīti vadanti, yatassa kappāyukatā vuttā.
Evaṃ ānisaṃsadassāvinoti vīriyāyatto eva sabbo lokiyo lokuttaro ca visesādhigamoti evaṃ vīriye ānisaṃsadassanasīlassa. Gamanavīthinti sapubbabhāgaṃ nibbānagāminipaṭipadaṃ , saha vipassanāya ariyamaggappaṭipāṭi, sattavisuddhiparamparā vā. Sā hi 『『bhikkhuno vaṭṭaniyyānāya gantabbā paṭipajjitabbā paṭipadā』』ti katvā gamanavīthi nāma.
Kāyadaḷhībahuloti yathā tathā kāyassa daḷhīkammappasuto. Piṇḍapātanti raṭṭhapiṇḍaṃ. Paccayadāyakānaṃ attani kārassa attano sammāpaṭipattiyā mahapphalabhāvassa karaṇena piṇḍassa bhikkhāya paṭipūjanā piṇḍapātāpacāyanaṃ.
Nīharantoti pattatthavikato nīharanto. Taṃ saddaṃ sutvāti taṃ upāsikāya vacanaṃ paṇṇasālādvāre ṭhitova pañcābhiññatāya dibbasotena sutvā. Manussasampatti, dibbasampatti, nibbānasampattīti imā tisso sampattiyo. Dātuṃ sakkhissasīti tayi katena dānamayena veyyāvaccamayena ca puññakammena khettavisesabhāvūpagamanena aparāparaṃ devamanussānaṃ sampattiyo ante nibbānasampattiñca dātuṃ sakkhissasīti thero attānaṃ pucchati. Sitaṃ karontoti 『『akiccheneva mayā vaṭṭadukkhaṃ samatikkanta』』nti paccavekkhaṇāvasāne sañjātapāmojjavasena sitaṃ karonto.
Nipparissayakāloti nirupaddavakālo, tadā bhikkhusaṅghassa sulabhā paccayā hontīti paccayahetukā cittapīḷā natthīti adhippāyo. Passantānaṃyevāti anādare sāmivacanaṃ. Khīradhenunti khīradāyikaṃ dhenuṃ . Kiñcideva katvāti kiñcideva bhatikammaṃ katvā. Ucchuyantakammanti ucchuyantasālāya kātabbaṃ kiccaṃ. Tameva magganti upāsakena paṭipannamaggaṃ. Upakaṭṭhāyāti āsannāya. Vippaṭipannanti jātidhammakuladhammādilaṅghanena asammāpaṭipannaṃ. Evanti yathā asammāpaṭipanno putto tāya eva asammāpaṭipattiyā kulasantānato bāhiro hutvā pitu santikā dāyajjassa na bhāgī, evaṃ kusītopi teneva kusītabhāvena na sammāpaṭipanno satthu santikā laddhabbaariyadhanadāyajjassa na bhāgī. Āraddhavīriyova labhati sammāpaṭipajjanato. Uppajjati vīriyasambojjhaṅgoti yojanā, evaṃ sabbattha.
Mahāti sīlādiguṇehi mahanto vipulo anaññasādhāraṇo. Taṃ panassa guṇamahattaṃ dasasahassilokadhātukampanena loke pākaṭanti dassento 『『satthuno hī』』tiādimāha.
Yasmā satthusāsane pabbajitassa pabbajjūpagamanena sakyaputtiyabhāvo sañjāyati, tasmā buddhaputtabhāvaṃ dassento 『『asambhinnāyā』』tiādimāha.
Alasānaṃ bhāvanāya nāmamattampi ajānantānaṃ kāyadaḷhībahulānaṃ yāvadatthaṃ bhuñjitvā seyyasukhādianuyuñjanakānaṃ tiracchānagatikānaṃ puggalānaṃ dūrato vajjanā kusītapuggalaparivajjanāti āha – 『『kucchiṃ pūretvā ṭhitaajagarasadise』』tiādi. 『『Divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhessāmā』』tiādinā bhāvanārambhavasena āraddhavīriyānaṃ daḷhaparakkamānaṃ kālena kālaṃ upasaṅkamanā āraddhavīriyapuggalasevanāti āha – 『『āraddhavīriye』』tiādi. Visuddhimagge (visuddhi. 1.64-65) pana jātimahattapaccavekkhaṇā sabrahmacārimahattapaccavekkhaṇāti idaṃ dvayaṃ na gahitaṃ, thinamiddhavinodanatā sammappadhānapaccavekkhaṇatāti idaṃ dvayaṃ gahitaṃ. Tattha ānisaṃsadassāvitāya eva sammappadhānapaccavekkhaṇā gahitā hoti lokiyalokuttaravisesādhigamassa vīriyāyattatādassanabhāvato, thinamiddhavinodanaṃ pana tadadhimuttatāya eva gahitaṃ hoti. Vīriyuppādane yuttappayuttassa thinamiddhavinodanaṃ atthasiddhamevāti. Tattha thinamiddhavinodanakusītapuggalaparivajjanaāraddhavīriyapuggalasevanatadadhi- muttatāpaṭipakkhavidhamanapaccayūpasaṃhāravasena apāyabhayapaccavekkhaṇādayo samuttejanavasena vīriyasambojjhaṅgassa uppādakā daṭṭhabbā.
Buddhānussatiyā upacārasamādhiniṭṭhattā vuttaṃ – 『『yāva upacārā』』ti. Sakalasarīraṃ pharamānoti pītisamuṭṭhānehi paṇītarūpehi sakalasarīraṃ pharamāno, dhammasaṅghaguṇe anussarantassapi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjatīti evaṃ sesaanussatīsu, pasādanīyasuttantapaccavekkhaṇāya ca yojetabbaṃ tassāpi vimuttāyatanabhāvena taggatikattā. Evarūpe kāleti 『『dubbhikkhabhayādīsū』』ti vuttakāle. Samāpatti…pe… na samudācarantīti idaṃ upasamānussatiyā vasena vuttaṃ. Saṅkhārānañhi vasena sappadesavūpasamepi nippadesavūpasame viya tathā saññāya pavattito bhāvanāmanasikāro kilesavikkhambhanasamattho hutvā upacārasamādhiṃ āvahanto tathārūpapītisomanassasamannāgato pītisambojjhaṅgassa upādāya hotīti. Tattha 『『vikkhambhitā kilesā』』ti pāṭho. Na samudācarantīti iti-saddo kāraṇattho. Yasmā na samudācaranti, tasmā taṃ nesaṃ asamudācāraṃ paccavekkhantassāti yojanā. Na hi kilese paccavekkhantassa bojjhaṅguppatti yuttā, pasādanīyesu ṭhānesu pasādasinehābhāvena lūkhahadayatāya lūkhatā. Sā tattha ādaragāravākaraṇena viññāyatīti āha – 『『asakkaccakiriyāya saṃsūcitalūkhabhāve』』ti.
Paṇītabhojanasevanatāti paṇītasappāyabhojanasevanatā. Utuiriyāpathasukhaggahaṇena sappāyautuiriyāpathaggahaṇaṃ daṭṭhabbaṃ. Tañhi tividhampi sappāyaṃ seviyamānaṃ kāyassa kalyatāpādanavasena cittassa kalyataṃ āvahantaṃ duvidhāyapi passaddhiyā kāraṇaṃ hoti. Ahetukasattesu labbhamānaṃ sukhadukkhanti ayameko anto, issarādivisamahetukanti pana ayaṃ dutiyo. Ete ubho ante anupagamma yathāsakaṃ kammunā hotīti ayaṃ majjhimā paṭipatti. Majjhatto payogo yassa so majjhattapayogo, tassa bhāvo majjhattapayogatā. Ayañhi sabhāvāsāraddhatāya taṃpassaddhakāyatāya kāraṇaṃ hoti, passaddhidvayaṃ āvahati. Eteneva sāraddhakāyapuggalaparivajjanapassaddhakāyapuggalasevanānaṃ tadāvahanatā saṃvaṇṇitāti daṭṭhabbaṃ.
Vatthuvisadakiriyā indriyasamattappaṭipādanā ca paññāvahā vuttā, samādhānāvahāpi tā honti. Samādhānāvahabhāveneva paññāvahabhāvatoti vuttaṃ – 『『vatthuvisadakiriyā…pe… veditabbā』』ti.
Kāraṇakosallabhāvanākosallānaṃ nānantariyabhāvato rakkhanākosallassa ca taṃmūlakattā 『『nimittakusalatā nāma kasiṇanimittassa uggahakusalatā』』icceva vuttaṃ. Kasiṇanimittassāti ca nidassanamattaṃ daṭṭhabbaṃ. Asubhanimittādikassapi hi yassa kassaci jhānuppattinimittassa uggahakosallaṃ nimittakusalatā evāti. Atisithilavīriyatādīhīti ādi-saddena paññāpayogamandataṃ payogavekallañca saṅgaṇhāti. Tassa paggaṇhananti tassa līnassa cittassa dhammavicayasambojjhaṅgādisamuṭṭhāpanena layāpattito samuddharaṇaṃ. Vuttañhetaṃ bhagavatā –
『『Yasmiñca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriyasambojjhaṅgassa bhāvanāya, kālo pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Līnaṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi susamuṭṭhāpayaṃ hoti. Seyyathāpi, bhikkhave, puriso parittaṃ aggiṃ ujjāletukāmo assa. So tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni ca gomayāni pakkhipeyya, sukkhāni ca kaṭṭhāni pakkhipeyya, mukhavātañca dadeyya, na ca paṃsukena okireyya, bhabbo nu kho so puriso parittaṃ aggiṃ ujjāletunti? Evaṃ, bhante』』ti (saṃ. ni. 5.234).
Ettha ca yathāsakaṃ āhāravasena dhammavicayasambojjhaṅgādīnaṃ bhāvanā samuṭṭhāpanāti veditabbā, sā anantaraṃ vibhāvitā eva.
Accāraddhavīriyatādīhīti ādi-saddena paññāpayogabalavataṃ pamoduppilāpanañca saṅgaṇhāti. Tassa niggaṇhananti tassa uddhatassa cittassa samādhisambojjhaṅgādisamuṭṭhāpanena uddhatāpattito nisedhanaṃ. Vuttampi cetaṃ bhagavatā –
『『Yasmiñca kho, bhikkhave, samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya, kālo samādhisambojjhaṅgassa bhāvanāya, kālo upekkhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Uddhataṃ, bhikkhave, cittaṃ, taṃ etehi dhammehi suvūpasamaṃ hoti. Seyyathāpi, bhikkhave, puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa, so tattha allāni ceva tiṇāni pakkhipeyya, allāni ca gomayāni nikkhipeyya, allāni ca kaṭṭhāni pakkhipeyya, mukhavātañca na dadeyya, paṃsukena ca okireyya, bhabbo nu kho so puriso mahantaṃ aggikkhandhaṃ nibbāpetunti? Evaṃ, bhante』』ti (saṃ. ni. 5.234).
Etthāpi yathāsakaṃ āhāravasena passaddhisambojjhaṅgādīnaṃ bhāvanā samuṭṭhāpanāti veditabbā. Tattha passaddhisambojjhaṅgassa bhāvanā vuttā eva, samādhisambojjhaṅgassa vuccamānā, itarassa anantaraṃ vakkhati.
Paññāpayogamandatāyāti paññābyāpārassa appakabhāvena. Yathā hi dānaṃ alobhappadhānaṃ, sīlaṃ adosappadhānaṃ, evaṃ bhāvanā amohappadhānā. Tattha yadā paññā na balavatī hoti, tadā bhāvanā pubbenāparaṃ visesāvahā na hoti. Anabhisaṅgato viya āhāro purisassa, yogino cittassa abhiruciṃ na janeti, tena taṃ nirassādaṃ hoti. Tathā bhāvanāya sammadeva avīthipaṭipattiyā upasamasukhaṃ na vindati, tenapi cittaṃ nirassādaṃ hoti. Tena vuttaṃ – 『『paññāpayogamandatāyā…pe… nirassādaṃ hotī』』ti. Tassa saṃveguppādanaṃ pasāduppādanañca tikicchananti taṃ dassento, 『『aṭṭha saṃvegavatthūnī』』tiādimāha. Tattha jātijarābyādhimaraṇāni yathārahaṃ sugatiyaṃ duggatiyañca hontīti tadaññameva pañcavidhabandhanādikhuppipāsādiaññamaññaviheṭhanādihetukaṃ apāyadukkhaṃ daṭṭhabbaṃ. Tayidaṃ sabbaṃ tesaṃ tesaṃ sattānaṃ paccuppannabhavanissitaṃ gahitanti atīte anāgate ca kāle vaṭṭamūlakadukkhāni visuṃ gahitāni . Ye pana sattā āhārūpajīvino, tattha ca uṭṭhānaphalūpajīvino, tesaṃ aññehi asādhāraṇajīvitadukkhaṃ aṭṭhamaṃ saṃvegavatthu gahitanti daṭṭhabbaṃ. Ayaṃ vuccati samaye sampahaṃsanatāti ayaṃ bhāvanācittassa sampahaṃsitabbasamaye vuttanayeneva saṃvegajananavasena ceva pasāduppādanavasena ca sammadeva pahaṃsanā, saṃvegajananapubbakapasāduppādanena tosanāti attho.
Sammāpaṭipattiṃ āgammāti līnuddhaccavirahena samathavīthipaṭipattiyā ca sammā avisamaṃ sammadeva bhāvanāpaṭipattiṃ āgamma. Alīnantiādīsu kosajjapakkhiyānaṃ dhammānaṃ anadhimattatāya alīnaṃ, uddhaccapakkhikānaṃ anadhimattatāya anuddhataṃ, paññāpayogasampattiyā upasamasukhādhigamena ca anirassādaṃ, tato eva ārammaṇe samappavattaṃ samathavīthipaṭipannaṃ. Alīnānuddhatāhi vā ārammaṇe samappavattaṃ, anirassādatāya samathavīthipaṭipannaṃ. Samappavattiyā vā alīnaṃ anuddhataṃ, samathavīthipaṭipattiyā anirassādanti daṭṭhabbaṃ. Tattha alīnatāya paggahe, anuddhatatāya niggahe, anirassādatāya sampahaṃsane na byāpāraṃ āpajjati. Ayaṃ vuccati samaye ajjhupekkhanatāti ayaṃ ajjhupekkhitabbasamaye bhāvanācittassa paggahaniggahasampahaṃsanesu byāvaṭatāsaṅkhātaṃ paṭipakkhaṃ abhibhuyya ajjhupekkhanā vuccati. Paṭipakkhavikkhambhanato vipassanāya adhiṭṭhānabhāvūpagamanato ca upacārajjhānampi samādhānakiccanipphattiyā puggalassa samāhitabhāvasādhanamevāti tattha samadhurabhāvenāha – 『『upacāraṃ vā appanaṃ vā』』ti. Esa uppajjatīti esa samādhisambojjhaṅgo anuppanno uppajjati.
Anurodhavirodhappahānavasena majjhattabhāvo upekkhāsambojjhaṅgassa kāraṇaṃ tasmiṃ sati sijjhanato, asati ca asijjhanato, so ca majjhattabhāvo visayavasena duvidhoti āha – 『『sattamajjhattatā saṅkhāramajjhattatā』』ti. Tadubhayena ca virujjhanaṃ passaddhisambojjhaṅgabhāvanāya eva dūrīkatanti anurujjhanasseva pahānavidhiṃ dassetuṃ – 『『sattamajjhattatā』』tiādi vuttaṃ. Tenāha – 『『sattasaṅkhārakelāyanapuggalaparivajjanatā』』ti. Upekkhāya hi visesato rāgo paṭipakkho. Tathā cāha – 『『upekkhā rāgabahulassa visuddhimaggo』』ti (visuddhi. 1.269). Dvīhākārehīti kammassakatāpaccavekkhaṇaṃ, attasuññatāpaccavekkhaṇanti, imehi dvīhi kāraṇehi. Dvīhevāti avadhāraṇaṃ saṅkhyāsamānatādassanatthaṃ. Saṅkhyā eva hettha samānā, na saṅkhyeyyaṃ sabbathā samānanti. Assāmikabhāvo anattaniyatā. Sati hi attani tassa kiñcanabhāvena cīvaraṃ aññaṃ vā kiñci attaniyaṃ nāma siyā, so pana koci natthevāti adhippāyo. Anaddhaniyanti na addhānakkhamaṃ, na ciraṭṭhāyī ittaraṃ aniccanti attho. Tāvakālikanti tasseva vevacanaṃ.
Mamāyatīti mamattaṃ karoti, mamāti taṇhāya pariggayha tiṭṭhati. Dhanāyantāti dhanaṃ dabbaṃ karontā.
419.Sammādassanalakkhaṇāti sammā aviparītaṃ aniccādivasena dassanasabhāvā. Sammāabhiniropanalakkhaṇoti sammadeva ārammaṇe cittassa abhiniropanasabhāvo. Caturaṅgasamannāgatā vācā janaṃ saṅgaṇhātīti tabbipakkhaviratisabhāvā sammāvācā bhedakaramicchāvācāpahānena jane sampayutte ca pariggaṇhanakiccavatī hotīti 『『pariggahalakkhaṇā』』ti vuttā. Visaṃvādanādikiccatāya hi lūkhānaṃ apariggāhakānaṃ musāvādādīnaṃ paṭipakkhabhūtā siniddhabhāvena pariggahaṇasabhāvā sammājappanakiccā sammāvācā tappaccayasubhāsitasampaṭiggāhake jane sampayuttadhamme ca pariggaṇhantī pavattatīti pariggahalakkhaṇā. Yathā cīvarakammādippayogasaṅkhāto kammanto kātabbaṃ cīvararajanādikaṃ samuṭṭhāpeti nipphādeti, taṃtaṃkiriyānipphādako vā cetanāsaṅkhāto kammanto hatthacalanādikaṃ kiriyaṃ samuṭṭhāpeti, evaṃ sāvajjakattabbakiriyāsamuṭṭhāpakamicchākammantappahānena sammākammanto niravajjassa kattabbassa niravajjākārena samuṭṭhāpanakiccavā hotīti āha – 『『sammāsamuṭṭhāpanalakkhaṇo』』ti. Sampayuttadhammānaṃ vā ukkhipanaṃ samuṭṭhāpanaṃ kāyikakiriyāya bhārukkhipanaṃ viya. Sammāvodāpanalakkhaṇoti jīvamānassa puggalassa, sampayuttadhammānaṃ vā jīvitindriyavuttiyā, ājīvasseva vā sammadeva sodhanaṃ vodāpanaṃ lakkhaṇaṃ etassāti sammāvodāpanalakkhaṇo. Atha vā kāyavācānaṃ khandhasantānassa ca saṃkilesabhūtamicchāājīvappahānena sammāājīvo 『『vodāpanalakkhaṇo』』ti vutto. Sammāvāyāmasatisamādhīsu vattabbaṃ heṭṭhā vuttameva.
Paññāya kusalānaṃ dhammānaṃ pubbaṅgamabhāvato sabbepi akusalā dhammā tassā paṭipakkhāvāti vuttaṃ – 『『aññehipi attano paccanīkakilesehi saddhi』』nti. Atha vā attano paccanīkakilesā diṭṭhekaṭṭhā avijjādayo paññāya ujupaccanīkabhāvato. Passatīti passantī viya hoti vibandhābhāvato. Tenāha – 『『tappaṭicchādaka…pe… asammohato』』ti. Sammāsaṅkappādīnaṃ micchāsaṅkappādayo ujuvipaccanīkāti āha – 『『sammāsaṅkappādayo…pe… pajahantī』』ti. Tathevāti iminā attano paccanīkakilesehi saddhinti imamatthaṃ anukaḍḍhati. Visesatoti sammādiṭṭhiyā vuttakiccato visesena. Etthāti etesu sammāsaṅkappādīsu.
Esā sammādiṭṭhi nāmāti lokiyaṃ lokuttarañca ekajjhaṃ katvā vadati missakatābhāvato . Tenāha – 『『pubbabhāge』』tiādi. Ekārammaṇā nibbānārammaṇattā. Kiccatoti pubbabhāge dukkhādīhi ñāṇehi kātabbakiccassa idha nipphattito, imasseva vā ñāṇassa dukkhādippakāsanakiccato. Cattāri nāmāni labhati dukkhapariññādicatukiccasādhanato. Tīṇi nāmāni labhati kāmasaṅkappādippahānakiccanipphattito. Sikkhāpadavibhaṅge (vibha. 703 ādayo) 『『viraticetanā taṃsampayuttā ca dhammā sikkhāpadānī』』ti vuttāni, tattha padhānānaṃ viraticetanānaṃ vasena 『『viratiyopi honti cetanādayopī』』ti āha. 『『Sammā vadati etāyā』』tiādinā atthasambhavato sammāvācādayo tayo viratiyopi honti cetanādayopi. Musāvādādīhi viramaṇakāle viratiyo, subhāsitādivācābhāsanādikāle cetanādayo yojetabbā. Maggakkhaṇe pana viratiyova maggalakkhaṇappattito. Na hi cetanā niyyānasabhāvā. Atha vā ekassa ñāṇassa dukkhādiñāṇatā viya ekāya viratiyā musāvādādiviratibhāvo viya ca ekāya cetanāya sammāvācādikiccattayasādhanasabhāvā sammāvācādibhāvāsiddhito 『『maggakkhaṇe viratiyovā』』ti vuttaṃ.
Cattāri nāmāni labhatīti catusammappadhānacatusatipaṭṭhānavasena labhati. Maggakkhaṇeti ānetvā sambandho. Pubbabhāgepi maggakkhaṇepi sammāsamādhi evāti yadipi samādhiupakārakānaṃ abhiniropanānumajjanasampiyāyanabrūhanasantasukhānaṃ vitakkādīnaṃ vasena catūhi jhānehi sammāsamādhi vibhatto, tathāpi vāyāmo viya anuppannākusalānuppādanādicatuvāyāmakiccaṃ, sati viya ca asubhāsukhāniccānattesu kāyādīsu subhādisaññāpahānalakkhaṇaṃ catusatikiccaṃ, eko samādhi catujjhānasamādhikiccaṃ na sādhetīti pubbabhāgepi paṭhamajjhānasamādhi, paṭhamajjhānasamādhi eva maggakkhaṇepi, tathā pubbabhāgepi catutthajjhānasamādhi, catutthajjhānasamādhi eva maggakkhaṇepīti attho.
『『Kiṃ panāyaṃ maggadhammānaṃ desanānukkamo, kevalaṃ vācāya kamavattinibhāvato, udāhu kañci visesaṃ upādāyā』』ti vicāraṇāyaṃ kañci visesaṃ upādāyāti dassento āha – 『『imesū』』tiādi. Tattha bhāvanānubhāvā hitaphalāya sātisayaṃ tikkhavisadabhāvappattiyā acchariyabbhutasamatthatāyogena sabbaso paṭipakkhavidhamanena yāthāvato dhammasabhāvabodhanena ca sammādiṭṭhiyā bahukāratā veditabbā. Tenāha – 『『ayaṃ hī』』tiādi.
Tassāti sammādiṭṭhiyā. Bahukāroti dhammasampaṭivedhe bahūpakāro. Idāni tamatthaṃ upamāhi vibhāvetuṃ, 『『yathā hī』』tiādi vuttaṃ.
Vacībhedassa kārako vitakko sāvajjānavajjavacībhedanivattanappavattanākārāya sammāvācāyapi upakārako evāti āha – 『『svāyaṃ…pe… sammāvācāyapi upakārako』』ti. Sammāsaṅkappo hi saccavācāya virativācāyapi visesapaccayo micchāsaṅkappatadekaṭṭhakilesappahānato.
Saṃvidahitvātiādīsu sammā vidahanaṃ kammantappayojanañca ekantānavajjavacīkāyakammavasena icchitabbanti virativācāvasena saṃvidahanaṃ viratikammantasseva payojanañca nidassitanti daṭṭhabbaṃ. Evaṃ hissa sammāvācāya sammākammantassāpi bahukāratā jotitā siyā. Vacībhedaniyāmikā hi vacīduccaritavirati kāyikakiriyaniyāmikāya kāyaduccaritaviratiyā upakārikā. Tathā hi visaṃvādanādimicchāvācato avirato micchākammantatopi na viramateva. Yathāha – 『『ekaṃ dhammaṃ atītassa…pe… natthi pāpaṃ akāriya』』nti. Tasmā avisaṃvādanādisammāvācāya ṭhito sammākammantampi pūretiyevāti vacīduccaritavirati kāyaduccaritaviratiyā upakārikā.
Yasmā ājīvapārisuddhi nāma dussīlyappahānapubbikā, tasmā sammāvācākammantānantaraṃ sammāājīvo desitoti dassetuṃ – 『『catubbidhaṃ panā』』tiādi vuttaṃ. Ettāvatāti parisuddhasīlājīvikāmattena. Idaṃ vīriyanti catusammappadhānavīriyaṃ.
Vīriyārambhopi sammāsatipariggahito eva nibbānāvaho, na kevaloti dassetuṃ – 『『tato』』tiādi vuttaṃ. Sūpaṭṭhitāti bahiddhāvikkhepaṃ pahāya suṭṭhu upaṭṭhitā kātabbā. Samādhissa upakāradhammā nāma yathāvuttavatthuvisadakiriyādayo. Tappaṭipakkhato anupakāradhammā veditabbā. Gatiyoti nipphattiyo. Samanvesitvāti sammā pariyesitvā.
- Yathā itthīsu kathā pavattā adhitthīti vuccati, evaṃ attānaṃ adhikicca pavattā ajjhattaṃ. 『『Evaṃ pavattamānā mayaṃ 『attā』ti gahaṇaṃ gamissāmā』』ti iminā viya adhippāyena attānaṃ adhikicca uddissa pavattā sattasantatipariyāpannā ajjhattaṃ. Tasmiṃ ajjhattarūpe, attano kesādivatthuke kasiṇarūpeti attho. Parikammavasena ajjhattaṃrūpasaññīti parikammakaraṇavasena ajjhattaṃ rūpasaññī, na appanāvasena. Na hi paṭibhāganimittārammaṇā appanā ajjhattavisayā sambhavati. Taṃ pana ajjhattaṃ parikammavasena laddhaṃ kasiṇanimittaṃ avisuddhameva hoti, na bahiddhā parikammavasena laddhaṃ viya visuddhaṃ. Tenāha – 『『taṃ panā』』tiādi.
Yassevaṃ parikammaṃ ajjhattaṃ uppannanti yassa puggalassa evaṃ vuttappakārena ajjhattaṃ parikammaṃ jātaṃ. Nimittaṃ pana bahiddhāti paṭibhāganimittaṃ sasantatipariyāpannaṃ na hotīti bahiddhā. Parittānīti yathāladdhāni suppasarāvamattāni. Tenāha – 『『avaḍḍhitānī』』ti. Parittavasenevāti vaṇṇavasena ābhoge vijjamānepi parittavaseneva idaṃ abhibhāyatanaṃ vuttaṃ parittatā hettha abhibhavanassa kāraṇaṃ. Vaṇṇābhoge satipi asatipi abhibhavatīti abhibhu, parikammaṃ, ñāṇaṃ vā. Abhibhu āyatanaṃ etassāti abhibhāyatanaṃ, jhānaṃ. Abhibhavitabbaṃ vā ārammaṇasaṅkhātaṃ āyatanaṃ etassāti abhibhāyatanaṃ. Atha vā ārammaṇābhibhavanato abhibhu ca taṃ āyatanañca yogino sukhavisesānaṃ adhiṭṭhānabhāvato manāyatanadhammāyatanabhāvato cāti sasampayuttajjhānaṃ abhibhāyatanaṃ. Abhibhāyatanabhāvanā nāma tikkhapaññasseva sambhavati, na itarassāti āha – 『『ñāṇuttariko puggalo』』ti. Abhibhavitvā samāpajjatīti ettha abhibhavanaṃ samāpajjanañca upacārajjhānādhigamanasamanantarameva appanājhānuppādananti āha – 『『saha nimittuppādenevettha appanaṃ pāpetī』』ti. Saha nimittuppādenāti ca appanāparivāsābhāvassa lakkhaṇavacanametaṃ. Yo khippābhiññoti vuccati, tatopi ñāṇuttarasseva abhibhāyatanabhāvanā. Etthāti etasmiṃ nimitte. Appanaṃ pāpetīti bhāvanāappanaṃ neti.
Ettha ca keci 『『uppanne upacārajjhāne taṃ ārabbha ye heṭṭhimantena dve tayo javanavārā pavattanti, te upacārajjhānapakkhikā eva, tadanantaraṃ bhavaṅgaparivāsena upacārasevanāya ca vinā appanā hoti, saha nimittuppādeneva appanaṃ pāpetī』』ti vadanti, taṃ tesaṃ matimattaṃ. Na hi pārivāsikaparikammena appanāvāro icchito, nāpi mahaggatappamāṇajjhānesu viya upacārajjhāne ekantato paccavekkhaṇā icchitabbā. Tasmā upacārajjhānādhigamato paraṃ katipayabhavaṅgacittāvasāne appanaṃ pāpuṇanto 『『saha nimittuppādenevettha appanaṃ pāpetī』』ti vutto. Saha nimittuppādenāti ca adhippāyikamidaṃ vacanaṃ, na nītatthaṃ, tattha adhippāyo vuttanayeneva veditabbo. Na antosamāpattiyaṃ tadā tathārūpassa ābhogassa asambhavato. Samāpattito vuṭṭhitassa ābhogo pubbabhāgabhāvanāvasena jhānakkhaṇe pavattaṃ abhibhavanākāraṃ gahetvā pavattoti daṭṭhabbaṃ. Abhidhammaṭṭhakathāyaṃ pana 『『imināssa pubbābhogo kathito』』ti vuttaṃ. Antosamāpattiyaṃ tadā tathā ābhogābhāve kasmā jhānasaññāyapīti vuttanti āha – 『『abhibhavasaññā hissa antosamāpattiyampi atthī』』ti.
Vaḍḍhitappamāṇānīti vipulappamāṇānīti attho, na ekaṅguladvaṅgulādivaḍḍhiṃ pāpitāni tathā vaḍḍhanassevettha asambhavato. Tenāha – 『『mahantānī』』ti. Bhattavaḍḍhitakanti bhuñjanabhājane vaḍḍhetvā dinnaṃ bhattaṃ, ekāsane purisena bhuñjitabbabhattato upaḍḍhabhattanti attho.
Rūpe saññā rūpasaññā, sā assa atthīti rūpasaññī, na rūpasaññī arūpasaññī. Saññāsīsena jhānaṃ vadati. Rūpasaññāya anuppādanamevettha alābhitā. Bahiddhāva uppannanti bahiddhāvatthusmiṃyeva uppannaṃ. Ettha ca –
『『Ajjhattaṃ rūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Ajjhattaṃ rūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni . Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇānī』』ti (dī. ni. 3.338, 358; a. ni. 8.65; 10.29) –
Evamidha cattāri abhibhāyatanāni āgatāni. Abhidhamme (dha. sa. 244-245) pana 『『ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, appamāṇāni suvaṇṇadubbaṇṇānī』』ti evamāgatāni. Tattha ca kāraṇaṃ abhidhammaṭṭhakathāyaṃ vuttameva. Tathā hi vuttaṃ aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 204) –
『『Kasmā pana yathā suttante 『ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittānī』tiādi vuttaṃ, evaṃ avatvā idha catūsupi abhibhāyatanesu ajjhattaṃ arūpasaññitāva vuttāti. Ajjhattarūpānaṃ anabhibhavanīyato. Tattha vā hi idha vā bahiddhā rūpāneva abhibhavitabbāni, tasmā tāni niyamato vattabbānī』』ti.
Tatrāpi idhapi vuttāni 『『ajjhattaṃ rūpasaññī ajjhattaṃ arūpasaññīti idaṃ pana satthu desanāvilāsamattamevā』』ti. Ayaṃ panettha adhippāyo – idha vaṇṇābhogarahitāni sahitāni ca sabbāni parittāni suvaṇṇadubbaṇṇāni abhibhuyyāti. Pariyāyakathā hi suttantadesanāti. Abhidhamme pana nippariyāyadesanattā vaṇṇābhogarahitāni visuṃ vuttāni, tathā sahitāni. Atthi hi ubhayattha abhibhavanavisesoti. Tathā idha pariyāyadesanattā vimokkhānampi abhibhavanapariyāyo atthīti 『『ajjhattaṃ rūpasaññī』』tiādinā paṭhamadutiyaabhibhāyatanesu paṭhamavimokkho, tatiyacatutthaabhibhāyatanesu dutiyavimokkho, vaṇṇābhibhāyatanesu tatiyavimokkho ca abhibhavanapattito saṅgahito. Abhidhamme pana nippariyāyadesanattā vimokkhābhibhāyatanāni asaṅkarato desetuṃ vimokkhe vajjetvā abhibhāyatanāni kathitāni. Sabbāni ca vimokkhakiccāni jhānāni vimokkhadesanāyaṃ vuttāni. Tadetaṃ 『『ajjhattaṃ rūpasaññī』』ti āgatassa abhibhāyatanadvayassa abhidhamme abhibhāyatanesu avacanato 『『rūpī rūpāni passatī』』tiādīnañca sabbavimokkhakiccasādhāraṇavacanabhāvato vavatthānaṃ katanti viññāyati.
Ajjhattarūpānaṃanabhibhavanīyatoti idaṃ abhidhamme katthacipi 『『ajjhattarūpāni passatī』』ti avatvā sabbattha yaṃ vuttaṃ – 『『bahiddhā rūpāni passatī』』ti, tassa kāraṇavacanaṃ. Tena yaṃ aññahetukaṃ suttante 『『bahiddhā rūpāni passatī』』ti vacanaṃ, taṃ tena hetunā vuttaṃ. Yaṃ pana desanāvilāsahetukaṃ ajjhattaṃ arūpasaññitāya eva abhidhamme vacanaṃ, na tassa aññaṃ kāraṇaṃ maggitabbanti dasseti. Ajjhattarūpānaṃ anabhibhavanīyatā ca tesaṃ bahiddhārūpānaṃ viya avibhūtattā. Desanāvilāso ca yathāvuttavavatthānavasena veditabbo veneyyajjhāsayavasena vijjamānapariyāyakathanabhāvato. Desanāvilāso hi nāma veneyyajjhāsayānurūpaṃ vijjamānassa ca pariyāyassa vibhāvanaṃ, na yassa kassaci, tasmā 『『idha pariyāyadesanattā』』tiādinā vuttappakāraṃ vavatthānaṃ desanāvilāsanibandhananti daṭṭhabbaṃ.
Suvaṇṇadubbaṇṇānīti eteneva siddhattā na nīlādiabhibhāyatanāni vattabbānīti ce? Na nīlādīsu katādhikārānaṃ nīlādibhāvasseva abhibhavanakāraṇattā. Na hi tesaṃ parisuddhāparisuddhavaṇṇānaṃ parittatā appamāṇatā vā abhibhavanakāraṇaṃ, atha kho nīlādibhāvo evāti. Etesu ca parittādikasiṇarūpesu yaṃyaṃcaritassa imāni abhibhāyatanāni ijjhanti, taṃ dassetuṃ – 『『imesu panā』』tiādi vuttaṃ.
Sabbasaṅgāhikavasenāti nīlavaṇṇanīlanidassananīlanibhāsānaṃ sādhāraṇavasena. Vaṇṇavasenāti sabhāvavaṇṇavasena. Nidassanavasenāti passitabbatāvasena, cakkhuviññāṇavīthiyā gahetabbatāvasena . Obhāsavasenāti sappabhāsatāya avabhāsanavasena. Vaṇṇadhātuyā vāti añjanarajatavatthādivaṇṇadhātuyā. Lokiyāneva rūpāvacarajjhānabhāvato.
435.Rūpīti ettha yenāyaṃ sasantatipariyāpannena rūpena samannāgato, taṃ yassa jhānassa hetubhāvena visiṭṭharūpaṃ hoti. Yena visiṭṭhena rūpīti vucceyya, tadeva sasantatipariyāpannarūpanimittaṃ jhānaṃ. Idha pana paramatthato rūpibhāvasādhakanti āha – 『『ajjhattaṃ kesādīsū』』tiādi. Rūpajjhānaṃ rūpanti uttarapadalopena vuttaṃ – 『『rūpūpapattiyā』』tiādīsu (dha. sa. 160-161, 185-190 ādayo, 244-245 ādayo; vibha. 625) viya.
Subhantvevaadhimutto hotīti ayaṃ tatiyavimokkho. Idha suparisuddhanīlādivaṇṇakasiṇajjhānavasena vuttoti dassetvā idāni paṭisambhidāpāḷiyaṃ tassa brahmavihārajjhānavasena āgatabhāvaṃ dassetuṃ – 『『paṭisambhidāmagge panā』』tiādi āraddhaṃ. Idha pana uparipāḷiyaṃyeva brahmavihārānaṃ āgatattā taṃ nayaṃ paṭikkhipitvā parisuddhanīlādivaṇṇakasiṇavaseneva subhavimokkho anuññāto.
443.Parikammapathaviyāpīti akatāya vā katāya vā daḷhamaṇḍalādisaṅkhātaparikammapathaviyāpi. Uggahanimittādīnaṃ pathavīkasiṇanti nāmaṃ nissite nissayavohāravasena vuttanti daṭṭhabbaṃ, yathā 『『mañcā ukkuṭṭhiṃ karontī』』ti.
Sīlānīti pātimokkhasaṃvarādīni cattāri sīlāni. Sodhetvāti anāpajjanena āpannavuṭṭhāpanena kilesehi appaṭipīḷanena ca visodhetvā. Tividhañhi sīlassa visodhanaṃ nāma – anāpajjanaṃ āpannavuṭṭhāpanaṃ kilesehi ca appaṭipīḷananti. Kammaṭṭhānabhāvanaṃ paribundheti uparodheti pavattituṃ na detīti palibodho rakārassa lakāraṃ katvā, paribandhoti attho. Upacchinditvāti samāpannena saṅgāhaṇena vā uparundhitvā, apalibodhaṃ katvāti attho. Kalyāṇamittaṃ upasaṅkamitvāti –
『『Piyo garu bhāvanīyo, vattā ca vacanakkhamo;
Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojako』』ti. (a. ni. 7.37) –
Evamādiguṇasamannāgataṃ ekantahitesiṃ vuddhipakkhe ṭhitaṃ kalyāṇamittaṃ upasaṅkamitvā.
Ananurūpaṃvihāranti aṭṭhārasannaṃ dosānaṃ aññatarena samannāgataṃ. Vuttañhetaṃ aṭṭhakathāsu –
『『Mahāvāsaṃ navāvāsaṃ, jarāvāsañca panthaniṃ;
Soṇḍiṃ paṇṇañca pupphañca, phalaṃ patthitameva ca.
『『Nagaraṃ dārunā khettaṃ, visabhāgena paṭṭanaṃ;
Paccantasīmā sappāyaṃ, yattha mitto na labbhati.
『『Aṭṭhārasetāni ṭhānāni, iti viññāya paṇḍito;
Ārakā parivajjeyya, maggaṃ sappaṭibhayaṃ yathā』』ti. (visuddhi. 1.52);
Anurūpeti gocaragāmato nātidūranaccāsannatādīhi pañcahi aṅgehi samannāgate. Vuttañhetaṃ bhagavatā –
『『Kathañca, bhikkhave, senāsanaṃ pañcaṅgasamannāgataṃ hoti? Idha, bhikkhave, senāsanaṃ nātidūraṃ hoti naccāsannaṃ gamanāgamanasampannaṃ divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ appaḍaṃsamakasavātātapasarīsapasamphassaṃ. Tasmiṃ kho pana senāsane viharantassa appakasirena uppajjanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā. Tasmiṃ kho pana senāsane therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. Te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati 『idaṃ, bhante, kathaṃ imassa ko attho』ti. Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttāniṃ karonti, anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho, bhikkhave, senāsanaṃ pañcaṅgasamannāgataṃ hotī』』ti (a. ni. 10.11).
Ettha ca nātidūraṃ naccāsannaṃ gamanāgamanasampannanti ekaṃ aṅgaṃ, divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosanti ekaṃ, appaḍaṃsamakasavātātapasarīsapasamphassanti ekaṃ, tasmiṃ kho pana senāsane viharantassa…pe… parikkhārāti ekaṃ, tasmiṃ kho pana senāsane therā…pe… kaṅkhaṃ paṭivinodentīti ekanti evaṃ pañcaṅgāni veditabbāni.
Khuddakapalibodhaṃupacchinditvāti dīghakesanakhalomānaṃ chedanena cīvarakammacīvararajanapattapacanamañcapīṭhādisodhanavasena khuddakapalibodhaṃ upacchinditvā.
453.Uddhumātakādīsūti ettha ādi-saddena vinīlakavipubbakavicchiddakavikkhāyitakahatavikkhittakalohitakapuḷavakaaṭṭhikānaṃ saṅgaho daṭṭhabbo. Tattha bhastā viya vāyunā uddhaṃ jīvitapariyādānā yathānukkamaṃ samuggatena sūnabhāvena dhumātattā uddhumātaṃ, uddhumātameva uddhumātakaṃ, paṭikūlattā vā kucchitaṃ uddhumātanti uddhumātakaṃ, tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vinīlaṃ vuccati viparibhinnanīlavaṇṇaṃ, vinīlameva vinīlakaṃ, paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ, maṃsussadaṭṭhānesu rattavaṇṇassa , pubbasannicayaṭṭhānesu setavaṇṇassa, yebhuyyena ca nīlavaṇṇassa nilaṭṭhāne nīlasāṭakapārutasseva chavasarīrassetaṃ adhivacanaṃ. Paribhinnaṭṭhānesu vissandamānapubbaṃ vipubbaṃ, vipubbameva vipubbakaṃ, paṭikūlattā vā kucchitaṃ vipubbanti vipubbakaṃ, tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vicchiddaṃ vuccati dvidhā chindanena apadhāritaṃ, vicchiddameva vicchiddakaṃ, paṭikūlattā vā kucchitaṃ vicchiddanti vicchiddakaṃ, vemajjhe chinnassa chavasarīrassetaṃ adhivacanaṃ. Ito ca etto ca vividhākārena soṇasiṅgālādīhi khāyitaṃ vikkhāyitaṃ, vikkhāyitameva vikkhāyitakaṃ, paṭikūlattā vā kucchitaṃ vikkhāyitanti vikkhāyitakaṃ, tathārūpassa chavasarīrassetaṃ adhivacanaṃ.
Vividhā khittaṃ vikkhittaṃ, vikkhittameva vikkhittakaṃ, paṭikūlattā vā kucchitaṃ vikkhittanti vikkhittakaṃ, aññena hatthaṃ, aññena pādaṃ, aññena sīsanti evaṃ tato tato vikkhittassa chavasarīrassetaṃ adhivacanaṃ. Hatañca taṃ purimanayeneva vikkhittakañcāti hatavikkhittakaṃ, kākapadākārena aṅgapaccaṅgesu satthena hanitvā vuttanayeneva vikkhittassa chavasarīrassetaṃ adhivacanaṃ. Lohitaṃ kirati vikkhipati ito cito ca paggharatīti lohitakaṃ, paggharitalohitamakkhitassa chavasarīrassetaṃ adhivacanaṃ. Puḷavā vuccanti kimayo, puḷave kiratīti puḷavakaṃ, kimiparipuṇṇassa chavasarīrassetaṃ adhivacanaṃ. Aṭṭhiyeva aṭṭhikaṃ, paṭikūlattā vā kucchitaṃ aṭṭhīti aṭṭhikaṃ, aṭṭhisaṅkhalikāyapi ekaṭṭhikassapi etaṃ adhivacanaṃ. Imesu dasasu asubhesu paṭhamajjhānameva uppajjati, na dutiyādīni. Tenāha – idha 『『paṭhamajjhānasahagatā saññā』』ti. Tathā hi aparisaṇṭhitajalāya sīghasotāya nadiyā arittabaleneva nāvā tiṭṭhati, vinā arittena na sakkā ṭhapetuṃ. Evamevaṃ dubbalattā ārammaṇassa vitakkabaleneva cittaṃ ekaggaṃ hutvā tiṭṭhati, vinā vitakkena na sakkā ṭhapetuṃ . Tasmā paṭhamajjhānamevettha hoti, na dutiyādīni. Ārammaṇassa dubbalatā cettha paṭikūlabhāvena cittaṃ ṭhapetuṃ asamatthatā.
『『Rukkho mato, lohaṃ mata』』ntiādīsu yaṃ khandhappabandhaṃ upādāya rukkhādisamaññā, tasmiṃ anupacchinnepi allatādivigamanaṃ nissāya matavohāro sammutimaraṇaṃ. Saṅkhārānaṃ khaṇabhaṅgasaṅkhātaṃ khaṇikamaraṇaṃ. Samucchedamaraṇanti arahato santānassa sabbaso ucchedabhūtaṃ maraṇaṃ. Vipassanābhāvanāvasena cetaṃ vuttaṃ. Maraṇānussatibhāvanāyaṃ pana tividhampetaṃ nādhippetaṃ asaṃvegavatthuto anupaṭṭhahanato abāhullato ca. Maraṇānussatiyañhi ekena bhavena paricchinnassa jīvitindriyappabandhassa vicchedo maraṇanti adhippeto saṃvegavatthuto upaṭṭhahanato bāhullato ca. Idāni imameva maraṇaṃ sandhāya vikappantaraṃ dassento, 『『heṭṭhā vuttalakkhaṇā vā』』tiādimāha.
Asitapītādibhedeti asitapītakhāyitasāyitappabhede, asitabbakhāditabbasāyitabbavibhāgeti attho kālabhedavacanicchāya abhāvato yathā 『『duddha』』nti. Kabaḷaṃ karīyatīti kabaḷīkāro, āharīyatīti āhāro, kabaḷīkāro ca so āhāro cāti kabaḷīkārāhāro. Vatthuvasena cetaṃ vuttaṃ. Savatthuko eva hi āhāro idha kammaṭṭhānabhāvena adhippeto. Ojālakkhaṇo pana āhāro ojaṭṭhamakaṃ rūpaṃ āharatīti āhāroti vuccati. So idha nādhippeto paṭikūlākāraggahaṇassa asambhavato. Nava paṭikūlānīti gamanapariyesanaparibhogāsayanidānaaparipakkaparipakkaphalanissandappaṭikūlavasena nava paṭikūlāni. Samakkhanappaṭikūlaṃ pana paribhogādīsu labbhamānattā idha visuṃ na gahitaṃ, aññathā tena saddhiṃ 『『dasa paṭikūlānī』』ti vattabbaṃ. Visuddhimagge (visuddhi. 1.303-304) pana samakkhanaṃ paribhogādīsu labbhamānampi nissandavasena visesato paṭikūlanti visuṃ gahetvā dasahākārehi paṭikūlatā vuttā.
Uppajjanakasaññanti paṭikūlākāraggahaṇavasena uppajjanakasaññaṃ. Saññāsaddo cāyaṃ 『『rūpasaññā saddasaññā』』tiādīsu (saṃ. ni. 3.57) sañjānanalakkhaṇe dhamme āgato, 『『aniccasaññā dukkhasaññā』』tiādīsu vipassanāya āgato, 『『uddhumātakasaññāti vā sopākarūpasaññāti vā ime dhammā ekaṭṭhā, udāhu nānaṭṭhā』』tiādīsu samathe āgato. Idha pana samathassa parikamme daṭṭhabbo. Āhārehi paṭikūlākāraggahaṇaṃ, tappabhāvitaṃ vā upacārajjhānaṃ idha 『『āhāre paṭikūlasaññā』』ti adhippetaṃ.
Ukkaṇṭhitasaññanti nibbindanākārena uppajjanakasaññaṃ. Aniccasaññanti ettha aniccaṃ khandhapañcakaṃ uppādavayaññathattabhāvato, hutvā abhāvato vā, tasmiṃ anicce khandhapañcake aniccanti uppajjamānā aniccalakkhaṇapariggāhikā saññā aniccasaññā. Tenāha – 『『pañcannaṃ upādānakkhandhāna』』ntiādi. Tattha udayo nibbattilakkhaṇaṃ, vayo vipariṇāmalakkhaṇaṃ, aññathattaṃ jarā. Udayabbayaññathattaggahaṇena aniccalakkhaṇaṃ dasseti. Uppādavayaññathattabhāvato hi khandhapañcakaṃ aniccanti vuccati. Yassa ca sabhāvena khandhapañcakaṃ aniccanti vuccati, taṃ aniccalakkhaṇaṃ. Tena hi taṃ aniccanti lakkhīyati, aniccalakkhaṇañca udayabbayānaṃ amanasikārā santatiyā paṭicchannattā na upaṭṭhāti, udayabbayaṃ pana pariggahetvā santatiyā vikopitāya aniccalakkhaṇaṃ yāthāvasarasato upaṭṭhāti. Na hi sammadeva udayabbayaṃ sallakkhentassa pubbāpariyena pavattamānānaṃ dhammānaṃ aññoññabhāvaṃ sallakkhaṇena santatiyā ugghāṭitāya dhammā sambandhabhāvena upaṭṭhahanti, atha kho ayosalākā viya asambandhabhāvenāti suṭṭhutaraṃ aniccalakkhaṇaṃ pākaṭaṃ hoti.
『『Yadaniccaṃ, taṃ dukkha』』nti (saṃ. ni. 3.15, 45, 46, 76, 77, 85; 2.4.1, 4) vacanato tadeva khandhapañcakaṃ abhiṇhappaṭipīḷanato dukkhaṃ, abhiṇhappaṭipīḷanākāro pana dukkhalakkhaṇaṃ. Tenevāha – 『『anicce khandhapañcake…pe… saññaṃ bhāvetī』』ti. Tattha paṭipīḷanaṃ nāma yathāpariggahitaṃ udayavayavasena saṅkhārānaṃ nirantaraṃ paṭipīḷiyamānatā vibādhiyamānatā. Dukkhalakkhaṇañca abhiṇhasampaṭipīḷanassa amanasikārā iriyāpathehi paṭicchannattā na upaṭṭhāti, abhiṇhasampaṭipīḷanaṃ pana manasi karitvā iriyāpathe labbhamānadukkhappaṭicchādakabhāve ugghāṭite dukkhalakkhaṇaṃ yāthāvasarasato upaṭṭhāti. Tathā hi iriyāpathehi paṭicchannattā dukkhalakkhaṇaṃ na upaṭṭhāti, te ca iriyāpathā abhiṇhasampaṭipīḷanāmanasikārena paṭicchādakā jātā. Ekasmiñhi iriyāpathe uppannassa dukkhassa vinodakaṃ iriyāpathantaraṃ tassa paṭicchādakaṃ viya hoti, evaṃ sesāpi. Iriyāpathānaṃ pana taṃtaṃdukkhapatitākārabhāve yāthāvato ñāte tesaṃ dukkhappaṭicchādakabhāvo ugghāṭito nāma hoti saṅkhārānaṃ nirantaraṃ dukkhābhitunnatāya pākaṭabhāvato. Tasmā abhiṇhasampaṭipīḷanaṃ manasi karitvā iriyāpathe labbhamānadukkhappaṭicchādakabhāve ugghāṭite dukkhalakkhaṇaṃ yāthāvasarasato upaṭṭhāti.
『『Yaṃ dukkhaṃ, tadanattā』』ti vacanato tadeva khandhapañcakaṃ avasavattanato anattā, avasavattanākāro pana anattalakkhaṇaṃ. Tenāha – 『『paṭipīḷanaṭṭhenā』』tiādi . Anattalakkhaṇañca nānādhātuvinibbhogassa amanasikārā ghanena paṭicchannattā na upaṭṭhāti, nānādhātuyo pana vinibbhujjitvā 『『aññā pathavīdhātu, aññā āpodhātū』』tiādinā, 『『añño phasso, aññā vedanā』』tiādinā ca visuṃ visuṃ katvā ghanavinibbhoge kate samūhaghane kiccārammaṇaghane ca bhedite anattalakkhaṇaṃ yāthāvasarasato upaṭṭhāti. Yā hesā aññamaññūpatthambhesu samuditesu rūpārūpadhammesu ekattābhinivesavasena aparimadditasaṅkhārehi mamāyamānā samūhaghanatā, tathā tesaṃ tesaṃ dhammānaṃ kiccabhedassa satipi paṭiniyatabhāve ekato gayhamānā kiccaghanatā, tathā sārammaṇadhammānaṃ satipi ārammaṇakaraṇabhede ekato gayhamānā ārammaṇaghanatā. Sā catūsu dhātūsu ñāṇena vinibbhujitvā dissamānāsu hatthena parimaddiyamāno pheṇapiṇḍo viya vilīnaṃ āgacchati, yathāpaccayaṃ pavattamānā suññā ete dhammamattāti avasavattanākārasaṅkhātaṃ anattalakkhaṇaṃ pākaṭataraṃ hoti.
Aparaaccharāsaṅghātavaggavaṇṇanā niṭṭhitā.
- Kāyagatāsativaggavaṇṇanā
563.Cetasāphuṭoti cittena pharito. Cittena pharaṇañca samuddassa dvidhā sambhavatīti āha – 『『duvidhaṃ pharaṇa』』ntiādi. Purimena atthenāti 『『sampayogavasena vijjaṃ bhajantī』』ti vuttena atthena. Pacchimenāti 『『vijjābhāge vijjākoṭṭhāse vattantī』』ti vuttena.
564.Mahato saṃvegāya saṃvattatītiādīsu ayaṃ pana aparo nayo. Yāthāvato kāyasabhāvappavedanato mahato saṃvegāya saṃvattati. Atthāyāti diṭṭhadhammikādiatthāya. Yogakkhemāyāti catūhi yogehi khemabhāvāya. Satisampajaññāyāti sabbattha satiavippavāsāya sattaṭṭhāniyasampajaññāya ca. Ñāṇadassanappaṭilābhāyāti vipassanāñāṇādhigamāya. Vijjāvimuttiphalasacchikiriyāyāti tisso vijjā cittassa adhimutti nibbānaṃ cattāri sāmaññaphalānīti etesaṃ paccakkhakaraṇāya.
584.Paññāpaṭilābhāyātiādīsu soḷasasu padesu paññāpaṭilābhāya paññāvuddhiyā paññāvepullāya paññābāhullāyāti imāni cattāri paññāvasena bhāvavacanāni, sesāni dvādasa puggalavasena bhāvavacanāni. Sappurisasaṃsevoti sappurisānaṃ bhajanaṃ. Saddhammassavananti tesaṃ sappurisānaṃ santike sīlādippaṭipattidīpakassa saddhammavacanassa savanaṃ. Yoniso manasikāroti sutānaṃ dhammānaṃ atthūpaparikkhāvasena upāyena manasikāro. Dhammānudhammappaṭipattīti lokuttaradhamme anugatassa sīlādippaṭipadādhammassa paṭipajjanaṃ.
Channaṃ abhiññāñāṇānanti iddhividhadibbasotacetopariyapubbenivāsadibbacakkhuāsavakkhayañāṇānaṃ. Tesattatīnaṃ ñāṇānanti paṭisambhidāpāḷiyaṃ (paṭi. ma. 1.1-2 mātikā) 『『sotāvadhāne paññā sutamaye ñāṇaṃ, sutvāna saṃvare paññā sīlamaye ñāṇa』』ntiādinā ñāṇakathāya niddiṭṭhānaṃ sāvakasādhāraṇāsādhāraṇānaṃ ñāṇānaṃ. Imesañhi tesattatiñāṇānaṃ sutamayañāṇādīni sattasaṭṭhiñāṇāni sāvakassa sādhāraṇāni, 『『indriyaparopariyatte ñāṇaṃ, sattānaṃ āsayānusaye ñāṇaṃ, yamakapāṭihīre ñāṇaṃ, mahākaruṇāsamāpattiyā ñāṇaṃ, sabbaññutaññāṇaṃ, anāvaraṇañāṇa』』nti (paṭi. ma. 1.68-73 mātikā) imāni cha asādhāraṇañāṇāni sāvakehi.
Sattasattatīnaṃñāṇānanti ettha –
『『Jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ. Atītampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ. Anāgatampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ. Yampissa taṃ dhammaṭṭhitiñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ. Bhavapaccayā jātīti ñāṇaṃ…pe… upādānapaccayā bhavoti ñāṇaṃ, taṇhāpaccayā upādānanti ñāṇaṃ, vedanāpaccayā taṇhāti ñāṇaṃ, phassapaccayā vedanāti ñāṇaṃ, saḷāyatanapaccayā phassoti ñāṇaṃ, nāmarūpapaccayā saḷāyatananti ñāṇaṃ, viññāṇapaccayā nāmarūpanti ñāṇaṃ, saṅkhārapaccayā viññāṇanti ñāṇaṃ, avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ, atītampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ, anāgatampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ, asati avijjāya natthi saṅkhārāti ñāṇaṃ, yampissa taṃ dhammaṭṭhitiñāṇaṃ, tampi khayadhamaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇa』』nti –
Bhagavatā nidānavagge (saṃ. ni. 2.34-35) jarāmaraṇādīsu ekādasasu paṭiccasamuppādaṅgesu paccekaṃ satta satta katvā vuttāni sattasattatiñāṇāni.
Tattha dhammaṭṭhitiñāṇanti paccayākārañāṇaṃ. Paccayākāro hi dhammānaṃ pavattisaṅkhātāya ṭhitiyā kāraṇattā 『『dhammaṭṭhitī』』ti vuccati, tattha ñāṇaṃ dhammaṭṭhitiñāṇaṃ, 『『jātipaccayā jarāmaraṇa』』ntiādinā vuttasseva chabbidhassa ñāṇassetaṃ adhivacanaṃ. Khayadhammanti khayagamanasabhāvaṃ. Vayadhammanti vayagamanasabhāvaṃ. Virāgadhammanti virajjanasabhāvaṃ. Nirodhadhammanti nirujjhanasabhāvanti attho.
Lābhotiādīsu lābhoyeva upasaggena visesetvā 『『paṭilābho』』ti vutto. Puna tasseva atthavivaraṇavasena 『『patti sampattī』』ti vuttaṃ. Phusanāti adhigamanavasena phusanā. Sacchikiriyāti paṭilābhasacchikiriyā. Upasampadāti nipphādanā.
Sattannañcasekkhānanti tisso sikkhā sikkhantīti sekkhasaññitānaṃ sotāpattimaggaṭṭhādīnaṃ sattannaṃ. Puthujjanakalyāṇakassa cāti nibbānagāminiyā paṭipadāya yuttattā sundaraṭṭhena kalyāṇasaññitassa puthujjanassa. Vaḍḍhitaṃ vaḍḍhanaṃ ekāyāti vaḍḍhitavaḍḍhanā. Yathāvuttānaṃ aṭṭhannampi paññānaṃ vasena visesatova arahato paññāvasena paññāvuddhiyā. Tathā paññāvepullāya.
Yassa kassacipi visesato anurūpadhammassa mahantaṃ nāma kiccasiddhiyā veditabbanti tadassa kiccasiddhiyā dassento 『『mahante atthe pariggaṇhātī』』tiādimāha. Tattha atthādīnaṃ mahantabhāvo mahāvisayatāya veditabbo, mahāvisayatā ca tesaṃ paṭisambhidāmagge āgatanayena veditabbā. Sīlakkhandhassa pana hetumahantatāya, paccayamahantatāya, nissayamahantatāya , pabhedamahantatāya, kiccamahantatāya, phalamahantatāya, ānisaṃsamahantatāya ca mahantabhāvo veditabbo. Tattha hetu alobhādayo. Paccayo hirottappasaddhāsativīriyādayo. Nissayo sāvakabodhipaccekabodhiniyatatā taṃsamaṅgino ca purisavisesā. Pabhedo cārittavārittādivibhāgo. Kiccaṃ tadaṅgādivasena paṭipakkhavidhamanaṃ. Phalaṃ saggasampadā nibbānasampadā ca. Ānisaṃso piyamanāpatādi. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.9) ākaṅkheyyasuttādīsu (ma. ni. 1.64 ādayo) ca āgatanayena veditabbo. Iminā nayena samādhikkhandhādīnampi mahantatā yathārahaṃ niddhāretvā vattabbā. Ṭhānāṭṭhānādīnaṃ mahantabhāvo pana mahāvisayatāya veditabbo. Tattha ṭhānāṭṭhānānaṃ mahāvisayatā bahudhātukasuttādīsu āgatanayena veditabbā.
Vihārasamāpattīnaṃ mahāvisayatā samādhikkhandhe mahāvisayatāniddhāraṇanayena veditabbā, ariyasaccānaṃ sakalayānasaṅgāhakato saccavibhaṅge (vibha. 189 ādayo) taṃsaṃvaṇṇanāsu (vibha. aṭṭha. 189 ādayo) ca āgatanayena, satipaṭṭhānādīnaṃ satipaṭṭhānavibhaṅgādīsu (vibha. 355 ādayo) taṃsaṃvaṇṇanādīsu (vibha. aṭṭha. 355 ādayo) ca āgatanayena, sāmaññaphalānaṃ mahato hitassa mahato sukhassa mahato atthassa mahato yogakkhemassa nipphattibhāvato santapaṇītaatakkāvacarapaṇḍitavedanīyabhāvato, abhiññānaṃ mahāsambhārato mahāvisayato mahākiccato mahānubhāvato mahānipphattito, nibbānassa madanimmadanādimahatthasiddhito ca mahantabhāvo veditabbo. Pariggaṇhātīti sabhāvādito paricchijja gaṇhāti jānāti, paṭivijjhatīti attho.
Puthupaññāti etthāpi vuttanayānusārena attho veditabbo. Ayaṃ pana viseso – puthu nānākkhandhesu ñāṇaṃ pavattatīti 『『ayaṃ rūpakkhandho nāma…pe… ayaṃ viññāṇakkhandho nāmā』』ti evaṃ pañcannaṃ khandhānaṃ nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tesupi ekavidhena rūpakkhandho…pe… ekādasavidhena rūpakkhandho. Ekavidhena vedanākkhandho…pe… bahuvidhena vedanākkhandho. Ekavidhena saññākkhandho…pe… bahuvidhena saññākkhandho. Ekavidhena saṅkhārakkhandho…pe… bahuvidhena saṅkhārakkhandho. Ekavidhena viññāṇakkhandho…pe… bahuvidhena viññāṇakkhandhoti evaṃ ekekassa khandhassa ekavidhādivasena atītādivasenapi nānākaraṇaṃ paṭicca ñāṇaṃ pavattati.
Puthu nānādhātūsūti 『『ayaṃ cakkhudhātu nāma…pe… ayaṃ manoviññāṇadhātu nāma. Tattha soḷasa dhātuyo kāmāvacarā, dve cātubhūmikā』』ti evaṃ dhātūsu nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tayidaṃ upādinnadhātuvasena vuttaṃ. Paccekabuddhānañhi dvinnañca aggasāvakānaṃ upādinnadhātūsu eva nānākaraṇaṃ paṭicca ñāṇaṃ pavattati, tañca kho ekadesatova, na nippadesato. Bahiddhā anupādinnadhātūnaṃ nānākaraṇaṃ tesaṃ avisayova, sabbaññubuddhānaṃyeva pana 『『imāya dhātuyā ussannattā imassa rukkhassa khandho seto hoti, imassa kāḷo, imassa maṭṭho, imassa kharo, imassa bahalataco, imassa sukkhataco. Imassa pattaṃ vaṇṇasaṇṭhānādivasena evarūpaṃ. Imassa pupphaṃ nīlaṃ, pītaṃ, lohitaṃ, odātaṃ, sugandhaṃ, duggandhaṃ, missakagandhaṃ. Phalaṃ khuddakaṃ, mahantaṃ, dīghaṃ, vaṭṭaṃ, suvaṇṇaṃ, dubbaṇṇaṃ, maṭṭhaṃ, pharusaṃ, sugandhaṃ, duggandhaṃ, madhuraṃ, tittakaṃ, ambilaṃ, kaṭukaṃ, kasāvaṃ. Kaṇṭako tikhiṇo, atikhiṇo, ujuko, kuṭilo, tambo, nīlo, lohito, odāto』』tiādinā dhātunānattaṃ paṭicca ñāṇaṃ pavattati.
Puthu nānāāyatanesūti 『『idaṃ cakkhāyatanaṃ nāma…pe… idaṃ dhammāyatanaṃ nāma. Tattha dasāyatanā kāmāvacarā, dve cātubhūmakā』』ti evaṃ āyatananānattaṃ paṭicca ñāṇaṃ pavattati.
Puthu nānāpaṭiccasamuppādesūti ajjhattabahiddhābhedato santānabhedato ca nānappabhedesu paṭiccasamuppādaṅgesu. Avijjādiaṅgāni hi paccekaṃ paṭiccasamuppādasaññitāni. Tenāha – saṅkhārapiṭake 『『dvādasa paccayā dvādasa paṭiccasamuppādā』』ti (saṃ. ni. ṭī. 1.1.110).
Puthu nānāsuññatamanupalabbhesūti nānāsabhāvesu niccasārādivirahitesu suññasabhāvesu, tato eva itthipurisaattattaniyādivasena anupalabbhamānasabhāvesu. Ma-kāro hettha padasandhikaro.
Puthunānāatthesūti atthapaṭisambhidāvisayesu paccayuppannādinānāatthesu. Dhammesūti dhammapaṭisambhidāvisayesu paccayādinānādhammesu. Niruttīsūti tesaṃyeva atthadhammānaṃ niddhāraṇavacanasaṅkhātesu nānāniruttīsu. Puthu nānāpaṭibhānesūti atthapaṭisambhidādivisayesu imāni ñāṇāni idamatthajotakānīti tathā tathā paṭibhānato upatiṭṭhanato paṭibhānānīti laddhanāmesu nānāñāṇesu.
Puthu nānāsīlakkhandhesūtiādīsu sīlassa puthuttaṃ nānattañca vuttameva, itaresaṃ pana vuttanayānusārena suviññeyyattā pākaṭameva. Yaṃ pana abhinnaṃ ekameva nibbānaṃ, tattha upacāravasena puthuttaṃ gahetabbanti āha – 『『puthu nānājanasādhāraṇe dhamme samatikkammā』』ti. Tenassa madanimmadanādipariyāyena puthuttaṃ paridīpitaṃ hoti.
Vipule attheti mahante atthe. Mahantapariyāyo hi vipulasaddo. Gambhīresūti sasādīhi viya mahāsamuddo anupacitañāṇasambhārehi alabbhaneyyappatiṭṭhesu khandhesu ñāṇaṃ pavattatīti visayassa gambhīratāya ñāṇassa gambhīratā vibhāvitā.
Tikkhavisadabhāvādiguṇehi asādhāraṇattā paresaṃ paññāya na sāmantā, atha kho suvidūravidūreti asamantapaññā ākārassa rassattaṃ katvā. Keci 『『asamatthapaññā』』ti paṭhanti, tesaṃ yathāvuttaguṇehi aññehi asādhāraṇattā natthi etissā kāyaci samatthanti asamatthā paññāti yojanā. Atthavavatthānatoti atthappabhedassa yāthāvato sanniṭṭhānato. Na añño koci sakkoti abhisambhavitunti ñāṇagatiyā sampāpuṇituṃ na añño kocipi sakkoti, tasmā ayaṃ suvidūravidūreti asamantapaññā. Idāni puggalantaravasena asamantapaññaṃ vibhāvetuṃ, 『『puthujjanakalyāṇakassā』』tiādi āraddhaṃ.
『『Paññāpabhedakusalo abhinnañāṇo adhigatappaṭisambhido catuvesārajjappatto dasabaladhārī purisāsabho purisasīho purisanāgo purisājañño purisadhorayho anantañāṇo anantatejo anantayaso aḍḍho mahaddhano balavā netā vinetā anunetā paññāpetā vinijjhāpetā pekkhatā pasādetā. So hi bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. Maggānugāmī ca pana etarahi sāvakā viharanti pacchā samannāgatā.
『『So hi bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato, natthi tassa bhagavato aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya. Atītaṃ anāgataṃ paccuppannaṃ upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchanti, yaṃ kiñci neyyaṃ nāma atthi taṃ sabbaṃ jānitabbaṃ, attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho uttāno vā attho gambhīro vā attho gūḷho vā attho paṭicchanno vā attho neyyo vā attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāno vā attho paramattho vā attho, sabbaṃ taṃ antobuddhañāṇe parivattati.
『『Sabbaṃ kāyakammaṃ buddhassa bhagavato ñāṇānuparivatti, sabbaṃ vacīkammaṃ buddhassa bhagavato ñāṇānuparivatti, sabbaṃ manokammaṃ buddhassa bhagavato ñāṇānuparivatti. Atīte buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgate buddhassa bhagavato appaṭihataṃ ñāṇaṃ, paccuppanne buddhassa bhagavato appaṭihataṃ ñāṇaṃ, yāvatakaṃ neyyaṃ, tāvatakaṃ ñāṇaṃ. Yāvatakaṃ ñāṇaṃ, tāvatakaṃ neyyaṃ. Neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ, neyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho natthi, aññamaññapariyantaṭṭhāyino te dhammā, yathā dvinnaṃ samuggapaṭalānaṃ sammā phusitānaṃ heṭṭhimaṃ samuggapaṭalaṃ uparimaṃ nātivattati, uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ nātivattati, aññamaññapariyantaṭṭhāyino, evamevaṃ buddhassa bhagavato neyyañca ñāṇañca aññamaññapariyantaṭṭhāyino. Yāvatakaṃ neyyaṃ, tāvatakaṃ ñāṇaṃ. Yāvatakaṃ ñāṇaṃ, tāvatakaṃ neyyaṃ, neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ, neyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā. Sabbadhammesu buddhassa bhagavato ñāṇaṃ pavattati.
『『Sabbe dhammā buddhassa bhagavato āvajjanappaṭibaddhā ākaṅkhappaṭibaddhā manasikārappaṭibaddhā cittuppādappaṭibaddhā, sabbasattesu buddhassa bhagavato ñāṇaṃ pavattati. Sabbesaṃ sattānaṃ buddho āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbā sabbe satte pajānāti, sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati.
『『Yathā ye keci macchakacchapā antamaso timitimiṅgalaṃ upādāya antomahāsamudde parivattanti, evameva sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati. Yathā ye keci pakkhino antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese parivattanti, evameva yepi te sāriputtasamā paññāya, tepi buddhañāṇassa padese parivattanti, buddhañāṇaṃ devamanussānaṃ paññaṃ pharitvā atighaṃsitvā tiṭṭhati. Yepi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā, vobhindantā maññe caranti paññāgatena diṭṭhigatāni, te te pañhaṃ abhisaṅkharitvā abhisaṅkharitvā』』ti (paṭi. ma. 3.5) –
Ādinā niddiṭṭhapāḷiṃ peyyālamukhena saṃkhipitvā dassento 『『paññāpabhedakusalo pabhinnañāṇo…pe… te pañhaṃ abhisaṅkharitvā abhisaṅkharitvā』』tiādimāha.
Tattha pabhinnañāṇoti atthādīsu pabhedagatañāṇo. 『『Pabhedañāṇo』』tipi paṭhanti, soyeva attho. Te pañhanti te te attanā adhippetaṃ pañhaṃ. Niddiṭṭhakāraṇāti vissajjitakāraṇā. Upakkhittakāti bhagavato paññāveyyattiyena samīpe khittakā antevāsikā sampajjanti.
Bhavati abhibhavatīti bhūri. Kiṃ? Rāgādiṃ. Upasagge satipi tadeva padaṃ tamatthaṃ vadatīti upasaggena vināpi so attho viññeyyo anekatthattā dhātūnanti vuttaṃ – 『『abhibhuyyatī』』ti. Kārakabyattayena cetaṃ vuttaṃ, tasmā rāgaṃ abhibhuyyatīti sā sā maggapaññā attanā attanā vajjhaṃ rāgaṃ abhibhuyyati abhibhavati, madatīti attho. Abhibhavatīti sā sā phalapaññā taṃ taṃ rāgaṃ bhavi abhibhavi maddīti bhūripaññā. 『『Abhibhavitā』』ti vā pāṭho, 『『abhibhavitvā』』tipi paṭhanti. Abhibhavitvāti ca kiriyāya siddhabhāvadassanaṃ. Paññā ce siddhā, rāgābhibhavo ca siddho evāti. Sesesupi eseva nayo.
Rāgādīsu pana rajjanalakkhaṇo rāgo. Dussanalakkhaṇo doso. Muyhanalakkhaṇo moho. Kujjhanalakkhaṇo kodho, upanandhanalakkhaṇo upanāho. Pubbakālaṃ kodho, aparakālaṃ upanāho. Paraguṇamakkhanalakkhaṇo makkho, yugaggāhalakkhaṇo palāso. Parasampattikhīyanalakkhaṇā issā, attano sampattiniggūhanalakkhaṇaṃ macchariyaṃ. Attanā katapāpappaṭicchādanalakkhaṇā māyā, attano avijjamānaguṇappakāsanalakkhaṇaṃ sāṭheyyaṃ. Cittassa uddhumātabhāvalakkhaṇo thambho, karaṇuttariyalakkhaṇo sārambho. Unnatilakkhaṇo māno, abbhunnatilakkhaṇo atimāno. Mattabhāvalakkhaṇo mado, pañcakāmaguṇesu cittavossaggalakkhaṇo pamādo. Bhavati abhibhavati arinti bhūri asarūpato parassa akārassa lopaṃ katvā. Tenāha – 『『ariṃ maddanipaññāti bhūripaññā』』ti. Bhavati ettha thāvarajaṅgamanti bhūri vuccati pathavī yathā 『『bhūmī』』ti bhūri viyāti bhūripaññā vitthatavipulaṭṭhena sabbaṃ sahatāya ca. Tenāha – 『『tāyā』』tiādi. Tattha pathavisamāyāti vitthatavipulaṭṭheneva pathavisamāya. Vitthatāyāti pajānitabbe visaye vitthatāya, na ekadese vattamānāya. Vipulāyāti uḷārabhūtāya. Samannāgatoti puggalo. Iti-saddo kāraṇatthe, iminā kāraṇena puggalassa bhūripaññāya samannāgatattā tassa paññā bhūripaññā nāmāti attho. 『『Bhūripaññassa paññā bhūripaññapaññā』』ti vattabbe ekassa paññāsaddassa lopaṃ katvā 『『bhūripaññā』』ti vuttaṃ.
Apicāti paññāpariyāyadassanatthaṃ vuttaṃ. Paññāyametanti paññāya etaṃ. Adhivacananti adhikaṃ vacanaṃ. Bhūrīti bhūte atthe khandhādike ramati saccasabhāvena, diṭṭhi viya na abhūteti bhūri. Medhāti asani viya siluccaye kilese medhati hiṃsatīti medhā, khippaṃ gahaṇadhāraṇaṭṭhena vā medhā. Pariṇāyikāti yassuppajjati, taṃ sattaṃ attahitappaṭipattiyaṃ sampayuttadhamme ca yāthāvalakkhaṇappaṭivedhe pariṇetīti pariṇāyikā. Imeheva aññānipi paññāpariyāyavacanāni honti.
Paññābāhullanti paññā bahulā assāti paññābahulo, tassa bhāvo paññābāhullaṃ. Tañca paññāya bāhullaṃ pavatti evāti tamatthaṃ paññāgarukassa puggalassa vasena dassento, 『『idhekacco paññāgaruko hotī』』tiādimāha. Tattha idhekaccoti puthujjanakalyāṇako, ariyo vā. Paññā garu ekassāti paññāgaruko. Paññāya carito pavattito paññācarito, paññāya caritaṃ pavattaṃ assāti vā paññācarito. Anulomikakhantiādivibhāgā paññā āsayo etassāti paññāsayo. Paññāya adhimutto tanninnoti paññādhimutto. Samussitaṭṭhena paññā dhajo etassāti paññādhajo. Paññāketūti tasseva vevacanaṃ. Paññānimittaṃ ādhipateyyaṃ etassāti paññādhipateyyo. Paññāsaṅkhāto vicayo, dhammasabhāvavicinanaṃ vā bahulaṃ etassāti vicayabahulo. Nānappakārena dhammasabhāvavicinanaṃ bahulaṃ assāti pavicayabahulo. Okkhāyanaṃ yāthāvato dhammānaṃ upaṭṭhānaṃ bahulaṃ etassāti okkhāyanabahulo. Paññāya tassa tassa dhammassa sammāpekkhanā sampekkhā, sampekkhāya ayanaṃ pavattanaṃ sampekkhāyanaṃ, sampekkhāyanaṃ dhammo pakati assāti sampekkhāyanadhammo. Sampekkhāyanaṃ vā yāthāvato dassanadhammo sabhāvo etassāti sampekkhāyanadhammo. Sabbaṃ dhammajātaṃ vibhūtaṃ vibhāvitaṃ katvā viharaṇasīloti vibhūtavihārī.
Taccaritotiādīsu taṃ-saddena paññā paccāmaṭṭhā, tasmā tattha 『『paññācarito』』tiādinā attho veditabbo. Sā paññā caritā garukā bahulā assāti taccarito taggaruko tabbahulo. Tassaṃ paññāyaṃ ninno poṇo pabbhāro adhimuttoti tanninno tappoṇo tappabbhāro tadadhimutto. Sā paññā adhipati tadadhipati, tadadhipatito āgato tadādhipateyyo. Paññāgarukotiādīni 『『kāmaṃ sevantaṃyeva jānāti, ayaṃ puggalo nekkhammagaruko』』tiādīsu (paṭi. ma. 1.114) viya purimajātito pabhuti vuttāni. Taccaritotiādīni imissā jātiyā vuttāni. Idāni vuttamevatthaṃ nidassanavasenapi dassetuṃ – 『『yathā』』tiādi vuttaṃ. Evamevantiādīni dassitabbanigamanaṃ.
Sīghapaññāti attano visaye sīghappavattikā paññā, yā samāraddhā attano paññākiccaṃ adandhāyantī avitthāyantī khippameva sampāpeti. Tenāha – 『『sīghaṃ sīghaṃ sīlāni paripūretī』』tiādi. Tattha sīghaṃ sīghanti bahūnaṃ sīlādīnaṃ saṅgahatthaṃ dvikkhattuṃ vuttaṃ. Sīlānīti cārittavārittavasena paññattāni pātimokkhasaṃvarasīlāni, ṭhapetvā vā indriyasaṃvaraṃ tassa visuṃ gahitattā itarāni tividhasīlāni. Indriyasaṃvaranti cakkhādīnaṃ channaṃ indriyānaṃ rāgappaṭighappavesaṃ akatvā satikavāṭena nivāraṇaṃ thakanaṃ. Bhojane mattaññutanti paccavekkhitaparibhogavasena bhojane pamāṇaññubhāvaṃ. Jāgariyānuyoganti divasassa tīsu koṭṭhāsesu rattiyā paṭhamamajjhimakoṭṭhāsesu ca jāgarati na niddāyati, samaṇadhammameva karotīti jāgaro, jāgarassa bhāvo, kammaṃ vā jāgariyaṃ, jāgariyassa anuyogo jāgariyānuyogo, taṃ jāgariyānuyogaṃ. Sīlakkhandhanti sekkhaṃ vā asekkhaṃ vā sīlakkhandhaṃ. Evamitarepi khandhā veditabbā. Paññākkhandhanti maggapaññā ca sekkhāsekkhānaṃ lokiyapaññā ca. Vimuttikkhandhanti phalavimutti. Vimuttiñāṇadassanakkhandhanti paccavekkhaṇañāṇaṃ. Sīghapaññāniddesasadisoyeva lahupaññāniddeso, tathā hāsapaññāniddeso. Javanapaññāniddeso pana kalāpasammasananayena pavatto. Tikkhapaññāniddeso vīriyassa ussukkāpanavasena, nibbedhikapaññāniddeso sabbaloke anabhiratasaññāvasena pavatto. Tattha turitakiriyā sīghatā. Adandhatā lahutā. Vegāyitattaṃ khippatā.
Hāsabahuloti pītibahulo. Sesapadāni tasseva vevacanāni. Atha vā hāsabahuloti mūlapadaṃ. Vedabahuloti tassā eva pītiyā sampayuttasomanassavedanāvasena niddesapadaṃ. Tuṭṭhibahuloti nātibalavapītiyā tuṭṭhākāravasena. Pāmojjabahuloti balavapītiyā pamuditabhāvavasena. Sīlāni paripūretīti haṭṭhappahaṭṭho udaggūdaggo sampiyāyamāno sīlāni sampādeti. Pītisomanassasahagatā hi paññā abhirativasena ārammaṇe phullitā vikasitā viya pavattati, na evaṃ upekkhāsahagatāti.
Aniccato khippaṃ javatīti 『『khandhapañcakaṃ anicca』』nti vegāyitena pavattati, paṭipakkhadūrībhāvena pubbābhisaṅkhārassa sātisayattā indena vissaṭṭhavajiraṃ viya lakkhaṇaṃ avirajjhantī adandhāyantī aniccalakkhaṇaṃ vegasā paṭivijjhati, tasmā sā javanapaññā nāmāti attho. Sesapadesupi eseva nayo. Evaṃ lakkhaṇārammaṇikavipassanāvasena javanapaññaṃ dassetvā balavavipassanāvasena dassetuṃ – 『『rūpa』』ntiādi vuttaṃ. Tattha khayaṭṭhenāti yattha yattha uppajjati, tattha tattheva bhijjanato khayasabhāvattā. Bhayaṭṭhenāti bhayānakabhāvato. Asārakaṭṭhenāti attasāravirahato niccasārādivirahato ca. Tulayitvāti tulābhūtāya vipassanāpaññāya tuletvā. Tīrayitvāti tāya eva tīraṇabhūtāya tīretvā. Vibhāvayitvāti yāthāvato pakāsetvā pākaṭaṃ katvā. Atha vā tulayitvāti kalāpasammasanavasena tulayitvā. Tīrayitvāti udayabbayānupassanāvasena tīretvā. Vibhāvayitvāti bhaṅgānupassanādivasena pākaṭaṃ katvā. Vibhūtaṃ katvāti saṅkhārupekkhānulomavasena phuṭaṃ katvā. Rūpanirodheti rūpakkhandhassa nirodhabhūte nibbāne. Khippaṃ javatīti ninnapoṇapabbhāravasena javati pavattati. Idāni sikhāppattavipassanāvasena javanapaññaṃ dassetuṃ, puna 『『rūpa』』ntiādi vuttaṃ.
Ñāṇassa tikkhabhāvo nāma savisesaṃ paṭipakkhasamucchindanena veditabboti 『『khippaṃ kilese chindatīti tikkhapaññā』』ti vatvā te pana kilese vibhāgena dassento, 『『uppannaṃ kāmavitakka』』ntiādimāha. Samathavipassanāhi vikkhambhanatadaṅgavasena pahīnampi ariyamaggena asamūhatattā uppattidhammataṃ anatītatāya asamūhatuppannanti vuccati, taṃ idha 『『uppanna』』nti adhippetaṃ. Nādhivāsetīti santānaṃ āropetvā na vāseti. Pajahatīti samucchedavasena pajahati. Vinodetīti khipati. Byantiṃ karotīti vigatantaṃ karoti. Anabhāvaṃ gametīti anu abhāvaṃ gameti, vipassanākkamena ariyamaggaṃ patvā samucchedavaseneva abhāvaṃ gamayatīti attho. Ettha ca kāmappaṭisaṃyutto vitakko kāmavitakko. 『『Ime sattā marantū』』ti paresaṃ maraṇappaṭisaṃyutto vitakko byāpādavitakko. 『『Ime sattā vihiṃsiyantū』』ti paresaṃ vihiṃsāpaṭisaṃyutto vitakko vihiṃsāvitakko. Pāpaketi lāmake. Akusale dhammeti akosallasambhūte dhamme. Tikkhapañño nāma khippābhiñño hoti, paṭipadā cassa na calatīti āha – 『『ekamhi āsane cattāro ariyamaggā』』tiādi.
『『Sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā』』ti yāthāvato dassanena saccappaṭivedho ijjhati, na aññathāti kāraṇamukhena nibbedhikapaññaṃ dassetuṃ – 『『sabbasaṅkhāresu ubbegabahulo hotī』』tiādi vuttaṃ. Tattha ubbegabahuloti 『『sabbe saṅkhārā aniccā』』tiādinā (dha. pa. 277) nayena sabbasaṅkhāresu abhiṇhappavattasaṃvego. Uttāsabahuloti ñāṇabhayavasena sabbasaṅkhāresu bahuso utrastamānaso. Tena ādīnavānupassanamāha. Ukkaṇṭhanabahuloti saṅkhārato uddhaṃ visaṅkhārābhimukhatāya ukkaṇṭhanabahulo. Iminā nibbidānupassanamāha. Aratibahulotiādinā tassā eva aparāparūpapattiṃ. Bahimukhoti sabbasaṅkhārato bahibhūtaṃ nibbānaṃ uddissa pavattañāṇamukho. Tathā pavattitavimokkhamukho. Nibbijjhanaṃ paṭivijjhanaṃ nibbedho, so etissā atthīti nibbedhikā, nibbijjhatīti vā nibbedhikā, sā eva paññā nibbedhikapaññā. Anibbiddhapubbanti anamatagge saṃsāre antaṃ pāpetvā anividdhapubbaṃ. Appadālitapubbanti tasseva atthavacanaṃ, antakaraṇeneva appadālitapubbanti attho. Lobhakkhandhanti lobharāsiṃ, lobhakoṭṭhāsaṃ vā.
Kāyagatāsativaggavaṇṇanā niṭṭhitā.
- Amatavaggavaṇṇanā
600-611. Natthi ettha mataṃ maraṇaṃ vināsoti amataṃ, nibbānanti āha – 『『maraṇavirahitaṃ nibbānaṃ paribhuñjantī』』ti. Amatassa vā nibbānassa adhigamahetutāya amatasadisaatappakasukhapatitatāya ca kāyagatāsati 『『amata』』nti vuttā. Paribhuñjantīti jhānasamāpajjanena vaḷañjanti. Viraddhanti anadhigamena virajjhitaṃ. Tenāha – 『『virādhitaṃ nādhigata』』nti. Āraddhanti sādhitaṃ nipphāditaṃ. Tañca paripuṇṇaṃ nāma hotīti āha – 『『āraddhanti paripuṇṇa』』nti. Pamādiṃsūti kālabyattayenedaṃ vuttanti āha – 『『pamajjantī』』ti.
Amatavaggavaṇṇanā niṭṭhitā.
Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Ekakanipātavaṇṇanāya anuttānatthadīpanā samattā.
Paṭhamo bhāgo niṭṭhito.
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāye
Dukanipāta-ṭīkā
-
Paṭhamapaṇṇāsakaṃ
-
Kammakāraṇavaggo
-
Vajjasuttavaṇṇanā
-
Dukanipātassa paṭhame pahārasādhanatthanti daṇḍappahārassa sukhasiddhi-atthaṃ. Kañjito nibbattaṃ kañjiyaṃ, āranālaṃ, yaṃ bilaṅgantipi vuccati, taṃ yattha siñcati, sā kañjiyaukkhalikā bilaṅgathālikā, taṃsadisaṃ kāraṇaṃ bilaṅgathālikaṃ. Sīsakaṭāhaṃ uppāṭetvāti ayoguḷappavesappamāṇaṃ chiddaṃ katvā. Saṅkhamuṇḍakammakāraṇanti saṅkhaṃ viya muṇḍakaraṇaṃ kammakāraṇaṃ. Rāhumukhakammakāraṇanti rāhumukhagatasūriyasadisakammakāraṇaṃ.
Jotimālikanti jotimālavantaṃ kammakāraṇaṃ. Hatthapajjotikanti hatthassa pajjotanakammakāraṇaṃ. Erakavattakammakāraṇanti erakavattasadise sarīrato cammavatte uppāṭanakammakāraṇaṃ. Cīrakavāsikakammakāraṇanti sarīrato uppāṭitavattacīrakehi nivāsāpanakammakāraṇaṃ. Taṃ karontā yathā gīvato paṭṭhāya vaddhe kantitvā kaṭiyaṃ ṭhapenti, evaṃ gopphakato paṭṭhāya kantitvāpi kaṭiyameva ṭhapenti. Aṭṭhakathāyaṃ pana 『『kaṭito paṭṭhāya kantitvā gopphakesu ṭhapentī』』ti vuttaṃ. Eṇeyyakakammakāraṇanti eṇimigasadisakammakāraṇaṃ. Ayavalayāni datvāti ayavalayāni paṭimuñcitvā. Ayasūlāni koṭṭentīti kapparajaṇṇukakoṭīsu ayasūlāni pavesenti. Tanti taṃ tathākatakammakāraṇaṃ sattaṃ.
Baḷisamaṃsikanti balisehi maṃsuppāṭanakammakāraṇaṃ. Kahāpaṇikanti kahāpaṇamattaso chindanakammakāraṇaṃ. Koṭṭentīti chindanti. Khārāpatacchikanti tacchetvā khārāpasiñcanakammakāraṇaṃ. Palighaparivattikanti palighassa viya parivattanakammakāraṇaṃ. Ekābaddhaṃ karonti ayasūlassa koṭṭanena. Palālapīṭhakanti palālapīṭhassa viya sarīrassa saṃvellanakammakāraṇaṃ. Kāraṇikāti ghātanakārakā. Palālavaṭṭiṃ viya katvāti yathā palālapīṭhaṃ karontā palālaṃ vaṭṭiṃ katvā saṃvellanavasena puna veṭhenti, evaṃ karontīti attho. Chātakasunakhehīti khuddakehi koleyyakasunakhehi. Te hi balavantā javayogā sūrā ca honti. Sahassabhaṇḍikanti sahassatthavikaṃ.
Yāhanti yaṃ ahaṃ. Yanti ca kāraṇavacanaṃ. Tenāha 『『yena aha』』nti. Chinnamūlaketi taṇhāmūlassa ucchinnattā sañchinnamūlake.
Vajjasuttavaṇṇanā niṭṭhitā.
-
Padhānasuttavaṇṇanā
-
Dutiye ubhatobyūḷhasaṅgāmappavesanasadisanti yuddhatthāya ubhatorāsikatacaturaṅginisenāmajjhappavesanasadisaṃ. Dānañca yuddhañca samānamāhūti ettha kathaṃ panīdamubhayaṃ samānaṃ? Jīvitavināsabhīruko hi yujjhituṃ na sakkoti, bhogakkhayabhīruko dānaṃ dātuṃ na sakkoti. 『『Jīvitañca rakkhissāmi, yujjhissāmī』』ti hi vadanto na yujjhati, jīvite pana ālayaṃ vissajjetvā 『『hatthapādādicchedo vā hotu maraṇaṃ vā, gaṇhissāmetaṃ issariya』』nti ussahantova yujjhati . 『『Bhoge ca rakkhissāmi, dānañca dassāmī』』ti vadantopi na dadāti, bhogesu pana ālayaṃ pissajjetvā 『『mahādānaṃ dassāmī』』ti ussahantova deti. Evaṃ dānañca yuddhañca samaṃ hoti. Kiñca bhiyyo – appāpi santā bahuke jinanti, yathā ca yuddhe appakāpi vīrapurisā bahuke bhīrupurise jinanti, evaṃ saddhādisampanno appakampi dānaṃ dadanto bahuvidhaṃ lobhadosaissāmacchariyadiṭṭhivicikicchādibhedaṃ tappaṭipakkhaṃ abhibhavati, bahuñca dānavipākaṃ adhigacchati. Evampi dānañca yuddhañca samānaṃ. Tenāha 『『appampi ce saddahāno dadāti, teneva so hoti sukhī paratthā』』ti.
Agārassa hitaṃ kasigorakkhādi agāriyaṃ, taṃ natthi etthāti anagāriyaṃ, pabbajjāti āha 『『agārassa…pe… anagāriyaṃ pabbajja』』nti. Sabbūpadhipaṭinissaggatthāyāti ettha cattāro upadhī – kāmupadhi, khandhupadhi, kilesupadhi, abhisaṅkhārupadhīti. Kāmāpi hi 『『yaṃ pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo』』ti (a. ni. 9.34) evaṃ vuttassa sukhassa, tadassādanimittassa vā dukkhassa adhiṭṭhānabhāvato upadhīyati ettha sukhanti iminā vacanatthena 『『upadhī』』ti vuccanti. Khandhāpi khandhamūlakassa dukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvato 『『upadhī』』ti vuccanti. Sabbesaṃ upadhīnaṃ paṭinissaggo pahānaṃ etthāti sabbūpadhipaṭinissaggaṃ, nibbānaṃ. Tenāha 『『sabbesaṃ khandhūpadhi…pe… nibbānassa atthāyā』』ti.
Padhānasuttavaṇṇanā niṭṭhitā.
-
Tapanīyasuttavaṇṇanā
-
Tatiye tapanīyāti ettha kattuatthe anīya-saddoti āha 『『tapantīti tapanīyā』』ti. Tapantīti vibādhenti, viheṭhentīti attho. Tapanaṃ vā dukkhaṃ, diṭṭhe ceva dhamme abhisamparāyañca tassa uppādanena ceva anubalappadānena ca hitāti tapanīyā. Atha vā tapanti tenāti tapanaṃ, anutāpo, vippaṭisāroti attho. Tassa hetubhāvato hitāti tapanīyā. Anusocatīti vippaṭisārī hutvā katākataṃ anugamma socati. Socanañhi katattā ca hoti akatattā ca. Tathā ceva pāḷiyaṃ vibhattaṃ. Nandayakkhādīnaṃ vatthūni pākaṭānīti tāni adassetvā dvebhātikavatthuṃ dassento 『『te kirā』』ti ādimāha. Tattha teti dve bhātaro. Puna kiṃ maggasīti puna kiṃ icchasi.
Tapanīyasuttavaṇṇanā niṭṭhitā.
-
Upaññātasuttavaṇṇanā
-
Pañcame imañhi dhammadvayanti kusalesu dhammesu asantuṭṭhitā, padhānasmiṃ anosakkanasaṅkhātaṃ dhammadvayaṃ. Imināti 『『asantuṭṭhitā kusalesu dhammesū』』ti vacanena. Imaṃ dīpetīti 『『yāva so uppajjati, na tāvāhaṃ santuṭṭho ahosi』』nti etaṃ pariyantaṃ katvā vakkhamānatthaṃ dīpeti. Padhānasminti vīriyārambhe. Imamatthanti 『『padhānasmiñcā』』tiādinā vuttamatthaṃ. Vīriyappavāhe vattamāne antarā eva paṭigamanaṃ nivattanaṃ paṭivānaṃ, tadassa atthīti paṭivānī, na paṭivānī appaṭivānī, tassa bhāvo appaṭivānitā, anosakkanāti āha 『『appaṭivānitāti appaṭikkamanā anosakkanā』』ti. Tattha anosakkanāti appaṭinivatti.
Āgamanīyapaṭipadāti samathavipassanāsaṅkhātā pubbabhāgapaṭipatti. Sā hi āgacchanti visesamadhigacchanti etāya, āgacchati vā visesādhigamo etāyāti āgamanīyā, sā eva paṭipajjitabbato paṭipadāti āgamanīyapaṭipadā. Appaṭivānapadhānanti osakkanārahitappadhānaṃ, antarā anosakkitvā katavīriyanti attho.
Upaññātasuttavaṇṇanā niṭṭhitā.
-
Saṃyojanasuttavaṇṇanā
-
Chaṭṭhe saṃyojanānaṃ hitā paccayabhāvenāti saṃyojaniyā, tebhūmakā dhammā. Tenāha 『『dasannaṃ saṃyojanāna』』ntiādi. Saṃyojaniye dhamme assādato anupassati sīlenāti assādānupassī, tassa bhāvo assādānupassitā. Nibbidānupassitāti etthāpi eseva nayo. Ukkaṇṭhanavasenāti saṃyojaniyesu tebhūmakadhammesu nibbindanavasena. Jananaṃ jāti, khandhānaṃ pātubhāvoti āha 『『jātiyāti khandhanibbattito』』ti, khandhānaṃ tattha tattha bhave aparāparaṃ nibbattitoti attho. Khandhaparipāko ekabhavapariyāpannānaṃ khandhānaṃ purāṇabhāvo. Ekabhavapariyāpannajīvitindriyappabandhavicchedavasena khandhānaṃ bhedo idha maraṇanti āha 『『maraṇenāti khandhabhedato』』ti. Antonijjhānaṃ cittasantāpo. Paridevo nāma ñātibyasanādīhi phuṭṭhassa vācāvippalāpo. So ca sokasamuṭṭhānoti āha 『『tannissitalālappitalakkhaṇehi paridevehī』』ti. Lālappitaṃ vācāvippalāpo, so ca atthato saddoyeva.
Dukkhanti idha kāyikaṃ dukkhaṃ adhippetanti āha 『『kāyapaṭipīḷanadukkhehī』』ti. Manovighātadomanassehīti manaso vighātakarehi domanassehi. Byāpādasampayogena manaso vihananarasañhi domanassaṃ. Bhuso āyāso upāyāso yathā 『『bhusamādānaṃ upādāna』』nti, so ca atthato ñātibyasanādīhi phuṭṭhassa adhimattacetodukkhappabhāvito dosoyeva. Kāyacittānañhi āyāsanavasena dosasseva pavattiākāro upāyāsoti vuccati saṅkhārakkhandhapariyāpanno. Taṃ cuddasahi akusalacetasikehi añño eko cetasikadhammoti eke. Yaṃ visādoti ca vadanti.
Saṃyojanasuttavaṇṇanā niṭṭhitā.
-
Kaṇhasuttavaṇṇanā
-
Sattame yathā 『『kaṇhā gāvī』』tiādīsu kāḷavaṇṇena samannāgatā 『『kaṇhā』』ti vuccati, na evaṃ kāḷavaṇṇatāya dhammā 『『kaṇhā』』ti vuccanti, atha kho kaṇhābhijātinibbattihetuto appabhassarabhāvakaraṇato vā 『『kaṇhā』』ti vuccantīti dassento 『『na kāḷavaṇṇatāyā』』tiādimāha. Kaṇhatāyāti kaṇhābhijātitāya. Kaṇhābhijātīti ca apāyā vuccanti manussesu ca dobhaggiyaṃ. Sarasenāti sabhāvena. Na hirīyati na lajjatīti ahiriko, puggalo, cittaṃ, taṃ sampayuttadhammasamudāyo vā. Tassa bhāvo ahirikkanti vattabbe ekassa ka-kārassa lopaṃ katvā ahirikanti vuttanti āha 『『ahirikanti ahirikabhāvo』』ti. Na ottappatīti anottāpī, puggalo, yathāvuttadhammasamudāyo vā, tassa bhāvo anottappanti āha 『『anottāpibhāvo』』ti.
Kaṇhasuttavaṇṇanā niṭṭhitā.
-
Sukkasuttavaṇṇanā
-
Aṭṭhame 『『sukkaṃ vattha』』ntiādīsu viya na vaṇṇasukkatāya dhammānaṃ sukkatā, atha kho sukkābhijātihetuto pabhassarabhāvakaraṇato cāti dassento 『『na vaṇṇasukkatāyā』』tiādimāha. Sukkatāyāti sukkābhijātitāya. Hirī pāpadhamme gūthaṃ viya passantī jigucchatīti āha 『『pāpato jigucchanalakkhaṇā hirī』』ti. Ottappaṃ te uṇhaṃ viya passantaṃ tato bhāyatīti vuttaṃ 『『bhāyanalakkhaṇaṃ otappa』』nti. Idañca hirottappaṃ aññamaññavippayogī pāpato vimukhabhūtañca, tasmā nesaṃ idaṃ nānākaraṇaṃ – ajjhattasamuṭṭhānā hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipati hirī, lokādhipati otappaṃ. Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ. Sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappanti.
Tattha ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti jātiṃ paccavekkhitvā, vayaṃ, sūrabhāvaṃ, bāhusaccaṃ paccavekkhitvā. Kathaṃ? 『『Pāpakaraṇaṃ nāmetaṃ na jātisampannānaṃ kammaṃ, hīnajaccānaṃ kevaṭṭādīnaṃ kammaṃ, mādisassa jātisampannassa idaṃ kātuṃ na yutta』』nti evaṃ tāva jātiṃ paccavekkhitvā pāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā 『『pāpakaraṇaṃ nāmetaṃ daharehi kattabbaṃ kammaṃ, mādisassa vaye ṭhitassa idaṃ kātuṃ na yutta』』nti evaṃ vayaṃ paccavekkhitvā pāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā 『『pāpakaraṇaṃ nāmetaṃ dubbalajātikānaṃ kammaṃ, mādisassa sūrabhāvasampannassa idaṃ kātuṃ na yutta』』nti evaṃ sūrabhāvaṃ paccavekkhitvā pāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā 『『pāpakammaṃ nāmetaṃ andhabālānaṃ kammaṃ, na paṇḍitānaṃ, mādisassa paṇḍitassa bahussutassa idaṃ kātuṃ na yutta』』nti evaṃ bāhusaccaṃ paccavekkhitvā pāpaṃ akaronto hiriṃ samuṭṭhāpeti. Evaṃ ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti, samuṭṭhāpento ca hiriṃ nissāya pāpakammaṃ na karoti.
Kathaṃ bahiddhāsamuṭṭhānaṃ ottappaṃ? 『『Sace tvaṃ pāpakammaṃ karissasi, catūsu parisāsu garahappatto bhavissasi, tato taṃ sīlavanto sabrahmacārī vivajjissantī』』ti paccavekkhitvā bahiddhāsamuṭṭhānaṃ ottappaṃ nissāya pāpakammaṃ na karoti. Evaṃ bahiddhāsamuṭṭhānaṃ ottappaṃ.
Kathaṃ attādhipati hirī? Idhekacco kulaputto attānaṃ adhipatiṃ jeṭṭhakaṃ katvā 『『mādisassa saddhāpabbajitassa bahussutassa dhutadharassa na yuttaṃ pāpakammaṃ kātu』』nti pāpaṃ na karoti. Evaṃ attādhipati hirī. Tenāha bhagavā 『『so attānaṃyeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharatī』』ti (a. ni. 3.40).
Kathaṃ lokādhipati ottappaṃ? Idhekacco kulaputto lokaṃ adhipatiṃ jeṭṭhakaṃ katvā 『『sace kho tvaṃ pāpakammaṃ kareyyāsi, sabrahmacārino tāva taṃ jānissanti, mahiddhikā mahānubhāvā loke ca samaṇabrāhmaṇā devatā ca, tasmā te na yuttaṃ pāpaṃ kātu』』nti pāpakammaṃ na karoti. Yathāha – 『『mahā kho panāyaṃ lokasannivāso, mahantasmiṃ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno. Te dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ jānanti, tepi maṃ evaṃ jānissanti 『passatha, bho, imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī』ti. Santi devatā iddhimantiniyo dibbacakkhukā paracittaviduniyo, tā dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ jānanti, tāpi maṃ jānissanti 『passatha, bho, imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī』ti…pe… so lokaṃyeva adhipatiṃ karitvā akusalaṃ…pe… pariharatī』』ti. Evaṃ lokādhipati ottappaṃ.
Lajjāsabhāvasaṇṭhitāti ettha lajjāti lajjanākāro, tena sabhāvena saṇṭhitā hirī. Bhayanti apāyabhayaṃ, tena sabhāvena saṇṭhitaṃ ottappaṃ. Tadubhayaṃ pāpaparivajjane pākaṭaṃ hoti. Tattha yathā dvīsu ayoguḷesu eko sītalo bhaveyya gūthamakkhito, eko uṇho āditto. Tesu yathā sītalaṃ gūthamakkhitattā jigucchanto viññujātiko na gaṇhāti, itaraṃ ḍāhabhayena. Evaṃ paṇḍito lajjāya jigucchanto pāpaṃ na karoti, ottappena apāyabhayabhīto pāpaṃ na karoti, evaṃ lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ.
Kathaṃ sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ? Ekacco hi jātimahattapaccavekkhaṇā, satthumahattapaccavekkhaṇā, dāyajjamahattapaccavekkhaṇā, sabrahmacārimahattapaccavekkhaṇāti evaṃ catūhi kāraṇehi tattha gāravena sappatissavalakkhaṇaṃ hiriṃ samuṭṭhāpetvā pāpaṃ na karoti. Ekacco attānuvādabhayaṃ, parānuvādabhayaṃ, daṇḍabhayaṃ, duggatibhayanti evaṃ catūhi kāraṇehi vajjato bhāyanto vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ paccupaṭṭhāpetvā pāpakammaṃ na karoti. Ettha ca ajjhattasamuṭṭhānāditā hirottappānaṃ tattha tattha pākaṭabhāvena vuttā, na pana nesaṃ kadāci aññamaññavippayogo. Na hi lajjanaṃ nibbhayaṃ, pāpabhayaṃ vā alajjanaṃ atthīti. Evamettha vitthārato atthavaṇṇanā veditabbā.
Sukkasuttavaṇṇanā niṭṭhitā.
-
Cariyasuttavaṇṇanā
-
Navame lokanti sattalokaṃ. Sandhārentīti ācārasandhāraṇavasena dhārenti. Ṭhapentīti mariyādāyaṃ ṭhapenti. Rakkhantīti ācārasandhāraṇena mariyādāyaṃ ṭhapetvā rakkhanti. Garucittīkāravasena na paññāyethāti garuṃ katvā citte karaṇavasena na paññāyetha, ayamācāro na labbheyya. Mātucchāti vāti ettha iti-saddo ādyattho. Tena mātulānīti vā ācariyabhariyāti vā garūnaṃ dārāti vāti ime saṅgaṇhāti. Tattha mātu bhaginī mātucchā. Mātulabhariyā mātulānī. Garūnaṃ dārā mahāpitucūḷapitujeṭṭhabhātuādīnaṃ garuṭṭhāniyānaṃ bhariyā. Yathā ajeḷakātiādīsu ayaṃ saṅkhepattho – yathā ajeḷakādayo tiracchānā hirottapparahitā mātāti saññaṃ akatvā bhinnamariyādā sabbattha sambhedena vattanti, evamayaṃ manussaloko yadi lokapāladhammā na bhaveyyuṃ, sabbattha sambhedena vatteyya. Yasmā panime lokapālakadhammā lokaṃ pālenti, tasmā natthi sambhedoti.
Cariyasuttavaṇṇanā niṭṭhitā.
-
Vassūpanāyikasuttavaṇṇanā
-
Dasame apaññattāti ananuññātā, avihitā vā. Vasseti vassārattaṃ sandhāya vadati, utuvasseti hemantaṃ sandhāya. Ekindriyaṃ jīvaṃ viheṭhentāti rukkhalatādīsu jīvasaññitāya evamāhaṃsu. Ekindriyanti ca kāyindriyaṃ atthīti maññamānā vadanti. Saṅghātaṃ āpādentāti vināsaṃ āpādentā. Saṃkasāyissantīti appossukkā nibaddhavāsaṃ vasissanti. Aparajjugatāya āsāḷhiyā upagantabbāti ettha aparajju gatāya assāti aparajjugatā, tassā aparajjugatāya atikkantāya, aparasmiṃ divaseti attho, tasmā āsāḷhipuṇṇamāya anantare pāṭipadadivase upagantabbāti evamettha attho daṭṭhabbo. Māsagatāya āsāḷhiyā upagantabbāti māso gatāya assāti māsagatā, tassā māsagatāya atikkantāya, māse paripuṇṇeti attho. Tasmā āsāḷhipuṇṇamato parāya puṇṇamāya anantare pāṭipadadivase upagantabbāti attho daṭṭhabbo.
Vassūpanāyikasuttavaṇṇanā niṭṭhitā.
Kammakāraṇavaggavaṇṇanāya līnatthappakāsanā niṭṭhitā.
-
Adhikaraṇavaggavaṇṇanā
-
Dutiyavaggassa paṭhame appaṭisaṅkhāne na kampatīti paṭisaṅkhānabalaṃ, upaparikkhanapaññāyetaṃ nāmaṃ. Vīriyasīsena satta bojjhaṅge bhāventassa uppannaṃ balaṃ bhāvanābalaṃ. Vīriyupatthambhena hi kusalabhāvanā balavatī thirā uppajjati, tathā uppannā balavatī kusalabhāvanā balavanto satta bojjhaṅgātipi vuccanti. Atthato vīriyasambojjhaṅgasīsena satta bojjhaṅgā honti. Vuttampi cetaṃ – 『『tattha katamaṃ bhāvanābalaṃ? Yā kusalānaṃ dhammānaṃ āsevanā bhāvanā bahulīkammaṃ, idaṃ vuccati bhāvanābalaṃ. Sattapi bojjhaṅgā bhāvanābala』』nti (dha. sa. 1361).
Akampiyaṭṭhenāti paṭipakkhehi akampanīyaṭṭhena. Durabhibhavanaṭṭhenāti durabhibhavanīyaṭṭhena. Anajjhomaddanaṭṭhenāti adhibhavitvā anavamaddanaṭṭhena. Etānīti etāni yathāvuttāni dvepi balāni. Etadaggaṃ nāgatanti 『『etadaggaṃ, bhikkhave, dvinnaṃ balānaṃ yadidaṃ bhāvanābala』』nti evamettha etadaggaṃ nāgatanti attho.
- Dutiye vivekaṃ nissitanti vivekanissitaṃ, yathā vā vivekavasena pavattaṃ jhānaṃ 『『vivekaja』』nti vuttaṃ, evaṃ vivekavasena pavatto satisambojjhaṅgo 『『vivekanissito』』ti daṭṭhabbo. Nissayaṭṭho ca vipassanāmaggānaṃ vasena maggaphalānaṃ veditabbo, asatipi vā pubbāparabhāve 『『paṭiccasamuppādo』』ti ettha paccayena samuppādanaṃ viya avinābhāvidhammabyāpārā nissayanabhāvanā sambhavantīti. 『『Tadaṅgasamucchedanissaraṇavivekanissita』』nti vatvā paṭippassaddhivivekanissitassa avacanaṃ 『『satisambojjhaṅgaṃ bhāvetī』』tiādinā idha bhāvetabbānaṃ sambojjhaṅgānaṃ vuttattā. Bhāvitabojjhaṅgassa hi sacchikātabbā balabojjhaṅgā, tesaṃ kiccaṃ paṭippassaddhiviveko. Ajjhāsayatoti 『『nibbānaṃ sacchikarissāmī』』ti pavattaajjhāsayato. Yadipi hi vipassanākkhaṇe saṅkhārārammaṇaṃ cittaṃ, saṅkhāresu pana ādīnavaṃ disvā tappaṭipakkhe nibbāne ninnatāya ajjhāsayato nissaraṇavivekanissito hoti uṇhābhibhūtassa puggalassa sītaninnacittatā viya.
『『Pañcavidhavivekanissitampīti eke』』ti vatvā tattha yathāvuttavivekattayato aññaṃ vivekadvayaṃ uddharitvā dassetuṃ 『『te hī』』tiādi vuttaṃ. Tattha jhānakkhaṇe tāva kiccato vikkhambhanavivekanissitaṃ, vipassanākkhaṇe ajjhāsayato paṭippassaddhivivekanissitaṃ bhāvetīti vattabbaṃ 『『evāhaṃ anuttaraṃ vimokkhaṃ upasampajja viharissāmī』』ti tattha ninnajjhāsayatāya. Tenāha 『『tasmā tesaṃ matenā』』tiādi. Heṭṭhā kasiṇajjhānaggahaṇena āruppānampi gahaṇaṃ daṭṭhabbaṃ, tasmā 『『etesaṃ jhānāna』』nti imināpi tesaṃ saṅgaho veditabbo. Yasmā pahānavinayo viya virāganirodhāpi idhādhippetavivekena atthato nibbisiṭṭhā, tasmā vuttaṃ 『『esa nayo virāganissitantiādīsū』』ti. Tenāha 『『vivekatthā eva hi virāgādayo』』ti.
Vossagga-saddo pariccāgattho pakkhandanattho cāti vossaggassa duvidhatā vuttā. Vossajjanañhi pahānaṃ vissaṭṭhabhāvena nirodhanapakkhandanampi ca . Tasmā vipassanākkhaṇe tadaṅgavasena maggakkhaṇe samucchedavasena paṭipakkhassa pahānaṃ vossaggo, tathā vipassanākkhaṇe tanninnabhāvena, maggakkhaṇe ārammaṇakaraṇena vissaṭṭhasabhāvatā vossaggoti veditabbaṃ. Tenevāha 『『tattha pariccāgavossaggo』』tiādi. Ayaṃ satisambojjhaṅgoti ayaṃ missakavasena vutto satisambojjhaṅgo. Yathāvuttena pakārenāti tadaṅgappahānasamucchedappahānappakārena tanninnatadārammaṇappakārena ca. Pubbe vossaggavacanasseva atthassa vuttattā āha 『『sakalena vacanenā』』ti. Pariṇamantanti vipassanākkhaṇe tadaṅgatanninnappakārena pariṇamantaṃ. Pariṇatanti maggakkhaṇe samucchedatadārammaṇappakārena pariṇataṃ. Pariṇāmo nāma idha paripākoti āha 『『paripaccantaṃ paripakkañcā』』ti. Paripāko ca āsevanalābhena laddhasāmatthiyassa kilese pariccajituṃ nibbānaṃ pakkhandituṃ tikkhavisadabhāvo. Tenāha 『『ayañhī』』tiādi. Esa nayoti yvāyaṃ nayo 『『vivekanissita』』ntiādinā satisambojjhaṅge vutto, sesesu dhammavicayasambojjhaṅgādīsupi eseva nayo, evaṃ tattha netabbanti attho.
『『Vivekanissita』』ntiādīsu labbhamānamatthaṃ sāmaññato dassetvā idāni idhādhippetamatthaṃ dassento 『『idha panā』』tiādimāha. Tattha sabbasaṅkhatehīti sabbehi paccayasamuppannadhammehi. Sabbesanti saṅkhatadhammānaṃ. Vivekaṃ ārammaṇaṃ katvāti nibbānasaṅkhātaṃ vivekaṃ ārammaṇaṃ katvā. Tañca khoti tadeva satisambojjhaṅgaṃ.
- Tatiye cittekaggatthāyāti cittasamādhānatthāya, diṭṭhadhamme sukhavihārāyāti attho. Cittekaggatāsīsena hi diṭṭhadhammasukhavihāro vutto. Sukkhavipassakakhīṇāsavānaṃ vasena hetaṃ vuttaṃ. Te hi samāpajjitvā 『『ekaggacittā sukhaṃ divasaṃ viharissāmā』』ti icceva kasiṇaparikammaṃ katvā aṭṭha samāpattiyo nibbattenti. Vipassanāpādakatthāyātiādīsu pana sekkhaputhujjanā 『『samāpattito vuṭṭhāya samāhitena cittena vipassāmā』』ti nibbattentā vipassanāpādakatthāya bhāventi.
Ye pana aṭṭha samāpattiyo nibbattetvā abhiññāpādakajjhānaṃ samāpajjitvā samāpattito vuṭṭhāya 『『ekopi hutvā bahudhā hotī』』ti (dī. ni. 1.238; ma. ni. 1.147; saṃ. ni. 2.70; 5.834, 842) vuttanayā abhiññāyo patthentā nibbattenti, te abhiññāpādakatthāya bhāventi. Ye aṭṭha samāpattiyo nibbattetvā nirodhasamāpattiṃ samāpajjitvā 『『sattāhaṃ acittā hutvā diṭṭheva dhamme nirodhaṃ nibbānaṃ patvā sukhaṃ viharissāmā』』ti nibbattenti, te nirodhapādakatthāya bhāventi. Ye pana aṭṭha samāpattiyo nibbattetvā 『『aparihīnajjhānā brahmaloke uppajjissāmā』』ti nibbattenti, te bhavavisesatthāya bhāventi.
Yuttaṃ tāva cittekaggatāya bhavavisesatthatā viya vipassanāpādakatthatāpi catukkajjhānasādhāraṇāti tesaṃ vasena 『『cattāri jhānānī』』ti vacanaṃ, abhiññāpādakatthatā pana nirodhapādakatthatā ca catutthasseva jhānassa āveṇikā, sā kathaṃ catukkajjhānasādhāraṇā vuttāti? Paramparādhiṭṭhānabhāvato. Padaṭṭhānapadaṭṭhānampi hi padaṭṭhānanti vuccati kāraṇakāraṇanti yathā 『『tiṇehi bhattaṃ siddha』』nti.
-
Catutthe sasakassa uppatanaṃ viya hotīti pathavijigucchanasasakassa uppatanaṃ viya hoti. Tatthāyaṃ atthasallāpikā upamā – pathavī kira sasakaṃ āha – 『『he sasakā』』ti. Sasako āha – 『『ko eso』』ti. Kasmā mameva upari sabbairiyāpathe kappento uccārapassāvaṃ karonto maṃ na jānāsīti? Suṭṭhu tayā ahaṃ diṭṭho, mayā akkantaṭṭhānañhi aṅgulaggehi phuṭṭhaṭṭhānaṃ viya hoti, vissaṭṭhaudakaṃ appamattakaṃ, karīsaṃ kaṭakaphalamattaṃ, hatthiassādīhi pana akkantaṭṭhānampi mahantaṃ, passāvopi nesaṃ ghaṭamatto, uccāropi pacchimatto hoti, alaṃ mayhaṃ tayāti uppatitvā aññasmiṃ ṭhāne patito. Tato naṃ pathavī āha – 『『aho dūraṃ gatopi nanu mayhaṃyeva upari patitosī』』ti? So puna taṃ jigucchanto uppatitvā aññattha patito. Evaṃ vassasahassampi uppatitvā uppatitvā patamāno sasako neva pathaviyā antaṃ pāpuṇituṃ sakkoti. Na koṭinti na pubbakoṭiṃ. Itaresanti vipañcitaññuneyyapadaparamānaṃ.
-
Pañcame samathehi adhikarīyati vūpasammatīti adhikaraṇaṃ, aṭṭhārasa bhedakaravatthūni nissāya uppanno vivādoyeva vivādādhikaraṇaṃ. 『『Idha bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vā』』tiādinā (cūḷava. 215) catasso vipattiyo nissāya uppanno anuvādoyeva anuvādādhikaraṇaṃ. Pañcapi āpattikkhandhā āpattādhikaraṇaṃ. 『『Sattapi āpattikkhandhā āpattādhikaraṇa』』nti (cūḷava. 215) vacanato āpattiyeva āpattādhikaraṇaṃ. 『『Yā saṅghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakamma』』nti (cūḷava. 215) evamāgataṃ catubbidhaṃ saṅghakiccaṃ kiccādhikaraṇanti veditabbaṃ. Sesamettha uttānameva.
-
Chaṭṭhe apākaṭanāmoti 『『selo, kūṭadanto』』tiādinā anabhiññāto. Yena vā kāraṇenāti hetumhi idaṃ karaṇavacanaṃ. Hetuattho hi kiriyākāraṇaṃ, na karaṇaṃ viya kiriyattho, tasmā nānappakāraguṇavisesādhigamatthā idha upasaṅkamanakiriyāti 『『annena vasati, ajjhenena vasatī』』tiādīsu viya hetuatthamevetaṃ karaṇavacanaṃ yuttaṃ, na karaṇatthaṃ tassa ayujjamānattāti vuttaṃ 『『yena vā kāraṇenā』』ti. Avibhāgato satataṃ pavattitaniratisayasāduvipulāmatarasasaddhammaphalatāya sāduphalaniccaphalitamahārukkhena bhagavā upamito. Sāduphalūpabhogādhippāyaggahaṇeneva hi rukkhassa sāduphalatā gahitāti. Upasaṅkamīti upasaṅkanto. Sampattakāmatāya hi kiñci ṭhānaṃ gacchanto taṃtaṃpadesātikkamanena upasaṅkami, upasaṅkantoti ca vattabbataṃ labhati. Tenāha 『『gatoti vuttaṃ hotī』』ti, upagatoti attho. Upasaṅkamitvāti pubbakālakiriyāniddesoti āha 『『upasaṅkamanapariyosānadīpana』』nti. Tatoti yaṃ ṭhānaṃ patto 『『upasaṅkamī』』ti vutto, tato upagataṭṭhānato.
Yathā khamanīyādīni pucchantoti yathā bhagavā 『『kacci te, brāhmaṇa, khamanīyaṃ, kacci yāpanīya』』ntiādinā khamanīyādīni pucchanto tena brāhmaṇena saddhiṃ samappavattamodo ahosi pubbabhāsitāya, evaṃ sopi brāhmaṇo tadanukaraṇena bhagavatā saddhiṃ samappavattamodo ahosīti yojanā. Taṃ pana samappavattamodataṃ upamāya dassetuṃ 『『sītodakaṃ viyā』』tiādi vuttaṃ. Tattha sammoditanti saṃsanditaṃ. Ekībhāvanti sammodanakiriyāya samānataṃ. Khamanīyanti 『『idaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ dukkhabahulatāya sabhāvato dussahaṃ, kacci khamituṃ sakkuṇeyya』』nti pucchati. Yāpanīyanti āhārādippaṭibaddhavuttikaṃ cirappabandhasaṅkhātāya yāpanāya kacci yāpetuṃ sakkuṇeyyaṃ. Sīsarogādiābādhābhāvena kacci appābādhaṃ. Dukkhajīvikābhāvena kacci appātaṅkaṃ. Taṃtaṃkiccakaraṇe uṭṭhānasukhatāya kacci lahuṭṭhānaṃ. Tadanurūpabalayogato kacci balaṃ. Sukhavihārasambhavena kacci phāsuvihāro atthīti sabbattha kacci-saddaṃ yojetvā attho veditabbo.
Balappattā pīti pītiyeva. Taruṇapīti pāmojjaṃ. Sammodaṃ janeti karotīti sammodanīkaṃ, tadeva sammodanīyaṃ. Sammoditabbato sammodanīyanti imaṃ pana atthaṃ dassetuṃ 『『sammodituṃ yuttabhāvato』』ti āha. Saritabbabhāvatoti anussaritabbabhāvato. 『『Saraṇīya』』nti vattabbe dīghaṃ katvā 『『sāraṇīya』』nti vuttaṃ. Suyyamānasukhatoti āpāthagatamadhurataṃ āha, anussariyamānasukhatoti vimaddaramaṇīyataṃ. Byañjanaparisuddhatāyāti sabhāvaniruttibhāvena tassā kathāya vacanacāturiyamāha. Atthaparisuddhatāyāti atthassa nirupakkilesataṃ. Anekehi pariyāyehīti anekehi kāraṇehi.
Atidūraaccāsannappaṭikkhepena nātidūraṃ naccāsannaṃ nāma gahitaṃ, taṃ pana avakaṃsato ubhinnaṃ pasāritahatthāsaṅghaṭṭanena daṭṭhabbaṃ. Gīvaṃ pasāretvāti gīvaṃ parivaṭṭanavasena pasāretvā.
Etadavocāti etaṃ 『『ko nu kho, bhante, hetū』』tiādipucchāvacanaṃ avoca. Teneva 『『etadavocā』』ti padaṃ uddharitvā duvidhā hi pucchātiādinā pucchāvibhāgaṃ dasseti. Tattha agāre niyutto agāriko, tassa pucchā agārikapucchā. Agārikato añño anagāriko pabbajjūpagato, tassa pucchā anagārikapucchā. Kiñcāpi aññattha 『『janako hetu, paggāhako paccayo. Asādhāraṇo hetu, sādhāraṇo paccayo. Sabhāgo hetu, asabhāgo paccayo. Pubbakāliko hetu, sahapavatto paccayo』』tiādinā hetupaccayā vibhajja vuccanti. Idha pana 『『cattāro kho, bhikkhave, mahābhūtā hetu cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāyā』』tiādīsu (ma. ni. 3.86) viya hetupaccayasaddā samānatthāti dassento 『『ubhayampetaṃ kāraṇavevacanamevā』』ti āha. Visamacariyāti bhāvanapuṃsakaniddeso.
Abhikkantāti atikkantā, vigatāti atthoti āha 『『khaye dissatī』』ti. Tathā hi 『『nikkhanto paṭhamo yāmo』』ti upari vuttaṃ. Abhikkantataroti ativiya kantataro manoramo, tādiso ca sundaro bhaddako nāma hotīti āha 『『sundare dissatī』』ti. Koti devanāgayakkhagandhabbādīsu ko katamo? Meti mama. Pādānīti pāde. Iddhiyāti imāya evarūpāya deviddhiyā. Yasasāti iminā edisena parivārena paricchedena ca. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena abhirūpena. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti dasa disā pabhāsento, cando viya sūriyo viya ca ekobhāsaṃ ekālokaṃ karontoti gāthāya attho. Abhirūpeti uḷārarūpe sampannarūpe.
『『Coro, coro; sappo, sappo』』tiādīsu bhaye āmeḍitaṃ. 『『Vijjha, vijjha; pahara, paharā』』tiādīsu kodhe. 『『Sādhu, sādhū』』tiādīsu (ma. ni. 327.saṃ. ni. 2.127; 3.35; 5.1085) pasaṃsāyaṃ. 『『Gaccha, gaccha; lunāhi, lunāhī』』tiādīsu turite. 『『Āgaccha, āgacchā』』tiādīsu kotūhale. 『『Buddho, buddhoti cintento』』tiādīsu (bu. vaṃ. 2.44) acchare. 『『Abhikkamathāyasmanto, abhikkamathāyasmanto』』tiādīsu hāse. 『『Kahaṃ ekaputtaka, kahaṃ ekaputtakā』』tiādīsu (ma. ni. 2.353; saṃ. ni. 2.63) soke. 『『Aho sukhaṃ, aho sukha』』ntiādīsu (udā. 20; dī. ni. 3.305; cūḷava. 332) pasāde. Ca-saddo avuttasamuccayatto. Tena garahāasammānādīnaṃ saṅgaho daṭṭhabbo. Tattha 『『pāpo, pāpo』』tiādīsu garahāyaṃ. 『『Abhirūpaka, abhirūpakā』』tiādīsu asammāne daṭṭhabbaṃ.
Nayidaṃ āmeḍitavasena dvikkhattuṃ vuttaṃ, atha kho atthadvayavasenāti dassento 『『atha vā』』tiādimāha. 『『Abhikkanta』』nti vacanaṃ apekkhitvā napuṃsakavasena vuttaṃ, taṃ pana bhagavato vacanaṃ dhammassa desanāti katvā tathā vuttaṃ 『『bhoto gotamassa dhammadesanā』』ti. Dutiyapadepi eseva nayo. Dosanāsanatoti rāgādikilesavidhamanato. Guṇādhigamanatoti sīlādiguṇānaṃ sampāpanato. Ye guṇe desanā adhigameti, tesu padhānabhūte tāva dassetuṃ 『『saddhājananato paññājananato』』ti vuttaṃ. Saddhāpamukhā hi lokiyā guṇā, paññāpamukhā lokuttarā .
Sīlādiatthasampattiyā sātthato, sabhāvaniruttisampattiyā sabyañjanato. Suviññeyyasaddappayogatāya uttānapadato, saṇhasukhumabhāvena duviññeyyatthatāya gambhīratthato. Siniddhamudumadhurasaddappayogatāya kaṇṇasukhato, vipulavisuddhapemanīyatthatāya hadayaṅgamato. Mānātimānavidhamanena anattukkaṃsanato, thambhasārambhanimmaddanena aparavambhanato. Hitādhippāyappavattiyā paresaṃ rāgapariḷāhādivūpasamanena karuṇāsītalato, kilesandhakāravidhamanena paññāvadātato. Karavīkarutamañjutāya āpātharamaṇīyato, pubbāparāviruddhasuvisuddhatthatāya vimaddakkhamato. Āpātharamaṇīyatāya evaṃ suyyamānasukhato, vimaddakkhamatāya hitajjhāsayappavattitatāya ca vīmaṃsiyamānahitato. Evamādīhīti ādi-saddena saṃsāracakkanivattanato, saddhammacakkappavattanato, micchāvādavigamanato, sammāvādapatiṭṭhāpanato, akusalamūlasamuddharaṇato, kusalamūlasaṃropanato, apāyadvārapidhānato, saggamokkhadvāravivaraṇato, pariyuṭṭhānavūpasamanato, anusayasamugghātanatoti evamādīnaṃ saṅgaho daṭṭhabbo.
Adhomukhaṭṭhapitanti kenaci adhomukhaṃ ṭhapitaṃ. Heṭṭhāmukhajātanti sabhāveneva heṭṭhāmukhajātaṃ. Uparimukhanti uddhaṃmukhaṃ. Ugghāṭeyyāti vivaṭaṃ kareyya. Hatthe gahetvāti 『『puratthābhimukho uttarābhimukho vā gacchā』』tiādīni avatvā hatthe gahetvā 『『nissandehaṃ esa maggo, evaṃ gaccheyyā』』ti vadeyya. Kāḷapakkhacātuddasīti kāḷapakkhe cātuddasī.
Nikkujjitaṃ ādheyyassa anādhārabhūtaṃ bhājanaṃ ādhārabhāvāpādanavasena ukkujjeyya. Heṭṭhāmukhajātatāya saddhammavimukhaṃ, adhomukhaṭhapitatāya asaddhamme patitanti evaṃ padadvayaṃ yathārahaṃ yojetabbaṃ, na yathāsaṅkhyaṃ. Kāmaṃ kāmacchandādayopi paṭicchādakā nīvaraṇabhāvato, micchādiṭṭhi pana savisesaṃ paṭicchādikā satte micchābhinivesanavasenāti āha 『『micchādiṭṭhigahanapaṭicchanna』』nti. Tenāha bhagavā 『『micchādiṭṭhiparamāhaṃ, bhikkhave, vajjaṃ vadāmī』』ti (a. ni. 1.310). Sabbo apāyagāmimaggo kummaggo 『『kucchito maggo』』ti katvā. Sammādiṭṭhiādīnaṃ ujupaṭipakkhatāya micchādiṭṭhiādayo aṭṭha micchattadhammā micchāmaggo. Teneva hi tadubhayappaṭipakkhataṃ sandhāya 『『saggamokkhamaggaṃ āvikarontenā』』ti vuttaṃ. Sappiādisannissayo padīpo na tathā ujjalo, yathā telasannissayoti telapajjotaggahaṇaṃ.Etehi pariyāyehīti etehi nikkujjitukkujjanappaṭicchannavivaraṇādiupamopamitabbākārehi.
Pasannakāranti pasannehi kātabbaṃ sakkāraṃ. Saraṇanti paṭisaraṇaṃ. Tenāha 『『parāyaṇa』』nti. Parāyaṇabhāvo ca anatthanisedhanena atthasampaṭipādanena ca hotīti āha 『『aghassa, tātā, hitassa ca vidhātā』』ti. Aghassāti dukkhatoti vadanti, pāpatoti pana attho yutto. Nissakke cetaṃ sāmivacanaṃ. Ettha ca nāyaṃ gami-saddo nī-saddādayo viya dvikammako, tasmā yathā 『『ajaṃ gāmaṃ netī』』ti vuccati, evaṃ 『『bhagavantaṃ saraṇaṃ gacchāmī』』ti vattuṃ na sakkā. 『『Saraṇanti gacchāmī』』ti pana vattabbaṃ. Iti-saddo cettha luttaniddiṭṭho. Tassa cāyamattho – gamanañca tadadhippāyena bhajanaṃ jānanaṃ vāti dassento 『『iti iminā adhippāyenā』』tiādimāha. Tattha bhajāmītiādīsu purimassa purimassa pacchimaṃ pacchimaṃ atthavacanaṃ. Bhajanaṃ vā saraṇādhippāyena upasaṅkamanaṃ. Sevanaṃ santikāvacaratā. Payirupāsanaṃ vattappaṭivattakaraṇena upaṭṭhānanti evaṃ sabbathāpi anaññasaraṇataṃyeva dīpeti. 『『Gacchāmī』』ti padassa bujjhāmīti ayamattho kathaṃ labbhatīti āha 『『yesaṃ hī』』tiādi.
Adhigatamagge sacchikatanirodheti padadvayenapi phalaṭṭhā eva dassitā, na maggaṭṭhāti te dassento 『『yathānusiṭṭhaṃ paṭipajjamāne cā』』ti āha. Nanu ca kalyāṇaputhujjanopi yathānusiṭṭhaṃ paṭipajjatīti vuccatīti? Kiñcāpi vuccati, nippariyāyena pana maggaṭṭhā eva tathā vattabbā, na itare sammattaniyāmokkamanābhāvato. Tathā hi te eva vuttā 『『apāyesu apatamāne dhāretī』』ti. Sammattaniyāmokkamanena hi apāyavinimuttisambhavo. Akkhāyatīti ettha iti-saddo ādyattho, pakārattho vā. Tena 『『yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī』』ti (itivu. 90; a. ni. 4.34) suttapadaṃ saṅgaṇhāti, 『『vitthāro』』ti vā iminā. Ettha ca ariyamaggo niyyānikatāya, nibbānaṃ tassa tadatthasiddhihetutāyāti ubhayameva nippariyāyena dhammoti vutto. Nibbānañhi ārammaṇapaccayabhūtaṃ labhitvā ariyamaggo tadatthasiddhiyā saṃvattati, tathāpi yasmā ariyaphalānaṃ 『『tāya saddhāya avūpasantāyā』』tiādivacanato maggena samucchinnānaṃ kilesānaṃ paṭippassaddhippahānakiccatāya niyyānānuguṇatāya niyyānapariyosānatāya ca. Pariyattidhammassa pana niyyānikadhammasamadhigamahetutāyāti iminā pariyāyena vuttanayena dhammabhāvo labbhati eva. Svāyamattho pāṭhāruḷho evāti dassento 『『na kevala』』ntiādimāha.
Kāmarāgo bhavarāgoti evamādibhedo sabbopi rāgo virajjati pahīyati etenāti rāgavirāgoti maggo kathito. Ejāsaṅkhātāya taṇhāya antonijjhānalakkhaṇassa sokassa ca taduppattiyaṃ sabbaso parikkhīṇattā anejamasokanti phalaṃ kathitaṃ. Appaṭikūlanti avirodhadīpanato kenaci aviruddhaṃ, iṭṭhaṃ paṇītanti vā attho. Paguṇarūpena pavattitattā, pakaṭṭhaguṇavibhāvanato vā paguṇaṃ. Sabbadhammakkhandhā kathitāti yojanā.
Diṭṭhisīlasaṅghātenāti 『『yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharatī』』ti (dī. ni. 3.324, 357; ma. ni. 1.492; 3.54; a. ni. 6.12; pari. 274) evaṃ vuttāya diṭṭhiyā, 『『yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpehi sīlehi sīlasāmaññagato viharatī』』ti (dī. ni. 3.324; ma. ni. 1.492; 3.54; a. ni. 6.12; pari. 274) ca evaṃ vuttānaṃ sīlānañca saṃhatabhāvena, diṭṭhisīlasāmaññenāti attho. Saṃhatoti ghaṭito, sametoti attho. Ariyapuggalā hi yattha katthaci dūre ṭhitāpi attano guṇasāmaggiyā saṃhatā eva. Aṭṭha ca puggala dhammadasā teti te purisayugavasena cattāropi puggalavasena aṭṭheva ariyadhammassa paccakkhadassāvitāya dhammadasā. Tīṇi vatthūni saraṇanti gamanena tikkhattuṃ gamanena ca tīṇi saraṇagamanāni. Paṭivedesīti attano hadayagataṃ vācāya pavedesi.
Saraṇagamanassa visayappabhedaphalasaṃkilesabhedānaṃ viya kattuvibhāvanā tattha kosallāya hotīti saraṇagamanesu atthakosallatthaṃ 『『saraṇaṃ, saraṇagamanaṃ, yo ca saraṇaṃ gacchati, saraṇagamanappabhedo, saraṇagamanaphalaṃ, saṃkileso, bhedoti ayaṃ vidhi veditabbo』』ti vuttaṃ tena vinā saraṇagamanasseva asambhavato. Kasmā panettha vodānaṃ na gahitaṃ, nanu vodānavibhāvanāpi tattha kosallāya hotīti? Saccametaṃ, taṃ pana saṃkilesaggahaṇena atthato dīpitaṃ hotīti na gahitaṃ. Yāni hi nesaṃ saṃkilesakāraṇāni aññāṇādīni, tesaṃ sabbena sabbaṃ anuppannānaṃ anuppādanena, uppannānañca pahānena vodānaṃ hotīti.
Hiṃsatthassa dhātusaddassa vasenetaṃ padaṃ daṭṭhabbanti 『『hiṃsatīti saraṇa』』nti vatvā taṃ pana hiṃsanaṃ kesaṃ, kathaṃ, kassa vāti codanaṃ sodhento 『『saraṇagatāna』』ntiādimāha. Tattha bhayanti vaṭṭabhayaṃ. Santāsanti cittutrāsaṃ. Teneva cetasikadukkhassa gahitattā dukkhanti kāyikaṃ dukkhaṃ. Duggatiparikilesanti duggatipariyāpannaṃ sabbampi dukkhaṃ. Tayidaṃ sabbaṃ parato phalakathāya āvi bhavissati. Etanti saraṇanti padaṃ. Evaṃ avisesato saraṇasaddassa padatthaṃ dassetvā idāni visesato dassetuṃ 『『atha vā』』tiādi vuttaṃ. Hite pavattanenāti 『『sampannasīlā, bhikkhave, viharathā』』tiādinā (ma. ni. 1.64, 69) atthe niyojanena. Ahitā nivattanenāti 『『pāṇātipātassa kho pāpako vipāko abhisamparāya』』ntiādinā ādīnavadassanādimukhena anatthato nivattanena. Bhayaṃ hiṃsatīti hitāhitesu appavattippavattihetukaṃ byasanaṃ appavattikaraṇena vināseti buddho. Bhavakantārā uttāraṇena maggasaṅkhāto dhammo. Itaro assāsadānena sattānaṃ bhayaṃ hiṃsatīti yojanā. Kārānanti dānavasena pūjāvasena ca upanītānaṃ sakkārānaṃ. Vipulaphalappaṭilābhakaraṇena sattānaṃ bhayaṃ hiṃsati saṅgho anuttaradakkhiṇeyyabhāvatoti adhippāyo. Imināpi pariyāyenāti imināpi vibhajitvā vuttena kāraṇena.
『『Sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho』』ti evaṃ pavatto tattha ratanattaye pasādo tappasādo, tadeva rattanattayaṃ garu etassāti taggaru, tabbhāvo taggarutā, tappasādo ca taggarutā ca tappasādataggarutā. Tāhi tappasādataggarutāhi. Vidhutadiṭṭhivicikicchāsammohaassaddhiyāditāya vihatakileso. Tadeva ratanattayaṃ parāyaṇaṃ gati tāṇaṃ leṇanti evaṃ pavattiyā tapparāyaṇatākārappavatto cittuppādosaraṇagamanaṃ saraṇanti gacchati etenāti. Taṃsamaṅgīti tena yathāvuttacittuppādena samannāgato. Evaṃ upetīti evaṃ bhajati sevati payirupāsati, evaṃ vā jānāti bujjhatīti evamattho veditabbo.
Ettha ca pasādaggahaṇena lokiyasaraṇagamanamāha. Tañhi pasādappadhānaṃ. Garutāgahaṇena lokuttaraṃ. Ariyā hi ratanattayaguṇābhiññatāya pāsāṇacchattaṃ piya garuṃ katvā passanti, tasmā tappasādena vikkhambhanavasena vihatakileso, taggarutāya samucchedavasenāti yojetabbaṃ agāravakaraṇahetūnaṃ samucchindanato. Tapparāyaṇatā panettha taggatikatāti tāya catubbidhampi vakkhamānaṃ saraṇagamanaṃ gahitanti daṭṭhabbaṃ. Avisesena vā pasādagarutā jotitāti pasādaggahaṇena aveccappasādassa itarassa ca gahaṇaṃ, tathā garutāgahaṇenāti ubhayenapi ubhayaṃ saraṇagamanaṃ yojetabbaṃ.
Maggakkhaṇe ijjhatīti yojanā. Nibbānārammaṇaṃ hutvāti etena atthato catusaccādhigamo eva lokuttarasaraṇagamananti dasseti. Tattha hi nibbānadhammo sacchikiriyābhisamayavasena, maggadhammo bhāvanābhisamayavasena paṭivijjhiyamānoyeva saraṇagamanattaṃ sādheti, buddhaguṇā pana sāvakagocarabhūtā pariññābhisamayavasena, tathā ariyasaṅghaguṇā. Tenāha 『『kiccato sakalepi ratanattaye ijjhatī』』ti. Ijjhantañca saheva ijjhati, na lokiyaṃ viya paṭipāṭiyā asammohappaṭivedhena paṭividdhattāti adhippāyo. Ye pana vadanti 『『na saraṇagamanaṃ nibbānārammaṇaṃ hutvā pavattati, maggassa adhigatattā pana adhigatameva hoti ekaccānaṃ tevijjādīnaṃ lokiyavijjādayo viyā』』ti, tesaṃ lokiyameva saraṇagamanaṃ siyā, na lokuttaraṃ, tañca ayuttaṃ duvidhassapi icchitabbattā.
Tanti lokiyasaraṇagamanaṃ. Saddhāpaṭilābho 『『sammāsambuddho bhagavā』』tiādinā. Saddhāmūlikāti yathāvuttasaddhāpubbaṅgamā. Sammādiṭṭhi buddhasubuddhataṃ, dhammasudhammataṃ, saṅghasuppaṭipattiñca lokiyāvabodhavaseneva sammā ñāyena dassanato. Saddhāmūlikā ca sammādiṭṭhīti etena saddhūpanissayā yathāvuttalakkhaṇā paññā lokiyasaraṇagamananti dasseti. Tenāha 『『diṭṭhijukammanti vuccatī』』ti. Diṭṭhiyeva attano paccayehi uju karīyatīti katvā , diṭṭhi vā uju karīyati etenāti diṭṭhijukammaṃ, tathāpavatto cittuppādo. Evañca katvā 『『tapparāyaṇatākārappavatto cittuppādo』』ti idañca vacanaṃ samatthitaṃ hoti, saddhāpubbaṅgamasammādiṭṭhiggahaṇaṃ pana cittuppādassa tappadhānatāyāti daṭṭhabbaṃ. Saddhāpaṭilābhoti iminā mātādīhi ussāhitadārakādīnaṃ viya ñāṇavippayuttaṃ saraṇagamanaṃ dasseti, sammādiṭṭhīti iminā ñāṇasampayuttaṃ saraṇagamanaṃ.
Tayidaṃ lokiyaṃ saraṇagamanaṃ. Attā sanniyyātīyati appīyati pariccajīyati etenāti attasanniyyātanaṃ, yathāvuttaṃ diṭṭhijukammaṃ. Taṃ ratanattayaṃ parāyaṇaṃ paṭisaraṇaṃ etassāti tapparāyaṇo, puggalo cittuppādo vā, tassa bhāvo tapparāyaṇatā, yathāvuttaṃ diṭṭhijukammameva. Saraṇanti adhippāyena sissabhāvaṃ antevāsikabhāvaṃ upagacchati etenāti sissabhāvūpagamanaṃ. Saraṇagamanādhippāyeneva paṇipatati etenāti paṇipāto. Sabbattha yathāvuttadiṭṭhijukammavaseneva attho veditabbo. Attapariccajananti saṃsāradukkhanissaraṇatthaṃ attano atthabhāvassa pariccajanaṃ. Esa nayo sesesupi. Buddhādīnaṃyevāti avadhāraṇaṃ attasanniyyātanādīsupi tattha tattha vattabbaṃ. Evañhi tadaññanivattanaṃ kataṃ hoti.
Evaṃ attasanniyyātanādīni ekena pakārena dassetvā idāni aparehipi pakārehi dassetuṃ 『『apicā』』tiādi āraddhaṃ. Tena pariyāyantarehipi attasanniyyātanaṃ katameva hoti atthassa abhinnattāti dasseti. Āḷavakādīnanti ādi-saddena sātāgirihemavatādīnaṃ saṅgaho daṭṭhabbo. Nanu cete āḷavakādayo maggeneva āgatasaraṇagamanā, kathaṃ tesaṃ tapparāyaṇatāsaraṇagamanaṃ vuttanti? Maggenāgatasaraṇagamanehipi 『『so ahaṃ vicarissāmi…pe… sudhammataṃ (saṃ. ni. 1.246; su. ni. 194). Te mayaṃ vicarissāma, gāmā gāmaṃ nagā nagaṃ…pe… sudhammata』』nti (su. ni. 182) ca tehi tapparāyaṇatākārassa paveditattā tathā vuttaṃ.
So panesa ñāti…pe… vasenāti ettha ñātivasena, bhayavasena, ācariyavasena, dakkhiṇeyyavasenāti paccekaṃ 『『vasenā』』ti padaṃ yojetabbaṃ. Tattha ñātivasenāti ñātibhāvavasena. Evaṃ sesesupi . Dakkhiṇeyyapaṇipātenāti dakkhiṇeyyatāhetukena paṇipatanenāti attho. Itarehīti ñātibhāvādivasappavattehi tīhi paṇipātehi. Itarehītiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ 『『tasmā』』tiādi vuttaṃ. Vandatīti paṇipātassa lakkhaṇavacanaṃ . Evarūpanti diṭṭhadhammikaṃ sandhāya vadati. Samparāyikañhi niyyānikaṃ vā aniyyānikaṃ vā anusāsaniṃ paccāsīsanto dakkhiṇeyyapaṇipātameva karotīti adhippāyo. Saraṇagamanappabhedoti saraṇagamanavibhāgo.
Ariyamaggo eva lokuttaraṃ saraṇagamananti āha 『『cattāri sāmaññaphalāni vipākaphala』』nti. Sabbadukkhakkhayoti sakalassa vaṭṭadukkhassa anuppādanirodho. Etanti 『『cattāri ariyasaccāni, sammappaññāya passatī』』ti (dha. pa. 190) evaṃ vuttaṃ ariyasaccānaṃ dassanaṃ.
Niccato anupagamanādivasenāti niccanti aggahaṇādivasena. Aṭṭhānanti hetuppaṭikkhepo. Anavakāsoti paccayappaṭikkhepo. Ubhayenapi kāraṇameva paṭikkhipati. Yanti yena kāraṇena. Diṭṭhisampannoti maggadiṭṭhiyā samannāgato sotāpanno. Kañci saṅkhāranti catubhūmakesu saṅkhatasaṅkhāresu ekasaṅkhārampi. Niccato upagaccheyyāti niccoti gaṇheyya. Sukhato upagaccheyyāti 『『ekantasukhī attā hoti arogo paraṃ maraṇā』』ti (dī. ni. 1.76, 79) evaṃ attadiṭṭhivasena sukhato gāhaṃ sandhāyetaṃ vuttaṃ. Diṭṭhivippayuttacittena pana ariyasāvako pariḷāhavūpasamanatthaṃ mattahatthiparitāsito viya cokkhabrāhmaṇo ukkārabhūmiṃ kañci saṅkhāraṃ sukhato upagacchati. Attavāre kasiṇādipaññattisaṅgahatthaṃ 『『saṅkhāra』』nti avatvā 『『kañci dhamma』』nti vuttaṃ. Imesupi ṭhānesu catubhūmakavaseneva paricchedo veditabbo tebhūmakavaseneva vā. Yaṃ yañhi puthujjano gāhavasena gaṇhāti, tato tato ariyasāvako gāhaṃ viniveṭheti.
Mātarantiādīsu janikā mātā, janako pitā, manussabhūto khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako aññaṃ jīvitā voropeyyāti? Etampi aṭṭhānaṃ, puthujjanabhāvassa pana mahāsāvajjabhāvadassanatthaṃ ariyabhāvassa ca phaladassanatthaṃ evaṃ vuttaṃ. Paduṭṭhacittoti vadhakacittena paduṭṭhacitto. Lohitaṃ uppādeyyāti jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya. Saṅghaṃ bhindeyyāti samānasaṃvāsakaṃ samānasīmāyaṃ ṭhitaṃ saṅghaṃ 『『kammena uddesena voharanto anussāvanena salākaggāhenā』』ti (pari. 458) evaṃ vuttehi pañcahi kāraṇehi bhindeyya. Aññaṃ satthāranti aññaṃ titthakaraṃ 『『ayaṃ me satthā』』ti evaṃ gaṇheyyāti netaṃ ṭhānaṃ vijjatīti attho.
Na tegamissanti apāyanti te buddhaṃ saraṇaṃ gatā tannimittaṃ apāyaṃ na gamissanti, devakāyaṃ pana paripūressantīti attho. Dasahi ṭhānehīti dasahi kāraṇehi. Adhigaṇhantīti adhibhavanti.
Velāmasuttādivasenāti ettha 『『karīsassa catutthabhāgappamāṇānaṃ caturāsītisahassasaṅkhānaṃ suvaṇṇapātirūpiyapātikaṃsapātīnaṃ yathākkamaṃ rūpiyasuvaṇṇahiraññapūrānaṃ sabbālaṅkārappaṭimaṇḍitānaṃ caturāsītiyā hatthisahassānaṃ, caturāsītiyā assasahassānaṃ, caturāsītiyā rathasahassānaṃ, caturāsītiyā dhenusahassānaṃ, caturāsītiyā kaññāsahassānaṃ, caturāsītiyā pallaṅkasahassānaṃ, caturāsītiyā vatthakoṭisahassānaṃ, aparimāṇassa ca khajjabhojjādibhedassa āhārassa pariccajanavasena sattamāsādhikāni satta saṃvaccharāni nirantaraṃ pavattavelāmamahādānato ekassa sotāpannassa dinnadānaṃ mahapphalataraṃ. Tato sataṃ sotāpannānaṃ dinnadānato ekassa sakadāgāmino, tato ekassa anāgāmino, tato ekassa arahato, tato ekassa paccekabuddhassa, tato sammāsambuddhassa, tato buddhappamukhassa saṅghassa dinnadānaṃ mahapphalataraṃ, tato cātuddisaṃ saṅghaṃ uddissa vihārakaraṇaṃ, tato saraṇagamanaṃ mahapphalatara』』nti imamatthaṃ pakāsentassa velāmasuttassa (a. ni. 9.20) vasena. Vuttañhetaṃ 『『yaṃ, gahapati, velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ekaṃ diṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalatara』』ntiādi (a. ni. 9.20). Velāmasuttādīti ādi-saddena aggappasādasuttādīnaṃ (a. ni. 4.34; itivu. 90) saṅgaho daṭṭhabbo.
Aññāṇaṃ vatthuttayassa guṇānaṃ ajānanaṃ tattha sammoho, 『『buddho nu kho, na nu kho』』tiādinā vicikicchā saṃsayo. Micchāñāṇaṃ tassa guṇānaṃ aguṇabhāvaparikappanena viparītaggāho. Ādi-saddena anādarāgāravādīnaṃ saṅgaho. Na mahājutikanti na ujjalaṃ, aparisuddhaṃ apariyodātanti attho. Na mahāvipphāranti anuḷāraṃ. Sāvajjoti diṭṭhitaṇhādivasena sadoso. Lokiyaṃ saraṇagamanaṃ sikkhāsamādānaṃ viya aggahitakālaparicchedaṃ jīvitapariyantameva hoti, tasmā tassa khandhabhedena bhedoti āha 『『anavajjo kālakiriyāyā』』ti. Soti anavajjo saraṇagamanabhedo. Satipi anavajjatte iṭṭhaphalopi na hotīti āha 『『aphalo』』ti. Kasmā? Avipākattā. Na hi taṃ akusalanti.
Ko upāsakoti sarūpapucchā, tasmā 『『kiṃlakkhaṇo upāsako』』ti vuttaṃ hoti. Kasmāti hetupucchā. Tena kena pavattinimittena upāsakasaddo tasmiṃ puggale niruḷhoti dasseti . Tenāha 『『kasmā upāsakoti vuccatī』』ti. Saddassa abhidheyyo pavattinimittaṃ tadatthassa tabbhāvakāraṇaṃ. Kimassa sīlanti kīdisaṃ assa upāsakassa sīlaṃ, kittakena sīlenāyaṃ sīlasampanno nāma hotīti attho. Ko ājīvoti ko assa sammāājīvo? So pana micchājīvassa parivajjanena hotīti sopi vibhajīyatīti. Kā vipattīti kā sīlassa, ājīvassa vā vipatti. Anantarassa hi vidhi vā paṭisedho vāti. Kā sampatīti etthāpi eseva nayo.
Yo kocīti khattiyādīsu yo koci. Tena saraṇagamanamevettha kāraṇaṃ, na jātiādivisesoti dasseti. Upāsanatoti teneva saraṇagamanena tattha ca sakkaccakiriyāya ādaragāravabahumānādiyogena payirupāsanato. Veramaṇiyoti veraṃ vuccati pāṇātipātādidussīlyaṃ, tassa maṇanato hananato vināsanato veramaṇiyo, pañca viratiyo viratippadhānattā tassa sīlassa. Tenevāha 『『paṭivirato hotī』』ti.
Micchāvaṇijjāti na sammāvaṇijjā ayuttavaṇijjā asāruppavaṇijjā. Pahāyāti akaraṇeneva pajahitvā. Dhammenāti dhammato anapetena. Tena aññampi adhammikaṃ jīvikaṃ paṭikkhipati. Samenāti avisamena. Tena kāyavisamādiduccaritaṃ vajjetvā kāyasamādinā sucaritena ājīvaṃ dasseti. Satthavaṇijjāti āyudhabhaṇḍaṃ katvā vā kāretvā vā yathākataṃ vā paṭilabhitvā tassa vikkayo. Sattavaṇijjāti manussavikkayo. Maṃsavaṇijjāti sūnakārādayo viya migasūkarādike posetvā maṃsaṃ sampādetvā vikkayo. Majjavaṇijjāti yaṃ kiñci majjaṃ yojetvā tassa vikkayo. Visavaṇijjāti visaṃ yojetvā visaṃ gahetvā vā tassa vikkayo. Tattha satthavaṇijjā paroparodhanimittatāya akaraṇīyā vuttā. Sattavaṇijjā abhujissabhāvakaraṇato, maṃsavisavaṇijjā vadhahetuto, majjavaṇijjā pamādaṭṭhānato.
Tassevāti pañcaveramaṇilakkhaṇassa sīlassa ceva pañcamicchāvaṇijjālakkhaṇassa ājīvassa ca. Vipattīti bhedo pakopo ca. Yāyāti yāya paṭipattiyā. Caṇḍāloti upāsakacaṇḍālo. Malanti upāsakamalaṃ. Paṭikuṭṭhoti upāsakanihīno. Buddhādīsu kammakammaphalesu ca saddhāvipariyāyo assaddhiyaṃ micchādhimokkho, yathāvuttena assaddhiyena samannāgato assaddho. Yathāvuttasīlavipattiājīvavipattivasena dussīlo. 『『Iminā diṭṭhādinā idaṃ nāma maṅgalaṃ hotī』』ti – evaṃ bālajanaparikappitakotūhalasaṅkhātena diṭṭhasutamutamaṅgalena samannāgato kotūhalamaṅgaliko. Maṅgalaṃ paccetīti diṭṭhamaṅgalādibhedaṃ maṅgalameva pattiyāyati. No kammanti kammassakataṃ no pattiyāyati. Ito bahiddhāti ito sabbaññubuddhasāsanato bahiddhā bāhirakasamaye. Dakkhiṇeyyaṃ pariyesatīti duppaṭipannaṃ dakkhiṇārahasaññī gavesati. Pubbakāraṃ karotīti dānamānanādikaṃ kusalakiriyaṃ paṭhamataraṃ karoti. Ettha ca dakkhiṇeyyapariyesanapubbakāre ekaṃ katvā pañca dhammā veditabbā.
Vipattiyaṃ vuttavipariyāyena sampatti veditabbā. Ayaṃ pana viseso – catunnampi parisānaṃ ratijananaṭṭhena upāsakova ratanaṃ upāsakaratanaṃ. Guṇasobhākittisaddasugandhatāhi upāsakova padumaṃ upāsakapadumaṃ. Tathā upāsakapuṇḍarīko.
Ādimhīti ādiatthe. Koṭiyanti pariyantakoṭiyaṃ. Vihāraggenāti ovarakakoṭṭhāsena, 『『imasmiṃ gabbhe vasantānaṃ idaṃ nāma phalaṃ pāpuṇātī』』tiādīnā taṃ taṃ vasanaṭṭhānakoṭṭhāsenāti attho. Ajjatanti ajja icceva attho.
Pāṇehiupetanti iminā tassa saraṇagamanassa āpāṇakoṭikataṃ dassento 『『yāva me jīvitaṃ pavattatī』』tiādīni vatvā puna jīvitenapi taṃ vatthuttayaṃ paṭipūjento saraṇagamanaṃ rakkhāmīti uppannaṃ tassa brāhmaṇassa adhippāyaṃ vibhāvento 『『ahañhī』』tiādimāha. Pāṇehi upetanti hi yāva me pāṇā dharanti, tāva saraṇaṃ upetaṃ. Upento ca na vācāmattena na ekavāraṃ cittuppādamattena, atha kho pāṇānaṃ pariccajanavasenapi yāvajīvaṃ upetanti evamettha attho veditabbo.
17-19. Sattame jāṇussoṇīti netaṃ tassa mātāpitūhi kataṃ nāmaṃ, apica kho ṭhānantarappaṭilābhaladdhanti dassento āha 『『jāṇussoṇīti ṭhānantaraṃ kirā』』tiādi. Ekaṃ ṭhānantaranti ekaṃ purohitaṭṭhānaṃ. Uṇhīsaādikakudhabhaṇḍehi saddhiṃ laddhaṃ tathā cassa raññā dinnanti vadanti. Tenāha 『『rañño santike ca laddhajāṇussoṇisakkārattā』』ti. Sesamettha uttānameva. Aṭṭhamanavamesu natthi vattabbaṃ.
20-21. Dasame dunnikkhittanti duṭṭhu nikkhittaṃ padapaccābhaṭṭhaṃ katvā manasi ṭhapitaṃ. Pajjati ñāyati attho etenāti padaṃ, atthaṃ byañjayati pakāsetīti byañjanaṃ, padameva. Tenevāha 『『uppaṭipāṭiyā…pe… byañjananti vuccatī』』ti. Padasamudāyabyatirekena visuṃ pāḷi nāma natthīti āha 『『ubhayametaṃ pāḷiyāva nāma』』nti. Pakaṭṭhānañhi vacanappabandhānaṃ āḷiyeva pāḷīti vuccati. Sesamettha ekādasamañca uttānatthameva.
Adhikaraṇavaggavaṇṇanā niṭṭhitā.
- Bālavaggavaṇṇanā
22-24. Tatiyassa paṭhamadutiyatatiyāni uttānatthāneva.
-
Catutthe netabboti aññato āharitvā bodhetabbo, ñāpetabboti attho.
-
Chaṭṭhe no cepi paṭicchādetvā karontīti pāṇātipātādīni karonto sacepi appaṭicchādetvā karonti. Paṭicchannamevāti viññūhi garahitabbabhāvato paṭicchādanārahattā paṭicchannamevāti vuccati. Avīciādayo padesavisesā tatthūpapannā sattā ca nirayaggahaṇena gahitāti āha 『『nirayoti sahokāsakā khandhā』』ti. Tiracchānayoni nāma visuṃ padesaviseso natthīti āha 『『tiracchānayoniyaṃ khandhāva labbhantī』』ti.
-
Dasame attho phalaṃ tadadhīnavuttitāya vaso etassāti atthavaso, hetūti āha 『『atthavaseti kāraṇānī』』ti. Araññavanapatthānīti araññalakkhaṇappattāni vanapatthāni. Vanapattha-saddo hi saṇḍabhūte rukkhasamūhepi vattatīti araññaggahaṇaṃ. Vanīyati vivekakāmehi bhajīyati, vanute vā te attasampattiyā vasanatthāya yācanto viya hotīti vanaṃ, patiṭṭhahanti ettha vivekakāmā yathādhippetavisesādhigamenāti patthaṃ, vanesu patthaṃ gahanaṭṭhāne senāsanaṃ vanapatthaṃ. Kiñcāpīti anujānanasambhāvanatthe nipāto. Kiṃ anujānāti? Nippariyāyato araññabhāvaṃ gāmato bahi araññanti. Tenāha 『『nippariyāyenā』』tiādi. Kiṃ sambhāveti? Āraññakaṅganipphādakattaṃ. Yañhi āraññakaṅganipphādakaṃ, taṃ visesato araññanti vattabbanti. Tenāha 『『yaṃ taṃ pañcadhanusatika』』ntiādi. Nikkhamitvā bahi indakhīlāti indakhīlato bahi nikkhamitvā, tato bahi paṭṭhāyāti attho. Bahi indakhīlāti vā yattha dve tīṇi indakhīlāni, tattha bahiddhā indakhīlato paṭṭhāya. Yattha taṃ natthi, tadarahaṭṭhānato paṭṭhāyāti vadanti. Gāmantanti gāmasamīpaṃ. Anupacāraṭṭhānanti niccakiccavasena na upacaritabbaṭṭhānaṃ. Tenāha 『『yattha na kasīyati na vapīyatī』』ti.
Attano ca diṭṭhadhammasukhavihāranti etena satthā attano vivekābhiratiṃ pakāseti. Tattha diṭṭhadhammo nāma ayaṃ paccakkho attabhāvo, sukhavihāro nāma catunnaṃ iriyāpathavihārānaṃ phāsutā. Ekakassa hi araññe antamaso uccāravassāvakiccaṃ upādāya sabbe iriyāpathā phāsukā honti, tasmā diṭṭhadhamme sukhavihāraṃ diṭṭhadhammasukhavihāranti evaṃ vā ettha attho daṭṭhabbo.
Pacchimañca janataṃ anukampamānoti kathaṃ araññavāsena pacchimā janatā anukampitā hoti? Saddhāpabbajitā hi kulaputtā bhagavato araññavāsaṃ disvā 『『bhagavāpi nāma araññasenāsanāni na muñcati, yassa nevatthi pariññātabbaṃ na pahātabbaṃ na bhāvetabbaṃ na sacchikātabbaṃ, kimaṅgaṃ pana maya』』nti cintetvā tattha vasitabbameva maññissanti, evaṃ khippameva dukkhassantakarā bhavissanti. Evaṃ pacchimā janatā anukampitā hoti. Etamatthaṃ dassento āha 『『pacchime mama sāvake anukampanto』』ti.
- Ekādasame vijjaṃ bhajantīti vijjābhāgiyā, vijjābhāge vijjākoṭṭhāse vattantītipi vijjābhāgiyā. Padaṃ pacchindatīti maggacittassa patiṭṭhaṃ upacchindati, maggacittaṃ patiṭṭhāpetuṃ na detīti attho. Ubbaṭṭetvāti samucchedavasena samūlaṃ uddharitvā. Aṭṭhasu ṭhānesūti buddhādīsu aṭṭhasu ṭhānesu. Rāgassa khayavirāgenāti rāgassa khayasaṅkhātena virāgena, rāgassa anuppattidhammatāpādanenāti vuttaṃ hoti.
Bālavaggavaṇṇanā niṭṭhitā.
-
Samacittavaggavaṇṇanā
-
Catutthassa paṭhame bhavanti ettha patiṭṭhahantīti bhūmi, asappurisānaṃ bhūmi asappurisabhūmi. Sappurisabhūmiyampi eseva nayo. Kataṃ na jānātīti akataññū, asamatthasamāsoyaṃ gamakattā 『『asūriyapassā』』tiādīsu viya. Tenāha 『『kataṃ na jānātī』』ti. Akatavedīti etthāpi eseva nayo. Pākaṭaṃ katvā na jānātīti 『『idañcidañca mayhaṃ iminā kata』』nti saṅghamajjhagaṇamajjhādīsu pākaṭaṃ katvā na jānāti, na pakāsetīti vuttaṃ hoti. Upaññātanti thomanāvasena upagantvā ñātaṃ. Tenāha 『『vaṇṇita』』ntiādi.
-
Dutiye vassasataparimāṇamāyu assāti vassasatāyuko, vassasatāyukatañca vassasatāyukakāle jātasseva hoti, nāññassāti āha 『『vassasatāyukakāle jāto』』ti. Vassasataṃ jīvati sīlenāti vassasatajīvī. Vassasatanti ca accantasaṃyoge upayogavacanaṃ. Tenāha 『『sakalaṃ vassasataṃ jīvanto』』ti. Mātāpitūnaṃ mātāva bahūpakāratarāti tassāyeva padhānabhāvena paṭikātabbattā dakkhiṇaṃ aṃsakūṭaṃ vadanti. Hadayalohitaṃ pāyetvāti khīraṃ sandhāya vadati. Lohitañhi khīrabhāvena pariṇāmaṃ gacchati. Tyāssāti te assa. Sesamettha uttānameva.
-
Tatiye tenupasaṅkamīti ettha yenādhippāyena so brāhmaṇo bhagavantaṃ upasaṅkami, taṃ pākaṭaṃ katvā dassetuṃ 『『so hi brāhmaṇo』』tiādimāha. Virajjhanapañhanti yaṃ pañhaṃ puṭṭho virajjhitvā kathesi, aviparītaṃ katvā sampādetuṃ na sakkoti, tādisaṃ pañhanti attho. Ubhatokoṭikaṃ pañhanti ubhohi koṭīhi yuttaṃ pañhaṃ. 『『Kiṃvādī bhavaṃ gotamo』』ti hi puṭṭho 『『kiriyavādimhī』』ti vā vadeyya 『『akiriyavādimhī』』ti vā, tasmā imassa pañhassa vissajjane 『『kiriyavādimhī』』ti ekā koṭi, 『『akiriyavādimhī』』ti dutiyāti koṭidvayayutto ayaṃ pañho. Uggilitunti dve koṭiyo mocetvā kathetuṃ asakkonto bahi nīharituṃ atthato apanetuṃ na sakkhissati. Dve koṭiyo mocento hi taṃ bahi nīharati nāma. Niggilitunti pucchāya dosaṃ datvā hāretuṃ asakkonto pavesetuṃ na sakkhissati. Tattha dosaṃ datvā hārento hi gilitvā viya adassanaṃ gamento paveseti nāma. Kiṃladdhikoti kiṃddiṭṭhiko. Vadanti etenāti vādo, diṭṭhi. Ko vādo etassāti kiṃvādī. Kimakkhāyīti kimabhidhāyī, kīdisī dhammakathā. Tenāha 『『kiṃ nāma…pe… pucchatī』』ti. Sesamettha uttānameva.
-
Catutthe dakkhiṇaṃ arahantīti dakkhiṇeyyā. Āhunaṃ vuccati dānaṃ, taṃ arahantīti āhuneyyā.
-
Pañcame kathamayaṃ migāramātā nāma jātāti āha 『『sā hī』』tiādi. Sabbajeṭṭhakassa puttassāti attano puttesu sabbapaṭhamaṃ jātassa puttassa. Ayyakaseṭṭhinova samānanāmakattāti migāraseṭṭhinā eva sadisanāmakattā. Tassā kira sabbajeṭṭhassa puttassa nāmaggahaṇadivase ayyakassa migāraseṭṭhisseva nāmaṃ akaṃsu. Anibaddhavāso hutvāti ekasmiṃyeva vihāre nibaddhavāso ahutvā. Dhuvaparibhogānīti niyataparibhogāni. Nanu bhagavā kadāci cārikampi pakkamati, kathaṃ tāni senāsanāni dhuvaparibhogena paribhuñjīti āha 『『utuvassaṃ cārikaṃ caritvāpī』』tiādi. Tattha utuvassanti hemantagimhe sandhāya vadati. Maggaṃ ṭhapetvāti therassa āgamanamaggaṃ ṭhapetvā. Uṇhavalāhakāti uṇhautuno paccayabhūtameghamālāsamuṭṭhāpakā devaputtā. Tesaṃ kira tathācittuppādasamakālameva yathicchitaṃ ṭhānaṃ uṇhaṃ pharamānā, valāhakamālā nātibahalā ito cito nabhaṃ chādentī vidhāvati. Esa nayo sītavalāhakavassavalāhakāsu. Abbhavalāhakā pana devatā sītuṇhavassehi vinā kevalaṃ abbhapaṭalasseva samuṭṭhāpakā veditabbā. Kevalaṃ vā vātasseva, teneva devatā vātavalāhakā.
Ettha ca yaṃ vassāne ca sisire ca abbhaṃ uppajjati, taṃ utusamuṭṭhānaṃ pākatikameva. Yaṃ pana abbhamhiyeva atiabbhaṃ sattāhampi candasūriye chādetvā ekandhakāraṃ karoti, yañca cittavesākhamāsesu abbhaṃ, taṃ devatānubhāvena uppannaṃ abbhanti veditabbaṃ. Yo ca tasmiṃ tasmiṃ utumhi uttaradakkhiṇādipakativāto hoti, ayaṃ utusamuṭṭhāno. Vātepi vanarukkhakkhandhādippadālano ativāto nāma atthi. Ayañceva, yo ca aññopi akālavāto, ayañca devatānubhāvena nibbatto. Yaṃ gimhāne uṇhaṃ, taṃ utusamuṭṭhānikaṃ pākatimeva. Yaṃ pana uṇhepi atiuṇhaṃ sītakāle ca uppannaṃ uṇhaṃ, taṃ devatānubhāvena nibbattaṃ. Yaṃ vassāne ca hemante ca sītaṃ hoti, taṃ utusamuṭṭhānameva. Yaṃ pana sītepi atisītaṃ, gimhe ca uppannaṃ sītaṃ, taṃ devatānubhāvena nibbattaṃ. Yaṃ vassike cattāro māse vassaṃ, taṃ utusamuṭṭhānameva, yaṃ pana vasseyeva ativassaṃ, yañca cittavesākhamāsesu vassaṃ, taṃ devatānubhāvena nibbattaṃ.
Tatridaṃ vatthu – eko kira vassavalāhakadevaputto tagarakūṭavāsikhīṇāsavattherassa santikaṃ gantvā vanditvā aṭṭhāsi. Thero – 『『kosi tva』』nti pucchi. Ahaṃ, bhante, vassavalāhako devaputtoti . Tumhākaṃ kira cittena devo vassatīti? Āma, bhanteti. Passitukāmā mayanti. Temissatha, bhanteti. Meghasīsaṃ vā gajjitaṃ vā na paññāyati, kathaṃ temissāmāti? Bhante, amhākaṃ cittena devo vassati, tumhe paṇṇasālaṃ pavisathāti. Sādhu devaputtāti pāde dhovitvā paṇṇasālaṃ pāvisi. Devaputto tasmiṃ pavisanteyeva ekaṃ gītaṃ gāyitvā hatthaṃ ukkhipi, samantā tiyojanaṭṭhānaṃ ekameghaṃ ahosi. Thero aḍḍhatinto paṇṇasālaṃ paviṭṭhoti.
Kāmaṃ heṭṭhā vuttāpi devatā cātumahārājikāva, tā pana tena tena visesena vatvā idāni tadaññe paṭhamabhūmike kāmāvacaradeve sāmaññato gaṇhanto 『『cātumahārājikā』』ti āha. Dhataraṭṭhavirūḷhakavirūpakkhakuverasaṅkhātā cattāro mahārājāno etesanti cātumahārājikā, te sinerussa pabbatassa vemajjhe honti. Tesu pabbataṭṭhakāpi atthi ākāsaṭṭhakāpi. Tesaṃ paramparā cakkavāḷapabbataṃ pattā. Khiḍḍāpadosikā manopadosikā candimā devaputto sūriyo devaputtoti ete sabbepi cātumahārājikadevalokaṭṭhā eva.
Tāvatiṃsāti tāvatiṃsānaṃ devānaṃ nāmaṃ, tepi atthi pabbataṭṭhakā, atthi ākāsaṭṭhakā, tesaṃ paramparā cakkavāḷapabbataṃ pattā. Tathā yāmādīnaṃ. Ekadevalokepi hi devānaṃ paramparā cakkavāḷapabbataṃ appattā nāma natthi. Tattha maghena māṇavena saddhiṃ macalagāme kālaṃ katvā tettiṃsa sahapuññakārino ettha nibbattāti taṃ sahacāritaṃ ṭhānaṃ tettiṃsaṃ, tadeva tāvatiṃsaṃ, taṃ nivāso etesanti tāvatiṃsāti vadanti. Yasmā pana sesacakkavāḷesupi chakāmāvacaradevalokā atthi. Vuttampi cetaṃ 『『sahassaṃ cātumahārājikānaṃ sahassaṃ tāvatiṃsāna』』nti (a. ni. 3.81). Tasmā nāmapaṇṇattiyevesā tassa devalokassāti veditabbā. Dukkhato yātā apayātāti yāmā. Attano sirisampattiyā tusaṃ itā gatāti tusitā. Nimmāne rati etesanti nimmānaratino. Vasavattī devatāti paranimmitavasavattino devā. Paranimmitesu bhogesu vasaṃ vattentīti paranimmitavasavattino.
Brūhito parivuddho tehi tehi jhānādīhi visiṭṭhehi guṇehīti brahmā. Vaṇṇavantatāya ceva dīghāyukatāya ca brahmapārisajjādīhi mahanto brahmāti mahābrahmā. Tassa parisāyaṃ bhavā paricārikāti brahmapārisajjā. Tasseva purohitaṭṭhāne ṭhitāti brahmapurohitā. Ābhassarehi parittā ābhā etesanti parittābhā. Appamāṇā ābhā etesanti appamāṇābhā. Dīpikāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati vissaratīti ābhassarā, yathāvuttappabhāya ābhāsanasīlā vā ābhassarā. Subhāti sobhanā pabhā. Subhāti hi ekagghanā niccalā sarīrābhā vuccati , sā parittā subhā etesanti parittasubhā. Appamāṇā subhā etesanti appamāṇasubhā. Subhena okiṇṇā vikiṇṇā, subhena sarīrappabhāvaṇṇena ekagghanā suvaṇṇamañjūsāya ṭhapitasampajjalitakañcanapiṇḍasassirikāti subhakiṇṇā. Tattha sobhanāya pabhāya kiṇṇā subhākiṇṇāti vattabbe bhā-saddassa rassattaṃ antima ṇa-kārassa ha-kārañca katvā 『『subhakiṇhā』』ti vuttaṃ. Vipulaphalā vehapphalā. Vipulaphalāti ca vipulasantasukhavaṇṇādiphalā. Appakena kālena attano ṭhānaṃ na vijahantīti avihā. Kenaci na tapanīyāti atappā. Akicchena sukhena passitabbā manuññarūpatāyāti sudassā. Suparisuddhadassanatāya sammā passanti sīlenāti sudassī. Ukkaṭṭhasampattīhi yogato natthi etesaṃ kaniṭṭhā sampattīti akaniṭṭhā.
Kāyasakkhīhīti nāmakāyena desanāya sampaṭicchanavasena sakkhibhūtehi. Halāhalanti kolāhalaṃ. Mahaggatacittenāti catutthajjhānapādakena abhiññācittena.
Nanu ca 『『ajjhattanti kāmabhavo, bahiddhāti rūpārūpabhavo』』ti ca ayuttametaṃ? Yasmiñhi bhave sattā bahutaraṃ kālaṃ vasanti, so nesaṃ ajjhattaṃ. Yasmiñca appataraṃ kālaṃ vasanti, so nesaṃ bahiddhāti vattuṃ yuttaṃ. Rūpārūpabhave ca sattā cirataraṃ vasanti, appataraṃ kāmabhave, tasmā 『『ajjhattanti kāmabhavo, bahiddhāti rūpārūpabhavo』』ti kasmā vuttanti āha 『『kiñcāpī』』tiādi. Catutthameva koṭṭhāsanti vivaṭṭaṭṭhāyisaṅkhātaṃ catutthaṃ asaṅkhyeyyakappaṃ. Itaresūti saṃvaṭṭasaṃvaṭṭaṭṭhāyivivaṭṭasaṅkhātesu tīsu asaṅkhyeyyakappesu. Ālayoti saṅgo. Patthanāti 『『kathaṃ nāma tatrūpapannā bhavissāmā』』ti abhipatthanā. Abhilāsoti tatrūpapajjitukāmatā. Tasmātiādinā yathāvuttamatthaṃ nigameti.
Etthāyaṃ adhippāyo – kassacipi kilesassa avikkhambhitattā kenacipi pakārena vikkhambhanamattenapi avimutto kāmabhavo ajjhattaggahaṇassa attānaṃ adhikicca uddissa pavattaggāhassa visesapaccayoti ajjhattaṃ nāma. Tattha bandhanaṃ ajjhattasaṃyojanaṃ, tena saṃyutto ajjhattasaṃyojano. Tabbipariyāyato bahiddhāsaṃyojanoti.
Chandarāgavaseneva ajjhattasaṃyojanaṃ bahiddhāsaṃyojanañca puggalaṃ dassetvā idāni orambhāgiyauddhambhāgiyasaṃyojanavasenapi dassetuṃ 『『orambhāgiyāni vā』』tiādimāha. Oraṃ vuccati kāmadhātu, paṭisandhiyā paccayabhāvena taṃ oraṃ bhajantīti orambhāgiyāni. Tattha ca kammunā vipākaṃ sattena ca dukkhaṃ saṃyojentīti saṃyojanāni, sakkāyadiṭṭhivicikicchāsīlabbataparāmāsakāmarāgapaṭighā. Uddhaṃ vuccati rūpārūpadhātu, vuttanayenetaṃ uddhaṃ bhajantīti uddhambhāgiyāni, saṃyojanāni. Rūparāgārūparāgamānuddhaccāvijjā. Atha vā orambhāgo vuccati kāmadhātu rūpārūpabhavato heṭṭhābhūtattā, tatrūpapattiyā paccayabhāvato orambhāgassa hitānīti orambhāgiyāni yathā 『『vacchāyogo duhako』』ti. Uddhambhāgo nāma mahaggatabhāvo, tassa hitāni uddhambhāgiyāni. Pādesu baddhapāsāṇo viya pañcorambhāgiyasaṃyojanāni heṭṭhā ākaḍḍhamānākārāni honti. Hatthehi gahitarukkhasākhā viya pañcuddhambhāgiyasaṃyojanāni upari ākaḍḍhamānākārāni. Yesañhi sakkāyadiṭṭhiādīni appahīnāni, te bhavaggepi nibbatte etāni ākaḍḍhitvā kāmabhaveyeva pātenti, tasmā etāni pañca gacchantaṃ vārenti, gataṃ puna ānenti. Rūparāgādīni pañca gacchantaṃ na vārenti, āgantuṃ pana na denti.
Asamucchinnesu orambhāgiyasaṃyojanesu laddhapaccayesu uddhambhāgiyāni saṃyojanāni agaṇanūpagāni hontīti labbhamānānampi puthujjanānaṃ vasena avibhajitvā ariyānaṃ yogavasena vibhajitukāmo 『『ubhayampi ceta』』ntiādimāha. Tattha vaṭṭanissitamahājanassāti puthujjane sandhāya vadati. Dvedhā paricchinnoti kāmasugatirūpārūpabhavavasena dvīhi pakārehi paricchinno.
Vacchakasālopamaṃ uttānatthameva. Opammasaṃsandane pana kassaci kilesassa avikkhambhitattā, kathañcipi avimutto kāmabhavo ajjhattaggahaṇassa visesapaccayattā, imesaṃ sattānaṃ abbhantaraṭṭhena anto nāma. Rūpārūpabhavo tabbipariyāyato bahi nāma. Tathā hi yassa orambhāgiyāni saṃyojanāni appahīnāni, so ajjhattasaṃyojano vutto. Yassa tāni pahīnāni, so bahiddhāsaṃyojano. Tasmā anto asamucchinnabandhanatāya bahi ca pavattamānabhavaṅgasantānatāya antobaddho bahisayito nāma. Nirantarappavattabhavaṅgasantānavasena hi sayitavohāro. Kāmaṃ nesaṃ bahibandhanampi asamucchinnaṃ, antobandhanassa pana mūlatāya evaṃ vuttaṃ. Tenāha 『『saṃyojanaṃ pana tesaṃ kāmāvacarūpanibaddhamevā』』ti. Iminā nayena sesattayepi attho veditabbo.
Ettāvatā ca kirāti kira-saddo arucisaṃsūcanattho. Tenettha ācariyavādassa attano aruccanabhāvaṃ dīpeti. 『『Sīlavā』』ti anāmaṭṭhavisesasāmaññato sīlasaṅkhepena gahitaṃ, tañca catubbidhanti ācariyatthero 『『catupārisuddhisīlaṃ uddisitvā』』ti āha. Tatthāti catupārisuddhisīlesu. Jeṭṭhakasīlanti padhānasīlaṃ. Ubhayatthāti uddesaniddesesu, niddese viya uddesepi pātimokkhasaṃvarova therena vutto 『『sīlavā』』ti vuttattāti adhippāyo. Sīlaggahaṇañhi pāḷiyaṃ pātimokkhasaṃvaravaseneva āgataṃ. Tenāha 『『pātimokkhasaṃvaroyevā』』tiādi. Tattha avadhāraṇena itaresaṃ tiṇṇaṃ ekadesena pātimokkhantogadhabhāvaṃ dīpeti. Tathā hi anolokiyolokane ājīvahetu ca sikkhāpadavītikkame gilānapaccayassa apaccavekkhitaparibhoge ca āpatti vihitāti. Tīṇīti indriyasaṃvarasīlādīni. Sīlanti vuttaṭṭhānaṃ nāma atthīti sīlapariyāyena tesaṃ katthaci sutte gahitaṭṭhānaṃ nāma kiṃ atthi yathā 『『pātimokkhasaṃvaro』』ti? Ācariyassa sammukhatāya appaṭikkhipanto upacārena pucchanto viya vadati. Tenāha 『『ananujānanto』』ti. Chadvārarakkhāmattakamevāti tassa sallahukabhāvamāha cittādhiṭṭhānabhāvamattena paṭipākatikabhāvāpattito. Itaradvayepi eseva nayo. Paccayuppattimattakanti phalena hetuṃ dasseti. Uppādanahetukā hi paccayānaṃ uppatti. Idamatthanti idaṃ payojanaṃ imassa paccayassa paribhuñjaneti adhippāyo. Nippariyāyenāti iminā indriyasaṃvarādīni tīṇi padhānassa sīlassa paripālanavasena pavattiyā pariyāyasīlāni nāmāti dasseti. Idāni pātimokkhasaṃvarasseva padhānabhāvaṃ byatirekato anvayato ca upamāya vibhāvetuṃ 『『yassā』』tiādimāha. Tattha so pātimokkhasaṃvaro. Sesāni indriyasaṃvarādīni.
Pātimokkhasaṃvarasaṃvutoti yo hi naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti pātimokkhanti laddhanāmena sikkhāpadasīlena pihitakāyavacīdvāro. So pana yasmā evaṃbhūto tena samannāgato nāma hoti, tasmā vuttaṃ 『『pātīmokkhasaṃvarena samannāgato』』ti.
Aparo nayo – kilesānaṃ balavabhāvato, pāpakiriyāya ca sukarabhāvato, puññakiriyāya ca dukkarabhāvato bahukkhattuṃ apāyesu patanasīloti pātī, puthujjano. Aniccatāya vā bhavādīsu kammavegakkhitto ghaṭiyantaṃ viya anavaṭṭhānena paribbhamanato gamanato gamanasīloti pātī, maraṇavasena tamhi tamhi sattanikāye attabhāvassa pātanasīlo vā pātī, sattasantāno, cittameva vā. Taṃ pātiṃ saṃsāradukkhato mokkhetīti pātimokkhaṃ. Cittassa hi vimokkhena satto vimuttoti vuccati. Vuttañhi 『『cittavodānā visujjhantī』』ti, 『『anupādāya āsavehi cittaṃ vimutta』』nti (mahāva. 28) ca.
Atha vā avijjādinā hetunā saṃsāre patati gacchati pavattatīti pāti, 『『avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata』』nti (saṃ. ni. 2.124) hi vuttaṃ, tassa pātino sattassa taṇhādisaṃkilesattayato mokkho etenāti pātimokkho. 『『Kaṇṭhekāḷo』』tiādīnaṃ viyassa samāsasiddhi veditabbā.
Atha vā pāteti vinipāteti dukkheti pāti, cittaṃ. Vuttañhi –
『『Cittena nīyate loko, cittena parikassatī』』ti; (Saṃ. ni. 1.62);
Tassa pātino mokkho etenāti pātimokkho. Patati vā etena apāyadukkhe saṃsāradukkhe cāti pāti, taṇhādisaṃkileso. Vuttañhi –
『『Taṇhā janehi purisaṃ, (saṃ. ni. 1.56-57) taṇhādutiyo puriso』』ti (itivu. 15, 105; a. ni. 4.9) ca ādi;
Tato pātito mokkhoti pātimokkho.
Atha vā patati etthāti pāti, cha ajjhattikabāhirāni āyatanāni. Vuttañhi –
『『Chasu loko samuppanno, chasu kubbati santhava』』nti (saṃ. ni. 1.70; su. ni. 171);
Tato chaajjhattikabāhirāyatanasaṅkhātato pātito mokkhoti pātimokkho.
Atha vā pāto vinipāto assa atthīti pātī, saṃsāro. Tato mokkhoti pātimokkho.
Atha vā sabbalokādhipatibhāvato dhammissaro bhagavā 『『patī』』ti vuccati, muccati etenāti mokkho, patino mokkho patimokkho tena paññattattāti, patimokkho eva pātimokkho. Sabbaguṇānaṃ vā mūlabhāvato uttamaṭṭhena pati ca so yathāvuttaṭṭhena mokkho cāti patimokkho, patimokkho eva pātimokkho. Tathā hi vuttaṃ 『『pātimokkhanti ādimetaṃ mukhametaṃ pamukhameta』』nti (mahāva. 135) vitthāro.
Atha vā pa-iti pakāre, atīti accantatthe nipāto, tasmā pakārehi accantaṃ mokkhetīti pātimokkho. Idañhi sīlaṃ sayaṃ tadaṅgavasena, samādhisahitaṃ paññāsahitañca vikkhambhanavasena, samucchedavasena ca accantaṃ mokkheti mocetīti pātimokkho. Pati pati mokkhoti vā patimokkho, tamhā tamhā vītikkamadosato paccekaṃ mokkhoti attho. Patimokkho eva pātimokkho. Mokkho vā nibbānaṃ, tassa mokkhassa patibimbabhūtoti patimokkho. Sīlasaṃvaro hi sūriyassa aruṇuggamanaṃ viya nibbānassa udayabhūto tappaṭibhāgo viya yathārahaṃ kilesanibbāpanato patimokkhaṃ, patimokkhaṃyeva pātimokkhaṃ.
Atha vā mokkhaṃ pati vattati, mokkhābhimukhanti vā patimokkhaṃ, patimokkhameva pātimokkhanti evamettha pātimokkhasaddassa attho veditabbo.
Ācāragocarasampannoti kāyikavācasikaavītikkamasaṅkhātena ācārena, navesiyādigocaratādisaṅkhātena gocarena sampanno, sampannaācāragocaroti attho. Appamattakesūti parittakesu anāpattigamanīyesu. 『『Dukkaṭadubbhāsitamattesū』』ti apare. Vajjesūti gārayhesu. Te pana ekantato akusalasabhāvā hontīti āha 『『akusaladhammesū』』ti. Bhayadassīti bhayato dassanasīlo, paramāṇumattampi vajjaṃ sineruppamāṇaṃ viya katvā bhāyanasīlo. Sammā ādiyitvāti sammadeva sakkaccaṃ sabbasova ādiyitvā. Sikkhāpadesūti niddhāraṇe bhummanti samudāyato avayavaniddhāraṇaṃ dassento 『『sikkhāpadesu taṃ taṃ sikkhāpadaṃ samādiyitvā sikkhatī』』ti atthamāha, sikkhāpadameva hi samādātabbaṃ sikkhitabbañcāti adhippāyo. Yaṃ kiñci sikkhāpadesūti sikkhākoṭṭhāsesu mūlapaññattianupaññattisabbatthapaññattipadesapaññattiādibhedaṃ yaṃ kiñci sikkhitabbaṃ. Yaṃ paṭipajjitabbaṃ pūretabbaṃ sīlaṃ, taṃ pana dvāravasena duvidhamevāti āha 『『kāyikaṃ vā vācasikaṃ vā』』ti. Imasmiṃ atthavikappe sikkhāpadesūti ādhāre bhummaṃ sikkhābhāgesu kassaci visuṃ aggahaṇato. Tenāha 『『taṃ sabba』』nti.
Aññataraṃ devaghaṭanti aññataraṃ devanikāyaṃ. Āgāmī hotīti paṭisandhivasena āgamanasīlo hoti. Āgantāti etthāpi eseva nayo. Iminā aṅgenāti iminā kāraṇena.
Sukkhavipassako yebhuyyena catudhātuvavatthānamukhena kammaṭṭhānābhinivesī hotīti āha 『『sukkhavipassakassa dhātukammaṭṭhānikabhikkhuno』』ti. Vuttamevatthaṃ sampiṇḍetvā nigamento 『『paṭhamena aṅgenā』』tiādimāha.
Cittassa sukhumabhāvo idha sukhamattabhāvamāpannena daṭṭhabboti āha 『『sabbāpi hi tā』』tiādi. Tantivasenāti kevalaṃ tantiṭṭhapanavasena, na pana therassa kassaci maggassa vā phalassa vā uppādanatthāya, nāpi sammāpaṭipattiyaṃ yojanatthāyāti adhippāyo.
-
Chaṭṭhe mahākaccānoti gihikāle ujjenirañño purohitaputto abhirūpo dassanīyo pāsādiko suvaṇṇavaṇṇo ca. Varaṇā nāma rukkho, tassa avidūre bhavattā nagarampi varaṇasaddena vuccatīti āha 『『varaṇā nāma ekaṃ nagara』』nti. Dvandapadassa paccekaṃ abhisambandho hotīti hetusaddaṃ paccekaṃ yojetvā dassento 『『kāmarāgābhinivesahetū』』tiādimāha. Hetusaddena sambandhe sati yo attho sambhavati, taṃ dassetuṃ 『『idaṃ vuttaṃ hotī』』tiādimāha. Tattha kāmarāgena abhiniviṭṭhattāti etena kāmarāgābhinivesahetūti imassa atthaṃ dīpeti, tathā vinibaddhattātiādīhi kāmarāgavinibaddhahetūtiādīnaṃ. Tato mukhoti tadabhimukho. Mānanti āḷhakādimānabhaṇḍaṃ. Sesamettha uttānameva.
-
Sattame madhurāyanti uttaramadhurāyaṃ. Gundāvaneti kaṇhagundāvane, kāḷapippalivaneti attho. Jarājiṇṇeti jarāya jiṇṇe, na byādhiādīnaṃ vasena jiṇṇasadise nāpi akālikena jarāya abhibhūte. Vayovuddheti jiṇṇattā eva cassa vayovuddhippattiyā vuddhena sīlādivuddhiyā. Jātimahallaketi jātiyā mahantatāya cirarattatāya mahallake, na bhogaparivārādīhīti attho. Addhagateti ettha addha-saddo dīghakālavācīti āha 『『dīghakāladdhānaṃ atikkante』』ti. Vayoti purimapadalopenāyaṃ niddesoti āha 『『pacchimavaya』』nti, vassasatassa tatiyakoṭṭhāsasaṅkhātaṃ pacchimavayaṃ anuppatteti attho.
Bhavati ettha phalaṃ tadāyattavuttitāyāti bhūmi, kāraṇanti āha 『『yena kāraṇenā』』tiādi. Paripakkoti pariṇato, vuddhibhāvaṃ pattoti attho. Moghajiṇṇoti anto thirakaraṇānaṃ dhammānaṃ abhāvena tucchajiṇṇo nāma. Bāladārakopi daharoti vuccatīti tato visesanatthaṃ 『『yuvā』』ti vuttaṃ. Atikkantapaṭhamavayā eva sattā sabhāvena palitasirā hontīti paṭhamavaye ṭhitabhāvaṃ dassetuṃ 『『susukāḷakeso』』ti vuttaṃ. Bhadrenāti laddhakena. Ekacco hi daharopi samāno kāṇo vā hoti kuṇiādīnaṃ vā aññataro, so na bhadrena yobbanena samannāgato nāma hoti. Yo pana abhirūpo hoti dassanīyo pāsādiko sabbasampattisampanno yaṃ yadeva alaṅkāraparihāraṃ icchati, tena tena alaṅkato devaputto viya carati, ayaṃ bhadrena yobbanena samannāgato nāma hoti. Tenevāha 『『yena yobbanena samannāgato』』tiādi.
Yamhisaccañca dhammo cāti yamhi puggale soḷasahākārehi paṭividdhattā catubbidhaṃ saccaṃ, ñāṇena sacchikatattā navavidhalokuttaradhammo ca atthi. Ahiṃsāti desanāmattametaṃ, yamhi pana catubbidhāpi appamaññābhāvanā atthīti attho. Saṃyamo damoti sīlañceva indriyasaṃvaro ca. Vantamaloti maggañāṇena nīhaṭamalo. Dhīroti dhitisampanno. Theroti so imehi thirabhāvakāraṇehi samannāgatattā theroti pavuccatīti attho.
-
Aṭṭhame 『『corā balavanto hontī』』ti padaṃ uddharitvā yehi kāraṇehi te balavanto honti, tesaṃ sabbhāvaṃ dassento 『『pakkhasampannā』』tiādimāha. Tattha nivāsaṭṭhānasampannatā giriduggādisabbhāvato. Atiyātunti anto yātuṃ, gantuṃ pavisitunti attho. Taṃ pana antopavisanaṃ kenaci kāraṇena bahigatassa hotīti āha 『『bahiddhā janapadacārikaṃ caritvā』』tiādi. Niyyātunti bahi nikkhamituṃ. Tañca bahinikkhamanaṃ bahiddhākaraṇīye sati sambhavatīti āha 『『corā janapadaṃ vilumpantī』』tiādi. Anusaññātunti anusañcarituṃ. Sesamettha uttānameva.
-
Navame micchāpaṭipattādhikaraṇahetūti ettha adhi-saddo anatthakoti āha 『『micchāpaṭipattiyā karaṇahetū』』ti. Na ārādhakoti na sampādako na paripūrako. Ñāyati paṭivijjhanavasena nibbānaṃ gacchatīti ñāyo, so eva taṃsamaṅginaṃ vaṭṭadukkhapātato dhāraṇaṭṭhena dhammoti ñāyo dhammo, ariyamaggo. So panettha saha vipassanāya adhippetoti āha 『『sahavipassanakaṃ magga』』nti. Ārādhanaṃ nāma saṃsiddhi, sā pana yasmā sampādanena paripūraṇena icchitā, tasmā vuttaṃ 『『sampādetuṃ pūretu』』nti.
-
Dasame duggahitehīti atthato byañjanato ca duṭṭhu gahitehi, ūnādhikaviparītapadapaccābhaṭṭhādivasena vilometvā gahitehīti attho. Uppaṭipāṭiyā gahitehīti idaṃ pana nidassanamattaṃ duggahassa ūnādhikādivasenapi sambhavato. Tenevāha 『『attano duggahitasuttantānaṃyeva atthañca pāḷiñca uttaritaraṃ katvā dassentī』』ti.
Samacittavaggavaṇṇanā niṭṭhitā.
-
Parisavaggavaṇṇanā
-
Pañcamassa paṭhame uddhaccena samannāgatāti akappiye kappiyasaññitāya, kappiye akappiyasaññitāya, avajje vajjasaññitāya, vajje avajjasaññitāya uddhaccappakatikā. Ye hi vinaye apakataññuno saṃkilesavodāniyesu dhammesu na kusalā sakiñcanakārino vippaṭisārabahulā, tesaṃ anuppannañca uddhaccaṃ uppajjati, uppannañca bhiyyobhāvaṃ vepullaṃ āpajjati. Sārābhāvena tucchattā naḷo viyāti naḷo, mānoti āha 『『unnaḷāti uggatanaḷā』』ti. Tenāha 『『uṭṭhitatucchamānā』』ti. Māno hi seyyassa seyyoti sadisoti ca pavattiyā visesato tuccho. Cāpallenāti capalabhāvena, taṇhāloluppenāti attho. Mukhakharāti mukhena pharusā, pharusavādinoti attho.
Vikiṇṇavācāti vissaṭavacanā samphappalāpitāya apariyantavacanā. Tenāha 『『asaṃyatavacanā』』tiādi. Vissaṭṭhasatinoti sativirahitā. Paccayavekallena vijjamānāyapi satiyā satikiccaṃ kātuṃ asamatthatāya evaṃ vuttā. Na sampajānantīti asampajānā, taṃyoganivattiyaṃ cāyaṃ akāro 『『ahetukā dhammā (dha. sa. dukamātikā 2), abhikkhuko āvāso』』tiādīsu (cūḷava. 76) viyāti āha 『『nippaññā』』ti, paññārahitāti attho. Pāḷiyaṃ vibbhantacittāti ubbhantacittā. Samādhivirahena laddhokāsena uddhaccena tesaṃ samādhivirahānaṃ cittaṃ nānārammaṇesu paribbhamati vanamakkaṭo viya vanasākhāsu. Pākatindriyāti saṃvarābhāvena gihikāle viya vivaṭaindriyā. Tenāha 『『pakatiyā ṭhitehī』』tiādi. Vivaṭehīti asaṃvutehi.
-
Dutiye bhaṇḍanaṃ vuccati kalahassa pubbabhāgoti kalahassa hetubhūtā paribhāsā taṃsadisī ca aniṭṭhakiriyā bhaṇḍanaṃ nāma. Kalahajātāti hatthaparāmāsādivasena matthakappatto kalaho jāto etesanti kalahajātāti evamettha attho daṭṭhabbo. Viruddhavādanti 『『ayaṃ dhammo, nāyaṃ dhammo』』tiādinā viruddhavādabhūtaṃ vivādaṃ. Mukhasannissitatāya vācā idha 『『mukha』』nti adhippetāti āha 『『dubbhāsitā vācā mukhasattiyoti vuccantī』』ti. Catubbidhampi saṅghakammaṃ sīmāparicchinnehi pakatattehi bhikkhūhi ekato kattabbattā ekakammaṃ nāma. Pañcavidhopi pātimokkhuddeso ekato uddisitabbattā ekuddeso nāma. Paññattaṃ pana sikkhāpadaṃ sabbehipi lajjīpuggalehi samaṃ sikkhitabbabhāvato samasikkhatā nāma . Pāḷiyaṃ khīrodakībhūtāti yathā khīrañca udakañca aññamaññaṃ saṃsandati, visuṃ na hoti, ekattaṃ viya upeti. Satipi hi ubhayesaṃ kalāpānaṃ paramatthato bhede pacurajanehi pana duviññeyyanānattaṃ khīrodakaṃ samoditaṃ accantameva saṃsaṭṭhaṃ viya hutvā tiṭṭhati, evaṃ sāmaggivasena ekattūpagatacittuppādā viyāti khīrodakībhūtāti evamettha attho daṭṭhabbo. Mettācakkhūhīti mettācittaṃ paccupaṭṭhapetvā olokanacakkhūhi. Tāni hi piyabhāvadīpanato 『『piyacakkhūnī』』ti vuccanti.
-
Tatiye aggavatīti ettha agga-saddo uttamapariyāyo, tena visiṭṭhassa puggalassa, visiṭṭhāya vā paṭipattiyā gahaṇaṃ idhādhippetanti āha 『『aggavatīti uttamapuggalavatī』』tiādi. Avigatataṇhatāya taṃ taṃ parikkhārajātaṃ bahuṃ lanti ādiyantīti bahulā, bahulā eva bāhulikā yathā 『『venayiko』』ti (a. ni. 8.11; pārā. 8; ma. ni. 1.246). Te pana yasmā paccayabahubhāvāya yuttappayuttā nāma honti, tasmā āha 『『cīvarādibāhullāya paṭipannā』』ti. Sikkhāya ādaragāravābhāvato sithilaṃ adaḷhaṃ gaṇhantīti sāthalikāti vuttaṃ. Sithilanti ca bhāvanapuṃsakaniddeso, sithilasaddena vā samānatthassa sāthalasaddassa vasena sāthalikāti padasiddhi veditabbā. Avagamanaṭṭhenāti adhogamanaṭṭhena, orambhāgiyabhāvenāti attho. Upadhiviveketi sabbūpadhipaṭinissaggatāya upadhivivitte. Oropitadhurāti ujjhitussāhā. Duvidhampi vīriyanti kāyikaṃ cetasikañca vīriyaṃ.
-
Catutthe idaṃ dukkhanti dukkhassa ariyasaccassa paccakkhato aggahitabhāvadassanatthaṃ vuttaṃ. Ettakameva dukkhanti tassa paricchijja aggahitabhāvadassanatthaṃ. Ito uddhaṃ dukkhaṃ natthīti anavasesetvā aggahitabhāvadassanatthaṃ. Yathāsabhāvato nappajānantīti sarasalakkhaṇappaṭivedhena asammohato nappaṭivijjhanti. Asammohapaṭivedho ca yathā tasmiṃ ñāṇe pavatte paccā dukkhassa rūpādiparicchede sammoho na hoti, tathā pavatti. Accantakkhayoti accantakkhayanimittaṃ nibbānaṃ. Asamuppattīti etthāpi eseva nayo. Yaṃ nibbānaṃ maggassa ārammaṇapaccayaṭṭhena kāraṇabhūtaṃ āgamma tadubhayampi nirujjhati, taṃ tesaṃ asamuppatti nibbānaṃ dukkhanirodhoti vuccati.
-
Pañcame visesanassa paranipātena 『『parisākasaṭo』』ti vuttanti āha 『『kasaṭaparisā』』tiādi. 『『Kasaṭaparisā』』ti hi vattabbe 『『parisākasaṭo』』ti vuttaṃ. Parisāmaṇḍoti etthāpi eseva nayo. Sesamettha uttānameva.
-
Chaṭṭhe gambhīrāti agādhā dukkhogāḷhā. Pāḷivasenāti iminā yo dhammapaṭisambhidāya visayo gambhīrabhāvo, tamāha. Dhammappaṭivedhassa hi dukkarabhāvato dhammassa pāḷiyā dukkhogāḷhatāya gambhīrabhāvo. 『『Pāḷivasena gambhīrā』』ti vatvā 『『sallasuttasadisā』』ti vuttaṃ tassa 『『animittamanaññāta』』ntiādinā (su. ni. 579) pāḷivasena gambhīratāya labbhanato. Tathā hi tattha tā gāthā duviññeyyarūpā tiṭṭhanti. Duviññeyyañhi ñāṇena dukkhogāḷhanti katvā 『『gambhīra』』nti vuccati. Pubbāparampettha kāsañci gāthānaṃ duviññeyyatāya dukkhogāḷhameva, tasmā taṃ 『『pāḷivasena gambhīrā』』ti vuttaṃ. Imināva nayena 『『atthavasena gambhīrā』』ti etthāpi attho veditabbo. Mahāvedallasuttassa (ma. ni. 1.449 ādayo) atthavasena gambhīratā suviññeyyāva. Lokaṃ uttaratīti lokuttaro, navavidho appamāṇadhammo. So atthabhūto etesaṃ atthīti lokuttarā. Tenāha 『『lokuttaraatthadīpakā』』ti.
Sattasuññaṃ dhammamattamevāti sattena attanā suññaṃ kevalaṃ dhammamattameva. Uggahetabbaṃ pariyāpuṇitabbanti liṅgavacanavipallāsena vuttanti āha 『『uggahetabbe ca pariyāpuṇitabbe cā』』ti. Kavino kammaṃ kavitā. Yaṃ panassa kammaṃ, taṃ tena katanti vuccatīti āha 『『kavitāti kavīhi katā』』ti. Itaranti kāveyyāti padaṃ, kābyanti vuttaṃ hoti. Kābyanti ca kavinā vuttanti attho. Tenāha 『『tasseva vevacana』』nti. Vicitraakkharāti vicittākārakkharā viññāpanīyā. Sāsanato bahibhūtāti na sāsanāvacarā. Tesaṃ sāvakehīti buddhānaṃ sāvakāti apaññātānaṃ yesaṃ kesañci sāvakehi. Na ceva aññamaññaṃ paṭipucchantīti ye vācenti, ye ca suṇanti, te aññamaññaṃ atthādiṃ nappaṭipucchanti, kevalaṃ vācanasavanamatteneva parituṭṭhā honti. Cārikaṃ na vicarantīti asukasmiṃ ṭhāne atthādiṃ jānantā atthīti pucchanatthāya cārikaṃ na gacchanti tādisassa puggalassa abhāvato tassa ca pubbāparavirodhato. Kathaṃ ropetabbanti kena pakārena nikkhipitabbaṃ. Attho nāma sabhāvato anusandhito sambandhato pubbāparato ādipariyosānato ca ñāto sammāñāto hotīti āha 『『ko attho』』tiādi. Anuttānīkatanti akkharasannivesādinā anuttānīkataṃ. Kaṅkhāyāti saṃsayassa.
- Sattame kilesehī āmasitabbato āmisaṃ, cattāro paccayā. Tadeva garu garukātabbaṃ etesaṃ, na dhammoti āmisagarū. Tenāha 『『lokuttaradhammaṃ lāmakato gahetvā ṭhitaparisā』』ti. Ubhato bhāgato vimuttoti ubhatobhāgavimutto. Dvīhi bhāgehi dve vāre vimutto. Paññāya vimuttoti samathasannissayena vinā aggamaggapaññāya vimutto. Tenāha 『『sukkhavipassakakhīṇāsavo』』ti . Kāyenāti nāmakāyena. Jhānaphassaṃ phusitvāti aṭṭhasamāpattisaññitaṃ jhānaphassaṃ adhigamavasena phusitvā. Pacchā nirodhaṃ nibbānaṃ yathā ālocitaṃ nāmakāyena sacchikarotīti kāyasakkhī. Na tu vimutto ekaccānaṃ āsavānaṃ aparikkhīṇattā. Diṭṭhantaṃ pattoti diṭṭhassa anto anantaro kālo diṭṭhanto, dassanasaṅkhātassa sotāpattimaggañāṇassa anantaraṃ pattoti attho. Paṭhamaphalato paṭṭhāya hi yāva aggamaggā diṭṭhippatto. Tenāha 『『ime dvepi chasu ṭhānesu labbhantī』』ti.
Saddahanto vimuttoti etena sabbathā avimuttassa saddhāmattena vimuttabhāvadassanena saddhāvimuttassa sekkhabhāvameva vibhāveti. Saddhāvimuttoti vā saddhāya avimuttoti attho. Chasu ṭhānesūti paṭhamaphalato paṭṭhāya chasu ṭhānesu. Dhammaṃ anussaratīti paṭhamamaggapaññāsaṅkhātaṃ dhammaṃ anussarati. Saddhaṃ anussaratīti etthāpi eseva nayo. Ubhopi hete sotāpattimaggaṭṭhāyeva. Imaṃ kasmā gaṇhantīti evaṃ ekantapāsaṃsesu ariyesu gayhamānesu imaṃ ekantaninditaṃ lāmakaṃ dussīlaṃ kasmā gaṇhanti. Sabbesu sabbatā sadisesu labbhamānopi viseso na paññāyati, visabhāge pana sati eva paññāyati paṭabhāvena viya cittapaṭassāti āha 『『ekaccesu panā』』tiādi. Ganthitāti avabaddhā. Mucchitāti mucchaṃ sammohaṃ āpannā. Chandarāgaapakaḍḍhanāyāti chandarāgassa apanayanatthaṃ. Nissaraṇapaññāyāti tato nissaraṇāvahāya paññāya virahitā.
Paññādhurenāti vipassanābhinivesena. Abhiniviṭṭhoti vipassanāmaggaṃ otiṇṇo. Tasmiṃ khaṇeti sotāpattimaggakkhaṇe. Dhammānusārī nāma paññāsaṅkhātena dhammena ariyamaggasotassa anussaraṇato. Kāyasakkhī nāma nāmakāyena sacchikātabbassa nibbānassa sacchikaraṇato. Vikkhambhanasamucchedānaṃ vasena dvikkhattuṃ. Arūpajjhānehi rūpakāyato, aggamaggena sesakāyatoti dvīhi bhāgehi nissakkavacanañcetaṃ. Diṭṭhantaṃ patto, diṭṭhattā vā pattoti diṭṭhippatto. Tattha diṭṭhantaṃ pattoti dassanasaṅkhātassa sotāpattimaggañāṇassa anantaraṃ pattoti attho. Diṭṭhattāti catusaccadassanasaṅkhātāya paññāya nirodhassa diṭṭhattā. Jhānaphassarahitāya sātisayāya paññāya eva vimuttoti paññāvimutto. Sesaṃ vuttanayattā suviññeyyameva.
-
Aṭṭhame na samāti visamā. Kāyakammādīnaṃ visamattā tato eva tattha pakkhalanaṃ sulabhanti āha 『『sapakkhalanaṭṭhenā』』ti. Nippakkhalanaṭṭhenāti pakkhalanābhāvena. Uddhammānīti dhammato apetāni. Ubbinayānīti etthāpi eseva nayo.
-
Navame adhammikāti adhamme niyuttā. Tenāha 『『niddhammā』』ti, dhammarahitāti attho.
-
Dasame gaṇhantīti pavattenti. Na ceva aññamaññaṃ saññāpentīti mūlato paṭṭhāya taṃ adhikaraṇaṃ yathā vūpasammati, evaṃ aññamaññaṃ itarītare na sammā jānāpenti. Saññāpanatthaṃ sannipāte sati tattha yuttapattakaraṇena saññattiyā bhavitabbaṃ, te pana saññāpanatthaṃ na sannipatanti. Na pekkhāpentīti taṃ adhikaraṇaṃ mūlato paṭṭhāya aññamaññaṃ na pekkhāpenti. Asaññattiyeva attanā gahitapakkhassa balaṃ etesanti asaññattibalā. Na tathā mantentīti sandiṭṭhiparāmāsiādhānaggāhiduppaṭinissaggibhāvena tathā na mantenti. Tenāha 『『thāmasā』』tiādi. Uttānatthoyeva kaṇhapakkhe vuttappaṭipakkhena gahetabbattā.
Parisavaggavaṇṇanā niṭṭhitā.
Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.
- Dutiyapaṇṇāsakaṃ
(6) 1. Puggalavaggavaṇṇanā
-
Dutiyapaṇṇāsakassa paṭhame hitaggahaṇena mettā vuttā hoti, na karuṇā, anukampāgahaṇena pana karuṇāti cakkavattinā saddhiṃ gahitattā 『『lokānukampāyā』』ti na vuttaṃ. Nippariyāyato lokānukampā nāma sammāsambuddhādhīnāti. Dveti manussadevasampattivasena dve sampattiyo. Tā dve, nibbānasampatti cāti tisso.
-
Dutiye bahuso loke na ciṇṇā na pavattā manussāti āciṇṇamanussā. Kadācideva hi nesaṃ loke nibbatti abhūtapubbā bhūtāti abbhutamanussā.
-
Tatiye dasasu cakkavāḷasahassesu anutāpaṃ karoti tassa ekabuddhakhettabhāvato.
-
Catutthe thūpassa yuttāti dhātuyo pakkhipitvā thūpakaraṇassa yuttā.
-
Pañcame attano ānubhāvenāti sayambhuñāṇena. Buddhāti buddhavanto.
-
Chaṭṭhe pahīnattā na bhāyatīti attasinehābhāvato na bhāyati. Sakkāyadiṭṭhiggahaṇañcettha nidassanamattaṃ, attasinehassa paṭighassa tadekaṭṭhasammohassa ca vasena bhāyanaṃ hotīti tesampi pahīnattā na bhāyati, aññathā sotāpannādīnaṃ abhayena bhavitabbaṃ siyā. Sakkāyadiṭṭhiyā balavattāti ettha ahaṃkārasammohanatādīnampi balavattāti vattabbaṃ.
-
Sattame assājānīyoti likhanti, usabhājānīyoti pana pāṭhoti.
-
Navame tatthāti antarāpaṇe. Ekoti dvīsu kinnaresu eko. Ambilikāphalañca addasāti ānetvā sambandho. Ambilikāphalanti tintiṇīphalanti vadanti, caturambilanti apare. Dve attheti pāḷiyaṃ vutte dve atthe.
-
Dasame yathāāraddhe kicce vattamāne antarā eva paṭigamanaṃ paṭivānaṃ, natthi etassa paṭivānanti appaṭivāno. Tattha asaṃkocappatto. Tenāha 『『anukkaṇṭhito』』tiādi.
-
Ekādasame sannivāsanti sahavāsaṃ. Yathā asappurisā saha vasantā aññamaññaṃ agāravena anādariyaṃ karonti, tappaṭikkhepena sappurisānaṃ sagāravappaṭipattidassanaparamidaṃ suttaṃ daṭṭhabbaṃ.
-
Dvādasame dvīsupi pakkhesūti vivādāpannānaṃ bhikkhūnaṃ dvīsupi pakkhesu. Saṃsaramānāti pavattamānā. Diṭṭhipaḷāsoti diṭṭhisannissayo paḷāso yugaggāho. Āghātentoti āhananto bādhento. Anabhirādhanavasenāti yassa uppajjati, tassa tadaññesañca atthassa anabhirādhanavasena. Sabbampetanti vacīsaṃsāroti sabbampetaṃ. Attano citte parisāya ca citteti ānetvā sambandho.
Puggalavaggavaṇṇanā niṭṭhitā.
(7) 2. Sukhavaggavaṇṇanā
-
Dutiyassa paṭhame sabbakāmanipphattimūlakaṃ sukhanti anavasesaupabhogaparibhogavatthunipphattihetukaṃ kāmasukhaṃ. Pabbajjāmūlakaṃ sukhanti pabbajjāhetukaṃ pavivekasukhaṃ.
-
Dutiye kāmeti pañca kāmaguṇe, sabbepi vā tebhūmake dhamme. Vuttañhetaṃ 『『sabbepi tebhūmakā dhammā kamanīyaṭṭhena kāmā』』ti (mahāni. 1). Nekkhammaṃ vuccati pabbajjā gharabandhanato nikkhantattā. Nibbānameva vā –
『『Pabbajjā paṭhamaṃ jhānaṃ, nibbānañca vipassanā;
Sabbepi kusalā dhammā, nekkhammanti pavuccare』』ti. (itivu. aṭṭha. 109) –
Hi vuttaṃ.
-
Tatiye upadhī vuccanti pañcupādānakkhandhā, tannissitaṃ sukhaṃ upadhisukhaṃ. Tappaṭipakkhato nirupadhisukhaṃ lokuttarasukhaṃ.
-
Catutthe vaṭṭapariyāpannaṃ sukhaṃ vaṭṭasukhaṃ. Nibbānārammaṇaṃ sukhaṃ vivaṭṭasukhaṃ.
-
Pañcame saṃkilesanti saṃkiliṭṭhaṃ. Tenāha 『『vaṭṭagāmisukha』』nti. Vivaṭṭasukhanti maggaphalasahagataṃ sukhaṃ.
-
Chaṭṭhe ariyānameva sukhaṃ ariyasukhaṃ, ariyañca taṃ sukhañcātipi ariyasukhaṃ. Anariyānameva sukhaṃ anariyasukhaṃ. Anariyañca taṃ sukhañcātipi anariyasukhaṃ.
-
Sattame tanti cetasikasukhaṃ.
-
Aṭṭhame saha pītiyā vattatīti sappītikaṃ, pītisahagataṃ sukhaṃ. Sabhāvato virāgato ca natthi etassa pītīti nippītikaṃ sukhaṃ. Aṭṭhakathāyaṃ panettha jhānasukhameva uddhaṭaṃ, tathā ca 『『lokiyasappītikasukhato lokiyanippītikasukhaṃ agga』』nti vuttaṃ. Lokiyanippītikampi hi aggaṃ labbhatevāti bhūmantaraṃ bhinditvā aggabhāvo veditabbo.
-
Navame sātasabhāvameva sukhaṃ sātasukhaṃ, na upekkhāsukhaṃ viya asātasabhāvaṃ. Kāmañcettha kāyaviññāṇasahagatampi sātasukhameva, aṭṭhakathāyaṃ pana 『『tīsu jhānesu sukha』』nteva vuttaṃ.
-
Dasame samādhisampayuttaṃ sukhaṃ samādhisukhaṃ. Na samādhisampayuttaṃ sukhaṃ asamādhisukhaṃ.
-
Ekādasame suttantakathā esāti 『『sappītikaṃ jhānadvaya』』nti vuttaṃ.
-
Terasame rūpajjhānaṃ rūpaṃ uttarapadalopena, taṃ ārammaṇaṃ etassāti rūpārammaṇaṃ. Catutthajjhānaggahaṇaṃ pana yadassa paṭiyogī, tena samānayogakkhamadassanaparaṃ. Yaṃ kiñci rūpanti yaṃ kiñci ruppanalakkhaṇaṃ rūpaṃ. Tappaṭikkhepena arūpaṃ veditabbaṃ.
Sukhavaggavaṇṇanā niṭṭhitā.
(8) 3. Sanimittavaggavaṇṇanā
78-79. Tatiyassa paṭhame nimīyati ettha phalaṃ avasesapaccayehi pakkhipīyati viyāti nimittaṃ, kāraṇanti āha 『『sanimittāti sakāraṇā』』ti. Dutiyādīsūti dutiyasuttādīsu. Eseva nayoti iminā nidānādipadānampi kāraṇapariyāyameva dīpeti. Nidadāti phalanti nidānaṃ, hinoti phalaṃ patiṭṭhāti etenāti hetu, saṅkharoti phalanti saṅkhāro, paṭicca etasmā phalaṃ etīti paccayo, ruppati niruppati phalaṃ etthāti rūpanti evaṃ nidānādipadānampi hetupariyāyatā veditabbā.
-
Sattame paccayabhūtāyāti sahajātādipaccayabhūtāya.
-
Dasame samecca sambhuyya paccayehi katoti saṅkhato, saṅkhato dhammo ārammaṇaṃ etesanti saṅkhatārammaṇā. Maggakkhaṇe na honti nāma pahīyantīti katvā. Nāhesunti ettha 『『vuccantī』』ti ajjhāharitabbaṃ. Yāva arahattā desanā desitā taṃtaṃsuttapariyosāne 『『na hontī』』ti vuttattā.
Sanimittavaggavaṇṇanā niṭṭhitā.
(9) 4. Dhammavaggavaṇṇanā
-
Catutthassa paṭhame phalasamādhīti catūsupi ariyaphalesu samādhi. Tathā phalapaññā veditabbā.
-
Dutiye sampayuttadhamme pariggaṇhātīti paggāho. Na vikkhipatīti avikkhepo.
-
Tatiye namanaṭṭhena nāmaṃ. Ruppanaṭṭhena rūpaṃ. Sammasanacārassa adhippetattā 『『cattāro arūpakkhandhā』』tveva vuttaṃ. Tenāha 『『dhamma-koṭṭhāsaparicchedañāṇaṃ nāma kathita』』nti.
-
Catutthe vijānanaṭṭhena vijjā. Vimuccanaṭṭhena vimutti.
-
Pañcame bhavo nāma sassataṃ sadā bhāvato, sassatavasena uppajjanadiṭṭhi bhavadiṭṭhi. Vibhavo nāma ucchedo vināsanaṭṭhena, vibhavavasena uppajjanadiṭṭhi vibhavadiṭṭhi. Uttānatthāneva heṭṭhā vuttanayattā.
-
Aṭṭhame dukkhaṃ vaco etasmiṃ vippaṭikūlagāhimhi vipaccanīkasāte anādare puggaleti dubbaco, tassa kammaṃ dovacassaṃ, tassa dubbacassa puggalassa anādariyavasena pavattā cetanā. Tassa bhāvo dovacassatā. Tassa bhāvoti ca tassa yathāvuttassa dovacassassa atthibhāvo, atthato dovacassameva. Vitthārato panesā 『『tattha katamā dovacassatā? Sahadhammike vuccamāne dovacassāya』』nti abhidhamme āgatā. Sā atthato saṅkhārakkhandho hoti. Catunnaṃ vā khandhānaṃ etenākārena pavattānaṃ etaṃ adhivacananti vadanti.
Pāpayogato pāpā assaddhādayo puggalā etassa mittāti pāpamitto, tassa bhāvo pāpamittatā. Vitthārato panesā 『『tattha katamā pāpamittatā? Ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā. Yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti taṃsampavaṅkatā』』ti (dha. sa. 1333) evaṃ āgatā. Sāpi atthato dovacassatā viya daṭṭhabbā. Yāya hi cetanāya puggalo pāpasampavaṅko nāma hoti, sā cetanā cattāropi vā arūpino khandhā tadākārappavattā pāpamittatā.
-
Navame sukhaṃ vaco etasmiṃ padakkhiṇagāhimhi anulomasāte sādare puggaleti subbacotiādinā, kalyāṇā saddhādayo puggalā etassa mittāti kalyāṇamittotiādinā vuttavipariyāyena attho veditabbo.
-
Dasame pathavīdhātuādayo sukhadhātukāmadhātuādayo ca etāsveva antogadhāti etāsu kosalle dassite tāsupi kosallaṃ dassitameva hotīti 『『aṭṭhārasa dhātuyo』』ti vuttaṃ. Dhātūti jānananti iminā aṭṭhārasannaṃ dhātūnaṃ sabhāvaparicchedikā savanadhāraṇasammasanappaṭivedhapaññā vuttā. Tattha dhātūnaṃ savanadhāraṇapaññā sutamayā, itarā bhāvanāmayā. Tatthāpi sammasanapaññā lokiyā . Vipassanā hi sā, itarā lokuttarā. Lakkhaṇādivasena aniccādivasena ca manasikaraṇaṃ manasikāro, tattha kosallaṃ manasikārakusalatā. Aṭṭhārasannaṃyeva dhātūnaṃ sammasanappaṭivedhapaccavekkhaṇapaññā manasikārakusalatā, sā ādimajjhapariyosānavasena tidhā bhinnā. Tathā hi sammasanapaññā tassā ādi, paṭivedhapaññā majjhe, paccavekkhaṇapaññā pariyosānaṃ.
-
Ekādasame āpattiyova āpattikkhandhā. Tā pana antarāpattīnaṃ aggahaṇena pañca, tāsaṃ gahaṇena satta hontīti āha 『『pañcannañca sattannañca āpattikkhandhāna』』nti. Jānananti 『『imā āpattiyo, ettakā āpattiyo, evañca tāsaṃ āpajjanaṃ hotī』』ti jānanaṃ. Evaṃ tippakārena jānanapaññā hi āpattikusalatā nāma. Āpattito vuṭṭhāpanappayogatāya kammabhūtā vācā kammavācā, tathābhūtā anussāvanavācā. 『『Imāya kammavācāya ito āpattito vuṭṭhānaṃ hoti, hontañca paṭhame, tatiye vā anussāvane yya-kāraṃ patte, 『saṃvarissāmī』ti vā pade pariyosite hotī』』ti evaṃ taṃ taṃ āpattīhi vuṭṭhānaparicchedajānanapaññā āpattivuṭṭhānakusalatā. Vuṭṭhānanti ca yathāpannāya āpattiyā yathā tathā anantarāyatāpādanaṃ. Evaṃ vuṭṭhānaggahaṇeneva desanāyapi saṅgaho siddho hoti.
Dhammavaggavaṇṇanā niṭṭhitā.
(10) 5. Bālavaggavaṇṇanā
- Pañcamassa paṭhame anāgataṃ bhāraṃ vahatīti attano asampattaṃ bhāraṃ vahati. Atherova samāno therehi vahitabbaṃ bījanaggāhadhammajjhesanādibhāraṃ vahatīti evamettha attho daṭṭhabbo. Aṭṭhakathāyaṃ (mahāva. aṭṭha. 159-160) pana yasmā sammajjanādinavavidhaṃ pubbakiccaṃ āṇatteneva kātabbaṃ, pātimokkhañca āṇatteneva uddisitabbaṃ, tasmā taṃ sabbaṃ vinā āṇattiyā karonto anāgataṃ bhāraṃ vahati nāmāti dassetuṃ 『『sammajjanī padīpo』』tiādi vuttaṃ. Yañhi 『『anujānāmi, bhikkhave, uposathāgāraṃ sammajjitu』』ntiādinā nayena pāḷiyaṃ āgataṃ. Aṭṭhakathāsu ca –
『『Sammajjanī padīpo ca, udakaṃ āsanena ca;
Uposathassa etāni, 『pubbakaraṇa』nti vuccati.
『『Chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo;
Uposathassa etāni, 『pubbakicca』nti vuccatī』』ti. (mahāva. aṭṭha 168) –
Evaṃ dvīhi nāmehi navavidhaṃ pubbakiccaṃ dassitaṃ, taṃ akatvā uposathaṃ kātuṃ na vaṭṭati. Tasmā 『『anujānāmi, bhikkhave, therena bhikkhunā navaṃ bhikkhuṃ āṇāpetu』』nti vacanato therena āṇattena agilānena bhikkhunā uposathāgāraṃ sammajjitabbaṃ, pānīyaṃ paribhojanīyaṃ upaṭṭhapetabbaṃ, āsanaṃ paññāpetabbaṃ, padīpo kātabbo, akaronto dukkaṭaṃ āpajjati.
Therenapi patirūpaṃ ñatvā āṇāpetabbaṃ, āṇāpentenapi yaṃ kiñci kammaṃ karonto vā sadā kālameva eko vā bhāranittharaṇako vā sarabhāṇakadhammakathikādīsu vā aññataro na uposathāgārasammajjanatthaṃ āṇāpetabbo, avasesā pana vārena āṇāpetabbā. Sace āṇatto sammajjaniṃ tāvakālikampi na labhati, sākhābhaṅgaṃ kappiyaṃ kāretvā sammajjitabbaṃ, tampi alabhantassa laddhakappiyaṃ hoti. Padīpakaraṇepi vuttanayeneva āṇāpetabbo, āṇāpentena ca 『『amukasmiṃ nāma okāse telaṃ vā kapallikā vā atthi, taṃ gahetvā karohī』』ti vattabbo. Sace telādīni natthi, pariyesitabbāni. Pariyesitvā alabhantassa laddhakappiyaṃ hoti. Api ca kapāle aggi jāletabbo. Āsanapaññāpanāṇattiyampi vuttanayeneva āṇāpetabbo, āṇattena ca sace uposathāgāre āsanāni natthi, saṅghikāvāsato āharitvā paññāpetvā puna āharitabbāni, āsanesu asati kaṭasārakepi taṭṭikāyopi paññāpetuṃ vaṭṭati, tāsupi asati sākhābhaṅgāni kappiyaṃ kāretvā paññāpetabbāni. Kappiyakārakaṃ alabhantassa laddhakappiyaṃ hoti.
Chandapārisuddhīti ettha uposathakaraṇatthaṃ sannipatite saṅghe bahi uposathaṃ katvā āgatena sannipātaṭṭhānaṃ gantvā kāyasāmaggiṃ adentena chando dātabbo. Yopi gilāno vā kiccappasuto vā, tena pārisuddhiṃ dentena chando dātabbo. Kathaṃ dātabbo? Ekassa bhikkhuno santike 『『chandaṃ dammi, chandaṃ me hara, chandaṃ me ārocehī』』ti ayamattho kāyena vā vācāya vā ubhayena vā viññāpetabbo. Evaṃ dinno hoti chando. Akatūposathena pana gilānena vā kiccappasutena vā pārisuddhi dātabbā. Kathaṃ dātabbā? Ekassa bhikkhuno santike 『『pārisuddhiṃ dammi, pārisuddhiṃ me hara, pārisuddhiṃ me ārocehī』』ti ayamattho kāyena vā vācāya vā ubhayena vā viññāpetabbo. Evaṃ dinnā hoti pārisuddhi. Taṃ pana dentena chandopi dātabbo. Vuttañhetaṃ bhagavatā – 『『anujānāmi, bhikkhave, tadahuposathe pārisuddhiṃ dentena chandampi dātuṃ, santi saṅghassa karaṇīya』』nti. Tattha pārisuddhidānaṃ saṅghassapi attanopi uposathakaraṇaṃ sampādeti, na avasesaṃ saṅghakiccaṃ. Chandadānaṃ saṅghasseva uposathakaraṇañca sesakiccañca sampādeti, attano pana uposatho akatoyeva hoti, tasmā pārisuddhiṃ dentena chandopi dātabbo.
Utukkhānanti 『『hemantādīnaṃ utūnaṃ ettakaṃ atikkantaṃ, ettakaṃ avasiṭṭha』』nti evaṃ utūnaṃ ācikkhanaṃ. Bhikkhugaṇanāti 『『ettakā bhikkhū uposathagge sannipatitā』』ti bhikkhūnaṃ gaṇanā. Idampi ubhayaṃ katvāva uposatho kātabbo. Ovādoti bhikkhunovādo. Na hi bhikkhūnīhi yācitaṃ ovādaṃ anārocetvā uposathaṃ kātuṃ vaṭṭati. Bhikkhuniyo hi 『『sve uposatho』』ti āgantvā 『『ayaṃ uposatho cātuddaso, pannaraso』』ti pucchitvā puna uposathadivase āgantvā 『『bhikkhunisaṅgho, ayya, bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, ayya, bhikkhunisaṅgho ovādūpasaṅkamana』』nti evaṃ ovādaṃ yācanti. Taṃ ṭhapetvā bālagilānagamiye añño sacepi āraññako hoti, appaṭiggahetuṃ na labhati, tasmā yena so paṭiggahito, tena bhikkhunā uposathagge pātimokkhuddesako bhikkhu evaṃ vattabbo 『『bhikkhunisaṅgho, bhante, bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati, labhatu kira, bhante, bhikkhunisaṅgho ovādūpasaṅkamana』』nti.
Pātimokkhuddesakena vattabbaṃ – 『『atthi koci bhikkhu bhikkhunovādako sammato』』ti. Sace hoti koci bhikkhu bhikkhunovādako sammato, tato tena so vattabbo – 『『itthannāmako bhikkhu bhikkhunovādako sammato, taṃ bhikkhunisaṅgho upasaṅkamatū』』ti. Sace natthi, tato tena pucchitabbaṃ – 『『ko āyasmā ussahati bhikkhuniyo ovaditu』』nti. Sace koci ussahati, sopi ca aṭṭhahi aṅgehi samannāgato, taṃ tattheva sammannitvā ovādappaṭiggāhako vattabbo – 『『itthannāmo bhikkhu bhikkhunovādako sammato, taṃ bhikkhunisaṅgho upasaṅkamatū』』ti. Sace pana na koci ussahati, pātimokkhuddesakena vattabbaṃ – 『『natthi koci bhikkhu bhikkhunovādako sammato, pāsādikena bhikkhunisaṅgho sampādetū』』ti. Ettāvatā hi sikkhattayasaṅgahitaṃ sakalaṃ sāsanaṃ ārocitaṃ hoti. Tena bhikkhunā 『『sādhū』』ti sampaṭicchitvā pāṭipade bhikkhunīnaṃ ārocetabbaṃ. Pātimokkhampi 『『na, bhikkhave, anajjhiṭṭhena pātimokkhaṃ uddisitabbaṃ, yo uddiseyya, āpatti dukkaṭassā』』ti vacanato anāṇattena na uddisitabbaṃ. 『『Therādheyyaṃ pātimokkha』』nti hi vacanato saṅghatthero vā pātimokkhaṃ uddiseyya , 『『anujānāmi, bhikkhave, yo tattha bhikkhu byatto paṭibalo, tassādheyyaṃ pātimokkha』』nti vacanato navakataro vā therena āṇatto. Dutiyādīni uttānatthāneva.
- Ekādasame na kukkuccāyitabbaṃ kukkuccāyatīti na kukkuccāyituṃ yuttakaṃ kukkuccāyati. Sūkaramaṃsaṃ labhitvā 『『acchamaṃsa』』nti kukkuccāyati, 『『sūkaramaṃsa』』nti jānantopi 『『acchamaṃsa』』nti kukkuccāyati, na paribhuñjatīti vuttaṃ hoti. Evaṃ migamaṃsaṃ 『『dīpimaṃsa』』nti, kāle santeyeva 『『kālo natthī』』ti, appavāretvā 『『pavāritomhī』』ti, patte rajasmiṃ apatiteyeva 『『patita』』nti, attānaṃ uddissa macchamaṃse akateyeva 『『maṃ uddissa kata』』nti kukkuccāyati. Kukkuccāyitabbaṃ na kukkuccāyatīti kukkuccāyituṃ yuttaṃ na kukkuccāyati. Acchamaṃsaṃ labhitvā 『『sūkaramaṃsa』』nti na kukkuccāyati, 『『acchamaṃsa』』nti jānantopi 『『sūkaramaṃsa』』nti na kukkuccāyati, madditvā vītikkamatīti vuttaṃ hoti. Evaṃ dīpimaṃsaṃ migamaṃsanti…pe… attānaṃ uddissa macchamaṃse kate 『『maṃ uddissa kata』』nti na kukkuccāyatīti evamettha attho daṭṭhabbo. Aṭṭhakathāyaṃ pana 『『na kukkuccāyitabbanti saṅghabhogassa apaṭṭhapanaṃ avicāraṇaṃ na kukkuccāyitabbaṃ nāma, taṃ kukkuccāyati. Kukkuccāyitabbanti tasseva paṭṭhapanaṃ vicāraṇaṃ, taṃ na kukkuccāyatī』』ti ettakameva vuttaṃ. Tattha saṅghabhogassāti saṅghassa catupaccayaparibhogatthāya dinnakhettavatthutaḷākādikassa, tato uppannadhaññahiraññādikassa ca saṅghassa bhogassa. Apaṭṭhapananti asaṃvidahanaṃ. Tenāha 『『avicāraṇa』』nti. Tassevāti yathāvuttasseva saṅghabhogassa.
Bālavaggavaṇṇanā niṭṭhitā.
Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.
- Tatiyapaṇṇāsakaṃ
(11) 1. Āsāduppajahavaggavaṇṇanā
-
Tatiyapaṇṇāsakassa paṭhame dukkhena pajahitabbāti duppajahā. Duccajātiādīsupi eseva nayo. Dvinnaṃ āsānaṃ duccajabhāvo kathaṃ jānitabboti paṭhamaṃ tāva lābhāsāya duccajabhāvaṃ vibhāveti 『『lābhāsāyā』』tiādinā. Ubhatobyūḷhanti yuddhatthāya ubhato sannipatitaṃ. Pakkhandantīti anuppavisanti. Jīvitāsāya duppajahattātiādinā jīvitāsāya duccajabhāvaṃ vibhāveti.
-
Dutiye dullabhāti na sulabhā. Iṇaṃ demīti saññaṃ karotīti evaṃ saññaṃ karonto viya hotīti attho. Ettha ca 『『pubbakārīti paṭhamaṃ upakārassa kārako. Kataññū katavedīti tena kataṃ ñatvā pacchā kārako. Tesu pubbakārī 『iṇaṃ demī』ti saññaṃ karoti, pacchā kārako 『iṇaṃ jīrāpemī』ti saññaṃ karotī』』ti ettakameva idha vuttaṃ. Puggalapaṇṇattisaṃvaṇṇanāyaṃ (pu. pa. aṭṭha. 83) pana –
『『Pubbakārīti paṭhamameva kārako. Katavedīti kataṃ vedeti, viditaṃ pākaṭaṃ karoti. Te agāriyānagāriyehi dīpetabbā. Agārikesu hi mātāpitaro pubbakārino nāma, puttadhītaro pana mātāpitaro paṭijaggantā abhivādanādīni tesaṃ kurumānā katavedino nāma. Anagāriyesu ācariyupajjhāyā pubbakārino nāma, antevāsikasaddhivihārikā ācariyupajjhāye paṭijaggantā abhivādanādīni ca tesaṃ kurumānā katavedino nāma. Tesaṃ āvibhāvatthāya upajjhāyaposakasoṇattherādīnaṃ vatthūni kathetabbāni.
『『Aparo nayo – parena akateyeva upakāre attani kataṃ upakāraṃ anapekkhitvā kārako pubbakārī, seyyathāpi mātāpitaro ceva ācariyupajjhāyā ca. So dullabho sattānaṃ taṇhābhibhūtattā. Parena katassa upakārassa anurūpappavattiṃ attani kataṃ upakāraṃ upakārato jānanto vediyanto kataññukatavedī seyyathāpi mātāpituācariyupajjhāyesu sammāpaṭipanno. Sopi dullabho sattānaṃ avijjābhibhūtattā. Apica akāraṇavacchalo pubbakārī, sakāraṇavacchalo kataññukatavedī. 『Karissati me』ti evamādikāraṇanirapekkhakiriyo pubbakārī, 『karissati me』ti evamādikāraṇasāpekkhakiriyo kataññukatavedī. Tamojotiparāyaṇo pubbakārī, jotijotiparāyaṇo kataññukatavedī. Desetā pubbakārī, paṭipajjitā kataññukatavedī. Sadevake loke arahaṃ sammāsambuddho pubbakārī, ariyasāvako kataññukatavedī』』ti vuttaṃ.
Tattha kāraṇena vinā pavattahitacitto akāraṇavacchalo. Anāgatamhi payojanaṃ apekkhamāno 『『karissati me』』tiādinā cittena paṭhamaṃ gahitaṃ tādisaṃ kataṃ upādāya kataññū eva nāma hoti, na pubbakārīti adhippāyena 『『karissati meti evamādikāraṇasāpekkhakiriyo kataññukatavedī』』ti vuttaṃ. Tamojotiparāyaṇo puññaphalāni anupajīvanto eva puññāni karotīti 『『pubbakārī』』ti vutto. Puññaphalaṃ upajīvanto hi kataññupakkhe tiṭṭhati.
-
Tatiye tittoti suhito pariyosito niṭṭhitakiccatāya nirussukko. Guṇapāripūriyā hi paripuṇṇo yāvadattho idha titto vutto. Tappetāti aññesampi tittikaro. Paccekabuddho ca tathāgatasāvako ca khīṇāsavo tittoti ettha paccekabuddho navalokuttaradhammehi sayaṃ titto paripuṇṇo, aññaṃ pana tappetuṃ na sakkoti. Tassa hi dhammakathāya abhisamayo na hoti, sāvakānaṃ pana dhammakathāya aparimāṇānaṃ devamanussānaṃ abhisamayo hoti. Evaṃ santepi yasmā te dhammaṃ desentā na attano vacanaṃ katvā kathenti, buddhānaṃ vacanaṃ katvā kathenti, sotuṃ nisinnaparisāpi – 『『ayaṃ bhikkhu na attanā paṭividdhaṃ dhammaṃ kathetī』』ti cittīkāraṃ karoti. Iti so cittīkāro buddhānaṃyeva hoti. Evaṃ tattha sammāsambuddhova tappetā nāma. Yathā hi 『『asukassa nāma idañcidañca dethā』』ti raññā āṇatte kiñcāpi ānetvā denti, atha kho rājāva tattha dāyako. Yehipi laddhaṃ hoti, te 『『raññā amhākaṃ ṭhānantaraṃ dinnaṃ, issariyavibhavo dinno』』tveva gaṇhanti, na 『『rājapurisehī』』ti evaṃsampadamidaṃ veditabbaṃ.
-
Catutthe duttappayāti atappayā, na sakkā kenaci tappetuṃ. Yo hi upaṭṭhākakulaṃ vā ñātikulaṃ vā nissāya vasamāno cīvare jiṇṇe tehi dinnaṃ cīvaraṃ nikkhipati, na paribhuñjati . Punappunaṃ dinnampi gahetvā nikkhipateva. Yo ca teneva nayena laddhaṃ laddhaṃ vissajjeti, parassa deti, punappunaṃ laddhampi tatheva karoti. Ime dve puggalā sakaṭehipi paccaye upanentena tappetuṃ na sakkāti duttappayā.
-
Pañcame na vissajjetīti attano akatvā parassa na deti, atireke pana sati na nikkhipati, parassa deti. Tenevāha 『『sabbaṃyeva paresaṃ na detī』』tiādi. Idaṃ vuttaṃ hoti 『『yo bhikkhu upaṭṭhākakulā vā ñātikulā vā jiṇṇacīvaro sāṭakaṃ labhitvā cīvaraṃ katvā paribhuñjati na nikkhipati, aggaḷaṃ datvā pārupantopi punapi diyyamāne sahasā nappaṭiggaṇhāti. Yo ca laddhaṃ laddhaṃ attanā paribhuñjati, paresaṃ na deti. Ime dvepi sukhena sakkā tappetunti sutappayā』』ti.
124-127. Chaṭṭhasattamādīni uttānatthāneva.
Āsāduppajahavaggavaṇṇanā niṭṭhitā.
(12) 2. Āyācanavaggavaṇṇanā
131.Saddho bhikkhūti saddhāya samannāgato bhikkhu. Yo bhikkhu sāriputtamoggallānehi sadisabhāvaṃ pattheti, so yehi guṇehi sāriputtamoggallānā etadagge ṭhapitā, te guṇe attano abhikaṅkheyyāti āha 『『yādiso sāriputtatthero paññāyā』』tiādi. Ito uttari patthento micchā pattheyyāti sāriputtamoggallānānaṃ ye paññādayo guṇā upalabbhanti, tato uttari patthento micchā pattheyya. Aggasāvakaguṇaparamā hi sāvakaguṇamariyādā. Tesaṃ sāvakaguṇānaṃ yadidaṃ aggasāvakaguṇā, na tato paraṃ sāvakaguṇā nāma atthi. Tenevāha 『『yaṃ natthi, tassa patthitattā』』ti. Sesamettha uttānameva.
- Pañcame yassa guṇā khatā upahatā ca, so khato upahato nāma hotīti āha 『『guṇānaṃ khatattā』』tiādi. Khatattāti chinnattā. Upahatattāti naṭṭhattā. Tenāha 『『chinnaguṇaṃ naṭṭhaguṇantiattho』』ti. Apuññassa pasavo nāma atthato paṭilābhoti āha 『『pasavatīti paṭilabhatī』』ti, attano santāne uppādetīti attho. Ananupavisitvāti ñāṇena anogāhetvā. Sesamettha chaṭṭhādīni ca suviññeyyāneva.
Āyācanavaggavaṇṇanā niṭṭhitā.
(13) 3. Dānavaggavaṇṇanā
- Tatiyassa paṭhame dīyatīti dānaṃ, deyyadhammassetaṃ adhivacanaṃ. Dīyati anenāti vā dānaṃ, pariccāgacetanāyetaṃ adhivacanaṃ. Ayaṃ duvidhopi attho idhādhippetoti āha 『『diyyanakavasena dānānī』』tiādi. Tattha diyyanakavasenāti dātabbavasena. Amatapattipaṭipadanti amatappattihetubhūtaṃ sammāpaṭipadaṃ.
143-151. Dutiyādīni ca suviññeyyāneva.
Dānavaggavaṇṇanā niṭṭhitā.
(14) 4. Santhāravaggavaṇṇanā
- Catutthassa paṭhame āmisassa ca dhammassa ca alābhena attano parassa ca antare sambhavantassa chiddassa vivarassa bhedassa santharaṇaṃ pidahanaṃ saṅgaṇhanaṃ santhāro. Ayañhi lokasannivāso alabbhamānena āmisena dhammena cāti dvīhi chiddo. Tassa taṃ chiddaṃ yathā na paññāyati , evaṃ pīṭhassa viya paccattharaṇena āmisena dhammena ca santharaṇaṃ saṅgaṇhanaṃ santhāroti vuccati. Ettha ca āmisena saṅgaho āmisasanthāro nāma. Taṃ karontena mātāpitūnaṃ bhikkhugatikassa veyyāvaccakarassa rañño corānañca aggaṃ aggahetvāpi dātuṃ vaṭṭati. Āmasitvā dinnehi rājāno ca corā ca anatthampi karonti, jīvitakkhayampi pāpenti. Anāmasitvā dinnena attamanā honti, coranāgavatthuādīni cettha vatthūni kathetabbāni. Tāni samantapāsādikāya vinayaṭṭhakathāyaṃ (pārā. 185) vitthāritāni. Sakkaccaṃ uddesadānaṃ pāḷivaṇṇanā dhammakathākathananti evaṃ dhammena saṅgaho dhammasanthāro nāma.
153-163. Dutiyādīni uttānatthāneva.
Santhāravaggavaṇṇanā niṭṭhitā.
(15) 5. Samāpattivaggavaṇṇanā
-
Pañcamassa paṭhame 『『ito pubbe parikammaṃ pavattaṃ, ito paraṃ bhavaṅgaṃ majjhe samāpattī』』ti evaṃ saha parikammena appanāparicchedappajānanā paññā samāpattikusalatā. Vuṭṭhāne kusalabhāvo vuṭṭhānakusalatā. Pageva vuṭṭhānaparicchedakañāṇanti evamettha attho daṭṭhabbo.
-
Dutiye ujuno bhāvo ajjavaṃ, ajimhatā akuṭilatā avaṅkatāti attho. Abhidhammepi (dha. sa. 1346) vuttaṃ – 『『tattha katamo ajjavo? Yā ajjavatā ajimhatā akuṭilatā avaṅkatā, ayaṃ vuccati ajjavo』』ti. Anajjavañca ajjavappaṭikkhepena veditabbaṃ. Gomuttavaṅkatā, candalekhāvaṅkatā, naṅgalakoṭivaṅkatāti hi tayo anajjavā. Ekacco hi bhikkhu paṭhamavaye majjhima-pacchimavaye ca ekavīsatiyā anesanāsu chasu ca agocaresu carati, ayaṃ gomuttavaṅkatā nāma, ādito paṭṭhāya yāva pariyosānā paṭipattiyā vaṅkabhāvato. Eko paṭhamavaye pacchimavaye ca catupārisuddhisīlaṃ pūreti, lajjī kukkuccako sikkhākāmo hoti, majjhimavaye purimasadiso, ayaṃ candalekhāvaṅkatā nāma, paṭipattiyā majjhaṭṭhāne vaṅkabhāvāpattito. Eko paṭhamavayepi majjhimavayepi catupārisuddhisīlaṃ pūreti, lajjī kukkuccako sikkhākāmo hoti, pacchimavaye purimasadiso, ayaṃ naṅgalakoṭivaṅkatā nāma, pariyosāne vaṅkabhāvāpattito. Eko sabbampetaṃ vaṅkataṃ pahāya tīsu vayesu pesalo lajjī kukkuccako sikkhākāmo hoti, tassa yo so ujubhāvo, idaṃ ajjavaṃ nāma, sabbattha ujubhāvasiddhito.
Maddavanti ettha 『『lajjava』』ntipi paṭhanti. Evaṃ panettha attho – 『『tattha katamo lajjavo? Yo hirīyati hirīyitabbena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, ayaṃ vuccati lajjavo』』ti evaṃ vutto lajjibhāvo lajjavaṃ nāma. Idaṃ panettha nibbacanaṃ – lajjatīti lajjo, hirimā, tassa bhāvo lajjavaṃ, hirīti attho. Lajjā etassa atthīti lajjī yathā 『『mālī māyī』』ti, tassa bhāvo lajjibhāvo, sā eva lajjā.
- Tatiye adhivāsanakhantīti ettha adhivāsanaṃ vuccati khamanaṃ. Tañhi paresaṃ dukkaṭaṃ duruttañca paṭivirodhākaraṇena attano upari āropetvā vāsanato 『『adhivāsana』』nti vuccati. Adhivāsanalakkhaṇā khanti adhivāsanakhanti. Sucisīlatā soraccaṃ. Sā hi sobhanakammaratatā. Suṭṭhu vā pāpato oratabhāvo viratatāti āha 『『suratabhāvo』』ti. Teneva abhidhammepi (dha. sa. 1349) –
『『Tattha katamaṃ soraccaṃ? Yo kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo, idaṃ vuccati soraccaṃ, sabbopi sīlasaṃvaro soracca』』nti – āgato.
- Catutthe sakhilo vuccati saṇhavāco, tassa bhāvo sākhalyaṃ, saṇhavācatā. Tenāha 『『saṇhavācāvasena sammodamānabhāvo』』ti. Saṇhavācāvasena hi sammodamānassa puggalassa bhāvo nāma saṇhavācatā. Teneva abhidhamme (dha. sa. 1350) –
『『Tattha katamaṃ sākhalyaṃ? Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ pahāya yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti, yā tattha saṇhavācatā sakhilavācatā apharusavācatā, idaṃ vuccati sākhalya』』nti vuttaṃ.
Tattha aṇḍakāti sadose savaṇe rukkhe niyyāsapiṇḍo, ahicchattādīni vā uṭṭhitāni aṇḍakānīti vadanti, pheggurukkhassa pana kuthitassa aṇḍāni viya uṭṭhitā cuṇṇapiṇḍiyo vā gaṇṭhiyo vā aṇḍakā. Idha pana byāpajjanakakkasādisabhāvato kaṇṭakappaṭibhāgena vācā aṇḍakāti vuttā. Padumanāḷaṃ viya sotaṃ ghaṃsayamānā pavisantī kakkasā daṭṭhabbā. Kodhena nibbattā tassa parivārabhūtā kodhasāmantā. Pure saṃvaddhanārī porī. Sā viya sukumārā mudukā vācā porī viyāti porī. Saṇhavācatātiādinā taṃ vācaṃ pavattamānaṃ dasseti.
- Pañcame 『『avihiṃsāti karuṇāpubbabhāgo』』ti ettakameva idha vuttaṃ, dīghanikāyaṭṭhakathāya saṅgītisuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 3.304) pana 『『avihiṃsāti karuṇāpi karuṇāpubbabhāgopī』』ti vuttaṃ. Abhidhammepi (vibha. 182) 『『tattha katamā avihiṃsā? Yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇācetovimutti, ayaṃ vuccati avihiṃsā』』ti āgataṃ. Etthāpi hi yā kāci karuṇā 『『karuṇā』』ti vuttā, karuṇācetovimutti pana appanāppattāva.
Sucisaddato bhāve yakāraṃ ikārassa ca ukārādesaṃ katvā ayaṃ niddesoti āha 『『socabyaṃ sucibhāvo』』ti. Ettha ca socabyanti sīlavasena sucibhāvoti vuttaṃ. Dīghanikāyaṭṭhakathāya saṅgītisuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 3.304) pana 『『soceyyanti mettāya ca mettāpubbabhāgassa ca vasena sucibhāvo』』ti vuttaṃ. Teneva abhidhammepi 『『tattha katamaṃ socabyaṃ? Yā sattesu metti mettāyanā mettāyitattaṃ mettācetovimutti, idaṃ vuccati socabya』』nti niddeso kato. Etthāpi hi 『『mettī』』tiādinā yā kāci mettā vuttā, mettācetovimutti pana appanāppattāva.
169-171. Chaṭṭhasattamaaṭṭhamāni heṭṭhā vuttanayāneva.
-
Navame kāmaṃ sampayuttadhammesu thirabhāvopi balaṭṭho eva, paṭipakkhehi pana akampanīyataṃ sātisayaṃ balaṭṭhoti vuttaṃ 『『muṭṭhassacce akampanenā』』tiādi.
-
Dasame paccanīkadhammasamanato samatho, samādhīti āha 『『samathoti cittekaggatā』』ti. Aniccādinā vividhenākārena dassanato passanato vipassanā, paññāti āha 『『saṅkhārapariggāhakañāṇa』』nti.
-
Ekādasame dussīlyanti samādinnassa sīlassa bhedakaro vītikkamo. Diṭṭhivipattīti 『『atthi dinna』』ntiādinayappavattāya sammādiṭṭhiyā dūsikā micchādiṭṭhīti āha 『『diṭṭhivipattīti micchādiṭṭhī』』ti.
-
Dvādasame sīlasampadāti sabbabhāgato tassa anūnatāpatti paripuṇṇabhāvo sīlasampadā. Paripūraṇattho hettha sampadāsaddo. Tenevāha 『『paripuṇṇasīlatā』』ti. Diṭṭhisampadāti atthikadiṭṭhiādisammādiṭṭhipāripūribhāvena pavattaṃ ñāṇaṃ. Tañca kammassakatāsammādiṭṭhiādivasena pañcavidhaṃ hotīti āha 『『tena kammassakatā』』ti.
-
Terasame sīlavisuddhīti visuddhiṃ pāpetuṃ samatthaṃ sīlaṃ, cittavisuddhiādiuparivisuddhiyā paccayo bhavituṃ samatthaṃ visuddhasīlanti vuttaṃ hoti. Suvisuddhameva hi sīlaṃ tassā padaṭṭhānaṃ hoti. Tenāha 『『sīlavisuddhīhi visuddhisampāpakaṃ sīla』』nti. Etthāpi visuddhisampāpakanti cittavisuddhiādiuparivisuddhiyā sampāpakanti attho daṭṭhabbo. Abhidhamme (dha. sa. 1372) panāyaṃ 『『tattha katamā sīlavisuddhi? Kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo, ayaṃ vuccati sīlavisuddhī』』ti evaṃ vibhattā.
Diṭṭhivisuddhīti visuddhiṃ pāpetuṃ samatthaṃ dassanañāṇaṃ dassanavisuddhi, paramatthavisuddhiṃ nibbānañca pāpetuṃ upanetuṃ samatthaṃ kammassakatañāṇādi sammādassananti attho. Tenāha 『『visuddhisampāpikā…pe… pañcavidhāpi vā sammādiṭṭhī』』ti. Etthāpi visuddhisampāpikāti ñāṇadassanavisuddhiyā dassananibbānasaṅkhātāya paramatthavisuddhiyā ca sampāpikāti evamattho daṭṭhabbo. Abhidhamme (dha. sa. 1373) panāyaṃ 『『tattha katamā diṭṭhivisuddhi? Kammassakatañāṇaṃ, saccānulomikaṃ ñāṇaṃ, maggassa maggasamaṅgissa ñāṇaṃ, phalasamaṅgissa ñāṇa』』nti evaṃ vuttaṃ.
Ettha ca idaṃ akusalakammaṃ no sakaṃ, idaṃ pana kammaṃ sakanti evaṃ byatirekato anvayato ca kammassakatajānanañāṇaṃ kammassakatañāṇaṃ. Tividhaduccaritañhi attanā katampi parena katampi no sakakammaṃ nāma hoti atthabhañjanato, sucaritaṃ sakakammaṃ nāma atthajananato. Vipassanāñāṇaṃ pana vacīsaccañca anulometi, paramatthasaccañca na vilometīti saccānulomikañāṇanti vuttaṃ. Vipassanāñāṇañhi lakkhaṇāni paṭivijjhanatthaṃ ārambhakāle 『『aniccaṃ dukkhaṃ anattā』』ti pavattaṃ vacīsaccañca anulometi, tatheva paṭivijjhanato paramatthasaccaṃ nibbānañca na vilometi na virādheti ekanteneva sampāpanato.
- Cuddasame diṭṭhivisuddhīti paṭhamamaggasammādiṭṭhi vuttā. Yathādiṭṭhissa ca padhānanti taṃsampayuttameva vīriyaṃ. Teneva dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 3.304) 『『diṭṭhivisuddhīti ñāṇadassanaṃ kathitaṃ. Yathādiṭṭhissa ca padhānanti taṃsampayuttameva vīriya』』nti vuttaṃ. Ettha hi ñāṇadassananti ñāṇabhūtaṃ dassanaṃ. Tena dassanamaggaṃ vadati. Taṃsampayuttameva vīriyanti paṭhamamaggasampayuttavīriyamāha. Apica diṭṭhivisuddhīti sabbāpi maggasammādiṭṭhi. Yathādiṭṭhissa ca padhānanti taṃsampayuttameva vīriyaṃ. Teneva dīghanikāyaṭṭhakathāyaṃ 『『apica purimapadena catumaggañāṇaṃ, pacchimapadena taṃsampayuttaṃ vīriya』』nti vuttaṃ.
Atha vā diṭṭhīvisuddhīti kammassakatañāṇādisaṅkhātā sabbāpi sammādiṭṭhi vuttā. Yathādiṭṭhissa ca padhānanti yo cetasiko vīriyārambho…pe… sammāvāyāmoti. Ayameva pāḷiyā sameti. Abhidhamme hi 『『diṭṭhivisuddhi kho panāti yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi. Yathādiṭṭhissa ca padhānanti yo cetasiko vīriyārambho…pe… sammāvāyāmo』』ti evamayaṃ duko vibhatto. Teneva abhidhammaṭṭhakathāyaṃ (dha. sa. aṭṭha. 1374) 『『yā paññā pajānanātiādīhi heṭṭhā vuttāni kammassakatañāṇādīneva cattāri ñāṇāni vibhattāni. 『Yo cetasiko vīriyārambho』tiādīhi padehi niddiṭṭhaṃ vīriyaṃ gahitaṃ paññāya lokiyaṭṭhāne lokiyaṃ, lokuttaraṭṭhāne lokuttara』』nti vuttaṃ.
Idhāpi visuddhisampāpikā catumaggasammādiṭṭhi, pañcavidhāpi vā sammādiṭṭhi diṭṭhivisuddhīti adhippāyena 『『diṭṭhivisuddhīti visuddhisampāpikā sammādiṭṭhiyevā』』ti vuttaṃ. Heṭṭhimamaggasampayuttaṃ vīriyanti idaṃ pana 『『yathādiṭṭhissa ca padhānanti paṭhamamaggasampayuttaṃ vīriyanti vutta』』nti adhippāyena vadati. Ettha ca taṃtaṃbhāṇakānaṃ matabhedenāyaṃ vaṇṇanābhedoti na aṭṭhakathāvacanānaṃ aññamaññavirodho saṅkitabbo. Atha yathādiṭṭhissa ca padhānanti heṭṭhimamaggasampayuttameva vīriyaṃ kasmā vuttanti āha 『『tañhi tassā diṭṭhiyā anurūpattā』』tiādi. Tattha tassā diṭṭhiyāti heṭṭhimamaggasampayuttāya diṭṭhiyā. Yathādiṭṭhissāti anurūpadiṭṭhissa kalyāṇadiṭṭhissa nibbattitappakāradiṭṭhissa vā nibbattetabbapadhānānurūpadiṭṭhissa yathādiṭṭhippavattakiriyassa vāti evampettha atthaṃ saṃvaṇṇayanti.
-
Pannarasame samattaṃ tussanaṃ titti santuṭṭhi, natthi etassa santuṭṭhīti asantuṭṭhi, asantuṭṭhissa bhāvo asantuṭṭhitā. Yā kusalānaṃ dhammānaṃ bhāvanāya asantuṭṭhassa bhiyyokamyatā, tassā etaṃ adhivacanaṃ. Tāya hi samaṅgibhūto puggalo sīlaṃ pūretvā jhānaṃ uppādeti, jhānaṃ labhitvā vipassanaṃ ārabhati, āraddhavipassako arahattaṃ aggahetvā antarā vosānaṃ nāpajjati, 『『alamettāvatā katamettāvatā』』ti saṅkocaṃ na pāpuṇāti. Tenāha 『『aññatra arahattamaggā kusalesu dhammesu asantuṭṭhibhāvo』』ti. Tatra aññatra arahattamaggāti arahattamaggasampattaṃ vināti attho. 『『Appaṭivānitā ca padhānasmi』』nti idaṃ heṭṭhā vuttanayattā uttānatthamevāti na vibhattaṃ.
-
Soḷasame muṭṭhā naṭṭhā sati etassāti muṭṭhassati, tassa bhāvo muṭṭhassaccanti āha 『『muṭṭhassaccanti muṭṭhassatibhāvo』』ti. Muṭṭhassatibhāvoti ca satippaṭipakkho dhammo, na satiyā abhāvamattaṃ. Asampajaññanti 『『tattha katamaṃ asampajaññaṃ? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅghī moho akusalamūla』』nti (dha. sa. 1357) evaṃ vuttā avijjāyeva. Tathā hi vijjāpaṭipakkho avijjā vijjāya pahātabbato, evaṃ sampajaññappaṭipakkho asampajaññaṃ . Yasmā pana sampajaññappaṭipakkhe sati tassa vasena ñāṇassa abhāvo hoti, tasmā vuttaṃ 『『aññāṇabhāvo』』ti.
-
Sattarasame apilāpanalakkhaṇā satīti udake lābu viya yena cittaṃ ārammaṇe pilavitvā viya tiṭṭhati, na ogāhati, taṃ pilāpanaṃ. Na pilāpanaṃ apilāpanaṃ, taṃ lakkhaṇaṃ sabhāvo etissāti apilāpanalakkhaṇā.
Samāpattivaggavaṇṇanā niṭṭhitā.
Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.
-
Kodhapeyyālaṃ
-
Ito paresu kodhavaggādīsu upanandhanalakkhaṇoti kujjhanavasena 『『akkocchi maṃ avadhi ma』』ntiādinā (dha. pa. 3, 4) cittapariyonandhanalakkhaṇo. Pubbakālikaṃ kodhaṃ upanayhati bandhati, kujjhanākāraṃ pabandhati ghaṭeti. Āghātavatthunā cittaṃ bandhantī viya hotīti aparakālo kodho upanāho. Suṭṭhu kataṃ kāraṇaṃ upakāro sukatakāraṇaṃ, tassa pubbakāritālakkhaṇassa guṇassa makkhanaṃ udakapuñchaniyā viya sarīrānugatassa udakassa puñchanaṃ vināsanaṃ lakkhaṇametassāti sukatakaraṇamakkhanalakkhaṇo. Tathā hi so paresaṃ guṇānaṃ makkhanaṭṭhena makkhoti vuccati. Bahussutepi puggale ajjhotthariṃsu, 『『īdisassa ca bahussutassa aniyatā gahitā, tava ca mama ca ko viseso』』tiādinā nayena uppajjamāno yugaggāhī palāsoti āha 『『yugaggāhalakkhaṇo palāso』』ti. Tattha yugaggāho nāma samadhuraggāho, asamampi attanā samaṃ katvā gaṇhanaṃ. Palāsatīti palāso, paresaṃ guṇe ḍaṃsitvā dantehi viya chinditvā attano guṇehi same karotīti attho.
Usūyanalakkhaṇāti paresaṃ sakkārādīni khiyyanalakkhaṇā. Maccherassa bhāvo macchariyaṃ. Tañca āvāsamacchariyādivasena pañcavidhanti āha 『『pañcamaccherabhāvo macchariya』』nti. Maccharāyanalakkhaṇanti attano sampattiyā parehi sādhāraṇabhāve asahanalakkhaṇaṃ. Katappaṭicchādanalakkhaṇāti katapāpappaṭicchādanalakkhaṇā. Kerāṭikabhāvena uppajjamānaṃ sāṭheyyanti āha 『『kerāṭikalakkhaṇaṃ sāṭheyya』』nti. Aññathā attano pavedanapuggalo kerāṭiko nekatikavāṇijoti vadanti. Kerāṭiko hi puggalo ānandamaccho viya hoti.
187.Yathābhataṃ nikkhitto evaṃ nirayeti yathā ābhataṃ kañci āharitvā ṭhapito, evaṃ attano kammunā nikkhitto niraye ṭhapitoyevāti attho.
- Akusalapeyyālaṃ
191-200. Dukkhassa vaḍḍhi etesanti dukkhavaḍḍhikā. Ye hi dukkhaṃ vaḍḍhenti, punappunaṃ uppādenti, dukkhassa vaḍḍhi tesaṃ atthīti evaṃ vuttaṃ. Sukhavaḍḍhikāti etthāpi eseva nayo.
- Vinayapeyyālaṃ
201.Atthavaseti vuddhivisese ānisaṃsavisese. Tesaṃ pana sikkhāpadapaññattikāraṇattā āha 『『dve kāraṇāni sandhāyā』』ti. Atthoyeva vā atthavaso, dve atthe dve kāraṇānīti vuttaṃ hoti. Atha vā attho phalaṃ tadadhīnavuttitāya vaso etassāti atthavaso, kāraṇanti evampettha attho daṭṭhabbo. Yathā 『『anabhijjhā dhammapada』』nti vutte anabhijjhā eko dhammakoṭṭhāsoti attho hoti. Evamidhāpi sikkhāpadanti sikkhākoṭṭhāso sikkhāya eko padesoti ayamettha attho daṭṭhabboti āha 『『sikkhāpadaṃ paññattanti sikkhākoṭṭhāso ṭhapito』』ti.
Saṅghasuṭṭhu nāma saṅghassa suṭṭhubhāvo 『『suṭṭhu devā』』ti (pārā. aṭṭha. 39) āgataṭṭhāne viya 『『suṭṭhu, bhante』』ti vacanasampaṭicchanabhāvo. Tenāha 『『saṅghasuṭṭhutāyāti saṅghassa suṭṭhubhāvāyā』』tiādi. Dummaṅkūnaṃ puggalānaṃ niggahāyāti dummaṅkū nāma dussīlapuggalā. Ye maṅkutaṃ āpādiyamānāpi dukkhena āpajjanti, vītikkamaṃ karontā vā katvā vā na lajjanti, tesaṃ niggahatthāya. Te hi sikkhāpade asati 『『kiṃ tumhehi diṭṭhaṃ, kiṃ sutaṃ, kiṃ amhehi kataṃ, katarasmiṃ vatthusmiṃ katamaṃ āpattiṃ ropetvā amhe niggaṇhathā』』ti saṅghaṃ viheṭhessanti, sikkhāpade pana sati tesaṃ saṅgho sikkhāpadaṃ dassetvā dhammena vinayena satthusāsanena niggahessati. Tena vuttaṃ 『『dummaṅkūnaṃ puggalānaṃ niggahāyā』』ti.
Pesalānaṃ bhikkhūnaṃ phāsuvihārāyāti pesalānaṃ piyasīlānaṃ bhikkhūnaṃ phāsuvihāratthāya. Piyasīlā hi bhikkhū kattabbākattabbaṃ sāvajjānavajjaṃ velaṃ mariyādaṃ ajānantā sikkhattayapāripūriyā ghaṭamānā kilamanti, ubbāḷhā honti, kattabbākattabbaṃ pana sāvajjānavajjaṃ velaṃ mariyādañca ñatvā sikkhattayapāripūriyā ghaṭentā na kilamanti, na ubbāḷhā honti. Tena tesaṃ sikkhāpadappaññāpanā phāsuvihārāya saṃvattati. Yo vā dummaṅkūnaṃ puggalānaṃ niggaho, sveva etesaṃ phāsuvihāro. Dussīlapuggale nissāya hi uposatho na tiṭṭhati, pavāraṇā na tiṭṭhati, saṅghakammāni nappavattanti, sāmaggī na hoti, bhikkhū anekaggā uddesaparipucchākammaṭṭhānādīni anuyuñjituṃ na sakkonti. Dussīlesu pana niggahitesu sabbopi ayaṃ upaddavo na hoti, tato pesalā bhikkhū phāsu viharanti. Evaṃ 『『pesalānaṃ bhikkhūnaṃ phāsuvihārāyā』』ti ettha dvidhā attho veditabbo.
『『Na vo ahaṃ, cunda, diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī』』ti (dī. ni. 3.182) ettha vivādamūlabhūtā kilesā āsavāti āgatā.
『『Yena devūpapatyassa, gandhabbo vā vihaṅgamo;
Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;
Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā』』ti. (a. ni. 4.36) –
Ettha tebhūmakaṃ kammaṃ avasesā ca akusalā dhammā. Idha pana parūpavādavippaṭisāravadhabandhanādayo ceva apāyadukkhabhūtā ca nānappakārā upaddavā āsavāti āha – 『『diṭṭhadhamme imasmiṃyeva attabhāve vītikkamapaccayā paṭiladdhabbāna』』ntiādi. Yadi hi bhagavā sikkhāpadaṃ na paññāpeyya, tato asaddhammappaṭisevanaadinnādānapāṇātipātādihetu ye uppajjeyyuṃ parūpavādādayo diṭṭhadhammikā nānappakārā anatthā, ye ca tannimittameva nirayādīsu nibbattassa paññavidhabandhanakammakāraṇādivasena mahādukkhānubhavanappakārā anatthā, te sandhāya idaṃ vuttaṃ 『『diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā』』ti. Diṭṭhadhammo vuccati paccakkho attabhāvo, tattha bhavā diṭṭhadhammikā. Samparetabbato pecca gantabbato samparāyo, paraloko, tattha bhavā samparāyikā.
Akusalaverānanti pāṇātipātādipañcaduccaritānaṃ. Tāni verakāraṇattā 『『verānī』』ti vuccanti, puggalesu pana uppajjamānāni verāni. Te eva vā dukkhadhammāti heṭṭhā vuttā vadhabandhanādayo. Tesaṃ pakkhupacchedanatthāyāti tesaṃ pāpicchānaṃ pakkhupacchedāya gaṇabhojanasadisaṃ sikkhāpadaṃ paññattaṃ. Paṇḍitamanussānanti lokiyaparikkhakajanānaṃ. Te hi sikkhāpadapaññattiyā sati sikkhāpadapaññattiṃ ñatvā vā yathāpaññattaṃ paṭipajjamāne bhikkhū disvā vā – 『『yāni vata loke mahājanassa rajjanadussanamuyhanaṭṭhānāni, tehi ime samaṇā sakyaputtiyā ārakā viharanti, dukkaraṃ vata karonti, bhāriyaṃ vata karontī』』ti pasādaṃ āpajjanti vinayapiṭake potthakaṃ disvā micchādiṭṭhikatavedibrāhmaṇo viya. Uparūparipasādabhāvāyāti bhiyyo bhiyyo pasāduppādanatthaṃ. Yepi hi sāsane pasannā kulaputtā, tepi sikkhāpadapaññattiṃ vā ñatvā yathāpaññattaṃ paṭipajjamāne bhikkhū vā disvā 『『aho, ayyā, dukkarakārino, ye yāvajīvaṃ ekabhattaṃ brahmacariyaṃ vinayasaṃvaraṃ anupālentī』』ti bhiyyo bhiyyo pasīdanti.
Saddhammassaciraṭṭhitatthanti pariyattisaddhammo, paṭipattisaddhammo, adhigamasaddhammoti tividhassapi saddhammassa ciraṭṭhitatthaṃ. Tattha piṭakattayasaṅgahitaṃ sabbampi buddhavacanaṃ pariyattisaddhammo nāma. Terasa dhutaguṇā, cuddasa khandhakavattāni, dveasīti mahāvattāni, sīlasamādhivipassanāti ayaṃ paṭipattisaddhammo nāma. Cattāro ariyamaggā cattāri ca sāmaññaphalāni nibbānañcāti ayaṃ adhigamasaddhammo nāma. So sabbo yasmā sikkhāpadapaññattiyā sati bhikkhū sikkhāpadañca tassa vibhaṅgañca tadatthajotanatthaṃ aññañca buddhavacanaṃ pariyāpuṇanti, yathāpaññattañca paṭipajjamānā paṭipattiṃ pūretvā paṭipattiyā adhigantabbaṃ lokuttaradhammaṃ adhigacchanti, tasmā sikkhāpadapaññattiyā ciraṭṭhitiko hoti.
Pañcavidhassapivinayassāti tadaṅgavinayādivasena pañcappakārassa vinayassa. Vinayaṭṭhakathāyaṃ (pārā. aṭṭha. 39) pana sikkhāpadapaññattiyā sati saṃvaravinayo ca pahānavinayo ca samathavinayo ca paññattivinayo cāti catubbidhopi vinayo anuggahito hoti upatthambhito supatthambhito. Tena vuttaṃ 『『vinayānuggahāyā』』ti. Tattha saṃvaravinayoti sīlasaṃvaro, satisaṃvaro, ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti pañcavidhopi saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato saṃvaro, vinayanato vinayoti vuccati. Pahānavinayoti tadaṅgappahānaṃ, vikkhambhanappahānaṃ, samucchedappahānaṃ, paṭippassaddhippahānaṃ, nissaraṇappahānanti pañcavidhampi pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayanaṭṭhena vinayo, tasmā pahānavinayoti vuccati. Samathavinayoti satta adhikaraṇasamathā. Paññattivinayoti sikkhāpadameva. Sikkhāpadapaññattiyā hi vijjamānāya eva sikkhāpadasambhavato sikkhāpadasaṅkhāto paññattivinayoti sikkhāpadapaññattiyā anuggahito hoti.
202-230.Bhikkhūnaṃ pañcāti nidānapārājikasaṅghādisesāniyatavitthāruddesavasena pañca bhikkhūnaṃ uddesā. Bhikkhunīnaṃ cattāroti bhikkhūnaṃ vuttesu aniyatuddesaṃ ṭhapetvā avasesā cattāro.
Ehibhikkhūpasampadāti 『『ehi bhikkhū』』ti vacanamattena paññattaupasampadā. Bhagavā hi ehibhikkhubhāvāya upanissayasampannaṃ puggalaṃ disvā rattapaṃsukūlantarato suvaṇṇavaṇṇaṃ dakkhiṇahatthaṃ nīharitvā brahmaghosaṃ nicchārento 『『ehi bhikkhu, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā』』ti vadati. Tassa saheva bhagavato vacanena gihiliṅgaṃ antaradhāyati, pabbajjā ca upasampadā ca ruhati, bhaṇḍu kāsāvavasano hoti – ekaṃ nivāsetvā ekaṃ pārupitvā ekaṃ aṃse ṭhapetvā vāmaaṃsakūṭe āsattanīluppalavaṇṇamattikāpatto.
『『Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;
Parissāvanena aṭṭhete, yuttayogassa bhikkhuno』』ti. (dī. ni. aṭṭha. 1.215; ma. ni. aṭṭha. 1.294; 2.349; a. ni. aṭṭha. 2.4.198; pārā. aṭṭha. 45 padabhājanīyavaṇṇanā; apa. aṭṭha. 1.avidūrenidānakathā; bu. vaṃ. aṭṭha. 27.avidūrenidānakathā; jā. aṭṭha. 1.avidūrenidānakathā; mahāni. aṭṭha. 206) –
Evaṃ vuttehi aṭṭhahi parikkhārehi sarīre paṭimukkehiyeva vassasatikatthero viya iriyāpathasampanno buddhācariyako buddhupajjhāyako sammāsambuddhaṃ vandamānoyeva tiṭṭhati.
Saraṇagamanūpasampadāti 『『buddhaṃ saraṇaṃ gacchāmī』』tiādinā nayena tikkhattuṃ vācaṃ bhinditvā vuttehi tīhi saraṇagamanehi anuññātaupasampadā. Ovādūpasampadāti ovādappaṭiggahaṇaupasampadā. Sā ca 『『tasmātiha te, kassapa, evaṃ sikkhitabbaṃ 『tibbaṃ me hirottappaṃ, paccupaṭṭhitaṃ bhavissati theresu navesu majjhimesū』ti. Evañhi te, kassapa, sikkhitabbaṃ. Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ 『yaṃ kiñci dhammaṃ suṇissāmi kusalūpasaṃhitaṃ, sabbaṃ taṃ aṭṭhiṃ katvā manasi karitvā sabbacetasā samannāharitvā ohitasoto dhammaṃ suṇissāmī』ti, evañhi te, kassapa, sikkhitabbaṃ. Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ 『sātasahagatā ca me kāyagatāsati na vijahissatī』ti, evañhi te, kassapa, sikkhitabba』』nti (saṃ. ni. 2.154) iminā ovādappaṭiggahaṇena mahākassapattherassa anuññātaupasampadā.
Pañhabyākaraṇūpasampadā nāma sopākassa anuññātaupasampadā. Bhagavā kira pubbārāme anucaṅkamantaṃ sopākasāmaṇeraṃ 『『uddhumātakasaññāti vā, sopāka, rūpasaññāti vā ime dhammā nānatthā nānābyañjanā, udāhu ekatthā byañjanameva nāna』』nti dasa asubhanissite pañhe pucchi. So byākāsi. Bhagavā tassa sādhukāraṃ datvā 『『kativassosi, tvaṃ sopākā』』ti pucchi. Sattavassohaṃ bhagavāti. Sopāka, tvaṃ mama sabbaññutaññāṇena saddhiṃ saṃsanditvā pañhe byākāsīti āraddhacitto upasampadaṃ anujāni. Ayaṃ pañhabyākaraṇūpasampadā.
Ñatticatutthaupasampadā nāma bhikkhūnaṃ etarahi upasampadā. Garudhammūpasampadāti garudhammappaṭiggahaṇena upasampadā. Sā ca mahāpajāpatiyā aṭṭhagarudhammappaṭiggahaṇena anuññātā . Ubhatosaṅghe upasampadā nāma bhikkhuniyā bhikkhunisaṅghato ñatticatutthena, bhikkhusaṅghato ñatticatutthenāti imehi dvīhi kammehi anuññātā aṭṭhavācikūpasampadā. Dūtena upasampadā nāma aḍḍhakāsiyā gaṇikāya anuññātā upasampadā.
Ñattikammaṃnava ṭhānāni gacchatīti katamāni nava ṭhānāni gacchati? Osāraṇaṃ, nissāraṇaṃ, uposatho, pavāraṇā, sammuti, dānaṃ, paṭiggahaṃ, paccukkaḍḍhanaṃ, kammalakkhaṇaññeva navamanti evaṃ vuttāni nava ṭhānāni gacchati. Tattha 『『suṇātu me, bhante, saṅgho, itthannāmo itthannāmassa āyasmato upasampadāpekkho, anusiṭṭho so mayā, yadi saṅghassa pattakallaṃ, itthannāmo āgaccheyya, āgacchāhīti vattabbo』』ti (mahāva. 126) evaṃ upasampadāpekkhassa osāraṇā osāraṇā nāma.
『『Suṇantu me, āyasmantā, ayaṃ itthannāmo bhikkhu dhammakathiko, imassa neva suttaṃ āgacchati, no suttavibhaṅgo, so atthaṃ asallakkhetvā byañjanacchāyāya atthaṃ paṭibāhati. Yadāyasmantānaṃ pattakallaṃ, itthannāmaṃ bhikkhuṃ vuṭṭhāpetvā avasesā imaṃ adhikaraṇaṃ vūpasameyyāmā』』ti evaṃ ubbāhikavinicchaye dhammakathikassa bhikkhuno nissāraṇā nissāraṇā nāma.
『『Suṇātu me, bhante, saṅgho, ajjuposatho pannaraso. Yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyyā』』ti evaṃ uposathakammavasena ṭhapitā ñatti uposatho nāma.
『『Suṇātu me, bhante, saṅgho, ajja pavāraṇā pannarasī. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā』』ti evaṃ pavāraṇākammavasena ṭhapitā ñatti pavāraṇā nāma.
『『Suṇātu me, bhante, saṅgho, itthannāmo itthannāmassa āyasmato upasampadāpekkho. Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ anusāseyya』』nti, 『『yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ anusāseyyā』』ti, 『『yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ antarāyike dhamme puccheyya』』nti, 『『yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ antarāyike dhamme puccheyyā』』ti, 『『yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ vinayaṃ puccheyya』』nti, 『『yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ vinayaṃ puccheyyā』』ti, 『『yadi saṅghassa pattakallaṃ, ahaṃ itthannāmena vinayaṃ puṭṭho vissajjeyya』』nti, 『『yadi saṅghassa pattakallaṃ, itthannāmo itthannāmena vinayaṃ puṭṭho vissajjeyyā』』ti evaṃ attānaṃ vā paraṃ vā sammannituṃ ṭhapitā ñatti sammuti nāma.
『『Suṇātu me, bhante, saṅgho, idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyā』』ti, 『『yadāyasmantānaṃ pattakallaṃ, āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyu』』nti evaṃ nissaṭṭhacīvarapattādīnaṃ dānaṃ dānaṃ nāma.
『『Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttāniṃ karoti deseti. Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyya』』nti, 『『yadāyasmantānaṃ pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpatiṃ paṭiggaṇheyya』』nti, tena vattabbo 『『passasī』』ti? Āma passāmīti. 『『Āyatiṃ saṃvareyyāsī』』ti evaṃ āpattippaṭiggaho paṭiggaho nāma.
『『Suṇantu me, āyasmantā āvāsikā, yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma, āgame kāle pavāreyyāmā』』ti, te ce, bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā saṅghe adhikaraṇakārakā taṃ kālaṃ anuvaseyyuṃ, āvāsikena bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā 『『suṇantu me, āyasmantā āvāsikā, yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma, āgame juṇhe pavāreyyāmā』』ti evaṃ katā pavāraṇā paccukkaḍḍhanā nāma.
Sabbeheva ekajjhaṃ sannipatitabbaṃ, sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo 『『suṇātu me, bhante, saṅgho, amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahu assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvatteyya. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ adhikaraṇaṃ tiṇavatthārakena vūpasameyya ṭhapetvā thullavajjaṃ, ṭhapetvā gihipaṭisaṃyutta』』nti evaṃ tiṇavatthārakasamathe katā sabbapaṭhamā sabbasaṅgāhikañatti kammalakkhaṇaṃ nāma.
Ñattidutiyaṃkammaṃ satta ṭhānāni gacchatīti katamāni satta ṭhānāni gacchati? Osāraṇaṃ , nissāraṇaṃ, sammuti, dānaṃ, uddharaṇaṃ, desanaṃ, kammalakkhaṇaññeva sattamanti evaṃ vuttāni satta ṭhānāni gacchati. Tattha vaḍḍhassa licchavino pattanikkujjanavasena khandhake vuttā nissāraṇā, tasseva pataukkujjanavasena vuttā osāraṇā ca veditabbā. Sīmāsammuti ticīvarena avippavāsasammuti santhatasammuti bhattuddesakasenāsanaggāhāpakabhaṇḍāgārika- cīvarappaṭiggāhaka-cīvarabhājaka-yāgubhājaka-phalabhājaka-khajjabhājaka-appamattakavissajjaka- sāṭiyaggāhāpaka-pattaggāhāpaka-ārāmikapesaka-sāmaṇerapesakasammutīti etāsaṃ sammutīnaṃ vasena sammuti veditabbā. Kaṭhinacīvaradānamatakacīvaradānavasena dānaṃ veditabbaṃ. Kaṭhinuddhāraṇavasena uddhāro veditabbo. Kuṭivatthuvihāravatthudesanāvasena desanā veditabbā. Yā pana tiṇavatthārakasamathe sabbasaṅgāhikañattiñca ekekasmiṃ pakkhe ekekaṃ ñattiñcāti tissopi ñattiyo ṭhapetvā puna ekasmiṃ pakkhe ekā, ekasmiṃ pakkhe ekāti dvepi ñattidutiyakammavācā vuttā. Tāsaṃ vasena kammalakkhaṇaṃ veditabbaṃ.
Ñatticatutthakammaṃ satta ṭhānāni gacchatīti katamāni satta ṭhānāni gacchati? Osāraṇaṃ, nissāraṇaṃ, sammuti, dānaṃ, niggahaṃ, samanubhāsanaṃ, kammalakkhaṇaññeva sattamanti evaṃ vuttāni satta ṭhānāni gacchati. Tattha tajjanīyakammādīnaṃ sattannaṃ kammānaṃ vasena nissāraṇā, tesaṃyeva ca kammānaṃ paṭippassambhanavasena osāraṇā veditabbā. Bhikkhunovādakasammutivasena sammuti veditabbā. Parivāsadānamānattadānavasena dānaṃ veditabbaṃ. Mūlāyapaṭikassanakammavasena niggaho veditabbo. Ukkhittānuvattakā, aṭṭha yāvatatiyakā, ariṭṭho, caṇḍakāḷī ca imete yāvatatiyakāti imāsaṃ ekādasannaṃ samanubhāsanānaṃ vasena samanubhāsanā veditabbā. Upasampadakammaabbhānakammavasena kammalakkhaṇaṃ veditabbaṃ.
Dhammasammukhatātiādīsu yena dhammena, yena vinayena, yena satthusāsanena saṅgho kammaṃ karoti, ayaṃ dhammasammukhatā, vinayasammukhatā, satthusāsanasammukhatā. Tattha dhammoti bhūtavatthu. Vinayoti codanā ceva sāraṇā ca. Satthusāsanaṃ nāma ñattisampadā ceva anusāvanasampadā ca. Yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā nappaṭikkosanti, ayaṃ saṅghasammukhatā. Yassa saṅgho kammaṃ karoti, tassa sammukhībhāvo puggalasammukhatā. Sesamettha vuttanayattā uttānatthameva.
Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Dukanipātavaṇṇanāya anuttānatthadīpanā samattā.
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāye
Tikanipāta-ṭīkā
-
Paṭhamapaṇṇāsakaṃ
-
Bālavaggo
-
Bhayasuttavaṇṇanā
-
Tikanipātassa paṭhame bhayanti bhīti cetaso byadhoti āha 『『cittutrāso』』ti. Upaddavoti antarāyo. Tassa pana vikkhepakāraṇattā vuttaṃ 『『anekaggatākāro』』ti. Upasaggoti upasajjanaṃ, devatopapīḷādinā appaṭikāravighātāpatti. Sā pana yasmā paṭikārābhāvena vihaññamānassa kiñci kātuṃ asamatthassa osīdanakāraṇaṃ, tasmā vuttaṃ 『『tattha tattha lagganākāro』』ti. Yathāvutte divase anāgacchantesūti vañcetvā āgantuṃ niyamitadivase anāgacchantesu. Dvāre aggiṃ datvāti bahi anikkhamanatthāya dvāre aggiṃ datvā.
Naḷehichannapaṭicchannāti naḷehi tiṇacchadanasaṅkhepena upari chādetvā tehiyeva dārukuṭikaniyāmena paritopi chāditā. Eseva nayoti iminā tiṇehi channataṃ sesasambhārānaṃ rukkhamayatañca atidisati.
Vidhavaputteti antabhāvopalakkhaṇaṃ. Te hi nippitikā avinītā asaṃyatā yaṃ kiñci kārino. Sesamettha uttānameva.
Bhayasuttavaṇṇanā niṭṭhitā.
-
Lakkhaṇasuttavaṇṇanā
-
Dutiye lakkhīyati bālo ayanti ñāyati etenāti lakkhaṇaṃ, kammaṃ lakkhaṇametassāti kammalakkhaṇoti āha 『『kāyadvārādipavattaṃ kamma』』ntiādi. Apadīyanti dosā etena rakkhīyanti, lūyanti chijjanti vāti apadānaṃ, sattānaṃ sammā, micchā vā pavattappayogo. Tena sobhatīti apadānasobhanī. Tenāha 『『paññā nāmā』』tiādi. Attano caritenevāti attano cariyāya eva. Sesamettha uttānameva.
Lakkhaṇasuttavaṇṇanā niṭṭhitā.
3-4. Cintīsuttādivaṇṇanā
3-4. Tatiye etehīti duccintitacintitādīhi. Etena lakkhaṇasaddassa saraṇatthatamāha. Tānevāti lakkhaṇāni eva. Assāti bālassa. Bālo ayanti nimīyati sañjānīyati etehīti bālanimittāni. Apadānaṃ vuccati, vikhyātaṃ kammaṃ, duccintitacintitādīni ca bāle vikhyātāni asādhāraṇabhāvena. Tasmā 『『bālassa apadānānī』』ti. Abhijjhādīhi duṭṭhaṃ dūsitaṃ cintitaṃ duccintitaṃ, taṃ cintetīti duccintitacintī. Lobhādīhi duṭṭhaṃ bhāsitaṃ musāvādādiṃ bhāsatīti dubbhāsitabhāsī. Tesaṃyeva vasena kattabbato dukkaṭakammaṃ pāṇātipātādiṃ karotīti dukkaṭakammakārī. Tenāha 『『cintayanto』』tiādi. Vuttānusārenāti 『『bālo aya』』ntiādinā vuttassa atthavacanassa 『『paṇḍito ayanti etehi lakkhīyatī』』tiādinā anussaraṇena. Manosucaritādīnaṃ vasenāti 『『cintayanto anabhijjhābyāpādasammādassanavasena sucintitameva cintetī』』tiādinā manosucaritādīnaṃ tiṇṇaṃ sucaritānaṃ vasena yojetabbāni. Catutthaṃ vuttanayattā uttānatthameva.
Cintīsuttādivaṇṇanā niṭṭhitā.
5-10. Ayonisosuttādivaṇṇanā
5-10. Pañcame kati nu kho anussatiṭṭhānānītiādi chakke āvi bhavissatīti. Evaṃ cintitanti ayoniso cintitaṃ. Apañhameva pañhanti kathesīti apañhameva pañho ayanti maññamāno vissajjesi. Dasavidhaṃ byañjanabuddhiṃ aparihāpetvāti –
『『Sithilaṃ dhanitañca dīgharassaṃ, garukaṃ lahukañca niggahītaṃ;
Sambandhaṃ vavatthitaṃ vimuttaṃ, dasadhā byañjanabuddhiyā pabhedo』』ti. (dī. ni. aṭṭha. 1.190; ma. ni. aṭṭha. 2.291; pari. aṭṭha. 485; vi. saṅga. aṭṭha. 252) –
Evaṃ vuttaṃ dasavidhaṃ byañjanabuddhiṃ aparihāpetvā.
Tattha ṭhānakaraṇāni sithilāni katvā uccāretabbaṃ akkharaṃ sithilaṃ, tāniyeva dhanitāni asithilāni katvā uccāretabbaṃ akkharaṃ dhanitaṃ. Dvimattakālaṃ dīghaṃ, ekamattakālaṃ rassaṃ. Garukanti dīghameva, yaṃ vā 『『āyasmato buddharakkhitattherassā』』ti saṃyogaparaṃ katvā vuccati, lahukanti rassameva, yaṃ vā 『『āyasmato buddharakkhitatherassā』』ti evaṃ visaṃyogaparaṃ katvā vuccati. Niggahītanti yaṃ karaṇāni niggahetvā avissajjetvā avivaṭena mukhena sānunāsikaṃ katvā vattabbaṃ. Sambandhanti yaṃ parapadena sambandhitvā 『『tuṇhassā』』ti vuccati. Vavatthitanti yaṃ parapadena asambandhaṃ katvā vicchinditvā 『『tuṇhī assā』』ti vuccati. Vimuttanti yaṃ karaṇāni aniggahetvā vissajjetvā vivaṭena mukhena sānunāsikaṃ akatvā vuccati. Dasadhā byañjanabuddhiyā pabhedoti evaṃ sithilādivasena byañjanabuddhiyā akkharuppādakacittassa dasappakārena pabhedo. Sabbāni hi akkharāni cittasamuṭṭhānāni yathādhippetatthabyañjanato byañjanāni ca.
『『Aṭṭhānaṃkho etaṃ, āvuso sāriputtā』』tiādi pañcake āvi bhavissati. 『『Kati nu kho, ānanda, anussatiṭṭhānānī』』tiādi pana chakke āvi bhavissati. Chaṭṭhādīsu natthi vattabbaṃ.
Ayonisosuttādivaṇṇanā niṭṭhitā.
Bālavaggavaṇṇanā niṭṭhitā.
-
Rathakāravaggo
-
Ñātasuttavaṇṇanā
-
Dutiyassa paṭhame ñātoyeva paññātoti āha 『『ñāto paññāto』』ti. Kassa ananulomiketi āha 『『sāsanassā』』ti, sāsanassa ananulomike appatirūpeti attho. Idāni ananulomikasaddassa nibbacanaṃ dassento 『『na anulometīti ananulomika』』nti āha . Sāsanassāti vā sāsananti attho. Sāsanaṃ na anulometīti ananulomikanti evamettha sambandho daṭṭhabbo. Sabhāgavisabhāganti liṅgato sabhāgavisabhāgaṃ. 『『Viyapuggale』』ti āhāti liṅgasabhāgehi avisesetvā āha. Ummādaṃ pāpuṇīti so kira sīlaṃ adhiṭṭhāya pihitadvāragabbhe sayanapiṭṭhe nisīditvā bhariyaṃ ārabbha mettaṃ bhāvento mettāmukhena uppannena rāgena andhīkato bhariyāya santikaṃ gantukāmo dvāraṃ asallakkhetvā bhittiṃ bhinditvāpi nikkhamitukāmatāya bhittiṃ paharanto sabbarattiṃ bhittiyuddhamakāsi. Sesamettha suviññeyyameva.
Ñātasuttavaṇṇanā niṭṭhitā.
-
Sāraṇīyasuttavaṇṇanā
-
Dutiye catupārisuddhisīlampi pabbajjānissitamevāti iminā pabbajjūpagatasamanantarameva catupārisuddhisīlampi samādinnameva hotīti dasseti. Maggasannissitāneva hontīti maggādhigamatthāya paṭipajjitabbattā kasiṇaparikammādīni maggasannissitāneva honti, tasmā maggaggahaṇeneva tesampi gahaṇaṃ veditabbaṃ, tehi vinā maggādhigamassa asambhavatoti adhippāyo.
Aggamaggādhigamena asammohappaṭivedhassa sikhāpattattā maggadhammesu viya phaladhammesupi sātisayo asammohoti 『『sayaṃ abhiññā』』ti vuttaṃ, sāmaṃ jānitvāti attho. Tathā jānanā panassa sacchikaraṇaṃ attapaccakkhakiriyāti 『『sacchikatvā』』ti vuttaṃ. Tenāha 『『attanāva abhivisiṭṭhāya paññāya paccakkhaṃ katvā』』ti. Tathā sacchikiriyā cassa attani paṭilābhoti 『『upasampajjā』』ti vuttanti āha 『『paṭilabhitvā』』ti.
Sāraṇīyasuttavaṇṇanā niṭṭhitā.
-
Āsaṃsasuttavaṇṇanā
-
Tatiye santoti ettha santa-saddo 『『dīghaṃ santassa yojana』』ntiādīsu (dha. pa. 60) kilantabhāve āgato. 『『Ayañca vitakko, ayañca vicāro santo honti samitā』』tiādīsu (vibha. 576) niruddhabhāve. 『『Adhigato kho myāyaṃ dhammo, gambhīro duddaso duranubodho santo paṇīto』』tiādīsu (dī. ni. 2.67; ma. ni. 1.281; saṃ. ni. 1.172; mahāva. 7-8) santañāṇagocaratāyaṃ. 『『Upasantassa sadā satimato』』tiādīsu (udā. 27) kilesavūpasame. 『『Santo have sabbhi pavedayantī』』tiādīsu (dha. pa. 151) sādhūsu. 『『Pañcime, bhikkhave, mahācorā santo saṃvijjamānā』』tiādīsu (pārā. 195) atthibhāve. Idhāpi atthibhāveyevāti āha 『『santoti atthi upalabbhantī』』ti. Tattha atthīti lokasaṅketavasena saṃvijjanti. Atthibhāvo hettha puggalasambandhena vuttattā lokasamaññāvaseneva veditabbo, na paramatthavasena. Atthīti cetaṃ nipātapadaṃ daṭṭhabbaṃ 『『atthi imasmiṃ kāye kesā』』tiādīsu (ma. ni. 1.110) viya.
Saṃvijjamānāti upalabbhamānā. Yañhi saṃvijjati, taṃ upalabbhati. Tenāha 『『saṃvijjamānāti tasseva vevacana』』nti. Anāsoti patthanārahito. Tenāha 『『apatthano』』ti. Āsaṃsati patthetīti āsaṃso. Veṇuvettādivilīvehi suppādibhājanakārakā vilīvakārakā. Migamacchādīnaṃ nisādanato nesādā, māgavikamacchabandhādayo. Rathesu cammena nahanakaraṇato rathakārā, dhammakārā. Puiti karīsassa nāmaṃ, taṃ kusenti apanentīti pukkusā, pupphacchaḍḍakā.
Dubbaṇṇoti virūpo. Okoṭimakoti ārohābhāvena heṭṭhimako, rassakāyoti attho. Tenāha 『『lakuṇḍako』』ti. Laku viya ghaṭikā viya ḍeti pavattatīti hi lakuṇḍako, rasso. Kaṇati nimīlatīti kāṇo. Taṃ panassa nimīlanaṃ ekena akkhinā dvīhipi cāti āha 『『ekakkhikāṇo vā ubhayakkhikāṇo vā』』ti. Kuṇanaṃ kuṇo, hatthavekallaṃ. Taṃ etassa atthīti kuṇī. Khañjo vuccati pādavikalo. Heṭṭhimakāyasaṅkhāto sarīrassa pakkho padeso hato assāti pakkhahato. Tenāha 『『pīṭhasappī』』ti. Padīpe padīpane etabbaṃ netabbanti padīpeyyaṃ, telādiupakaraṇaṃ.
Āsaṃ na karotīti rajjābhiseke kaniṭṭho patthanaṃ na karoti jeṭṭhe sati kaniṭṭhassa anadhikārattā. Abhisekaṃ arahatīti abhisekāraho, na abhisekāraho kāṇakuṇiādidosasamannāgato.
Sīlassa duṭṭhu nāma natthi, tasmā abhāvattho idha du-saddoti āha 『『nissīlo』』ti. 『『Pāpaṃ pāpena sukara』』ntiādīsu (udā. 48; cūḷava. 343) viya pāpa-saddo nihīnapariyāyoti āha 『『lāmakadhammo』』ti. Sīlavipattiyā vā dussīlo. Diṭṭhivipattiyā pāpadhammo. Kāyavācāsaṃvarabhedena vā dussīlo, manosaṃvarabhedena, satisaṃvarādibhedena vā pāpadhammo. Asuddhappayogatāya dussīlo, asuddhāsayatāya pāpadhammo. Kusalasīlavirahena dussīlo, akusalasīlasamannāgamena pāpadhammo. Asucīhīti aparisuddhehi. Saṅkāhi saritabbasamācāroti 『『imassa maññe idaṃ kamma』』nti evaṃ parehi saṅkāya saritabbasamācāro. Tenāha 『『kiñcidevā』』tiādi. Attanāyeva vā saṅkāhi saritabbasamācāroti etenapi kammasādhanataṃyeva saṅkassarasaddassa dasseti. Attano saṅkāya paresaṃ samācārakiriyaṃ sarati āsaṅkati vidhāvatītipi saṅkassarasamācāroti evamettha kattusādhanatāpi daṭṭhabbā. Tassa hi dve tayo jane kathente disvā 『『mama dosaṃ maññe kathentī』』ti tesaṃ samācāraṃ saṅkāya sarati dhāvati.
Evaṃpaṭiññoti salākaggahaṇādīsu 『『kittakā vihāre samaṇā』』ti gaṇanāya āraddhāya 『『ahampi samaṇo, ahampi samaṇo』』ti paṭiññaṃ datvā salākaggahaṇādīni karotīti samaṇo ahanti evaṃsamaṇappaṭiñño. Sumbhakapattadhareti mattikāpattadhare. Pūtinā kammenāti saṃkiliṭṭhakammena, nigguṇatāya vā guṇasāravirahitattā antopūti. Kasambukacavaro jāto sañjāto assāti kasambujātoti āha 『『sañjātarāgādikacavaro』』ti. Atha vā kasambu vuccati tintakuṇapakasaṭaṃ udakaṃ, imasmiñca sāsane dussīlo nāma jigucchanīyattā tintakuṇapaudakasadiso, tasmā kasambu viya jātoti kasambujāto. Lokuttaradhammaupanissayassa natthitāyāti yattha patiṭṭhitena sakkā bhaveyya arahattaṃ laddhuṃ, tassā patiṭṭhāya bhinnattā vuttaṃ. Mahāsīlasmiṃ paripūrakāritāyāti yattha patiṭṭhitena sakkā bhaveyya arahattaṃ pāpuṇituṃ, tasmiṃ paripūrakāritāya.
Āsaṃsasuttavaṇṇanā niṭṭhitā.
-
Cakkavattisuttavaṇṇanā
-
Catutthe catūhi saṅgahavatthūhīti dānapiyavacanaatthacariyāsamānattatāsaṅkhātehi catūhi saṅgahakāraṇehi. Cakkaṃ vattetīti āṇācakkaṃ pavatteti. Cakkanti vā idha ratanacakkaṃ veditabbaṃ. Ayañhi cakkasaddo sampattiyaṃ, lakkhaṇe, rathaṅge, iriyāpathe, dāne, ratanadhammakhuracakkādīsu ca dissati. 『『Cattārimāni, bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussāna』』ntiādīsu (a. ni. 4.31) hi sampattiyaṃ dissati. 『『Pādatalesu cakkāni jātānī』』ti (dī. ni. 2.35; 3.204) ettha lakkhaṇe. 『『Cakkaṃva vahato pada』』nti (dha. pa. 1) ettha rathaṅge. 『『Catucakkaṃ navadvāra』』nti (saṃ. ni. 1.29) ettha iriyāpathe. 『『Dadaṃ bhuñja mā ca pamādo, cakkaṃ vattaya sabbapāṇina』』nti (jā. 1.7.149) ettha dāne. 『『Dibbaṃ cakkaratanaṃ pāturahosī』』ti (dī. ni. 2.243) ettha ratanacakke. 『『Mayā pavattitaṃ cakka』』nti (su. ni. 562) ettha dhammacakke. 『『Icchāhatassa posassa, cakkaṃ bhamati matthake』』ti (jā. 1.5.103) ettha khuracakke. 『『Khurapariyantena cakkenā』』ti (dī. ni. 1.166) ettha paharaṇacakke. 『『Asanivicakka』』nti (dī. ni. 3.61) ettha asanimaṇḍale. Idha panāyaṃ ratanacakke daṭṭhabbo.
Kittāvatā panāyaṃ cakkavattī nāma hoti? Ekaṅguladvaṅgulamattampi cakkaratanaṃ ākāsaṃ abbhuggantvā pavattati. Sabbacakkavattīnañhi nisinnāsanato uṭṭhahitvā cakkaratanasamīpaṃ gantvā hatthisoṇḍasadisapanāḷiṃ suvaṇṇabhiṅgāraṃ ukkhipitvā udakena abbhukkiritvā 『『abhivijinātu bhavaṃ cakkaratana』』nti vacanasamanantarameva vehāsaṃ abbhuggantvā cakkaratanaṃ pavattatīti. Yassa pavattisamakālameva, so rājā cakkavattī nāma hoti.
Dhammoti dasakusalakammapathadhammo, dasavidhaṃ vā cakkavattivattaṃ. Dasavidhe vā kusaladhamme agarahite vā rājadhamme niyuttoti dhammiko. Tena ca dhammena sakalalokaṃ rañjetīti dhammarājā. Dhammena vā laddharajjattā dhammarājā. Cakkavattīhi dhammena ñāyena rajjaṃ adhigacchati, na adhammena. Dasavidhena cakkavattivattenāti dasappabhedena cakkavattīnaṃ vattena.
Kiṃ pana taṃ dasavidhaṃ cakkavattivattanti? Vuccate –
『『Katamaṃ pana taṃ, deva, ariyaṃ cakkavattivattanti? Tena hi tvaṃ, tāta, dhammaṃyeva nissāya dhammaṃ sakkaronto dhammaṃ garuṃ karonto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu antojanasmiṃ balakāyasmiṃ khattiyesu anuyantesu brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu. Mā ca te, tāta, vijite adhammakāro pavattittha. Ye ca te, tāta, vijite adhanā assu, tesañca dhanamanuppadeyyāsi. Ye ca te, tāta, vijite samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Te kālena kālaṃ upasaṅkamitvā paripuccheyyāsi pariggaṇheyyāsi – 『kiṃ, bhante, kusalaṃ kiṃ akusalaṃ, kiṃ sāvajjaṃ kiṃ anavajjaṃ, kiṃ sevitabbaṃ kiṃ na sevitabbaṃ, kiṃ me kariyamānaṃ dīgharattaṃ ahitāya dukkhāya assa, kiṃ vā pana me kariyamānaṃ dīgharattaṃ hitāya sukhāya assā』ti. Tesaṃ sutvā yaṃ akusalaṃ, taṃ abhinivajjeyyāsi, yaṃ kusalaṃ, taṃ samādāya vatteyyāsi. Idaṃ kho, tāta, taṃ ariyaṃ cakkavattivatta』』nti –
Evaṃ cakkavattisutte (dī. ni. 3.84) āgatanayena antojanasmiṃ balakāye ekaṃ, khattiyesu ekaṃ, anuyantesu ekaṃ, brāhmaṇagahapatikesu ekaṃ, negamajānapadesu ekaṃ, samaṇabrāhmaṇesu ekaṃ, migapakkhīsu ekaṃ, adhammakārappaṭikkhepo ekaṃ, adhanānaṃ dhanānuppadānaṃ ekaṃ, samaṇabrāhmaṇe upasaṅkamitvā pañhapucchanaṃ ekanti evamevaṃ taṃ cakkavattivattaṃ dasavidhaṃ hoti. Gahapatike pana pakkhijāte ca visuṃ katvā gaṇhantassa dvādasavidhaṃ hoti.
Aññathā vattituṃ adento so dhammo adhiṭṭhānaṃ etassāti tadadhiṭṭhānaṃ. Tena tadadhiṭṭhānena cetasā. Sakkarontoti ādarakiriyāvasena karonto. Tenāha 『『yathā』』tiādi. Garuṃ karontoti pāsāṇacchattaṃ viya garukaraṇavasena garuṃ karonto. Tenevāha 『『tasmiṃ gāravuppattiyā』』ti. Dhammādhipatibhūtāgatabhāvenāti iminā yathāvuttadhammassa jeṭṭhakabhāvena purimataraṃ attabhāvesu sakkaccaṃ samupacitabhāvaṃ dasseti. Dhammavaseneva ca sabbakiriyānaṃ karaṇenāti etena ṭhānanisajjādīsu yathāvuttadhammaninnapoṇapabbhārabhāvaṃ dasseti. Assāti rakkhāvaraṇaguttiyā. Paraṃ rakkhantoti aññaṃ diṭṭhadhammikādianatthato rakkhanto. Teneva pararakkhasādhanena khantiādiguṇena attānaṃ tato eva rakkhati. Mettacittatāti mettacittatāya. Nivāsanapārupanagehādīni sītuṇhādippaṭibāhanena āvaraṇaṃ.
Antojanasminti abbhantarabhūte puttadārādijane. Sīlasaṃvare patiṭṭhāpentoti iminā rakkhaṃ dasseti. Vatthagandhamālādīni cassa dadamānoti iminā āvaraṇaṃ, itarena guttiṃ. Sampadānenapīti pi-saddena sīlasaṃvaresu patiṭṭhāpanādīnaṃ sampiṇḍeti. Esa nayo paresupi pi-saddaggahaṇe. Nigamo nivāso etesanti negamā. Evaṃ jānapadāti āha 『『tathā nigamavāsino』』tiādinā.
Rakkhāvaraṇaguttiyā kāyakammādīsu saṃvidahanaṃ ṭhapanaṃ nāma tadupadesoyevāti vuttaṃ 『『kathetvā』』ti. Etesūti pāḷiyaṃ vuttesu samaṇādīsu. Paṭivattetuṃ na sakkā khīṇānaṃ kilesānaṃ puna anuppajjanato. Sesamettha suviññeyyameva.
Cakkavattisuttavaṇṇanā niṭṭhitā.
-
Sacetanasuttavaṇṇanā
-
Pañcame isayo patanti sannipatanti etthāti isipatananti āha 『『buddhapaccekabuddhasaṅkhātāna』』ntiādi. Sabbūpakaraṇāni sajjetvāti sabbāni rukkhassa chedanatacchanādisādhanāni upakaraṇāni raññā āṇattadivaseyeva sajjetvā. Nānā karīyati etenāti nānākaraṇaṃ, nānābhāvoti āha 『『nānatta』』nti. Nesanti saralopenāyaṃ niddesoti āha 『『na esa』』nti. Tathā atthesanti etthāpīti āha 『『atthi esa』』nti. Pavattanatthaṃ abhisaṅkharaṇaṃ abhisaṅkhāro, tassa gati vegasā pavatti. Taṃ sandhāyāha 『『payogassa gamana』』nti.
Sagaṇḍāti khuddānukhuddakagaṇḍā. Tenāha 『『uṇṇatoṇataṭṭhānayuttā』』ti. Sakasāvāti sakasaṭā. Tenāha 『『pūtisārenā』』tiādi. Evaṃ guṇapatanena patitāti yathā taṃ cakkaṃ nābhiaranemīnaṃ sadosatāya na patiṭṭhāsi, evamekacce puggalā kāyavaṅkādivasena sadosatāya guṇapatanena patitā sakaṭṭhāne na tiṭṭhanti. Ettha ca pharusavācādayopi apāyagamanīyā sotāpattimaggeneva pahīyantīti daṭṭhabbā.
Sacetanasuttavaṇṇanā niṭṭhitā.
-
Apaṇṇakasuttavaṇṇanā
-
Chaṭṭhe virajjhanakiriyā nāma pacchā samādātabbatāya apaṇṇakappayogasamādānā viya hoti, avirajjhanakiriyā pana pacchā asamādātabbatāya anūnāti taṃsamaṅgipuggalo apaṇṇako, tassa bhāvo apaṇṇakatāti āha 『『apaṇṇakapaṭipadanti aviraddhapaṭipada』』ntiādi. Yasmā sā adhippetatthasādhanena ekaṃsikā vaṭṭato niyyānāvahā, tattha ca yuttiyuttā asārāpagatā aviruddhatāya apaccanīkā anulomikā anudhammabhūtā ca, tasmā vuttaṃ 『『ekaṃsapaṭipada』』ntiādi. Na takkaggāhena vā nayaggāhena vāti takkaggāhena vā paṭipanno na hoti nayaggāhena vā apaṇṇakapaṭipadaṃ paṭipanno. Tattha takkaggāhena vāti ācariyaṃ alabhitvā 『『evaṃ me sugati, nibbānaṃ vā bhavissatī』』ti attano takkaggahaṇamattena. Nayaggāhenāti paccakkhato adisvā nayato anumānato gahaṇena. Evaṃ gahetvā paṭipannoti takkamattena, nayaggāhena vā paṭipanno. Paṇḍitasatthavāho viya sampattīhi na parihāyatīti yojanā.
Yaṃ sandhāya vuttanti parihānañca aparihānañca sandhāya jātake (jā. 1.1.1) vuttaṃ. Ayaṃ panettha gāthāya atthayojanā – apaṇṇakaṃ ṭhānaṃ aviraddhakāraṇaṃ niyyānikakāraṇaṃ eke bodhisattappamukhā paṇḍitamanussā gaṇhiṃsu. Ye pana te bālasatthavāhaputtappamukhā takkikā āhu, te dutiyaṃ sāparādhaṃ anekaṃsikaṃ ṭhānaṃ aniyyānikaṃ kāraṇaṃ aggahesuṃ, te kaṇhapaṭipadaṃ paṭipannā. Tattha sukkapaṭipadā aparihānipaṭipadā, kaṇhapaṭipadā parihānipaṭipadā, tasmā ye sukkapaṭipadaṃ paṭipannā, te aparihīnā sotthibhāvaṃ pattā. Ye pana kaṇhapaṭipadaṃ paṭipannā, te parihīnā anayabyasanaṃ āpannāti imamatthaṃ bhagavā anāthapiṇḍikassa gahapatino vatvā uttari idamāha 『『etadaññāya medhāvī, taṃ gaṇhe yadapaṇṇaka』』nti.
Tattha etadaññāya medhāvīti medhāti laddhanāmāya visuddhāya uttamāya paññāya samannāgato kulaputto etaṃ apaṇṇakaṃ ṭhānaṃ dutiyañcāti dvīsu atakkaggāhatakkaggāhasaṅkhātesu ṭhānesu guṇadosaṃ vuddhihāniṃ atthānatthaṃ ñatvāti attho. Taṃ gaṇhe yadapaṇṇakanti yaṃ apaṇṇakaṃ ekaṃsikaṃ sukkapaṭipadāaparihāniyapaṭipadāsaṅkhātaṃ niyyānikakāraṇaṃ, tadeva gaṇheyya. Kasmā? Ekaṃsikādibhāvatoyeva. Itaraṃ pana na gaṇheyya. Kasmā? Anekaṃsikādibhāvatoyeva.
Yavanti tāya sattā amissitāpi samānajātitāya missitā viya hontīti yoni. Sā pana atthato aṇḍādiuppattiṭṭhānavisiṭṭho khandhānaṃ bhāgaso pavattivisesoti āha 『『khandhakoṭṭhāso yoni nāmā』』ti. Kāraṇaṃ yoni nāma, yonīti taṃ taṃ phalaṃ anupacitañāṇasambhārehi duravagādhabhedatāya missitaṃ viya hotīti. Yato ekattanayena so evāyanti bālānaṃ micchāgāho. Passāvamaggo yoni nāma yavanti tāya sattā yonisambandhena missitā hontīti. Paggahitā anuṭṭhānena, punappunaṃ āsevanāya paripuṇṇā.
『『Cakkhutopī』』tiādimhi pana cakkhuviññāṇādivīthīsu tadanugatamanoviññāṇavīthīsu ca kiñcāpi kusalādīnaṃ pavatti atthi, kāmāsavādayo eva pana vaṇato yūsaṃ viya paggharanakaasucibhāvena sandanti, tasmā te eva 『『āsavā』』ti vuccanti. Tattha hi paggharanakaasucimhi āsavasaddo niruḷhoti. Dhammato yāva gotrabhūti tato paraṃ maggaphalesu appavattanato vuttaṃ. Ete hi ārammaṇakaraṇavasena dhamme gacchantā tato paraṃ na gacchanti. Nanu tato paraṃ bhavaṅgādīnipi gacchantīti ce? Na, tesampi pubbe ālambitesu lokiyadhammesu sāsavabhāvena antogadhattā tato paratābhāvato. Ettha ca gotrabhuvacanena gotrabhuvodānaphalasamāpattipurecārikaparikammāni vuttānīti veditabbāni. Paṭhamamaggapurecārikameva vā gotrabhu avadhinidassanabhāvena gahitaṃ, tato paraṃ pana maggaphalasamānatāya aññesu maggesu maggavīthiyaṃ samāpattivīthīyaṃ nirodhānantarañca pavattamānesu phalesu nibbāne ca āsavānaṃ pavatti nivāritāti veditabbaṃ. Savantīti gacchanti, ārammaṇakaraṇavasena pavattantīti attho. Avadhiattho ā-kāro, avadhi ca mariyādābhividhibhedato duvidho. Tattha mariyādaṃ kiriyaṃ bahi katvā pavattati yathā 『『āpāṭalīputtaṃ vuṭṭho devo』』ti. Abhividhi pana kiriyaṃ byāpetvā pavattati yathā 『『ābhavaggaṃ bhagavato yaso pavattatī』』ti. Abhividhiattho cāyamā-kāro idha gahitoti vuttaṃ 『『antokaraṇattho』』ti.
Madirādayoti ādi-saddena sindhavakādambarikāpotikādīnaṃ saṅgaho daṭṭhabbo. Cirapārivāsiyaṭṭho ciraparivuṭṭhatā purāṇabhāvo. Avijjā nāhosītiādīti ettha ādi-saddena 『『purimā, bhikkhave, koṭi na paññāyati bhavataṇhāyā』』ti (a. ni. 10.62) idaṃ suttaṃ saṅgahitaṃ. Avijjāsavabhavāsavānaṃ ciraparivuṭṭhatāya dassitāya tabbhāvabhāvino kāmāsavassa ciraparivuṭṭhatā dassitāva hoti. Aññesu ca yathāvutte dhamme okāsañca ārammaṇaṃ katvā pavattamānesu mānādīsu vijjamānesu attattaniyādiggāhavasena abhibyāpanaṃ madakaraṇavasena āsavasadisatā ca etesaṃyeva, na aññesanti etesveva āsavasaddo niruḷhoti daṭṭhabbo. Āyataṃ anādikālikattā. Pasavantīti phalanti. Na hi kiñci saṃsāradukkhaṃ atthi, yaṃ āsavehi vinā uppajjeyya. Purimāni cetthāti etesu catūsu atthavikappesu purimāni tīṇi. Yatthāti yesu suttābhidhammappadesesu. Tattha yujjanti kilesesuyeva yathāvuttassa atthattayassa sambhavato. Pacchimaṃ kammepīti pacchimaṃ 『『āyataṃ vā saṃsāradukkhaṃ savanti pasavantī』』ti vuttanibbacanaṃ kammepi yujjati dukkhappasavanassa kilesakammasādhāraṇattā.
Diṭṭhadhammā vuccanti paccakkhabhūtā khandhā, diṭṭhadhamme bhavā diṭṭhadhammikā. Vivādamūlabhūtāti vivādassa mūlakāraṇabhūtā kodhūpanāhamakkhapalāsaissāmacchariyamāyāsāṭheyyathambhasārambhamānātimānā. Yena devūpapatyassāti yena kammakilesappakārena āsavena devesu upapatti nibbatti assa mayhanti sambandho. Gandhabbo vā vihaṅgamo ākāsacārī assanti vibhattiṃ vipariṇāmetvā yojetabbaṃ. Ettha ca yakkhagandhabbavinimuttā sabbā devatā devaggahaṇena gahitā. Naḷo vuccati mūlaṃ, tasmā vinaḷīkatāti vigatanaḷā vigatamūlā katāti attho. Avasesā ca akusalā dhammāti akusalakammato avasesā akusalā dhammā āsavāti āgatāti sambandho.
Paṭighātāyāti paṭisedhanāya. Parūpavāda…pe… upaddavāti idaṃ yadi bhagavā sikkhāpadaṃ na paññāpeyya, tato asaddhammappaṭisevanaadinnādānapāṇātipātādihetu ye uppajjeyyuṃ parūpavādādayo diṭṭhadhammikā nānappakārā anatthā, ye ca tannimittameva nirayādīsu nibbattassa pañcavidhabandhanakammakāraṇādivasena mahādukkhānubhavādippakārā anatthā, te sandhāya vuttaṃ.
Tepaneteti ete kāmarāgādikilesatebhūmakakammaparūpavādādiuppaddavappakārā āsavā. Yatthāti yasmiṃ vinayādipāḷippadese. Yathāti yena duvidhādippakārena avasesesu ca suttantesu tidhā āgatāti sambandho. Nirayaṃ gamentīti nirayagāminiyā. Chakkanipāteti chakkanipāte āhuneyyasutte (a. ni. 6.58). Tattha hi āsavā chadhā āgatā.
Sarasabhedoti khaṇikanirodho. Khīṇākāroti accantāya khīṇatā. Āsavā khīyanti pahīyanti etenāti āsavakkhayo, maggo. Āsavānaṃ khayante uppajjanato āsavakkhayo, phalaṃ. Āsavakkhayena pattabbato āsavā khīyanti etthāti āsavakkhayo, nibbānaṃ. Visuddhimagge (visuddhi. 2.557-560) vitthārito, tasmā tattha, taṃ saṃvaṇṇanāya ca vuttanayena veditabbo.
Tathāti iminā visuddhimagge vitthāritataṃ upasaṃharati. Kusalappavattiṃ āvaranti nivārentīti āvaraṇīyā. Purimappavattivasenāti niddokkamanato pubbe kammaṭṭhānassa pavattivasena. Ṭhapetvāti hatthagataṃ kiñci ṭhapento viya kammaṭṭhānaṃ satisampajaññavasena ṭhapetvā kammaṭṭhānameva manasikaronto niddaṃ okkamati, jhānasamāpanno viya yathāparicchinneneva kālena pabujjhamāno kammaṭṭhānaṃ ṭhapitaṭṭhāne gaṇhantoyeva pabujjhati nāma. Tena vuttaṃ 『『tasmā…pe… nāma hotī』』ti. Mūlakammaṭṭhāneti ādito paṭṭhāya parihariyamānakammaṭṭhāne. Pariggahakammaṭṭhānavasenāti sayanaṃ upagacchantena pariggahamānakammaṭṭhānamanasikāravasena. So pana dhātumanasikāravasena icchitabboti dassetuṃ 『『ayaṃ hī』』tiādi vuttaṃ.
Apaṇṇakasuttavaṇṇanā niṭṭhitā.
-
Attabyābādhasuttavaṇṇanā
-
Sattame byābādhanaṃ dukkhāpananti āha 『『attabyābādhāyāti attadukkhāyā』』ti. Maggaphalacittuppādāpi kāyasucaritādisaṅgaho evāti āha 『『avāritānevā』』ti.
Attabyābādhasuttavaṇṇanā niṭṭhitā.
-
Devalokasuttavaṇṇanā
-
Aṭṭhame itīti padasandhibyañjanasiliṭṭhatāti purimapadānaṃ pacchimapadehi atthato sahitatāya byañjanānaṃ vākyānaṃ siliṭṭhatāya dīpane nipāto.
Devalokasuttavaṇṇanā niṭṭhitā.
-
Paṭhamapāpaṇikasuttavaṇṇanā
-
Navame ugghāṭetvāti āsanadvārañceva bhaṇḍapasibbake ca vivaritvā. Nādhiṭṭhātīti taṃtaṃkayavikkaye attanā voyogaṃ nāpajjati. Divākāleti majjhanhikasamaye. Assāmiko hoti tīsupi kālesu laddhabbalābhassa alabhanato. Apativātābādhaṃ rattiṭṭhānaṃ. Chāyudakasampannaṃ divāṭṭhānaṃ. Vipassanāpi vaṭṭati vipassanākammikoyeva. Tenapi hi navadhā indriyānaṃ tikkhattaṃ āpādentena samādhinimittaṃ gahetabbaṃ, vipassanānimittaṃ samāhitākārasallakkhaṇāya.
Paṭhamapāpaṇikasuttavaṇṇanā niṭṭhitā.
-
Dutiyapāpaṇikasuttavaṇṇanā
-
Dasame visiṭṭhadhuroti visiṭṭhadhurasampaggāho vīriyasampanno. Ñāṇavīriyāyattā hi atthasiddhiyo. Tenāha 『『uttamadhuro』』tiādi. Vikkāyikabhaṇḍanti vikkayetabbabhaṇḍaṃ. Nikkhittadhanenāti nidahitvā ṭhapitadhanavasena. Vaḷañjanakavasenāti divase divase dānūpabhogavasena vaḷañjitabbadhanavasena. Upabhogaparibhogabhaṇḍenāti upabhogaparibhogūpakaraṇena. Nipatantīti nipātenti, attano dhanaggahena nipātavuttike karonti. Tenāha 『『nimantentī』』ti.
Ñāṇathāmenāti ñāṇassa thirabhāvena. Ñāṇaparakkamenāti ñāṇasahitena vīriyena. Diṭṭhadhammikasamparāyikaparamatthabhedañhi yena sutena ijjhati, taṃ sutaṃ nāma. Ukkaṭṭhaniddesena dassento 『『ekanikāya…pe… bahussutā』』ti āha. Āgatoti suppavattibhāvena svāgato. Tenāha 『『paguṇo pavattito』』ti. Abhidhamme āgatā kusalādikkhandhādibhedabhinnā dhammā suttantapiṭakepi otarantīti 『『dhammadharāti suttantapiṭakadharā』』icceva vuttaṃ. Na hi ābhidhammikabhāvena vinā nippariyāyato suttantapiṭakaññutā sambhavati. Dvemātikādharāti bhikkhubhikkhunimātikāvasena dvemātikādharāti vadanti, 『『vinayābhidhammamātikādharā』』ti yuttaṃ. Paripucchatīti sabbabhāgena pucchitabbaṃ pucchati. Tenāha 『『atthānatthaṃ kāraṇākāraṇaṃ pucchatī』』ti. Pariggaṇhātīti vicāreti.
Na evaṃ attho daṭṭhabboti evaṃ desanānukkamena attho na gahetabbo. Añño hi desanākkamo veneyyajjhāsayavasena pavattanato, añño paṭipattikkamo. Heṭṭhimena vā paricchedoti sīlasamādhipaññāsaṅkhātesu tīsu bhāgesu katthaci heṭṭhimanayena desanāya paricchedaṃ veditabbaṃ sīlena, katthaci uparimena bhāgena paññāya, katthaci dvīhipi bhāgehi sīlapaññāvasena. Idha pana sutte uparimena bhāgena paricchedo veditabboti vatvā taṃ dassento 『『tasmā』』tiādimāha. Yasmā vā bhagavā veneyyajjhāsayavasena paṭhamaṃ kalyāṇamittaṃ dassento arahattaṃ pavedetvā 『『tayidaṃ arahattaṃ imāya āraddhavīriyatāya hotī』』ti dassento vīriyārambhaṃ pavedetvā 『『svāyaṃ vīriyārambho iminā kalyāṇamittasannissayena bhavatī』』ti dassento nissayasampattiṃ pavedeti heṭṭhā dassitanidassanānurūpanti daṭṭhabbaṃ.
Dutiyapāpaṇikasuttavaṇṇanā niṭṭhitā.
Rathakāravaggavaṇṇanā niṭṭhitā.
-
Puggalavaggo
-
Samiddhasuttavaṇṇanā
-
Tatiyassa paṭhame ruccatīti kāyasakkhiādīsu puggalesu ativiya sundaratarapaṇītatarabhāvena te cittassa abhiruciuppādako katamoti pucchati. Saddhindriyaṃ dhuraṃ ahosi saddhādhuraṃ maggavuṭṭhānanti katvā, sesindriyāni pana kathanti āha 『『sesānī』』tiādi. Paṭividdhamaggovāti tīhipi therehi attano attano paṭividdhaarahattamaggo eva kathito, tasmā na sukaraṃ ekaṃsena byākātuṃ 『『ayaṃ…pe… paṇītataro cā』』ti. Bhummantareneva kathesi 『『tīsupi puggalesu aggamaggaṭṭhova paṇītataro』』ti.
Samiddhasuttavaṇṇanā niṭṭhitā.
-
Gilānasuttavaṇṇanā
-
Dutiye hitānīti bhabyāni. Vuddhikarānīti ārogyādivuddhikarāni. Anucchavikanti upaṭṭhānakiriyāya anurūpaṃ. Vātāpamārarogenāti vātarogena ca apamārarogena ca, vātanidānena vā apamārarogena. Niṭṭhappattagilānoti 『『iminā rogena na cirasseva marissatī』』ti niṭṭhaṃ patto gilāno. Khipitakaṃ nāma vamathurogo. Kacchūti thullakacchuābādho. Tiṇapupphakajaro visamavātasamphassajarogo. Yesanti yesaṃ rogānaṃ. Paṭijagganenāti paṭikāramattena. Phāsukanti byādhivūpasamanena sarīrassa phāsubhāvo. Byādhinidānasamuṭṭhānajānanena paṇḍito, paṭikārakiriyāya yuttakāritāya dakkho, uṭṭhānavīriyasampattiyā analaso.
Padaparamopuggalo kathito sammattaniyāmokkamanassa ayoggabhāvato. Alabhantova tathāgatappaveditaṃ dhammavinayaṃ savanāya okkamati niyāmaṃ kusalesu dhammesu sammattaṃ paccekabodhiṃ. Yanti, yato. Ovādaṃ labhitvāti ābhisamācārikavattaṃ ovādamattaṃ. Ettakopi hi tassa hitāvahoti. Tannissitovāti vipañcitaññunissitova hoti. Punappunaṃ desetabbova sammattaniyāmokkamanassa yoggabhāvato.
Gilānasuttavaṇṇanā niṭṭhitā.
-
Saṅkhārasuttavaṇṇanā
-
Tatiye vividhehi ākārehi ābādhanato byābādhova byābajjhaṃ, kāyikaṃ cetasikañca dukkhaṃ. Saha byābajjhena vattatīti sabyābajjhaṃ. Tenāha 『『sadukkha』』nti. Cetanārāsinti pubbacetanādirāsiṃ. Cetanaṃ punappunaṃ pavattento 『『rāsiṃ karoti piṇḍaṃ karotī』』ti ca vutto. Sadukkhanti nirantaradukkhaṃ. Tenāha 『『sābādhaṃ nirassāda』』nti. Atthīti ujukaṃ dukkhavedanā natthīti avattabbattā vuttaṃ. Aniṭṭhasabhāvattā aniṭṭhārammaṇattā ca dukkhapakkhikāva sā daṭṭhabbā. Na hi akusalavipākā iṭṭhā nāma atthī, kusalavipākā pana upekkhāvedanā tattha appāvasarā. Aṭṭhakathāyaṃ pana nirayassa dukkhabahulattā dukkhassa ca tattha balavatāya sā abbohārikaṭṭhāne ṭhitāti vuttaṃ. Upamaṃ katvā āhaṭo viseso viya sāmaññassa yathā ayopiṇḍirohino viya rūpānanti. Paṭibhāgaupamāti paṭibimbaupamā.
Te aggahetvāti heṭṭhimabrahmaloke aggahetvā. Vomissakasukhadukkhanti vimissakasukhadukkhaṃ pītimissakabhāvato. Kammanti pāpakammaṃ. Kammasīsena phalaṃ vadati. Kāmañcettha 『『abyābajjhaṃ lokaṃ upapajjatī』』ti āgataṃ, 『『abyābajjhā phassā phusantī』』ti pana vacanena lokuttaraphassāpi saṅgayhantīti 『『tīṇi sucaritāni lokiyalokuttaramissakāni kathitānī』』ti vuttaṃ.
Saṅkhārasuttavaṇṇanā niṭṭhitā.
-
Bahukārasuttavaṇṇanā
-
Catutthe avassayaṃ gatoti vaṭṭadukkhaparimuttiyā avassayo mayhanti saraṇagamanakkamena upagato hoti. Satantikanti sapariyattidhammaṃ. Aggahitasaraṇapubbassāti aggahitapubbasaraṇassa. Akatābhinivesassa vasena vuttanti tasmiṃ attabhāve na kato saraṇagamanābhiniveso yenāti akatābhiniveso, tassa vasena vuttaṃ. Kāmaṃ pubbepi saraṇadāyako ācariyo vutto, pabbajjādāyakopi saraṇadāyakova. Pubbe pana upāsakabhāvāpādakavasena saraṇadāyako adhippeto. Idaṃ pana gahitapabbajjassa saraṇagamanaṃ. Pabbajā hi savisesaṃ saraṇagamananti pabbajjādāyako puna vutto. Eteti pabbajjādāyakādayo. Duvidhena paricchinnāti lokiyadhammasampāpako lokuttaradhammasampāpakoti dvippakārena paricchinnā, katābhinivesaakatābhinivesavasena vā. Uparīti paṭhamamaggato upari. Neva sakkotīti ācariyena katassa upakārassa mahānubhāvattā tassa patikāraṃ nāma kātuṃ na sakkoti.
Bahukārasuttavaṇṇanā niṭṭhitā.
-
Vajirūpamasuttavaṇṇanā
-
Pañcame aruiti purāṇaṃ duṭṭhavaṇaṃ vuccati. Ka-kāro padasandhikaroti arukūpamaṃ cittaṃ etassāti arukūpamacitto appamattakassapi dukkhassa asahanato. Sesapadadvayepi eseva nayo. Ittarakālobhāsenāti parittameva kālo ñāṇobhāsavirahena. Lagatīti kodhāsaṅgavasena kuppanto puggalo sammukhā, 『『kiṃ vadasī』』tiādinā parammukhā ca upanayhanavasena lagati, na taṇhāsaṅgavasena. Kuppatīti kujjhati. Byāpajjatīti vipannacitto hoti. Thaddhabhāvaṃ āpajjati īsakampi muduttābhāvato. Duṭṭhārukoti maṃsalohitānaṃ duṭṭhabhāvena pakatibhāvaṃ jahitvā ṭhito duṭṭhavaṇo. 『『Duṭṭhārutā』』tipi paṭhanti, tatthāpi tākāro padasandhikaro.
Tassāti duṭṭhārukassa. Savananti asucivisandanaṃ. Uddhumātassa viyāti kodhena uddhaṃ uddhaṃ dhumātakassa viya kodhūpāyāsassa avissajjanato. Caṇḍikatassāti kupitassa. Ettha ca kiñcāpi heṭṭhimamaggavajjhāpi kilesā tehi anuppattidhammataṃ āpāditattā samucchinnā, tathāpi tasmiṃ santāne aggamaggassa anuppannattā tattha appahīnāpi kilesā atthevāti katvā tesaṃ ñāṇānaṃ vijjūpamatā vuttā, na tehi maggehi pahīnānaṃ kilesānaṃ atthibhāvatoti daṭṭhabbaṃ.
Vajirūpamasuttavaṇṇanā niṭṭhitā.
-
Sevitabbasuttavaṇṇanā
-
Chaṭṭhe upasaṅkamitabboti kālena kālaṃ upasaṅkamitabbo. Allīyitabboti chāyāya viya vinā bhāvanāya nillīyitabbo. Punappunaṃ upāsitabboti abhiṇhaso upanisīditabbo. Anuddayāti mettāpubbabhāgo. Upasaṅkamituṃ vaṭṭatīti 『『etassa sīlena abhivuddhi bhavissatī』』ti upakāratthaṃ upasevanādi vaṭṭati.
Na paṭihaññissatīti 『『apehi, kiṃ etenā』』ti paṭikkhepābhāvato piyasīlattā na paṭihaññissati. Phāsu bhavissatīti dvīsu hi sīlavantesu ekena sīlassa vaṇṇe kathite itaro anumodati. Tena tesaṃ kathā phāsu ceva hoti pavattinī ca. Ekasmiṃ pana dussīle sati dussīlassa sīlakathā dukkathā, neva sīlakathā hoti, na phāsu hoti, na pavattinī. Dussīlassa hi sīlakathā aphāsu bhavissati. Sīlakathāya vuttamatthaṃ samādhipaññākathāsupi atidisati 『『samādhipaññākathāsupi eseva nayo』』ti. Dve hi samādhilābhino samādhikathaṃ sappaññā ca paññākathaṃ kathentā rattiṃ vā divasaṃ vā atikkamantampi na jānanti.
Tattha tattha paññāya anuggahessāmīti tasmiṃ tasmiṃ anuggahetabbe paññāya sodhetabbe vaḍḍhetabbe ca adhikasīlaṃ nissāya uppannapaññāya anuggahessāmīti attho. Tañca anuggaṇhanaṃ sīlassa asappāyānupakāradhamme vajjetvā tappaṭipakkhasevanena hotīti āha 『『sīlassa asappāye』』tiādi. Sīlassa asappāyānupakāradhammā nāma anācārāgocarādayo, tappaṭipakkhato upakāradhammā veditabbā. Tasmiṃ tasmiṃṭhāneti taṃtaṃsikkhākoṭṭhāsapadaṭṭhāne. Anuggaṇhāti nāmāti abhinnaṃ asaṃkiliṭṭhaṃ katvā anuggaṇhāti nāma. Khāraparissāvaneti rajakānaṃ ūsakhārādikhāraparissāvanapaṭe. Hāyatīti sīlādinā parihāyati. Seṭṭhaṃ puggalanti sīlādiguṇehi seṭṭhaṃ uttaritaraṃ uttamaṃ puggalaṃ.
Sevitabbasuttavaṇṇanā niṭṭhitā.
-
Jigucchitabbasuttavaṇṇanā
-
Sattame abbhuggacchatīti ettha abhi-saddāpekkhāya 『『na』』nti sāmiatthe upayogavacananti āha 『『assā』』ti 『『taṃ kho pana bhavanta』』ntiādīsu viya. Pāpako kittisaddoti lāmakabhāvena kathetabbasaddo. Gūthakūpo viya dussīlyanti etena dussīlassa gūthasadisattameva dasseti. Vacananti aniṭṭhavacanaṃ. Purimanayenevāti 『『gūthakūpo viya dussīlya』』ntiādinā pubbe vuttanayena. Sucimittoti sīlācārasuddhiyā sucimitto. Saha ayanti pavattantīti sahāyāti āha 『『sahagāmino』』ti.
Jigucchitabbasuttavaṇṇanā niṭṭhitā.
-
Gūthabhāṇīsuttavaṇṇanā
-
Aṭṭhame gūthabhāṇīti gūthasadisavacanattā gūthabhāṇī. Yathā hi gūthaṃ nāma mahājanassa aniṭṭhaṃ hoti, evameva imassa puggalassa vacanaṃ devamanussānaṃ aniṭṭhaṃ hoti. Duggandhakathanti kilesāsucisaṃkiliṭṭhatāya gūthaṃ viya duggandhavāyanakathaṃ. Pupphabhāṇīti supupphasadisavacanattā pupphabhāṇī . Yathā hi phullāni vassikāni vā adhimuttikāni vā mahājanassa iṭṭhāni kantāni honti, evameva imassa puggalassa vacanaṃ devamanussānaṃ iṭṭhaṃ hoti kantaṃ. Pupphāni viyāti campakasumanādisugandhapupphāni viya. Sugandhakathanti sucigandhavāyanakathaṃ kilesaduggandhābhāvato. Madhubhāṇīti ettha 『『mudubhāṇī』』tipi paṭhanti. Ubhayatthāpi hi madhuravacanoti attho. Yathā hi catumadhuraṃ nāma madhuraṃ paṇītaṃ, evameva imassa puggalassa vacanaṃ devamanussānaṃ madhuraṃ hoti. Madhurakathanti kaṇṇasukhatāya pemanīyatāya ca saddato atthato ca madhurasabhāvakathaṃ. Attahetu vāti attano vā hatthapādādicchedanaharaṇahetu. Parahetu vāti etthāpi eseva nayo. Tenāha 『『attano vā』』tiādi.
『『Nelaṅgoti kho, bhante, sīlānametaṃ adhivacana』』nti sutte (saṃ. ni. 4.347) āgatattā vuttaṃ 『『ettha vuttasīlaṃ viyā』』ti. Pūreti guṇānaṃ pāripūriyaṃ. Sukumārāti apharusatāya mudukā komalā. Purassāti ettha pura-saddo tannivāsivācako daṭṭhabbo 『『gāmo āgato』』tiādīsu viya. Tenāha 『『nagaravāsīna』』nti. Manaṃ appāyati vaḍḍhetīti manāpā. Tenāha 『『cittavuddhikarā』』ti.
Gūthabhāṇīsuttavaṇṇanā niṭṭhitā.
-
Andhasuttavaṇṇanā
-
Navame andhotiādīsu pāḷipadesu paṭhamo diṭṭhadhammikabhogasaṃharaṇapaññācakkhuno ca samparāyikatthasādhanapaññācakkhuno ca abhāvā 『『andho』』ti vuccati dutiyopi, tatiyo pana dvinnampi bhāvā 『『dvicakkhū』』ti vuccati. Paññācakkhūti āyakosallabhūtā paññācakkhu. Tenāha 『『phātiṃ kareyyā』』ti. Adhamuttameti adhame ceva uttame ca. Paṭipakkhavasenāti paṭipakkhassa atthitāvasena. Sukkasappaṭibhāgāti sukkadhammehi pahāyakehi sappaṭibhāgāti jāneyya. Kaṇhasappaṭibhāgāti kaṇhadhammehi pahātabbehi sappaṭibhāgāti jāneyya.
Tathājātikāti yādisehi saputtadāraparijanasañātimittabandhavaggaṃ attānaṃ sukheti pīṇeti, tādisā bhogāpi na santi. Puññāni ca na karotīti samaṇabrāhmaṇakapaṇaddhikayācakānaṃ santappanavasena puññāni na karoti. Ubhayatthāti ubhayasmiṃ loke, ubhayasmiṃ vā attheti viggahoti dassento 『『idhaloke』』tiādimāha. Ubhayenāti vuttamatthaṃ yojetvā dassetuṃ 『『katha』』ntiādi vuttaṃ. Yasmiṃ ṭhāneti yasmiṃyeva ṭhāne. Na socatīti sokahetūnaṃ tattha abhāvato na socati.
Andhasuttavaṇṇanā niṭṭhitā.
-
Avakujjasuttavaṇṇanā
-
Dasame avakujjapaññoti nikkujjapañño. Tenāha 『『adhomukhapañño』』ti. Pubbapaṭṭhapanāti paṭhamārambho. Sanniṭṭhānanti kathāpariyosānaṃ. Appanāti desanāya niṭṭhāpanaṃ. Aneke vā anusandhiyoti yojetabbaṃ. Samādhi vātiādīsu lokuttaradhammā paramatthato sāsananti tadatthopādakasamādhi tassa ādīti vutto, tadāsannattā vipassanā, tassa mūlabhāvena ekadesattā maggo.
Sāsanassa pāripūrisuddhiyo nāma satthārā desitaniyāmeneva siddhā, tā panettha kathentassa vasena gahetabbāti dassetuṃ 『『anūnaṃ katvā desentī』』ti, 『『niggaṇṭhiṃ katvā desentī』』ti ca vuttaṃ. Tattha nijjaṭanti niggumbaṃ anākulaṃ. Niggaṇṭhinti gaṇṭhiṭṭhānarahitaṃ suviññeyyaṃ katvā.
Ākiṇṇānīti ākiritvā saṃkiritvā ṭhapitānīti attho. Tenāha 『『pakkhittānī』』ti. Ucchaṅgo viya ucchaṅgapañño puggalo daṭṭhabboti ucchaṅgasadisapaññatāya ucchaṅgapañño. Evaṃ paññā viya puggalopi ucchaṅgo viya hoti, tasmiṃ dhammānaṃ aciraṭṭhānatoti adhippāyena vuttaṃ. Yathā ca ucchaṅgasadisā paññā, evaṃ nikkujjakumbhasadisā paññā evāti daṭṭhabbā.
Saṃvidahanapaññāyāti 『『evaṃ kate idaṃ nāma bhavissatī』』ti evaṃ taṃtaṃatthakiccaṃ saṃvidhātuṃ samatthatāya vicāraṇapaññāya rahito. Seyyoti seṭṭho pāsaṃso. Pubbabhāgapaṭipadanti cittavisuddhiādikaṃ ariyamaggassa adhigamāya pubbabhāgapaṭipattiṃ.
Avakujjasuttavaṇṇanā niṭṭhitā.
Puggalavaggavaṇṇanā niṭṭhitā.
-
Devadūtavaggo
-
Sabrahmakasuttavaṇṇanā
-
Catutthassa paṭhame sabrahmakānīti saseṭṭhakāni. Yesanti yesaṃ kulānaṃ. Puttānanti puttehi. Pūjitasaddayogena hi idaṃ karaṇatthe sāmivacanaṃ. Tenāti āhārādinā. Paṭijaggitā gopitāti yathākālaṃ tassa tassa dātabbassa dānena veyyāvaccassa ca karaṇena paṭijaggitā ceva uppannānatthappaharaṇena gopitā ca honti. Tesanti mātāpitūnaṃ. Brahmādibhāvasādhanatthanti tesaṃ guṇānaṃ atthitāya loke brahmā nāma vuccati, ācariyo nāma vuccati, āhuneyyo nāma vuccati, te mātāpitūnaṃ puttakaṃ paṭilabhantīti dassanavasena nesaṃ brahmādibhāvasādhanatthaṃ 『『bahukārā』』ti, vatvā taṃ tesaṃ bahukārataṃ nānākārato dassetuṃ 『『āpādakā』』tiādi vuttaṃ. Mātāpitaro hi puttānaṃ jīvitassa āpādakā, sarīrassa posakā, ācārasamācārānaṃ sikkhāpakā sakalassapi imassa lokassa dassetāro. Tenāha 『『puttānaṃ hī』』tiādi. Iṭṭhārammaṇaṃ tāva te dassentu, aniṭṭhārammaṇaṃ kathanti? Tampi dassetabbameva vajjanīyabhāvajānāpanatthaṃ.
Avijahitā hontīti tāsaṃ bhāvanāya brahmānaṃ brahmaloke uppannattā avijahitā honti bhāvanā. Lobhanīyavayasmiṃ paṭhamayobbane ativiya mudubhāvappattadassanatthaṃ satavihataggahaṇaṃ. Pāṭiyekkanti visuṃ. Iminā kāraṇenāti iminā yathāvuttena puttesu pavattitehi atikkamena mettādisamuppattisaṅkhātena kāraṇena.
Tharusippanti asisattikuntakalāpādiāyudhasippaṃ. Muddāgaṇanāti aṅgulisaṃkocanādinā hatthamuddāya gaṇanā. Ādisaddena pāṇādīnaṃ saṅgaho. Pacchācariyā nāma mātāpitūnaṃ santike uggahitagahaṭṭhavattasseva puggalassa yathāsakaṃ hatthācariyādīnaṃ sippaggāhāpananti katvā sabbapaṭhamaṃ ācariyā nāmāti yojetabbaṃ. Ānīya hutaṃ āhutaṃ. Pakārehi hutaṃ pāhutaṃ. Abhisaṅkhatanti tasseva vevacanaṃ.
Namo kareyyāti sāyaṃ pātaṃ upaṭṭhānaṃ gantvā 『『idaṃ mayhaṃ uttamapuññakkhetta』』nti namakkāraṃ kareyya. Tāya naṃ pāricariyāyāti ettha nanti nipātamattaṃ, yathāvuttaparicaraṇenāti attho . Atha vā pāricariyāyāti bharaṇakiccakaraṇakulavaṃsappatiṭṭhānāpanādinā pañcavidhaupaṭṭhānena. Vuttañhetaṃ –
『『Pañcahi kho, gahapatiputta, ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā – 『bhato nesaṃ bharissāmi, kiccaṃ nesaṃ karissāmi, kulavaṃsaṃ ṭhapessāmi, dāyajjaṃ paṭipajjāmi, atha vā pana petānaṃ kālakatānaṃ dakkhiṇaṃ anuppadassāmī』ti. Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṃ anukampanti, pāpā nivārenti, kalyāṇe nivesenti, sippaṃ sikkhāpenti, patirūpena dārena saṃyojenti, samaye dāyajjaṃ niyyādentī』』ti (dī. ni. 3.267).
Apica yo mātāpitaro tīsu vatthūsu abhippasanne katvā sīlesu vā patiṭṭhāpetvā pabbajjāya vā niyojetvā upaṭṭhahati, ayaṃ mātāpitūpaṭṭhākānaṃ aggoti veditabbo. Sā panāyaṃ pāricariyā puttassa ubhayalokahitasukhāvahāti taṃ dassetuṃ 『『idheva naṃ pasaṃsanti, pecca sagge pamodatī』』ti vuttaṃ. Pasaṃsantīti 『『ayaṃ puggalo matteyyo petteyyo saggasaṃvattaniyaṃ paṭipadaṃ pūretī』』ti idheva naṃ pasaṃsanti. Āmodati ādito paṭṭhāya modappattiyā. Pamodati nānappakāramodasampavattiyā.
Sabrahmakasuttavaṇṇanā niṭṭhitā.
-
Ānandasuttavaṇṇanā
-
Dutiye tathājātikoti tathāsabhāvo. Cittekaggatālābhoti cittekaggatāya adhigamo. Rūpameva kilesuppattiyā kāraṇabhāvato rūpanimittaṃ. Esa nayo sesesupi. Sassatādinimittanti sassatucchedabhāvanimittaṃ. Puggalanimittanti puggalābhinivesananimittaṃ. Dhammanimittanti dhammārammaṇasaṅkhātaṃ nimittaṃ. 『『Siyā nu kho, bhante』』ti therena puṭṭho bhagavā 『『siyā』』ti avoca lokuttarasamādhippaṭilābhaṃ sandhāya. So hi nibbānaṃ santaṃ paṇītanti ca passati. Tenāha 『『idhānandā』』tiādi.
Nibbānaṃsantanti samāpattiṃ appetvāti nibbānaṃ santanti ābhujitvā phalasamāpattiṃ appetvā . Divasampītiādinā asaṅkhatāya dhātuyā accantasantapaṇītādibhāvaṃ dasseti. Aṭṭhavidheti 『『santaṃ paṇītaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbāna』』nti evaṃ aṭṭhavidhe ābhogasaññite samannāhāre. Niddhāraṇe cetaṃ bhummaṃ. Imasmiṃ ṭhāne…pe… labbhantevāti 『『idhānanda, bhikkhuno evaṃ hotī』』ti āgate imasmiṃ suttappadese ekopi ābhogasamannāhāro cepi sabbe aṭṭhapi ābhogasamannāhārā labbhanteva samannāharataṃ atthāvahattā.
Ñāṇena jānitvāti vipassanāñāṇasahitena maggañāṇena jānitvā. Parāni ca oparāni ca cakkhādīni āyatanāni. Santatāyāti paṭippassaddhitāya. Kāyaduccaritādidhūmavirahitoti kāyaduccaritādi eva santāpanaṭṭhena dhūmo, tena virahito. Anīghoti apāpo. Jātijarāgahaṇeneva byādhimaraṇampi gahitamevāti tabbhāvabhāvatoti vuttaṃ.
Ānandasuttavaṇṇanā niṭṭhitā.
-
Sāriputtasuttavaṇṇanā
-
Tatiye, 『『sāriputta, mayā saṃkhittena desitaṃ dhammaṃ tādisenapi na sukaraṃ viññātu』』nti iminā adhippāyeneva vadanto therassa ñāṇaṃ sabbamatikkamaṃ. Aññātāro ca dullabhāti hi iminā sāmaññavacanena sāriputtattherampi antogadhaṃ katvā dassento tenapi attano desanāya duppaṭividdhabhāvaṃ dasseti.
Sammāti hetunā kāraṇena. Tenāha 『『upāyenā』』tiādi. Mānābhisamayāti mānassa dassanābhisamayā. Pahānābhisamayoti ca dassanābhisamayoti ca pariññābhisamayo vutto. Arahattamaggo hi pariññākiccasiddhiyā kiccavasena mānaṃ passati, asammohappaṭivedhavasenāti vuttaṃ hoti, ayamassa dassanābhisamayo. Tena diṭṭho pana pahānābhisamayo ca. Dassanābhisamayena hi pariññābhisamayameva pahīyati. Diṭṭhavisena diṭṭhasattānaṃ jīvitaṃ viya ayamassa pahānābhisamayo . Aṭṭhakathāyaṃ pana pahānābhisamayassa dassanābhisamayanānantariyakattā 『『pahānābhisamayena』』icceva vuttaṃ. Pahānābhisamaye hi gahite dassanābhisamayo gahitova hoti.
Antamakāsidukkhassāti arahattamaggena mānassa pahīnattā ye ime 『『kāyabandhanassa anto jīrati (cūḷava. 278), haritantaṃ vā』』ti (ma. ni. 1.304) evaṃ vuttaantimamariyādanto ca 『『antamidaṃ, bhikkhave, jīvikāna』』nti (saṃ. ni. 3.80; itivu. 91) evaṃ vuttalāmakanto ca 『『sakkāyo eko anto』』ti (saṃ. ni. 3.103) evaṃ vuttakoṭṭhāsanto ca 『『esevanto dukkhassa sapaccayasaṅkhayā』』ti evaṃ vuttakoṭṭhāsanto cāti cattāro antā, tesu sabbasseva vaṭṭadukkhassa aduṃ catutthakoṭisaṅkhātaṃ antamakāsi, paricchedaṃ parivaṭumaṃ akāsi, antimasamudayamattāvasesaṃ dukkhamakāsīti vuttaṃ hoti. Tenāha 『『vaṭṭadukkhassa antamakāsī』』ti.
Nanu ca 『『pahāna』』nti imassa niddese nibbānaṃ āgataṃ? Idha paṭippassaddhippahānasaṅkhātaṃ arahattaphalaṃ vuttaṃ, tasmā niddesenāyaṃ vaṇṇanā virujjhatīti āha 『『niddese panā』』tiādi. Tattha tāni padāni āgatānīti tasmiṃ niddese 『『pahānaṃ vūpasamaṃ paṭinissagga』』ntiādīni (cūḷani. 75 udayamāṇavapucchāniddeso) padāni āgatāni.
Dhammatakkapurejavanti iminā tasmiṃ catutthajjhānavimokkhe ṭhatvā jhānaṅgāni vipassitvā adhigataṃ arahattavimokkhaṃ vadati. Arahattavimokkhassa hi maggasampayuttasammāsaṅkappasaṅkhāto dhammatakko purejavo hoti.
Sāriputtasuttavaṇṇanā niṭṭhitā.
-
Nidānasuttavaṇṇanā
-
Catutthe piṇḍakaraṇatthāyāti āyūhanavasena rāsikaraṇatthāya. Abhinnānīti ekadesenapi akhaṇḍitāni. Bhinnakālato paṭṭhāya hi bījaṃ bījakiccāya na upakappati. Apūtīnīti udakatemanena pūtibhāvaṃ na upagatāni. Pūtibījañhi bījatthāya na upakappati. Tenāha 『『pūtibhāvena abījattaṃ appattānī』』ti. Na vātena na ca ātapena hatānīti vātena ca ātapena ca na hatāni, nirojataṃ na pāpitāni. Nirojañhi kasaṭabījaṃ bījatthāya na upakappati. Sārādānīti taṇḍulasārassa ādānato sārādāni. Nissārañhi bījaṃ bījatthāya na upakappati. Tenāha 『『gahitasārānī』』ti, patiṭṭhitasārānīti attho. Sannicayabhāvena sukhaṃ sayitānīti cattāro māse koṭṭhapakkhittaniyāmeneva sukhasayitāni.
Kammavibhattīti kammavibhāgo. Diṭṭhadhammo vuccati paccakkhabhūto paccuppanno attabhāvo, tattha veditabbaphalaṃ kammaṃ diṭṭhadhammavedanīyaṃ. Paccupannabhavato anantaraṃ veditabbaphalaṃ kammaṃ upapajjavedanīyaṃ. Aparapariyāyavedanīyanti diṭṭhadhammānantarabhavato aññasmiṃ attabhāvapariyāye attabhāvaparivatte veditabbaphalaṃ kammaṃ. Paṭipakkhehi anabhibhūtatāya paccayavisesena paṭiladdhavisesatāya ca balavabhāvappattā tādisassa pubbābhisaṅkhārassa vasena sātisayā hutvā pavattā paṭhamajavanacetanā tasmiṃyeva attabhāve phaladāyinī diṭṭhadhammavedanīyakammaṃ nāma. Sā hi vuttākārena balavatī javanasantāne guṇavisesayuttesu upakārānupakāravasappavattiyā āsevanālābhena appavipākatāya ca paṭhamajavanacetanā itaradvayaṃ viya pavattasantānuparamāpekkhaṃ okāsalābhāpekkhañca kammaṃ na hotīti idheva pupphamattaṃ viya pavattivipākamattaṃ phalaṃ deti. Tathā asakkontanti kammassa vipākadānaṃ nāma upadhippayogādipaccayantarasamavāyeneva hotīti tadabhāvato tasmiṃyeva attabhāve vipākaṃ dātuṃ asakkontaṃ. Ahosikammanti ahosi eva kammaṃ, na tassa vipāko ahosi atthi bhavissati cāti evaṃ veditabbaṃ kammaṃ.
Atthasādhikāti dānādipāṇātipātādiatthassa nipphādikā. Kā pana sāti āha 『『sattamajavanacetanā』』ti. Sā hi sanniṭṭhāpakacetanā vuttanayena paṭiladdhavisesā purimajavanacetanāhi laddhāsevanā ca samānā anantarattabhāve vipākadāyinī upapajjavedanīyakammaṃ nāma. Purimaupamāyayevāti migaluddakopamāyayeva.
Sati saṃsārappavattiyāti iminā asati saṃsārappavattiyaṃ ahosikammapakkhe tiṭṭhati vipaccanokāsassa abhāvatoti dīpeti. Yaṃ garukanti yaṃ akusalaṃ mahāsāvajjaṃ, kusalañca mahānubhāvaṃ kammaṃ. Kusalaṃ vā hi hotu akusalaṃ vā, yaṃ garukaṃ mātughātādikammaṃ vā mahaggatakammaṃ vā, tadeva paṭhamaṃ vipaccati. Tenāha 『『kusalākusalesu panā』』tiādi. Yaṃ bahulanti yaṃ bahulaṃ abhiṇhaso kataṃ samāsevitaṃ. Tenāha 『『kusalākusalesu pana yaṃ bahulaṃ hotī』』tiādi. Yadāsannaṃ nāma maraṇakāle anussaritaṃ kammaṃ, āsannakāle kate pana vattabbameva natthīti āha 『『yaṃ pana kusalākusalesu āsannamaraṇe』』tiādi. Anussaritunti paribyattabhāvena anussarituṃ.
Tesaṃ abhāveti tesaṃ yaṃgarukādīnaṃ tiṇṇaṃ kammānaṃ abhāve. Yattha katthaci vipākaṃ detīti paṭisandhijanakavasena vipākaṃ deti. Paṭisandhijanakavasena hi garukādikammacatukkaṃ vuttaṃ. Tattha garukaṃ sabbapaṭhamaṃ vipaccati, garuke asati bahulīkataṃ, tasmiṃ asati yadāsannaṃ , tasmiṃ asati 『『kaṭattā vā panā』』ti vuttaṃ purimajātīsu katakammaṃ vipaccati. Bahulāsannapubbakatesu ca balābalaṃ jānitabbaṃ. Pāpato pāpantaraṃ kalyāṇañca, kalyāṇato kalyāṇantaraṃ pāpañca bahulīkataṃ. Tato mahatova pubbakatādi appañca bahulānussaraṇena vippaṭisārādijananato, paṭipakkhassa aparipuṇṇatāya āraddhavipākassa kammassa kammasesassa vā aparapariyāyavedanīyassa aparikkhīṇatāya santatiyā pariṇāmavisesatoti tehi tehi kāraṇehi āyūhitaphalaṃ paṭhamaṃ vipaccati. Mahānāradakassapajātake (jā. 2.22.1153 ādayo) videharañño senāpati alāto, bījako dāso, rājakaññā rucā ca ettha nidassanaṃ. Tathā hi vuttaṃ bhagavatā –
『『Tatrānanda, yvāyaṃ puggalo idha pāṇātipātī…pe… micchādiṭṭhi. Kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, pubbe vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, pacchā vāssa taṃ kataṃ hoti pāpakammaṃ dukkhavedanīyaṃ, maraṇakāle vāssa hoti micchādiṭṭhi samattā samādinnā, tena so kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī』』ti –
Ādi . Sabbaṃ mahākammavibhaṅgasuttaṃ (ma. ni. 3.303) vitthāretabbaṃ. Kiṃ bahunā. Yaṃ taṃ tathāgatassa mahākammavibhaṅgañāṇaṃ, tassevāyaṃ visayo, yadidaṃ tassa tassa kammassa tena tena kāraṇena pubbāparavipākatā samatthīyati.
Idāni janakādikammacatukkaṃ vibhajanto 『『janakaṃ nāmā』』tiādimāha. Pavattiṃ na janetīti pavattivipākaṃ na janeti. Paṭhamanaye janakakammassa paṭisandhivipākamattasseva vuttattā tassa pavattivipākadāyakattampi anujānanto 『『aparo nayo』』tiādimāha. Tattha paṭisandhidānādivasena vipākasantānassa nibbattakaṃ janakaṃ. Sukhadukkhasantānassa nāmarūpappabandhassa vā cirataraṃ pavattihetubhūtaṃ upatthambhakaṃ. Tenāha 『『sukhadukkhaṃ upatthambheti, addhānaṃ pavattetī』』ti. Upapīḷakaṃ sukhadukkhappabandhe pavattamāne saṇikaṃ saṇikaṃ hāpeti. Tenāha 『『sukhadukkhaṃ pīḷeti bādheti, addhānaṃ pavattituṃ na detī』』ti.
Vātakāḷako mahallako core ghātetuṃ na sakkotīti so kira mahallakakāle ekappahārena sīsaṃ chindituṃ na sakkoti, dve tayo vāre paharanto manusse kilameti, tasmā te evamāhaṃsu. Anulomikaṃ khantiṃ paṭilabhitvāti sotāpattimaggassa orato anulomikaṃ khantiṃ labhitvā . Taruṇavacchāya gāviyā madditvā jīvitakkhayaṃ pāpitoti ekā kira yakkhinī dhenuvesena āgantvā ure paharitvā māresi, taṃ sandhāyetaṃ vuttaṃ. Nagare bhavo nāgariyo.
Ghātetvāti upacchinditvā. Kammassa upacchindanaṃ nāma tassa vipākappaṭibāhanamevāti āha 『『tassa vipākaṃ paṭibāhitvā』』ti. Tañca attano vipākuppattiyā okāsakaraṇanti vuttaṃ 『『attano vipākassa okāsaṃ karotī』』ti. Vipaccanāya katokāsaṃ kammaṃ vipakkammeva nāma hotīti āha 『『evaṃ pana kammena kate okāse taṃ vipākaṃ uppannaṃ nāma vuccatī』』ti. Upapīḷakaṃ aññassa vipākaṃ upacchindati, na sayaṃ attano vipākaṃ deti. Upaghātakaṃ pana dubbalakammaṃ upacchinditvā attano vipākaṃ uppādetīti ayametesaṃ viseso. Kiñci bahvābādhatādipaccayūpasannipātena vipākassa vibādhakaṃ upapīḷakaṃ, tathā vipākasseva upacchedakaṃ. Upaghātakakammaṃ pana upaghātetvā attano vipākassa okāsakaraṇena vipaccane sati janakameva siyā. Janakādibhāvo nāma vipākaṃ pati icchitabbo, na kammaṃ patīti vipākasseva upaghātakatā yuttā viya dissati, vīmaṃsitabbaṃ.
Aparo nayo – yasmiṃ kamme kate paṭisandhiyaṃ pavatte ca vipākakaṭattārūpānaṃ uppatti hoti, taṃ janakaṃ. Yasmiṃ pana kate aññena janitassa iṭṭhassa vā aniṭṭhassa vā phalassa vibādhakavicchedakapaccayānuppattiyā upabrūhanapaccayuppattiyā janakasāmatthiyānurūpaṃ parisuddhiciratarappabandhā hoti, taṃ upatthambhakaṃ. Janakena nibbattitaṃ kusalaphalaṃ vā akusalaphalaṃ vā yena paccanīkabhūtena rogadhātuvisamatādinimittatāya vibādhayati, taṃ upapīḷakaṃ. Yena pana kammunā janakasāmatthiyavasena ciratarappabandhārahampi samānaṃ phalaṃ vicchedakapaccayuppattiyā upahaññati vicchijjati, taṃ upaghātakanti ayamettha sāro.
Tattha keci dutiyassa kusalabhāvaṃ itthattamāgatassa appābādhadīghāyukatāsaṃvattanavasena, pacchimānaṃ dvinnaṃ akusalabhāvaṃ bahvābādhaappāyukatāsaṃvattanavasena vaṇṇenti. Tathā ca vuttaṃ majjhimanikāye cūḷakammavibhaṅgasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 3.290) –
『『Cattāri hi kammāni – upapīḷakaṃ, upacchedakaṃ, janakaṃ, upatthambhakanti. Balavakammena hi nibbattaṃ pavatte upapīḷakaṃ āgantvā atthato evaṃ vadati nāma 『sacāhaṃ paṭhamataraṃ jāneyyaṃ, na te idha nibbattituṃ dadeyyaṃ, catūsuyeva taṃ apāyesu nibbattāpeyyaṃ. Hotu, tvaṃ yattha katthaci nibbatta, ahaṃ upapīḷakakammaṃ nāma taṃ pīḷetvā nirojaṃ niyūsaṃ kasaṭaṃ karissāmī』ti. Tato paṭṭhāya taṃ tādisaṃ karoti. Kiṃ karoti? Parissayaṃ upaneti, bhoge vināseti.
『『Tattha dārakassa mātukucchiyaṃ nibbattakālato paṭṭhāya mātu assādo vā sukhaṃ vā na hoti, mātāpitūnaṃ pīḷāva uppajjati. Evaṃ parissayaṃ upaneti. Dārakassa pana mātukucchimhi nibbattakālato paṭṭhāya gehe bhogā udakaṃ patvā loṇaṃ viya rājādīnaṃ vasena nassanti, kumbhadohanadhenuyo khīraṃ na denti, sūratā goṇā caṇḍā honti, kāṇā honti, khañjā honti, gomaṇḍale rogo patati, dāsādayo vacanaṃ na karonti, vāpitaṃ sassaṃ na jāyati, gehagataṃ gehe, araññagataṃ araññe nassati, anupubbena ghāsacchādanamattaṃ dullabhaṃ hoti, gabbhaparihāro na hoti, vijātakāle mātu thaññaṃ chijjati, dārako parihāraṃ alabhanto pīḷito nirojo niyūso kasaṭo hoti. Idaṃ upapīḷakakammaṃ nāma.
『『Dīghāyukakammena pana nibbattassa upacchedakakammaṃ āgantvā āyuṃ chindati. Yathā hi puriso aṭṭhusabhagamanaṃ katvā saraṃ khipeyya, tamañño dhanuto muttamattaṃ muggarena paharitvā tattheva pāteyya, evaṃ dīghāyukakammena nibbattassa upacchedakakammaṃ āyuṃ chindati. Kiṃ karoti? Corānaṃ aṭaviṃ paveseti, vāḷamacchodakaṃ otāreti, aññataraṃ vā pana saparissayaṭhānaṃ upaneti. Idaṃ upacchedakakammaṃ nāma. 『Upaghātaka』ntipi etasseva nāmaṃ. Paṭisandhinibbattakaṃ pana kammaṃ janakakammaṃ nāma. Appabhogakulādīsu nibbattassa bhogasampadādikaraṇena upatthambhakakammaṃ upatthambhakakammaṃ nāma.
『『Parittakammenapi nibbattaṃ etaṃ pavatte pāṇātipātādiviratikammaṃ āgantvā atthato evaṃ vadati nāma 『sacāhaṃ paṭhamataraṃ jāneyyaṃ, na te idha nibbattituṃ dadeyyaṃ, devalokeyeva taṃ nibbattāpeyyaṃ, hotu, tvaṃ yattha katthaci nibbatta, ahaṃ upatthambhakakammaṃ nāma upatthambhaṃ te karissāmī』ti upatthambhaṃ karoti. Kiṃ karoti? Parissayaṃ nāseti, bhoge uppādeti.
『『Tattha dārakassa mātukucchiyaṃ nibbattakālato paṭṭhāya mātāpitūnaṃ sukhameva sātameva hoti. Yepi pakatiyā manussāmanussaparissayā honti, te sabbe apagacchanti . Evaṃ parissayaṃ nāseti. Dārakassa pana mātukucchimhi nibbattakālato paṭṭhāya gehe bhogānaṃ pamāṇaṃ na hoti, nidhikumbhiyo puratopi pacchatopi gehaṃ parivaṭṭamānā pavisanti. Mātāpitaro parehi ṭhapitadhanassapi sammukhībhāvaṃ gacchanti, dhenuyo bahukhīrā honti, goṇā sukhasīlā honti, vappaṭṭhāne sassāni sampajjanti, vaḍḍhiyā vā sampayuttaṃ, tāvakālikaṃ vā dinnaṃ dhanaṃ acoditā sayameva āharitvā denti, dāsādayo subbacā honti, kammantā na parihāyanti, dārako gabbhato paṭṭhāya parihāraṃ labhati, komārikavejjā sannihitāva honti. Gahapatikule jāto seṭṭhiṭṭhānaṃ, amaccakulādīsu jāto senāpatiṭṭhānādīni labhati. Evaṃ bhoge uppādeti. So aparissayo sabhogo ciraṃ jīvati. Idaṃ upatthambhakakammaṃ nāma. Imesu catūsu purimāni dve akusalāneva, janakaṃ kusalampi akusalampi, upatthambhakaṃ kusalamevā』』ti.
Ettha vibādhūpaghātā nāma kusalavipākamhi na yuttāti adhippāyena 『『dve akusalānevā』』ti vuttaṃ. Devadattādīnaṃ pana nāgādīnaṃ ito anuppadinnayāpanakapetānañca narakādīsu akusalavipākūpatthambhanūpapīḷanūpaghātakāni santīti catunnampi kusalākusalabhāvo na virujjhati. Evañca katvā yā bahūsu ānantariyesu katesu ekena gahitappaṭisandhikassa itaresaṃ tassa anubalappadāyitā vuttā, sāpi samatthitā hoti.
Suttantapariyāyena ekādasa kammāni vibhajitvā idāni abhidhammapariyāpannaṃ dassento 『『atthekaccāni pāpakāni kammasamādānānī』』tiādinā vibhaṅgapāḷiṃ (vibha. 810) dasseti. Tattha gatisampattipaṭibāḷhānīti gatisampattiyā paṭibāhitāni nivāritāni paṭisedhitāni. Sesapadesupi eseva nayo. Tattha ca gatisampattīti sampannagati devaloko ca manussaloko ca. Gativipattīti vipannagati cattāro apāyā. Upadhisampattīti attabhāvasamiddhi. Upadhivipattīti hīnaattabhāvatā. Kālasampattīti surājasumanussakālasaṅkhāto sampannakālo. Kālavipattīti durājadummanussakālasaṅkhāto vipannakālo. Payogasampattīti sammāpayogo. Payogavipattīti micchāpayogo.
Idāni yathāvuttapāḷiyā atthaṃ dassento 『『tatthā』』tiādimāha. Tattha aniṭṭhārammaṇānubhavanārahe kamme vijjamāneyevāti iminā aniṭṭhārammaṇānubhavananimmittakassa pāpakammassa sabbhāvaṃ dasseti. Taṃ kammanti taṃ pāpakaṃ kammaṃ. Ekaccassa hi aniṭṭhārammaṇānubhavananimittaṃ bahupāpakammaṃ vijjamānampi gativipattiyaṃ ṭhitasseva vipaccati. Yadi pana so ekena kalyāṇakammena gatisampattiyaṃ devesu vā manussesu vā nibbatteyya, tādise ṭhāne akusalassa vāro natthi, ekantaṃ kusalassevāti taṃ kammaṃ gatisampattipaṭibāḷhaṃ na vipaccati. Patibāhitaṃ hutvāti bādhitaṃ hutvā. Attabhāvasamiddhiyanti sarīrasampattiyaṃ. Kiliṭṭhakammassāti hatthimeṇḍaassabandhakagopālakādikammassa. Palāyitabbayuttakāleti hatthiādipaccatthikasamāgamakāle. Lañjaṃ detīti evaṃ me bādhataṃ paresaṃ vase na hotīti deti. Corikayuttakāleti pakkhabalādīnaṃ labbhamānakāle. Antarakappeti pariyosānappatte antarakappe.
Abhidhammanayena soḷasa kammāni vibhajitvā paṭisambhidāmaggapariyāyena (paṭi. ma. 1.234-235) dvādasa kammāni vibhajitvā dassetuṃ 『『aparānipī』』tiādimāha. Tattha atītabhavesu katassa kammassa atītabhavesuyeva vipakkavipākaṃ gahetvā 『『ahosi kammaṃ ahosi kammavipāko』』ti vuttanti āha 『『yaṃ kammaṃ atīte āyūhita』』ntiādi. Vipākavāranti vipaccanāvasaraṃ vipākavāraṃ. 『『Vipākavāraṃ labhatī』』ti iminā vuttamevatthaṃ 『『paṭisandhiṃ janesī』』tiādinā vibhāveti. Tattha paṭisandhiṃ janesīti iminā ca paṭisandhidāyakassa kammassa pavattivipākadāyitāpi vuttā hoti. Pavattivipākasseva pana dāyakaṃ rūpajanakasīsena vadati. Tasseva atītassa kammassa diṭṭhadhammavedanīyassa upapajjavedanīyassa ca paccayavekallena atītabhavesuyeva avipakkavipākañca, atīteyeva parinibbutassa diṭṭhadhammavedanīyaupapajjavedanīyaaparapariyāyavedanīyassa kammassa avipakkavipākañca gahetvā 『『ahosi kammaṃ nāhosi kammavipāko』』tipi vuttanti āha 『『yaṃ pana vipākavāraṃ na labhī』』tiādi.
Atītasseva kammassa avipakkavipākassa paccuppannabhave paccayasampattiyā vipaccamānaṃ vipākaṃ gahetvā 『『ahosi kammaṃ atthi kammavipāko』』ti vuttanti āha 『『yaṃ pana atīte āyūhita』』ntiādimāha. Atītasseva kammassa atikkantavipākakālassa ca paccuppannabhave parinibbāyantassa ca avipaccamānavipākaṃ gahetvā 『『ahosi kammaṃ natthi kammavipāko』』ti vuttanti āha 『『aladdhavipākavāra』』ntiādi. Atītasseva kammassa vipākārahassa avipakkavipākassa anāgatabhave paccayasampattiyā vipaccitabbaṃ vipākaṃ gahetvā 『『ahosi kammaṃ bhavissati kammavipāko』』ti vuttanti dassento 『『yaṃ pana atīte āyūhita』』ntiādimāha. Atītasseva kammassa atikkantavipākakālassa ca anāgatabhave parinibbāyitabbassa avipaccitabbavipākañca gahetvā 『『ahosi kammaṃ na bhavissati kammavipāko』』ti vuttanti āha 『『yaṃ anāgate vipākavāraṃ na labhissatī』』tiādi. Evaṃ tāva atītakammaṃ atītapaccuppannānāgatavipākāvipākavasena chadhā dassitaṃ.
Idāni paccuppannabhave katassa diṭṭhadhammavedanīyassa idheva vipaccamānaṃ vipākaṃ gahetvā 『『atthi kammaṃ atthi kammavipāko』』ti vuttanti dassento 『『yaṃ pana etarahi āyūhita』』ntiādimāha. Yaṃ pana etarahi vipākavāraṃ na labhatītiādinā tasseva paccuppannassa kammassa paccayavekallena idha avipaccamānañca diṭṭheva dhamme parinibbāyantassa idha avipaccamānañca vipākaṃ gahetvā 『『atthi kammaṃ natthi kammavipāko』』ti vuttanti dasseti. Paccuppannasseva kammassa upapajjavedanīyassa aparapariyāyavedanīyassa ca anāgatabhave vipaccitabbavipākaṃ gahetvā 『『atthi kammaṃ bhavissati kammavipāko』』ti vuttanti āha 『『yaṃ pana etarahi āyūhitaṃ anāgate vipākavāraṃ labhissatī』』tiādi. Paccuppannasseva kammassa upapajjavedanīyassa paccayavekallena anāgatabhave avipaccitabbañca anāgatabhave parinibbāyitabbassa aparapariyāyavedanīyassa avipaccitabbañca vipākaṃ gahetvā 『『atthi kammaṃ na bhavissati kammavipāko』』ti vuttanti āha 『『yaṃ pana vipākavāraṃ na labhissatī』』tiādi.
Evañca paccuppannakammaṃ paccuppannānāgatavipākāvipākavasena catudhā dassetvā idāni anāgatabhave katassa kammassa anāgate vipaccitabbavipākaṃ gahetvā 『『bhavissati kammaṃ bhavissati kammavipāko』』ti vuttanti dassento 『『yaṃ panānāgate āyūhissatī』』tiādimāha. Tasseva anāgatassa kammassa paccayavekallena avipaccitabbañca anāgatabhave parinibbāyitabbassa avipaccitabbañca vipākaṃ gahetvā 『『bhavissati kammaṃ na bhavissati kammavipāko』』ti vuttanti āha 『『yaṃ pana vipākavāraṃ na labhissatī』』tiādi . Evaṃ anāgatakammaṃ anāgatavipākāvipākavasena dvidhā dassitaṃ. Evantiādinā yathāvuttadvādasakammāni nigameti.
Idāni sabbesu yathāvuttappabhedesu kammesu yāni abhidhammanayena vibhattāni soḷasa kammāni, yāni ca paṭisambhidāmaggapariyāyena vibhattāni dvādasa kammāni, tāni sabbāni suttantikapariyāyena vibhattesu ekādasavidhesuyeva kammesu antogadhāni, tāni ca diṭṭhadhammavedanīyaupapajjavedanīyaaparapariyāyavedanīyesu tīsuyeva antogadhānīti dassento 『『iti imāni cevā』』tiādimāha. Tattha attano ṭhānā osakkitvāti attano yathāvuttadvādasasoḷasappabhedasaṅkhātaṭṭhānato parihāpetvā, taṃ taṃ pabhedaṃ hitvāti vuttaṃ hoti. Ekādasa kammāniyevabhavantīti taṃsabhāvānaṃyeva kammānaṃ dvādasadhā soḷasadhā ca vibhajitvā vuttattā evamāha. Yasmā ekādasadhā vuttakammāni diṭṭhadhammavedanīyāni vā siyuṃ upapajjavedanīyāni vā aparapariyāyavedanīyāni vā, tasmā vuttaṃ 『『tīṇiyeva kammāni hontī』』ti.
Tesaṃ saṅkamanaṃ natthīti tesaṃ diṭṭhadhammavedanīyādīnaṃ saṅkamanaṃ natthi, saṅkamanaṃ upapajjavedanīyādibhāvāpatti. Tenāha 『『yathāṭhāneyeva tiṭṭhantī』』ti, attano diṭṭhadhammavedanīyādiṭṭhāneyeva tiṭṭhantīti attho. Diṭṭhadhammavedanīyameva hi paṭhamajavanacetanā, upapajjavedanīyameva sattamajavanacetanā, majjhe pañca aparapariyāyavedanīyamevāti natthi tesaṃ aññamaññaṃ saṅgaho, tasmā attano attano diṭṭhadhammavedanīyādisabhāveyeva tiṭṭhanti. Teneva bhagavatā – 『『diṭṭhe vā dhamme, upapajja vā, apare vā pariyāye』』ti tayo vikappā dassitā. Tenevāha 『『diṭṭhadhammavedanīyaṃ kamma』』ntiādi. Tattha 『『diṭṭhe vā dhamme』』ti satthā na vadeyyāti asati niyāme na vadeyya. Yasmā pana tesaṃ saṅkamanaṃ natthi, niyatasabhāvā hi tāni, tasmā satthā 『『diṭṭhe vā dhamme』』tiādimavoca.
Sukkapakkheti 『『alobho nidānaṃ kammānaṃ samudayāyā』』tiādinā āgate kusalapakkhe. Niruddheti ariyamaggādhigamena anuppādanirodhena niruddhe. Tālavatthu viya katanti yathā tāle chinne ṭhitaṭṭhāne kiñci na hoti, evaṃ kamme pahīne kiñci na hotīti attho. Tālavatthūti vā matthakacchinno tālo vutto pattaphalamakulasūciādīnaṃ abhāvato. Tato eva so aviruḷhidhammo. Evaṃ pahīnakammo sattasantāno. Tenāha 『『matthakacchinnatālo viyā』』ti. Anuabhāvaṃ kataṃ pacchato dhammappavattiyā abhāvato. Tenāha 『『yathā』』tiādi. Appavattikatakālo viyāti bījānaṃ sabbaso appavattiyā katakālo viya. Chinnamūlakānanti kilesamūlassa sabbaso chinnattā chinnamūlakānaṃ. Kilesā hi khandhānaṃ mūlāni.
Vedanīyanti veditabbaṃ. Aññaṃ vatthu natthīti aññaṃ adhiṭṭhānaṃ natthi. Sugatisaññitāpi heṭṭhimantena saṅkhāradukkhato anapagatattā duggatiyo evāti vuttaṃ 『『sabbā duggatiyo』』ti, evaṃ vā ettha attho daṭṭhabbo. Lobho etassa kāraṇabhūto atthīti lobhaṃ, lobhanimittaṃ kammaṃ. Tathā dosanti etthāpi. Tenāha 『『lobhadosasīsena lobhajañca dosajañca kammameva niddiṭṭha』』nti. Vaṭṭavivaṭṭanti vaṭṭañca vivaṭṭañca.
Nidānasuttavaṇṇanā niṭṭhitā.
-
Hatthakasuttavaṇṇanā
-
Pañcame āḷaviyanti āḷaviraṭṭhe, na āḷavinagare. Tenāha 『『āḷaviyanti āḷaviraṭṭhe』』ti. Athāti avicchedatthe nipāto. Tattha bhagavato nisajjāya avicchinnāya evāti attho. Tenāha 『『eva』』ntiādi. Hatthato hatthaṃ gatattāti āḷavakassa yakkhassa hatthato sammāsambuddhassa hatthaṃ, tato rājapurisānaṃ hatthaṃ gatattā.
Māghassāti māghamāsassa. Evaṃ phaggunassāti etthāpi. Khurantarehi kaddamo uggantvā tiṭṭhatīti kaddamo khurantarehi uggantvā tiṭṭhati. Catūhi disāhi vāyanto vāto verambhoti vuccati verambhavātasadisattā.
Pañcadvārakāyanti pañcadvārānusārena pavattaṃ viññāṇakāyaṃ. Khobhayamānāti kilesakhobhavasena khobhayamānā cittaṃ saṅkhobhaṃ karontā. Cetasikāti manodvārikacittasannissitā. Tenāha 『『manodvāraṃ khobhayamānā』』ti. So rāgoti taṃsadiso rāgo. Bhavati hi taṃsadise tabbohāro yathā 『『sā eva tittirikā, tāni eva osadhānī』』ti. Yādiso hi ekassa puggalassa uppajjanakarāgo, tādiso eva tato aññassa rāgabhāvasāmaññato. Tena vuttaṃ 『『tathārūporāgo』』tiādi. Icchitālābhena rajanīyesu vā niruddhesu vatthūsu domanassuppattiyā dosapariḷāhānaṃ sambhavo veditabbo.
Na limpati anupalittacittattā. Sītibhūto nibbutasabbapariḷāhattā. Āsattiyo vuccanti taṇhāyo tattha tattha āsañjanaṭṭhena. Darathanti pariḷāhajātaṃ. Cetasoti sāmivacanaṃ.
Hatthakasuttavaṇṇanā niṭṭhitā.
-
Devadūtasuttavaṇṇanā
-
Chaṭṭhe devadūtānīti liṅgavipallāsaṃ katvā vuttanti āha 『『devadūtā』』ti, ubhayaliṅgaṃ vā etaṃ padaṃ, tasmā napuṃsakaliṅgavasena pāḷiyaṃ vuttassa pulliṅgavasena atthadassanaṃ kataṃ. Devoti maccūti abhibhavanaṭṭhena sattānaṃ attano vase vattāpanato maccurājā 『『devo』』ti vuccati. Yathā hi devo pakatisatte abhibhavati, evaṃ maccu sabbasatte abhibhavati, tasmā devo viyāti devo. 『『Tassa dūtā』』ti vatvā idānissa dūte tesaṃ dūtabhāvañca vibhāvetuṃ 『『jiṇṇabyādhimatā hī』』tiādi vuttaṃ. Tena codanatthena devassa dūtā viyāti devadūtāti dasseti. 『『Ahaṃ asukaṃ pamaddituṃ āgamissāmi, tuvaṃ tassa kese gahetvā mā vissajjehī』』ti maccudevassa āṇākarā dūtā viyāti hi dūtāti vuccanti.
Idāni saddhātabbaṭṭhena devā viya dūtāti devadūtāti dassento 『『devā viya dūtā』』tiādimāha. Tattha alaṅkatappaṭiyattāyāti idaṃ attano dibbānubhāvaṃ āvikatvā ṭhitāyāti dassanatthaṃ vuttaṃ. Devatāya byākaraṇasadisameva hoti na cirasseva jarābyādhimaraṇassa sambhavato. Visuddhidevānanti khīṇāsavabrahmānaṃ. Te hi carimabhave bodhisattānaṃ jiṇṇādibhedaṃ dassenti, tasmā antimabhavikabodhisattānaṃ visuddhidevehi upaṭṭhāpitabhāvaṃ upādāya tadaññesampi tehi anupaṭṭhāpitānampi tathā voharitabbatā pariyāyasiddhāti veditabbā. Disvāvāti visuddhidevehi dassite disvāva. Tatoyeva hi te visuddhidevānaṃ dūtā vuttā.
Kasmā āraddhanti kevalaṃ devadūte eva sarūpato adassetvāti adhippāyo. Devānaṃ dūtānaṃ dassanūpāyattā tathā vuttanti dassento 『『devadūtā…pe… samanuyuñjatī』』ti āha. Tattha devadūtā…pe… dassanatthanti devadūtānaṃ anuyuñjanaṭṭhānūpagassa kammassa dassanatthaṃ.
Ekacce therāti andhakādike viññāṇavādino ca sandhāya vadati. Nerayike niraye pālenti tato niggantuṃ appadānavasena rakkhantīti nirayapālā. Atha vā nirayapālatāya nerayikānaṃ nirayadukkhena pariyonaddhāya alaṃ samatthāti nirayapālā. Tanti 『『natthi nirayapālā』』ti vacanaṃ. Paṭisedhitamevāti 『『atthi nirayesu nirayapālā atthi ca kāraṇikā』』tiādinā nayena abhidhamme (kathā. 866) paṭisedhitameva. Yadi nirayapālā nāma na siyuṃ, kammakāraṇāpi na bhaveyya. Sati hi kāraṇike kammakāraṇāya bhavitabbanti adhippāyo. Tenāha 『『yathā hī』』tiādi. Etthāha – 『『kiṃ panete nirayapālā nerayikā, udāhu anerayikā』』ti. Kiñcettha – yadi tāva nerayikā nirayasaṃvattaniyena kammena nibbattā, sayampi nirayadukkhaṃ paccanubhaveyyuṃ, tathā sati aññesaṃ nerayikānaṃ ghātanāya asamatthā siyuṃ, 『『ime nerayikā ime nirayapālā』』ti vavatthānañca na siyā. Ye ca ye ghātenti, tehi samānarūpabalappamāṇehi itaresaṃ bhayasantāsā na siyuṃ. Atha anerayikā, nesaṃ tattha kathaṃ sambhavoti? Vuccate – anerayikā nirayapālā anirayagatisaṃvattaniyakammanibbattito. Nirayūpapattisaṃvattaniyakammato hi aññeneva kammunā te nibbattanti rakkhasajātikattā. Tathā hi vadanti sabbatthivādino –
『『Kodhā kurūrakammantā, pāpābhirucino tathā;
Dukkhitesu ca nandanti, jāyanti yamarakkhasā』』ti.
Tattha yadeke vadanti 『『yātanādukkhaṃ paṭisaṃvedeyyuṃ, atha vā aññamaññaṃ ghāteyyu』』ntiādi, tayidaṃ asāraṃ nirayapālānaṃ nerayikabhāvasseva abhāvato. Yadipi anerayikā nirayapālā, ayomayāya pana ādittāya sampajjalitāya sajotibhūtāya nirayabhūmiyā parikkamamānā kathaṃ dāhadukkhaṃ nānubhavantīti? Kammānubhāvato. Yathā hi iddhimanto cetovasippattā mahāmoggallānādayo nerayike anukampantā iddhibalena nirayabhūmiṃ upagatā dāhadukkhena na bādhīyanti, evaṃ sampadamidaṃ daṭṭhabbaṃ.
Iddhivisayassa acinteyyabhāvatoti ce? Idampi taṃsamānaṃ kammavipākassa acinteyyabhāvato. Tathārūpena hi kammunā te nibbattā yathā nirayadukkhena abādhitā eva hutvā nerayike ghātenti, na cettakena bāhiravisayābhāvo yujjati iṭṭhāniṭṭhatāya paccekaṃ dvārapurisesupi vibhattasabhāvattā. Tathā hi ekaccassa dvārassa purisassa ca iṭṭhaṃ ekaccassa aniṭṭhaṃ, ekaccassa ca aniṭṭhaṃ ekaccassa iṭṭhaṃ hoti. Evañca katvā yadeke vadanti 『『natthi kammavasena tejasā parūpatāpana』』ntiādi, tadapāhataṃ hoti. Yaṃ pana vadanti 『『anerayikānaṃ tesaṃ kathaṃ tattha sambhavo』』ti niraye nerayikānaṃ yātanāsabbhāvabhāvato. Nerayikasattayātanāyoggañhi attabhāvaṃ nibbattentaṃ kammaṃ tādisanikanti vināmitaṃ nirayaṭṭhāne eva nibbatteti. Te hi nerayikehi adhikatarabalārohapariṇāhā ativiya bhayānakadassanā kurūratarapayogā ca honti. Eteneva tattha nerayikānaṃ vibādhakakākasunakhādīnampi nibbattiyā atthibhāvo saṃvaṇṇitoti daṭṭhabbo.
Kathamaññagatikehi aññagatikabādhananti ca na vattabbaṃ aññatthāpi tathā dassanato. Yaṃ paneke vadanti 『『asattasabhāvā eva niraye nirayapālā niraye sunakhādayo cā』』ti, tampetesaṃ matimattaṃ aññattha tathā adassanato. Na hi kāci atthi tādisī dhammappavatti, yā asattasabhāvā, sampatisattehi appayojitā ca atthakiccaṃ sādhentī diṭṭhapubbā. Petānaṃ pānīyanivārakānaṃ daṇḍādihatthānañca purisānaṃ sabbhāve asattabhāve ca visesakāraṇaṃ natthīti tādisānaṃ sabbhāve kiṃ pāpakānaṃ vattabbaṃ. Supinopaghātopi atthakiccasamatthatāya appamāṇaṃ dassanādimattenapi tadatthasiddhito. Tathā hi supine āhārūpabhogādinā na atthasiddhi, iddhinimmānarūpaṃ panettha laddhaparihāraṃ iddhivisayassa acinteyyabhāvato. Idhāpi kammavipākassa acinteyyabhāvatoti ce? Taṃ na, asiddhattā. Nerayikānaṃ kammavipāko nirayapālāti siddhamettaṃ, vuttanayena pāḷito ca tesaṃ sattabhāvo eva siddho. Sakkā hi vattuṃ sattasaṅkhātā nirayapālasaññitā dhammappavatti sābhisandhikaparūpaghāti atthakiccasabbhāvato ojāhārādi rakkhasasantati viya. Abhisandhipubbakatā cettha na sakkā paṭikkhipituṃ tathā tathā abhisandhiyā ghātanato. Tato eva na saṅghātapabbatehi anekantikatā. Ye pana vadanti 『『bhūtavisesā eva te vaṇṇasaṇṭhānādivisesavanto bheravākārā narakapālāti samaññaṃ labhantī』』ti, tadasiddhaṃ ujukameva pāḷiyaṃ 『『atthi niraye nirayapālā』』ti vādassa patiṭṭhāpitattā.
Apica yathā ariyavinaye narakapālānaṃ bhūtamattatā asiddhā, tathā paññattimattavādinopi bhūtamattatā asiddhā sabbaso rūpadhammānaṃ atthibhāvasseva appaṭijānanato. Na hi tassa bhūtāni nāma paramatthato santi. Yadi paramatthaṃ gahetvā voharati, atha kasmā cakkhurūpādīni paṭikkhipatīti? Tiṭṭhatesā anavaṭṭhitatakkānaṃ appahīnavipallāsānaṃ vādavīmaṃsā. Evaṃ attheva niraye nirayapālāti niṭṭhamettha gantabbaṃ. Sati ca nesaṃ sabbhāve asatipi bāhire visaye narake viya desādiniyamo hotīti vādo na sijjhati, sati eva pana bāhire visaye desādiniyamoti daṭṭhabbaṃ.
Devadūtasarāpanavasena satte yathūpacite puññakamme yameti niyametīti yamo. Tassa yamassa vemānikapetānaṃ rājabhāvato rañño. Tenāha 『『yamarājā nāma vemānikapetarājā』』ti. Kammavipākanti akusalakammavipākaṃ. Vemānikapetā hi kaṇhasukkavasena missakaṃ kammaṃ katvā vinipātikadevatā viya sukkena kammunā paṭisandhiṃ gaṇhanti. Tathā hi maggaphalabhāginopi honti, pavattiyaṃ pana kammānurūpaṃ kadāci puññaphalaṃ, kadāci apuññaphalaṃ paccanubhavanti. Yesaṃ pana ariyamaggo uppajjati, tesaṃ maggādhigamato paṭṭhāya puññaphalameva uppajjatīti daṭṭhabbaṃ. Apuññaphalaṃ pubbe viya kaṭukaṃ na hoti, manussattabhāve ṭhitānaṃ viya mudukameva hotīti apare. Dhammiko rājāti ettha tassa dhammikabhāvo dhammadevaputtassa viya uppattiniyato dhammatāvasena veditabbo. Dvāresūti avīcimahānarakassa catūsu dvāresu. Khīṇāsavā brāhmaṇā nāma ukkaṭṭhaniddesena.
Anuyogavattanti anuyoge kate vattitabbavattaṃ. Āropentoti kārāpento, attano pucchaṃ uddissa paṭivacanaṃ dāpento pucchati. Parassa hi adhippāyaṃ ñātuṃ icchanto tadupagaṃ payogaṃ karonto pucchati nāma. Laddhinti gāhaṃ. Patiṭṭhāpentoti tattha niccakālaṃ kārāpento. Kāraṇaṃ pucchantoti yuttiṃ pucchanto. Samanubhāsatīti yathānuyuttamatthaṃ vibhūtaṃ katvā katheti.
Jiṇṇanti jarāpattiyā jiṇṇaṃ. Ekacco daharakālato paṭṭhāya paṇḍurogādinā abhibhūtakāyatāya jiṇṇasadiso hoti, ayaṃ na tathā jarāpattiyā jiṇṇoti dasseti. Gopānasī viya vaṅkanti vaṅkagopānasī viya vaṅkaṃ. Na hi vaṅkabhāvassa nidassanatthaṃ avaṅkagopānasī gayhati. Bhagganti bhaggasarīraṃ kaṭiyaṃ bhaggakāyattā. Tenāha 『『imināpissa vaṅkabhāvameva dīpetī』』ti. Daṇḍapaṭisaraṇanti ṭhānagamanesu daṇḍo paṭisaraṇaṃ etassāti daṇḍapaṭisaraṇaṃ tena vinā vattituṃ asamatthattā. Tenāha 『『daṇḍadutiya』』nti. Jarāturanti jarāya patthatasaṃkilantakāyaṃ. Sabbaso kimihataṃ viya mahākhallāṭaṃ sīsamassāti mahākhallāṭasīsaṃ. Sañjātavalinti samantato jātavalikaṃ. Jarādhammoti jarāpakatiko. Tenāha 『『jarāsabhāvo』』ti. Sabhāvo ca nāma tejodhātuyā uṇhatā viya na kadāci vigacchatīti āha 『『aparimutto jarāyā』』tiādi.
Atthato evaṃ vadati nāma, vācāya avadantopi atthāpattito evaṃ vadanto viya hoti viññūnanti attho. Taruṇo ahosiṃ yobbanena samannāgato. Ūrūnaṃ balaṃ etassa atthīti ūrubalī. Tena dūrepi gamanāgamanalaṅghanādisamatthataṃ dasseti, bāhubalīti pana iminā hatthehi kātabbakiccasamatthataṃ, javaggahaṇena vegasā pavattisamatthataṃ. Antarahitāti naṭṭhā. Ettha ca na kho panāhantiādi jarāya devadūtabhāvadassanaṃ. Tenāha 『『tenesa devadūto nāma jāto』』ti. Ābādhassa atthitāya ābādhikaṃ. Vividhaṃ dukkhaṃ ādahatīti byādhi, visesena vā ādhiyati etenāti byādhi, byādhi saṃjāto etassāti byādhitaṃ. Esa nayo dukkhitanti etthāpi.
Dutiyaṃ devadūtanti etthāpi vuttanayeneva attho veditabbo. Byādhinā abhihatoti byādhinā bādhito, upaddutoti attho.
Viparibhinnavaṇṇoti viparibhinnanīlavaṇṇo. Tañhi yattha yattha gahitapubbakaṃ, tattha tattha paṇḍuvaṇṇaṃ, maṃsussadaṭṭhāne rattavaṇṇaṃ, yebhuyyena ca nīlasāṭakapārutaṃ viya hoti. Tena vuttaṃ 『『viparibhinnanīlavaṇṇo』』ti.
『『Kolabhati, ko na labhatī』』ti nirayupagasseva vasenāyaṃ vicāraṇāti 『『yena tāva bahu pāpaṃ kata』』ntiādi āraddhaṃ. Bahu pāpaṃ katanti bahuso pāpaṃ kataṃ. Tena pāpassa bahulīkaraṇamāha. Bahūti vā mahantaṃ. Mahatthopi hi bahusaddo dissati 『『bahu vata kataṃ assā』』tiādīsu, garukanti vuttaṃ hoti. So garukaṃ bahulaṃ vā pāpaṃ katvā ṭhito niraye nibbattatiyeva, na yamapurisehi yamassa santikaṃ nīyatīti. Parittanti pamāṇaparittatāya kālaparittatāya ca parittaṃ. Purimasmiṃ atthe agarūti attho, dutiyasmiṃ abahulanti. Yathāvuttamatthaṃ upamāya vibhāvetuṃ 『『yathā hī』』tiādi vuttaṃ. Kattabbameva karontīti daṇḍameva karonti. Anuvijjitvāti vīmaṃsitvā. Vinicchayaṭṭhānanti aṭṭakaraṇaṭṭhānaṃ. Parittapāpakammāti dubbalapāpakammā. Attano dhammatāyāti parehi asāriyamānepi attano dhammatāya saranti. Te hi pāpakammassa dubbalabhāvato katūpacitassa ca okāsārahakusalakammassa balavabhāvato attano dhammatāyapi saranti. Sāriyamānāpīti 『『idaṃ nāma tayā kataṃ puññakamma』』nti parehi sāriyamānāpi.
Ākāsacetiyanti girisikhare abbhokāse vivaṭaṅgaṇe katacetiyaṃ. Rattapaṭenāti rattavaṇṇena paṭena pūjesi paṭākaṃ katvā. Aggijālasaddanti paṭapaṭāyantaṃ narake aggijālasaddaṃ sutvāva. Attanā pūjitapaṭaṃ anussarīti tadā paṭākāya vātappahārasadde nimittassa gahitattā 『『mayā tadā ākāsacetiye pūjitarattapaṭasaddo viyā』』ti attanā pūjitapaṭaṃ anussari.
Sumanapupphakumbhenāti kumbhaparimāṇena sumanapuppharāsinā. 『『Dasādhikaṃ nāḷisahassakumbha』』nti keci, 『『pañcaambaṇa』』nti apare. Tīhipina sarati balavato pāpakammena byāmohito. Tuṇhī ahosīti 『『kammāraho aya』』nti tattha paṭikāraṃ apassanto tuṇhī ahosi.
Ekapakkhacchadanamattāhīti majjhimappamāṇassa gehassa ekacchadanappamāṇehi. Suttāhataṃ karitvāti kāḷasuttaṃ pātetvā. Yathā ratho sabbaso pajjalito hoti ayomayo, evaṃ yugādayopissa pajjalitā sajotibhūtā eva hontīti āha 『『saddhiṃ…pe… rathe yojetvā』』ti. Mahākūṭāgārappamāṇanti sattabhūmakamahākūṭāgārappamāṇaṃ.
Vibhattoti sattānaṃ sādhāraṇena pāpakammunā vibhatto. Hīnaṃ kāyanti hīnaṃ sattanikāyaṃ, hīnaṃ vā attabhāvaṃ. Upādāneti catubbidhe upādāne. Atthato pana taṇhādiṭṭhiggāhoti āha 『『taṇhādiṭṭhiggahaṇe』』ti . Sambhavati jarāmaraṇaṃ etenāti sambhavo, upādānanti āha 『『jātiyā ca maraṇassa cha kāraṇabhūte』』ti. Anupādāti anupādāya. Tenāha 『『anupādiyitvā』』ti. Sakalavaṭṭadukkhaṃ atikkantāti carimacittanirodhena vaṭṭadukkhassa kilesānampi asambhavato sabbaṃ vaṭṭadukkhaṃ atikkantā.
Devadūtasuttavaṇṇanā niṭṭhitā.
-
Catumahārājasuttavaṇṇanā
-
Sattame amā saha vattanti tasmiṃ tasmiṃ kicceti amaccā, sahitā. Parisati bhavāti pārisajjā, parivāraṭṭhāniyā parisāpariyāpannā. Tenāha 『『paricārikadevatā』』ti. Tātāti ālapanaṃ. Evanti 『『kacci bahū manussā』』tiādinā vuttākārena. Aṭṭha vāreti ekasmiṃ aḍḍhamāse catukkhattuṃ tathā itarasminti evaṃ aṭṭha vāre. Adhiṭṭhahantīti adhitiṭṭhanti. Paṭijāgarontīti paṭi paṭi jāgaronti. Puññaṃ karontā hi sattā jāgaronti nāma kātabbakiccappasutattā, itare pana supanti nāma sahitaparahitavimuttattā. Cātuddasiuposathassa anugamanaṃ viya pannarasiuposathassa paccuggamanaṃ na labbhati divasābhāvato.
Tatoti tato tato. Taṃ upanissāyāti tā tā gāmanigamarājadhāniyo upanissāya. Adhivatthāti ārāmavanarukkhādīsu adhivatthā devatā. Teti te devā. Sandhāya kathetīti bhagavā katheti. Vuttanti aṭṭhakathāyaṃ vuttaṃ.
Niccaṃ nibaddhaṃ uposatho saṃvacchare saṃvacchare paṭi paṭi haritabbato pavattetabbato pāṭihāriyapakkho nāma. Guṇaṅgehīti uposathaṅgehi.
Vutthavāsoti vusitabrahmacariyavāso. Kattabbakiccanti dukkhādīsu pariññātādikiccaṃ. Otāretvāti chaḍḍetvā. Parikkhīṇabhavasaṃyojanoti sabbaso khīṇabhavabandhano. Kāraṇena jānitvāti vipassanāpaññāsahitāya maggapaññāya cattāri ariyasaccāni jānitvā.
Jānantoti 『『arahantānaṃ anukaraṇappaṭipatti esā, yadidaṃ sammadeva uposathānuṭṭhāna』』nti evaṃ uposathakammassa guṇaṃ jānanto. Evarūpenāti yādiso bhagavato uposathabhāvo vihito, evarūpena arahantānukaraṇena uposathakammena. Sakkā pahitatto vipassanaṃ ussukkāpetvā khīṇāsavasampattiṃ pāpuṇituṃ. Aṭṭhamaṃ uttānatthameva sattame vuttanayattā.
Catumahārājasuttavaṇṇanā niṭṭhitā.
-
Sukhumālasuttavaṇṇanā
-
Navame niddukkhoti kāyikacetasikadukkhavirahito. Sadukkhe hi savighāte sukhumālattā anavasarā, tasmā sukhito niddukkhatāya sukhumālo nāma. Yāvassa sukhumālattā paramukkaṃsagatāti āha 『『paramasukhumālo』』ti. Ativiya sukhumāloti attho. Antamatītaṃ accantaṃ. Sabbadā sukhumāloti āha 『『satataniddukkho』』ti. Cariyakāleti bodhicariyāya caraṇakāle. Tenāti bodhisattena. Aññattha pana padumanti rattaṃ kamalaṃ. Puṇḍarīkanti setaṃ vuccati. Itarāti itarapokkharaṇiyo. 『『Bodhisattassa kirā』』tiādikaṃ pokkharaṇīnaṃ uppattidassanaṃ. Kuddālakammakāreti khaṇake. Pokkharaṇiṭṭhānānīti pokkharaṇikhaṇanayoggaṭṭhānāni. Gaṇhāpesīti khaṇāpesi. Pokkharaṇisaddo cettha tādise jalāsaye niruḷho daṭṭhabbo paṅkajādisaddā viya. Sopānabāhukānaṃ matthakaṭṭhānaṃ uṇhīsanti adhippetaṃ. Udakasecananāḷikāti udakacchaṭāvissajjananāḷiyantāni. Pañcavidhāti vaṇṇavasena jātivasena ca.
Kho panassāti nipātamattaṃ. Kāsika-saddo ativiya saṇhe sukhume mahagghavatthe niruḷho, aññasmimpi tathājātike ruḷhivasena pavattatīti daṭṭhabbaṃ. Tenāha 『『akāsikaṃ candana』』nti. Hemante vāso hemantaṃ, hemantaṃ arahatīti hemantiko, pāsādo. 『『Itaresupi eseva nayo』』ti vatvā tadeva nesaṃ arahataṃ dassetuṃ 『『tattha hemantiko』』tiādi vuttaṃ. Sajālānīti sajālavātapānāni, udakayantānīti udakadhārāvissandanakayantāni. Pāsādamatthaketi pāsādassa upariākāsatale. Bandhitvāti payojitayante sukkhamahiṃsacammaṃ bandhitvā. Yantaṃ parivattetvāti yathāpayojitaṃ yantaṃ pāsāṇāropanatthañceva puna tesaṃ vissajjanatthañca parivattetvā. Tasmiṃ vissajjentīti chadanapiṭṭhe baddhasukkhamahiṃsacamme vissajjenti.
Sahassathāmanti purisasahassabalaṃ, purisasahassena vahitabbabhāravahaṃ. Pallaṅke nisinnovāti ratanamayapallaṅke yathānisinno eva. Uppatanākārapattanti uppatitvā ṭhitaṃ viya. Jiyaṃ pothentassāti jiyāghātaṃ karontassa. Jiyappahārasaddoti jiyāghātasaddo. Yante baddhanti yantabaddhaṃ katvā ṭhapitaṃ. Saddantareti thāmamajjhimassa purisassa saddasavanaṭṭhāne. Gāvutassa catuttho bhāgo kosotipi vuccati dvisahassadaṇḍappamāṇaṭṭhānaṃ.
Sabbaṭṭhānānīti mahāpurisassa tāni tāni sabbāni vasanaṭṭhānāni. Sikhābaddhoti purisasabhāvasseva visesato dassanametaṃ. Na uppilāvitabhāvatthanti uppilāvitabhāvasaṅkhātaṃ atthaṃ na kathesīti attho. Tassa hi bodhimūleyeva setughāto. Tenevāti appamādalakkhaṇassa dīpanato eva. Attānaṃ atikkamitvāti attano jarāpattiṃ acintetvā aṭṭīyati. Na panesa maggena pahīno tadā maggassa anadhigatattā. Sikkhaṃ paṭikkhipitvāti yathāsamādinnasikkhaṃ pahāya.
Aviparītabyādhiādisabhāvāvāti ekantena byādhiādisabhāvā eva. Evaṃ jigucchāvihārenāti evaṃ sakalasseva vaṭṭadukkhassa jigucchanavihārena viharantassa. Evaṃ jigucchananti evaṃ parassa jigucchanaṃ. Paraṃ ajigucchamānoti karuṇāyanena evaṃ paraṃ ajigucchanto. Abhibhosmīti abhibhavitā asmi. Ussāho ahūti caturaṅgasamannāgataṃ vīriyameva catubbidhasammappadhānavīriyañca ahosi, yena maggabrahmacariyaparāyaṇo jāto.
Sukhumālasuttavaṇṇanā niṭṭhitā.
-
Ādhipateyyasuttavaṇṇanā
-
Dasame abhibhavitvā pavattanaṭṭhena adhipati yaṃ kiñci jeṭṭhakaṃ na kārakaṃ attānaṃ adhipatīti katvā attā eva adhipati, tato āgataṃ attādhipateyyaṃ. Tenāha 『『attāna』』ntiādi. Lokanti sattalokaṃ. So ca kho iddhividhādiguṇavisesayutto adhippeto adhipatibhāvassa adhippetattā. Navavidhaṃ lokuttaradhammanti ukkaṭṭhaniddesena vuttaṃ. Iti bhavoti evaṃ sampattibhavo, tattha evaṃ abhivuddhīti. Sampattibhavassa hetūti taṃtaṃsampattibhavassa tattha ca abhivuddhiyā hetu. Jātinimittassa kammabhavassa katūpacitattā jāti antopaviṭṭhā. Jarādīsupi eseva nayo hetusiddhiyā phalasiddhito.
Asallīnanti na saṅkocappattaṃ. Upaṭṭhitāti kāyādisabhāvasallakkhaṇavasena upaṭṭhitā. Asammuṭṭhā sammosābhāvato. Asāraddhoti sārambhassa sārambhahetūnañca vikkhambhanena asāraddho. Ekaggaṃ anekaggabhāvassa dūrasamussāpitattā. Nimmalaṃ katvāti rāgādimalānaṃ apanayanena malarahitaṃ katvā. Gopāyatīti saṃkilesānatthato rakkhati. Ayanti evaṃpaṭipanno bhikkhu. Suddhamattānaṃ pariharati asuddhabhāvassa kilesassapi abhāvato.
Atikkamitvāmaññasīti asakkhiṃ katvā maññasi. Tāya taṇhāya nibbattoti tammayo, taṇhāvasiko. Tassa bhāvo tammayatā, tassā tammayatāya abhāvena. Na hāyati paññādiguṇavepullappattiyā.
Ādhipateyyasuttavaṇṇanā niṭṭhitā.
Devadūtavaggavaṇṇanā niṭṭhitā.
-
Cūḷavaggo
-
Sammukhībhāvasuttavaṇṇanā
-
Pañcamassa paṭhame sammukho bhavati yena so sammukhībhāvo, purato vijjamānatā, tasmā sammukhībhāvā. Puññakammanti dānasaṅkhātaṃ puññakammaṃ. Dve dhammā sulabhā bāhirattā yathāsakaṃ paccayasamavāyena labbhanato. Saddhā pana dullabhā pacurajanassa anavaṭṭhitakiccattā. Tenevāha 『『puthujjanassā』』tiādi.
Sammukhībhāvasuttavaṇṇanā niṭṭhitā.
-
Tiṭhānasuttavaṇṇanā
-
Dutiye macchariyameva malaṃ macchariyamalaṃ, cittassa malīnasabhāvāpādanato vigataṃ macchariyamalaṃ etthāti vigatamacchariyamalaṃ. Gedhābhāvena koci kiñci dentopi tattha āsattiṃ na vissajjeti, ayaṃ pana na tādisoti āha 『『vissaṭṭhacāgo』』ti. Malīnahatthova cittavisuddhiyā abhāvato. Dhotahatthova dhotahatthena kātabbakiccasādhanato. Tena vuttaṃ – 『『citte suddhe visujjhanti, iti vuttaṃ mahesinā』』ti. Yācituṃ yutto yācakānaṃ manorathapūraṇato. Yācayogo payogāsahehi yācakehi suṭṭhu yuttabhāvato. Taṃsamaṅgī eva tattha rato nāma, na cittamattenevāti āha 『『dānaṃ…pe… rato nāma hotī』』ti.
『『Uccā, bhante』』ti vatvā ayaṃ maṃ uccato vadatīti cinteyyāti puna 『『nātiuccā tumhe』』ti āha, sarīrenāti adhippāyo. Mecakavaṇṇassāti nīlobhāsassa. Pucchīti bhikkhū pucchi. Bhūmiyaṃ lekhaṃ likhanto acchīti paṭhamaṃ mañce nipajjitvā uṭṭhāya bhūmiyaṃ lekhaṃ likhanto acchi 『『akhīṇāsavoti maññanā hotū』』ti. Tathā hi rājā khīṇāsavassa nāma…pe… nivatti. Dhajapaggahitāvāti paggahitadhajāva. Silācetiyaṭṭhānanti thūpārāmassa ca mahācetiyassa ca antare silāya katacetiyaṭṭhānaṃ. Cetiyaṃ…pe… aṭṭhāsi sāvakassa taṃ kūṭāgāranti katvā.
Pacchābhāgenāti dhammakathikassa therassa piṭṭhipassena. Gonasoti maṇḍalasappo. Dhammassavanantarāya bahūnaṃ saggamaggappaṭilābhantarāyo bhaveyyāti adhippāyena 『『dhammassavanantarāyaṃ na karissāmī』』ti cintesi. Visaṃ vikkhambhetvāti vipassanātejena visavegaṃ vikkhambhetvā. Gāthāsahassanti gāthāsahassavantaṃ. Paṭṭhānagāthāyāti paṭṭhāpanagāthāya, ādigāthāyāti attho. Paṭṭhāna…pe… avasānagāthaṃ eva vavatthapesi, na dvinnaṃ antare vuttaṃ kilantakāyattā. Sarabhāṇaṃ sāyanhadhammakathā. Paggaṇhātīti paccakkhaṃ karontī gaṇhāti, sakkaccaṃ suṇātīti attho. Dhammakathanadivase dhammakathikānaṃ akilamanatthaṃ saddhā upāsakā siniddhabhojanaṃ madhupānakañca denti sarassa madhurabhāvāya sappimadhukatelādiñca bhesajjaṃ. Tenāha 『『ariyavaṃsaṃ kathessāmī』』tiādi. Catūhi dāṭhāhi ḍaṃsitvāti daḷhadaṭṭhabhāvadassanaṃ. Carissāmīti sammānessāmi, sakkaccaṃ suṇissāmīti attho. Nimmathetvāti nimmadditvā, apanetvāti attho.
Tiṭhānasuttavaṇṇanā niṭṭhitā.
-
Atthavasasuttavaṇṇanā
-
Tatiye attho nāma phalaṃ, taṃ etassa vasoti atthavaso. Hetu, attho etassa atthīti attho, so evāti āha 『『tayo atthe tīṇi kāraṇānī』』ti. Dhammadesanā nāma ukkaṭṭhaniddesena catunnaṃ ariyasaccānaṃ pakāsanāti āha 『『catusaccadhammaṃ pakāsetī』』ti. Aṭṭhakathaṃ ñāṇena paṭisaṃvedīti pāḷipadānaṃ atthaṃ vivaraṇañāṇena paṭi paṭi saṃvedanasīlo 『『ayaṃ imassa bhāsitassa attho』』ti. Etena atthapaṭisambhidābyāpāramāha. Pāḷidhammaṃ paṭisaṃvedīti pāḷigatiṃ pāḷiṃ padavivaraṇaṃ paṭi paṭi saṃvedanasīlo. Etena dhammapaṭisambhidābyāpāramāha.
Atthavasasuttavaṇṇanā niṭṭhitā.
-
Kathāpavattisuttavaṇṇanā
-
Catutthe pavattinīti yāva adhippetatthanigamanā avicchedena pavattinī. Paṭighātābhāvena appaṭihatā. Niyyānikā sappāṭihīrakā.
Kathāpavattisuttavaṇṇanā niṭṭhitā.
-
Paṇḍitasuttavaṇṇanā
-
Pañcame paṇḍitapaññattānīti paṇḍitehi paṭhamaṃ paññattāni. Kathitānīti seyyaso kathitāni. Mahāpurisehīti buddhabodhisattehi. Karuṇāti karuṇācetovimutti vuttā. Pubbabhāgoti tassa upacāro. Damoti indriyasaṃvaro 『『manacchaṭṭhānaṃ indriyānaṃ damana』』nti katvā. Attadamananti cittadamanaṃ. Puṇṇovāde (ma. ni. 3.396) 『『sakkhissasi kho, tvaṃ puṇṇa, iminā damūpasamenā』』ti āgatattā damoti vuttā khantipi. Āḷavake āḷavakasutte (saṃ. ni. 1.246; su. ni. 190) 『『saccā damā cāgā』』ti evaṃ vuttā paññāpi imasmiṃ sutte 『『damo』』ti vattuṃ vaṭṭati. Rakkhanaṃ gopanaṃ paṭijaggananti mātāpitūnaṃ manussāmanussakatūpaddavato rakkhanaṃ, byādhiādianatthato gopanaṃ, ghāsacchādanādīhi veyyāvaccakaraṇena paṭijagganaṃ. Santo nāma sabbakilesadarathapariḷāhūpasamena upasantakāyavacīsamācāratāya ca. Uttamaṭṭhena santānanti matteyyatādīhi seṭṭhaṭṭhena santānaṃ.
Idha imesaṃyeva tiṇṇaṃ ṭhānānaṃ karaṇenāti imasmiṃ sutte āgatānaṃ tiṇṇaṃ ṭhānānaṃ karaṇena nibbattanena. Etāni…pe… kāraṇānīti mātupaṭṭhānaṃ pitupaṭṭhānanti etāni dve uttamapurisānaṃ kāraṇāni. Uttamakiccakaraṇena hi mātāpituupaṭṭhākā 『『uttamapurisā』』ti vuttā. Tenāha 『『mātāpitu…pe… vutto』』ti. Anupaddavabhāvena khemaṃ.
Paṇḍitasuttavaṇṇanā niṭṭhitā.
-
Sīlavantasuttavaṇṇanā
-
Chaṭṭhe lokiyalokuttaramissakanti ettha 『『manussā puññaṃ pasavantī』』ti avisesena vuttattā bhāvanāmayassapi puññassa saṅgaṇhanato lokuttarassapi sambhavo daṭṭhabbo.
Sīlavantasuttavaṇṇanā niṭṭhitā.
-
Saṅkhatalakkhaṇasuttavaṇṇanā
-
Sattame samecca sambhūya paccayehi kataṃ saṅkhataṃ. Nimittānīti sañjānanassa nimittāni. Hetupaccayasamavāye uppajjanaṃ uppādo, attalābho. Vayoti bhaṅgo. Ṭhitassāti uppādakkhaṇato uddhaṃ ṭhitikkhaṇapattassa. Sā panassa avatthā uppādāvatthāya bhinnāti katvā aññathattaṃ jarāti ca vuttā. Yasmā dhammo uppajjamāno eva bhijjati, tathā sati uppādabhaṅgā samānakkhaṇā siyuṃ, na ca taṃ yujjati, tasmā uppādāvatthāya bhinnā bhaṅgābhimukhāvatthā jarāti veditabbā. Ye pana 『『saṅkhārānaṃ ṭhiti natthī』』ti vadanti, tesaṃ taṃ micchā. Yathā hi tasseva dhammassa uppādāvatthāya bhinnā bhaṅgāvatthā icchitā, aññathā 『『aññaṃ uppajjati, aññaṃ nirujjhatī』』ti āpajjati, evaṃ uppajjamānassa bhaṅgābhimukhā dhammā icchitabbā. Sā ca ṭhitikkhaṇo. Na hi uppajjamāno bhijjatīti sakkā viññātunti.
Saṅkhatanti tebhūmakā dhammā paccayasamuppannattā. Yadi evaṃ maggaphaladhammā kathanti āha 『『maggaphalāni panā』』tiādi. Lakkhaṇakathā hi yāvadeva sammasanatthā. Uppādakkhaṇe uppādo, na ṭhānabhaṅgakkhaṇesu. Kasmā? Uppādauppādakkhaṇānaṃ aññamaññaṃ paricchinnattā. Yathā hi uppādasaṅkhātena vikārena uppādakkhaṇo paricchinno, evaṃ uppādakkhaṇenapi uppādo paricchinno. Sesadvayepi eseva nayo. Dhammappavattimattatāyapi kālassa lokasamaññāvaseneva vuttaṃ. Lakkhaṇaṃ na saṅkhataṃ, saṅkhataṃ na lakkhaṇanti nesaṃ bhedadassanaṃ. Avatthāvato hi avatthā bhinnāvāti . Paricchinnanti ettha uppādavayehi tāva saṅkhataṃ paricchinnaṃ hotu, jarāya pana taṃ kathaṃ paricchinnanti vuccati? Na vuccati paricchedo pubbantāparantamattena, atha kho sabhāvabhedenāti nāyaṃ doso. Saṅkhataṃ dhammajātaṃ paricchinnaṃ tabbantaṃ dhammajātaṃ saṅkhatanti paññāyati evaṃ tesaṃ abhāvena nibbānametanti lakkhitabbato sañjānitabbato. Idāni 『『yathā hī』』tiādinā yathāvuttamattaṃ upamāhi vibhāveti.
Saṅkhatalakkhaṇasuttavaṇṇanā niṭṭhitā.
-
Asaṅkhatalakkhaṇasuttavaṇṇanā
-
Aṭṭhame asaṅkhatassāti vuttanayena na saṅkhatassa. Tenāha 『『paccayehī』』tiādi. Yathā uppādādīnaṃ bhāvena saṅkhatadhammajātaṃ saṅkhatanti paññāyati, evaṃ tesaṃ abhāvena nibbānaṃ asaṅkhatanti paññāyati.
Asaṅkhatalakkhaṇasuttavaṇṇanā niṭṭhitā.
-
Pabbatarājasuttavaṇṇanā
-
Navame idha sāla-saddo rukkhasāmaññapariyāyo, na rukkhavisesapariyāyoti āha 『『mahāsālāti mahārukkhā』』ti. Kulajeṭṭhakanti tasmiṃ kule jeṭṭhabhūtaṃ sāmibhūtaṃ. Silāmayo na paṃsumayo missako ca. Gāmaṃ gāmūpacārañca ṭhapetvā sabbaṃ araññanti āha 『『araññasminti agāmakaṭṭhāne』』ti. Mahanto pabbato seloti yojanā.
Pabbatarājasuttavaṇṇanā niṭṭhitā.
-
Ātappakaraṇīyasuttavaṇṇanā
-
Dasame sarīrasambhavānanti sarīre sambhūtānaṃ. Dukkhānanti aniṭṭhānaṃ. Bahalānanti nirantarappavattiyā aviraḷānaṃ. Tāpanavasenāti dukkhāpanavasena. Tibbānanti kurūrānaṃ. Tāsaṃ yathāvuttānaṃ adhivāsanāya pahātabbadukkhavedanānaṃ pajahanaṃ nāma khamanamevāti āha 『『khamanatthāyā』』ti . Āṇāpetvāti 『『ātappaṃ karaṇīya』』nti buddhāṇaṃ vidhāya. Lokiyalokuttaramissakā kathitā sasambhārānaṃ maggadhammānaṃ kathitattā.
Ātappakaraṇīyasuttavaṇṇanā niṭṭhitā.
-
Mahācorasuttavaṇṇanā
-
Ekādasame mahābalavacoro mahācoroti āha 『『mahanto balavacoro』』ti. Balavacoroti ca mahāthāmatāya mahāparivāratāya mahācoriyakammasamatthatāya ca veditabbo. Mahataṃ gāmanigamānaṃ viluppanaṃ mahāvilopo. Taṃ taṃ kāraṇaṃ pakkhipitvāti taṃ taṃ akaraṇameva kāraṇaṃ katvā tappaṭibaddhāya kathāya pakkhipitvā. Atthaṃ kathayissantīti tassa tassa atthañca kathayissanti. Harantāti apanentā pariharantā. Dasavatthukāyāti 『『sassato loko』』ti (ma. ni. 1.269) ādidasavatthusannissitāya. Antaṃ gahetvā ṭhitadiṭṭhiyāti tameva sassatādiantaṃ gahetvā avissajjetvā ṭhitadiṭṭhiyā.
Mahācorasuttavaṇṇanā niṭṭhitā.
Cūḷavaggavaṇṇanā niṭṭhitā.
Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.
- Dutiyapaṇṇāsakaṃ
(6) 1. Brāhmaṇavaggo
-
Paṭhamadvebrāhmaṇasuttavaṇṇanā
-
Brāhmaṇavaggassa paṭhame jarājiṇṇāti jarāvasena jiṇṇā, na byādhiādīnaṃ vasena jiṇṇasadisattā jiṇṇā. Vayovuddhāti vayaso vuddhippattiyā vuddhā, na sīlādivuddhiyā. Jātimahallakāti jātiyā mahantatāya cirarattaññutāya jātimahallakā. Tayo addhe atikkantāti paṭhamo, majjhimo, pacchimoti tayo addhe atītā. Tatiyaṃ vayaṃ anuppattāti tato eva pacchimaṃ vayaṃ anuppattā. Akatabhayaparittāṇāti ettha bhayaparittāṇanti duggatibhayato parittāyakaṃ puññaṃ, taṃ akataṃ etehīti akatabhayaparittāṇā. Patiṭṭhākammanti sugatisaṅkhātappatiṭṭhāvahaṃ kammaṃ. Upasaṃharīyatīti sampāpīyati. 『『Upanīyatī』』ti vuttaṃ, kiṃ kena upanīyatīti āha 『『ayañhi jātiyā jaraṃ upanīyatī』』tiādi. Ayanti loko. Jāto na jātabhāveneva tiṭṭhati, atha kho tato paraṃ jaraṃ pāpīyati, jarāya byādhiṃ pāpīyati. Evaṃ parato paraṃ dukkhameva upanīyati.
Tāyanaṭṭhenāti rakkhanaṭṭhena. Nilīyanaṭṭhenāti nilīnaṭṭhānabhāvena. Patiṭṭhānaṭṭhenāti patiṭṭhānabhāvena. Avassayanaṭṭhenāti avassayitabbabhāvena. Uttamagativasenāti paramagatibhāvena.
Paṭhamadvebrāhmaṇasuttavaṇṇanā niṭṭhitā.
-
Dutiyadvebrāhmaṇasuttavaṇṇanā
-
Dutiye bhajitabbaṭṭhena paresaṃ bhājitabbaṭṭhena bhājanaṃ, bhaṇḍakaṃ.
Dutiyadvebrāhmaṇasuttavaṇṇanā niṭṭhitā.
3-4. Aññatarabrāhmaṇasuttādivaṇṇanā
54-55. Tatiye yesaṃ rāgādīnaṃ appahānena purisassa attabyābādhādīnaṃ sambhavo, pahānena asambhavoti evaṃ rāgādīnaṃ pahāyako ariyadhammo mahānubhāvatāya mahānisaṃsatāya ca sāmaṃ passitabboti sandiṭṭhiko. Iminā nayena sesesu padesupi yathārahaṃ nīharitvā vattabbo. Saddattho pana visuddhimaggasaṃvaṇṇanāsu (visuddhi. mahāṭī. 1.147) vuttanayena veditabbo. Catutthaṃ uttānatthameva.
Aññatarabrāhmaṇasuttādivaṇṇanā niṭṭhitā.
-
Nibbutasuttavaṇṇanā
-
Pañcame na kālantare pattabbanti yadā saccappaṭivedho, tadā eva laddhabbattā na kālantare pattabbaṃ. Maggañāṇena upanetabbattā upaneyyaṃ. Upaneyyameva opaneyyikanti āha 『『paṭipattiyā upagantabba』』nti.
Nibbutasuttavaṇṇanā niṭṭhitā.
-
Palokasuttavaṇṇanā
-
Chaṭṭhe ācariyapācariyānanti ācariyānampi ācariyānaṃ. Nirantaraphuṭo nerayikasattehi nirayagāmikammassa kārakānaṃ bahubhāvā. Ubhayampetanti yathāvuttaṃ atthadvayaṃ. Ghananivāsatanti gāmānaṃ ghanasannivāsataṃ. Ekanteneva adhammoti ayonisomanasikārahetukattā anatthahetutāya ca niyameneva adhammo. Na adhammarāgoti adhippetoti paraparikkhāresu rāgo viya na mahāsāvajjoti katvā vuttaṃ. Tathā hi sakasakaparikkhāravisayo rāgo visamalobho viya na ekantato apāyuppattijanako. Paraparikkhāresu uppajjamānassa mahāsāvajjatāya adhammarāgatā. Lobhassa samakālo nāma natthi kāyaduccaritādīnaṃ viya ayonisomanasikārasamuṭṭhānattā. Esāti eso pāpadhammo. Samalobho visamalakkhaṇābhāvato. Tathā hi taṃsamuṭṭhāno payogo micchācāroti na vuccati. Avatthupaṭisevanasaṅkhātenāti yaṃ lokiyasādhusamanuññātaṃ rāgassa vatthuṭṭhānaṃ, tato aññasmiṃ vatthusmiṃ paṭisevanasaṅkhātena.
Vividhasassānanti sālivīhiādinānappakārasassānaṃ. Dussassanti paccayadūsena dūsitaṃ sassaṃ. Sampajjamāneti nipphajjanato pageva gabbhaparivuddhikāle. Pāṇakāti salabhādipāṇakā. Patantīti sassānaṃ matthake patanti. Salākāmattameva sampajjatīti vaḍḍhitvā gabbhaṃ gahetuṃ asamatthaṃ sampajjati. Teti vāḷaamanussā. Laddhokāsāti yakkhādhipatīhi anuññātattā laddhokāsā.
Palokasuttavaṇṇanā niṭṭhitā.
-
Vacchagottasuttavaṇṇanā
-
Sattame mahāvipākanti uḷāraphalaṃ bahuvipākaṃ. Dhammo nāma kathitakathā 『『atthaṃ dahati vidahatī』』ti katvā. Anudhammo nāma paṭikathanaṃ 『『taṃ anugato dhammo』』ti katvā. Saha dhammenāti sahadhammo, so eva sahadhammiko. Dhammasaddo cettha kāraṇapariyāyoti āha 『『sakāraṇo』』ti. Vādassāti vacanassa. Anupāto anupacchā pavatti.
Paripanthe tiṭṭhatīti pāripanthiko. Panthe ṭhatvā paresaṃ sāpateyyaṃ chindanato panthadūhanacoro. Yadi paccavekkhaṇañāṇaṃ, kathaṃ taṃ asekkhanti āha 『『asekkhassa pavattattā』』ti. Itarānīti sīlakkhandhādīni. Sayampīti pi-saddo 『『asekkhassa pavattā cā』』ti imamatthaṃ sampiṇḍeti.
Nibbisevanoti visevanarahito vigatavilomabhāvo. Na upaparikkhantīti na vicārenti. Jātiṃ nibbattiṃ yāti upagacchatīti jātiyo, jātoti attho. Tenāha 『『yattha katthaci kulajāte』』ti.
Kevalīti kevalavā, pāripūrimāti attho. Tenāha 『『paripuṇṇabhāvena yutto』』ti. Etaṃ kevalīti padaṃ. Abhiññāpāranti abhijānassa pāraṃ. Pariyantaṃ gatattā pāragū. Esa nayo sesapadesupi. Khettavinicchayasavanenāti 『『imehi sīlādiguṇasampannā sadevake loke puññassa khettaṃ, tadañño na khetta』』nti evaṃ khettavinicchayasavanena rahitā.
Vacchagottasuttavaṇṇanā niṭṭhitā.
-
Tikaṇṇasuttavaṇṇanā
-
Aṭṭhame durāsadāti durupasaṅkamanā. Garahā muccissatīti mayi evaṃ kathente samaṇo gotamo kiñci kathessati, evaṃ me vacanamattampi na laddhanti ayaṃ garahā muccissatīti. Paṇḍitāti paṇḍiccena samannāgatā. Dhīrāti dhitisampannā. Byattāti paravādamaddanasamatthena veyyattiyena samannāgatā. Bahussutāti bāhusaccavanto. Vādinoti vādimaggakusalā. Sammatāti bahuno janassa sādhusammatā. Paṇḍitādiākāraparicchedanti tesaṃ tevijjānaṃ paṇḍitākārādiākāraparicchedaṃ. Ākārasaddo kāraṇapariyāyo, paricchedasaddo parimāṇatthoti āha 『『ettakena kāraṇenā』』ti.
Yathāti yenākārena, yena kāraṇenāti attho. Tenāha 『『yathāti kāraṇavacana』』nti. 『『Dvīhipi pakkhehī』』ti vatvā te pakkhe sarūpato dassento 『『mātito ca pitito cā』』ti āha. Tesaṃ pakkhānaṃ vasenassa sujātataṃ dassetuṃ 『『yassa mātā』』tiādi vuttaṃ. Janakajanikābhāvena vināpi loke mātāpitusamaññā dissati, idha pana sā orasaputtavaseneva icchitāti dassetuṃ 『『saṃsuddhagahaṇiko』』ti vuttaṃ. Gabbhaṃ gaṇhāti dhāretīti gahaṇī, gabbhāsayasaññito mātukucchippadeso. Yathābhuttassa āhārassa vipācanavasena gaṇhanato achaḍḍanato gahaṇī, kammajatejodhātu.
Pitā ca mātā ca pitaro, pitūnaṃ pitaro pitāmahā, tesaṃ yugo pitāmahayugo, tasmā 『『yāva sattamā pitāmahayugā pitāmahadvandā』』ti evamettha attho daṭṭhabbo. Aṭṭhakathāyaṃ pana dvandaṃ aggahetvā 『『yuganti āyuppamāṇaṃ vuccatī』』ti vuttaṃ. Yuga-saddassa ca atthakathā dassitā 『『pitāmahoyevapitāmahayuga』』nti. Pubbapurisāti purisaggahaṇañcettha ukkaṭṭhaniddesavasena katanti daṭṭhabbaṃ. Evañhi 『『mātito』』ti pāḷivacanaṃ samatthitaṃ hoti. Akkhittoti akkhepo. Anavakkhittoti saddhathālipākādīsu anavakkhitto na chaḍḍito. Jātivādenāti hetumhi karaṇavacananti dassetuṃ 『『kena kāraṇenā』』tiādi vuttaṃ. Ettha ca 『『ubhato…pe… pitāmahayugā』』ti etena brāhmaṇassa yonidosābhāvo dassito saṃsuddhagahaṇikatākittanato. 『『Akkhitto』』ti iminā kiriyāparādhābhāvo. Saṃsuddhajātikāpi hi sattā kiriyāparādhena khepaṃ pāpuṇanti. 『『Anupakkuṭṭho』』ti iminā ayuttasaṃsaggābhāvo. Ayuttasaṃsaggañhi paṭicca sattā suddhajātikā kiriyāparādharahitāpi akkosaṃ labhanti.
Tanti garahāvacanaṃ. Mante parivattetīti vede sajjhāyati, pariyāpuṇātīti attho. Mante dhāretīti yathāadhīte mante asammuṭṭhe katvā hadaye ṭhapeti.
Oṭṭhapahatakaraṇavasenāti atthāvadhāraṇavasena. Sanighaṇḍukeṭubhānanti ettha vacanīyavācakabhāvena atthaṃ saddañca khaṇḍati bhindati vibhajja dassetīti nikhaṇḍu, so eva idha kha-kārassa gha-kāraṃ katvā 『『nighaṇḍū』』ti vutto. Kiṭati gameti kiriyādivibhāgaṃ, taṃ vā anavasesapariyādānato gamento pūretīti keṭubhaṃ. Vevacanappakāsakanti pariyāyasaddadīpakaṃ, ekekassa atthassa anekapariyāyavacanavibhāvakanti attho. Nidassanamattañcetaṃ anekesampi atthānaṃ ekasaddavacanīyatāvibhāvanavasenapi tassa ganthassa pavattattā. Vacībhedādilakkhaṇā kiriyā kappīyati vikappīyati etenāti kiriyākappo, so pana vaṇṇapadasambandhapadatthādivibhāgato bahukappoti āha 『『kiriyākappavikappo』』ti. Idañca mūlakiriyākappaganthaṃ sandhāya vuttaṃ. So hi mahāvisayo satasahassaparimāṇo namācariyādippakaraṇaṃ. Ṭhānakaraṇādivibhāgato nibbacanavibhāgato ca akkharā pabhedīyanti etehīti akkharappabhedā, sikkhāniruttiyo. Etesanti catunnaṃ vedānaṃ.
Padanti catubbidhaṃ, pañcavidhaṃ vā padaṃ, taṃ padaṃ kāyatīti padako, teyeva vā vede padaso kāyatīti padako. Tadavasesanti vuttāvasesaṃ vākyaṃ. Ettāvatā saddabyākaraṇaṃ vatvā puna 『『byākaraṇa』』nti atthabyākaraṇamāha. Taṃ taṃ saddaṃ tadatthañca byākaroti byācikkhati etenāti byākaraṇaṃ, saddasatthaṃ. Āyatiṃ hitaṃ tena loko na yatati na īhatīti lokāyataṃ. Tañhi ganthaṃ nissāya sattā puññakiriyāya cittampi na uppādenti.
Asīti mahāsāvakāti aññāsikoṇḍañño, vappo, bhaddiyo, mahānāmo, assaji, nāḷako, yaso, vimalo, subāhu, puṇṇaji, gavampati, uruvelakassapo, nadīkassapo, gayākassapo, sāriputto, mahāmoggallāno, mahākassapo, mahākaccāno, mahākoṭṭhiko, mahākappino, mahācundo, anuruddho, kaṅkhārevato, ānando, nandako, bhagu, nandiyo, kimilo, bhaddiyo, rāhulo, sīvali, upāli, dabbo, upaseno, khadiravaniyarevato, puṇṇo mantāniputto, puṇṇo sunāparantako, soṇo kuṭikaṇṇo, soṇo koḷiviso, rādho, subhūti, aṅgulimālo, vakkali, kāḷudāyī, mahāudāyī, pilindavaccho, sobhito, kumārakassapo, raṭṭhapālo, vaṅgīso, sabhiyo, selo, upavāṇo, meghiyo, sāgato, nāgito, lakuṇḍakabhaddiyo, piṇḍolo bhāradvājo, mahāpanthako, cūḷapanthako, bākulo, kuṇḍadhāno, dārucīriyo, yasojo, ajito , tissametteyyo, puṇṇako, mettagu, dhotako, upasīvo, nando, hemako, todeyyo, kappo, jatukaṇṇī, bhadrāvudho, udayo, posalo, mogharājā, piṅgiyoti ete asīti mahāsāvakā nāma.
Kasmā panete eva therā 『『mahāsāvakā』』ti vuccantīti? Abhinīhārassa mahantabhāvato. Tathā hi dve aggasāvakāpi mahāsāvakesu antogadhā. Te hi sāvakapāramiñāṇassa matthakappattiyā sāvakesu aggadhammādhigamena aggaṭṭhāne ṭhitāpi abhinīhāramahantatāsāmaññena 『『mahāsāvakā』』tipi vuccanti, itare pana pakatisāvakehi sātisayaṃ mahābhinīhārā. Tathā hi te padumuttarassa bhagavato kāle katapaṇidhānā, tato eva sātisayaṃ abhiññāsamāpattīsu vasino pabhinnappaṭisambhidā ca. Kāmaṃ sabbepi arahanto sīlavisuddhiādike sampādetvā catūsu satipaṭṭhānesu suppatiṭṭhitacittā satta bojjhaṅge yathābhūtaṃ bhāvetvā maggappaṭipāṭiyā anavasesato kilese khepetvā aggaphale patiṭṭhahanti, tathāpi yathā saddhāvimuttato diṭṭhippattassa, paññāvimuttato ca ubhatobhāgavimuttassa pubbabhāgabhāvanāvisesasiddho maggabhāvanāviseso, evaṃ abhinīhāramahantattapubbayogamahantattā hi sasantāne sātisayassa guṇavisesassa nipphāditattā sīlādīhi guṇehi mahantā sāvakāti mahāsāvakā. Tesuyeva pana ye bodhipakkhiyadhammesu pāmokkhabhāvena dhurabhūtānaṃ sammādiṭṭhisaṅkappādīnaṃ sātisayaṃ kiccānubhāvanipphattiyā kāraṇabhūtāya tajjābhinīhārābhinīhaṭāya sakkaccaṃ nirantaraṃ cirakālasambhāvitāya sammāpaṭipattiyā yathākkamaṃ paññāya samādhismiñca ukkaṭṭhapāramippattiyā savisesaṃ sabbaguṇehi aggabhāve ṭhitā, te sāriputtamoggallānā. Itare aṭṭhasattati therā sāvakapāramiyā matthake sabbasāvakānaṃ aggabhāvena aṭṭhitattā 『『mahāsāvakā』』icceva vuccanti. Pakatisāvakā pana abhinīhāramahantattābhāvato pubbayogamahantattābhāvato ca 『『satthusāvakā』』icceva vuccanti. Te pana aggasāvakā viya mahāsāvakā viya ca na parimitā, atha kho anekasatā anekasahassā.
Vayatīti vayo, ādimajjhapariyosānesu katthaci aparikilamanto avitthāyanto te ganthe santāneti paṇetīti attho. Dve paṭisedhā pakatiṃ gamentīti dassetuṃ 『『avayo na hotī』』ti vatvā tattha avayaṃ dassetuṃ 『『avayo nāma…pe… na sakkotī』』ti vuttaṃ.
Idhāti imasmiṃ sutte. Etanti 『『vivicceva kāmehī』』tiādivacanaṃ. Tatiyavijjādhigamāya paṭipattikkamo visuddhimagge (visuddhi. 1.70) sātisayaṃ vitthārito, tathā idha avattukāmatāya bhayabheravasuttādīsu (ma. ni. 1.34 ādayo) viya saṅkhepato ca vattukāmatāya 『『dvinnaṃ vijjāna』』micceva vuttaṃ.
Vijjāti pubbenivāsappaṭicchādakassa mohakkhandhassa vijjanaṭṭhenapi vijjā. Moho paṭicchādakaṭṭhena tamoti vuccati tamo viyāti katvā. Kātabbato karaṇaṃ, obhāsova karaṇaṃ obhāsakaraṇaṃ, attano paccayehi obhāsabhāvena nibbattetabbaṭṭhenāti attho. Ayaṃ atthoti ayameva adhippetattho. Pasaṃsāvacananti tasseva atthassa thomanāvacanaṃ paṭipakkhavidhamanapavattivisesānaṃ bodhanato. Yojanāti pasaṃsāvasena vuttapadānaṃ atthadassanavasena vuttapadassa ca yojanā. Avijjā vihatāti etena vijjanaṭṭhena vijjāti ayampi attho dīpitoti daṭṭhabbaṃ. Yasmā vijjā uppannāti etena vijjāpaṭipakkhā avijjā, paṭipakkhatā cassā pahātabbabhāvena vijjāya ca pahāyakabhāvenāti dasseti. Itarasmimpi padadvayeti 『『tamo vihato, āloko uppanno』』ti padadvayepi. Eseva nayoti yathāvuttayojanaṃ atidisati. Tatthāyaṃ yojanā – evaṃ adhigatavijjassa tamo vihato viddhasto. Kasmā? Yasmā āloko uppanno ñāṇāloko pātubhūtoti. Pesitattassāti yathādhippetatthasiddhippattiṃ vissaṭṭhacittassa, paṭhamavijjādhigamāya pesitacittassāti vuttaṃ hoti.
Vipassanāpādakanti iminā tassa jhānacittassa nibbedhabhāgiyatamāha. Vipassanā tividhā vipassakapuggalabhedena. Mahābodhisattānañhi paccekabodhisattānañca vipassanā cintāmayañāṇasaṃvaḍḍhitattā sayambhuñāṇabhūtā, itaresaṃ sutamayañāṇasaṃvaḍḍhitattā paropadesasambhūtā. Sā 『『ṭhapetvā nevasaññānāsaññāyatanaṃ avasesarūpārūpajjhānānaṃ aññatarato vuṭṭhāyā』』tiādinā anekadhā arūpamukhavasena catudhātuvavatthāne vuttānaṃ tesaṃ tesaṃ dhātupariggahamukhānaṃ aññataramukhavasena ca anekadhāva visuddhimagge (visuddhi. 1.306) nānānayato vibhāvitā. Mahābodhisattānaṃ pana catuvīsatikoṭisatasahassamukhena pabhedagamanato nānānayaṃ sabbaññutaññāṇasannissayassa ariyamaggañāṇassa adhiṭṭhānabhūtaṃ pubbabhāgañāṇagabbhaṃ gaṇhāpentaṃ paripākaṃ gacchantaṃ paramagambhīraṃ saṇhasukhumataraṃ anaññasādhāraṇaṃ vipassanāñāṇaṃ hoti, yaṃ aṭṭhakathāsu 『『mahāvajirañāṇa』』nti vuccati. Yassa ca pavattivibhāgena catuvīsatikoṭisatasahassappabhedassa pādakabhāvena samāpajjiyamānā catuvīsatikoṭisatasahassasaṅkhā devasikaṃ satthu vaḷañjanakasamāpattiyo vuccanti, svāyaṃ buddhānaṃ vipassanācāro paramatthamañjūsāyaṃ visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 1.144) dassito, atthikehi tato gahetabboti. Idha pana sāvakānaṃ vipassanācāraṃ sandhāya 『『vipassanāpādaka』』nti vuttaṃ.
Kāmaṃ heṭṭhimamaggañāṇānipi āsavānaṃ khepanañāṇāni eva, anavasesato pana tesaṃ khepanaṃ aggamaggañāṇenevāti āha 『『arahattamaggañāṇatthāyā』』ti. Āsavavināsanatoti āsavānaṃ nissesaṃ samucchindanato. Āsavānaṃ khaye ñāṇaṃ āsavakkhayañāṇanti dassento 『『tatra cetaṃ ñāṇa』』nti vatvā 『『khaye』』ti ādhāre bhummaṃ, na visayeti dassento 『『tattha pariyāpannattā』』ti āha. Abhinīharatīti abhimukhaṃ nīharati, yathā maggābhisamayo hoti, savanaṃ tadabhimukhaṃ pavatteti. Idaṃ dukkhanti dukkhassa ariyasaccassa tadā bhikkhunā paccakkhato gahitabhāvadassanaṃ. Ettakaṃ dukkhanti tassa paricchijja gahitabhāvadassanaṃ. Na ito bhiyyoti tassa anavasesato gahitabhāvadassanaṃ. Tenāha 『『sabbampi dukkhasacca』』ntiādi. Sarasalakkhaṇapaṭivedhenāti sabhāvasaṅkhātassa lakkhaṇassa asammohato paṭivijjhanena. Asammohapaṭivedhoti ca yathā tasmiṃ ñāṇe pavatte pacchā dukkhasaccassa sarūpādiparicchede sammoho na hoti, tathā pavatti. Tenevāha 『『yathābhūtaṃ pajānātī』』ti. Dukkhaṃ samudeti etasmāti dukkhasamudayo. Yaṃ ṭhānaṃ patvāti yaṃ nibbānaṃ maggassa ārammaṇapaccayaṭṭhena kāraṇabhūtaṃ āgamma. Patvāti ca tadubhayavato puggalassa pavattiyāti katvā vuttaṃ. Patvāti vā pāpuṇanahetu. Appavattinti appavattinimittaṃ. Te vā na pavattanti etthāti appavatti, nibbānaṃ. Tassāti dukkhanirodhassa. Sampāpakanti sacchikiriyāvasena sammadeva pāpakaṃ.
Kilesavasenāti āsavasaṅkhātakilesavasena. Yasmā āsavānaṃ dukkhasaccapariyāyo tappariyāpannattā sesasaccānañca taṃsamudayādipariyāyo atthi, tasmā vuttaṃ 『『pariyāyato』』ti. Dassento saccānīti yojanā. Āsavānañcettha gahaṇaṃ 『『āsavānaṃ khayañāṇāyā』』ti āraddhattā. Tathā hi 『『kāmāsavāpi cittaṃ vimuccatī』』tiādinā āsavavimuttisīseneva sabbakilesavimutti vuttā. 『『Idaṃ dukkhanti yathābhūtaṃ pajānātī』』tiādinā missakamaggo idha kathitoti 『『saha vipassanāya koṭippattaṃ maggaṃ kathesī』』ti vuttaṃ. Jānato passatoti iminā pariññāsacchikiriyābhāvanābhisamayā vuttā. Vimuccatīti iminā pahānābhisamayo vuttoti āha 『『iminā maggakkhaṇaṃ dassetī』』ti. Jānatopassatoti vā hetuniddeso. Yaṃ jānanahetu kāmāsavāpi cittaṃ vimuccatīti yojanā. Dhammānañhi samānakālikānampi paccayapaccayuppannatā sahajātakoṭiyā labbhati. Bhavāsavaggahaṇeneva ettha bhavarāgassa viya bhavadiṭṭhiyāpi samavarodhoti diṭṭhāsavassapi saṅgaho daṭṭhabbo.
Khīṇā jātītiādīhi padehi. Tassāti paccavekkhaṇañāṇassa. Bhūminti pavattiṭṭhānaṃ. Yenādhippāyena 『『katamā panassā』』tiādinā codanā katā, taṃ vivaranto 『『na tāvassā』』tiādimāha . Tattha na tāvassa atītā jāti khīṇā maggabhāvanāyāti adhippāyo. Tattha kāraṇamāha 『『pubbeva khīṇattā』』ti. Na anāgatā assa jāti khīṇāti yojanā. Na anāgatāti ca anāgatabhāvasāmaññaṃ gahetvā lesena codeti. Tenāha 『『anāgate vāyāmābhāvato』』ti. Anāgataviseso panettha adhippeto, tassa khepane vāyāmo labbhateva. Tenāha 『『yā pana maggassā』』tiādi. Ekacatupañcavokārabhavesūti bhavattayaggahaṇaṃ vuttanayena anavasesato jātiyā khīṇabhāvadassanatthaṃ. Tanti yathāvuttaṃ jātiṃ. Soti khīṇāsavo bhikkhu.
Brahmacariyavāso nāma idha maggabrahmacariyassa nibbattanamevāti āha 『『parivuttha』』nti. Sammādiṭṭhiyā catūsu saccesu pariññādikiccasādhanavasena pavattamānāya sammāsaṅkappādīnampi dukkhasacce pariññābhisamayānuguṇā pavatti, itaresu ca saccesu nesaṃ pahānābhisamayādivasena pavatti pākaṭā eva. Tena vuttaṃ 『『catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanābhisamayavasenā』』ti. Puthujjanakalyāṇakādayoti ādi-saddena sattasekhaṃ saṅgaṇhāti.
Itthattāyāti ime pakārā itthaṃ, tabbhāvo itthattaṃ, tadatthanti vuttaṃ hoti. Te pana pakārā ariyamaggabyāpārabhūtā pariññādayo idhādhippetāti āha 『『evaṃsoḷasavidhakiccabhāvāyā』』ti. Te hi maggaṃ paccavekkhato maggānubhāvena pākaṭā hutvā upaṭṭhahanti, pariññādīsu ca pahānameva padhānaṃ tadatthattā itaresanti āha 『『kilesakkhayāya vā』』ti. Pahīnakilesapaccavekkhaṇavasena vā etaṃ vuttaṃ. Dutiyavikappe itthattāyāti nissakke sampadānavacananti āha 『『itthabhāvato』』ti . Aparanti anāgataṃ. Ime pana carimakattabhāvasaṅkhātā pañcakkhandhā. Pariññātā tiṭṭhantīti etena tesaṃ appatiṭṭhataṃ dasseti. Apariññāmūlakā hi patiṭṭhā. Yathāha 『『kabaḷīkāre ce, bhikkhave, āhāre atthi rāgo, atthi nandī, atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ viruḷha』』ntiādi (saṃ. ni. 2.64; kathā. 296; mahāni. 7). Tenevāha – 『『chinnamūlakā rukkhā viyā』』tiādi.
Yassāti puthujjanassa. Tassa hi sīlaṃ kadāci vaḍḍhati, kadāci hāyati. Sekkhāpi pana sīlesu paripūrakārinova, asekkhesu vattabbameva natthi. Tenāha 『『khīṇāsavassā』』tiādi. Vasippattanti vasībhāvappattaṃ. Suṭṭhu samāhitanti aggaphalasamādhinā sammadeva samāhitaṃ. Dhitisampannanti aggaphaladhitiyā samannāgataṃ. Maccuṃ jahitvā ṭhitanti āyatiṃ punabbhavābhāvato vuttaṃ. Kathaṃ punabbhavābhāvoti āha 『『sabbe pāpadhamme pajahitvā ṭhita』』nti. Sabbassapi ñeyyadhammassa catusaccantogadhattā vuttaṃ 『『buddhanti catusaccabuddha』』nti. Buddhasāvakāti sāvakabuddhā namassanti, pageva itarā pajā. Itarā hi pajā sāvakepi namassanti. Iti ettakena ṭhānena sammāsambuddhassa vasena gāthānaṃ atthaṃ vatvā idāni sāvakassapi vasena atthaṃ yojetvā dassetuṃ 『『atha vā』』tiādi vuttaṃ. Sāvakopi gotamo mukhanibbattena sampattena sambandhena, yato sabbepi ariyasāvakā bhagavato orasaputtāti vuccantīti.
Nivussatīti nivāso, nivuttho khandhasantānoti āha 『『nivutthakkhandhaparampara』』nti. Aveti, avedīti pāṭhadvayenapi pubbenivāsañāṇassa kiccasiddhiṃyeva dasseti. Ekattakāyaekattasaññibhāvasāmaññato vehapphalāpi ettheva saṅgahaṃ gacchantīti 『『cha kāmāvacare, nava brahmaloke』』icceva vuttaṃ. Itare pana apacurabhāvato na vuttā. Ekaccānaṃ avisayabhāvato ca avacanaṃ daṭṭhabbaṃ. Jāti khīyati etenāti jātikkhayo, arahattanti āha 『『arahattaṃ patto』』ti. 『『Abhiññāyā』』ti vattabbe yakāralopena 『『abhiññā』』ti niddeso katoti āha 『『jānitvā』』ti. Kiccavosānenāti catūhi maggehi kattabbassa soḷasavidhassa kiccassa pariyosānena. Vositoti pariyosito, niṭṭhitoti attho. Moneyyena samannāgatoti kāyamoneyyādīhi samannāgato. Lapitaṃ lapatīti lapitalāpano. Attapaccakkhato ñatvāti iminā tesaṃ vijjānaṃ paṭiladdhabhāvaṃ dīpeti.
Tikaṇṇasuttavaṇṇanā niṭṭhitā.
-
Jāṇussoṇisuttavaṇṇanā
-
Navame deyyadhammassetaṃ nāmanti yāgaṃ karontena dātabbadeyyadhammaṃ sandhāya vadati tadaññassa pāḷiyaṃ deyyadhammaggahaṇeneva gahitattā. Matakabhattanti matake uddissa dātabbabhattaṃ, pitupiṇḍanti vuttaṃ hoti. Varapurisānanti visiṭṭhapurisānaṃ, uttamapurisānanti attho. Sabbametaṃ dānanti yathāvuttabhedaṃ yaññasaddhādidānaṃ.
Jāṇussoṇisuttavaṇṇanā niṭṭhitā.
-
Saṅgāravasuttavaṇṇanā
-
Dasame jiṇṇānaṃ hatthisālādīnaṃ paṭisaṅkharaṇaṃ puna pākatikakaraṇaṃ jiṇṇapaṭisaṅkharaṇaṃ , tassa kārako jiṇṇapaṭisaṅkharaṇakārako. Bāhirasamayeti satthusāsanato bāhire aññatitthiyasamaye. Sabbacatukkenātiādīsu sabbesu dvipadacatuppadādibhedesu pāṇesu ekekasmiṃ cattāro cattāro pāṇe vadhitvā yajitabbaṃ yaññaṃ sabbacatukkaṃ nāma. Sesesupi iminā nayena attho veditabbo. Yassa vā tassa vāti nissakke sāmivacananti āha 『『yasmā vā tasmā vā』』ti. Evamassāyanti ettha assūti nipātamattanti āha 『『evaṃ santepi aya』』nti.
Vaḍḍhentoti paṭṭhapento. Maggabrahmacariyassa ogadhaṃ mūlaṃ patiṭṭhābhūtaṃ brahmacariyogadhaṃ. Tenāha 『『arahattamaggasaṅkhātassā』』tiādi. Ukkaṭṭhaniddesena cettha arahattamaggasseva gahaṇaṃ katanti daṭṭhabbaṃ. Uttamaṃ patiṭṭhābhūtaṃ ārammaṇūpanissayabhāvena.
Appehi veyyāvaccakarādīhi attho etissāti appaṭṭhā ttha-kārassa ṭṭha-kāraṃ katvā. Tenāha 『『yattha bahū』』tiādi. Yatthāti yassaṃ paṭipadāyaṃ . Appo samārambho etassāti appasamārambho. Pāsaṃsāti pasaṃsārahā. Etaṃ yeva kathāpessāmīti eteneva brāhmaṇena kathāpessāmi.
Soppenāti niddāya. Pamādenāti jāgariyādīsu ananuyuñjanato sativippavāsalakkhaṇena pamādena. Paccanīkapaṭiharaṇavasenāti paṭipakkhāpanayanavasena. Tathā hi bhagavato ca sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato paṭihāriyaṃ. Te hi diṭṭhiharaṇavasena diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā hontīti. 『『Paṭī』』ti vā ayaṃ saddo 『『pacchā』』ti etassa atthaṃ bodheti 『『tasmiṃ paṭipaviṭṭhasmiṃ, añño āgañchi brāhmaṇo』』tiādīsu (su. ni. 985; cūḷani. vatthugāthā 4) viya, tasmā samāhite citte vigatūpakkilese katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ, attano vā upakkilesesu catutthajjhānamaggehi haritesu pacchāharaṇaṃ paṭihāriyaṃ, iddhiādesanānusāsaniyo ca vigatūpakkilesena katakiccena ca sattahitatthaṃ puna pavattetabbā, haritesu ca attano upakkilesesu parasattānaṃ upakkilesaharaṇāni hontīti paṭihāriyāni bhavanti, paṭihāriyameva pāṭihāriyaṃ. Paṭihāriye vā iddhiādesanānusāsanisamudāye bhavaṃ ekekaṃ pāṭihāriyanti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ maggo ca paṭipakkhaharaṇato, tattha jātaṃ nimittabhūte, tato vā āgatanti pāṭihāriyaṃ.
Āgatanimittenāti āgatākārasallakkhaṇavasena. Esa nayo sesesupi. Eko rājāti dakkhiṇamadhurādhipati eko paṇḍurājā. Evampi te manoti iminā ākārena tava mano pavattoti attho. Tena pakārena pavattoti āha 『『somanassito vā』』tiādi. Sāmaññajotanā visese avatiṭṭhatīti adhippāyenevaṃ vuttaṃ. 『『Evaṃ tava mano』』ti idañca manaso somanassitatādimattadassanaṃ, na pana yena so somanassito vā domanassito vā, taṃdassanaṃ. Somanassaggahaṇena cettha tadekaṭṭhā rāgādayo saddhādayo ca dassitā honti, domanassaggahaṇena dosādayo. Dutiyanti 『『itthampi te mano』』ti padaṃ. Itipīti ettha iti-saddo nidassanattho 『『atthīti kho, kaccāna, ayameko anto』』tiādīsu (saṃ. ni. 2.15; 3.90) viya. Tenāha 『『imañca imañca atthaṃ cintayamāna』』nti. Pi-saddo vuttatthasampiṇḍanattho.
Kathentānaṃ sutvāti kathentānaṃ saddaṃ sutvā. Tassa vasenāti tassa vitakkitassa vasena. Aṭṭakārakenāti vinicchayakārakena.
Na ariyānanti ariyānaṃ maggaphalacittaṃ na jānātīti attho. Tañhi tena anadhigatattā cetopariyañāṇenapi na sakkā viññātuṃ, aññaṃ pana cittaṃ jānātiyeva. Heṭṭhimo uparimassa cittaṃ na jānātītiādīnipi maggaphalacittameva sandhāya vuttānīti veditabbāni. Sotāpannādayopi hi attanā adhigatameva maggaphalaṃ parehi uppāditaṃ sammā cetopariyañāṇena jānituṃ sakkonti, na attanā anadhigataṃ. Sabbepi ariyā attano phalaṃ samāpajjanti adhigatattāti dassento 『『etesu cā』』tiādimāha. Yadi ariyā attanā adhigataphalaṃ samāpajjanti, uparimāpi heṭṭhimaṃ phalaṃ samāpajjanti adhigatattā lokiyasamāpattiyo viyāti kassaci āsaṅkā siyā, tannivattanatthamāha 『『uparimo heṭṭhimaṃ na samāpajjatī』』ti.
Uparimoti sakadāgāmiādiariyapuggalo. Heṭṭhimanti sotāpattiphalādiṃ. Na samāpajjatīti satipi adhigatatte na samāpajjati. Kasmāti ce? Kāraṇamāha 『『tesañhī』』tiādi, tesaṃ sakadāgāmiādīnaṃ heṭṭhimā heṭṭhimā phalasamāpatti tesu tesuyeva heṭṭhimesu ariyapuggalesu pavattati, na uparimesūti attho. Iminā heṭṭhimaṃ phalacittaṃ uparimassa na uppajjatīti dasseti. Kasmāti ce? Puggalantarabhāvūpagamanena paṭippassaddhattā. Etena uparimo ariyo heṭṭhimaṃ phalasamāpattiṃ samāpajjati attanā adhigatattā yathā taṃ lokiyasamāpattinti evaṃ pavatto hetu byabhicāritoti daṭṭhabbaṃ. Na hi lokiyajjhānesu puggalantarabhāvūpagamanaṃ nāma atthi visesābhāvato, idha pana asamugghāṭitakammakilesanirodhanena puthujjanehi viya sotāpannassa sotāpannādīhi sakadāgāmiādīnaṃ puggalantarabhāvūpagamanaṃ atthi. Yato heṭṭhimā heṭṭhimā phaladhammā uparūparimaggadhammehi nivattitā paṭipakkhehi viya abhibhūtā appavattidhammataṃyeva āpannā. Teneva vuttaṃ 『『paṭippassaddhattā』』ti.
Apica kusalakiriyappavatti nāma aññā, vipākappavatti ca aññāti anantaraphalattā ca lokuttarakusalānaṃ heṭṭhimato uparimo bhavantaragato viya hoti. Taṃtaṃphalavaseneva hi ariyānaṃ sotāpannādināmalābho. Te sace aññaphalasamaṅginopi honti, sotāpannādināmampi tesaṃ avavatthitaṃ siyā. Tassa tassa vā ariyassa taṃ taṃ phalaṃ sadisanti katvā na uparimassa heṭṭhimaphalasamaṅgitāya lesopi sambhavati, kuto tassā samāpajjananti daṭṭhabbaṃ. Heṭṭhimā ca sotāpannādayo uparimaṃ sakadāgāmiphalādiṃ na samāpajjanti anadhigatattā. Na hi anadhigataṃ samāpattiṃ samāpajjituṃ sakkā, tasmā sabbepi ariyā attanoyeva phalaṃ samāpajjantīti niṭṭhamettha gantabbaṃ.
Pavattentāti pavattakā hutvā, pavattanavasenāti attho. Evanti yathānusiṭṭhāya anusāsaniyā vidhivasena paṭisedhavasena ca pavattitākāraparāmasanaṃ. Sā ca sammāvitakkā nāma micchāvitakkānañca pavattiākāradassanavasena pavattati. Tattha ānisaṃsassa ādīnavassa ca vibhāvanatthaṃ aniccasaññameva, na niccasaññanti attho. Paṭiyoginivattanatthañhi eva-kāraggahaṇaṃ. Idhāpi evasaddaggahaṇassa attho payojanañca vuttanayeneva veditabbaṃ. Idaṃ-gahaṇepi eseva nayo. Pañcakāmaguṇarāganti nidassanamattaṃ daṭṭhabbaṃ tadaññarāgassa dosādīnañca pahānassa icchitattā tappahānassa ca tadaññarāgādikhepassa upāyabhāvato. Tathā vuttaṃ duṭṭhalohitavimocanassa pubbaduṭṭhamaṃsakhepanūpāyatā viya. Lokuttaradhammamevāti avadhāraṇaṃ paṭikkhepabhāvato sāvajjadhammanivattanaparaṃ daṭṭhabbaṃ, tassa adhigamūpāyānisaṃsabhūtānaṃ tadaññesaṃ anavajjadhammānaṃ nānantariyabhāvato.
Cintāmaṇikavijjāsarikkhakatanti iminā 『『cintāmaṇī』』ti evaṃ laddhanāmā loke ekā vijjā atthi, yāya paresaṃ cittaṃ vijānantīti dīpeti. 『『Tassā kira vijjāya sādhako puggalo tādise desakāle mantaṃ parijappitvā yassa cittaṃ jānitukāmo, tassa diṭṭhahatthādivisesasañjānanamukhena cittācāraṃ anuminanto kathetī』』ti keci. Apare 『『vācaṃ niccharāpetvā tattha akkharasallakkhaṇavasenā』』ti vadanti.
Idañcapana sabbanti 『『bhavaṃ gotamo anekavihitaṃ iddhividhaṃ paccanubhotī』』tiādinayappavattaṃ sabbampi.
Saṅgāravasuttavaṇṇanā niṭṭhitā.
Brāhmaṇavaggavaṇṇanā niṭṭhitā.
(7) 2. Mahāvaggo
-
Titthāyatanasuttavaṇṇanā
-
Dutiyassa paṭhame titthaṃ nāma dvāsaṭṭhi diṭṭhiyo tabbinimuttassa kassaci diṭṭhivipphanditassa abhāvato. Ettha hi sattā taranti uppilavanti ummujjanimujjaṃ karonti, tasmā 『『tittha』』nti vuccati. Pāragamanasaṅkhātañhi taraṇaṃ diṭṭhigatikānaṃ natthi, tattheva aparāparaṃ nimujjanummujjanavasena pilavanameva tesaṃ taraṇaṃ nāma. Uppādakāti pūraṇakassapādayo. Titthe jātā titthiyā, yathāvuttaṃ vā diṭṭhigatasaṅkhātaṃ titthaṃ etesaṃ atthīti titthikā, titthikā eva titthiyā. Manorameti sāduphalabharitatāya abhayadisatāya ca manorame. Imesuyeva tīsu ṭhānesūti yathāvuttesu titthāyatanesu.
Yo yathā jānāti, tassa tathā vuccatīti iminā puggalajjhāsayavasena tathā vuttanti dasseti. Puggala-saddo ca tissannampi pakatīnaṃ sādhāraṇo, tasmā purisaggahaṇena tato visesanaṃ yathā 『『aṭṭha purisapuggalā』』ti. Paṭisaṃviditaṃ karotīti kevalaṃ jānanavasena viditaṃ karoti. Anubhavati vāti vipākalakkhaṇappattaṃ anubhavati. Pubbekatahetūti antogadhāvadhāraṇaṃ padanti āha 『『pubbekatakammapaccayenevā』』ti. Imināti 『『sabbaṃ taṃ pubbekatahetū』』ti iminā vacanena. Kammavedananti kusalākusalakammasahajaṃ vedanaṃ. Kiriyavedananti 『『neva kusalākusalā na ca kammavipākā』』ti evaṃ vuttaṃ kiriyacittasahajaṃ vedanaṃ. Na kevalañca te kammakiriyavedanā eva paṭikkhipanti, atha kho sāsane loke ca pākaṭe vātābādhādiroge ca paṭikkhipanti evāti dassetuṃ 『『ye vā ime』』tiādimāha. Tattha pittasamuṭṭhānāti pittavikārādhikasambhūtā . Anantaradvayepi eseva nayo. Sannipātikāti pittādīnaṃ tiṇṇampi vikārānaṃ sannipātato jātā. Utupariṇāmajāti sītādiutuno vipariṇāmato visamaparivuttito jātā. Visamaparihārajāti asappāyāhārayogapaṭisevanavasena kāyassa visamaṃ pariharaṇato jātā. Opakkamikāti upakkamato nibbattā. Kammavipākajāti kammassa vipākabhūtakkhandhato jātā. Virodhipaccayasamuṭṭhānā dhātūnaṃ vikārāvatthā, tappaccayā vā dukkhā vedanā ābādhanaṭṭhena ābādho, so eva rujjanaṭṭhena rogo. Tattha 『『yo yāpyalakkhaṇo, so rogo, itaro ābādho』』ti vadanti. Sabbesañca nesaṃ taṃtaṃdhātūnaṃ visamaṃ āsannakāraṇaṃ, na tathā itarāni. Tatthāpi ca pakopāvatthā dhātuyo āsannakāraṇaṃ, na tathā parapaccayāvatthāti daṭṭhabbaṃ. Aṭṭhamaṃyeva kammavipākajaṃ ābādhaṃ sampaṭicchanti 『『sabbaṃ taṃ pubbekatahetū』』ti vipallāsaggāhena. 『『Pubbe』』ti purātanasseva kammassa gahitattā upapajjavedanīyampi te paṭikkhipantīti vuttaṃ 『『dve paṭibāhitvā』』ti. Sampaṭicchantīti anujānanti.
Attanā katamūlakenāti sāhatthikakammahetu. Āṇattimūlakenāti parassa āṇāpanavasena katakammahetu. Imāti tisso vedanā. Sabbe paṭibāhantīti sabbe roge paṭisedhenti sabbesampi tesaṃ ekena issareneva nimmitattā tabbhāvībhāvāsambhavato. Esa nayo sesesupi. Sabbaṃ paṭibāhantīti hetupaccayapaṭisedhanato sabbaṃ nisedhenti.
Mātikaṃ nikkhipitvāti tiṇṇampi vedānaṃ asārabhāvadassanatthaṃ uddesaṃ katvā. Tanti taṃ mātikaṃ. Vibhajitvā dassetunti dosadassanavaseneva vibhāgato dassetuṃ. Laddhipatiṭṭhāpanatthanti attano laddhiyā paṭijānāpanatthaṃ. Laddhito laddhiṃ saṅkamantīti mūlaladdhito aññaladdhiṃ upagacchanti paṭijānanti. Pubbekatahetuyeva paṭisaṃvedetīti kammavedanampi vipākavedanaṃ katvā vadanti. Diṭṭhigatikā hi byāmūḷhacittā kammantaravipākantarādīni āloḷenti, asaṅkarato saññāpetuṃ na sakkonti. Yathā ca akusalakamme, evaṃ kusalakammepīti dassetuṃ 『『evaṃ pāṇātipātā』』tiādi vuttaṃ. Tattha evanti yathā pubbekatahetu eva pāṇātipātino nāma honti, na idāni sayaṃkatakāraṇā, evaṃ pāṇātipātā viramaṇampi pubbekatahetu evāti vicāriyamāno pubbekatavādo akiriyavādo eva sampajjati.
Kattukamyatāchando na taṇhāchando. Kattukamyatāti kātumicchā. Paccattapurisakāroti tena tena purisena kattabbakiccaṃ na hoti pubbekatahetu eva sijjhanato. Ubhayampi taṃ esa na labbhatīti kattabbakaraṇaṃ sucaritapūraṇaṃ, akattabbaakaraṇaṃ duccaritaviratīti idaṃ ubhayampi esa na labhati. Samaṇāpi hi pubbekatakāraṇāyeva hontīti pubbekatakāraṇāyeva samaṇāpi honti, na idāni saṃvarasamādānādinā. Assamaṇāpi pubbekatakāraṇāyevāti pubbekatakāraṇāyeva assamaṇāpi honti, na saṃvarabhedena.
Yathā pubbekatavāde chandavāyāmānaṃ asambhavato paccattapurisakārānaṃ abhāvo, evaṃ issaranimmānavādepi issareneva sabbassa nimmitabhāvānujānanatoti vuttaṃ 『『pubbekatavāde vuttanayeneva veditabbo』』ti. Esa nayo ahetukavādepīti āha 『『tathā ahetukavādepī』』ti.
Imesantiādinā imesaṃ titthāyatanānaṃ tucchāsāratāya thusakoṭṭanena kuṇḍakamattassapi alābho viya paramatthalesassapi abhāvo, tathā khajjopanakobhāsato tejaso phuliṅgamattassapi abhāvo viya andhaveṇikassapi maggassa appaṭilābho viya saddamattaṃ nissāya micchābhāgena vipallatthatāya daddarajātake (jā. 1.2.43-43) sasakasadisatā ca vibhāvitā hoti. Sārabhāvanti sīlasārādisampattiyā sārasabbhāvaṃ. Niyyānikabhāvanti ekanteneva vaṭṭato niyyānāvahabhāvaṃ. Aniggahitoti na niggahetabbo. Tenāha 『『niggahetuṃ asakkuṇeyyo』』ti. Asaṃkiliṭṭhoti saṃkilesavirahito. Tenāha 『『nikkileso』』tiādi. Anupavajjoti dhammato na upavaditabbo. Appaṭikuṭṭho nāma appaṭisedhanaṃ vā siyā anakkosanaṃ vāti tadubhayaṃ dassento 『『appaṭibāhito anupakkuṭṭho』』ti āha.
Tassa dhammassāti 『『ayaṃ kho pana, bhikkhave』』tiādinā uddhaṭassa dhammassa. Pañhaṃ pucchitvāti kathetukamyatāvasena pañhaṃ pucchitvā. Yathāpaṭipāṭiyāti mātikāya yathānikkhittappaṭipāṭiyā. Dhātuyoti sabhāvadhāraṇaṭṭhena dhātuyo. Tā pana yasmā taṇhādiṭṭhikappanāparikappitaattasubhasukhasassatādipakatiādidhuvādijīvādikāyādikā viya na icchāsabhāvā diṭṭhiādirahitehi vimuccamānaudumbarapupphādilokavohāravatthūni viya ca vācāvatthumattā, atha kho saccaparamatthabhūtāti āha 『『sabhāvā』』ti, saccasabhāvāti attho. Attano sabhāvaṃ dhārentīti hi dhātuyo. Nijjīvanissattabhāvappakāsakoti bāhiraparikappitajīvābhāvappakāsako lokiyamahājanasaṃkappitasattābhāvappakāsako ca. Ākaraṭṭhenāti uppajjanaṭṭhānabhāvena. Uppattiṭṭhānampi hi ākaro āyatananti vuccati yathā 『『kambojo assānaṃ āyatana』』nti. Manopavicārāti taṃ taṃ ārammaṇaṃ upecca manaso vividhacaraṇākāro. Kehi katthāti āha 『『vitakkavicārapādehī』』tiādi. Aṭṭhārasasu ṭhānesūti cha somanassaṭṭhāniyāni , cha domanassaṭṭhāniyāni, cha upekkhāṭṭhāniyānīti evaṃ aṭṭhārasasu ṭhānesu.
Patiṭṭhādhātūti sesabhūtattayassa ceva sabbūpādārūpānañca patiṭṭhāsabhāvā dhātu. Iminā nayena ābandhanadhātūtiādīsupi attho veditabbo. Apica kakkhaḷabhāvasiddho sahajātadhammānaṃ ādhārabhāvo patiṭṭhābhāvo. Dravabhāvasiddhaṃ sampiṇḍanaṃ ābandhanaṃ. Uṇhabhāvasiddhaṃ mudutāpakkatāvahaṃ paripācanaṃ. Thaddhabhāvāvahaṃ uddhumātanaṃ vitthambhanaṃ. Rūpavivitto rūpapariyanto ākāsoti yesaṃ so paricchedo, tehi so asamphuṭṭhovāti vuttaṃ 『『ākāsadhātūti asamphuṭṭhadhātū』』ti. Sañjānanavidhurā ārammaṇūpaladdhi vijānanadhātu. Vitthāratopi kathetuṃ vaṭṭati saṅkhepantogadhattā vitthārassa. Saṅkhepato kathetuṃ na vaṭṭati kathetabbassa atthassa anavasesapariyādānābhāvato. Tenāha 『『vitthāratova vaṭṭatī』』ti. Ubhayathāti saṅkhepato vitthārato ca.
Anipphannāpi ākāsadhātu bhūtāni upādāya gahetabbatāmattena 『『upādārūpa』』nteva vuccati. Diṭṭhānevāti sallakkhetabbāni upādārūpabhāvasāmaññato. Tena sahajātā vedanā vedanākkhandho samudāye pavattavohārassa avayavepi dissanato yathā 『『vatthekadese daḍḍhe vatthaṃ daḍḍha』』nti. 『『Phasso ca cetanā ca saṅkhārakkhandho』』ti vuttaṃ mahābhūmakattā tesaṃ tappadhānattā ca saṅkhārakkhandhassa. Arūpakkhandhā nāmaṃ ārammaṇābhimukhaṃ namanato nāmādhīnaggahaṇato ca. Rūpakkhandho rūpaṃ paribyattaṃ ruppanaṭṭhena. Paccayanti nissayabhūtaṃ paccayaṃ. Vibhāgena dvācattālīsa. Ekāsīticittāni 『『sammasanacāroya』』nti katvā. Anukkamena paṭipajjamānoti evaṃ kaṅkhāvitaraṇavisuddhiyaṃ ṭhito uparimena tissannaṃ visuddhīnaṃ sampādanavasena visuddhibhāvanaṃ ussukkāpento.
Phassāyatananti phassassa uppattiṭṭhānaṃ. Suvaṇṇādīnanti suvaṇṇamaṇivajirādīnaṃ. Ākiṇṇaṃ viya hutvā uppajjanti etthāti ākaro. Yathā cakkhu vipākaphassassa visesapaccayo, na tathā itaresanti katvā vuttaṃ 『『dve cakkhuviññāṇānī』』tiādi. Esa nayo sesavāresupi. Dvattiṃsāya vipākaphassesu dvipañcaviññāṇasahagataphasse ṭhapetvā sesā dvāvīsati vipākaphassā veditabbā. Diṭṭhameva hoti tena samānayogakkhamattā. 『『Saṅkhepato tāvā』』ti saṅkhepakathaṃ ārabhitvāpi vitthārakathāpettha vuttanayattā suviññeyyāvāti vuttaṃ 『『heṭṭhā…pe… veditabba』』nti.
Somanassassa uppattiṭṭhānabhūtaṃ somanassaṭṭhāniyaṃ. Tenāha 『『somanassassa kāraṇabhūta』』nti. Upavicaratīti upecca pavattati. Sabhāvato saṅkappato ca somanassādiuppattihetukā somanassaṭṭhāniyāditāti āha 『『iṭṭhaṃ vā hotū』』tiādi. Catutthaṃ diṭṭhameva hoti tadavinābhāvato.
Ariyasaccānīti purimapade uttarapadalopenāyaṃ niddesoti āha 『『ariyabhāvakarānī』』tiādi. Visuddhimagge (visuddhi. 2.531) pakāsitaṃ, tasmā na idha pakāsetabbanti adhippāyo. Sukhāvabodhanatthanti desiyamānāya vaṭṭakathāya sukhena avabodhanatthaṃ. Tenāha 『『yassa hī』』tiādi. Dvādasapadanti avijjādīhi padehi dvādasapadaṃ. Paccayavaṭṭanti paccayappabandhaṃ. Kathetukāmo hoti paccayākāramukhena saccāni dassetukāmatāya. Gabbhāvakkantivaṭṭanti gabbhokkantimukhena vipākavaṭṭaṃ dasseti 『『gabbhassāvakkanti hotī』』tiādinā. Tasmā panettha gabbhāvakkantivaseneva vaṭṭaṃ dassitanti āha 『『gabbhāvakkantivaṭṭasmiṃ hī』』tiādi. Gabbhāvakkantivaṭṭasminti mātukucchimhi nibbattanavasena pavattadhammappabandhe. Dassiteti desanāvasena dassite. Purimā dve yoniyo itarāhi oḷārikatāya paribyattatarāti vuttaṃ 『『gabbhāvakkanti…pe… avabodhetumpī』』ti.
Paccayamattanti channaṃ dhātūnaṃ sādhāraṇaṃ paccayabhāvamattaṃ, na tehi bhāgaso nipphādiyamānaṃ paccayavisesaṃ 『『kuto panetaṃ channaṃ dhātūna』』nti avibhāgena vuttattā. Tenāha 『『idaṃ vuttaṃ hotī』』tiādi. Na mātu na pitu tāsaṃ dhātūnaṃ imassa sattassa bāhirabhāvato. Gabbhassāti ettha gabbhati attabhāvabhāvena vattatīti gabbho, kalalādiavattho dhammappabandho. Tannissitattā pana sattasantāno gabbhoti vutto yathā mañcanissitā 『『mañcā ukkuṭṭhiṃ karontī』』ti. Tannissayabhāvato mātukucchi gabbhoti vuccati 『『gabbhe vasati māṇavo』』tiādīsu (jā. 1.15.363). Gabbho viyāti vā gabbho. Yathā hi nivāsaṭṭhānatāya sattānaṃ ovarako 『『gabbho』』ti vuccati, evaṃ gabbhaseyyakānaṃ sattānaṃ yāva abhijāti nivāsaṭṭhānatāya mātukucchi 『『gabbho』』ti vuccati. Idha pana paṭhamaṃ vuttaattheneva gabbhoti veditabbo. Tenāha 『『gabbho ca nāmā』』tiādi.
Niratiatthena nirayo ca so yathāvuttena atthena gabbho cāti nirayagabbho. Esa nayo sesapadesupi. Ayaṃ pana viseso – devamanujādayo viya uddhaṃ dīghā ahutvā tiriyaṃ añcitā dīghāti tiracchānā. Te eva khandhakoṭṭhāsabhāvena yoni ca so vuttanayena gabbho cāti tiracchānayonigabbho. Pakaṭṭhato sukhato apetaṃ apagamo petabhāvo, taṃ pattānaṃ visayoti pettivisayo, petayoni. Manassa ussannatāya sūrabhāvādiguṇehi upacitamānasatāya ukkaṭṭhaguṇacittatāya manussā. Dibbanti kāmaguṇādīhi kīḷanti laḷanti jotantīti devā. Gabbhasaddo vuttanayo eva. Nānappakāroti yathāvuttena tadanantarabhedena ca nānappakārako. Manussagabbho adhippeto supākaṭatāya paccakkhabhāvato. Okkanti mātukucchiṃ okkamitvā viya uppatitvāti katvā. Nibbattanaṃ nibbatti. Pātubhāvo uppattippakāsako ca.
Sannipāto nāma avekallajātihīnavekalleti dassetuṃ 『『idha mātāpitaro』』tiādi vuttaṃ. Idhāti imasmiṃ sattaloke. Sannipatitāti samodhānabhāvato sannipatitā samāgatā saṃsiliṭṭhā. Utunīti utumatī sañjātapupphā. Idañca utusamayaṃ sandhāya vuttaṃ, na lokasamaññākarajassa lagganadivasamattaṃ. Mātugāmassa hi yasmiṃ gabbhāsahasaññite okāse dārako nibbattati, tattha mahatī lohitapīḷakā saṇṭhahitvā aggahitapubbā eva bhijjitvā paggharati, vatthu suddhaṃ hoti paggharitalohitattā anāmayattā ca. Visuddhe vatthumhi mātāpitūsu ekavāraṃ sannipatitesu yāva satta divasāni khettameva hoti. Suddhaṃ vatthu nahānato parampi katipayāni divasāni gabbhasaṇṭhahanatāya khettameva hoti parittassa lohitalesassa vijjamānattā. Tasmiṃ samaye hatthaggāhaveṇiggāhādinā aṅgaparāmasanenapi dārako nibbattatiyeva. Itthisantānepi hi sattapi dhātū labbhanteva. Tathā hi pārikāya nābhiparāmasanena sāmassa bodhisattassa, diṭṭhamaṅgalikāya nābhiparāmasanena (jā. aṭṭha. 4.15.mātaṅgajātakavaṇṇanā; ma. ni. aṭṭha. 2.65) maṇḍabyassa nibbatti ahosi. Gandhanato uppannagatiyā nimittūpaṭṭhānena sūcanato dīpanato gandhoti laddhanāmena bhavagāmikammunā abbati pavattatīti gandhabbo, tattha uppajjamānakasatto. Paccupaṭṭhito hotīti na mātāpitūnaṃ sannipātaṃ olokayamāno samīpe ṭhito paccupaṭṭhito nāma hoti, kammayantayantito pana eko satto tasmiṃ okāse nibbattanako hotīti ayamettha adhippāyo. Tadā hi tatrūpagasatto tatrūpapattiāvahantakammasaṅkhātena pellakayantena tathatthāya pellito upanīto viya hoti.
Viññāṇapaccayā nāmarūpanti ettha viññāṇassa paccayabhāvena gahitattā 『『tayo arūpino khandhā』』ti vuttaṃ. Idha pana viññāṇaṃ paccayabhāvena aggahetvā gabbhokkantiyā eva paccayabhāvena gahitattā 『『viññāṇakkhandhampi pakkhipitvā』』ti vuttaṃ. Idha pana manussagabbhassa okkantiyā adhippetattā 『『gabbhaseyyakānaṃ paṭisandhikkhaṇe』』ti vuttaṃ.
Taṇhāya samudayasaccabhāvena gahitattā 『『ṭhapetvā taṇha』』nti vuttaṃ. Tasseva pabhāvikāti tasseva yathāvuttassa dukkhasaccassa uppādikā. Dukkhanirodhoti ettha dukkhaggahaṇena taṇhāpi gahitāti āha 『『tesaṃ dvinnampi…pe… dukkhanirodho』』ti. Avisesena hi tebhūmakavaṭṭaṃ idha dukkhanti adhippetaṃ. Atha vā dukkhassa anuppattinirodho tabbhāvikāya taṇhāya anuppattinirodhena vinā na hotīti vuttaṃ 『『tesaṃ dvinnampi…pe… dukkhanirodho』』ti. Anuppattinirodhoti ca anuppattinirodhanimittaṃ nibbānaṃ dasseti.
『『Tattha vuttanayeneva veditabba』』nti vatvā ubhayattha pāḷiyā pavattiākārabhedaṃ dassetuṃ 『『ayaṃ pana viseso』』ti āha. Tatthāti visaddhimagge. Idhāti imasmiṃ sutte. Avijjāya tvevāti avijjāya tu eva. Asesavirāganirodhāti ettha accantameva saṅkhāre virajjati etenāti virāgo, maggo, tasmā virāgasaṅkhātena maggena asesanirodhā asesetvā nirodhā samucchindanāti evamettha attho daṭṭhabbo.
Sakalassāti anavasesassa. Kevalassāti vā suddhassa, paraparikappitasattajīvādivirahitassāti attho. Khīṇākāropi vuccati 『『nirujjhanaṃ nirodho』』ti iminā atthena. Arahattampi nirodhoti vuccati nirodhante uppannattā. Nibbānampi nirodhoti vuccati avijjādīnaṃ nirodhassa nimittabhāvato avijjādayo nirujjhanti etthāti nirodhoti katvā. Khīṇākāradassanavasenāti avijjādīnaṃ anuppattinirodhena nirujjhanākāradassanavasena. Nibbānameva sandhāya, na pana arahattanti adhippāyo. Sabhāvadhammānaṃ niggaho nāma yathāvuttadhammaparicchedato ūnādhikabhāvappakāsanena attasabhāvavibhāvaneneva hotīti āha 『『niggaṇhanto hī』』tiādi.
Titthāyatanasuttavaṇṇanā niṭṭhitā.
-
Bhayasuttavaṇṇanā
-
Dutiye parittātuṃ samatthabhāvenāti uppannabhayato rakkhituṃ samatthabhāvena. Natthi ettha mātāputtaṃ aññamaññaṃ tāyituṃ samatthanti amātāputtāni, tāniyeva amātāputtikāni. Tenāha 『『natthi etthā』』tiādi. Yanti bhummatthe upayogavacananti āha 『『yasmiṃ samaye』』ti. Mātāpi puttaṃ passituṃ na labhati, parittātuṃ na samatthanti adhippāyo . Puttopi mātaranti etthāpi eseva nayo. Cittutrāsoyeva bhayaṃ cittutrāsabhayaṃ. Iminā ottappabhayādiṃ nivatteti. Aṭaviggahaṇena aṭavivāsino vuttā 『『sabbo gāmo āgato』』tiādīsu viyāti āha 『『aṭavīti cettha aṭavivāsino corā veditabbā』』ti. Eteti aṭavivāsino corā. Etaṃ vuttanti 『『aṭavisaṅkopo』』ti idaṃ vuttaṃ. Ṭhānagamanādiiriyāpathacakkasamaṅgino iriyāpathacakkasamāruḷhā nāma hontīti āha 『『iriyāpathacakkampi vaṭṭatī』』ti. Iriyāpathoyeva pavattanaṭṭhena cakkanti iriyāpathacakkaṃ.
Pariyāyantīti parito tena tena disābhāgena gacchanti. Tenāha 『『ito cito ca gacchantī』』ti. Mātupemena gantuṃ avisahitvā attano santikaṃ āgacchantaṃ. Attasinehassa balavabhāvato mātarampi anapekkhitvā 『『attānaṃyeva rakkhissāmī』』ti gacchantaṃ. Ekasmiṃ ṭhāne nilīnanti vuttanayeneva gantvā ekasmiṃ kheme padese nisinnaṃ. Kulle vātiādīsu kūlaṃ paratīraṃ vahati pāpetīhi kullo, taraṇatthāya veḷunaḷādīhi kalāpaṃ katvā baddho. Pattharitvā baddho pana uḷumpo, cāṭiādi mattikābhājanaṃ. Vuyhamānanti udakoghena adhosotaṃ nīyamānaṃ.
Yathāvuttāni tīṇi bhayāni samātāputtikāniyeva assutavato puthujjanassa vasena amātāputtikāni dassitānīti āha 『『evaṃ pariyāyato amātāputtikāni bhayāni dassetvā』』ti.
Bhayasuttavaṇṇanā niṭṭhitā.
-
Venāgapurasuttavaṇṇanā
-
Tatiye evaṃnāmake janapadeti yattha nāmaggahaṇena kosalasaddassa ruḷhīsaddataṃ dasseti. Tathā hi kosalā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena 『『kosalā』』ti vuccati. Akkharacintakā hi īdisesu ṭhānesu yutte viya saliṅgavacanāni (pāṇini 1.2.51) icchanti. Ayamettha ruḷhī yathā aññatthāpi 『『kurūsu viharati, aṅgesu viharatī』』ti ca. Tabbisesane pana janapadasadde jātisadde ekavacanameva yathā 『『kosalesu janapade』』ti. Cārikanti caraṇaṃ. Caraṇaṃ vā cāro, so eva cārikā. Tayidaṃ maggagamanaṃ idhādhippetaṃ, na cuṇṇikagamanamattanti āha 『『addhānagamanaṃ gacchanto』』ti. Taṃ vibhāgena dassetuṃ 『『cārikā ca nāmesā』』tiādi vuttaṃ. Tattha dūrepīti dūrepi nātidūrepi. Sahasā gamananti sīghagamanaṃ. Mahākassapapaccuggamanādīsūti ādi-saddena āḷavakādīnaṃ atthāya gamanaṃ saṅgaṇhāti. Bhagavā hi mahākassapattheraṃ paccuggacchanto muhuttena tigāvutamaggamagamāsi. Āḷavakassatthāya tiṃsayojanaṃ, tathā aṅgulimālassa, pukkusātissa pana pañcacattālīsayojanaṃ, mahākappinassa vīsayojanasataṃ, dhaniyassatthāya satta yojanasatāni, dhammasenāpatino saddhivihārikassa vanavāsissa tissasāmaṇerassa tigāvutādhikaṃ vīsayojanasataṃ agamāsi. Imaṃ sandhāyāti imaṃ aturitacārikaṃ sandhāya.
Upalabhiṃsūti ettha savanavasena upalabhiṃsūti imamatthaṃ dassento 『『sotadvāra…pe… jāniṃsū』』ti āha. Sabbampi vākyaṃ avadhāraṇaphalattā antogadhāvadhāraṇanti āha 『『padapūraṇamatte vā nipāto』』ti. Avadhāraṇatthenāti pana iminā iṭṭhatthatovadhāraṇatthaṃ kho-saddaggahaṇanti dasseti. Assosīti padaṃ kho-sadde gahite tena phullitamaṇḍitavibhūsitaṃ viya hontaṃ pūritaṃ nāma hoti, tena ca purimapacchimapadāni saṃsiliṭṭhāni nāma honti, na tasmiṃ aggahiteti āha 『『padapūraṇena byañjanasiliṭṭhatāmattamevā』』ti. Mattasaddo visesanivattiattho. Tenassa anatthantaradīpanatā dassitā hoti, evasaddena pana byañjanasiliṭṭhatāya ekantikatā.
Samitapāpattāti accantaṃ anavasesato savāsanaṃ samitapāpattā. Evañhi bāhirakavītarāgasekkhāsekkhapāpasamanato bhagavato pāpasamanaṃ visesitaṃ hoti. Tenassa yathābhūtaguṇādhigatametaṃ nāmaṃ yadidaṃ samaṇoti dīpeti. Anekatthattā nipātānaṃ idha anussavattho adhippetoti āha 『『khalūti anussavatthe nipāto』』ti. Ālapanamattanti piyālāpavacanamattaṃ. Piyasamudāhārā hete 『『bho』』ti vā 『『āvuso』』ti vā 『『devānaṃ piyā』』ti vā. Gottavasenāti ettha gaṃ tāyatīti gottaṃ. Gotamoti hi pavattamānaṃ vacanaṃ buddhiñca tāyati ekaṃsikavisayatāya rakkhatīti gottaṃ. Yathā hi buddhi ārammaṇabhūtena atthena vinā na vattati, tathā abhidhānaṃ abhidheyyabhūtena, tasmā so gottasaṅkhāto attho tāni tāyati rakkhatīti vuccati. Ko pana soti? Aññakulaparamparāsādhāraṇaṃ tassa kulassa ādipurisasamudāgataṃ taṃkulapariyāpannasādhāraṇaṃ sāmaññarūpanti daṭṭhabbaṃ. Ettha ca samaṇoti iminā parikkhakajanehi bhagavato bahumatabhāvo dassito samitapāpatākittanato. Gotamoti iminā lokiyajanehi uccākulasambhūtatā dīpitā tena uditoditavipulakhattiyakulavibhāvanato. Sabbakhattiyānañhi ādibhūtamahāsammatamahārājato paṭṭhāya asambhinnaṃ uḷāratamaṃ sakyarājakulaṃ.
Kenaci pārijuññenāti ñātipārijuññabhogapārijuññādinā kenacipi pārijuññena parihāniyā anabhibhūto anajjhotthaṭo. Tathā hi tassa kulassa na kiñci pārijuññaṃ lokanāthassa abhijātiyaṃ, atha kho vaḍḍhiyeva. Abhinikkhamane ca tatopi samiddhatamabhāvo loke pākaṭo paññātoti. Sakyakulā pabbajitoti idaṃ vacanaṃ bhagavato saddhāpabbajitabhāvadīpanaṃ vuttaṃ mahantaṃ ñātiparivaṭṭaṃ mahantañca bhogakkhandhaṃ pahāya pabbajitabhāvasiddhito.
Itthambhūtākhyānattheti itthaṃ evaṃpakāro bhūto jātoti evaṃ kathanatthe. Upayogavacananti 『『abbhuggato』』ti ettha abhi-saddo itthambhūtākhyānatthajotako, tena yogato 『『taṃ kho pana bhavanta』』nti idaṃ sāmiatthe upayogavacanaṃ. Tenāha 『『tassa kho pana bhoto gotamassāti attho』』ti. Kalyāṇaguṇasamannāgatoti kalyāṇehi guṇehi yutto, tannissito tabbisayatāyāti adhippāyo. Seṭṭhoti etthāpi eseva nayo. Kittetabbato kitti, sā eva saddanīyato saddoti āha 『『kittisaddoti kittiyevā』』ti. Abhitthavanavasena pavatto saddo thutighoso. Sadevakaṃ lokaṃ ajjhottharitvā uggatoti anaññasādhāraṇe guṇe ārabbha pavattattā sadevakaṃ lokaṃ ajjhottharitvā abhibhavitvā uggato.
So bhagavāti yo so samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā lokanātho bhāgyavantatādīhi kāraṇehi sadevake loke 『『bhagavā』』ti patthaṭakittisaddo, so bhagavā. 『『Bhagavā』』ti ca idaṃ satthu nāmakittanaṃ. Tenāha āyasmā dhammasenāpati 『『bhagavāti netaṃ nāmaṃ mātarā kata』』ntiādi (mahāni. 84). Parato pana bhagavāti guṇakittanaṃ. Yathā kammaṭṭhānikena 『『araha』』ntiādīsu navasu ṭhānesu paccekaṃ iti-saddaṃ yojetvā buddhaguṇā anussariyanti, evaṃ buddhaguṇasaṃkittanenapīti dassento 『『itipi arahaṃ itipi sammāsambuddho…pe… itipi bhagavā』』ti āha. 『『Itipetaṃ bhūtaṃ itipetaṃ taccha』』ntiādīsu (dī. ni. 1.6) viya idha itisaddo āsannapaccakkhakaraṇattho, pi-saddo sampiṇḍanattho, tena ca tesaṃ guṇānaṃ bahubhāvo dīpito, tāni ca saṃkittentena viññunā cittassa sammukhībhūtāneva katvā saṃkittetabbānīti dassento 『『iminā ca iminā ca kāraṇenāti vuttaṃ hotī』』ti āha. Evaṃ nirūpetvā kittento yo kitteti, tassa bhagavati ativiya abhippasādo hoti.
Ārakattāti suvidūrattā. Arīnanti kilesārīnaṃ. Arānanti saṃsāracakkassa arānaṃ. Hatattāti viddhaṃsitattā. Paccayādīnanti cīvarādipaccayānañceva pūjāvisesānañca. Tatoti visuddhimaggato (visuddhi. 1.125-127). Yathā ca visuddhimaggato, evaṃ taṃsaṃvaṇṇanātopi nesaṃ vitthāro gahetabbo.
Imaṃlokanti nayidaṃ mahājanassa sammukhamattaṃ sandhāya vuttaṃ, atha kho anavasesaṃ pariyādāyāti dassetuṃ 『『sadevaka』』ntiādi vuttaṃ. Tenāha 『『idāni vattabbaṃ nidassetī』』ti. Pajātattāti yathāsakaṃ kammakilesehi nibbattattā. Pañcakāmāvacaradevaggahaṇaṃ pārisesanayena itaresaṃ padantarena gahitattā. Sadevakanti ca avayavena viggaho samudāyo samāsattho. Chaṭṭhakāmāvacaradevaggahaṇaṃ paccāsattinayena. Tattha hi so jāto tannivāsī ca. Sabrahmakavacanena brahmakāyikādibrahmaggahaṇanti etthāpi eseva nayo. Paccatthikasamaṇabrāhmaṇaggahaṇanti nidassanamattametaṃ apaccatthikānaṃ samitabāhitapāpānañca samaṇabrāhmaṇānaṃ samaṇabrāhmaṇavacanena gahitattā. Kāmaṃ 『『sadevaka』』ntiādivisesanānaṃ vasena sattavisayo lokasaddoti viññāyati tulyayogavisayattā tesaṃ, 『『salomako sapakkhako』』tiādīsu pana atulyayogepi ayaṃ samāso labbhatīti byabhicāradassanato pajāgahaṇanti āha 『『pajāvacanena sattalokaggahaṇa』』nti.
Arūpino sattā attano āneñjavihārena viharantā dibbantīti devāti imaṃ nibbacanaṃ labhantīti āha 『『sadevakaggahaṇena arūpāvacaraloko gahito』』ti. Tenāha 『『ākāsānañcāyatanūpagānaṃ devānaṃ sahabyata』』nti (a. ni. 3.117). Samārakaggahaṇena chakāmāvacaradevaloko gahito tassa savisesaṃ mārassa vase vattanato. Sabrahmakaggahaṇena rūpībrahmaloko gahito arūpībrahmalokassa gahitattā. Catuparisavasenāti khattiyādicatuparisavasena. Itarā pana catasso parisā samārakādiggahaṇena gahitā evāti. Avasesasattaloko nāgagaruḷādibhedo. Tīhākārehīti devamārabrahmasahitatāsaṅkhātehi tīhi pakārehi. Tīsu padesūti 『『sadevaka』』ntiādīsu tīsu padesu. Tena tenākārenāti sadevakattādinā tena tena pakārena. Tedhātukameva pariyādinnanti porāṇā āhūti yojanā.
Abhiññāti yakāralopenāyaṃ niddeso, abhijānitvāti ayamettha atthoti āha 『『abhiññāya adhikena ñāṇena ñatvā』』ti. Anumānādipaṭikkhepoti anumānaatthāpattiādippaṭikkhepo ekappamāṇattā. Sabbattha appaṭihatañāṇacāratāya hi sabbapaccakkhā buddhā bhagavanto.
Anuttaraṃ vivekasukhanti phalasamāpattisukhaṃ. Tena vimissāpi kadāci bhagavato dhammadesanā hotīti 『『hitvāpī』』ti pi-saddaggahaṇaṃ. Bhagavā hi dhammaṃ desento yasmiṃ khaṇe parisā sādhukāraṃ vā deti, yathāsutaṃ vā dhammaṃ paccavekkhati, taṃ khaṇaṃ pubbabhāgena paricchinditvā phalasamāpattiṃ samāpajjati, yathāparicchedañca samāpattito vuṭṭhāya ṭhitaṭṭhānato paṭṭhāya dhammaṃ deseti. Appaṃ vā bahuṃ vā desentoti ugghaṭitaññussa vasena appaṃ vā, vipañcitaññussa neyyassa vā vasena bahuṃ vā desento. Dhammassa kalyāṇatā ca niyyānikatā ca sabbaso anavajjabhāvenevāti āha 『『anavajjameva katvā』』ti.
Desakāyattena āṇādividhinā atisajjanaṃ pabodhanaṃ desanāti sā pariyattidhammavasena veditabbāti āha 『『desanāya tāva cātuppadikagāthāyapī』』tiādi. Nidānanigamānipi satthu desanāya anuvidhānato tadantogadhāni evāti āha 『『nidānaṃ ādi, idamavocāti pariyosāna』』nti.
Sāsitabbapuggalagatena yathāparādhādisāsitabbabhāvena anusāsanaṃ tadaṅgavinayādivasena vinayanaṃ sāsananti taṃ paṭipattidhammavasena veditabbanti āha 『『sīlasamādhivipassanā』』tiādi. Kusalānanti anavajjadhammānaṃ sīlasamathavipassanānaṃ sīladiṭṭhīnañca ādibhāvo taṃmūlikattā uttarimanussadhammānaṃ. Ariyamaggassa antadvayavigamena majjhimāpaṭipadābhāvo viya sammāpaṭipattiyā ārabbha nibbattīnaṃ vemajjhatāpi majjhabhāvoti vuttaṃ 『『atthi, bhikkhave…pe… majjhimaṃ nāmā』』ti. Phalaṃ pariyosānaṃ nāma saupādisesatāvasena. Nibbānaṃ pariyosānaṃ nāma anupādisesatāvasena. Idāni tesaṃ dvinnampi sāsanassa pariyosānataṃ āgamena dassetuṃ 『『tasmātiha tva』』ntiādi vuttaṃ. 『『Sātthaṃ sabyañjana』』ntiādivacanato dhammadesanāya ādimajjhapariyosānaṃ adhippetanti āha 『『idha…pe… adhippeta』』nti. Tasmiṃ tasmiṃ atthe kathāvadhisaddappabandho gāthāvasena suttavasena ca vavatthito pariyattidhammo, so idha desanāti vutto, tassa pana attho visesato sīlādi evāti āha 『『bhagavā hi dhammaṃ desento…pe… dassetī』』ti. Tattha sīlaṃ dassetvāti sīlaggahaṇena sasambhāraṃ sīlaṃ gahitaṃ, tathā maggaggahaṇena sasambhāro maggoti tadubhayavasena anavasesato pariyattiatthaṃ pariyādāya tiṭṭhati. Tenāti sīlādidassanena. Atthavasena hi idha desanāya ādikalyāṇādibhāvo adhippeto. Kathikasaṇṭhitīti kathikassa saṇṭhānaṃ kathanavasena samavaṭṭhānaṃ.
Na so sātthaṃ deseti niyyānatthavirahato tassā desanāya. Ekabyañjanādiyuttā vāti sithilādibhedesu byañjanesu ekappakāreneva dvippakāreneva vā byañjanena yuttā damiḷabhāsā viya. Vivaṭakaraṇatāya oṭṭhe aphusāpetvā uccāretabbato sabbaniroṭṭhabyañjanā vā kirātabhāsā viya. Sabbasseva vissajjanīyayuttatāya sabbavissaṭṭhabyañjanāvā yavanabhāsā viya. Sabbasseva sānusāratāya sabbaniggahitabyañjanā vā pārasikādimilakkhabhāsā viya. Sabbāpesā byañjanekadesavaseneva pavattiyā aparipuṇṇabyañjanāti katvā 『『abyañjanā』』ti vuttā.
Ṭhānakaraṇāni sithilāni katvā uccāretabbaṃ akkharaṃ pañcasu vaggesu paṭhamatatiyanti evamādi sithilaṃ. Tāni asithilāni katvā uccāretabbaṃ akkharaṃ vaggesu dutiyacatutthanti evamādi dhanitaṃ. Dvimattakālaṃ dīghaṃ. Ekamattakālaṃ rassaṃ. Tadeva lahukaṃ lahukameva. Saṃyogaparaṃ dīghañca garukaṃ. Ṭhānakaraṇāni niggahetvā uccāretabbaṃ niggahitaṃ. Parena sambandhaṃ katvā uccāretabbaṃ sambandhaṃ. Tathā na sambandhaṃ vavatthitaṃ. Ṭhānakaraṇāni vissaṭṭhāni katvā uccāretabbaṃ vimuttaṃ. Dasadhā byañjanabuddhiyā pabhedoti evaṃ sithilādivasena byañjanabuddhiyā akkharuppādakacittassa dasappakārena pabhedo. Sabbāni hi akkharāni cittasamuṭṭhānāni yathādhippetatthabyañjanato byañjanāni ca.
Amakkhetvāti amilecchetvā, avināsetvā, ahāpetvāti attho. Bhagavā yamatthaṃ ñāpetuṃ ekagāthaṃ ekavākyampi deseti, tamatthaṃ tāya desanāya parimaṇḍalapadabyañjanāya eva desetīti āha 『『paripuṇṇabyañjanameva katvā dhammaṃ desetī』』ti. Idha kevalasaddo anavasesavācako, na avomissatādivācakoti āha 『『sakalādhivacana』』nti. Paripuṇṇanti sabbaso puṇṇaṃ. Taṃ pana kiñci ūnaṃ vā adhikaṃ vā na hotīti 『『anūnādhikavacana』』nti vuttaṃ. Tattha yadatthaṃ desitaṃ, tassa sādhakattā anūnatā veditabbā, tabbidhurassa pana asādhakattā anadhikatā. Sakalanti sabbabhāgavantaṃ. Paripuṇṇamevāti sabbaso paripuṇṇameva. Tenāha 『『ekadesanāpi aparipuṇṇā natthī』』ti. Aparisuddhā desanā nāma hoti taṇhāsaṃkilesattā. Lokāmisaṃ cīvarādayo paccayā, tattha agadhitacittatāya lokāmisanirapekkho. Hitapharaṇenāti hitūpasaṃharaṇena. Mettābhāvanāya muduhadayoti mettābhāvanāya karuṇāya vā muduhadayo. Ullumpanasabhāvasaṇṭhitenāti sakalasaṃkilesato vaṭṭadukkhato ca uddharaṇākārāvaṭṭhitena cittena, karuṇādhippāyenāti attho. Tasmāti yasmā sikkhattayasaṅgahaṃ sakalaṃ sāsanaṃ idha brahmacariyanti adhippetaṃ, tasmā. Brahmacariyanti iminā samānādhikaraṇāni sabbapadāni yojetvā atthaṃ dassento 『『so dhammaṃ deseti…pe… pakāsetīti evamettha attho daṭṭhabbo』』ti āha.
Sundaranti bhaddakaṃ. Bhaddakatā ca passantassa hitasukhāvahabhāvena veditabbāti āha 『『atthāvahaṃ sukhāvaha』』nti. Tattha atthāvahanti diṭṭhadhammikasamparāyikaparamatthasaṃhitahitāvahaṃ. Sukhāvahanti yathāvuttatividhasukhāvahaṃ. Tathānurūpānanti tādisānaṃ. Yādisehi pana guṇehi bhagavā samannāgato, tehi catuppamāṇikassa lokassa sabbathāpi accantappasādanīyo tesaṃ yathābhūtasabhāvattāti dassento 『『yathārūpo』』tiādimāha. Tattha yathābhūta…pe… arahatanti iminā dhammappamāṇalūkhappamāṇānaṃ sattānaṃ bhagavato pasādāvahatā dassitā, itarena itaresaṃ. Dassanamattampi sādhu hotīti ettha kosiyavatthu kathetabbaṃ. Ubhatopakkhikāti micchādiṭṭhisammādiṭṭhivasena ubhayapakkhikā. Kerāṭikāti saṭhā.
Anekatthattā nipātānaṃ yāvañcidanti nipātasamudāyo adhimattappamāṇaparicchedaṃ dīpetīti āha 『『adhimattappamāṇaparicchedavacanameta』』nti. Adhimattavippasannānīti adhikappamāṇena vippasannāni. Vippasannānīti ca pakatiākāraṃ atikkamitvā vippasannānīti attho. Nanu ca cakkhādīnaṃ indriyānaṃ manoviññeyyattā kathaṃ tena tesaṃ vippasannatā viññāyatīti āha 『『tassa hī』』tiādi. Tassāti brāhmaṇassa. Tesanti cakkhādīnaṃ pañcannaṃ indriyānaṃ. Evampi manindriyena patiṭṭhitokāsassa adiṭṭhattā kathaṃ manindriyassa vippasannatā tena viññāyatīti āha 『『yasmā panā』』tiādi. Nayaggāhapaññā hesā tassa brāhmaṇassa. Mane vippasanneyeva hoti pasannacittasamuṭṭhitarūpasampadāhi eva cakkhādīnaṃ patiṭṭhitokāsassa pasannatāsambhavato.
Jambonadasuvaṇṇaṃ rattavaṇṇameva hotīti āha 『『surattavaṇṇassā』』ti. Jambonadasuvaṇṇassa ghaṭikāti jambonadasuvaṇṇapiṇḍaṃ. Iminā nekkhanti nekkhappamāṇajambonadasuvaṇṇena kataṃ akatabhaṇḍaṃ vuttanti dasseti. Nekkhanti vā atirekapañcasuvaṇṇena katapilandhanaṃ katabhaṇḍaṃ vuttaṃ. Tañhi ghaṭṭanamajjanakkhamaṃ hotīti. Suvaṇṇanti ca pañcadharaṇassa samaññā, tasmā pañcavīsatidharaṇahiraññavicitaṃ ābharaṇaṃ idha nekkhanti adhippetaṃ. Jambonadanti mahājambusākhāya pavattanadiyaṃ nibbattaṃ. Taṃ kira ratanaṃ rattaṃ. Suvaṇṇākāre mahājambuphalarase vā pathaviyaṃ paviṭṭhe suvaṇṇaṅkurā uṭṭhahanti, tena suvaṇṇena katapilandhanantipi attho. Suparikammakatanti suṭṭhu kataparikammaṃ. Sampahaṭṭhanti sammā pahaṭṭhaṃ ghaṭṭanādivasena sukataparikammaṃ. Tenāha 『『suvaṇṇakāra…pe… suparimajjitanti attho』』ti.
Vāḷarūpānīti āharimāni vāḷarūpāni. 『『Akappiyarūpākulo akappiyamañco pallaṅkoti sārasamāse. Ratanacitranti bhitticchedādivasena ratanacitraṃ. Rukkhatūlalatātūlapoṭakitūlānaṃ vasena tiṇṇaṃ tūlānaṃ. Uddalomiyaṃ kecīti sārasamāsācariyā uttaravihārino ca. Tathā ekantalomiyaṃ. Koseyyakaṭṭissamayanti koseyyakasaṭamayaṃ. Ajinacammehīti ajinamigacammehi. Tāni kira cammāni sukhumatarāni. Tasmā dupaṭṭatipaṭṭāni katvā sibbanti. Tena vuttaṃ 『『ajinappaveṇī』』tiādi.
Nikāmalābhīti yathicchitalābhī. Tenāha 『『icchiticchitalābhī』』ti. Vipulalābhīti uḷāralābhī. Kasiranti hi parittaṃ vuccati, tappaṭikkhepena akasiraṃ uḷāraṃ. Tenāha 『『mahantalābhī』』tiādi.
Laddhā ca na kappantīti sāmaññena paṭisiddhattā sabbathā na kappatīti kassaci āsaṅkā siyā, tannivattanatthaṃ 『『kiñci kiñci kappatī』』tiādimāha. Tattha suddhakoseyyanti ratanaparisibbanarahitaṃ. Ettha ca 『『suddhakoseyyaṃ pana vaṭṭatī』』ti vinaye (mahāva. aṭṭha. 254) vuttattā idhāpi ettakameva vuttaṃ. Dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.15) pana 『『ṭhapetvā tūlikaṃ sabbāneva gonakādīni ratanaparisibbitāni na vaṭṭantī』』ti vuttaṃ. Tattha 『『ṭhapetvā tūlika』』nti etena ratanasibbanarahitāpī tūlikā na vaṭṭatīti dīpeti. Vacanatoti etena vinaye (cūḷava. 297) vuttabhāvaṃ dasseti. Ekena vidhānenāti yathāvuttameva vidhānaṃ sandhāya vadati. Yadi evaṃ kasmā bhagavatā 『『laddhā ca na kappantī』』ti sāmaññena paṭisedho katoti āha 『『akappiyaṃ pana upādāyā』』tiādi.
Pallaṅkanti ettha pari-saddo samantatoti etasmiṃ atthe vattati, tasmā vāmūruṃ dakkhiṇūruñca samaṃ ṭhapetvā ubho pāde aññamaññasambandhe katvā nisajjā pallaṅkanti āha 『『samantato ūrubaddhāsana』』nti. Ūrūnaṃ bandhanavasena nisajjā. Pallaṅkaṃ ābhujitvāti ca yathā pallaṅkavasena nisajjā hoti, evaṃ ubho pāde ābhuje samiñjite katvāti attho. Taṃ pana ubhinnaṃ pādānaṃ tathā sambandhatākaraṇanti āha 『『bandhitvā』』ti. Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujukaṃ ṭhapetvā aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Evañhi nisinnassa cammamaṃsanhārūni na paṇamanti. Athassa yā tesaṃ paṇamanapaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā na uppajjanti. Tāsu anuppajjamānāsu cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ na paripatati, vuddhiṃ phātiṃ gacchati. Tenāha 『『aṭṭhārasa piṭṭhikaṇṭake』』tiādi. Ujuṃ kāyaṃ ṭhapetvāti uparimaṃ kāyaṃ ujukaṃ ṭhapetvā, ayameva vā pāṭho. Heṭṭhimakāyassa hi anujukaṭṭhapanaṃ nisajjāvacaneneva bodhitanti. Ujuṃ kāyanti ettha kāya-saddo uparimakāyavisayo.
Parimukhanti ettha pari-saddo abhisaddena samānatthoti āha 『『kammaṭṭhānābhimukha』』nti, bahiddhā puthuttārammaṇato nivāretvā kammaṭṭhānaṃyeva purakkhatvāti attho. Ettha yathā 『『vanantaññeva pavisāmī』』tiādinā bhāvanānurūpaṃ senāsanaṃ dassitaṃ, evaṃ 『『nisīdāmī』』ti iminā alīnānuddhaccapakkhiyo santo iriyāpatho dassito, 『『pallaṅkaṃ ābhujitvā』』ti iminā nisajjāya daḷhabhāvo, 『『parimukhaṃ satiṃ upaṭṭhapetvā』』ti iminā ārammaṇapariggahūpāyo. Pariggahitaniyyānanti sabbathā gahitāsammosaṃ pariccattasammosaṃ satiṃ katvā, paramasatinepakkaṃ upaṭṭhapetvāti attho. Parīti pariggahaṭṭho 『『pariṇāyikā』』tiādīsu (dha. sa. 16.20) viya. Mukhanti niyyānaṭṭho 『『suññatavimokkha』』ntiādīsu (paṭi. ma. 1.209-210) viya. Paṭipakkhato niggamanaṭṭho hi niyyānaṭṭho.
Cattāri rūpāvacarajjhānāni dibbabhāvāvahattā dibbavihārā nāma hontīti tadāsannappavattacaṅkamopi tadupacārato dibbo nāma hotīti āha 『『cattāri hi rūpajjhānānī』』tiādi. Samāpajjitvā caṅkamantassāti idañca caṅkamantassa antarantarā samāpattiṃ samāpajjitvā uṭṭhāyuṭṭhāya caṅkamanaṃ sandhāya vuttaṃ. Na hi samāpattiṃ samāpajjitvā avuṭṭhitena sakkā caṅkamituṃ. Samāpattito vuṭṭhāya caṅkamantassapi caṅkamoti idaṃ pana samāpattito vuṭṭhahitvā antarantarā samāpajjitvā caṅkamantassa vasena vuttaṃ. Dvīsuvihāresūti brahmavihāre, ariyavihāre ca. Mettājhānādayo hitūpasaṃhārādivasena pavattiyā brahmabhūtā seṭṭhabhūtā vihārāti brahmavihārā. Anaññasādhāraṇattā pana ariyānaṃ vihārāti ariyavihārā, catassopi phalasamāpattiyo. Idha pana arahattaphalasamāpattiyeva āgatā.
Paccavekkhaṇāya phalasamāpatti kathitā samāpattiṃ samāpajjitvā vuṭṭhitassa paccavekkhaṇāsambhavato. Caṅkamādayoti phalasamāpattiṃ samāpannassapi samāpattito vuṭṭhitassapi caṅkamaṭṭhānanisajjādayo. Ariyacaṅkamādayo honti na pana paccavekkhantassāti adhippāyo.
Venāgapurasuttavaṇṇanā niṭṭhitā.
-
Sarabhasuttavaṇṇanā
-
Catutthe gijjhā ettha santīti gijjhaṃ, kūṭaṃ. Taṃ etassāti gijjhakūṭo. Gijjho viyāti vā gijjhaṃ, kūṭaṃ. Taṃ etassāti gijjhakūṭo, pabbato. Tasmiṃ gijjhakūṭe. Tenāha 『『gijjhāvā』』tiādi. Acirapakkantoti ettha na desantarapakkamanaṃ adhippetaṃ, atha kho sāsanapakkamananti dassento 『『imasmiṃ sāsane pabbajitvā』』tiādimāha, teneva hi 『『imassā dhammavinayā』』ti vuttaṃ. Labbhatīti lābho, catunnaṃ paccayānametaṃ adhivacanaṃ. Sakkaccaṃ kātabbo dātabboti sakkāro. Paccayā eva hi paṇītapaṇītā sundarasundarā abhisaṅkharitvā katā sakkārāti vuccanti. Sakkāroti vā sundarakāro, parehi attano gāravakiriyā pupphādīhi vā pūjā. Lābho ca sakkāro ca lābhasakkārā, te naṭṭhā pahīnā etesanti naṭṭhalābhasakkārā.
Mahālābhasakkāro uppajjīti tadā kira bhagavato mahālābhasakkāro uppajji yathā taṃ cattāro asaṅkheyye pūritadānapāramisañcayassa. Sabbadisāsu hi yamakamahāmegho vuṭṭhahitvā mahogho viya sabbapāramiyo 『『ekasmiṃ attabhāve vipākaṃ dassāmā』』ti sampiṇḍitā viya lābhasakkāramahoghaṃ nibbattayiṃsu. Tato tato annapānayānavatthamālāgandhavilepanādihatthā khattiyabrāhmaṇādayo āgantvā 『『kahaṃ buddho , kahaṃ bhagavā, kahaṃ devadevo narāsabho purisasīho』』ti bhagavantaṃ pariyesanti, sakaṭasatehipi paccaye āharitvā okāsaṃ alabhamānā samantā gāvutappamāṇampi sakaṭadhurena sakaṭadhuraṃ āhacca tiṭṭhanti ceva anubandhanti ca andhakavindabrāhmaṇo viya. Yathā ca bhagavato, evaṃ bhikkhusaṅghassapi. Vuttampi cetaṃ –
『『Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, bhikkhusaṅghopi sakkato hoti…pe… parikkhārāna』』nti (udā. 38).
Tathā –
『『Yāvatā kho pana, cunda, etarahi saṅgho vā gaṇo vā loke uppanno, nāhaṃ, cunda, aññaṃ ekaṃ saṅghampi samanupassāmi evaṃlābhaggayasaggappattaṃ yatharivāyaṃ, cunda, bhikkhusaṅgho』』ti (dī. ni. 3.176).
Svāyaṃ bhagavato ca saṅghassa ca uppanno lābhasakkāro ekato hutvā dvinnaṃ mahānadīnaṃ udakaṃ viya appameyyo ahosi, bhagavato pana bhikkhusaṅghassa ca uppanno lābhasakkāro dhammassapi uppannoyeva. Dhammadharānañhi kato sakkāro dhammassa kato nāma hoti. Tena vuttaṃ 『『tiṇṇaṃ ratanānaṃ mahālābhasakkāro uppajjī』』ti.
Vuttamatthaṃ pāḷiyā nidassento 『『yathāhā』』tiādimāha. Tattha sakkatoti sakkārappatto. Yassa hi cattāro paccaye sakkatvā suabhisaṅkhate paṇītapaṇīte upaneti, so sakkato. Garukatoti garubhāvahetūnaṃ uttamaguṇānaṃ matthakappattiyā anaññasādhāraṇena garukārena sabbadevamanussehi pāsāṇacchattaṃ viya garukato. Yasmiñhi garubhāvaṃ paccupaṭṭhapetvā paccaye denti, so garukato. Mānitoti sammāpaṭipattiyā mānito manena piyāyito. Tāya hi viññūnaṃ manāpatā. Pūjitoti mānanādipūjāya ceva catupaccayapūjāya ca pūjito. Yassa hi sabbametaṃ pūjanañca karonti, so pūjito. Apacitoti nīcavuttikaraṇena apacito. Satthārañhi disvā manussā hatthikkhandhādīhi otaranti, maggaṃ denti, aṃsakūṭato sāṭakaṃ apanenti. Āsanato vuṭṭhahanti, vandantīti evaṃ so tehi apacito nāma hoti.
Avaṇṇaṃ pattharitvāti avaṇṇaṃ tattha tattha saṃkittanavasena pattharitvā. Āvaṭṭanimāyanti āvaṭṭetvā gahaṇamāyaṃ. Āvaṭṭeti purimākārato nivatteti attano vase vatteti etāyāti āvaṭṭanī, māyā, taṃ āvaṭṭanimāyaṃ osāretvā parijappetvāti attho. Koṭito paṭṭhāyāti antimakoṭito paṭṭhāya. Thaddhakāyena pharusavācāya tiṇṇaṃ ratanānaṃ avaṇṇakathanaṃ anatthāvahattā visasiñcanasadisā hotīti āha 『『visaṃ siñcitvā』』ti. Aññātoti āñāto. Tenāha 『『ñāto』』tiādi.
Kāyaṅganti kāyameva aṅgaṃ, kāyassa vā aṅgaṃ, sīsādi. Vācaṅganti 『『hotu, sādhū』』ti evamādivācāya avayavaṃ. Ekakenāti asahāyena. Imassa panatthassāti 『『cariyaṃ caraṇakāle』』tiādinā vuttassa. Yato yato garu dhuranti yasmiṃ yasmiṃ ṭhāne dhuraṃ garu bhārikaṃ hoti, aññe balibaddā ukkhipituṃ na sakkonti. Yato gambhīravattanīti vattanti etthāti vattanī, dummaggassetaṃ nāmaṃ, yasmiṃ ṭhāne udakacikkhallamahantatāya vā visamacchinnataṭabhāvena vā maggo gambhīro hotīti attho. Tadāssu kaṇhaṃ yuñjentīti assūti nipātamattaṃ, tadā kaṇhaṃ yuñjentīti attho. Yadā dhurañca garu hoti maggo ca gambhīro, tadā aññe balibadde apanetvā kaṇhameva yuñjentīti vuttaṃ hoti. Svāssu taṃ vahate dhuranti etthapi assūti nipātamattameva, so taṃ dhuraṃ vahatīti attho.
Gehavetananti gehe nivuṭṭhabhāvahetu dātabbaṃ. Kāḷako nāma nāmenāti añjanavaṇṇo kiresa, tenassa 『『kāḷako』』ti nāmaṃ akaṃsu. Kāḷakaṃ upasaṅkamitvā āhāti kāḷako kira ekadivasaṃ cintesi 『『mayhaṃ mātā duggatā maṃ puttaṭṭhāne ṭhapetvā dukkhena poseti, yaṃnūnāhaṃ bhatiṃ katvā imaṃ duggatabhāvato moceyya』』nti. So tato paṭṭhāya bhatiṃ upadhārento vicarati. Atha tasmiṃ divase gāmagorūpehi saddhiṃ tattha samīpe carati. Satthavāhaputtopi gosuttavittako, so 『『atthi nu kho etesaṃ gunnaṃ antare sakaṭāni uttāretuṃ samattho usabhājānīyo』』ti upadhārayamāno bodhisattaṃ disvā 『『ayaṃ ājānīyo sakkhissati mayhaṃ sakaṭāni uttāretu』』nti aññāsi. Tena taṃ upasaṅkamitvā evamāha. So aññesaṃ…pe… gehameva agamāsīti tadā kira gāmadārakā 『『kiṃ nāmetaṃ kāḷakassa gale』』ti tassa santikaṃ āgacchanti. So te anubandhitvā dūratova palāpento mātu santikaṃ gato. Taṃ sandhāyetaṃ vuttaṃ.
Sāyanhasamayanti sāyanhakāle. Bhummatthe etaṃ upayogavacanaṃ. Na hettha accantasaṃyogo sambhavati. Paṭisallānā vuṭṭhitoti ettha tehi tehi saddhivihārikaantevāsikaupāsakaupāsikādisattehi ceva rūpārammaṇādisaṅkhārehi ca paṭinivattetvā apasakkitvā nilīyanaṃ vivecanaṃ kāyacittehi tato vivittatāya paṭisallānaṃ kāyaviveko, cittaviveko ca. Yo tato duvidhavivekato vuṭṭhito bhavaṅgappattiyā sabrahmacārīhi samāgamena ca apeto. So paṭisallānā vuṭṭhito nāma hoti. Ayaṃ pana yasmā paṭisallānānaṃ uttamato phalasamāpattito vuṭṭhāsi, tasmā 『『phalasamāpattito』』ti vuttaṃ. Kāyasakkhino bhavissāmāti nāmakāyena desanāsampaṭicchanavasena sakkhibhūtā bhavissāma. Nanu ca 『『paññatte āsane nisīdī』』ti idaṃ kasmā vuttaṃ. Titthiyā hi bhagavato paṭipakkhā, te kasmā tassa āsanaṃ paññāpentīti āha 『『tathāgato hī』』tiādi.
Viggāhikakathanti viggāhasaṃvattanikaṃ sārambhakathaṃ. Āyāceyyāsīti vacībhedaṃ katvā yāceyyāsi. Pattheyyāsīti manasā āsīseyyāsi. Piheyyāsīti tasseva vevacanaṃ. Nittejataṃ āpannoti tejahāniyā nittejabhāvaṃ āpanno, nittejabhūtoti attho. Tato eva bhikkhuādayopi sammukhā oloketuṃ asamatthatāya pattakkhandho, patitakkhandhoti attho. Tenāha 『『onatagīvo』』ti. Dassitadhammesūti vuttadhammesu. Vacanamattameva hi tesaṃ, na pana dassanaṃ tādisasseva dhammassa abhāvato. Bhagavato eva vā 『『ime dhammā anabhisambuddhā』』ti parassa vacanavasena dassitadhammesu. Paṭicarissatīti paṭicchādanavase carissati pavattissati, paṭicchādanattho eva vā carati-saddo anekatthattā dhātūnanti āha 『『paṭicchādessatī』』ti. Aññenavā aññanti pana paṭicchādanākāradassananti āha 『『aññena vā vacanenā』』tiādi.
Tattha aññaṃ vacananti yaṃ samanuyuñjantena bhagavatā parassa dosavibhāvanaṃ vacanaṃ vuttaṃ, taṃ tato aññeneva vacanena paṭicchādeti. 『『Āpattiṃ āpannosī』』ti codakena vuttavacanaṃ viya 『『ko āpanno, kiṃ āpanno, kismiṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā』』tiādivacanena aññaṃ āgantukakathaṃ āharanto 『『tvaṃ itthannāmaṃ āpattiṃ āpannosī』』ti puṭṭho 『『pāṭaliputtaṃ gatomhī』』ti vatvā puna 『『na tava pāṭaliputtagamanaṃ pucchāma, āpattiṃ pucchāmā』』ti vutte tato rājagahaṃ gatomhi. Rājagahaṃ vā yāhi brāhmaṇagehaṃ vā, āpattiṃ āpannosīti. 『『Tattha me sūkaramaṃsaṃ laddha』』ntiādīni vadanto viya samanuyuñjakena vuttavacanato aññaṃ āgantukakathaṃ āharanto apanāmessati, vikkhepaṃ gamayissati. Appatītā honti tena atuṭṭhā asomanassikāti apaccayo, domanassetaṃ adhivacanaṃ. Neva attano, na paresaṃ hitaṃ abhirādhayatīti anabhiraddhi, domanassameva. Tenevāha 『『apaccayena domanassaṃ vutta』』nti.
Yassa kho pana te atthāya dhammo desitoti ettha dhamma-saddena catusaccadhammo vuttoti āha 『『yassa maggassa vā phalassa vā atthāyā』』ti. Catusaccadhammo hi maggaphalādhigamatthāya desīyati. Na niggacchatīti na pavatteti. Nanti naṃ dhammaṃ. Idāni 『『yassa kho pana te atthāya dhammo desito』』ti ettha dhamma-saddena paṭipattidhammo dassito, na pana catusaccadhammoti adhippāyena atthavikappaṃ dassento 『『atha vā』』tiādimāha. Pañca dhammāti gambhīrañāṇacariyabhūtānaṃ khandhādīnaṃ uggahasavanadhāraṇaparicayayonisomanasikāre sandhāyāha. Takkarassa sammā dukkhakkhayāyāti ettha sammāsaddo ubhayatthāpi yojetabbo 『『sammā takkarassa sammā dukkhakkhayāyā』』ti. Yo hi sammā dhammaṃ paṭipajjati, tasseva sammā dukkhakkhayo hotīti. Yo pana vuttanayena takkaro, tassa niyyānaṃ atthato dhammasseva niyyānanti tappaṭikkhepena 『『so dhammo…pe… na niyyāti na niggacchatī』』ti āha.
Yadi tiracchānasīhassa nādo sabbatiracchānaekaccamanussāmanussanādato seṭṭhattā seṭṭhanādo, kimaṅgaṃ pana tathāgatasīhassa nādoti āha 『『sīhanādanti seṭṭhanāda』』nti. Yadi vā tiracchānasīhanādassa seṭṭhanādatā nibbhayatāya appaṭisattutāya icchitā, tathāgatasīhanādasseva ayamattho sātisayoti āha 『『abhītanādaṃ appaṭināda』』nti. 『『Aṭṭhānametaṃ anavakāso』』tiādinā (ma. ni. 3.129; a. ni. 1.268-271) hi yo attho vutto, tassa bhūtatāya ayaṃ nādo seṭṭhanādo nāma hoti uttamanādo. Bhūtattho hi uttamatthoti. Imamatthaṃ pana vadantassa bhagavato aññato bhayaṃ vā āsaṅkā vā natthīti abhītanādo nāma hoti. Abhūtañhi vadato kutoci bhayaṃ vā āsaṅkā vā siyā, evaṃ pana vadantaṃ bhagavantaṃ koci uṭṭhahitvā paṭibāhituṃ samattho nāma natthīti ayaṃ nādo appaṭinādo nāma hoti.
Samantato niggaṇhanavasena todanaṃ vijjhanaṃ sannitodakaṃ, sammā vā nitudanti pīḷenti etenāti sannitodakaṃ. Vācāyāti ca paccatte karaṇavacanaṃ. Tenāha 『『vacanapatodenā』』ti. Sañjambharimakaṃsūti samantato sambharitaṃ akaṃsu, sabbe paribbājakā vācātodanehi tudiṃsūti attho. Tenāha 『『sambharitaṃ…pe… vijjhiṃsū』』ti. Siṅgālakaṃyevāti siṅgālameva, 『『segālakaṃyevā』』tipi pāṭho. Tassevāti siṅgālaravasseva. Atha vā bheraṇḍakaṃyevāti bhedaṇḍasakuṇisadisaṃyevāti attho. Bhedaṇḍaṃ nāma eko pakkhī dvimukho, tassa kira saddo ativiya virūpo amanāpo. Tenāha 『『apica bhinnassaraṃ amanāpasaddaṃ nadatī』』ti. Sesamettha uttānameva.
Sarabhasuttavaṇṇanā niṭṭhitā.
-
Kesamuttisuttavaṇṇanā
-
Pañcame kesamuttaṃ nivāso etesanti kesamuttiyāti āha 『『kesamuttanigamavāsino』』ti. Aṭṭhavidhapānakānīti ambapānādiaṭṭhavidhāni pānāni.
『『Mā anussavenā』』tiādīsu pana eko daharakālato paṭṭhāya evaṃ anussavo atthi, evaṃ cirakālakatāya anussutiyā labbhamānaṃ kathamidaṃ aññathā siyā, tasmā bhūtametanti anussavena gaṇhāti, tathā gahaṇaṃ paṭikkhipanto 『『mā anussavenā』』ti āha. Anu anu savanaṃ anussavo. Aparo 『『amhākaṃ pitupitāmahādivuddhānaṃ upadesaparamparāya idamābhataṃ, evaṃ paramparābhatakathaṃ nāma na aññathā siyā, tasmā bhūtameta』』nti gaṇhāti, taṃ paṭikkhipanto 『『mā paramparāyā』』ti āha. Eko kenaci kismiñci vuttamatte 『『evaṃ kira eta』』nti gaṇhāti, taṃ nisedhento 『『mā itikirāyā』』ti āha. Piṭakaṃ gantho sampadīyati etassāti piṭakasampadānaṃ, ganthassa uggaṇhanako. Tena piṭakauggaṇhanakabhāvena ekacco tādisaṃ ganthaṃ paguṇaṃ katvā tena taṃ samentaṃ sameti, tasmā 『『bhūtameta』』nti gaṇhāti, taṃ sandhāyesa paṭikkhepo 『『mā piṭakasampadānenā』』ti, attano uggahaganthasampattiyā mā gaṇhitthāti vuttaṃ hoti. Sametanti saṃgataṃ.
Koci kañci vitakkento 『『evameva tena bhavitabba』』nti kevalaṃ attano saṅkappavasena 『『bhūtamida』』nti gaṇhāti, taṃ sandhāyetaṃ vuttaṃ 『『mā takkahetū』』ti. Añño 『『imāya yuttiyā bhūtamida』』nti kevalaṃ anumānato nayaggāhena gaṇhāti, taṃ paṭikkhipanto 『『mā nayahetū』』ti āha. Kassaci 『『evametaṃ siyā』』ti parikappentassa ekaṃ kāraṇaṃ upaṭṭhāti, so 『『attheta』』nti attano parikappitākārena gaṇhāti, taṃ paṭisedhento 『『mā ākāraparivitakkenā』』ti āha. Aparassa cintayato yathāparikappitaṃ kañci atthaṃ 『『evametaṃ na aññathā』』ti abhinivisantassa ekā diṭṭhi uppajjati. Yā yassa taṃ kāraṇaṃ nijjhāyantassa paccakkhaṃ viya nirūpetvā cintentassa khamati. So 『『attheta』』nti diṭṭhinijjhānakkhantiyā gaṇhāti, taṃ sandhāyāha 『『mā diṭṭhinijjhānakkhantiyā』』ti.
Akusalaverassāti pāṇātipātādipañcavidhaṃ veraṃ sandhāya vadati. Kodho nāma cetaso dukkhanti āha 『『kodhacittassa abhāvenā』』ti. Kilesassāti cittaṃ vibādhentassa upatāpentassa uddhaccakukkuccādikilesassa. Sesamettha uttānameva.
Kesamuttisuttavaṇṇanā niṭṭhitā.
-
Sāḷhasuttavaṇṇanā
-
Chaṭṭhe pāto asitabbabhojanaṃ pātarāsaṃ, bhuttaṃ pātarāsaṃ etesanti bhuttapātarāsā. Dāsā nāma antojātā vā dhanakkītā vā karamarānītā vā sayaṃ vā dāsabyaṃ upagatā. Bhattavetanabhatā kammakārā nāma.
Nicchātoti ettha chātaṃ vuccati taṇhā jighacchāhetutāya, sā assa natthīti nicchāto. Tenāha 『『nittaṇho』』ti. Abbhantare santāpakarānaṃ kilesānanti attano santāne darathapariḷāhajananena santāpanakilesānaṃ. Antotāpanakilesānaṃ abhāvā sīto sītalo bhūto jātoti sītibhūto. Tenāha 『『sītalībhūto』』ti. Maggaphalanibbānasukhāni vā paṭisaṃvedetīti sukhappaṭisaṃvedī. Sesaṃ suviññeyyameva.
Sāḷhasuttavaṇṇanā niṭṭhitā.
-
Kathāvatthusuttavaṇṇanā
-
Sattame kathāvatthūnīti kathāya pavattiṭṭhānāni. Yasmā tehi vinā kathā na pavattati, tasmā 『『kathākāraṇānī』』ti vuttaṃ. Atati satati satataṃ gacchati pavattatīti addhā, kāloti āha 『『atītamaddhānaṃ nāma kālopi vattatī』』ti. Dhammappavattimattatāya hi paramatthato avijjamānopi kālo tasseva dhammassa pavattiavatthāvisesaṃ upādāya teneva vohārena atītotiādinā voharīyati, atītādibhedo ca nāmāyaṃ nippariyāyato dhammānaṃyeva hoti, na kālassāti āha 『『khandhāpi vattantī』』ti. Yathāvuttamatthaṃ itaresu dvīsu atidisati 『『anāgatapaccuppannesupi eseva nayo』』ti. Atītamaddhānantiādīsu ca dve pariyāyā suttantapariyāyo, abhidhammapariyāyo ca. Suttantapariyāyena paṭisandhito pubbe atīto addhā nāma, cutito pacchā anāgato addhā nāma, saha cutipaṭisandhīti tadantaraṃ paccuppanno addhā nāma. Abhidhammapariyāyena tīsu khaṇesu uppādato pubbe atīto addhā nāma, uppādato uddhaṃ anāgato addhā nāma, khaṇattayaṃ paccuppanno addhā nāma. Tatthāyaṃ suttantadesanāti suttantapariyāyeneva atītādivisayaṃ kathaṃ dassento 『『atīte kassapo nāmā』』tiādimāha.
Ekaṃseneva byākātabbo vissajjetabboti ekaṃsabyākaraṇīyo. 『『Cakkhu anicca』』nti pañhe uttarapadāvadhāraṇaṃ sandhāya 『『ekaṃseneva byākātabba』』nti vuttaṃ niccatāya lesassapi tattha abhāvato, purimapadāvadhāraṇe pana vibhajjabyākaraṇīyatāya. Tenāha 『『aniccaṃ nāma cakkhūti puṭṭhena panā』』tiādi. Cakkhusote visesatthasāmaññatthānaṃ asādhāraṇabhāvato dvinnaṃ tesaṃ sadisacodanā paṭicchannamukheneva byākaraṇīyā paṭikkhepavasena anuññātavasena ca vissajjitabbatoti āha 『『yathā cakkhu, tathā sotaṃ…pe… ayaṃ paṭipucchābyākaraṇīyo pañho』』ti. Taṃ jīvaṃ taṃ sarīranti jīvasarīrānaṃ anaññatāpañhe yassa yena anaññatā coditā, so eva paramatthato nupalabbhatīti ca jhānattayassa metteyyatākittanasadisoti abyākātabbatāya ṭhapanīyo vutto. Evarūpo hi pañho tidhā avissajjanīyattā byākaraṇaṃ akatvā ṭhapetabbo.
Tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānaṃ, kāraṇanti āha 『『kāraṇākāraṇe』』ti. Yuttena kāraṇenāti anurūpena kāraṇena. Pahotīti niggaṇhituṃ samattho hoti. Sassatavādibhāvameva dīpetīti attanā gahite ucchedavāde dosaṃ disvā attanopi sassatavādibhāvameva dīpeti. Puggalavādimhīti iminā vacchakuttiyavādiṃ dasseti. Pañhaṃ pucchantehi paṭipajjitabbā paṭipadā pañhapucchanakānaṃ vattaṃ.
Paṭicaratīti paṭicchādanavasena carati pavattati. Paṭicchādanattho eva vā caratisaddo anekatthattā dhātūnanti āha 『『paṭicchādetī』』ti. Aññenaññanti pana paṭicchādanākāradassananti āha 『『aññena vacanenā』』tiādi. Tattha aññena vacanenāti yaṃ codakena cuditakassa dosavibhāvanaṃ vacanaṃ vuttaṃ, taṃ tato aññena vacanena paṭicchādeti. Yo hi 『『āpattiṃ āpannosī』』ti vutte 『『ko āpanno, kiṃ āpanno, kismiṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā』』ti vadati. 『『Evarūpaṃ kiñci tayā diṭṭha』』nti vutte 『『na suṇāmī』』ti sotaṃ vā upaneti, ayaṃ aññenaññaṃ paṭicarati nāma. 『『Ko āpanno』』tiādinā hi codanaṃ avissajjetvāva vikkhepāpajjanaṃ aññenaññaṃ paṭicaraṇaṃ, bahiddhā kathāpanāmanaṃ vissajjetvāti ayametesaṃ viseso. Tenevāha 『『āgantukakathaṃ otārento』』tiādi. Tattha apanāmetīti vikkhepeti. Tatrāti tasmiṃ bahiddhākathāya apanāmane.
Upanisīdati phalaṃ etthāti kāraṇaṃ upanisā, upecca nissayatīti vā upanisā, saha upanisāyāti saupanisoti āha 『『saupanissayo sapaccayo』』ti.
Ohitasototi anaññavihitattā dhammassavanāya apanāmitasoto. Tato eva tadatthaṃ ṭhapitasoto. Kusaladhammanti ariyamaggo adhippetoti āha 『『ariyamagga』』nti.
Kathāvatthusuttavaṇṇanā niṭṭhitā.
-
Aññatitthiyasuttavaṇṇanā
-
Aṭṭhame bhagavā mūlaṃ kāraṇaṃ etesaṃ yāthāvato adhigamāyāti bhagavaṃmūlakā. Tenāha 『『bhagavantañhi nissāya mayaṃ ime dhamme ājānāma paṭivijjhāmā』』ti. Amhākaṃ dhammāti tehi attanā adhigantabbatāya vuttaṃ. Sevitabbāsevitabbānañhi yāthāvato adhigamaññāṇāni adhigacchanakasambandhīni, tāni ca sammāsambuddhamūlakāni anaññavisayattā. Tenāha 『『pubbe kassapasammāsambuddhenā』』tiādi. Ime dhammāti ime ñāṇadhammā. Ājānāmāti abhimukhaṃ paccakkhato jānāma. Paṭivijjhāmāti tasseva vevacanaṃ, adhigacchāmāti attho. Bhagavā netā etesanti bhagavaṃnettikā. Netāti sevitabbadhamme veneyyasantānaṃ pāpetā. Vinetāti asevitabbadhamme veneyyasantānato apanetā. Tadaṅgavinayādivasena vā vinetā. Atha vā yathā alamariyañāṇadassanaviseso hoti, evaṃ visesato netā. Anunetāti 『『ime dhammā sevitabbā, ime na sevitabbā』』ti ubhayasampāpanāpanayanatthaṃ paññāpetā. Tenāha 『『yathāsabhāvato』』tiādi.
Paṭisaranti etthāti paṭisaraṇaṃ, bhagavā paṭisaraṇaṃ etesanti bhagavaṃpaṭisaraṇā. Āpāthaṃ upagacchantā hi bhagavā paṭisaraṇaṃ samosaraṇaṭṭhānaṃ. Tenāha 『『catubhūmakadhammā』』tiādi. Paṭisarati sabhāvasampaṭivedhavasena paccekaṃ upagacchatīti vā paṭisaraṇaṃ, bhagavā paṭisaraṇaṃ etesanti bhagavaṃpaṭisaraṇā. Paṭisarati paṭivijjhatīti vā paṭisaraṇaṃ, tasmā paṭivijjhanavasena bhagavā paṭisaraṇaṃ etesanti bhagavaṃpaṭisaraṇā. Tenāha 『『apicā』』tiādi. Paṭivedhavasenāti paṭivijjhitabbatāvasena. Asatipi mukhe atthato evaṃ vadanto viya hotīti āha 『『phasso āgacchati ahaṃ bhagavā kinnāmo』』ti. Phasso ñāṇassa āpāthaṃ āgacchantoyeva hi attano 『『ahaṃ kinnāmo』』ti nāmaṃ pucchanto viya, bhagavā cassa nāmaṃ karonto viya hoti.
Paṭibhātūti ettha paṭisaddāpekkhāya 『『bhagavanta』』nti upayogavacanaṃ, attho pana sāmivacanavaseneva veditabboti dassento āha 『『bhagavato』』ti. Paṭibhātūti ca bhāgo hotu. Bhagavato hi esa bhāgo, yadidaṃ dhammassa desanā, amhākaṃ pana bhāgo savananti adhippāyo. Evañhi saddalakkhaṇena sameti. Keci pana paṭibhātūti padassa dissatūti atthaṃ vadanti, ñāṇena dissatu, desīyatūti vā attho. Upaṭṭhātūti ñāṇassa paccupatiṭṭhatu. Pāḷiyaṃ ko adhippayāsoti ettha ko adhikappayogoti attho.
Lokavajjavasenāti lokiyajanehi pakatiyā garahitabbavajjavasena. Vipākavajjavasenāti vipākassa apāyasaṃvattanikavajjavasena. Kathantiādinā ubhayavajjavasenapi appasāvajjatāya visayaṃ dasseti. Sesamettha suviññeyyameva.
Aññatitthiyasuttavaṇṇanā niṭṭhitā.
-
Akusalamūlasuttavaṇṇanā
-
Navame lubbhatīti lobho. Dussatīti doso. Muyhatīti moho. Lobhādīni panetāni asahajātānaṃ pāṇātipātādīnaṃ kesañci akusalānaṃ upanissayapaccayaṭṭhena, sahajātānaṃ adinnādānādīnaṃ kesañci sampayuttā hutvā uppādakaṭṭhena, sayañca akusalānīti sāvajjadukkhavipākaṭṭhenāti āha 『『akusalānaṃ mūlāni, akusalāni ca tāni mūlānī』』ti. Vuttampi cetaṃ 『『ratto kho, āvuso, rāgena abhibhūto pariyādinnacitto pāṇampi hanatī』』tiādi. Yadapīti liṅgavipallāsena vuttanti āha 『『yopi, bhikkhave, lobho』』ti. Tadapīti etthāpi eseva nayoti āha 『『sopi akusalamūla』』nti. Vināpi liṅgavipallāsena atthayojanaṃ dassento 『『akusalamūlaṃ vā』』tiādimāha. Sabbatthāti 『『yadapi, bhikkhave, doso, tadapi akusalamūla』』ntiādīsu. Abhisaṅkharotīti ettha āyūhatīti atthaṃ vatvā tañca āyūhanaṃ paccayasamavāyasiddhito sampiṇḍanaṃ rāsikaraṇaṃ viya hotīti āha 『『sampiṇḍeti rāsiṃ karotī』』ti.
Pāḷiyaṃ 『『vadhenā』』tiādīsu vadhenāti māraṇena vā pothanena vā. Vadhasaddo hi hiṃsanattho viheṭhanattho ca hoti. Bandhanenāti addubandhanādinā. Jāniyāti dhanajāniyā, 『『sataṃ gaṇhatha, sahassaṃ gaṇhathā』』ti evaṃ pavattitadaṇḍenāti attho. Garahāyāti pañcasikhamuṇḍakakaraṇaṃ, gomayasiñcanaṃ, gīvāya kuraṇḍakabandhananti evamādīni katvā garahapāpanena. Tattha pañcasikhamuṇḍakakaraṇaṃ nāma kākapakkhakaraṇaṃ. Gomayasiñcanaṃ sīsena kaṇodakāvasecanaṃ. Kuraṇḍakabandhanaṃ gaddulabandhanaṃ.
Kālasmiṃ na vadatīti yuttakāle na vadati, vattabbakālassa pubbe vā pacchā vā ayuttakāle vattā hoti. Abhūtavādīti yaṃ natthi, tassa vattā. Tenāha 『『bhūtaṃ na vadatī』』ti. Atthaṃ na vadatīti kāraṇaṃ na vadati, akāraṇanissitaṃ nipphalaṃ vattā hoti. Dhammaṃ na vadatīti sabhāvaṃ na vadati, asabhāvaṃ vattā ayathāvādīti attho. Vinayaṃ na vadatīti saṃvaravinayaṃ na vadati, na saṃvaravinayappaṭisaṃyuttassa vattā hoti, attano suṇantassa ca na saṃvaravinayāvahassa vattāti attho.
Atacchanti abhūtatthaṃ. Tenāha 『『itaraṃ tasseva vevacana』』nti. Atha vā abhūtanti asantaṃ avijjamānaṃ. Atacchanti atathākāraṃ.
Puññakammato eti uppajjatīti ayo, vaḍḍhi. Tappaṭikkhepena anayo, avaḍḍhīti āha 『『anayaṃ āpajjatīti avaḍḍhiṃ āpajjatī』』ti. Māluvāsipāṭikā nāma dīghasaṇṭhānaṃ māluvāpakkaṃ , māluvāphalapoṭṭhalikāti attho . Phalitāyāti ātapena sussitvā bhinnāya. Vaṭarukkhādīnaṃ mūleti vaṭarukkhādīnaṃ samīpe. Sakabhāvena saṇṭhātuṃ na sakkontīti kasmā na sakkonti? Bhavanavināsabhayā. Rukkhamūle patitamāluvābījato hi latā uppajjitvā rukkhaṃ abhiruhati. Sā mahāpattā ceva bahupattā ca mahākolirapattasaṇṭhānehi tato ca mahantatarehi sākhāviṭapantarehi pattehi samannāgatā. Atha naṃ rukkhaṃ mūlato paṭṭhāya vinandhamānā sabbaviṭapāni sañchādetvā mahantaṃ bhāraṃ janetvā tiṭṭhati, sā vāte vāyante deve vā vassante oghanaheṭṭhāgatā olambanahetubhūtaṃ ghanabhāvaṃ janetvā tassa rukkhassa sabbasākhaṃ bhijjati, bhūmiyaṃ nipāteti. Tato tasmiṃ rukkhe patiṭṭhitavimānaṃ bhijjati vinassati. Iti tā devatāyo bhavanavināsabhayā sakabhāvena saṇṭhātuṃ na sakkonti. Ettha ca yaṃ sākhaṭṭhakavimānaṃ hoti, taṃ sākhāsu bhijjamānāsu tattha tattheva bhijjitvā sabbasākhāsu bhinnāsu sabbaṃ bhijjati, rukkhaṭṭhakavimānaṃ pana yāva rukkhassa mūlamattampi tiṭṭhati, tāva na nassatīti veditabbaṃ. Tattha tattha palujjitvāti tattha tattha bhijjitvā. Sesamettha suviññeyyameva.
Akusalamūlasuttavaṇṇanā niṭṭhitā.
-
Uposathasuttavaṇṇanā
-
Dasame tadahūti ettha tasmiṃ ahanīti atthoti āha 『『tasmiṃ ahu uposathe』』ti. Upavasanti etthāti uposatho, uposathadivaso. Upavasantīti ca sīlena vā anasanena vā khīrasāyanādividhinā vā upetā hutvā vasantīti attho. Uposathadivase hi sāsanikā sīlena, bāhirakā sabbaso āhārassa abhuñjanena khīrasāyanamadhusāyanādividhinā vā upetā hutvā viharanti. So panesa uposathadivaso aṭṭhamicātuddasipannarasibhedena tividho, tasmā sesadvayanivāraṇatthaṃ 『『pannarasikauposathadivase』』ti vuttaṃ. Vavassaggattheti vacasāyatthe. Divasaddo divāsaddo viya divasapariyāyo, tassa visesanabhāvena vuccamāno divāsaddo savisesena dīpetīti āha 『『divasassa divā, majjhanhike kāleti attho』』ti. Paṭicchāpetvāti sampaṭicchanaṃ kāretvā. Vipākaphalenāti sadisaphalena. Na mahapphalo hoti manoduccaritadussīlyena upakkiliṭṭhabhāvato. Vipākānisaṃsenāti udrayaphalena. Vipākobhāsenāti paṭipakkhavigamajanitena sabhāvasaṅkhātena vipākobhāsena. Na mahāobhāso aparisuddhabhāvato. Vipākavipphārassāti vipākavepullassa.
Nāhaṃkvacanītiādivacanassa micchābhinivesavasena pavattattā 『『idaṃ tassa musāvādasmiṃ vadāmī』』ti pāḷiyaṃ vuttaṃ, catukoṭikasuññatādassanavasena pavattaṃ pana ariyadassanamevāti na tattha musāvādo. Vuttañhetaṃ –
『『Puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati 『nāhaṃ kvacani, kassaci kiñcanatasmiṃ, na ca mama kvacani, kismiñci kiñcanatatthī』』』tiādi (ma. ni. 3.70).
Ettha hi catukoṭikasuññatā kathitā. Kathaṃ? Ariyo (visuddhi. 2.760; ma. ni. aṭṭha. 3.70) hi nāhaṃ kvacanīti kvaci attānaṃ na passati, kassaci kiñcanatasminti attano attānaṃ kassaci parassa kiñcanabhāve upanetabbaṃ na passati, bhātiṭṭhāne bhātaraṃ, sahāyaṭṭhāne sahāyaṃ, parikkhāraṭṭhāne parikkhāraṃ maññitvā upanetabbaṃ na passatīti attho. Na ca mama kvacanīti ettha mama-saddaṃ tāva ṭhapetvā kvacani parassa ca attānaṃ kvaci na passatīti ayamattho. Idāni mama-saddaṃ āharitvā 『『mama kismiñci kiñcanatatthī』』ti so parassa attānaṃ 『『mama kismiñci kiñcanabhāvena atthī』』ti na passati, attano bhātikaṭṭhāne bhātaraṃ, sahāyaṭṭhāne sahāyaṃ, parikkhāraṭṭhāne parikkhāranti kismiñci ṭhāne parassa attānaṃ iminā kiñcanabhāvena upanetabbaṃ na passatīti attho. Evamayaṃ yasmā neva katthaci attānaṃ passati, na taṃ parassa kiñcanabhāve upanetabbaṃ passati. Na katthaci parassa attānaṃ passati, na parassa attānaṃ attano kiñcanabhāve upanetabbaṃ passati, tasmā ayaṃ suññatā catukoṭikāti veditabbā.
Yasmā pana micchādiṭṭhikānaṃ yāthāvadassanassa asambhavato yathāvuttacatukoṭikasuññatādassanaṃ na sambhavati, tasmā 『『natthi mātā, natthi pitā』』tiādivacanaṃ (dī. ni. 1.171) viya micchāgāhavasena 『『nāhaṃ kvacanī』』tiādi vuttanti yutto cettha musāvādasambhavo. Katthacīti ṭhāne, kāle vā. Atha 『『nipphalo』』ti kasmā vuttaṃ. 『『Na mahapphalo』』ti saddena hi mahapphalābhāvova jotito, na pana sabbathā phalābhāvoti āha 『『byañjanameva hi ettha sāvasesa』』ntiādi. Sesapadesupīti 『『na mahānisaṃso』』tiādīsupi.
Aṭṭhahi kāraṇehīti –
『『Atha kho, bhante, sakko devānamindo devānaṃ tāvatiṃsānaṃ bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi – 『taṃ kiṃ maññanti, bhonto devā tāvatiṃsā, yāvañca so bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ, evaṃ bahujanahitāya paṭipannaṃ bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāmi, na panetarahi aññatra tena bhagavatā』』ti –
Ādinā mahāgovindasutte (dī. ni. 2.296) vitthāritehi bahujanahitāya paṭipannādīhi buddhānubhāvadīpakehi aṭṭhahi kāraṇehi. Atha 『『navahi kāraṇehī』』ti avatvā 『『aṭṭhahi kāraṇehī』』ti kasmā vuttanti āha 『『ettha hi…pe… sabbe lokiyalokuttarā buddhaguṇā saṅgahitā』』ti. Idaṃ vuttaṃ hoti – imasmiṃ sutte 『『itipi so bhagavā』』ti iminā vacanena avisesato sabbepi lokiyalokuttarā buddhaguṇā dīpitā, tasmā tena dīpitaguṇe sandhāya 『『aṭṭhahi kāraṇehī』』ti vuttanti. Arahantiādīhi pāṭiyekkaguṇāva niddiṭṭhāti arahantiādīhi ekekehi padehi ekeke guṇāva niddiṭṭhāti attho.
Sahatantikanti pāḷidhammasahitaṃ. Purimanayeneva yojanā kātabbāti 『『kiliṭṭhasmiñhi kāye pasādhanaṃ pasādhetvā nakkhattaṃ kīḷamānā na sobhantī』』tiādinā nayena yojanā kātabbāti attho.
Saṅghassa anussaraṇaṃ nāma tassa guṇānussaraṇamevāti āha 『『aṭṭhannaṃ ariyapuggalānaṃ guṇe anussaratī』』ti. Dve tayo vāre gāhāpitaṃ usumanti dve tayo vāre uddhanaṃ āropetvā sedanavasena gāhāpitaṃ usumaṃ. Purimanayeneva yojanā kātabbāti 『『kiliṭṭhasmiñhi vatthe pasādhanaṃ pasādhetvā nakkhattaṃ kīḷamānā na sobhantī』』tiādinā nayena yojanā kātabbā.
Pahīnakālato paṭṭhāya…pe… viratāvāti etena pahānahetukā idhādhippetā viratīti dasseti. Kammakkhayakarañāṇena hi pāṇātipātadussīlyassa pahīnattā arahanto accantameva tato paṭiviratāti vuccati samucchedavasena pahānaviratīnaṃ adhippetattā. Kiñcāpi pahānaviramaṇānaṃ purimapacchimakālatā natthi, maggadhammānaṃ pana sammādiṭṭhiādīnaṃ sammāvācādīnañca paccayapaccayuppannabhāve apekkhite sahajātānampi paccayapaccayuppannabhāvena gahaṇaṃ purimapacchimabhāveneva hotīti, gahaṇappavattiākāravasena paccayabhūtesu sammādiṭṭhiādīsu pahāyakadhammesu pahānakiriyāya purimakālavohāro, paccayuppannāsu ca viratīsu viramaṇakiriyāya aparakālavohāro ca hotīti pahānaṃ vā samucchedavasena, virati paṭippassaddhivasena yojetabbā.
Atha vā pāṇo atipātīyati etenāti pāṇātipāto, pāṇaghātahetubhūto dhammasamūho. Ko pana so? Ahirikānottappadosamohavihiṃsādayo kilesā. Te hi arahanto ariyamaggena pahāya samugghātetvā pāṇātipātadussīlyato accantameva paṭiviratāti vuccanti, kilesesu pahīnesu kilesanimittassa kammassa anuppajjanato. Adinnādānaṃ pahāyātiādīsupi eseva nayo. Viratāvāti avadhāraṇena tassā viratiyā kālādivasena apariyantataṃ dasseti. Yathā hi aññe samādinnaviratikāpi anavaṭṭhitacittatāya lābhajīvitādihetu samādānaṃ bhindanti, na evaṃ arahanto, arahanto pana sabbaso pahīnapāṇātipātattā accantaviratā evāti.
Daṇḍanasaṅkhātassa paraviheṭhanassa ca parivajjanabhāvadīpanatthaṃ daṇḍasatthānaṃ nikkhepavacananti āha 『『parūpaghātatthāyā』』tiādi. Lajjīti ettha vuttalajjāya ottappampi vuttamevāti daṭṭhabbaṃ. Na hi pāpajigucchanapāputtāsarahitaṃ, pāpabhayaṃ vā alajjanaṃ atthīti. Dhammagarutāya vā arahantānaṃ dhammassa ca attā dhīnattā attādhipatibhūtā lajjāva vuttā, na pana lokādhipati ottappaṃ. 『『Dayaṃ mettacittataṃ āpannā』』ti kasmā vuttaṃ, nanu dayā-saddo 『『adayāpanno』』tiādīsu karuṇāya pavattatīti? Saccametaṃ, ayaṃ pana dayā-saddo anurakkhaṇatthaṃ antonītaṃ katvā pavattamāno mettāya karuṇāya ca pavattatīti idha mettāya pavattamāno vutto. Mijjati siniyhatīti mettā, mettā etassa atthīti mettaṃ, mettaṃ cittaṃ etassāti mettacitto, tassa bhāvo mettacittatā, mettāicceva attho.
Sabbapāṇabhūtahitānukampīti etena tassā viratiyā pavattavasena apariyantataṃ dasseti. Pāṇabhūteti pāṇajāte. Anukampakāti karuṇāyanakā, yasmā pana mettā karuṇāya visesapaccayo hoti, tasmā vuttaṃ 『『tāya eva dayāpannatāyā』』ti. Evaṃ yehi dhammehi pāṇātipātā virati sampajjati, tehi lajjāmettākaruṇādhammehi samaṅgibhāvo dassito.
Parapariggahitassa ādānanti parasantakassa ādānaṃ. Theno vuccati coro, tassa bhāvo theyyaṃ, kāmañcettha 『『lajjī dayāpanno』』ti na vuttaṃ, adhikāravasena pana atthato vuttamevāti daṭṭhabbaṃ. Yathā hi lajjādayo pāṇātipātappahānassa visesapaccayā, evaṃ adinnādānappahānassapīti , tasmā sāpi pāḷi ānetvā vattabbā. Esa nayo ito paresupi. Atha vā sucibhūtenāti etena hirottappādīhi samannāgamo, ahirikādīnañca pahānaṃ vuttamevāti 『『lajjī』』tiādi na vuttanti daṭṭhabbaṃ.
Aseṭṭhacariyanti aseṭṭhānaṃ hīnānaṃ, aseṭṭhaṃ vā lāmakaṃ cariyaṃ, nihīnavuttiṃ methunanti attho. Brahmaṃ seṭṭhaṃ ācāranti methunaviratimāha. Ārācārī methunāti etena – 『『idhekacco na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, apica kho mātugāmassa ucchādanaparimaddananhāpanasambāhanaṃ sādiyati, so taṃ assādeti, taṃ nikāmeti, tena ca vittiṃ āpajjatī』』tiādinā (a. ni. 7.50) vuttā sattavidhamethunasaṃyogāpi paṭivirati dassitāti daṭṭhabbaṃ.
『『Saccato thetato』』tiādīsu (ma. ni. 1.19) viya theta-saddo thirapariyāyo, thirabhāvo ca saccavāditāya ṭhitakathattā kathāvasena veditabboti āha 『『ṭhitakathāti attho』』ti. Na ṭhitakathoti yathā haliddirāgādayo anavaṭṭhitasabhāvatāya na ṭhitā, evaṃ na ṭhitā kathā yassa so na ṭhitakathoti haliddirāgādayo yathā kathāya upamā honti, evaṃ yojetabbaṃ. Esa nayo 『『pāsāṇalekhā viyā』』tiādīsupi. Saddhā ayati pavattati etthāti saddhāyā, saddhāyā eva saddhāyikā yathā venayikā. Saddhāya vā ayitabbā saddhāyikā, saddheyyāti attho. Vattabbataṃ āpajjati visaṃvādanatoti adhippāyo.
Ekaṃ bhattaṃ ekabhattaṃ, taṃ etesamatthīti ekabhattikā, ekasmiṃ divase ekavārameva bhuñjanakā. Tayidaṃ rattibhojanenapi siyāti āha 『『rattūparatā』』ti. Evampi sāyanhabhojanenapi siyuṃ ekabhattikāti tadāsaṅkānivattanatthaṃ 『『viratā vikālabhojanā』』ti vuttaṃ. Aruṇuggamanato paṭṭhāya yāva majjhanhikā ayaṃ buddhānaṃ ariyānaṃ āciṇṇasamāciṇṇo bhojanassa kālo nāma, tadañño vikālo. Aṭṭhakathāyaṃ pana dutiyapadena rattibhojanassa paṭikkhittattā aparaṇho 『『vikālo』』ti vutto.
Saṅkhepato 『『sabbapāpassa akaraṇa』』ntiādinayappavattaṃ (dī. ni. 2.90; dha. pa. 183) bhagavato sāsanaṃ sacchandarāgappavattito naccādīnaṃ dassanaṃ na anulometīti āha 『『sāsanassa ananulomattā』』ti. Attanā payojiyamānaṃ parehi payojāpīyamānañca naccaṃ naccabhāvasāmaññato pāḷiyaṃ ekeneva naccasaddena gahitaṃ, tathā gītavāditasaddā cāti āha 『『naccananaccāpanādivasenā』』ti . Ādi-saddena gāyanagāyāpanavādanavādāpanāni saṅgaṇhāti. Dassanena cettha savanampi saṅgahitaṃ virūpekasesanayena. Ālocanasabhāvatāya vā pañcannaṃ viññāṇānaṃ savanakiriyāyapi dassanasaṅkhepasabbhāvato dassanāicceva vuttaṃ. Avisūkabhūtassa gītassa savanaṃ kadāci vaṭṭatīti āha 『『visūkabhūtaṃ dassana』』nti. Tathā hi vuttaṃ paramatthajotikāya khuddakapāṭhaṭṭhakathāya 『『dhammūpasaṃhitaṃ gītaṃ vaṭṭati, gītūpasaṃhito dhammo na vaṭṭatī』』ti.
Yaṃkiñcīti ganthitaṃ vā aganthitaṃ vā yaṃ kiñci pupphaṃ. Gandhajātanti gandhajātiyaṃ. Tassāpi 『『yaṃ kiñcī』』ti vacanato dhūpitassapi adhūpitassapi yassa kassaci vilepanādi na vaṭṭatīti dasseti. Uccāti uccasaddena samānatthaṃ ekaṃ saddantaraṃ. Seti etthāti sayanaṃ. Uccāsayanaṃ mahāsayanañca samaṇasārupparahitaṃ adhippetanti āha 『『pamāṇātikkantaṃ akappiyattharaṇa』』nti, āsandādiāsanañcettha sayanena saṅgahitanti daṭṭhabbaṃ. Yasmā pana ādhāre paṭikkhitte tadādhārakiriyā paṭikkhittāva hoti, tasmā 『『uccāsayanamahāsayanā』』icceva vuttaṃ. Atthato pana tadupabhogabhūtanisajjānipajjanehi virati dassitāti daṭṭhabbā. Atha vā 『『uccāsayanāsanamahāsayanāsanā』』ti, etasmiṃ atthe ekasesanayena ayaṃ niddeso kato yathā 『『nāmarūpapaccayā saḷāyatana』』nti. (Ma. ni. 3.126; saṃ. ni. 2.1) āsanakiriyāpubbakattā vā sayanakiriyāya sayanaggahaṇeneva āsanampi saṅgahitanti veditabbaṃ.
『『Kīvā』』ti ayaṃ nipāto. 『『Kittaka』』nti imassa atthaṃ bodhetīti āha 『『kīvamahapphaloti kittakaṃ mahapphalo』』ti. Sesapadesūti 『『kīvamahānisaṃso』』tiādīsu. Ratta-saddo ratanapariyāyoti āha 『『pahūtarattaratanānanti pahūtena rattasaṅkhātena ratanena samannāgatāna』』nti. Pāḷiyaṃ pana 『『pahūtasattaratanāna』』ntipi pāṭho dissati. Bheritalasadisaṃ katvāti bheritalaṃ viya samaṃ katvā. Tato ekaṃ bhāgaṃ na agghatīti yathāvuttaṃ cakkavattirajjaṃ tato soḷasabhāgato ekaṃ bhāgaṃ na agghati. Tato bahutaraṃ hotīti cakkavattirajjasirito bahutaraṃ hoti.
Cātumahārājīkānantiādīsu cātumahārājikā nāma sinerupabbatassa vemajjhe honti, tesu bahū pabbataṭṭhāpi ākāsaṭṭhāpi, tesaṃ paramparā cakkavāḷapabbataṃ pattā, khiḍḍāpadosikā, manopadosikā, sītavalāhakā, uṇhavalāhakā, candimā, devaputto, sūriyo, devaputtoti ete sabbe cātumahārājikadevalokaṭṭhakā eva. Tettiṃsa janā tattha uppannāti tāvatiṃsā. Apica tāvatiṃsāti tesaṃ devānaṃ nāmamevāti vuttaṃ. Tepi atthi pabbataṭṭhakā, atthi ākāsaṭṭhakā, tesaṃ paramparā cakkavāḷapabbataṃ pattā, tathā yāmādīnaṃ. Ekadevalokepi hi devānaṃ paramparā cakkavāḷapabbataṃ appattā nāma natthi. Tattha dibbasukhaṃ yātā payātā sampattāti yāmā. Tuṭṭhā pahaṭṭhāti tusitā. Pakatipaṭiyattārammaṇato atirekena ramitukāmakāle yathārucite bhoge nimminitvā nimminitvā ramantīti nimmānarati. Cittācāraṃ ñatvā parehi nimmitesu bhogesu vasaṃ vattentīti paranimmitavasavattī.
Tattha cātumahārājikānaṃ devānaṃ manussagaṇanāya navutivassasatasahassāni āyuppamāṇaṃ. Tāvatiṃsānaṃ devānaṃ tisso ca vassakoṭiyo saṭṭhi ca vassasatasahassāni. Yāmānaṃ devānaṃ cuddasa ca vassakoṭiyo cattāri ca vassasatasahassāni. Tusitānaṃ devānaṃ sattapaññāsa ca vassakoṭiyo saṭṭhi ca vassasatasahassāni. Nimmānaratīnaṃ devānaṃ dve ca vassakoṭisatāni tisso ca vassakoṭiyo cattāri ca vassasatasahassāni. Paranimmitavasavattīnaṃ devānaṃ nava ca vassakoṭisatāni ekavīsa koṭiyo ca saṭṭhi ca vassasatasahassāni.
Muṭṭhihatthapādaketi pādatalato yāva aṭaniyā heṭṭhimanto, tāva muṭṭhiratanappamāṇapādake. Tañca kho majjhimassa purisassa hatthena, yassidāni vaḍḍhakīhatthoti samaññā. Sīlasamādānato paṭṭhāya aññaṃ kiñci akatvā dhammassavanena vā kammaṭṭhānamanasikārena vā vītināmetabbanti āha 『『taṃ pana upavasantena…pe… vicāretabba』』nti.
Vācaṃ bhinditvā uposathaṅgāni samādātabbānīti 『『imañca rattiṃ imañca divasa』』nti kālaparicchedaṃ katvā 『『uposathaṅgavasena aṭṭha sikkhāpadāni samādiyāmī』』ti ekato katvā puna paccekaṃ 『『pāṇātipātā veramaṇisikkhāpadaṃ samādiyāmi…pe… uccāsayanamahāsayanā veramaṇisikkhāpadaṃ samādiyāmī』』ti evaṃ vacībhedaṃ katvā yathāpāḷi samādātabbāni. Pāḷiṃ ajānantena pana attano bhāsāya paccekaṃ vā 『『buddhapaññattaṃ uposathaṃ adhiṭṭhāmī』』ti ekato adhiṭṭhānavasena vā samādātabbāni, aññaṃ alabhantena adhiṭṭhātabbāni. Upāsakasīlañhi attanā samādiyantenapi samādinnaṃ parasantike samādiyantenapi, ekajjhaṃ samādinnampi samādinnameva hoti paccekaṃ samādinnampi. Taṃ pana ekajjhaṃ samādiyato ekāyeva virati ekā cetanā hoti. Sā pana sabbaviraticetanānaṃ kiccakārīti tenapi sabbasikkhāpadāni samādinnāneva. Paccekaṃ samādiyato pana nānāviraticetanāyo yathāsakaṃ kiccavasena uppajjanti , sabbasamādāne pana vacībhedo kātabboyeva. Parūparodhapaṭisaṃyuttā paravihiṃsāsaṃyuttā.
Nanu ca 『『maṇi』』nti vutte veḷuriyampi saṅgahitameva, kimatthaṃ pana veḷuriyanti āha 『『veḷuriyanti…pe… dassetī』』ti. 『『Maṇi』』nti vatvāva 『『veḷuriya』』nti iminā jātimaṇibhāvaṃ dassetīti yojetabbaṃ. Ekavassikaveḷuvaṇṇanti jātito ekavassātikkantaveḷuvaṇṇaṃ. Laddhakanti sundaraṃ. Candappabhā tāragaṇāva sabbeti yathā candappabhāya kalaṃ sabbe tārāgaṇā nānubhavantīti ayamettha atthoti āha 『『candappabhāti sāmiatthe paccatta』』nti.
Uposathasuttavaṇṇanā niṭṭhitā.
Mahāvaggavaṇṇanā niṭṭhitā.
(8) 3. Ānandavaggo
-
Channasuttavaṇṇanā
-
Tatiyassa paṭhame channaparibbājakoti na naggaparibbājako. Bāhirakasamayaṃ luñcitvā harantoti bāhirakānaṃ samayaṃ nisedhetvā āpanno.
Paññācakkhussa vibandhanato andhaṃ karotīti andhakaraṇoti āha 『『yassa rāgo uppajjatī』』tiādi. Acakkhukaraṇoti asamatthasamāsoyaṃ 『『asūriyapassāni mukhānī』』tiādīsu viyāti āha 『『paññācakkhuṃ na karotīti acakkhukaraṇo』』ti. Paññānirodhikoti anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na deti, lokiyapaññaṃ pana aṭṭhasamāpattipañcābhiññāvasena uppannampi samucchinditvā khipatīti paññānirodhikoti evampettha attho daṭṭhabbo. Anuppannānuppādauppannaparihāninimittatāya hi paññaṃ nirodhetīti paññānirodhiko. Vihanati vibādhatīti vighāto, dukkhanti āha 『『dukkhasaṅkhātassa vighātassā』』ti. Kilesanibbānanti iminā asaṅkhatanibbānameva vadati. Asaṅkhatañhi nibbānaṃ nāma, taṃ paccakkhaṃ kātuṃ na detīti anibbānasaṃvattaniko. Lokuttaramissako kathito pubbabhāgiyassapi ariyamaggassa kathitattā.
Channasuttavaṇṇanā niṭṭhitā.
-
Ājīvakasuttavaṇṇanā
-
Dutiye na aññātukāmoti na ājānitukāmoyevāti attho. Tenāha 『『pariggaṇhanatthaṃ pana āgato』』ti, paññāya paricchinditvā upaparikkhitvā gaṇhanatthanti attho. Kāraṇāpadesoti kāraṇaniddeso. Sesamettha uttānameva.
Ājīvakasuttavaṇṇanā niṭṭhitā.
-
Mahānāmasakkasuttavaṇṇanā
-
Tatiye gilānassa bhāvo gelaññanti āha 『『gilānabhāvato』』ti. Dīpetīti desanākkameneva paññāpeti. Paṭhamañhi sekhasīlasamādhipaññāyo vatvā pacchā asekhasīlādīni vadanto imamatthaṃ dīpeti.
Mahānāmasakkasuttavaṇṇanā niṭṭhitā.
-
Nigaṇṭhasuttavaṇṇanā
-
Catutthe haṃsavaṭṭakacchannenāti haṃsavaṭṭakaparicchannena, haṃsamaṇḍalākārenāti attho. Natthi etassa parisesanti aparisesaṃ. Tenāha 『『appamattakampi asesetvā』』ti. Aparisesadhammajānanato vā aparisesasaṅkhātaṃ ñāṇadassanaṃ paṭijānātīti evampettha attho daṭṭhabbo. Satatanti niccaṃ. Samitanti tasseva vevacananti āha 『『satataṃ samitanti sabbakālaṃ nirantara』』nti. Atha vā niccaṭṭhena satata-saddena abhiṇhappavatti jotitā siyāti 『『samita』』nti vuttaṃ. Tena nirantarappavattiṃ dassetīti āha 『『sabbakālaṃ nirantara』』nti.
Visuddhisampāpanatthāyāti rāgādīhi malehi abhijjhāvisamalobhādīhi ca upakkiliṭṭhacittānaṃ sattānaṃ visuddhipāpanatthāya. Samatikkamanatthāyāti sokassa ca paridevassa ca pahānatthāya. Atthaṃ gamanatthāyāti kāyikadukkhassa ca cetasikadomanassassa cāti imesaṃ dvinnaṃ atthaṅgamanāya, nirodhāyāti attho. Ñāyati nicchayena kamati nibbānaṃ. Taṃ vā ñāyati paṭivijjhati etenāti ñāyo, ariyamaggoti āha 『『maggassa adhigamanatthāyā』』ti. Apaccayanibbānassa sacchikaraṇatthāyāti paccayarahitattā apaccayassa asaṅkhatassa taṇhāvānavirahitattā nibbānanti laddhanāmassa amatassa sacchikiriyāya, attapaccakkhatāyāti vuttaṃ hoti. Phusitvā phusitvāti patvā patvā. Sesamettha suviññeyyameva.
Nigaṇṭhasuttavaṇṇanā niṭṭhitā.
-
Nivesakasuttavaṇṇanā
-
Pañcame kiccakaraṇīyesu sahabhāvaṭṭhena amā hontīti amaccā. 『『Ayaṃ ajjhattiko』』ti evaṃ jānanti, ñāyanti vāti ñātī. Sassusasurapakkhikāti sassusasurā ca tappakkhiko ca sassusasurapakkhikā. Lohitena sambaddhāti sālohitā. Pitupakkhikā vā ñātī, mātupakkhikā sālohitā. Mātupitupakkhikā vā ñātī, sassusasurapakkhikā sālohitā. Avecca ratanassa guṇe yāthāvato ñatvā pasādo aveccappasādo. So pana yasmā maggenāgatattā kenaci akampanīyo ca appadhaṃsiyo ca hoti, tasmā evaṃ vuttaṃ 『『acalappasādo』』ti. Bhāvaññathattanti sabhāvassa aññathattaṃ.
Vīsatiyā koṭṭhāsesūti kesādimatthaluṅgapariyantesu. Dvādasasu koṭṭhāsesūti pittādimuttapariyantesu. Catūsu koṭṭhāsesūti 『『yena ca santappati, yena ca jīrīyati, yena ca paridayhati, yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchatī』』ti (ma. ni. 1.304) evaṃ vuttesu catūsu koṭṭhāsesu. Chasu koṭṭhāsesūti 『『uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhāsayā vātā, aṅgamaṅgānusārino vātā, assāso passāso』』ti (ma. ni. 2.305) evaṃ vuttesu chasu koṭṭhāsesu. Vitthambhanaṃ sesabhūtattayasanthambhitatāpādanaṃ, 『『upakīḷana』』nti eke. Sesaṃ suviññeyyameva.
Nivesakasuttavaṇṇanā niṭṭhitā.
6-7. Paṭhamabhavasuttādivaṇṇanā
77-78. Chaṭṭhe abhisaṅkhāraviññāṇanti kammasahajātaṃ viññāṇaṃ. Sesamettha suviññeyyameva. Sattame natthi vattabbaṃ.
Paṭhamabhavasuttādivaṇṇanā niṭṭhitā.
-
Sīlabbatasuttavaṇṇanā
-
Aṭṭhame dukkarakārikānuyogoti dukkarakiriyāya anuyogo. Upaṭṭhānena sāranti upaṭṭhānākārena sāraṃ. 『『Idaṃ vara』』ntiādinā upaṭṭhānākāraṃ vibhāveti. Etthāti etasmiṃ satthārā pucchite pañhe.
Sīlabbatasuttavaṇṇanā niṭṭhitā.
-
Gandhajātasuttavaṇṇanā
-
Navame mūle, mūlassa vā gandho mūlagandhoti āha 『『mūlavatthuko gandho』』ti. Mūlaṃ vatthu etassāti mūlavatthuko. Idāni mūlaṃ gandhayogato gandhoti imamatthaṃ dassento 『『gandhasampannaṃ vā mūlameva mūlagandho』』ti āha. Pacchimoyevettha atthavikappo yuttataroti dassetuṃ 『『tassa hi gandho』』tiādimāha. Vassikapupphādīnanti sumanapupphādīnaṃ.
Gandhajātasuttavaṇṇanā niṭṭhitā.
-
Cūḷanikāsuttavaṇṇanā
-
Dasame aruṇavatisuttantaaṭṭhuppattiyanti 『『bhūtapubbaṃ, bhikkhave, rājā ahosi aruṇavā nāma. Rañño kho pana, bhikkhave, aruṇavato aruṇavatī nāma rājadhānī ahosi. Aruṇavatiṃ kho pana, bhikkhave, rājadhāniṃ sikhī bhagavā arahaṃ sammāsambuddho upanissāya vihāsi. Sikhissa kho pana, bhikkhave, bhagavato arahato sammāsambuddhassa abhibhūsambhavaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Atha kho, bhikkhave, sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesī』』tiādinā brahmasaṃyutte (saṃ. ni. 1.185) āgatassa aruṇavatisuttantassa aṭṭhuppattiyaṃ. Atippagoti ativiya pago, ativiya pātoti attho, na tāva kulesu bhattaṃ niṭṭhātīti vuttaṃ hoti.
Ujjhāyantīti avajhāyanti, heṭṭhā katvā cintenti, lāmakato cintenti. Anekavihitaṃ iddhivikubbanaṃ katvāti 『『pakativaṇṇaṃ vijahitvā nāgavaṇṇaṃ vā dasseti, supaṇṇavaṇṇaṃ vā dassetī』』tiādinā (paṭi. ma. 3.13) nayena āgataṃ anekappakāraṃ iddhivikubbanaṃ katvā. Sahassilokadhātunti cakkavāḷasahassaṃ. Gāthādvayaṃ abhāsīti thero kira 『『kathaṃ desitā kho dhammadesanā sabbesaṃ piyā manāpā』』ti cintetvā 『『sabbepi pāsaṇḍā sabbe devamanussā attano attano samaye purisakāraṃ vaṇṇayanti, vīriyassa avaṇṇavādī nāma natthi, vīriyappaṭisaṃyuttaṃ katvā desessāmi. Evamassa dhammadesanā sabbesaṃ piyā bhavissati manāpā』』ti ñatvā tīsu piṭakesu vicinitvā 『『ārambhatha nikkamathā』』ti (saṃ. ni. 1.186) idaṃ gāthādvayaṃ abhāsi.
Kiṃ āloko ayanti kassa nu kho ayaṃ ālokoti. Vicinantānanti cintentānaṃ. Sabbeti lokadhātuyaṃ sabbe devā ca manussā ca. Osaṭāya parisāyāti dhammassavanatthaṃ samosaṭāya parimitaparicchinnāya parisāya. Atthopi nesaṃ pākaṭo ahosīti na kevalaṃ te saddameva assosuṃ, atha kho atthopi tesaṃ pakatisavanūpacāre viya pākaṭo ahosi. Tena sahassaṃ lokadhātuṃ viññāpetīti adhippāyo.
Pariharantīti sineruṃ dakkhiṇato katvā parivattenti. Virocamānāti attano jutiyā dibbamānā, sobhamānā vā. Tāva sahassadhā lokoti yattako candimasūriyehi obhāsiyamāno lokadhātusaṅkhāto ekeko loko, tattakena pamāṇena sahassadhā loko, iminā cakkavāḷena saddhiṃ cakkavāḷasahassanti attho. Kasmā panesā ānītāti esā cūḷanikā lokadhātu kasmā bhagavatā ānītā, desitāti attho. Majjhimikāya lokadhātuyā paricchedadassanatthanti dvisahassilokadhātuyā parimāṇadassanatthaṃ.
Sahassilokadhātuyā sahassī dvisahassilokadhātu, sā cakkavāḷagaṇanāya dasasatasahassacakkavāḷaparimāṇā. Tenāha 『『sahassacakkavāḷāni sahassabhāgena gaṇetvā』』tiādi. Kampanadevatūpasaṅkamanādinā jātacakkavāḷena saha yogakkhemaṃ ṭhānaṃ jātikkhettaṃ. Tattakāya eva jātikkhettabhāvo dhammatāvaseneva veditabbo, 『『pariggahavasenā』』ti keci. Sabbesampi buddhānaṃ evaṃ jātikkhettaṃ tannivāsīnaṃyeva ca devatānaṃ dhammābhisamayoti vadanti. Paṭisandhiggahaṇādīnaṃ sattannaṃyeva gahaṇaṃ nidassanamattaṃ mahābhinīhārādikālepi tassa pakampanassa labbhanato.
Sahassaṃ sahassadhā katvā gaṇitaṃ majjhimikantiādinā majjhimikāya lokadhātuyā sahassaṃ tisahassilokadhātu, sāyeva ca mahāsahassilokadhātūti dasseti. Saraseneva āṇāpavattanaṃ āṇākkhettaṃ, yaṃ ekajjhaṃ saṃvaṭṭati vivaṭṭati ca. Āṇā pharatīti tannivāsidevatānaṃ sirasā sampaṭicchanena vattati, tañca kho kevalaṃ buddhānubhāveneva, adhippāyavasena ca pana 『『yāvatā pana ākaṅkheyyā』』ti (a. ni. 3.81) vacanato buddhānaṃ avisayo nāma natthi, visayakkhettassa pamāṇaparicchedo nāma natthi. Visamoti sūriyuggamanādīnaṃ visamabhāvato visamo. Tenevāha 『『ekasmiṃ ṭhāne sūriyo uggato hotī』』tiādi. Sesamettha suviññeyyameva.
Cūḷanikāsuttavaṇṇanā niṭṭhitā.
Ānandavaggavaṇṇanā niṭṭhitā.
(9) 4. Samaṇavaggo
1-5. Samaṇasuttādivaṇṇanā
82-86. Catutthassa paṭhame sammā ādānaṃ gahaṇaṃ samādānanti āha 『『samādānaṃ vuccati gahaṇa』』nti. Adhikaṃ visiṭṭhaṃ sīlanti adhisīlaṃ. Lokiyasīlassa adhisīlabhāvo pariyāyenāti nippariyāyameva taṃ dassetuṃ 『『apica sabbampi lokiyasīla』』ntiādi vuttaṃ. Sikkhitabbatoti āsevitabbato. Pañcapi dasapi vā sīlāni sīlaṃ nāma, pātimokkhasaṃvaro adhisīlaṃ nāma anavasesakāyikacetasikasaṃvarabhāvato maggasīlassa padaṭṭhānabhāvato ca. Aṭṭha samāpattiyo cittaṃ, vipassanāpādakajjhānaṃ adhicittaṃ maggasamādhissa adhiṭṭhānabhāvato. Kammassakatañāṇaṃ paññā, vipassanā adhipaññā maggapaññāya adhiṭṭhānabhāvato. Apica nibbānaṃ patthayantena samādinnaṃ pañcasīlaṃ dasasīlampi adhisīlameva nibbānādhigamassa paccayabhāvato. Nibbānaṃ patthayantena samāpannā aṭṭha samāpattiyopi adhicittameva.
『『Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakaṃ;
Anubhoti dvayametaṃ, anubandhañhi kāraṇa』』nti. –
Evaṃ atīte anāgate ca vaṭṭamūlakadukkhasallakkhaṇavasena saṃvegavatthutāya vimuttiākaṅkhāya paccayabhūtā kammassakatapaññāpi adhipaññāti vadanti. Dutiyatatiyacatutthapañcamāni uttānatthāneva.
Samaṇasuttādivaṇṇanā niṭṭhitā.
-
Paṭhamasikkhāsuttavaṇṇanā
-
Chaṭṭhe samattakārīti anūnena paripūrena ākārena samannāgato. Sikkhāpadānaṃ khuddānukhuddakattaṃ apekkhāsiddhanti āha 『『tatrāpi saṅghādisesaṃ khuddaka』』ntiādi. Aṅguttaramahānikāyavaḷañjanakaācariyāti aṅguttaranikāyaṃ pariharantā ācariyā, aṅguttarabhāṇakāti vuttaṃ hoti. Lokavajjaṃ nāpajjati lokavajjasikkhāpadānaṃ vītikkamasādhakassa kilesagahanassa sabbaso pahīnattā. Paṇṇattivajjameva āpajjati paṇṇattivītikkamaṃ vā ajānatopi āpattisambhavato. Cittena āpajjanto rūpiyappaṭiggahaṇaṃ āpajjatīti upanikkhittasādiyena āpajjati.
Brahmacariyassa ādibhūtāni ādibrahmacariyāni, tāni eva ādibrahmacariyakāni yathā 『『vinayo eva venayiko』』ti āha 『『maggabrahmacariyassā』』tiādi. Cattāri mahāsīlasikkhāpadānīti cattāri pārājikāni sandhāya vadati. Paṭipakkhadhammānaṃ anavasesato savanato paggharaṇato soto, ariyamaggoti āha 『『sotasaṅkhātena maggenā』』ti. Vinipāteti virūpaṃ sadukkhaṃ saupāyāsaṃ nipātetīti vinipāto, apāyadukkhe khipanako. Dhammoti sabhāvo. Nāssa vinipāto dhammoti avinipātadhammo, na attānaṃ apāyesu vinipātanasabhāvoti vuttaṃ hoti. Kasmā? Ye dhammā apāyagamanīyā, tesaṃ pahīnattā. Tenāha 『『avinipātadhammoti catūsu apāyesu apatanasabhāvo』』ti. Tattha apatanasabhāvoti anuppajjanasabhāvo. Sotāpattimagganiyāmenaniyatoti uparimaggādhigamassa avassaṃbhāvībhāvato niyato. Tenevāha 『『sambodhiparāyaṇo』』ti. Heṭṭhimantato sattamabhavato upari anuppajjanadhammatāya vā niyato. Sambujjhatīti sambodhi, ariyamaggo. So pana paṭhamamaggassa adhigatattā avasiṭṭho ca adhigantabbabhāvena icchitabboti uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ parā gati assāti sambodhiparāyaṇo. Tenāha 『『uparimaggattayasambodhiparāyaṇo』』ti.
Tanubhāvāti pariyuṭṭhānamandatāya ca kadāci karahaci uppattiyā ca tanubhāvena. Tanuttañhi dvīhi kāraṇehi veditabbaṃ adhiccuppattiyā ca pariyuṭṭhānamandatāya ca. Sakadāgāmissa hi vaṭṭānusārimahājanassa viya kilesā abhiṇhaṃ na uppajjanti, kadāci karahaci uppajjanti viraḷākārā hutvā viraḷavāpite khette aṅkurā viya. Uppajjamānāpi ca vaṭṭānusārimahājanasseva maddantā pharantā chādentā andhakāraṃ karontā na uppajjanti, mandamandā uppajjanti tanukākārā hutvā abbhapaṭalamiva makkhikāpattamiva ca. Tattha keci therā bhaṇanti 『『sakadāgāmissa kilesā kiñcāpi cirena uppajjanti, bahalāva uppajjanti. Tathā hissa puttā ca dhītaro ca dissantī』』ti. Etaṃ pana appamāṇaṃ. Puttadhītaro hi aṅgapaccaṅgaparāmasanamattenapi hontīti. Dvīhiyeva kāraṇehissa kilesānaṃ tanuttaṃ veditabbaṃ adhiccuppattiyā ca pariyuṭṭhānamandatāya cāti.
Heṭṭhābhāgiyānanti ettha heṭṭhāti mahaggatabhūmito heṭṭhā, kāmabhūmiyanti attho. Tesaṃ paccayabhāvena heṭṭhābhāgassa hitāti heṭṭhābhāgiyā, tesaṃ heṭṭhābhāgiyānaṃ, heṭṭhābhāgassa kāmabhavassa paccayabhāvena gahitānanti attho. Saṃyojenti bandhanti khandhagatibhavādīhi khandhagatibhavādayo, kammaṃ vā phalenāti saṃyojanānīti āha 『『saṃyojanānanti bandhanāna』』nti. Asamucchinnarāgādikassa hi etarahi khandhādīnaṃ āyatiṃ khandhādīhi sambandho, samucchinnarāgādikassa pana taṃ natthi, katānampi kammānaṃ asamatthabhāvāpattito rāgādīnaṃ anvayato byatirekato ca saṃyojanaṭṭho siddho. Parikkhayenāti samucchedena.
Opapātikoti upapātikayoniko upapatane sādhukārī. Sesayonipaṭikkhepavacanametaṃ. Tena gabbhavāsadukkhābhāvamāha. Tattha parinibbāyīti iminā sesadukkhābhāvaṃ. Tattha parinibbāyitā cassa kāmaloke khandhabījassa apunāgamanavasenevāti dassetuṃ 『『anāvattidhammo』』ti vuttaṃ. Upariyevāti brahmalokeyeva. Anāvattidhammoti tato brahmalokā punappunaṃ paṭisandhivasena na āvattanadhammo. Tenāha 『『yonigativasena anāgamanadhammo』』ti.
Padesaṃpadesakārī ārādhetīti sīlakkhandhādīnaṃ pāripūriyā ekadesabhūtaṃ heṭṭhimamaggattayaṃ padeso, taṃ karonto padesaṃ ekadesabhūtaṃ heṭṭhimaṃ phalattayameva ārādheti, nipphādetīti attho. Tenāha 『『padesakārī puggalo nāma sotāpanno』』tiādi. Paripūraṃ paripūrakārīti sīlakkhandhādīhi saddhindriyādīhi ca parito pūraṇena paripūrasaṅkhātaṃ arahattamaggaṃ karonto nibbattento paripūraṃ arahattaphalaṃ ārādheti, nipphādetīti attho. Tenāha 『『paripūrakārī nāma arahā』』tiādi.
Paṭhamasikkhāsuttavaṇṇanā niṭṭhitā.
7-10. Dutiyasikkhāsuttādivaṇṇanā
88-91. Sattame kulā kulaṃ gamanakoti kulato kulaṃ gacchanto. Dve vā tayo vā bhaveti devamanussavasena dve vā tayo vā bhave. Missakabhavavasena hetaṃ vuttaṃ. Desanāmattameva cetaṃ 『『dve vā tīṇi vā』』ti. Yāva chaṭṭhabhavā saṃsarantopi kolaṃkolova hoti. Tenevāha 『『ayañhi dve vā bhave…pe… evamettha vikappo daṭṭhabbo』』ti. Uḷārakulavacano vā ettha kulasaddo, kulato kulaṃ gacchatīti kolaṃkolo. Sotāpattiphalasacchikiriyato paṭṭhāya hi nīcakule uppatti nāma natthi, mahābhogakulesu eva nibbattatīti attho. Kevalo hi kulasaddo mahākulameva vadati 『『kulaputto』』tiādīsu viya. Ekabījīti ettha khandhabījaṃ nāma kathitaṃ, khandhabījanti ca paṭisandhiviññāṇaṃ vuccati. Yassa hi sotāpannassa ekaṃ khandhabījaṃ atthi, ekaṃ bhavaggahaṇaṃ, so ekabījī nāma. Tenāha 『『ekasseva bhavassa bījaṃ etassa atthīti ekabījī』』ti. 『『Mānusakaṃ bhava』』nti idaṃ panettha desanāmattameva, 『『devabhavaṃ nibbattetī』』tipi pana vattuṃ vaṭṭatiyeva.
Uddhaṃvāhibhāvena uddhamassa taṇhāsotaṃ vaṭṭasotaṃ vāti uddhaṃsoto, uddhaṃ vā gantvā paṭilabhitabbato uddhamassa maggasotanti uddhaṃsoto. Paṭisandhivasena akaniṭṭhabhavaṃ gacchatīti akaniṭṭhagāmī. Yattha katthacīti avihādīsu yattha katthaci. Sappayogenāti vipassanāñāṇābhisaṅkhārasaṅkhātena payogena saha, mahatā vipassanāpayogenāti attho. Upahaccāti etassa upagantvāti attho. Tena vemajjhātikkamo kālakiriyāpagamanañca saṅgahitaṃ hoti, tasmā āyuvemajjhaṃ atikkamitvā parinibbāyanto upahaccaparinibbāyī nāma hotīti āha 『『yo pana kappasahassāyukesu avihesū』』tiādi. So tividho hotīti ñāṇassa tikkhamajjhamudubhāvena tividho hoti. Tenāha 『『kappasahassāyukesū』』tiādi.
Saddhādhurenaabhinivisitvāti 『『sace saddhāya sakkā nibbattetuṃ, nibbattessāmi lokuttaramagga』』nti evaṃ saddhādhuravasena abhinivisitvā vipassanaṃ paṭṭhapetvā. Paññādhurena abhiniviṭṭhoti 『『sace paññāya sakkā, nibbattessāmi lokuttaramagga』』nti evaṃ paññādhuraṃ katvā abhiniviṭṭho. Yathāvuttameva aṭṭhavidhattaṃ kolaṃkolasattakkhattuparamesu atidisanto 『『tathā kolaṃkolā sattakkhattuparamā cā』』ti āha. Vuttanayeneva aṭṭha kolaṃkolā, aṭṭha sattakkhattuparamāti vuttaṃ hoti.
Tattha sattakkhattuṃ paramā bhavūpapatti attabhāvaggahaṇaṃ assa, tato paraṃ aṭṭhamaṃ bhavaṃ nādiyatīti sattakkhattuparamo. Bhagavatā gahitanāmavaseneva cetāni ariyāya jātiyā jātānaṃ tesaṃ nāmāni jātāni kumārānaṃ mātāpitūhi gahitanāmāni viya. Ettakañhi ṭhānaṃ gato ekabījī nāma hoti, ettakaṃ kolaṃkolo, ettakaṃ sattakkhattuparamoti bhagavatā etesaṃ nāmaṃ gahitaṃ. Niyamato pana ayaṃ ekabījī, ayaṃ kolaṃkolo, ayaṃ sattakkhattuparamoti natthi. Ko pana nesaṃ etaṃ pabhedaṃ niyametīti? Keci tāva therā 『『pubbahetu niyametī』』ti vadanti, keci paṭhamamaggo, keci upari tayo maggā, keci tiṇṇaṃ maggānaṃ vipassanāti.
Tattha 『『pubbahetu niyametī』』ti vāde paṭhamamaggassa upanissayo kato nāma hoti, 『『upari tayo maggā nirupanissayā uppannā』』ti vacanaṃ āpajjati. 『『Paṭhamamaggo niyamehī』』ti vāde upari tiṇṇaṃ maggānaṃ niratthakatā āpajjati. 『『Upari tayo maggā niyamentī』』ti vāde paṭhamamagge anuppanneyeva upari tayo maggā uppannāti āpajjatīti. 『『Tiṇṇaṃ maggānaṃ vipassanā niyametī』』ti vādo pana yujjati. Sace hi upari tiṇṇaṃ maggānaṃ vipassanā balavatī hoti, ekabījī nāma hoti, tato mandatarāya kolaṃkolo, tato mandatarāya sattakkhattuparamoti.
Ekacco hi sotāpanno vaṭṭajjhāsayo hoti vaṭṭābhirato, punappunaṃ vaṭṭasmiṃyeva carati sandissati. Anāthapiṇḍiko seṭṭhi, visākhā upāsikā, cūḷarathamahārathā devaputtā, anekavaṇṇo devaputto, sakko devarājā, nāgadatto devaputtoti ime hi ettakā janā vaṭṭajjhāsayā vaṭṭābhiratā ādito paṭṭhāya cha devaloke sodhetvā akaniṭṭhe ṭhatvā parinibbāyissanti, ime idha na gahitā. Na kevalañcimeva, yopi manussesuyeva sattakkhattuṃ saṃsaritvā arahattaṃ pāpuṇāti, yopi devaloke nibbatto devesuyeva sattakkhattuṃ aparāparaṃ saṃsaritvā arahattaṃ pāpuṇāti. Imepi idha na gahitā, kālena deve, kālena manusse saṃsaritvā pana arahattaṃ pāpuṇantova idha gahito, tasmā 『『sattakkhattuparamo』』ti idaṃ idhaṭṭhakavokiṇṇabhavūpapattikasukkhavipassakassa nāmaṃ kathitanti veditabbaṃ.
『『Sakideva imaṃ lokaṃ āgantvā』』ti (pu. pa. 34) vacanato pañcasu sakadāgāmīsu cattāro vajjetvā ekova gahito. Ekacco hi idha sakadāgāmiphalaṃ patvā idheva parinibbāyati, ekacco idha patvā devaloke parinibbāyati , ekacco devaloke patvā tattheva parinibbāyati, ekacco devaloke patvā idhūpapajjitvā parinibbāyati. Ime cattāropi idha na gahitā. Yo pana idha patvā devaloke yāvatāyukaṃ vasitvā puna idhūpapajjitvā parinibbāyissati, ayaṃ ekova idha gahitoti veditabbo.
Idāni tassa pabhedaṃ dassento 『『tīsu pana vimokkhesū』』tiādimāha. Imassa pana sakadāgāmino ekabījinā saddhiṃ kiṃ nānākaraṇanti? Ekabījissa ekāva paṭisandhi, sakadāgāmissa dve paṭisandhiyo, idaṃ tesaṃ nānākaraṇaṃ. Suññatavimokkhena vimuttakhīṇāsavo paṭipadāvasena catubbidho hoti, tathā animittaappaṇihitavimokkhehīti evaṃ dvādasa arahantā hontīti āha 『『yathā pana sakadāgāmino, tatheva arahanto dvādasa veditabbā』』ti. Aṭṭhamanavamadasamāni uttānatthāneva.
Dutiyasikkhāsuttādivaṇṇanā niṭṭhitā.
-
Saṅkavāsuttavaṇṇanā
-
Ekādasame vihārapaṭibaddhanavakammādibhāraṃ harati pavattetīti bhārahāro. Tenevāha 『『nave āvāse samuṭṭhāpeti, purāṇe paṭijaggatī』』ti. Sikkhitabbato sikkhā, pajjitabbato, pajjanti etehīti vā padāni, sikkhāyeva padāni sikkhāpadānīti āha 『『sikkhāsaṅkhātehi padehī』』ti. Dassetīti paccakkhato dasseti, hatthāmalakaṃ viya pākaṭe vibhūte katvā vibhāveti. Gaṇhāpetīti te dhamme manasā anupakkhite diṭṭhiyā suppaṭividdhe kārento uggaṇhāpeti. Samussāhetīti samādhimhi ussāhaṃ janeti. Paṭiladdhaguṇehīti tāya desanāya tannissayapaccattapurisakārena ca tesaṃ paṭividdhaguṇehi. Vodāpetīti tesaṃ cittasantānaṃ assaddhiyādikilesamalāpagamanena pabhassaraṃ karoti. Saṇhaṃ saṇhaṃ kathetīti ativiya sukhumaṃ katvā katheti.
Accayanaṃ sādhumariyādaṃ madditvā vītikkamanaṃ accayoti āha 『『aparādho』』ti. Acceti atikkamati etenāti vā accayo, vītikkamassa pavattanako akusaladhammo. So eva aparajjhati etenāti aparādho. So hi aparajjhantaṃ purisaṃ adhibhavitvā pavattati. Tenāha 『『atikkammaadhibhavitvā pavatto』』ti. Paṭiggaṇhātūti adhivāsanavasena sampaṭicchatūti atthoti āha 『『khamatū』』ti. Sadevakena lokena nissaraṇanti araṇīyato ariyo, tathāgatoti āha 『『ariyassa vinayeti buddhassa bhagavato sāsane』』ti. Puggalādhiṭṭhānaṃ karontoti kāmaṃ 『『vuddhi hesā』』ti dhammādhiṭṭhānavasena vākyaṃ āraddhaṃ, tathāpi desanaṃ pana puggalādhiṭṭhānaṃ karonto 『『saṃvaraṃ āpajjatī』』ti āhāti yojanā.
Saṅkavāsuttavaṇṇanā niṭṭhitā.
Samaṇavaggavaṇṇanā niṭṭhitā.
(10) 5. Loṇakapallavaggo
-
Accāyikasuttavaṇṇanā
-
Pañcamassa paṭhame atipātikānīti sīghaṃ pavattetabbāni. Karaṇīyānīti ettha avassake anīyasaddo daṭṭhabboti āha 『『avassakiccānī』』ti. Nikkhantasetaṅkurānīti bījato nikkhantasetaṅkurāni. Sesamettha uttānameva.
Accāyikasuttavaṇṇanā niṭṭhitā.
-
Pavivekasuttavaṇṇanā
-
Dutiye sāṇehi vākehi nibbattitāni sāṇāni. Missasāṇāni masāṇāni na bhaṅgāni. Erakatiṇādīnīti ādi-saddena akkamakacikadalivākādīnaṃ saṅgaho. Erakādīhi katāni hi chavāni lāmakāni dussānīti 『『chavadussānī』』ti vattabbataṃ labhanti. Kuṇḍakanti tanutaraṃ taṇḍulappakaraṇaṃ. Pañca dussīlyānīti pāṇātipātādīni pañca. Cattāro āsavāti kāmāsavādayo cattāro āsavā. Sīlaggappattoti sīlena, sīlassa vā aggappatto.
Pavivekasuttavaṇṇanā niṭṭhitā.
-
Saradasuttavaṇṇanā
-
Tatiye viddheti dūrībhūte. Dūrabhāvo ca ākāsassa valāhakavigamena hotīti āha 『『valāhakavigamena dūrībhūte』』ti. Teneva hi 『『viddhe vigatavalāhake』』ti vuttaṃ. Nabhaṃ abbhussakkamānoti ākāsaṃ abhilaṅghanto. Iminā taruṇasūriyabhāvo dassito. Nātidūrodite hi ādicce taruṇasūriyasamaññā. Duvidhamevassa saṃyojanaṃ natthīti orambhāgiyauddhambhāgiyavasena duvidhampi saṃyojanaṃ assa paṭhamajjhānalābhino ariyasāvakassa natthi. Kasmā panassa uddhambhāgiyasaṃyojanampi natthīti vuttaṃ. Orambhāgiyasaṃyojanānameva hettha pahānaṃ vuttanti āha 『『itarampī』』tiādi, itaraṃ uddhambhāgiyasaṃyojanaṃ puna imaṃ lokaṃ paṭisandhivasena ānetuṃ asamatthatāya natthīti vuttanti attho. Jhānalābhino hi sabbepi ariyā brahmalokūpapannā heṭṭhā na uppajjanti, uddhaṃ uddhaṃ uppajjantāpi vehapphalaṃ akaniṭṭhaṃ bhavaggañca patvā na punaññattha jāyanti, tattha tattheva arahattaṃ patvā parinibbāyanti. Tenevāha 『『imasmiṃ sutte jhānānāgāmī nāma kathito』』ti. Jhānavasena hi heṭṭhā na āgacchatīti jhānānāgāmī.
Saradasuttavaṇṇanā niṭṭhitā.
-
Parisāsuttavaṇṇanā
-
Catutthe paccayabāhullikāti cīvarādibāhullāya paṭipannā. Avītataṇhatāya hi taṃ taṃ parikkhārajātaṃ bahuṃ lanti ādiyantīti bahulā, te eva bāhulikā yathā 『『venayiko』』ti (ma. ni. 1.246; a. ni. 8.11; pārā. 8). Te paccayabāhullāya yuttappayuttā hontīti cīvarādibāhullāya paṭipannā nāma honti. Sikkhāya agāravabhāvato sithilaṃ agāḷhaṃ gaṇhantīti sāthalikā. Sithilanti ca bhāvanapuṃsakaniddeso. Sithilasaddena samānatthassa sathalasaddassa vasena sāthalikāti padasiddhi veditabbā. Avagamanaṭṭhenāti adhogamanaṭṭhena, orambhāgiyabhāvenāti attho. Nikkhittadhurāti oropitadhurā ujjitussāhā. Upadhiviveko nibbānaṃ. Duvidhampi vīriyanti kāyikaṃ cetasikañca vīriyaṃ.
Bhaṇḍanaṃ jātaṃ etesanti bhaṇḍanajātā. Visesanassa paranipātavasena cetaṃ vuttaṃ. Aṭṭhakathāyaṃ pana visesanassa pubbanipātavaseneva atthaṃ dassento 『『jātabhaṇḍanā』』ti āha. Kalaho jāto etesanti kalahajātāti etthāpi eseva nayo. Kalahassa pubbabhāgoti kalahassa hetubhūtā paṭibhāgā taṃsadisī ca aniṭṭhakiriyā. Hatthaparāmāsādivasenāti kujjhitvā aññamaññassa hatthe gahetvā palapanaacchindanādivasena. 『『Ayaṃ dhammo, nāyaṃ dhammo』』tiādinā viruddhavādabhūtaṃ vivādaṃ āpannāti vivādapannā. Tenāha 『『viruddhavādaṃ āpannā』』ti. Mukhasannissitatāya vācā idha 『『mukha』』nti adhippetāti āha 『『pharusā vācā mukhasattiyo』』ti.
Satipi ubhayesaṃ kalāpānaṃ paramatthato bhede pacurajanehi pana duviññeyyanānattaṃ khīrodakasammoditaṃ accantametaṃ saṃsaṭṭhaṃ viya hutvā tiṭṭhatīti āha 『『khīrodakaṃ viya bhūtā』』ti. Yathā khīrañca udakañca aññamaññaṃ saṃsandati, visuṃ na hoti, ekattaṃ viya upeti, evaṃ sāmaggivasena ekattūpagatacittuppādāti attho. Mettacittaṃ paccupaṭṭhāpetvā olokanaṃ cakkhūni viya cakkhūni nāmāti āha 『『upasantehi mettacakkhūhī』』ti. Piyabhāvadīpakāni hi cakkhūni piyacakkhūni. Pamuditassa pīti jāyatīti pamodapaccayabalavapītimāha. Pañcavaṇṇā pīti uppajjatīti khuddikādibhedena pañcappakārā pīti uppajjati. Pītimanassāti tāya pītiyā pīṇitamanassa, passaddhiāvahehi uḷārehi pītivegehi tintacittassāti attho. Vigatadarathoti kilesapariḷāhānaṃ dūrībhāvena vūpasantadaratho.
Kena udakena dārito pabbatappadesoti katvā āha 『『kandaro nāmā』』tiādi. Udakassa yathāninnaṃ pavattiyā nadinibbattanabhāvena 『『nadikuñjo』』tipi vuccati. Sāvaṭṭā nadiyo padarā. Aṭṭha māseti hemantagimhautuvasena aṭṭha māse. Khuddakā udakavāhiniyo sākhā viyāti sākhā. Khuddakasobbhā kusubbhā okārassa ukāraṃ katvā. Yattha upari unnatappadesato udakaṃ āgantvā tiṭṭhati ceva sandati ca, te kusubbhā khuddakaāvāṭā. Khuddakanadiyoti pabbatapādādito nikkhantā khuddakā nadiyo.
Parisāsuttavaṇṇanā niṭṭhitā.
5-7. Paṭhamaājānīyasuttādivaṇṇanā
97-99. Pañcame anucchavikoti rañño paribhuñjanayoggo. Hatthapādādiaṅgasamatāyāti hatthapādādiavayavasamatāya, rañño vā senāya aṅgabhūtattā rañño aṅganti vuccati. Ānetvā hunitabbanti āhunaṃ, āhutīti atthato ekanti āha 『『āhutisaṅkhātaṃ piṇḍapāta』』nti. Dūratopi ānetvā sīlavantesu dātabbassetaṃ adhivacanaṃ. Piṇḍapātanti ca nidassanamattaṃ. Ānetvā hunitabbānañhi cīvarādīnaṃ catunnaṃ paccayānametaṃ adhivacanaṃ āhunanti. Taṃ arahatīti āhuneyyo. Paṭiggahetuṃ yuttoti tassa mahapphalabhāvakaraṇato paṭiggaṇhituṃ anucchaviko.
Pāhunakabhattassāti disavidisato āgatānaṃ piyamanāpānaṃ ñātimittānaṃ atthāya sakkāre paṭiyattassa āgantukabhattassa. Tañhi ṭhapetvā te tathārūpe pāhunake saṅghasseva dātuṃ yuttaṃ, saṅghova taṃ paṭiggahetuṃ yutto. Saṅghasadiso hi pāhunako natthi. Tathā hesa ekasmiṃ buddhantare vītivatte dissati, kadāci asaṅkhyeyyepi kappe vītivatte. Abbokiṇṇañca piyamanāpatādikarehi dhammehi samannāgato. Evaṃ pāhunamassa dātuṃ yuttaṃ, pāhunañca paṭiggahetuṃ yuttoti pāhuneyyo. Ayañhettha adhippāyo 『『ñātimittā vippavuṭṭhā na cirasseva samāgacchanti, anavaṭṭhitā ca tesu piyamanāpatā, na evamariyasaṅgho, tasmā saṅghova pāhuneyyo』』ti.
Dakkhanti etāya sattā yathādhippetāhi sampattīhi vaḍḍhantīti dakkhiṇā, paralokaṃ saddahitvā dānaṃ. Taṃ dakkhiṇaṃ arahati, dakkhiṇāya vā hito yasmā mahapphalakaraṇatāya visodhetīti dakkhiṇeyyo.
Puññatthikehi añjali karaṇīyo etthāti añjalikaraṇīyo. Ubho hettha sirasi patiṭṭhāpetvā sabbalokena kayiramānaṃ añjalikammaṃ arahatīti vā añjalikaraṇīyo. Tenāha 『『añjalipaggahaṇassa anucchaviko』』ti.
Yadipi pāḷiyaṃ 『『anuttara』』nti vuttaṃ, natthi ito uttaraṃ visiṭṭhanti hi anuttaraṃ, samampissa pana natthīti dassento 『『asadisa』』nti āha. Khittaṃ vuttaṃ bījaṃ mahapphalabhāvakaraṇena tāyati rakkhati, khipanti vapanti ettha bījānīti vā khettaṃ, kedārādi, khettaṃ viya khettaṃ, puññānaṃ khettaṃ puññakkhettaṃ. Yathā hi rañño vā amaccassa vā sālīnaṃ vā yavānaṃ vā viruhanaṭṭhānaṃ 『『rañño sālikkhetaṃ yavakkheta』』nti vuccati, evaṃ saṅgho sabbalokassa puññānaṃ viruhanaṭṭhānaṃ. Saṅghaṃ nissāya hi lokassa nānappakārahitasukhasaṃvattanikāni puññāni viruhanti, tasmā saṅgho anuttaraṃ puññakkhettaṃ lokassa. Sesaṃ suviññeyyameva. Chaṭṭhasattamāni uttānatthāneva.
Paṭhamaājānīyasuttādivaṇṇanā niṭṭhitā.
-
Potthakasuttavaṇṇanā
-
Aṭṭhame navoti navavāyimo. Tenāha 『『karaṇaṃ upādāya vuccatī』』ti. Vākamayavatthanti sāṇādivākasāṭakaṃ. Dubbaṇṇoti vivaṇṇo. Dukkhasamphassoti kharasamphasso. Appaṃ agghatīti appaggho. Atibahuṃ agghanto kahāpaṇagghanako hoti. Paribhogamajjhimoti paribhogakālavasena majjhimo. So hi navabhāvaṃ atikkamitvā jiṇṇabhāvaṃ appatto majjhe paribhogakālepi dubbaṇṇo ca dukkhasamphasso ca appagghoyeva hoti. Atibahuṃ agghanto aḍḍhaṃ agghati, jiṇṇakāle pana aḍḍhamāsakaṃ vā kākaṇikaṃ vā agghati. Ukkhaliparipuñchananti kāḷukkhaliparipuñchanaṃ. Navotipi upasampadāya pañcavassakālato heṭṭhā jātiyā saṭṭhivassopi navoyeva. Dubbaṇṇatāyāti sarīravaṇṇenapi guṇavaṇṇenapi dubbaṇṇatāya. Dussīlassa hi parisamajjhe nittejatāya sarīravaṇṇopi na sampajjati, guṇavaṇṇena vattabbameva natthi. Aṭṭhakathāyaṃ pana sarīravaṇṇena dubbaṇṇatāpi guṇavaṇṇassa abhāvena dubbaṇṇatāyāti vuttaṃ.
Ye kho panassāti ye kho pana tassa upaṭṭhākā vā ñātimittādayo vā etaṃ puggalaṃ sevanti. Tesanti tesaṃ puggalānaṃ cha satthāre sevantānaṃ micchādiṭṭhikānaṃ viya. Devadatte sevantānaṃ kokālikādīnaṃ viya ca taṃ sevanaṃ dīgharattaṃ ahitāya dukkhāya hoti. Majjhimoti pañcavassakālato paṭṭhāya yāva navavassakālā majjhimo nāma. Theroti dasavassato paṭṭhāya thero nāma. Evamāhaṃsūti evaṃ vadanti. Kiṃ nu kho tuyhanti tuyhaṃ bālassa bhaṇitena ko atthoti vuttaṃ hoti. Tathārūpanti tathājātikaṃ tathāsabhāvaṃ ukkhepanīyakammassa kāraṇabhūtaṃ.
Tīhi kappāsaaṃsūhi suttaṃ kantitvā katavatthanti tayo kappāsaaṃsū gahetvā kantitasuttena vāyitaṃ sukhumavatthaṃ, taṃ navavāyimaṃ anagghaṃ hoti, paribhogamajjhimaṃ vīsampi tiṃsampi sahassāni agghati, jiṇṇakāle, aṭṭhapi dasapi sahassāni agghati.
Tesaṃtaṃ hotīti tesaṃ sammāsambuddhādayo sevantā viya taṃ sevanaṃ dīgharattaṃ hitāya sukhāya hoti. Sammāsambuddhañhi ekaṃ nissāya yāvajjakālā muccanakasattānaṃ pamāṇaṃ natthi, tathā sāriputtattheramahāmoggallānatthere avasese ca asīti mahāsāvake nissāya saggagatasattānaṃ pamāṇaṃ natthi, yāvajjakālā tesaṃ diṭṭhānugatiṃ paṭipannasattānampi pamāṇaṃ natthiyeva. Ādheyyaṃ gacchatīti tassa mahātherassa taṃ atthanissitaṃ vacanaṃ yathā gandhakaraṇḍake kāsikavatthaṃ ādhātabbataṃ ṭhapetabbataṃ gacchati, evaṃ uttamaṅge sirasmiṃ hadaye ca ādhātabbataṃ ṭhapetabbataṃ gacchati.
Potthakasuttavaṇṇanā niṭṭhitā.
-
Loṇakapallasuttavaṇṇanā
-
Navame yathā yathā kammaṃ karotīti yena yena pakārena pāṇaghātādipāpakammaṃ karoti. Vipākaṃ paṭisaṃvediyatevāti avadhāraṇena kammasiddhiyaṃ tabbipākassa appavatti nāma natthīti dīpeti. Tenevāha 『『na hi sakkā』』tiādi. Evaṃ santanti bhummatthe upayogavacananti āha 『『evaṃ sante』』ti. Abhisaṅkhāraviññāṇanirodhenāti kammaviññāṇassa āyatiṃ anuppattidhammatāpajjanena.
『『Ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto』』tiādinā kāyassa asubhāniccādiākāraanupassanā kāyabhāvanāti āha 『『kāyānupassanāsaṅkhātāya tāya bhāvanāyā』』ti. Rāgādīnanti ādi-saddena dosamohānaṃ saṅgaho daṭṭhabbo. 『『Rāgo kho, āvuso, pamāṇakaraṇo, doso pamāṇakaraṇo, moho pamāṇakaraṇo, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā』』ti (ma. ni. 1.459) hi vuttaṃ.
Yathā hi pabbatapāde pūtipaṇṇassa udakaṃ nāma hoti, kāḷavaṇṇaṃ olokentānaṃ byāmasataṃ gambhīraṃ viya khāyati, yaṭṭhiṃ vā rajjuṃ vā gahetvā minantassa piṭṭhipādoddharaṇamattampi na hoti, evameva ekaccassa yāva rāgādayo nuppajjanti, tāva taṃ puggalaṃ sañjānituṃ na sakkā hoti, sotāpanno viya sakadāgāmī viya anāgāmī viya ca khāyati. Yadā panassa rāgādayo uppajjanti, tadā ratto duṭṭho mūḷhoti paññāyati. Iti te rāgādayo 『『ettako aya』』nti puggalassa pamāṇaṃ dassentāva uppajjantīti pamāṇakaraṇā nāma vuttā.
Jāpetunti jinadhanaṃ kātuṃ. Soti rājā, mahāmatto vā. Assāti añjaliṃ paggahetvā yācantassa. Sesamettha uttānameva.
Loṇakapallasuttavaṇṇanā niṭṭhitā.
-
Paṃsudhovakasuttavaṇṇanā
-
Dasame anīhatadosanti anapanītathūlakāḷakaṃ. Anapanītakasāvanti anapagatasukhumakāḷakaṃ. Pahaṭamattanti āhaṭamattaṃ.
Dasakusalakammapathavasena uppannaṃ cittaṃ cittameva, vipassanāpādakaaṭṭhasamāpatticittaṃ vipassanācittañca tato cittato adhikaṃ cittanti adhicittanti āha 『『adhicittanti samathavipassanācitta』』nti. Anuyuttassāti anuppannassa uppādanavasena uppannassa paṭibrūhanavasena anu anu yuttassa, tattha yuttappayuttassāti attho. Ettha ca purebhattaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto nisīdanaṃ ādāya 『『asukasmiṃ rukkhamūle vā vanasaṇḍe vā pabbhāre vā samaṇadhammaṃ karissāmī』』ti nikkhamantopi tattha gantvā hatthehi vā pādehi vā nisajjaṭṭhānato tiṇapaṇṇāni apanentopi adhicittaṃ anuyuttoyeva. Nisīditvā pana hatthapāde dhovitvā mūlakammaṭṭhānaṃ gahetvā bhāvanaṃ anuyuñjanto bhāvanāya appanaṃ appattāyapi adhicittamanuyuttoyeva tadatthenapi taṃsaddavohārato. Cittasampannoti dhammacittassa samannāgatattā sampannacitto. Paṇḍitajātikoti paṇḍitasabhāvo.
Kāme ārabbhāti vatthukāme ārabbha. Kāmarāgasaṅkhātena vā kāmena paṭisaṃyutto vitakko kāmavitakko. Byāpajjati cittaṃ etenāti byāpādo, doso. Vihiṃsanti etāya satte, vihiṃsanaṃ vā tesaṃ etanti vihiṃsā, paresaṃ viheṭhanākārena pavattassa karuṇāpaṭipakkhassa pāpadhammassetaṃ adhivacanaṃ. Ñātake ārabbha uppanno vitakkoti ñātake ārabbha gehassitapemavasena uppanno vitakko. Janapadamārabbha uppanno vitakkoti etthāpi eseva nayo. Aho vata maṃ…pe… uppanno vitakkoti 『『aho vata maṃ pare na avajāneyyuṃ, na heṭṭhā katvā maññeyyuṃ, pāsāṇacchattaṃ viya garuṃ kareyyu』』nti evaṃ uppannavitakko. Dasavipassanupakkilesavitakkāti obhāsādidasavipassanupakkilese ārabbha uppannavitakkā.
Avasiṭṭhā dhammavitakkā etassāti avasiṭṭhadhammavitakko, vipassanāsamādhi. Na ekaggabhāvappatto na ekaggataṃ patto. Ekaṃ udetīti hi ekodi, paṭipakkhehi anabhibhūtattā aggaṃ seṭṭhaṃ hutvā udetīti attho. Seṭṭhopi hi loke ekoti vuccati, ekasmiṃ ārammaṇe samādhānavasena pavattacittassetaṃ adhivacanaṃ. Ekodissa bhāvo ekodibhāvo, ekaggatāyetaṃ adhivacanaṃ.
Niyakajjhattanti attasantānassetaṃ adhivacanaṃ. Gocarajjhattanti idha nibbānaṃ adhippetaṃ. Tenāha 『『ekasmiṃ nibbānagocareyeva tiṭṭhatī』』ti. Suṭṭhu nisīdatīti samādhipaṭipakkhe kilese sannisīdento suṭṭhu nisīdati. Ekaggaṃ hotīti abyaggabhāvappattiyā ekaggaṃ hoti. Sammā ādhiyatīti yathā ārammaṇe suṭṭhu appitaṃ hoti, evaṃ sammā sammadeva ādhiyati.
Abhiññāsacchikaraṇīyassāti ettha 『『abhiññāya sacchikaraṇīyassā』』ti vattabbe 『『abhiññā』』ti ya-kāralopena pana puna kālakiriyāniddeso katoti āha 『『abhijānitvā paccakkhaṃ kātabbassā』』ti. Abhiññāya iddhividhādiñāṇena sacchikiriyaṃ iddhividhapaccanubhavanādikaṃ abhiññāsacchikaraṇīyanti evaṃ vā ettha attho daṭṭhabbo. Sakkhibhabbataṃ pāpuṇātīti ettha pana yassa paccakkhaṃ atthi, so sakkhī, sakkhino bhabbatā sakkhibhabbatā, sakkhibhavananti vuttaṃ hoti. Sakkhī ca so bhabbo cāti sakkhibhabbo. Ayañhi iddhividhādīnaṃ bhabbo tattha ca sakkhīti sakkhibhabbo, tassa bhāvo sakkhibhabbatā, taṃ pāpuṇātīti attho.
Abhiññāpādakajjhānādibhedeti ettha abhiññāpādā ca abhiññāpādakajjhānañca abhiññāpādakajjhānāni. Ādi-saddena arahattañca arahattassa vipassanā ca saṅgahitāti daṭṭhabbaṃ. Teneva majjhimanikāyaṭṭhakathāyaṃ (ma. ni. aṭṭha. 2.198) –
『『Sati satiāyataneti sati satikāraṇe. Kiñcettha kāraṇaṃ? Abhiññā vā abhiññāpādakajjhānaṃ vā, avasāne pana arahattaṃ vā kāraṇaṃ arahattassa vipassanā vāti veditabba』』nti vuttaṃ.
Yañhi taṃ tatra tatra sakkhibhabbatāsaṅkhātaṃ iddhividhapaccanubhavanādi, tassa abhiññā kāraṇaṃ . Atha iddhividhapaccanubhavanādi abhiññā, evaṃ sati abhiññāpādakajjhānaṃ kāraṇaṃ. Avasāne chaṭṭhābhiññāya pana arahattaṃ, arahattassa vipassanā vā kāraṇaṃ. Arahattañhi 『『kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi, yadariyā etarahi upasampajja viharantī』』ti (ma. ni. 1.465; 3.307) anuttaresu vimokkhesu pihaṃ upaṭṭhapetvā abhiññā nibbattentassa kāraṇaṃ. Idañca sādhāraṇaṃ na hoti, sādhāraṇavasena pana arahattassa vipassanā kāraṇaṃ. Imasmiñhi sutte arahattaphalavasena chaṭṭhābhiññā vuttā. Tenevāha 『『āsavānaṃ khayātiādi cettha phalasamāpattivasena vuttanti veditabba』』nti.
Paṃsudhovakasuttavaṇṇanā niṭṭhitā.
-
Nimittasuttavaṇṇanā
-
Ekādasame yehi phalaṃ nimīyati, uppajjanaṭṭhāne pakkhipamānaṃ viya hoti, tāni nimittāni. Tenāha 『『tīṇi kāraṇānī』』ti. Kālena kālanti ettha kālenāti bhummatthe karaṇavacanaṃ. Kālanti ca upayogavacananti āha 『『kāle kāle』』ti. Manasi kātabbāti citte kātabbā, uppādetabbāti attho. Upalakkhitasamādhānākāro samādhiyeva idha samādhinimittanti āha 『『ekaggatā hi idha samādhinimittanti vuttā』』ti. Ṭhānaṃ taṃ cittaṃ kosajjāya saṃvatteyyāti ettha ṭhānaṃ atthīti vacanaseso. Taṃ bhāvanācittaṃ kosajjāya saṃvatteyya, tassa saṃvattanassa kāraṇaṃ atthīti attho. Taṃ vā manasikaraṇaṃ cittaṃ kosajjāya saṃvatteyya, etassa ṭhānaṃ kāraṇaṃ atthīti attho. Tenāha 『『kāraṇaṃ vijjatī』』tiādi. Ñāṇajavanti saṅkhāresu aniccādivasena pavattamānaṃ paññājavaṃ.
Yaṃ kiñci suvaṇṇatāpanayoggaaṅgārabhājanaṃ idha 『『ukkā』』ti adhippetanti āha 『『aṅgārakapalla』』nti. Sajjeyyāti yathā tattha pakkhittaṃ suvaṇṇaṃ tappati, evaṃ paṭiyādiyeyya. Ālimpeyyāti ādiyeyya, jaleyyāti attho. Tenāha 『『tattha aṅgāre…pe… gāhāpeyyā』』ti. Mūsāya vā pakkhipeyyāti tattake vā pakkhipeyya. Upadhāretīti sallakkheti.
Nimittasuttavaṇṇanā niṭṭhitā.
Loṇakapallavaggavaṇṇanā niṭṭhitā.
Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.
- Tatiyapaṇṇāsakaṃ
(11) 1. Sambodhavaggo
1-3. Pubbevasambodhasuttādivaṇṇanā
104-106. Tatiyassa paṭhame sambodhito pubbevāti sambodho vuccati catūsu maggesu ñāṇaṃ 『『sāmaṃ sammā bujjhi etenā』』ti katvā, tato pubbeyevāti attho. Tenāha 『『ariyamaggappattito aparabhāgeyevā』』ti. Bodhisattasseva satoti ettha yathā udakato uggantvā ṭhitaṃ paripākagataṃ padumaṃ sūriyarasmisamphassena avassaṃ bujjhissatīti bujjhanakapadumanti vuccati. Evaṃ buddhānaṃ santike byākaraṇassa laddhattā avassaṃ anantarāyena pāramiyo pūretvā bujjhissatīti bujjhanakasattoti bodhisatto. Tenāha 『『bujjhanakasattasseva…pe… ārabhantasseva sato』』ti. Yā vā esā catumaggañāṇasaṅkhātā bodhi, 『『taṃ bodhiṃ kudāssu nāmāhaṃ pāpuṇissāmī』』ti patthayamāno paṭipajjatīti bodhiyaṃ satto āsattotipi bodhisatto. Tenāha 『『sambodhiyā vā sattasseva laggasseva sato』』ti.
Atha vā bodhīti ñāṇaṃ 『『bujjhati etenā』』ti katvā, bodhimā satto bodhisatto, purimapade uttarapadalopaṃ katvā yathā 『『ñāṇasatto』』ti, ñāṇavā paññavā paṇḍito sattoti attho. Buddhānañhi pādamūle abhinīhārato paṭṭhāya paṇḍitova so satto, na andhabāloti bodhisatto. Evaṃ guṇavato uppannanāmavasena bodhisattasseva sato. Assādīyatīti assādo, sukhaṃ. Tañca sātākāralakkhaṇanti āha 『『assādoti madhurākāro』』ti. Chandarāgo vinīyati ceva pahīyati ca etthāti nibbānaṃ 『『chandarāgavinayo chandarāgappahānañcā』』ti vuccati. Tenāha 『『nibbāna』』ntiādi. Tattha āgammāti idaṃ yo jano rāgaṃ vineti pajahati ca, tassa ārammaṇakaraṇaṃ sandhāya vuttaṃ. Dutiyatatiyāni uttānatthāneva.
Pubbevasambodhasuttādivaṇṇanā niṭṭhitā.
4-9. Samaṇabrāhmaṇasuttādivaṇṇanā
107-112. Catutthe sāmaññanti ariyamaggo, tena araṇīyato upagantabbato sāmaññatthaṃ, ariyaphalanti āha 『『sāmaññatthanti catubbidhaṃ ariyaphala』』nti. Brahmaññatthanti etthāpi eseva nayo. Tenāha 『『itaraṃ tasseva vevacana』』nti. Ariyamaggasaṅkhātaṃ sāmaññameva vā araṇīyato sāmaññatthanti āha 『『sāmaññatthena vā cattāro maggā』』ti. Pañcamādīni uttānatthāneva.
Samaṇabrāhmaṇasuttādivaṇṇanā niṭṭhitā.
-
Dutiyanidānasuttavaṇṇanā
-
Dasame vivaṭṭagāmikammānanti vivaṭṭūpanissayakammānaṃ. Tadabhinivattetīti ettha taṃ-saddena paccāmasanassa vipākassa parāmāsoti āha 『『taṃ abhinivattetī』』ti, taṃ vipākaṃ abhibhavitvā nivattetīti attho. Idāni na kevalaṃ vipākasseva parāmāso taṃ-saddena, atha kho chandarāgaṭṭhāniyānaṃ dhammānaṃ tabbipākassa ca parāmāso daṭṭhabboti āha 『『yadā vā tenā』』tiādi. Te ceva dhammeti te chandarāgaṭṭhāniye dhamme. Nibbijjhitvā passatīti kilese nibbijjhitvā vibhūtaṃ pākaṭaṃ katvā passatīti.
Dutiyanidānasuttavaṇṇanā niṭṭhitā.
Sambodhavaggavaṇṇanā niṭṭhitā.
(12) 2. Āpāyikavaggo
-
Āpāyikasuttavaṇṇanā
-
Dutiyassa paṭhame apāyesu nibbattanasīlatāya apāyūpagā āpāyikāti āha 『『apāyaṃ gacchissantīti āpāyikā』』ti. Aññe brahmacārino sunivatthe supārute sumbhakapattadhare gāmanigamarājadhānīsu piṇḍāya caritvā jīvikaṃ kappente disvā sayampi tādisena ākārena tathāpaṭipajjanato 『『ahaṃ brahmacārī』』ti paṭiññaṃ dento viya hotīti āha 『『brahmacāripaṭiññoti brahmacāripaṭirūpako』』ti. 『『Ahampi bhikkhū』』ti vatvā uposathaṅgādīni pavisanto pana brahmacāripaṭiñño hotiyeva, tathā saṅghikaṃ lābhaṃ gaṇhanto. Tenāha 『『tesaṃ vā…pe… evaṃpaṭiñño』』ti. Akkosatīti 『『assamaṇosi, samaṇapaṭiññosī』』tiādinā akkosati. Paribhāsatīti 『『so tvaṃ 『hotu, muṇḍakasamaṇo aha』nti maññasi, idāni te assamaṇabhāvaṃ āropessāmī』』tiādinā vadanto paribhāsati.
Kilesakāmopi assādiyamāno vatthukāmantogadhoyeva, kilesakāmavasena ca tesaṃ assādanaṃ siyāti āha 『『kilesakāmena vatthukāme sevantassā』』ti. Kilesakāmenāti karaṇatthe karaṇavacanaṃ. Natthi dosoti assādetvā visayaparibhoge natthi ādīnavo, tappaccayā na koci antarāyoti adhippāyo. Pātabbataṃ āpajjatīti paribhuñjanakataṃ upagacchati. Paribhogattho hi ayaṃ pā-saddo, kattusādhano ca tabba-saddo, yathāruci paribhuñjatīti attho. Pivitabbataṃ paribhuñjitabbatanti etthāpi kattuvaseneva attho veditabbo.
Āpāyikasuttavaṇṇanā niṭṭhitā.
-
Dullabhasuttavaṇṇanā
-
Dutiye parena katassa upakārassa anurūpappavatti attani kataṃ upakāraṃ upakārato jānanto vediyanto kataññū katavedīti āha 『『iminā mayhaṃ kata』』ntiādi.
Dullabhasuttavaṇṇanā niṭṭhitā.
-
Appameyyasuttavaṇṇanā
-
Tatiye sukhena metabboti yathā parittassa udakassa sukhena pamāṇaṃ gayhati, evameva 『『uddhato』』tiādinā yathāvuttehi aguṇaṅgehi samannāgatassa sukhena pamāṇaṃ gayhatīti, sukhena metabbo. Dukkhena metabboti yathā mahāsamuddassa dukkhena pamāṇaṃ gayhati, evameva 『『anuddhato』』tiādinā dassitehi guṇaṅgehi samannāgatassa dukkhena pamāṇaṃ gayhati, 『『anāgāmī nu kho khīṇāsavo nu kho』』ti vattabbataṃ gacchati, tenesa dukkhena metabbo. Pametuṃ na sakkotīti yathā ākāsassa na sakkā pamāṇaṃ gahetuṃ, evaṃ khīṇāsavassa, tenesa pametuṃ na sakkāti appameyyo.
Sārābhāvena tucchattā naḷo viya naḷo, mānoti āha 『『unnaḷoti uggatanaḷo』』ti, uṭṭhitatucchamānoti vuttaṃ hoti. Tenāha 『『tucchamānaṃ ukkhipitvā ṭhitoti attho』』ti. Mano hi seyyassa seyyoti sadisoti ca pavattiyā visesato tuccho. Cāpallenāti capalabhāvena, taṇhāloluppenāti attho. Mukharoti mukhena pharuso, pharusavācoti attho. Vikiṇṇavācoti visaṭavacano samphappalāpitāya apariyantavacano. Tenāha 『『asaññatavacano』』ti, divasampi niratthakavacanaṃ palāpīti vuttaṃ hoti. Cittekaggatārahitoti upacārappanāsamādhirahito caṇḍasote baddhanāvā viya anavaṭṭhitakiriyo. Bhantacittoti anavaṭṭhitacitto paṇṇāruḷhavālamigasadiso. Vivaṭindriyoti saṃvarābhāvena gihikāle viya asaṃvutacakkhādiindriyo.
Appameyyasuttavaṇṇanā niṭṭhitā.
-
Āneñjasuttavaṇṇanā
-
Catutthe saha byayati gacchatīti sahabyo, sahapavattanako. Tassa bhāvo sahabyatā, sahapavattīti āha 『『sahabhāvaṃ upapajjatī』』ti. 『『Yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ, taṃ sabbaṃ khepetvā nirayampi gacchatī』』tiādivacanato arūpabhavato cutassa apāyūpapatti vuttā viya dissatīti tannivattanatthaṃ bhagavato adhippāyaṃ vivaranto 『『sandhāyabhāsitamidaṃ vacana』』nti dīpeti 『『nirayādīhi avippamuttattā』』tiādinā. Na hi tassa upacārajjhānato balavataraṃ akusalaṃ atthīti. Iminā tato cavantānaṃ upacārajjhānameva paṭisandhijanakaṃ kammanti dīpeti. Adhikaṃ payasati payujjati etenāti adhippayāso, savisesaṃ itikattabbakiriyā. Tenāha 『『adhikappayogo』』ti. Sesamettha uttānameva.
Āneñjasuttavaṇṇanā niṭṭhitā.
-
Vipattisampadāsuttavaṇṇanā
-
Pañcame dinnanti deyyadhammasīsena dānaṃ vuttanti āha 『『dinnassa phalābhāvaṃ sandhāya vadatī』』ti. Dinnaṃ pana annādivatthuṃ kathaṃ paṭikkhipati. Esa nayo 『『yiṭṭhaṃ huta』』nti etthāpi. Mahāyāgoti sabbasādhāraṇaṃ mahādānaṃ. Paheṇakasakkāroti pāhunakānaṃ kātabbasakkāro. Phalanti ānisaṃsaphalaṃ nissandaphalañca. Vipākoti sadisaphalaṃ. Paraloke ṭhitassa ayaṃ loko natthīti paraloke ṭhitassa kammunā laddhabbo ayaṃ loko na hoti. Idhaloke ṭhitassapi paraloko natthīti idhaloke ṭhitassa kammunā laddhabbo paraloko na hoti. Tattha kāraṇamāha 『『sabbe tattha tattheva ucchijjantī』』ti. Ime sattā yattha yattha bhavayonigatiādīsu ṭhitā, tattha tattheva ucchijjanti, dvayavināsena vinassanti.
Phalābhāvavasenāti mātāpitūsu sammāpaṭipattimicchāpaṭipattīnaṃ phalassa abhāvavasena 『『natthi mātā, natthi pitā』』ti vadati, na mātāpitūnaṃ, nāpi tesu sammāpaṭipattimicchāpaṭipattīnaṃ abhāvavasena tesaṃ lokapaccakkhattā. Pubbuḷakassa viya imesaṃ sattānaṃ uppādo nāma kevalo, na ca khanapubbakoti dassanatthaṃ 『『natthi sattā opapātikā』』ti vuttanti āha 『『cavitvā uppajjanakā sattā nāma natthīti vadatī』』ti. Sayaṃ abhiññā sacchikatvā pavedentīti ye imañca lokaṃ parañca lokaṃ abhivisiṭṭhāya paññāya sayaṃ paccakkhaṃ katvā pavedenti, te natthīti sabbaññubuddhānaṃ abhāvaṃ dīpeti.
Vipattisampadāsuttavaṇṇanā niṭṭhitā.
6-7. Apaṇṇakasuttādivaṇṇanā
119-120. Chaṭṭhe chahi talehi samannāgato pāsakoti catūsu passesu cattāri talāni, dvīsu koṭīsu dve talānīti evaṃ chahi talehi samannāgato pāsakakīḷāpasutānaṃ maṇisadiso pāsakaviseso. Sattamaṃ uttānameva.
Apaṇṇakasuttādivaṇṇanā niṭṭhitā.
-
Paṭhamasoceyyasuttavaṇṇanā
-
Aṭṭhame sucibhāvoti kilesāsucivigamena suddhabhāvo asaṃkiliṭṭhabhāvo, atthato kāyasucaritādīni.
Paṭhamasoceyyasuttavaṇṇanā niṭṭhitā.
-
Dutiyasoceyyasuttavaṇṇanā
-
Navame samucchedavasena pahīnasabbakāyaduccaritatāya kāye, kāyena vā suci kāyasuci. Tenāha 『『kāyadvāre』』tiādi. Soceyyasampannanti paṭippassaddhakilesattā parisuddhāya soceyyasampattiyā upetaṃ. Ninhātā aggamaggasalilena vikkhālitā pāpā etenāti ninhātapāpako, khīṇāsavo. Tenāha 『『khīṇāsavova kathito』』ti.
Dutiyasoceyyasuttavaṇṇanā niṭṭhitā.
-
Moneyyasuttavaṇṇanā
-
Dasame munino bhāvā moneyyāni, yehi dhammehi ubhayahitamunanato muni nāma hoti, te munibhāvakarā moneyyā paṭipadā dhammā eva vuttā. Munino vā etāni moneyyāni, yathāvuttadhammā eva. Tattha yasmā kāyena akattabbassa akaraṇaṃ, kattabbassa ca karaṇaṃ , 『『atthi imasmiṃ kāye kesā』』tiādinā (dī. ni. 2.377; ma. ni. 1.110; saṃ. ni. 4.127; khu. pā. 3.dvattiṃsākāra) kāyasaṅkhātassa ārammaṇassa jānanaṃ, kāyassa ca samudayato atthaṅgamato assādato ādīnavato nissaraṇato ca yāthāvato parijānanatā, tathā parijānanavasena pana pavatto vipassanāmaggo, tena ca kāye chandarāgassa pajahanaṃ, kāyasaṅkhāraṃ nirodhetvā pattabbasamāpatti vā, sabbe ete kāyamukhena pavattā moneyyappaṭipadā dhammā kāyamoneyyaṃ nāma. Tasmā tamatthaṃ dassetuṃ 『『katamaṃ kāyamoneyyaṃ? Tividhakāyaduccaritassa pahānaṃ kāyamoneyyaṃ, tividhakāyasucaritampi kāyamoneyya』』ntiādinā (mahāni. 14) pāḷi āgatā. Idhāpi teneva pāḷinayena atthaṃ dassento 『『tividhakāyaduccaritappahānaṃ kāyamoneyyaṃ nāmā』』tiādimāha.
Idāni 『『katamaṃ vacīmoneyyaṃ? Catubbidhavacīduccaritassa pahānaṃ vacīmoneyyaṃ, catubbidhaṃ vacīsucaritaṃ, vācārammaṇe ñāṇaṃ, vācāpariññā, pariññāsahagato maggo, vācāya chandarāgassa pahānaṃ, vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyya』』nti imāya pāḷiyā vuttamatthaṃ atidīpento 『『vacīmoneyyepi eseva nayo』』tiādimāha. Tattha copanavācañceva saddavācañca ārabbha pavattā paññā vācārammaṇe ñāṇaṃ. Tassā vācāya samudayādito parijānanaṃ vācāpariññā.
『『Katamaṃ manomoneyyaṃ? Tividhamanoduccaritassa pahānaṃ manomoneyyaṃ, tividhaṃ manosuccaritaṃ, manārammaṇe ñāṇaṃ, manapariññā, pariññāsahagato maggo, manasmiṃ chandarāgassa pahānaṃ, cittasaṅkhāranirodho saññāvedayitanirodhasamāpatti manomoneyya』』nti imāya pāḷiyā āgatanayena atthaṃ vibhāvento 『『manomoneyyepi imināva nayena atthaṃ ñatvā』』tiādimāha. Tattha ca ekāsītividhaṃ lokiyacittaṃ ārabbha pavattañāṇaṃ manārammaṇe ñāṇaṃ. Tassa samudayādito parijānanaṃ manapariññāti ayaṃ viseso.
Moneyyasuttavaṇṇanā niṭṭhitā.
Āpāyikavaggavaṇṇanā niṭṭhitā.
(13) 3. Kusināravaggo
1-2. Kusinārasuttādivaṇṇanā
124-125. Tatiyassa paṭhame taṇhāgedhena gathitoti taṇhābandhanena baddho. Taṇhāmucchanāyāti taṇhāya vasena mucchāpattiyā. Mucchitoti mucchaṃ mohaṃ pamādaṃ āpanno. Ajjhopannoti adhiopanno. Taṇhāya adhibhavitvā ajjhotthaṭo gilitvā pariniṭṭhapetvā viya ṭhito. Tenāha 『『ajjhopannoti taṇhāya gilitvā pariniṭṭhapetvā pavatto』』ti. Anādīnavadassāvīti gathitādibhāvena paribhoge ādīnavamattampi na passati. Nissaraṇapaññoti ayamattho āhāraparibhogeti tattha payojanaparicchedikā 『『yāvadeva imassa kāyassa ṭhitiyā』』tiādinā (ma. ni. 1.23; 2.24; 3.75; saṃ. ni. 4.120; a. ni. 6.58; 8.9) pavattā āhārapaṭibaddhachandarāganissaraṇabhūtā paññā assa atthīti nissaraṇapañño. Sesamettha uttānameva. Dutiye natthi vattabbaṃ.
Kusinārasuttādivaṇṇanā niṭṭhitā.
-
Gotamakacetiyasuttavaṇṇanā
-
Tatiye sambahulāti pañcasatamattā. Pañcasatā kira brāhmaṇā tiṇṇaṃ vedānaṃ pāragū aparabhāge bhagavato dhammadesanaṃ sutvā kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ passamānā bhagavato santike pabbajitvā na cirasseva sabbaṃ buddhavacanaṃ uggaṇhitvā pariyattiṃ nissāya mānaṃ uppādesuṃ – 『『yaṃ yaṃ bhagavā katheti, taṃ taṃ mayaṃ khippameva jānāma. Bhagavā hi itthiliṅgādīni tīṇi liṅgāni, nāmādīni cattāri padāni, paṭhamādayo satta vibhattiyo muñcitvā na kiñci katheti, evaṃ kathite ca amhākaṃ gaṇṭhipadaṃ nāma natthī』』ti, te bhagavati agāravā hutvā tato paṭṭhāya bhagavato upaṭṭhānampi dhammassavanampi abhiṇhaṃ na gacchanti. Te sandhāya vuttaṃ 『『sambahulā kira brāhmaṇapabbajitā…pe… dhammassavanaṃ na gacchantī』』ti. Mukhapaṭiññaṃ gahetvāti 『『saccaṃ kira tumhe, bhikkhave』』tiādinā tamatthaṃ paṭipucchitvā 『『saccaṃ bhagavā』』ti tehi bhikkhūhi vuttaṃ paṭivacanaṃ gahetvā. Tañhi attano mukheneva paṭiññātattā 『『mukhapaṭiññā』』ti vuccati.
Nevaāgataṭṭhānaṃ na gataṭṭhānaṃ addasaṃsu. Kasmā? Aññāṇato. Te kira tassa suttassa atthaṃ na jāniṃsu. Tesañhi tasmiṃ samaye vicitranayaṃ desanāvilāsayuttampi taṃ suttaṃ ghanaputhulena dussapaṭṭena mukhaṃ baddhaṃ katvā purato ṭhapitamanuññabhojanaṃ viya ahosi. Nanu ca bhagavā attanā desitaṃ dhammaṃ pare ñāpetuṃ kappasatasahassādhikāni cattāri asaṅkheyyāni pāramiyo pūretvā sabbaññutaṃ patto, so kasmā yathā te na jānanti, tathā desetīti? Tesaṃ mānabhañjanatthaṃ. Bhagavā hi 『『abhabbā ime imaṃ mānakhilaṃ anupahacca maggaṃ vā phalaṃ vā sacchikātu』』nti tesaṃ sutapariyattiṃ nissāya uppannaṃ aṭṭhuppattiṃ katvā desanākusalo mānabhañjanatthaṃ 『『sabbadhammamūlapariyāya』』ntiādinā mūlapariyāyasuttaṃ (ma. ni. 1.1) abhāsi.
Sammāsambuddho『『mayhaṃ kathā niyyātī』』ti mukhasampattameva kathetīti cintayiṃsūti idaṃ aṅguttarabhāṇakānaṃ vaḷañjanakatantinīhārena vuttaṃ. Majjhimabhāṇakā pana evaṃ vadanti – evaṃ mānabhañjanatthaṃ desitañca pana taṃ suttaṃ sutvā te bhikkhū 『『taṃyeva kira pathaviṃ diṭṭhigatiko sañjānāti, sekhopi arahāpi tathāgatopi abhijānāti, ki nāmidaṃ kathaṃ nāmida』』nti cintentā 『『pubbe mayaṃ bhagavatā kathitaṃ yaṃkiñci khippameva jānāma, idāni panimassa mūlapariyāyassa antaṃ vā koṭiṃ vā na jānāma na passāma, aho buddhā nāma appameyyā atulā』』ti uddhatadāṭhā viya sappā nimmadā hutvā buddhūpaṭṭhānañca dhammassavanañca sakkaccaṃ agamaṃsu. Tena samayena dhammasabhāyaṃ sannisinnā bhikkhū 『『aho buddhānaṃ ānubhāvo, te nāmabrāhmaṇapabbajitā tathā mānamadamattā bhagavatā mūlapariyāyadesanāya nihatamānā katā』』ti kathaṃ samuṭṭhāpesuṃ. Taṃ sutvā bhagavā 『『na, bhikkhave, idāneva, pubbepi ahaṃ evaṃ ime mānapaggahitasīse carante nihatamāne akāsi』』nti vatvā atītaṃ āharanto 『『bhūtapubbaṃ, bhikkhave, aññataro disāpāmokkho brāhmaṇo bārāṇasiyaṃ paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇṭukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo, so pañcamattāni māṇavakasatāni mante vāceti. Paṇḍitamāṇavakā bahuñca gaṇhanti lahuñca, suṭṭhu ca upadhārentī』』tiādinā jātakaṃ kathesi.
Taṃ sutvā te bhikkhū 『『pubbepi mayaṃ māneneva upahatā』』ti bhiyyosomattāya nihatamānā hutvā attano upakārakammaṭṭhānaparāyaṇā ahesuṃ. Tato bhagavā ekaṃ samayaṃ janapadacārikaṃ caranto vesāliṃ patvā gotamake cetiye viharanto imesaṃ pañcasatānaṃ bhikkhūnaṃ ñāṇaparipākaṃ viditvā idaṃ gotamakasuttaṃ kathesi. Idañca suttaṃ sutvā te pañcasatā bhikkhū tasmiṃyeva āsane saha paṭisambhidāhi arahattaṃ pāpuṇiṃsūti.
Abhiññāyāti kusalādibhedaṃ khandhādibhedañca desetabbaṃ dhammaṃ, veneyyānañca āsayānusayacariyādhimuttiādibhedaṃ, tassa ca nesaṃ desetabbappakāraṃ yāthāvato abhijānitvāti attho. Ime pañcakkhandhā dvādasāyatanānītiādi panettha nidassanamattaṃ vuttanti veditabbaṃ. Sappaccayanti sakāraṇaṃ, veneyyānaṃ ajjhāsayena vā pucchāya vā aṭṭhuppattiyā vā sanimittaṃ hetūdāharaṇasahitañcāti attho. Rāgādīnaṃ paṭiharaṇaṃ paṭihāriyaṃ, tadeva pāṭihāriyaṃ, saha pāṭihāriyenāti sappāṭihāriyaṃ. Rāgādippaṭisedhanavaseneva hi satthā dhammaṃ deseti. Tenāha 『『paccanīkapaṭiharaṇena sappāṭihāriyameva katvā』』ti. Apare pana 『『yathārahaṃ iddhiādesanānusāsanipāṭihāriyasahita』』nti vadanti anusāsanipāṭihāriyarahitā desanā natthīti katvā. Sesamettha uttānameva.
Gotamakacetiyasuttavaṇṇanā niṭṭhitā.
-
Bharaṇḍukālāmasuttavaṇṇanā
-
Catutthe āḷārakālāmakāleti āḷārakālāmānaṃ dharamānakāle. Pariññanti pahānapariññaṃ. Sā hi samatikkamo, na itarā. Tenāha 『『pariññā nāma samatikkamo』』ti. Ettha ca paṭhamo satthā rūpāvacarasamāpattilābhī daṭṭhabbo, dutiyo arūpāvacarasamāpattilābhī, tatiyo sammāsambuddho daṭṭhabbo. Vuttañhetaṃ puggalapaññattiyaṃ (pu. pa. 130) –
『『Yvāyaṃ satthā kāmānaṃ pariññaṃ paññāpeti, na rūpānaṃ pariññaṃ paññāpeti, na vedanānaṃ pariññaṃ paññāpeti, rūpāvacarasamāpattiyā lābhī satthā tena daṭṭhabbo. Yvāyaṃ satthā kāmānañca pariññaṃ paññāpeti, rūpānañca pariññaṃ paññāpeti, na vedanānaṃ pariññaṃ paññāpeti, arūpāvacarasamāpattiyā lābhī satthā tena daṭṭhabbo. Yvāyaṃ satthā kāmānañca pariññaṃ paññāpeti, rūpānañca pariññaṃ paññāpeti, vedanānañca pariññaṃ paññāpeti, sammāsambuddho satthā tena daṭṭhabbo』』ti.
Tattha titthiyā samayaṃ jānantā kāmānaṃ pariññaṃ paññāpeyyuṃ paṭhamajjhānaṃ vadamānā. Rūpānaṃ pariññaṃ paññāpeyyuṃ arūparāgaṃ vadamānā. Vedanāpariññaṃ paññāpeyyuṃ asaññārāgaṃ vadamānā. Te pana 『『idaṃ nāma paṭhamajjhānaṃ, ayaṃ rūpabhavo, ayaṃ asaññābhavo』』tipi na jānanti. Te paññāpetuṃ asakkontāpi kevalaṃ 『『paññāpemā』』ti vadanti. Tathāgato pana kāmānaṃ pariññaṃ anāgāmimaggena paññāpeti, rūpavedanānaṃ arahattamaggena. Evamettha dve janā bāhirakā, eko sammāsambuddhoti imasmiṃ loke tayo satthāro nāma.
Bharaṇḍukālāmasuttavaṇṇanā niṭṭhitā.
-
Hatthakasuttavaṇṇanā
-
Pañcame abhikkantāti atikkantā, vigatāti atthoti āha 『『khaye dissatī』』ti. Teneva hi 『『nikkhanto paṭhamo yāmo』』ti anantaraṃ vuttaṃ. Abhikkantataroti ativiya kantataro. Tādiso ca sundaro bhaddako nāma hotīti āha 『『sundare dissatī』』ti. Koti devanāgayakkhagandhabbādīsu ko katamo? Meti mama. Pādānīti pāde. Iddhiyāti imāya evarūpāya deviddhiyā. Yasasāti iminā edisena parivārena paricchedena. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena abhirūpena. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti dasa disā pabhāsento, cando viya sūriyo viya ca ekobhāsaṃ ekālokaṃ karontoti gāthāya attho. Abhirūpeti uḷārarūpe sampannarūpe. Abbhanumodaneti sampahaṃsane . Idha panāti 『『abhikkantāya rattiyā』』ti etasmiṃ pade. Tenāti sundarapariyāyattā. Khaye vā idha abhikkantasaddo daṭṭhabbo, tena 『『abhikkantāya parikkhīṇāya rattiyā』』ti vuttaṃ hoti.
Rūpāyatanādīsūti ādisaddena akkharādīnaṃ saṅgaho daṭṭhabbo. Suvaṇṇavaṇṇoti suvaṇṇacchavīti ayamettha atthoti āha 『『chaviya』』nti. Tathā hi vuttaṃ 『『kañcanasannibhattaco』』ti (ma. ni. 2.399; su. ni. 556). Saññūḷhāti sambandhitā, ganthitāti attho. Vaṇṇāti guṇavaṇṇāti āha 『『thutiya』』nti, thomanāyanti attho. Kulavaggeti khattiyādikulakoṭṭhāse. Tattha 『『accho vippasanno』』tiādinā vaṇṇitabbaṭṭhena vaṇṇo, chavi. Vaṇṇanaṭṭhena abhitthavaṭṭhena vaṇṇo, thuti. Aññamaññaṃ asaṅkarato vaṇṇetabbato ṭhapetabbato vaṇṇo, khattiyādikulavaggo. Vaṇṇīyati ñāpīyati etenāti vaṇṇo, ñāpakakāraṇaṃ. Vaṇṇanato thūlarassādibhāvena upaṭṭhānato vaṇṇo, saṇṭhānaṃ. Mahantaṃ khuddakaṃ majjhimanti vaṇṇetabbato pamitabbato vaṇṇo, pamāṇaṃ. Vaṇṇīyati cakkhunā passīyatīti vaṇṇo, rūpāyatananti evaṃ tasmiṃ tasmiṃ atthe vaṇṇasaddassa pavatti veditabbā. Soti vaṇṇasaddo. Chaviyā daṭṭhabbo rūpāyatane gayhamānassapi chavimukheneva gahetabbato. Chavigatā pana vaṇṇadhātu eva 『『suvaṇṇavaṇṇo』』ti ettha vaṇṇaggahaṇena gahitāti apare.
Kevalaparipuṇṇanti ekadesampi asesetvā niravasesatova paripuṇṇanti ayamettha atthoti āha 『『anavasesatā attho』』ti. Kevalakappāti kappa-saddo nipāto padapūraṇamattaṃ, 『『kevalaṃ』』icceva attho. Kevalasaddo ca bahulavācīti āha 『『yebhuyyatā attho』』ti. Keci pana 『『īsakaṃ asamattaṃ kevalaṃ kevalakappa』』nti vadanti. Anavasesattho ettha kevalasaddo siyā, anatthantarena pana kappasaddena padavaḍḍhanaṃ kataṃ 『『kevalā eva kevalakappā』』ti. Tathā vā kappanīyattā paññapetabbattā kevalakappā. Abyāmissatā vijātiyena asaṅkaro suddhatā. Anatirekatā taṃparamatā visesābhāvo. Kevalakappanti kevalaṃ daḷhaṃ katvāti attho. Kevalaṃ vuccati nibbānaṃ sabbasaṅkhatavivittattā, taṃ etassa adhigataṃ atthīti kevalī, sacchikatanirodho khīṇāsavo.
Kappa-saddo panāyaṃ saupasaggo anupasaggo cāti adhippāyena okappaniyapade labbhamānaṃ okappasaddamattaṃ nidasseti, aññathā kappasaddassa atthuddhāre okappaniyapadaṃ anidassanameva siyā. Samaṇakappehīti vinayasiddhehi samaṇavohārehi. Niccakappanti niccakālaṃ. Paññattīti nāmaṃ. Nāmañhetaṃ tassa āyasmato, yadidaṃ kappoti. Kappitakesamassūti kattariyā cheditakesamassu. Dvaṅgulakappoti majjhanhikavelāya vītikkantāya dvaṅgulatāvikappo. Lesoti apadeso. Anavasesaṃ pharituṃ samatthassa obhāsassa kenaci kāraṇena ekadesapharaṇampi siyā, ayaṃ pana sabbasseva pharatīti dassetuṃ samantattho kappasaddo gahitoti āha 『『anavasesaṃ samantato』』ti.
Ābhāya pharitvāti vatthamālālaṅkārasarīrasamuṭṭhitāya ābhāya pharitvā. Devatānañhi sarīrobhāsaṃ dvādasayojanamattaṃ ṭhānaṃ. Tato bhiyyopi pharitvā tiṭṭhati, tathā vatthābharaṇādisamuṭṭhitā pabhā.
Hatthakasuttavaṇṇanā niṭṭhitā.
-
Kaṭuviyasuttavaṇṇanā
-
Chaṭṭhe gāvīnaṃ kayavikkayavasena yogo etthāti goyogo, kayavikkayaṃ karonto gāvīhi yujjanti etthāti vā goyogo, gāvīnaṃ vikkayaṭṭhānaṃ. Tattha jāto pilakkharukkho goyogapilakkho, tasmiṃ. Samīpatthe cetaṃ bhummavacanaṃ. Tenāha 『『gāvīnaṃ vikkayaṭṭhāne uṭṭhitapilakkhassa santike』』ti. Ritto assādo etassāti rittassādo. Tenāha 『『jhānasukhābhāvena rittassāda』』nti. Sesamettha uttānameva.
Kaṭuviyasuttavaṇṇanā niṭṭhitā.
-
Dutiyaanuruddhasuttavaṇṇanā
-
Aṭṭhame idaṃ te mānasminti ettha mānasminti paccatte bhummavacanaṃ. Idanti ca liṅgavipallāsena napuṃsakaniddeso katoti āha 『『ayaṃ te navavidhena vaḍḍhitamāno』』ti. Sesesupi eseva nayo.
Dutiyaanuruddhasuttavaṇṇanā niṭṭhitā.
-
Paṭicchannasuttavaṇṇanā
-
Navame asādhāraṇasikkhāpadanti bhikkhunīnaṃ asādhāraṇaṃ bhikkhūnaṃyeva paññattasikkhāpadaṃ sādhāraṇasikkhāpadanti bhikkhūnaṃ bhikkhunīnañca sādhāraṇaṃ ubhatopaññattisikkhāpadaṃ.
Paṭicchannasuttavaṇṇanā niṭṭhitā.
-
Lekhasuttavaṇṇanā
-
Dasame thiraṭṭhānatoti thiraṭṭhānatova. Pāsāṇe lekhasadisā parāparādhanibbattā kodhalekhā yassa so pāsāṇalekhūpamasamannāgato pāsāṇalekhūpamoti vutto. Evaṃ itarepi. Anusetīti appahīnatāya anuseti. Na khippaṃ lujjatīti na antarā nassati kammaṭṭhāneneva nassanato. Evamevanti evaṃ tassapi puggalassa kodho na antarā punadivase vā aparadivase vā niṭṭhāti, addhaniyo pana hoti, maraṇeneva niṭṭhātīti attho. Kakkhaḷenāti atikakkhaḷena dhammacchedakena thaddhavacanena. Saṃsandatīti ekībhavati. Sammodatīti nirantaro hotīti evamettha attho daṭṭhabbo.
Atha vā sandhiyatīti ṭhānagamanādīsu kāyakiriyāsu kāyena samodhānaṃ gacchati, tilataṇḍulā viya missībhāvaṃ upetīti attho. Saṃsandatīti cittakiriyāsu cittena samodhānaṃ gacchati, khīrodakaṃ viya ekībhāvaṃ upetīti attho. Sammodatīti uddesaparipucchādīsu vacīkiriyāsu vācāya samodhānaṃ gacchati, vippavāsāgatopi piyasahāyako viya piyatarabhāvaṃ upetīti attho. Apica kiccakaraṇīyesu tehi saddhiṃ ādītova ekakiriyābhāvaṃ upagacchanto sandhiyati, yāva majjhā pavattanto saṃsandati, yāva pariyosānā anivattanto sammodatīti veditabbo.
Lekhasuttavaṇṇanā niṭṭhitā.
Kusināravaggavaṇṇanā niṭṭhitā.
(14) 4. Yodhājīvavaggo
-
Yodhājīvasuttavaṇṇanā
-
Catutthassa paṭhame yujjhanaṃ yodho, so ājīvo etassāti yodhājīvo. Yuddhamupajīvatīti vā etasmiṃ atthe yodhājīvoti niruttinayena padasiddhi veditabbā. Tenāha 『『yuddhaṃ upajīvatīti yodhājīvo』』ti. Saha…pe… passatīti pubbabhāge vipassanāpaññāya sammasanavasena, maggakkhaṇe abhisamayavasena attapaccakkhena ñāṇena passati.
Yodhājīvasuttavaṇṇanā niṭṭhitā.
-
Parisāsuttavaṇṇanā
-
Dutiye appaṭipucchitvā vinītāti 『『taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā』』tiādinā appaṭipucchitvā kevalaṃ dhammadesanāvaseneva vinītaparisā. Dubbinītaparisāti dukkhena vinītaparisā. Pucchitvā vinītāti 『『taṃ kiṃ maññatha, bhikkhave』』tiādinā pucchitvā anumatiggahaṇavasena vinītā. Suvinītaparisāti sukhena vinītaparisā. Anumatiggahaṇavasena vinayanañhi na dukkaraṃ hoti.
Parisāsuttavaṇṇanā niṭṭhitā.
-
Uppādāsuttavaṇṇanā
-
Catutthe uppādā vā tathāgatānanti tathāgatānaṃ uppādepi veneyyapuggalānaṃ maggaphaluppatti viya saṅkhārānaṃ aniccādisabhāvo na tathāgatuppādāyatto, atha kho tathāgatānaṃ uppādepi anuppādepi hotimevāti vuttaṃ hoti. Ṭhitāva sā dhātūti ṭhito eva so aniccasabhāvo byabhicārābhāvato na kadāci saṅkhārā aniccā na hoti. Kāmaṃ asaṅkhatā viya dhātu na nicco so sabhāvo, tathāpi sabbakālikoyevāti adhippāyo.
Aparo nayo – ṭhitāva sā dhātūti 『『sabbe saṅkhārā aniccā』』ti esā dhātu esa sabhāvo tathāgatānaṃ uppādato pubbe uddhañca appaṭivijjhiyamāno na tathāgatehi uppādito, atha kho sabbakālaṃ sabbe saṅkhārā aniccā, ṭhitāva sā dhātu, kevalaṃ pana sayambhuñāṇena abhisambujjhanato 『『ayaṃ dhammo tathāgatena abhisambuddho』』ti pavedanato ca tathāgato dhammassāmīti vuccati apubbassa tassa uppādanato. Tena vuttaṃ 『『ṭhitāva sā dhātū』』ti.
Abhisambujjhatīti ñāṇena abhisambujjhati. Abhisametīti ñāṇena abhisamāgacchati. Ācikkhatīti katheti. Desetīti dasseti. Paññāpetīti jānāpeti. Paṭṭhapetīti ñāṇamukhe ṭhapeti. Vivaratīti vivaritvā dasseti. Vibhajatīti vibhāgato dasseti. Uttānīkarotīti pākaṭaṃ karoti.
Atha vā abhisambujjhatīti paccakkhakaraṇena abhimukhaṃ bujjhati, yāthāvato paṭivijjhati. Tato eva abhisameti abhimukhaṃ samāgacchati. Ādito kathento ācikkhati, uddisatīti attho. Tameva uddesaṃ pariyosāpento deseti. Yathāuddiṭṭhamatthaṃ nidassanavasena pakārehi ñāpento paññāpeti. Pakārehi etamatthaṃ patiṭṭhapento paṭṭhapeti. Yathāuddiṭṭhaṃ paṭinidassanavasena vivarati vibhajati. Vivaṭaṃ vibhattañca atthaṃ hetūdāharaṇadassanehi pākaṭaṃ karonto uttānīkaroti.
Uppādāsuttavaṇṇanā niṭṭhitā.
5-10. Kesakambalasuttādivaṇṇanā
138-143. Pañcame tantāvutānaṃ vatthānanti idaṃ 『『yāni kānicī』』ti iminā samānādhikaraṇanti āha 『『paccatte sāmivacana』』nti. Vāyitānanti vītānaṃ. Lāmakoti nihīno, makkhali moghapurisoti ettha makkhalīti tassa nāmaṃ. Taṃ kira sakaddamāya bhūmiyā telaghaṭaṃ gahetvā gacchantaṃ, 『『tāta, mā khalī』』ti sāmiko āha. So pamādena khalitvā patitvā sāmikassa bhayena palāyituṃ āraddho. Sāmiko upadhāvitvā naṃ dussakaṇṇe aggahesi, sāṭakaṃ chaḍḍetvā acelako hutvā palāyi. So paṇṇena vā tiṇena vā paṭicchādetumpi ajānanto jātarūpeneva ekaṃ gāmaṃ pāvisi. Manussā taṃ disvā 『『ayaṃ samaṇo arahā appiccho, natthi iminā sadiso』』ti pūvabhattādīni gahetvā upasaṅkamanti. So 『『mayhaṃ sāṭakaṃ anivatthabhāvena idaṃ uppanna』』nti tato paṭṭhāya sāṭakaṃ labhitvāpi na nivāsesi, tadeva ca pabbajjaṃ aggahesi. Tassa santike aññepi aññepīti pañcasatā manussā pabbajiṃsu. Taṃ sandhāyāha 『『makkhali moghapuriso』』ti. Chaṭṭhādīni uttānatthāni eva.
Kesakambalasuttādivaṇṇanā niṭṭhitā.
11-13. Paṭhamamoranivāpasuttādivaṇṇanā
144-146. Ekādasame akuppadhammatāya khayavayasaṅkhātaṃ antaṃ atītāti accantā, evaṃ aparihāyanasabhāvattā accantā niṭṭhā assāti accantaniṭṭho. Tenāha 『『antaṃ atikkantaniṭṭho』』tiādi. Na hi paṭividdhassa lokuttaradhammassa dassanaṃ kuppanaṃ nāma atthi. Dhuvaniṭṭhoti satataniṭṭho. Accantameva catūhi yogehi khemo etassa atthīti accantayogakkhemī, niccayogakkhemīti attho. Maggabrahmacariyassa vusitattā tassa avihāyanasabhāvattā accantaṃ brahmacārīti accantabrahmacārī, niccabrahmacārīti attho. Pariyosānanti brahmacariyapariyosānaṃ vaṭṭadukkhapariyosānañca . Accantaṃ pariyosānamassāti accantapariyosāno. Dvādasamaterasamāni uttānatthāneva.
Paṭhamamoranivāpasuttādivaṇṇanā niṭṭhitā.
Yodhājīvavaggavaṇṇanā niṭṭhitā.
147-156. Maṅgalavaggo uttānatthoyeva.
Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.
(16) 6. Acelakavaggavaṇṇanā
157-163. Ito paresu pana suttapadesu 『『gāḷhā』』ti vuttamatthaṃ vivaranto 『『kakkhaḷā』』ti āha. Kakkhaḷacāro cassā na lūkhasabhāvo. Atha kho taṇhāvasena thiraggahaṇanti āha 『『lobhavasena thiraggahaṇā』』ti. Agāḷhā paṭipadāti vā kāmānaṃ ogāhanaṃ paṭipatti, kāmasukhānuyogoti attho. Nijjhāmā paṭipadāti kāyassa nijjhāpanavasena khepanavasena pavattā paṭipatti, attakilamathānuyogoti attho. Nicceloti nissaṭṭhacelo sabbena sabbaṃ paṭikkhittacelo. Naggiyavatasamādānena naggo. Ṭhitakova uccāraṃ karotītiādi nidassanamattaṃ vamitvā mukhavikkhālanādiācārassapi tena vissaṭṭhattā. Jivhāya hatthaṃ apalekhati avalekhati udakena adhovanato. Dutiyavikappepi eseva nayo. 『『Ehi, bhadante』』ti vutte upagamanasaṅkhāto vidhi ehibhadanto, taṃ caratīti ehibhadantiko, tappaṭikkhepena na ehibhadantiko. Na karoti 『『samaṇena nāma parassa vacanakarena na bhavitabba』』nti adhippāyena.
Puretaranti taṃ ṭhānaṃ attano upagamanato puretaraṃ. Taṃ kira so 『『bhikkhunā nāma yadicchakā eva bhikkhā gahetabbā』』ti adhippāyena na gaṇhāti. Uddissa kataṃ mama nimittabhāvena bahū khuddakā pāṇā saṅghātaṃ āpāditāti na gaṇhāti. Nimantanaṃ na sādiyati evaṃ tesaṃ vacanaṃ kataṃ bhavissatīti. Kumbhi ādīsupi so sattasaññīti āha 『『kumbhi-kaḷopiyo』』tiādi. Kabaḷantarāyo hotīti uṭṭhitassa dvinnampi kabaḷantarāyo hoti. Gāmasabhāgādivasena saṅgamma kittenti etissāti saṅkitti, yathāsaṃhatataṇḍulādisañcayo. Mānusakānīti veyyāvaccakarā manussā.
Surāpānamevāti majjalakkhaṇappattāya surāya pānameva. Surāgahaṇenevettha merayampi saṅgahitaṃ. Ekāgārameva uñchatīti ekāgāriko. Ekālopeneva vattatīti ekālopiko. Dīyati etāyāti datti, dvattiālopamattaggāhi khuddakaṃ bhikkhādānabhājanaṃ. Tenāha 『『khuddakapātī』』ti. Abhuñjanavasena eko aho etassa atthīti ekāhiko, āhāro, taṃ ekāhikaṃ. So pana atthato ekadivasaṃ laṅghako hotīti āha 『『ekādivasantarika』』nti. Dvāhikantiādīsupi eseva nayo. Ekāhaṃ abhuñjitvā ekāhaṃ bhuñjanaṃ ekāhavāro, taṃ ekāhikameva atthato. Dvīhaṃ abhuñjitvā dvīhaṃ bhuñjanaṃ dvīhavāro. Sesapadadvayepi eseva nayo. Ukkaṭṭho pana pariyāyabhattabhojaniko dvīhaṃ abhuñjitvā ekāhameva bhuñjati. Sesadvayepi eseva nayo.
Micchāvāyāmavaseneva ukkuṭikavatānuyogoti āha 『『ukkuṭikavīriyamanuyutto』』ti. Attakilamathānuyoganti attano kilamathānuyogaṃ, sarīradukkhakāraṇanti attho. Sarīrapariyāyo hi idha attasaddo 『『attantapo』』tiādīsu (ma. ni. 2.413) viya. Dve anteti ubho koṭiyo, ubho lāmakapaṭipattiyoti attho. Lāmakampi hi antoti vuccati 『『antamidaṃ, bhikkhave, jīvikānaṃ (saṃ. ni. 3.80; itivu. 61), koṭṭhako anto』』ti evamādīsu. Majjhimapaṭipadāya uppathabhāvena amanīyā gantabbā ñātabbāti antā. Tato eva lāmakā.
Acelakavaggavaṇṇanā niṭṭhitā.
Peyyālavaggavaṇṇanā
164-184.Samanuññoti sammadeva katānuñño. Tenāha 『『samānajjhāsayo』』ti. Sesamettha uttānameva.
Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Tikanipātavaṇṇanāya anuttānatthadīpanā samattā.
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāye
Catukkanipāta-ṭīkā
-
Paṭhamapaṇṇāsakaṃ
-
Bhaṇḍagāmavaggo
1-2. Anubuddhasuttādivaṇṇanā
1-2. Catukkanipātassa paṭhame anubodho pubbabhāgiyaṃ ñāṇaṃ, paṭivedho anubodhena abhisamayo. Tattha yasmā anubodhapubbako paṭivedho anubodhena vinā na hoti. Anubodho hi ekacco paṭivedhasambaddho, tadubhayābhāvahetukañca vaṭṭe saṃsaraṇaṃ, tasmā vuttaṃ pāḷiyaṃ 『『ananubodhā…pe… tumhākañcā』』ti. Paṭisandhiggahaṇavasena bhavato bhavantarūpagamanaṃ sandhāvanaṃ, aparāparaṃ cavanūpapajjanavasena sañcaraṇaṃ saṃsaraṇanti āha 『『bhavato』』tiādi. Sandhāvitasaṃsaritapadānaṃ kammasādhanataṃ sandhāyāha 『『mayā ca tumhehi cā』』ti paṭhamavikappe. Dutiyavikappe pana bhāvasādhanataṃ hadaye katvā 『『mamañceva tumhākañcā』』ti yathārutavaseneva vuttaṃ . Dīgharajjunā baddhasakuṇaṃ viya rajjuhattho puriso desantaraṃ taṇhārajjunā baddhaṃ sattasantānaṃ abhisaṅkhāro bhavantaraṃ neti etāyāti bhavanetti. Tenāha 『『bhavarajjū』』tiādī.
Vaṭṭadukkhassa antakaroti sakalavaṭṭadukkhassa sakasantāne parasantāne ca vināsakaro abhāvakaro. Buddhacakkhudhammacakkhudibbacakkhumaṃsacakkhusamantacakkhusaṅkhātehi pañcahi cakkhūhi cakkhumā. Savāsanānaṃ kilesānaṃ samucchinnattā sātisayaṃ kilesaparinibbānena parinibbuto. Dutiyaṃ uttānameva.
Anubuddhasuttādivaṇṇanā niṭṭhitā.
3-4. Paṭhamakhatasuttādivaṇṇanā
3-4. Tatiye kalinti aparādhaṃ. Vicinātīti ācinoti pasavati. Tena ca kalinā sukhaṃ na paṭilabhatīti tena aparādhena sukhaṃ na vindati. Nindiyappasaṃsāya hi pasaṃsiyanindāya ca samakova vipāko. Pasaṃsiyanindāti ca sampannaguṇaparidhaṃsanavasena pavattiyā mahāsāvajjatāya kaṭukataravipākā. Nindiyappasaṃsā pana kathaṃ tāya samavipākāti ce? Tasmiṃ avijjamānaguṇasamāropanena attano paresañca micchāpaṭipattihetubhāvato pasaṃsiyena tassa sabbhāvakaraṇato ca. Lokepi hi asūraṃ sūrena samaṃ karonto gārayho hoti, pageva duppaṭipannaṃ suppaṭipannena samaṃ karontoti. Sakena dhanenāti attano sāpateyyena. Appamattakova kalīti diṭṭhadhammikattā sappaṭikārattā ca appamattako aparādho. Ayaṃ…pe… mahantataro kali katūpacitattā samparāyikattā appaṭikārattā ca.
Nirabbudoti gaṇanāviseso esoti āha 『『nirabbudagaṇanāyā』』ti, satasahassaṃ nirabbudāti attho. Nirabbudaparimāṇaṃ pana vassagaṇanāya evaṃ veditabbaṃ. Yatheva hi sataṃ satasahassānaṃ koṭi hoti, evaṃ sataṃ satasahassānaṃ koṭiyo pakoṭi nāma hoti, sataṃ satasahassānaṃ pakoṭiyo koṭipakoṭi, sataṃ satasahassakoṭipakoṭiyo nahutaṃ, sataṃ satasahassanahutāni ninnahutaṃ, sataṃ satasahassaninnahutāni ekaṃ abbudaṃ, tato vīsatiguṇitaṃ nirabbudaṃ. Yaṃ ariye garahanto nirayaṃ upapajjatīti ariye garahanto yaṃ nirabbudasaṅkhātaṃ nirayaṃ upapajjati, nirabbudoti ca pāṭiyekko nirayo natthi, avīcimhiyeva pana nirabbudagaṇanāya paccitabbaṭṭhānassetaṃ nāmaṃ. Catutthaṃ uttānameva.
Paṭhamakhatasuttādivaṇṇanā niṭṭhitā.
-
Anusotasuttavaṇṇanā
-
Pañcame anusotaṃ gacchatīti saṃsārasotassa anukūlabhāvena gacchati. Paccanīkapaṭipattiyāti saṃsārasotassa paṭikūlavasena pavattanibbidānupassanādipaṭipattiyā . Ṭhitasabhāvoti acalappasādādisamannāgamena ṭhitasabhāvo. Anāgāmī hi assaddhiyehi kāmarāgabyāpādehi akampaniyacittatāya tamhā lokā anāvattidhammatāya ca ṭhitasabhāvo nāma. Oghaṃ taritvāti kāmoghādicatubbidhaṃ oghaṃ atikkamitvā. Paratīraṃ gatoti nibbānapāraṃ gato. Brāhmaṇoti bāhitapāpatāya brāhmaṇoti saṅkhaṃ gato khīṇāsavo. Tenāha 『『seṭṭho niddoso』』ti. Pañcaverakammanti pāṇātipātādipañcaduccaritaṃ. Sahāpi dukkhena sahāpi domanassenāti kilesapariyuṭṭhāne sati uppannena dukkhadomanassena saddhimpi. Paripuṇṇanti tissannaṃ sikkhānaṃ ekāyapi anūnaṃ. Parisuddhanti nirupakkilesaṃ. Brahmacariyanti seṭṭhacariyaṃ. Iminā vārena sotāpannasakadāgāmino kathitā. Kiṃ pana te rudantā brahmacariyaṃ carantīti? Āma, kilesarodanena rodantā caranti nāma, sīlasampanno puthujjanabhikkhu ettheva saṅgahito.
Cetovimuttinti phalasamādhiṃ. Paññāvimuttinti phalañāṇaṃ. Chahākārehi pāragatoti abhiññāpāragū, pariññāpāragū, bhāvanāpāragū, pahānapāragū, sacchikiriyāpāragū, samāpattipāragūti evaṃ chahi ākārehi sabbadhammānaṃ pāraṃ pariyosānaṃ gato. Sesamettha suviññeyyameva.
Anusotasuttavaṇṇanā niṭṭhitā.
-
Appassutasuttavaṇṇanā
-
Chaṭṭhe appakaṃ sutaṃ hotīti navaṅgasatthusāsane kiñcideva sutaṃ hoti. Tadeva navaṅgasatthusāsanaṃ dassetuṃ 『『suttaṃ geyya』』ntiādi vuttaṃ. Tattha suttādīni vibhajitvā dassento 『『ubhatovibhaṅganiddesakkhandhakaparivārā』』tiādimāha. Kathaṃ panāyaṃ vibhāgo yujjeyya. Sagāthakañhi suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇaṃ. Tadubhayavinimuttañca suttaṃ udānādivisesasaññārahitaṃ natthi, yaṃ suttaṅgaṃ siyā. Maṅgalasuttādīnañca (khu. pā. 5.1 ādayo; su. ni. 261 ādayo) suttaṅgasaṅgaho na siyā gāthābhāvato dhammapadādīnaṃ viya . Geyyaṅgasaṅgaho vā siyā sagāthakattā sagāthāvaggassa viya. Tathā ubhatovibhaṅgādīsu sagāthakappadesānanti? Vuccate –
『『Suttanti sāmaññavidhi, visesavidhayo pare;
Sanimittā niruḷhattā, sahatāññena nāññato』』. (netti. aṭṭha. saṅgahavāravaṇṇanā; dī. ni. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā; sārattha. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā)
Sabbassapi hi buddhavacanassa suttanti ayaṃ sāmaññavidhi. Tenevāha āyasmā mahākaccāno nettiyaṃ (netti. saṅgahavāro) 『『navavidhasuttantapariyeṭṭhī』』ti. Ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ (pāci. 655, 1242) sakavāde pañca suttasatānīti (dha. sa. aṭṭha. nidānakathā; kathā. aṭṭha. nidānakathā) evamādi ca etassa atthassa sādhakaṃ. Visesavidhayo pare sanimittā tadekadesesu geyyādayo visesavidhayo tena tena nimittena patiṭṭhitā. Tathā hi geyyassa sagāthakattaṃ tabbhāvanimittaṃ. Lokepi hi sasilokaṃ sagāthakaṃ vā cuṇṇiyaganthaṃ 『『geyya』』nti vadanti. Gāthāvirahe pana sati pucchaṃ katvā vissajjanabhāvo veyyākaraṇassa tabbhāvanimittaṃ. Pucchāvissajjanañhi 『『byākaraṇa』』nti vuccati. Byākaraṇameva veyyākaraṇaṃ. Evaṃ sante sagāthakādīnampi pucchaṃ katvā vissajjanavasena pavattānaṃ veyyākaraṇabhāvo āpajjatīti? Nāpajjati geyyādisaññānaṃ anokāsabhāvato, 『『gāthāvirahe satī』』ti visesitattā ca. Tathā hi dhammapadādīsu kevalaṃ gāthābandhesu sagāthakattepi somanassañāṇamayikagāthāyuttesu 『『vuttaṃ heta』』ntiādīvacanasambandhesu abbhutadhammappaṭisaṃyuttesu ca suttavisesesu yathākkamaṃ gāthāudānaitivuttakaabbhutadhammasaññā patiṭṭhitā, tathā satipi gāthābandhabhāve bhagavato atītāsu jātīsu cariyānubhāvappakāsakesu jātakasaññā, satipi pañhavissajjanabhāve sagāthakatte ca kesuci suttantesu vedassa labhāpanato vedallasaññā patiṭṭhitāti evaṃ tena tena sagāthakattādinā nimittena tesu tesu suttavisesesu geyyādisaññā patiṭṭhitāti visesavidhayo suttaṅgato pare geyyādayo. Yaṃ panettha geyyaṅgādinimittarahitaṃ, taṃ suttaṅgaṃ visesasaññāparihārena sāmaññasaññāya pavattanato. Nanu ca sagāthakaṃ suttaṃ geyyaṃ, niggāthakaṃ suttaṃ veyyākaraṇanti suttaṅgaṃ na sambhavatīti codanā tadavatthāvāti? Na tadavatthā sodhitattā. Sodhitañhi pubbe 『『gāthāvirahe sati pucchāvissajjanabhāvo veyyākaraṇassa tabbhāvanimitta』』nti.
Yañca vuttaṃ – 『『gāthābhāvato maṅgalasuttādīnaṃ suttaṅgasaṅgaho na siyā』』ti, taṃ na, niruḷhattā. Niruḷho hi maṅgalasuttādīnaṃ suttabhāvo. Na hi tāni dhammapadabuddhavaṃsādayo viya gāthābhāvena paññātāni, atha kho suttabhāveneva, teneva hi aṭṭhakathāyaṃ 『『suttanāmaka』』nti nāmaggahaṇaṃ kataṃ. Yaṃ pana vuttaṃ 『『sagāthakattā geyyaṅgasaṅgaho siyā』』ti, tadapi natthi, yasmā sahatāññena. Saha gāthāhīti hi sagāthakaṃ. Sahabhāvo nāma atthato aññena hoti, na ca maṅgalasuttādīsu gāthāvinimutto koci suttappadeso atthi, yo 『『saha gāthāhī』』ti vucceyya, na ca samudāyo nāma koci atthi. Yadapi vuttaṃ – 『『ubhatovibhaṅgādīsu sagāthakappadesānaṃ geyyaṅgasaṅgaho siyā』』ti, tadapi na, aññato. Aññā eva hi tā gāthā jātakādipariyāpannattā. Ato na tāhi ubhatovibhaṅgādīnaṃ geyyaṅgabhāvoti. Evaṃ suttādīnaṃ aṅgānaṃ aññamaññaṃ saṅkarābhāvo veditabbo. Ayamettha saṅkhepo, vitthāro pana samantapāsādikāya vinayasaṃvaṇṇanāya sāratthadīpaniyā (sārattha. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā) amhehi pakāsito, icchantehi tatoyeva gahetabbo.
Na atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hotīti aṭṭhakathāñca pāḷiñca jānitvā lokuttaradhammassa anurūpadhammaṃ pubbabhāgappaṭipadaṃ paṭipanno na hotīti evamettha sambandho veditabbo. Tenevāha 『『na atthamaññāya dhammamaññāyāti aṭṭhakathañca pāḷiñca jānitvā…pe… na paṭipanno hotī』』ti.
Appassutasuttavaṇṇanā niṭṭhitā.
-
Sobhanasuttavaṇṇanā
-
Sattame paññāveyyattiyenāti saccasampaṭivedhādipaññāveyyattiyena. Vinayaṃ upetāti tadaṅgādivasena kilesānaṃ vinayaṃ upetā. Vesārajjenāti sārajjakarānaṃ diṭṭhivicikicchādipāpadhammānaṃ vigamanato vesārajjena, sārajjarahitenāti attho. Tepiṭakavasena bahu sutaṃ etesanti bahussutā. Tameva pariyattidhammaṃ dhārenti suvaṇṇabhājane pakkhittasīhavasaṃ viya vinassantaṃ akatvā suppaguṇasuppavattibhāvena hadaye ṭhapentīti dhammadharā. Edisā ca attanā sutassa dhammassa ādhārabhūtā nāma hontīti āha 『『sutadhammānaṃ ādhārabhūtā』』ti.
Sobhanasuttavaṇṇanā niṭṭhitā.
-
Vesārajjasuttavaṇṇanā
-
Aṭṭhame byāmohavasena saraṇapariyesanaṃ sārajjanaṃ sārado, byāmohabhayaṃ. Vigato sārado etassāti visārado, tassa bhāvo vesārajjaṃ. Taṃ pana ñāṇasampadaṃ, pahānasampadaṃ, desanāvisesasampadaṃ khemañca nissāya pavattaṃ catubbidhapaccavekkhaṇañāṇaṃ. Tenāha 『『catūsu ṭhānesū』』tiādi. Usabhassa idanti āsabhaṃ, seṭṭhaṭṭhānaṃ. Sabbaññutapaṭijānanavasena abhimukhaṃ gacchanti, aṭṭha vā parisā upasaṅkamantīti āsabhā, pubbabuddhā. Idaṃ panāti buddhānaṃ ṭhānaṃ sabbaññutameva vadati. Tiṭṭhamānovāti avadantopi tiṭṭhamānova paṭijānāti nāmāti attho. Upagacchatīti anujānāti.
Aṭṭhasu parisāsūti 『『abhijānāmi kho panāhaṃ, sāriputta, anekasataṃ khattiyaparisaṃ upasaṅkamitā…pe… brāhmaṇaparisaṃ gahapatiparisaṃ, samaṇaparisaṃ, cātumahārājikaparisaṃ, tāvatiṃsaparisaṃ, māraparisaṃ, brahmaparisaṃ upasaṅkamitā, tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tatra vata maṃ 『bhayaṃ vā sārajjaṃ vā okkamissatī』ti nimittametaṃ, sāriputta, na samanupassāmī』』ti (ma. ni. 1.151) evaṃ vuttaparisāsu. Abhītanādaṃ nadatīti parato dassitañāṇayogena visārado ahanti abhītanādaṃ nadati. Sīhanādasuttenāti khandhavagge āgatena sīhanādasuttena.
『『Devamanussānaṃ catucakkaṃ vattatī』』ti (a. ni. 4.31) suttasesena sappurisūpanissayādiphalasampattipavatti vuttā, purimasappurisūpanissayādiupanissayā pacchimasappurisūpanissayādisampattipavatti vā vuttā. Ādi-saddena tattha ca cakkasaddassa gahaṇaṃ veditabbaṃ. Vicakkasaṇṭhānā asani eva asanivicakkaṃ. Uracakkādīsūti ādi-saddena āṇāsamūhādīsupi cakkasaddassa pavatti veditabbā. 『『Saṅghabhedaṃ karissāma cakkabheda』』ntiādīsu (pārā. 409; cūḷava. 343) hi āṇā 『『cakka』』nti vuttā. 『『Devacakkaṃ asuracakka』』ntiādīsu samūhoti.
Paṭivedhaniṭṭhattā arahattamaggañāṇaṃ paṭivedhoti 『『phalakkhaṇe uppannaṃ nāmā』』ti vuttaṃ. Tena paṭiladdhassapi desanāñāṇassa kiccanipphatti parassa bujjhanamattena hotīti 『『aññāsikoṇḍaññassa sotāpatti…pe… phalakkhaṇe pavattaṃ nāmā』』ti vuttaṃ. Tato paraṃ pana yāva parinibbānā desanāñāṇappavatti tasseva pavattitassa dhammacakkassa ṭhānanti veditabbaṃ.
Dassitadhammesūti vuttadhammesu. Vacanamattameva hi tesaṃ, na pana dassanaṃ tādisasseva dhammassa abhāvato. Bhagavato eva vā 『『ime dhammā anabhisambuddho』』ti parassa vacanavasena dassitadhammesu. 『『Dhammapaṭisambhidā』』tiādīsu (vibha. 718-721) viya dhamma-saddo hetupariyāyoti āha 『『sahadhammenāti sahetunā』』ti. Hetūti ca upapattisādhanahetu veditabbo, na kārako, sampāpako vā. Nimittanti codanāya kāraṇaṃ. Tattha codako codanaṃ karotīti kāraṇaṃ, dhammo codanaṃ karoti etenāti kāraṇaṃ. Tenāha 『『puggalopī』』tiādi. Khemanti kenaci appaṭibāhiyabhāvena anupaddutaṃ.
Antarāyo etesaṃ atthi, antarāye vā niyuttāti antarāyikā. Evaṃbhūtā pana te yasmā antarāyakarā nāma honti, tasmā āha 『『antarāyaṃ karontīti antarāyikā』』ti. Asañcicca vītikkame nātisāvajjāti katvā vuttaṃ 『『sañcicca vītikkantā』』ti. Satta āpattikkhandhātiādi nidassanamattaṃ itaresampi catunnaṃ 『『antarāyikā』』ti vuttadhammānaṃ tabbhāve byabhicārābhāvato. Idha pana methunadhammo adhippetoti idaṃ aṭṭhuppattivasena vuttaṃ ariṭṭhasikkhāpadaṃ (pāci. 417) viya. Yasmā taṃkhaṇampi kāmānaṃ ādīnavaṃ disvā virato hoti ce, visesaṃ adhigacchati, na kāmesu āsatto, tasmā vuttaṃ 『『methuna…pe…antarāyo hotī』』ti. Tattha yassa kassacīti na kevalaṃ pabbajitasseva, atha kho yassa kassaci. Tathā hi vuttaṃ 『『methunamanuyuttassa, mussatevāpi sāsana』』nti (su. ni. 820).
Tasmiṃ aniyyānikadhammeti tasmiṃ parehi parikappitaaniyyānikadhammanimittaṃ. Nimittatthe hi idaṃ kammasaṃyoge bhummaṃ.
Upanibaddhāti viracitā. Tenāha 『『abhisaṅkhatā』』ti. Puthubhāvanti bahubhāvaṃ. Puthūhi vā sitāti bahūhi samaṇabrāhmaṇehi sitā upanibaddhā.
Vesārajjasuttavaṇṇanā niṭṭhitā.
-
Taṇhuppādasuttavaṇṇanā
-
Navame bhavati etena ārogyanti bhavo, gilānapaccayo. Parivuddho bhavo abhavo. Vuddhiattho hi ayamakāro yathā 『『saṃvarāsaṃvaro, phalāphala』』nti ca. Sappinavanītādīnīti ādi-saddena telamadhuphāṇitādīnaṃ gahaṇaṃ. Sappinavanītādiggahaṇañcettha nidassanamattaṃ, sabbassapi gilānapaccayassa saṅgaho daṭṭhabbo. Bhavābhavoti vā khuddako ceva mahanto ca upapattibhavo veditabbo. Tenevāha 『『sampattibhavesū』』tiādi. Bhavoti vā sampatti, abhavoti vipatti. Bhavoti vuddhi, abhavoti hāni. Taṃnimittañca taṇhā uppajjatīti vuttaṃ 『『bhavābhavahetu vā』』ti.
Taṇhādutiyoti taṇhāsahāyo. Taṇhā hi nirudakakantāre marīcikāya udakasaññā viya pipāsābhibhūtaṃ tasitaṃ sattaṃ assāsadassanavasena sahāyakiccaṃ karontī bhavādīsu anibbinnaṃ katvā paribbhamāpeti. Tathā hi taṃ papātakaṃ acintetvā madhuggaṇhanakaluddakā viya anekādīnavākulesu bhavesu ānisaṃsameva dassentī anatthajāle sā paribbhamāpeti, tasmā taṇhā 『『purisassa dutiyā』』ti vuttā. Nanu ca aññepi kilesādayo bhavanibbattipaccayāti? Saccametaṃ, na pana tathā visesapaccayo, yathā taṇhā. Tathā hi sā kusalehi vinā akusalehi, kāmāvacarādikusalehi ca vinā rūpāvacarādikusalehi bhavanibbattiyā visesapaccayo. Yato samudayasaccanti vuccatīti. Itthabhāvaññathābhāvanti itthabhāvo ca aññathābhāvo ca itthabhāvaññathābhāvo, so etassa atthīti itthabhāvaññathābhāvo, saṃsāro, taṃ itthabhāvaññathābhāvaṃ. Tattha itthabhāvo manussattaṃ, aññathābhāvo tato avasiṭṭhasattāvāsā. Itthabhāvo vā tesaṃ tesaṃ sattānaṃ paccuppanno attabhāvo, aññathābhāvo anāgatattabhāvo. Evarūpo vā aññopi attabhāvo itthabhāvo, na evarūpo aññathābhāvo. Tenevāha 『『itthabhāvaññathābhāvanti ettha itthabhāvo nāma ayaṃ attabhāvo』』tiādi. Saṃsaraṇaṃ saṃsāro.
『『Khandhānañca paṭipāṭi, dhātuāyatanāna ca;
Abbocchinnaṃ vattamānā, saṃsāroti pavuccati』』. (visuddhi. 2.619; dī. ni. aṭṭha. 2.95 apasādanāvaṇṇanā; saṃ. ni. aṭṭha. 2.2.60; a. ni. aṭṭha. 2.4.199; dha. sa. aṭṭha. nidānakathā; vibha. aṭṭha. 226 saṅkhārapadaniddeso; su. ni. aṭṭha. 2.523; udā. aṭṭha. 39; itivu. aṭṭha. 14);
Tenāha 『『khandhadhātuāyatanānaṃ paṭipāṭi』』nti, khandhadhātuāyatanānaṃ hetuphalabhāvena aparāparappavattinti attho.
Evamādīnavaṃñatvāti ettha etamādīnavaṃ ñatvātipi paṭhanti, etaṃ sakalavaṭṭadukkhassa sambhavaṃ samudayaṃ taṇhaṃ ādīnavaṃ ñatvāti attho. Atha vā evamādīnavaṃ ñatvāti etaṃ yathāvuttaṃ saṃsārānativattanaādīnavaṃ dosaṃ ñatvā. Niggahaṇoti caturūpādānasaṅkhātassa sabbassa gahaṇassa paṭinissajjanena niggahaṇo, khandhaparinibbānena saṅkhārappavattito apagaccheyyāti evaṃ vā ettha attho daṭṭhabbo.
Taṇhuppādasuttavaṇṇanā niṭṭhitā.
-
Yogasuttavaṇṇanā
-
Dasame yojentīti kammaṃ vipākena bhavādiṃ, bhavantarādīhi dukkhena sattaṃ yojenti ghaṭentīti yogā. Kāmanaṭṭhena kāmo ca so yathāvuttenatthena yogo cāti kāmayogo. Bhavayogo nāma bhavarāgoti dassetuṃ 『『rūpārūpabhavesū』』tiādi vuttaṃ. Tattha paṭhamo upapattibhavesu rāgo, dutiyo kammabhavesu, tatiyo bhavadiṭṭhisahagato yathā rajjanaṭṭhena rāgo, evaṃ yujjanaṭṭhena yogoti vutto. Catūsu saccesu aññāṇanti idaṃ suttantanayaṃ nissāya vuttaṃ. Suttantasaṃvaṇṇanā hesāti, tadantogadhattā vā pubbantādīnaṃ.
Samudayanti dve samudayā khaṇikasamudayo paccayasamudayo ca. Uppādakkhaṇo khaṇikasamudayo, paccayova paccayasamudayo. Samudayate samudayanaṃ samudayo, samudeti etasmāti samudayoti evaṃ ubhinnaṃ samudayānaṃ saddatthatopi bhedo veditabbo. Paccayasamudayaṃ pajānantopi bhikkhu khaṇikasamudayaṃ pajānāti, khaṇikasamudayaṃ pajānantopi paccayasamudayaṃ pajānāti. Paccayato hi saṅkhārānaṃ udayaṃ passato khaṇato ca nesaṃ udayadassanaṃ sukhaṃ hoti, khaṇato ca nesaṃ udayaṃ passato pageva paccayānaṃ suggahitattā paccayato dassanaṃ sukhena ijjhati. Idha pana khaṇikasamudayaṃ dassento āha 『『samudayanti uppatti』』nti.
Atthaṅgamopi duvidho accantatthaṅgamo, bhedatthaṅgamoti. Accantatthaṅgamo appavattinirodho, nibbānanti keci. Bhedatthaṅgamo khaṇikanirodho. Tadubhayaṃ pubbabhāge uggahaparipucchādivasena passato aññataradassanena itaradassanampi siddhameva hoti. Pubbabhāgeyeva ārammaṇavasena khayato vayato sammasanādikāle bhedatthaṅgamaṃ passanto byatirekavasena anussavādito accantatthaṅgamaṃ passati, maggakkhaṇe pana ārammaṇato accantatthaṅgamaṃ passanto asammohato itarampi passati. Idha pana bhedatthaṅgamaṃ dassento āha 『『atthaṅgamanti bheda』』nti. Kāmānaṃ uppattibhedaggahaṇeneva cettha yathā kāmānaṃ paṭiccasamuppannatā vibhāvitā, evaṃ kāmavatthunopīti ubhayesampi aniccatā dukkhatā anattatā ca vibhāvitāti daṭṭhabbaṃ. Madhurabhāvanti iminā kāmasannissitaṃ sukhaṃ somanassaṃ dasseti. 『『Yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo』』ti (ma. ni. 1.166) hi vuttaṃ. Amadhurabhāvanti iminā pana kāmahetukaṃ dukkhaṃ domanassaṃ dasseti.
Phassāyatanānanti chadvārikassa phassassa kāraṇabhūtānaṃ cakkhādiāyatanānaṃ. Tenāha 『『cakkhādīnaṃ cakkhusamphassādikāraṇāna』』nti. Punabbhavakaraṇaṃ punobhavo uttarapadalopena, mano-saddassa viya ca purimapadassa okārantatā daṭṭhabbā. Punobhavo sīlametesanti ponobhavikā. Atha vā sīlatthena ikasaddena gamitatthattā kiriyāvācakasaddassa adassanaṃ daṭṭhabbaṃ yathā apūpabhakkhanasīlo āpūpiko. Atha vā punabbhavaṃ denti, punabbhavāya saṃvattanti, punappunabbhave nibbattentīti ponobhavikā. 『『Taddhitā』』ti hi bahuvacananiddesā vicittattā vā taddhitānaṃ abhidhānalakkhaṇattā vā 『『punabbhavaṃ dentī』』tiādīsupi atthesu ponobhavikasaddasiddhi daṭṭhabbā.
Visaṃyojenti paṭipannaṃ puggalaṃ kāmayogādito viyojentīti visaṃyogā, asubhajjhānādīni visaṃyojanakāraṇāni. Tenāha 『『visaṃyogāti visaṃyojanakāraṇānī』』tiādi.
Yogasuttavaṇṇanā niṭṭhitā.
Bhaṇḍagāmavaggavaṇṇanā niṭṭhitā.
-
Caravaggo
-
Carasuttavaṇṇanā
-
Dutiyassa paṭhame caratoti gacchantassa, caṅkamantassa vā. Uppajjati kāmavitakko vāti vatthukāmesu avītarāgatāya tādise paccaye kāmapaṭisaṃyutto vā vitakko uppajjati ce , yadi uppajjati. Byāpādavitakko vā vihiṃsāvitakko vāti āghātavinaye visesena cittassa adamitattā āghātanimitte byāpādapaṭisaṃyutto vā vitakko, leḍḍudaṇḍādīti parahiṃsanavasena vihiṃsāpaṭisaṃyutto vā vitakko uppajjati ceti sambandho. Taṃ ce bhikkhu adhivāsetīti taṃ yathāvuttaṃ kāmavitakkādiṃ yathāpaccayaṃ attano citte uppannaṃ 『『itipāyaṃ vitakko pāpako, itipi akusalo, itipi sāvajjo, so ca kho attabyābādhāya saṃvattatī』』tiādinā nayena paccavekkhaṇāya abhāvato adhivāseti attano cittaṃ āropetvā vāseti. Adhivāsentoyeva ca nappajahati tadaṅgādippahānavasena na paṭinissajjati. Tato eva ca na vinodeti attano cittasantānato na nudati na nīharati. Tathā avinodanato na byantīkaroti na vigatantaṃ karoti. Ātāpī pahitatto yathā tesaṃ antopi nāvasissati antamaso bhaṅgamattampi, evaṃ karoti, ayaṃ pana tathā na karotīti attho. Tathābhūto pana na anabhāvaṃ gameti anu anu abhāvaṃ na gameti. Na pajahati ce, na vinodeti ceti itiādinā ce-saddaṃ yojetvā attho veditabbo.
Evaṃbhūtoti evaṃ kāmavitakkādīhi pāpavitakkehi samaṅgibhūto. Anātāpīti kilesānaṃ ātāpayikassa vīriyassa abhāvena anātāpī. Pāputrāsalakkhaṇassa ottappassa abhāvena anottāpī. Satataṃ samitaṃ sabbakālaṃ nirantaraṃ. Kusīto hīnavīriyoti kusalehi dhammehi parihāpayitvā akusalapakkhe kucchitaṃ sīdanato kosajjasamannāgamena ca kusīto, sammappadhānavīriyābhāvena hīnavīriyo vīriyavirahitoti vuccati kathīyati. Ṭhitassāti gamanaṃ upacchinditvā tiṭṭhato. Sayanairiyāpathassa visesato kosajjapakkhikattā yathā taṃsamaṅgino bhāvitattā sambhavanti, taṃ dassetuṃ 『『jāgarassā』』ti vuttaṃ.
Sukkapakkhe tañce bhikkhu nādhivāsetīti āraddhavīriyassapi viharato anādimati saṃsāre cirakālabhāvitattā tathārūpapaccayasamāyoge satisammosena vā kāmavitakkādi uppajjati ce, taṃ bhikkhu attano cittaṃ āropetvā na vāseti, abbhantare na vāsetīti attho. Anadhivāsento kiṃ karoti? Pajahati chaḍḍeti. Kiṃ kacavaraṃ viya piṭakenāti? Na, apica kho taṃ vinodeti nudati nīharati. Kiṃ balibaddaṃ viya patodenāti? Na, atha kho byantīkaroti vigatantaṃ karoti, yathā tesaṃ antopi nāvasissati antamaso bhaṅgamattampi, tathā te karoti. Kathaṃ pana te tathā karoti? Anabhāvaṃ gameti anu anu abhāvaṃ gameti, vikkhambhanappahānena yathā suvikkhambhitā honti, tathā ne karotīti vuttaṃ hoti.
Evaṃbhūtotiādīsu evaṃ kāmavitakkādīnaṃ anadhivāsena suvisuddhāsayo samāno tāya ca āsayasampattiyā tannimittāya ca payogasampattiyā parisuddhasīlo indriyesu guttadvāro bhojane mattaññū satisampajaññena samannāgato jāgariyaṃ anuyutto tadaṅgādivasena kilesānaṃ ātāpanalakkhaṇena vīriyena samannāgatattā ātāpī. Sabbaso pāputrāsena samannāgatattā ottāpī satataṃ rattindivaṃ. Samitaṃ nirantaraṃ samathavipassanānuyogavasena catubbidhasammappadhānasiddhiyā āraddhavīriyo pahitatto. Nibbānaṃ pati pesitacittoti vuccati kathīyatīti attho.
Gāthāsu gehanissitanti ettha gehavāsīhi apariccattattā gehavāsisabhāvattā gehadhammattā vā gehaṃ vuccati vatthukāmo. Atha vā gehappaṭibaddhabhāvato, kilesakāmānaṃ nivāsaṭṭhānabhāvato vā gehāti vuccanti, taṃvatthukattā kāmavitakkādi gehanissitaṃ nāma. Kummaggapaṭipannoti yasmā ariyamaggassa uppathabhāvato abhijjhādayo tadekaṭṭhadhammā ca kummaggo, tasmā kāmavitakkādibahulo kummaggapaṭipanno. Mohaneyyesu mucchitoti mohasaṃvattaniyesu rūpādīsu mucchito sammatto ajjhopanno. Sambodhinti ariyamaggañāṇaṃ. Phuṭṭhanti phusituṃ pattuṃ pāpo so tādiso micchāsaṅkappagocaro puggalo abhabbo, na kadāci taṃ pāpuṇātīti attho.
Vitakkaṃ samayitvānāti yathāvuttaṃ micchāvitakkaṃ paṭisaṅkhānabhāvanābalena vūpasametvā. Vitakkūpasame ratoti navannampi mahāvitakkānaṃ accantūpasamabhūte arahatte, nibbāne eva vā ajjhāsayena rato abhirato. Bhabbo soti so yathāvutto sammāpaṭipajjamāno puggalo pubbabhāge samathavipassanābalena sabbavitakke yathārahaṃ tadaṅgādivasena vūpasametvā ṭhito vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā arahattamaggañāṇasaṅkhātaṃ nibbānasaṅkhātañca anuttaraṃ sambodhiṃ phuṭṭhuṃ adhigantuṃ bhabbo arahā. Evamettha pāḷivaṇṇanā veditabbā.
Carasuttavaṇṇanā niṭṭhitā.
-
Sīlasuttavaṇṇanā
-
Dutiye sampannasīlāti ettha tividhaṃ sampannaṃ paripuṇṇasamaṅgimadhuravasena. Tattha –
『『Sampannaṃ sālikedāraṃ, suvā bhuñjanti kosiya;
Paṭivedemi te brahme, na ne vāretumussahe』』ti. (jā. 1.14.1) –
Idaṃ paripuṇṇasampannaṃ nāma. 『『Iminā pātimokkhasaṃvarena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato』』ti (vibha. 511) idaṃ samaṅgisampannaṃ nāma. 『『Imissā, bhante, mahāpathaviyā heṭṭhimatalaṃ sampannaṃ, seyyathāpi khuddamadhuṃ anīlakaṃ, evamassāda』』nti (pārā. 17) idaṃ madhurasampannaṃ nāma. Idha paripuṇṇasampannavasena atthaṃ dassento 『『sampannasīlāti paripuṇṇasīlā』』ti āha. Samaṅgisampannavasenapi attho yujjatiyeva, tasmā sampannasīlāti paripuṇṇasīlā hutvātipi sīlasamaṅgino hutvātipi evamettha attho daṭṭhabbo. Tattha sīlassa anavasesasamādānena akhaṇḍādibhāvappattiyā paripuṇṇasīlā, samādānato paṭṭhāya avicchindanato sīlasamaṅgino. Samādānavato hi accantavirodhidhammānuppattiyā sīlasamaṅgitā veditabbā, cetanādīnaṃ pana sīlanalakkhaṇānaṃ dhammānaṃ pavattilakkhaṇena vattabbameva natthi.
Tattha 『『paripuṇṇasīlā』』ti iminā atthena khettadosavigamena khettapāripūrī viya sīladosavigamena sīlapāripūrī vuttā hoti. Yathā hi khettaṃ bījakhaṇḍaṃ, vappakhaṇḍaṃ, udakakhaṇḍaṃ, ūsakhaṇḍanti catudosasamannāgataṃ aparipūraṃ hoti. Tattha bījakhaṇḍaṃ nāma yattha antarantarā bījāni khaṇḍāni vā pūtīni vā honti, tāni yattha patanti, tattha sassaṃ na uṭṭheti, khettaṃ khaṇḍaṃ hoti, aparipūraṃ hotīti attho. Vappakhaṇḍaṃ nāma yattha akusalo bījāni vapanto antarantarā nipāteti. Evañhi sabbattha sassaṃ na uṭṭheti, khettaṃ khaṇḍaṃ hoti. Udakakhaṇḍaṃ nāma yattha katthaci udakaṃ atibahuṃ vā hoti, na vā hoti. Tatrāpi hi sassāni na uṭṭhenti, khettaṃ khaṇḍaṃ hoti. Ūsakhaṇḍaṃ nāma yattha kassako kismiñci padese naṅgalena bhūmiṃ cattāro pañca vāre kasanto atigambhīraṃ karoti, tato ūsaṃ uppajjati. Tatrāpi hi sassaṃ na uṭṭheti, khettaṃ khaṇḍaṃ hoti, tādisañca khettaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Tatrāpi bahumpi vapitvā appaṃ labhati. Imesaṃ pana catunnaṃ dosānaṃ vigamā khettaṃ paripuṇṇaṃ hoti, tādisañca khettaṃ mahapphalaṃ hoti mahānisaṃsaṃ. Evameva khaṇḍaṃ, chiddaṃ, sabalaṃ, kammāsanti catudosasamannāgataṃ sīlaṃ aparipūraṃ hoti, tādisañca sīlaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Imesaṃ pana catunnaṃ dosānaṃ vigamā sīlaṃ paripuṇṇaṃ hoti, tādisañca sīlaṃ mahapphalaṃ hoti mahānisaṃsaṃ.
『『Sīlasamaṅgino』』ti iminā panatthena sīlena samaṅgibhūtā samodhānagatā samannāgatā hutvā viharathāti idameva vuttaṃ hoti. Tattha dvīhi kāraṇehi sampannasīlatā hoti sīlavipattiyā ādīnavadassanena, sīlasampattiyā ca ānisaṃsadassanena. Tadubhayampi visuddhimagge (visuddhi. 1.14) vitthāritaṃ . Tattha 『『sampannasīlāti ettāvatā ca kira bhagavā catupārisuddhisīlaṃ uddisitvā 『pātimokkhasaṃvarasaṃvutā』ti iminā tattha jeṭṭhakasīlaṃ vitthāretvā dassetī』』ti divāvihāravāsī sumatthero āha. Antevāsiko panassa tepiṭakacūḷanāgatthero āha – 『『ubhayatthāpi pātimokkhasaṃvaro bhagavatā vutto, pātimokkhasaṃvaroyeva hi sīlaṃ, itarāni pana tīṇi sīlanti vuttaṭṭhānaṃ nāma atthī』』ti vatvā taṃ ananujānanto āha – 『『indriyasaṃvaro nāma chadvārarakkhāmattakameva, ājīvapārisuddhi dhammena samena paccayuppattimattakaṃ, paccayanissitaṃ paṭiladdhapaccaye idamatthanti paccavekkhitvā paribhuñjanamattakaṃ. Nippariyāyena pātimokkhasaṃvarova sīlaṃ. Yassa so bhinno, ayaṃ chinnasīso viya puriso hatthapāde, sesāni rakkhissatīti na vattabbo. Yassa pana so arogo, ayaṃ acchinnasīso viya puriso jīvitaṃ, sesāni puna pākatikāni katvā rakkhituṃ sakkoti. Tasmā 『sampannasīlā』ti iminā pātimokkhasaṃvaraṃ uddisitvā 『sampannapātimokkhā』ti tasseva vevacanaṃ vatvā taṃ vitthāretvā dassento 『pātimokkhasaṃvarasaṃvutā』tiādimāhā』』ti.
Pātimokkhasaṃvarasīlena saṃvutāti yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti pātimokkhanti laddhanāmena sikkhāpadasīlena pihitakāyavacīdvārā. Evaṃbhūtā ca tena upetā samannāgatā nāma hontīti āha 『『upetā hutvā』』ti. Ācārena ca gocarena ca sampannāti kāyikavācasikaavītikkamasaṅkhātena ācārena, na-vesiyagocaratādisaṅkhātena gocarena ca sampannā, sampannaācāragocarāti attho. Aṇuppamāṇesūti atiparittakesu anāpattigamanīyesu. Dukkaṭadubbhāsitamattesūti apare. Dosesūti gārayhesu akusaladhammesu. Bhayato dassanasīlāti paramāṇumattampi vajjaṃ sineruppamāṇaṃ viya katvā bhāyanasīlā. Sabbasikkhākoṭṭhāsesūti mūlapaññattianupaññattisabbatthapaññattipadesapaññattiādibhedesu. Taṃ taṃ samādātabbaṃ samādāyāti yaṃ kiñci sikkhākoṭṭhāsesu mūlapaññattiādibhedesu sikkhitabbaṃ paṭipajjitabbaṃ pūritabbaṃ kāyikaṃ vācasikaṃ vā sīlaṃ, taṃ sabbaṃ sammā ādāya, sammadeva sakkaccaṃ sabbaso ca ādiyitvāti attho.
Udayaṃ passanto pañcavīsati lakkhaṇāni passatīti 『『avijjāsamudayā rūpasamudayoti paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passati. Taṇhāsamudayā…pe… kammasamudayā…pe… āhārasamudayā rūpasamudayoti paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passati. Nibbattilakkhaṇaṃ passantopi rūpakkhandhassa udayaṃ passati. Rūpakkhandhassa udayaṃ passanto imāni pañca lakkhaṇāni passati. Tathā avijjāsamudayā vedanāsamudayoti paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati. Taṇhāsamudayā…pe… kammasamudayā…pe… phassasamudayā vedanāsamudayoti paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati. Nibbattilakkhaṇaṃ passantopi vedanākkhandhassa udayaṃ passati. Vedanākkhandhassa udayaṃ passanto imāni pañca lakkhaṇāni passatī』』tiādinā nayena ekekasmiṃ khandhe pañca pañca katvā vuttāni pañcavīsati udayalakkhaṇāni passati.
Vayaṃ passanto pañcavīsati lakkhaṇāni passatīti 『『avijjānirodhā rūpanirodhoti paccayanirodhaṭṭhena rūpakkhandhassa vayaṃ passati. Taṇhānirodhā…pe… kammanirodhā…pe… āhāranirodhā rūpanirodhoti paccayanirodhaṭṭhena rūpakkhandhassa vayaṃ passati. Vipariṇāmalakkhaṇaṃ passantopi rūpakkhandhassa vayaṃ passati. Rūpakkhandhassa vayaṃ passanto imāni pañca lakkhaṇāni passati. Avijjānirodhā…pe… taṇhānirodhā…pe… phassanirodhā vedanānirodhoti paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati. Vipariṇāmalakkhaṇaṃ passantopi vedanākkhandhassa vayaṃ passatī. Vedanākkhandhassa vayaṃ passanto imāni pañca lakkhaṇāni passati』』tiādinā nayena ekekasmiṃ khandhe pañca pañca katvā vuttāni pañcavīsati vayalakkhaṇāni passati. Pesitattoti nibbānaṃ pati pesitacitto. Kathayantīti tathāvidhaṃ bhikkhuṃ buddhādayo ariyā ācikkhanti.
Yataṃcareti vāyamamāno careyya, caṅkamanādivasena gamanaṃ kappentopi 『『anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamatī』』tiādinā (vibha. 432) nayena vuttappadhānavīriyaṃ karonto ghaṭento vāyamanto yathā akusaladhammā pahīyanti, kusaladhammā bhāvanāpāripūriṃ gacchanti, evaṃ gamanaṃ kappeyyāti attho. Esa nayo sesesupi. Yatamenaṃ pasārayeti etaṃ pasāretabbaṃ hatthapādādiṃ yataṃ yatamāno yathāvuttavīriyasamaṅgī hutvā pasāreyya, sabbattha padhānaṃ na jaheyyāti adhippāyo.
Idāni yathā paṭipajjanto yataṃ yatanto nāma hoti, taṃ paṭipadaṃ dassetuṃ 『『uddha』』ntiādi vuttaṃ. Tattha uddhanti upari. Tiriyanti parito, puratthimadisādivasena samantato disābhāgesūti attho. Apācīnanti heṭṭhā. Yāvatā jagato gatīti yattakā sattasaṅkhārabhedassa lokassa pavatti, tattha sabbatthāti attho. Ettāvatā anavasesatā sammasanañāṇassa visayaṃ saṅgahetvā dasseti. Samavekkhitāti samā hetunā ñāyena avekkhitā, aniccādivasena vipassitāti vuttaṃ hoti. Dhammānanti sattasuññānaṃ. Khandhānanti rūpādīnaṃ pañcannaṃ khandhānaṃ. Udayabbayanti udayañca vayañca. Idaṃ vuttaṃ hoti – upari tiriyaṃ adhoti tidhā saṅgahite sabbasmiṃ loke atītādibhedabhinnānaṃ pañcupādānakkhandhasaṅkhātānaṃ sabbesaṃ rūpārūpadhammānaṃ aniccādisammasanādhigatena udayabbayañāṇena pañcavīsatiyā ākārehi udayaṃ, pañcavīsatiyā ākārehi vayaṃ samavekkhitā samanupassitā bhaveyyāti.
Cetosamathasāmīcinti cittasaṃkilesānaṃ accantavūpasamanato cetosamathasaṅkhātassa ariyamaggassa anucchavikaṃ paṭipadāñāṇadassanavisuddhiṃ. Sikkhamānanti paṭipajjamānaṃ bhāventaṃ ñāṇaparamparā nibbattentaṃ. Sadāti sabbakālaṃ rattiñceva divā ca. Satanti catusampajaññasamannāgatāya satiyā satokārī. Evampettha gāthāvaṇṇanā daṭṭhabbā. Sesamettha suviññeyyameva.
Sīlasuttavaṇṇanā niṭṭhitā.
-
Padhānasuttavaṇṇanā
-
Tatiye uttamavīriyānīti seṭṭhavīriyāni visiṭṭhassa atthassa sādhanato. Māro dhiyyati etthāti māradheyyaṃ, kilesamārassa pavattiṭṭhānabhūtaṃ, taṃ tebhūmakavaṭṭanti āha 『『tebhūmakavaṭṭasaṅkhātaṃ māradheyya』』nti. Jātimaraṇato jātaṃ bhayaṃ jātimaraṇabhayaṃ, jātimaraṇameva vā bhayahetuto bhayanti jātimaraṇabhayaṃ. Tenāha 『『jātiñca maraṇañca…pe… bhayassā』』ti sesaṃ uttānameva.
Padhānasuttavaṇṇanā niṭṭhitā.
-
Saṃvarasuttavaṇṇanā
-
Catutthe saṃvarādīnaṃ sādhanavasena padahati etehīti padhānāni. Saṃvarantassa uppannavīriyanti yathā abhijjhādayo na uppajjanti, evaṃ satiyā upaṭṭhāne cakkhādīnaṃ pidahane analasassa uppannavīriyaṃ. Pajahantassāti vinodentassa. Uppannavīriyanti tasseva pahānassa sādhanavasena pavattavīriyaṃ. Bhāventassa uppannavīriyanti etthāpi eseva nayo. Samādhinimittanti samādhi eva. Purimuppannasamādhi hi parato uppajjanakasamādhissa kāraṇaṃ hotīti 『『samādhinimitta』』nti vuttaṃ.
Upadhivivekattāti khandhūpadhiādiupadhīhi vivittattā vinissaṭattā. Taṃ āgammāti taṃ nibbānaṃ maggena adhigamahetu. Rāgādayo virajjanti ettha, etenāti virāgo. Evaṃ nirodhopi daṭṭhabbo. Yasmā idha bojjhaṅgamissakavasena icchitā, tasmā 『『ārammaṇavasena vā adhigantabbavasena vā』』ti vuttaṃ. Tattha adhigantabbavasenāti tanninnatāvasena. Vossaggapariṇāminti vossaggavasena pariṇāmitaṃ pariccajanavasena ceva pakkhandanavasena ca pariṇāmanasīlaṃ. Tenāha 『『dve vossaggā』』tiādi. Khandhānaṃ pariccajanaṃ nāma tappaṭibaddhakilesappahānavasenāti yenākārena vipassanā kilese pajahati, tenevākārena tannimittakkhandhe ca pajahatīti vattabbataṃ arahatīti āha 『『vipassanā…pe… pariccajatī』』ti. Yasmā vipassanā vuṭṭhānagāminibhāvaṃ pāpuṇantī ninnapoṇapabbhārabhāvena ekaṃsato nibbānaṃ pakkhandatīti vattabbataṃ labhati, maggo ca samucchedavasena kilese khandhe ca rāgaṃ pariccajati, tasmā yathākkamaṃ vipassanāmaggānaṃ vasena pakkhandanapariccāgavossaggā veditabbā. Vosaggatthāyāti pariccāgavossaggatthāya ceva pakkhandanavossaggatthāya ca. Pariṇamatīti pariccajati. Taṃ pana pariṇāmanaṃ vuṭṭhānagāminibhāvappattiyā ceva ariyamaggabhāvappattiyā ca icchitanti āha 『『vipassanābhāvañca maggabhāvañca pāpuṇātī』』ti. Sesapadesūti 『『dhammavicayasambojjhaṅgaṃ bhāvetī』』tiādīsu sesasambojjhaṅgakoṭṭhāsesu.
Bhaddakanti abhaddakānaṃ nīvaraṇādipāpadhammānaṃ vikkhambhanena rāgavigamanena ekantahitattā dullabhattā ca bhaddakaṃ sundaraṃ. Na hi aññaṃ samādhinimittaṃ evaṃ dullabhaṃ rāgassa ujuvipaccanīkabhūtaṃ atthi. Anurakkhatīti ettha anurakkhanā nāma adhigatasamādhito yathā parihāni na hoti, evaṃ paṭipattisāsana-tappaṭipakkhavigamanenāti āha 『『samādhī』』tiādi. Aṭṭhikasaññādikāti aṭṭhikajjhānādikā. Saññāsīsena hi jhānaṃ vadati. Sesamettha uttānameva.
Saṃvarasuttavaṇṇanā niṭṭhitā.
-
Paññattisuttavaṇṇanā
-
Pañcame attabhāvo etesaṃ atthīti attabhāvino, tesaṃ attabhāvīnaṃ. Tenāha 『『attabhāvavantāna』』nti. Yāva chattiṃsāya indānaṃ āyuppamāṇaṃ, tāva paṇīte kāme paribhuñjīti mandhāturājā kira ekadivasaṃ attano pariṇāyakaratanaṃ pucchi – 『『atthi nu kho manussalokato ramaṇīyataraṃ ṭhāna』』nti. Kasmā deva evaṃ bhaṇasi, kiṃ na passasi candimasūriyānaṃ ānubhāvaṃ, nanu etesaṃ ṭhānaṃ ito ramaṇīyataranti? Rājā cakkaratanaṃ purakkhatvā tattha agamāsi.
Cattāro mahārājāno 『『mandhātumahārājā āgato』』ti sutvā 『『tāvamahiddhiko mahārājā na sakkā yuddhena paṭibāhitu』』nti sakarajjaṃ niyyātesuṃ. So taṃ gahetvā puna pucchi – 『『atthi nu kho ito ramaṇīyataraṃ ṭhāna』』nti. Athassa tāvatiṃsabhavanaṃ kathayiṃsu. 『『Tāvatiṃsabhavanaṃ, deva, ramaṇīyaṃ, tattha sakkassa devarañño ime cattāro mahārājāno pāricārikā dovārikabhūmiyaṃ tiṭṭhanti. Sakko devarājā mahiddhiko mahānubhāvo. Tassimāni upabhogaṭṭhānāni – yojanasahassubbedho vejayantapāsādo, pañcayojanasatubbedhā sudhammadevasabhā, diyaḍḍhayojanasatiko vejayantaratho, tathā erāvaṇo hatthī, dibbarukkhasahassappaṭimaṇḍitaṃ nandanavanaṃ, cittalatāvanaṃ, phārusakavanaṃ, yojanasatubbedho pāricchattako koviḷāro, tassa heṭṭhā saṭṭhiyojanāyāmā paññāsayojanavitthārā pañcadasayojanubbedhā jayasumanapupphavaṇṇā paṇḍukambalasilā, yassā mudutāya sakkassa nisīdato upaḍḍhakāyo anuppavisatī』』ti.
Taṃ sutvā rājā tattha gantukāmo cakkaratanaṃ abbhukkiri. Taṃ ākāse uṭṭhahi saddhiṃ caturaṅginiyā senāya. Atha dvinnaṃ devalokānaṃ vemajjhato cakkaratanaṃ otaritvā pathaviyā āsanne ṭhāne aṭṭhāsi saddhiṃ pariṇāyakaratanappamukhāya caturaṅginiyā senāya. Rājā ekakova attano ānubhāvena tāvatiṃsabhavanaṃ agamāsi. Sakko 『『mandhātā āgato』』ti sutvā tassa paccuggamanaṃ katvā 『『svāgataṃ, mahārāja, sakaṃ, te mahārāja, anusāsa mahārājā』』ti vatvā saddhiṃ nāṭakehi rajjaṃ dve bhāge katvā ekaṃ bhāgamadāsi. Rañño tāvatiṃsabhavane patiṭṭhitamattasseva manussagandhasarīranissandādimanussabhāvo vigacchi, devaloke pavattivipākadāyino aparapariyāyavedanīyassa kammassa katokāsattā sabbadā soḷasavassuddesikatāmālāmilāyanādidevabhāvo pāturahosi. Tassa sakkena saddhiṃ paṇḍukambalasilāya nisinnassa akkhinimisanamattena nānattaṃ paññāyati. Taṃ asallakkhentā devā sakkassa ca tassa ca nānatte muyhanti. So tattha dibbasampattiṃ anubhavamāno tadā manussānaṃ asaṅkhyeyyāyukatāya yāva chattiṃsa sakkā upapajjitvā cutā, tāva sakkarajjaṃ kāretvā 『『kiṃ me iminā upaḍḍharajjenā』』ti atitto kāmehi tato cavitvā attano uyyāne patito manussaloke utukakkhaḷatāya vātātapena phusitagatto kālamakāsi. Tena vuttaṃ 『『devaloke pana yāva chattiṃsāya indānaṃ āyuppamāṇaṃ, tāva paṇīte kāme paribhuñjī』』ti.
Paññattisuttavaṇṇanā niṭṭhitā.
-
Sokhummasuttavaṇṇanā
-
Chaṭṭhe sukhumalakkhaṇappaṭivijjhanakānīti aniccādisukhumalakkhaṇānaṃ paṭivijjhanakāni. Sukhumalakkhaṇapariggāhakañāṇenāti sukhumalakkhaṇapariggāhakena ñāṇena. Parato jānitvāti avasavattanena aññato jānitvā. Saṅkhārā hi 『『mā bhijjiṃsū』』ti icchitāpi bhijjanteva, tasmā te avasavattitāya pare nāma. Sā ca nesaṃ paratā aniccadassane pākaṭā hotīti vuttaṃ 『『iminā hi padena aniccānupassanā kathitā』』ti. Sesaṃ uttānameva.
Sokhummasuttavaṇṇanā niṭṭhitā.
7-10. Paṭhamaagatisuttādivaṇṇanā
17-20. Sattame chandāgatinti ettha sandhivasena saralopoti dassento āha 『『chandena agati』』nti. Chandāti hetumhi nissakkavacananti āha 『『chandenā』』ti, pemenāti attho. Chandasaddo hettha taṇhāpariyāyo, akusalacchandapariyāyo vā. Sesesūti 『『dosāgatiṃ gacchatī』』tiādīsu.
Ettha ca yo 『『ayaṃ me mittoti vā, sandiṭṭhoti vā, ñātakoti vā, lañcaṃ vā pana me detī』』ti chandavasena assāmikaṃ sāmikaṃ karoti, ayaṃ chandena akattabbaṃ karoti nāma. Yo 『『ayaṃ me verī』』ti cirakālānubaddhaveravasena vā, taṅkhaṇuppannakodhavasena vā sāmikaṃ assāmikaṃ karoti, ayaṃ dosena akattabbaṃ karoti nāma. Yo pana mandattā momūhattā yaṃ vā taṃ vā ayuttaṃ akāraṇaṃ vatvā assāmikaṃ sāmikaṃ karoti, ayaṃ mohena akattabbaṃ karoti nāma. Yo pana 『『ayaṃ rājavallabhoti vā visame corādike visamāni vā kāyaduccaritādīni samādāya vattanena visamanissito vā, anatthampi me kareyyā』』ti bhīto assāmikaṃ sāmikaṃ karoti, ayaṃ bhayena akattabbaṃ karoti nāma.
Yo pana kiñci bhājento 『『ayaṃ me sandiṭṭho vā sambhatto vā』』ti pemavasena atirekaṃ deti, 『『ayaṃ me verī』』ti dosavasena ūnakaṃ deti , yo muyhanto dinnādinnaṃ ajānamāno kassaci ūnaṃ, kassaci adhikaṃ deti, 『『ayaṃ imasmiṃ adīyamāne mayhaṃ anatthampi kareyyā』』ti sīto kassaci atirekaṃ deti, so catubbidhopi yathānukkamena chandāgatiādīni gacchanto akattabbaṃ karoti nāma.
Nihīyati tassa yasoti tassa agatigāmino kittiyasopi parivārayasopi nihīyati parihāyati. Yassati tena kittīyatīti hi yaso, kitti thutighoso. Yassati tena purecarānucarabhāvena parivārayatīti yaso, parivāro. Aṭṭhamanavamadasamāni uttānatthāneva.
Caravaggo dutiyo.
-
Cakkavaggo
-
Cakkasuttavaṇṇanā
-
Catutthassa paṭhame cattāri cakkānīti ettha cakkaṃ nāma dārucakkaṃ, ratanacakkaṃ, dhammacakkaṃ, iriyāpathacakkaṃ, sampatticakkanti pañcavidhaṃ. Tattha 『『yaṃ panidaṃ, samma, rathakāracakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehī』』ti (a. ni. 3.15) idaṃ dārucakkaṃ. 『『Pitarā pavattitaṃ cakkaṃ anuvattetī』』ti (saṃ. ni. 1.215) idaṃ ratanacakkaṃ. 『『Mayā pavattitaṃ cakka』』nti (su. ni. 562; bu. vaṃ. 27.17; jā. 1.1.104; 1.5.100, 103) idaṃ dhammacakkaṃ. 『『Catucakkaṃ navadvāra』』nti (saṃ. ni. 1.29, 109) idaṃ iriyāpathacakkaṃ. 『『Cattārimāni, bhikkhave, cakkāni yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ pavattatī』』ti (a. ni. 4.31) idaṃ sampatticakkaṃ. Idhāpi etadeva adhippetanti āha 『『cattāri sampatticakkāni vattantī』』ti. Anucchavike deseti puññakiriyāya sammāpaṭipattiyā anurūpadese. Sevanaṃ kālena kālaṃ upasaṅkamanaṃ. Bhajanaṃ bhattivasena payirupāsanaṃ. Attano sammā ṭhapananti attano cittasantānassa yoniso ṭhapanaṃ. Saddhādīsu nivesananti āha 『『sace』』tiādi. Idameva cettha pamāṇanti idameva pubbekatapuññatāsaṅkhātaṃ sampatticakkaṃ eva etesu sampatticakkesu pamāṇabhūtaṃ itaresaṃ kāraṇabhāvato . Tenāha 『『yena hī』』tiādi. So eva ca katapuñño puggalo attānaṃ sammā ṭhapeti akatapuññassa tadabhāvato.
Cakkasuttavaṇṇanā niṭṭhitā.
-
Saṅgahasuttavaṇṇanā
-
Dutiye tassa dānameva dātabbanti pabbajitassa pabbajitaparikkhāraṃ pattacīvarādi, gihino gihiparikkhāraṃ vatthāvudhayānasayanādi dātabbaṃ. Sabbanti sabbaṃ upakāraṃ. Makkhetvā nāseti makkhibhāve ṭhatvā. Telena viya makkhetīti satadhotatelena makkheti viya. Atthavaḍḍhanakathāti hitāvahakathā. Kathāgahaṇañcettha nidassanamattaṃ, paresaṃ hitāvaho kāyappayogopi atthacariyā. Aṭṭhakathāyaṃ pana vacippayogavaseneva atthacariyā vuttā. Samānattatāti sadisabhāvo, samānaṭṭhāne ṭhapanaṃ, taṃ panassa samānaṭṭhapanaṃ attasadisatākaraṇamukhena ekasambhogatā. Attano sukhuppattiyaṃ tassa ca dukkhuppattiyaṃ tena dukkhena attanā ekasambhogatāti āha 『『samānasukhadukkhabhāvo』』ti. Sā ca samānasukhadukkhatā ekato nisajjādinā pākaṭā hotīti dassento 『『ekāsane』』tiādimāha.
Tattha jātiyā hīno bhogena adhiko dussaṅgaho hoti. Na hi sakkā tena saddhiṃ ekaparibhogo kātuṃ jātiyā hīnattā. Tassa tathā akariyamāne ca so kujjhati bhogena adhikattā, tasmā so dussaṅgaho. Bhogena hīno jātiyā adhikopi dussaṅgaho hoti. So hi 『『ahaṃ jātimā』』ti bhogasampannena saddhi ekaparibhogaṃ icchati, tasmiṃ akariyamāne kujjhati. Ubhohipi hīno susaṅgaho hoti. Na hi so itarena saddhiṃ ekaparibhogaṃ icchati jātiyā hīnabhāvato, na akariyamāno kujjhati bhogena hīnabhāvato. Ubhohi sadisopi susaṅgahoyeva. Sadisabhāveneva itarena saha ekaparibhogassa paccāsīsāya, akaraṇe ca tassa kujjhanassa abhāvato. Bhikkhu dussīlo dussaṅgaho hoti. Na hi sakkā tena saddhiṃ ekaparibhogaṃ kātuṃ, akariyamāne ca kujjhati. Sīlavā pana susaṅgaho hoti. Sīlavā hi adīyamānepi kismiñci āmise akariyamānepi saṅgahe na kujjhati, aññaṃ attanā saddhiṃ paribhogaṃ akarontampi na pāpakena cittena passati pesalabhāvato. Tato eva paribhogopi anena saddhiṃ sukaro hoti, tasmā gihi ce, ubhohi sadiso. Pabbajito ce, sīlavā puggalo . Evaṃ samānattatāya saṅgahetabbo. Tenevāha 『『so sace gahaṭṭhassa jātiyā pabbajitassa sīlena sadiso hoti, tassāyaṃ samānattatā kātabbā』』ti. Sesaṃ suviññeyyameva.
Saṅgahasuttavaṇṇanā niṭṭhitā.
-
Sīhasuttavaṇṇanā
-
Tatiye sīhoti parissayasahanato paṭipakkhahananato ca 『『sīho』』ti laddhanāmo migādhipati. Cattāroti samānepi sīhajātibhāve vaṇṇavisesādisiddhena visesena cattāro sīhā. Te idāni nāmato vaṇṇato āhārato dassetvā idhādhippetasīhaṃ nānappakārato vibhāvetuṃ 『『tiṇasīho』』tiādi āraddhaṃ. Tiṇabhakkho sīho tiṇasīho purimapade uttarapadalopena yathā 『『sākapatthivo』』ti (pāṇini 2.1.60). Kāḷavaṇṇatāya kāḷasīho. Tathā paṇḍusīho. Tenāha 『『kāḷagāvisadiso, paṇḍupalāsavaṇṇagāvisadiso』』ti ca. Rattakambalassa viya kesaro kesarakalomo etassa atthīti kesarī. Lākhāparikammakatehi viya pādapariyantehīti ca yojanā.
Kammānubhāvasiddhaadhipaccamahesakkhatāhi sabbamigagaṇassa rājā. Suvaṇṇaguhato vātiādi 『『sīhassa vihāro kiriyā evaṃ hotī』』ti katvā vuttaṃ.
Samaṃ patiṭṭhāpetvāti sabbabhāgehi samameva bhūmiyaṃ patiṭṭhāpetvā. Ākaḍḍhitvāti purato ākaḍḍhitvā. Abhiharitvāti abhimukhaṃ haritvā. Saṅghātanti vināsaṃ. Vīsatiyaṭṭhikaṃ ṭhānaṃ usabhaṃ.
Samasīhoti samajātiko samappabhāvo ca sīho. Samānosmīti desanāmattaṃ, samappabhāvatāya eva na bhāyati. Sakkāyadiṭṭhibalavatāyāti 『『ke aññe amhehi uttaritarā, atha kho mayameva mahābalā』』ti evaṃ balātimānanimittāya ahaṃkārahetubhūtāya sakkāyadiṭṭhiyā balavabhāvena. Sakkāyadiṭṭhiyā pahīnattāti nirahaṃkārattā attasinehassa suṭṭhu samugghātattā na bhāyati.
Tathātathāti sīhasadisatādinā tena tena pakārena attānaṃ kathesīti vatvā tamatthaṃ vivaritvā dassetuṃ 『『sīhoti kho』』tiādi vuttaṃ.
Katamahābhinīhārassa lokanāthassa bodhiyā niyatabhāvappattiyā ekantabhāvī buddhabhāvoti katvā 『『tīsu pāsādesu nivāsakālo , magadharañño paṭiññādānakālo, pāyāsassa paribhuttakālo』』tiādinā abhisambodhito purimāvatthāpi sīhasadisā katvā dassitā. Bhāvini bhūtūpacāropi hi lokavohāro. Vijjābhāvasāmaññato dvivijjaṃ itaravijjampi ekajjhaṃ gahetvā paṭiccasamuppādasammasanato taṃ puretarasiddhaṃ viya katvā āha 『『tisso vijjā sodhetvā』』ti. Anulomapaṭilomato pavattañāṇassa vasena 『『yamakañāṇamanthanenā』』ti vuttaṃ.
Tattha viharantassāti ajapālanigrodhamūle viharantassa. Ekādasame divaseti sattasattāhato paraṃ ekādasame divase. Acalapallaṅketi isipatane dhammacakkappavattanatthaṃ nisinnapallaṅke. Tampi hi kenaci appaṭivattiyaṃ dhammacakkappavattanatthaṃ nisajjāti katvā vajirāsanaṃ viya acalapallaṅkaṃ vuccati. Imasmiñca pana padeti 『『dveme, bhikkhave, antā』』tiādinayappavatte ca imasmiṃ saddhammakoṭṭhāse. Dhammaghoso…pe… dasasahassilokadhātuṃ paṭicchādesi 『『sabbattha ṭhitā suṇantū』』ti adhiṭṭhānena. Soḷasahākārehīti dukkhapariññā, samudayappahānaṃ, nirodhasacchikiriyā, maggabhāvanāti ekekasmiṃ magge cattāri cattāri katvā soḷasahi ākārehi.
Paṭhamena nayena abhisambodhito purimatarāvatthāpi avassaṃbhāvitāya gahetvā sīhasadisataṃ dassetvā idāni abhisambuddhāvatthāsu eva sīhasadisataṃ dassetuṃ 『『aparo nayo』』tiādi āraddhaṃ. Aṭṭhahi kāraṇehīti 『『tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgato』』ti (dī. ni. aṭṭha. 1.7; ma. ni. aṭṭha. 1.12; saṃ. ni. aṭṭha. 2.3.78; a. ni. aṭṭha. 1.1.170; udā. aṭṭha. 18; itivu. aṭṭha. 38; theragā. aṭṭha. 1.3; bu. vaṃ. aṭṭha. 1.2 nidānakathā; mahāni. aṭṭha. 14; paṭi. ma. 1.37) evaṃ vuttehi aṭṭhahi tathāgatasādhakehi kāraṇehi. Yadipi bhagavā bodhipallaṅke nisinnamatteva abhisambuddho na jāto, tathāpi tāya nisajjāya nisinnova panujja sabbaṃ parissayaṃ abhisambuddho jāto. Tathā hi taṃ 『『aparājitapallaṅka』』nti vuccati, tasmā 『『yāva bodhipallaṅkā vā』』ti vatvā tena aparitussanto 『『yāva arahattamaggañāṇā vā』』ti āha.
Itisakkāyoti ettha itisaddo nidassanattho. Tena sakkāyo sarūpato parimāṇato paricchedato ca dassitoti āha 『『ayaṃ sakkāyo』』tiādi. 『『Ayaṃ sakkāyo』』ti iminā pañcupādānakkhandhā sarūpato dassitā. 『『Ettako sakkāyo』』ti iminā te parimāṇato dassitā. Tassa ca parimāṇassa ekantikabhāvaṃ dassentena 『『na ito bhiyyo sakkāyo atthī』』ti vuttaṃ. Sabhāvatoti salakkhaṇato. Sarasatoti sakiccato. Pariyantatoti parimāṇapariyantato. Paricchedatoti yattake ṭhāne tassa pavattitassa paricchindanato. Parivaṭumatoti pariyosānappavattito. Sabbepi pañcupādānakkhandhā dassitā honti yathāvuttena vibhāgena. Ayaṃ sakkāyassa samudayo nāmāti ayaṃ āhārādisakkāyassa samudayo nāma. Tenāha 『『ettāvatā』』tiādi. Atthaṅgamoti nirodho. 『『Āhārasamudayā āhāranirodhā』』ti ca asādhāraṇameva taṃ gahetvā sesesu ādi-saddena saṅgaṇhāti.
Paṇṇāsalakkhaṇapaṭimaṇḍitanti paṇṇāsaudayavayalakkhaṇavibhūsitaṃ samudayatthaṅgamaggahaṇato. Khīṇāsavattāti anavasesaṃ sāvasesañca āsavānaṃ parikkhīṇattā. Anāgāmīnampi hi bhayaṃ cittutrāsañca na hotīti. Ñāṇasaṃvego bhayatupaṭṭhānapaññā. Itarāsaṃ pana devatānanti akhīṇāsavadeve sandhāya vadati. Bhoti dhammālapanamattanti sabhāvakathanamattaṃ.
Cakkanti satthu āṇācakkaṃ. Taṃ pana dhammato āgatanti dhammacakkaṃ. Tattha ariyasāvakānaṃ paṭivedhadhammato āgatanti dhammacakkaṃ. Itaresaṃ desanādhammato āgatanti dhammacakkaṃ. Duvidhepi ñāṇaṃ padhānanti ñāṇasīsena vuttaṃ 『『paṭivedhañāṇampi desanāñāṇampī』』ti. Idāni taṃ ñāṇaṃ sarūpato dassetuṃ 『『paṭivedhañāṇaṃ nāmā』』tiādi vuttaṃ. Yasmā tassa ñāṇassa paṭividdhattā bhagavā tāni saṭṭhi nayasahassāni veneyyānaṃ dassetuṃ samattho ahosi, tasmā tāni saṭṭhi nayasahassāni tena ñāṇena saddhiṃyeva siddhānīti katvā dassento 『『saṭṭhiyā ca nayasahassehi paṭivijjhī』』ti āha. Tiparivaṭṭanti 『『idaṃ dukkha』』nti ca 『『pariññeyya』』nti ca 『『pariññāta』』nti ca evaṃ tiparivaṭṭaṃ, taṃyeva dvādasākāraṃ. Tanti desanāñāṇaṃ. Esa bhagavā. Appaṭipuggaloti paṭinidhibhūtapuggalarahito. Ekasadisassāti nibbikārassa.
Sīhasuttavaṇṇanā niṭṭhitā.
-
Aggapasādasuttavaṇṇanā
-
Catutthe aggesu pasādāti seṭṭhesu pasādā. Aggā vā pasādāti seṭṭhabhūtā pasādā. Seṭṭhavacano hettha aggasaddo. Purimasmiṃ atthavikappe aggasaddena buddhādiratanattayaṃ vuccati. Tesu bhagavā tāva asadisaṭṭhena, guṇavisiṭṭhaṭṭhena, asamasamaṭṭhena ca aggo. So hi mahābhinīhāraṃ dasannaṃ pāramīnaṃ pavicayañca ādiṃ katvā bodhisambhāraguṇehi ceva buddhaguṇehi ca payojanehi ca sesajanehi asadisoti asadisaṭṭhenapi aggo. Ye cassa te guṇā mahākaruṇādayo, tehi sesasattānaṃ guṇehi visiṭṭhaṭṭhenapi sabbasattuttamatāya aggo. Ye pana purimakā sammāsambuddhā sabbasattehi asamā, tehi saddhiṃ ayameva rūpakāyaguṇehi ceva dhammakāyaguṇehi ca samoti asamasamaṭṭhenapi aggo. Tathā dullabhapātubhāvato acchariyamanussabhāvato bahujanahitasukhāvahato adutiyaasahāyādibhāvato ca bhagavā loke aggoti vuccati. Yathāha –
『『Ekapuggalassa, bhikkhave, pātubhāvo dullabho lokasmiṃ. Katamassa ekapuggalassa? Tathāgatassa arahato sammāsammuddhassa. Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati acchariyamanusso. Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati bahujana…pe… sammāsambuddho. Ekapuggalo, bhikkhave, loke uppajjamāno uppajjati adutiyo asahāyo appaṭimo appaṭibhāgo appaṭipuggalo asamo asamasamo dvipadānaṃ aggo. Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho』』ti (a. ni. 1.171-173).
Dhammasaṅghā aññadhammasaṅghehi asadisaṭṭhena visiṭṭhaguṇatāya dullabhapātubhāvādinā ca aggā. Tathā hi tesaṃ svākkhātatādisuppaṭipannatādiguṇavisesehi aññe dhammasaṅghasadisā appataraṃ nihīnā vā natthi, kuto seṭṭhā. Sayameva tehi visiṭṭhaguṇatāya seṭṭhā. Tathā dullabhuppādaacchariyabhāvabahujanahitasukhāvahaadutiyāsahāyādisabhāvā ca te. Yadaggena hi bhagavā dullabhapātubhāvo, tadaggena dhammasaṅghāpīti. Acchariyādīsupi eseva nayo. Evaṃ aggesu seṭṭhesu uttamesu pavaresu guṇavisiṭṭhesu pasādāti aggappasadā.
Dutiyasmiṃ panatthe yathāvuttesu aggesu buddhādīsu uppattiyā aggabhūtā pasādā aggappasādā. Ye pana ariyamaggena āgatā aveccappasādā, te ekanteneva aggabhūtā pasādāti aggappasādā. Yathāha – 『『idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hotī』』tiādi (saṃ. ni. 5.1037-1038). Aggavipākattāpi cete aggappasādā. Vuttampi cetaṃ – 『『agge kho pana pasannānaṃ aggo vipāko』』ti (a. ni. 4.34; itivu. 90).
Apadā vātiādīsu vā-saddo samuccayattho, na vikappattho. Yathā 『『anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhatī』』ti (ma. ni. 1.17) ettha anuppanno ca uppanno cāti attho. Yathā ca 『『bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāyā』』ti ettha bhūtānañca sambhavesīnañcāti attho. Yathā ca 『『aggito vā udakato vā mithubhedato vā』』ti (dī. ni. 2.152) ettha aggito ca udakato ca mithubhedato cāti attho, evaṃ 『『apadā vā…pe… aggamakkhāyatī』』ti (a. ni. 4.34; itivu. 90) etthāpi apadā ca dvipadā cāti sampiṇḍanavasena attho daṭṭhabbo. Tena vuttaṃ 『『vā-saddo samuccayattho, na vikappattho』』ti.
Rūpinoti rūpavanto. Na rūpinoti arūpino. Saññinoti saññavanto. Na saññinoti asaññino. 『『Apadā vā』』tiādisabbapadehi kāmabhavo, rūpabhavo, arūpabhavo, ekavokārabhavo, catuvokārabhavo, pañcavokārabhavo, saññibhavo, asaññibhavo, nevasaññināsaññibhavoti navavidhepi bhave sattepi anavasesato pariyādiyitvā dasseti. Ettha hi rūpiggahaṇena kāmabhavo, rūpabhavo, pañcavokārabhavo, ekavokārabhavo ca dassito, arūpiggahaṇena arūpabhavo, catuvokārabhavo ca dassito, saññibhavādayo pana sarūpeneva dassitā. Apadādiggahaṇena kāmabhavapañcavokārabhavasaññibhavānaṃ ekadesova dassito.
Kasmā panettha yathā adutiyasutte 『『dvipadānaṃ aggo』』ti dvipadā eva gahitā, evaṃ dvipadaggahaṇameva akatvā apadādiggahaṇaṃ katanti? Vuccate – adutiyasutte tāva seṭṭhataravasena dvipadaggahaṇameva kataṃ. Imasmiñhi loke seṭṭho nāma uppajjamāno apadacatuppadabahupadesu na uppajjati, dvipadesuyeva uppajjati. Kataresu dvipadesu? Manussesu ceva devesu ca. Manussesu uppajjamāno sakalalokaṃ vase vattetuṃ samattho buddho hutvā uppajjati, devesu uppajjamāno dasasahassilokadhātuṃ vase vattanako mahābrahmā hutvā uppajjati, so tassa kappiyakārako vā ārāmiko vā sampajjati. Iti tatopi seṭṭhataravasenesa dvipadānaṃ aggoti tattha vuttaṃ. Idha pana anavasesapariyādānavasena evaṃ vuttaṃ 『『yāvatā, bhikkhave, sattā apadā vā…pe… nevasaññināsaññino vā, tathāgato tesaṃ aggamakkhāyatī』』ti . Niddhāraṇe cetaṃ sāmivacanaṃ. Ma-kāro padasandhikaro, aggo akkhāyatīti padavibhāgo. Tenevāha 『『guṇehi aggo』』tiādi.
Aggo vipāko hotīti agge sammāsambuddhe pasannānaṃ yo pasādo aggo seṭṭho uttamakoṭibhūto vā, tasmā tassa vipākopi aggo seṭṭho uttamakoṭibhūto uḷāratamo paṇītatamo hoti. So pana pasādo duvidho lokiyalokuttarabhedato. Tesu lokiyassa tāva –
『『Ye keci buddhaṃ saraṇaṃ gatāse,
Na te gamissanti apāyabhūmiṃ;
Pahāya mānusaṃ dehaṃ,
Devakāyaṃ paripūressanti. (dī. ni. 2.332; itivu. aṭṭha. 90; saṃ. ni. 1.37);
『『Buddhoti kittayantassa, kāye bhavati yā pīti;
Varameva hi sā pīti, kasiṇenapi jambudīpassa. (dī. ni. aṭṭha. 1.6; itivu. aṭṭha. 90);
『『Sataṃ hatthī sataṃ assā, sataṃ assatarīrathā;
Sataṃ kaññāsahassāni, āmukkamaṇikuṇḍalā;
Ekassa padavītihārassa, kalaṃ nāgghanti soḷasiṃ』』. (cūḷava. 305);
『『Sādhu kho, devānaminda, buddhaṃ saraṇagamanaṃ hoti, buddhaṃ saraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhiggaṇhanti dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehī』』ti (saṃ. ni. 4.341) –
Evamādīnaṃ suttapadānaṃ vasena pasādaphalavisesayogo veditabbo, tasmā so apāyadukkhavinivattanena saddhiṃ sampattibhavesu sukhavisesadāyakova daṭṭhabbo.
Lokuttaro pana sāmaññaphalavipākadāyako vaṭṭadukkhavinivattako. Sabbopi cāyaṃ pasādo paramparāya vaṭṭadukkhaṃ vinivattetiyeva. Vuttañhetaṃ –
『『Yasmiṃ samaye, bhikkhave, ariyasāvako attano saddhaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ…pe… na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti, ujugatacittassa pāmojjaṃ jāyati, pamuditassa pīti jāyati…pe… nāparaṃ itthattāyāti pajānātī』』ti.
Dhammāti sabhāvadhammā. Saṅkhatāti samecca sambhūya paccayehi katāti saṅkhatā, sapaccayā dhammā. Hetūhi paccayehi ca na kehici katā saṅkhatāti asaṅkhatā, apaccayo nibbānaṃ. Saṅkhatānaṃ pariyositabhāvena 『『asaṅkhatā』』ti puthuvacanaṃ. Virāgo tesaṃ aggamakkhāyatīti tesaṃ saṅkhatāsaṅkhatadhammānaṃ yo virāgasaṅkhāto asaṅkhatadhammo, so sabhāveneva saṇhasukhumabhāvato santatarapaṇītatarabhāvato gambhīrādibhāvato madanimmadanādibhāvato aggaṃ seṭṭhaṃ uttamaṃ pavaranti vuccati. Yadidanti nipāto, yo ayanti attho. Madanimmadanotiādīni sabbāni nibbānavevacanāni. Tenevāha 『『virāgotiādīni nibbānasseva nāmānī』』ti. Rāgamadādayoti ādi-saddena mānamadapurisamadādike saṅgaṇhāti . Sabbā pipāsāti kāmapipāsādikā sabbā pipāsā. Sabbe ālayā samugghātaṃ gacchantīti kāmālayādikā sabbepi ālayā samugghātaṃ yanti. Vaṭṭānīti kammavaṭṭavipākavaṭṭāni. Taṇhāti aṭṭhasatappabhedā sabbāpi taṇhā.
Aggo vipāko hotīti etthāpi –
『『Ye keci dhammaṃ saraṇaṃ gatāse…pe…』』. (dī. ni. 2.332; saṃ ni. 1.37);
『『Dhammoti kittayantassa, kāye bhavati yā pīti…pe…』』. (dī. ni. aṭṭha. 1.6; itivu. aṭṭha. 90);
『『Sādhu kho, devānaminda, dhammaṃ saraṇagamanaṃ hoti, dhammaṃ saraṇagamanahetu kho, devānaminda, evamidhekacce…pe… dibbehi phoṭṭhabbehī』』ti (saṃ. ni. 4.341) –
Evamādīnaṃ suttapadānaṃ vasena dhamme pasādassa phalavisesayogo veditabbo.
Saṅghā vā gaṇā vāti janasamūhasaṅkhātā yāvatā loke saṅghā vā gaṇā vā. Tathāgatasāvakasaṅghoti aṭṭhaariyapuggalasamūhasaṅkhāto diṭṭhisīlasāmaññena saṃhato tathāgatassa sāvakasaṅgho. Aggamakkhāyatīti attano sīlasamādhipaññāvimuttiādiguṇavisesena tesaṃ saṅghānaṃ aggo seṭṭho uttamo pavaroti vuccati. Yadidanti yāni imāni. Cattāri purisayugāni yugaḷavasena, paṭhamamaggaṭṭho paṭhamaphalaṭṭhoti idamekaṃ yugaḷaṃ, yāva catutthamaggaṭṭho catutthaphalaṭṭhoti idamekaṃ yugaḷanti evaṃ cattāri purisayugāni. Aṭṭha purisapuggalāti purisapuggalavasena eko paṭhamamaggaṭṭho, eko paṭhamaphalaṭṭhoti iminā nayena aṭṭha purisapuggalā. Ettha ca purisoti vā puggaloti vā ekatthāni etāni padāni, veneyyavasena panevaṃ vuttaṃ. Esa bhagavato sāvakasaṅghoti yānimāni yugaḷavasena cattāri yugāni pāṭiyekkato aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho. Āhuneyyotiādīni vuttatthāneva. Idhāpi –
『『Ye keci saṅghaṃ saraṇaṃ gatāse…pe…』』. (dī. ni. 2.332; saṃ. ni. 1.37);
『『Saṅghoti kittayantassa, kāye bhavati yā pīti…pe…』』. (dī. ni. aṭṭha. 1.6; itivu. aṭṭha. 90);
『『Sādhu kho, devānaminda, saṅghaṃ saraṇagamanaṃ hoti, saṅghaṃ saraṇagamanahetu kho, devānaminda…pe… dibbehi phoṭṭhabbehī』』ti (saṃ. ni. 4.341) –
Ādīnaṃ suttapadānaṃ vasena saṅghe pasādassa phalavisesayogo tassa aggavipākatā ca veditabbā. Tathā anuttariyapaṭilābho sattamabhavādito paṭṭhāya vaṭṭadukkhasamucchedo anuttarasukhādhigamoti evamādiuḷāraphalanipphādanavasena aggavipākatā veditabbā.
Gāthāsu aggatoti agge ratanattaye, aggabhāvato vā pasannānaṃ. Aggaṃ dhammanti aggasabhāvaṃ buddhasubodhiṃ dhammasudhammataṃ saṅghasuppaṭipattiṃ, ratanattayassa anaññasādhāraṇaṃ uttamasabhāvaṃ, dasabalādisvākkhātatādisuppaṭipannatādiguṇasabhāvaṃ vā. Vijānatanti vijānantānaṃ. Evaṃ sādhāraṇato aggappasādavatthuṃ dassetvā idāni asādhāraṇato taṃ vibhāgena dassetuṃ 『『agge buddhe』』tiādi vuttaṃ. Tattha pasannānanti aveccappasādena ca itarappasādena ca pasannānaṃ adhimuttānaṃ. Virāgūpasameti virāge upasame ca, sabbassa rāgassa sabbesaṃ kilesānaṃ accantavirāgahetubhūte accantaupasamahetubhūte cāti attho. Sukheti vaṭṭadukkhakkhayabhāvena saṅkhārūpasamasukhabhāvena sukhe.
Aggasmiṃ dānaṃ dadatanti agge ratanattaye dānaṃ dadantānaṃ deyyadhammaṃ pariccajantānaṃ. Tattha dharamānaṃ bhagavantaṃ catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā, parinibbutaṃ bhagavantaṃ uddissa dhātucetiyādike upaṭṭhahantā pūjentā sakkarontā buddhe dānaṃ dadanti nāma. 『『Dhammaṃ pūjessāmā』』ti dhammadhare puggale catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā dhammañca ciraṭṭhitikaṃ karontā dhamme dānaṃ dadanti nāma. Tathā ariyasaṅghaṃ catūhi paccayehi upaṭṭhahantā pūjentā sakkarontā taṃ uddissa itarasmimpi tathā paṭipajjantā saṅghe dānaṃ dadanti nāma. Aggaṃ puññaṃ pavaḍḍhatīti evaṃ ratanattaye pasannena cetasā uḷāraṃ pariccāgaṃ uḷārañca pūjāsakkāraṃ pavattentānaṃ divase divase aggaṃ uḷāraṃ kusalaṃ upacīyati. Idāni tassa puññassa aggavipākatāya aggabhāvaṃ dassetuṃ 『『aggaṃ āyū』』tiādi vuttaṃ. Tattha āyūti dibbaṃ vā mānusaṃ vā aggaṃ uḷāraṃ paramaṃ āyu pavaḍḍhati uparūpari brūhati. Vaṇṇoti rūpasampadā. Yasoti parivārasampadā. Kittīti thutighoso. Sukhanti kāyikaṃ cetasikañca sukhaṃ. Balanti kāyabalañceva ñāṇabalañca.
Aggassa ratanattayassa dānaṃ dātā. Atha vā aggassa deyyadhammassa dānaṃ uḷāraṃ katvā tattha puññaṃ pavattetā. Aggadhammasamāhitoti aggena pasādadhammena dānādidhammena ca saṃhito samannāgato acalappasādayutto, tassa vā vipākabhūtehi bahujanassa piyamanāpatādidhammehi yutto. Aggappatto pamodatīti yattha yattha sattanikāye uppanno, tattha tattha aggabhāvaṃ seṭṭhabhāvaṃ adhigato, aggabhāvaṃ vā lokuttaramaggaphalaṃ adhigato pamodati abhiramati paritussatīti.
Aggapasādasuttavaṇṇanā niṭṭhitā.
-
Vassakārasuttavaṇṇanā
-
Pañcame ariye ñāyeti saṃkilesato ārakattā ariye niddose parisuddhe niyyānikadhammabhāvato ñāye kāraṇeti attho. Ñāyati nicchayena kamati nibbānaṃ, taṃ vā ñāyati paṭivijjhīyati etenātī ñāyo, ariyamaggo. So eva ca sampāpakahetubhāvato kāraṇanti vuccati. Idha pana saha vipassanāya ariyamaggo adhippetoti āha 『『sahavipassanake magge』』ti. Gāthāsu 『『ñāyaṃ dhamma』』nti etthāpi eseva nayo.
Vassakārasuttavaṇṇanā niṭṭhitā.
-
Doṇasuttavaṇṇanā
-
Chaṭṭhe ukkāhi dhāriyamānāhīti dīpikāhi dhāriyamānāhi, daṇḍadīpikāsu jāletvā dhāriyamānāsu māpitattāti vuttaṃ hoti. Tañhi nagaraṃ 『『maṅgaladivase sukhaṇe sunakkhattaṃ mā atikkamī』』ti rattimpi ukkāsu dhāriyamānāsu māpitaṃ. Ukkāsu ṭhāti ukkaṭṭhā, ukkāsu vijjotayantīsu ṭhitā patiṭṭhitāti mūlavibhūjādipakkhepena (pāṇini 3.2.5) saddasiddhi veditabbā. Niruttinayena vā ukkāsu ṭhitāsu ṭhitā āsīti ukkaṭṭhā. Apare pana bhaṇanti 『『bhūmibhāgasampattiyā manussasampattiyā upakaraṇasampattiyā ca sā nagarī ukkaṭṭhaguṇayogato ukkaṭṭhāti nāmaṃ labhatī』』ti. Setabyanti tassa nagarassa nāmaṃ. Taṃ pana kassapadasabalassa jātanagaranti āha 『『atīte kassapasammāsambuddhassa jātanagara』』nti.
Vijjantarikāyāti vijjuniccharaṇakkhaṇe. Antaratoti hadaye. Antarāti ārambhanibbattīnaṃ vemajjhe. Antarikāyāti antarāḷe. Ettha ca 『『tadantaraṃ ko jāneyya (a. ni. 6.44; 10.75), etesaṃ antarā kappā gaṇanato asaṅkhyeyyā (bu. vaṃ. 28.3), antarantarā kathaṃ opapātetī』』ti (ma. ni. 2.426) ca ādīsu viya kāraṇavemajjhesu vattamānā antarāsaddā eva udāharitabbā siyuṃ, na pana cittakkhaṇavivaresu vattamānā antaraantarikasaddā. Antarāsaddassa hi ayamatthuddhāroti.
Ayaṃ panettha adhippāyo siyā – yesu antarāsaddo vattati, tesu antarasaddopi vattatīti samānatthattā antarāsaddatthe vattamāno antarasaddo udāhaṭo. Antarāsaddo eva vā 『『yassantarato』』ti ettha gāthāsukhatthaṃ rassaṃ katvā vuttoti daṭṭhabbaṃ. Antarāsaddo eva pana ikasaddena padaṃ vaḍḍhetvā 『『antarikā』』ti vuttoti evamettha udāharaṇodāharitabbānaṃ virodhābhāvo daṭṭhabbo. Ayojiyamāne upayogavacanaṃ na pāpuṇāti sāmivacanassa pasaṅge antarāsaddayogena upayogavacanassa icchitattā. Tenevāha 『『antarāsaddena pana yuttattā upayogavacanaṃ kata』』nti.
Sakalajambudīpe uppannaṃ mahākalahaṃ vūpasametvāti parinibbute bhagavati dhātūnaṃ atthāya kusināranagaraṃ parivāretvā ṭhitehi sesarājūhi 『『amhākaṃ dhātuyo vā dentu yuddhaṃ vā』』tiādinā kosinārakehi mallehi saddhiṃ kataṃ vivādaṃ vūpasametvā. So kira brāhmaṇo tesaṃ vivādaṃ sutvā 『『ete rājāno bhagavato parinibbutaṭṭhāne vivādaṃ karonti, na kho panetaṃ patirūpaṃ, alaṃ iminā kalahena, vūpasamessāmi na』』nti gantvā unnate padese ṭhatvā dvebhāṇavāraparimāṇaṃ doṇagajjitaṃ nāma avoca. Tattha paṭhamabhāṇavāre tāva ekapadampi te na jāniṃsu. Dutiyabhāṇavārapariyosāne ca 『『ācariyassa viya bho saddo, ācariyassa viya bho saddo』』ti sabbe niravā ahesuṃ. Jambudīpatale kira kulaghare jāto yebhuyyena tassa na-antevāsiko nāma natthi, atha kho so attano vacanaṃ sutvā nirave tuṇhībhūte viditvā puna –
『『Suṇantu bhonto mama ekavācaṃ,
Amhāka buddho ahu khantivādo;
Na hi sādhuyaṃ uttamapuggalassa,
Sarīrabhāge siyā sampahāro.
『『Sabbeva bhonto sahitā samaggā,
Sammodamānā karomaṭṭhabhāge;
Vitthārikā hontu disāsu thūpā,
Bahū janā cakkhumato pasannā』』ti. (dī. ni. 2.237) –
Imaṃ gāthādvayaṃ vatvā taṃ kalahaṃ vūpasametvā dhātuyo aṭṭhadhā bhājetvā adāsi, taṃ sandhāyetaṃ vuttaṃ 『『sakalajambudīpe uppannaṃ mahākalahaṃ vūpasametvā dhātuyo bhājessatī』』ti. Lakkhaṇacakkānīti dvīsu pādatalesu dve lakkhaṇacakkāni.
Āsavenāti kammakilesakāraṇena āsavena. Ettha hi tebhūmakañca kammaṃ, avasesā ca akusalā dhammā 『『āsavā』』ti vuttā. Devūpapattīti devesu uppatti nibbatti. Ettha ca yakkhagandhabbatāya vinimuttā sabbe devā devaggahaṇena gahitā. Gandhabbo vā vihaṅgamo ākāsacārī. Ahanti vibhattivipariṇāmena yojetabbaṃ.
Doṇasuttavaṇṇanā niṭṭhitā.
-
Aparihāniyasuttavaṇṇanā
-
Sattame nibbānasantikeyeva caratīti kilesanibbānassa anupādāparinibbānassa ca santikeyeva carati 『『na cirasseva adhigamissatī』』ti katvā . Gāthāya appamādaratoti samathavipassanāya appamajjane rato abhirato, appamādeneva rattindivaṃ vītināmentoti attho. Pamādaṃ bhayato passantoti nirayūpapattiādibhayahetuto pamādaṃ bhayato passanto. Abhabbo parihānāyāti so evarūpo samathavipassanādhammehi maggaphalehi vā parihānāya abhabbo. Samathavipassanāto hi sampattato na parihāyati, itarāni ca appattāni pāpuṇātīti.
Aparihāniyasuttavaṇṇanā niṭṭhitā.
-
Patilīnasuttavaṇṇanā
-
Aṭṭhame antavā lokoti ekapassena vaḍḍhitaṃ kasiṇanimittaṃ 『『loko』』ti gāhena vā takkena vā uppannadiṭṭhi. Lābhī hi jhānacakkhunā passitvā gaṇhāti, itaro takkamattena. Anantavāti samantato vaḍḍhitaṃ appamāṇaṃ kasiṇanimittaṃ 『『loko』』ti gāhena vā takkena vā uppannadiṭṭhi. Taṃ jīvaṃ taṃ sarīranti jīvo sarīrañca ekameva vatthūti uppannadiṭṭhi. Vissaṭṭhānīti sakapariccajanavasena nissaṭṭhāni. Vantānīti idaṃ puna anādiyanabhāvadassanavasena vuttaṃ. Cattampi hi keci gaṇhanti, nayidamevanti dassanatthaṃ 『『vantānī』』ti vuttaṃ. Na hi yaṃ yena vantaṃ, na so taṃ puna ādīyati. Vantampi kiñci sasantatilaggaṃ siyā, nayidamevanti dassanatthaṃ 『『muttānī』』ti vuttaṃ. Tenevāha 『『chinnabandhanāni katānī』』ti, santatito vinimocanavasena chinnabandhanāni katānīti attho. Muttampi kiñci muttabandhanaṃ viya phalaṃ kuhiñci tiṭṭhati, na evamidanti dassanatthaṃ 『『pahīnānī』』ti vuttaṃ. Yathā kiñci dunnissaṭṭhaṃ puna ādāya sammadeva nissaṭṭhaṃ 『『paṭinissaṭṭha』』nti vuccati, evaṃ vipassanāya nissaṭṭhāni ādinnasadisāni maggena pahīnāni paṭinissaṭṭhāni nāma hontīti dassanatthaṃ 『『paṭinissaṭṭhānī』』ti vuttaṃ. Tenevāha 『『yathā na puna cittaṃ ārohanti, evaṃ paṭinissajjitānī』』ti.
Kāmesanāti kāmānaṃ esanā, kāmasaṅkhātā vā esanā kāmesanā. Vuttañhetaṃ 『『tattha katamā kāmesanā? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmapipāsā kāmamucchā kāmajjhosānaṃ, ayaṃ vuccati kāmesanā』』ti, tasmā kāmarāgo 『『kāmesanā』』ti veditabbo. Tenevāha 『『kāmesanā…pe… anāgāmimaggena pahīnā』』ti. Bhavānaṃ esanā bhavesanā. Vuttampi cetaṃ 『『tattha katamā bhavesanā? Yo bhavesu bhavacchando…pe… bhavajjhosānaṃ, ayaṃ vuccati bhavesanā』』ti, tasmā bhavesanarāgo rūpārūpabhavapatthanāti veditabbo. Tenevāha 『『bhavesanā pana arahattamaggena pahīyatī』』ti.
Brahmacariyassa esanā brahmacariyesanā. Sā ca maggabrahmacariyassa, diṭṭhigatikasammatabrahmacariyassa ca gavesanavasena dvippakārāti āha 『『brahmacariyaṃ esissāmī』』tiādi. Diṭṭhigatikasammatassa brahmacariyassa esanāpi hi brahmacariyesanāti vuccati. Vuttampi cetaṃ –
『『Tattha katamā brahmacariyesanā? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho, ayaṃ vuccati brahmacariyesanā』』ti (vibha. 919).
Tasmā diṭṭhigatikasammatassa brahmacariyassa esanā diṭṭhabrahmacariyesanāti veditabbā. Tenevāha 『『diṭṭhibrahmacariyesanā pana sotāpattimaggeneva paṭippassambhatī』』ti. Ettāvatā ca rāgadiṭṭhiyo esanāti dassitaṃ hoti. Na kevalañca rāgadiṭṭhiyo eva esanā, tadekaṭṭhaṃ kammampi. Vuttampi cetaṃ –
『『Tattha katamā kāmesanā? Kāmarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati kāmesanā. Tattha katamā bhavesanā? Bhavarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati bhavesanā. Tattha katamā brahmacariyesanā? Antaggāhikā diṭṭhi tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati brahmacariyesanā』』ti (vibha. 919).
Navavidhamānoti 『『seyyassa seyyohamasmī』』tiādinā (saṃ. ni. 4.108; dha. sa. 1121; vibha. 866; mahāni. 21) āgato navavidhamāno.
『『Kāmesanā』』tiādigāthāya pana brahmacariyesanā sahāti brahmacariyesanāya saddhiṃ. Vibhattilopena hi ayaṃ niddeso. Karaṇatthe vā etaṃ paccattavacanaṃ. Idaṃ vuttaṃ hoti 『『brahmacariyesanāya saddhiṃ kāmesanā bhavesanāti tisso esanā』』ti. Tāsu brahmacariyesanaṃ sarūpato dassetuṃ 『『itisaccaparāmāso, diṭṭhiṭṭhānā samussayā』』ti vuttaṃ. Tassattho – iti evaṃ saccanti parāmāso itisaccaparāmāso. Idameva saccaṃ moghamaññanti diṭṭhiyā pavattiākāraṃ dasseti. Diṭṭhiyo eva sabbānatthahetubhāvato diṭṭhiṭṭhānā. Vuttañhetaṃ – 『『micchādiṭṭhiparamāhaṃ, bhikkhave, vajjaṃ vadāmī』』ti (a. ni. 1.310). Tā eva ca uparūpari vuddhiyā mānalobhādikilesasamussayanena vaṭṭadukkhasamussayanena ca samussayā, 『『idameva saccaṃ moghamañña』』nti micchābhinivisamānā sabbānatthahetukā kilesadukkhūpacayato hetubhūtā ca diṭṭhiyo brahmacariyesanāti vuttaṃ hoti. Etena pavattiākārato nibbattito ca brahmacariyesanā dassitāti veditabbā.
Sabbarāgavirattassāti sabbehi kāmabhavarāgehi virattassa. Tato eva taṇhākkhayasaṅkhāte nibbāne vimuttattā taṇhākkhayavimuttino arahato. Esanā paṭinissaṭṭhāti kāmesanā, bhavesanā sabbaso nissaṭṭhā pahīnā. Diṭṭhiṭṭhānā samūhatāti brahmacariyesanāsaṅkhātā diṭṭhiṭṭhānā ca paṭhamamaggeneva samugghātitā. Evampi imissā gāthāya atthavaṇṇanā veditabbā. Sesaṃ suviññeyyameva.
Patilīnasuttavaṇṇanā niṭṭhitā.
-
Ujjayasuttavaṇṇanā
-
Navame anukulayaññanti anukulaṃ kulānukkamaṃ upādāya dātabbadānaṃ. Tenāha 『『amhākaṃ…pe… kulānukulavasena yajitabba』』nti. Vaṃsaparamparāya pacchā duggatapurisehi padātabbadānaṃ. Evarūpaṃ kulaṃ sīlavante uddissa nibaddhadānaṃ, tasmiṃ kule daliddānipi na upacchindanti. Tatridaṃ vatthu – anāthapiṇḍikassa ghare pañca salākabhattasatāni dīyiṃsu. Dantamayasalākānaṃ pañcasatāni ahesuṃ. Atha taṃ kulaṃ anukkamena dāliddiyena abhibhūtaṃ. Ekā tasmiṃ kule dārikā ekasalākato uddhaṃ dātuṃ nāsakkhi. Sāpi pacchā sātavāhanaṃ raṭṭhaṃ gantvā khalaṃ sodhetvā laddhadhaññena taṃ salākaṃ adāsi. Eko thero rañño ārocesi. Rājā taṃ ānetvā aggamahesiṭṭhāne ṭhapesi. Sā tato paṭṭhāya puna pañcapi salākasatāni pavattesi.
Assamedhantiādīsu porāṇakarājakāle kira sassamedhaṃ, purisamedhaṃ, sammāpāsaṃ, vācāpeyyanti cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu. Tattha nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane medhāvitāti attho. Mahāyodhānaṃ chamāsikabhattavetanānuppadānaṃ purisamedhaṃ nāma, purisasaṅgaṇhane medhāvitāti attho. Daliddamanussānaṃ hatthe lekhaṃ gahetvā tīṇi vassāni vinā vaḍḍhiyā sahassadvisahassamattadhanānuppadānaṃ sammāpāsaṃ nāma. Tañhi sammā manusse pāseti hadaye bandhitvā viya ṭhapeti, tasmā sammāpāsanti vuccati. 『『Tāta, mātulā』』tiādinā pana saṇhavācābhaṇanaṃ vācāpeyyaṃ nāma, peyyavajjaṃ piyavacanatāti attho. Evaṃ catūhi vatthūhi saṅgahitaṃ raṭṭhaṃ iddhañceva hoti phītañca pahūtaannapānaṃ khemaṃ nirabbudaṃ, manussā mudā modanā ure putte naccentā apārutagharadvārā viharanti. Idaṃ gharadvāresu aggaḷānaṃ abhāvato niraggaḷanti vuccati. Ayaṃ porāṇikā paveṇī. Aparabhāge pana okkākarājakāle brāhmaṇā imāni cattāri saṅgahavatthūni imañca raṭṭhasampattiṃ parivattentā ummūlaṃ katvā assamedhaṃ purisamedhantiādike pañca yaññe nāma akaṃsu. Vuttañhetaṃ bhagavatā brāhmaṇadhammiyasutte –
『『Tesaṃ āsi vipallāso, disvāna aṇuto aṇuṃ…pe…;
Te tattha mante ganthetvā, okkākaṃ tadupāgamu』』nti. (su. ni. 301-304);
Idāni tehi parivattetvā ṭhapitamatthaṃ dassento 『『assamedha』』ntiādimāha. Tattha medhantīti vadhenti. Dvīhi pariyaññehīti mahāyaññassa pubbabhāge pacchā ca pavattetabbehi dvīhi parivārayaññehi. Sattanavutipañcapasusataghātabhiṃsanassāti sattanavutādhikānaṃ pañcannaṃ pasusatānaṃ māraṇena bheravassa pāpabhīrukānaṃ bhayāvahassa. Tathā hi vadanti –
『『Chasatāni niyujjanti, pasūnaṃ majjhime hani;
Assamedhassa yaññassa, ūnāni pasūhi tīhī』』ti. (saṃ. ni. ṭī. 1.1.120);
Sammanti yugacchidde pakkhipitabbadaṇḍakaṃ. Pāsantīti khipanti. Saṃhārimehīti sakaṭehi vahitabbehi. Pubbe kira eko rājā sammāpāsaṃ yajanto sarassatinaditīre pathaviyā vivare dinne nimuggoyeva ahosi, andhabālabrāhmaṇā gatānugatigatā 『『ayaṃ tassa saggagamanamaggo』』ti saññāya tattha sammāpāsayaññaṃ paṭṭhapenti. Tena vuttaṃ 『『nimuggokāsato pabhutī』』ti. Ayūpo appakadivaso yāgo, sayūpo bahudivasaṃ neyyo satrayāgoti. Mantapadābhisaṅkhatānaṃ sappimadhūnaṃ vājamiti samaññā. Hiraññasuvaṇṇagomahiṃsādi sattarasakadakkhiṇassa. Sāragabbhakoṭṭhāgārādīsu natthi ettha aggaḷanti niraggaḷo. Tattha kira yaññe attano sāpateyyaṃ anavasesato anigūhitvā niyyātīyati.
Mahārambhāti bahupasughātakammā. Aṭṭhakathāyaṃ pana 『『vividhā yattha haññare』』ti vakkhamānattā 『『mahākiccā mahākaraṇīyā』』ti paṭhamo atthavikappo vutto. Dutiyo pana atthavikappo 『『mahārambhāti papañcavasena ajeḷakā』』tiādi vuttanti adhippāyena 『『apicā』』tiādinā āraddho. Nirārambhāti etthāpi vuttanayena attho veditabbo. Nanu ca pāṇātipātādiakusalakammassa appamattakampi phalaṃ nupalabbhati, tasmā tassa nipphalabhāvaṃ avatvā 『『na te honti mahapphalā』』ti kasmā vuttanti āha 『『niravasesatthe』』tiādi. Anugataṃ kulanti anukulaṃ, kulānugatanti attho. Ye niccabhattādiṃ pubbapurisehi paṭṭhapitaṃ aparāparaṃ anupacchindantā manussā dadanti, te anukulaṃ yajanti nāma. Tenevāha 『『ye aññe anukulaṃ yajantī』』tiādi.
Ujjayasuttavaṇṇanā niṭṭhitā.
-
Udāyisuttavaṇṇanā
-
Dasame pāṇasamārambharahitanti pāṇaghātarahitaṃ. Abyābajjhaṃ sukhaṃ lokaṃ, paṇḍito upapajjatīti kāmacchandādibyāpādavirahitattā abyābajjhaṃ niddukkhaṃ. Parapīḷābhāve pana vattabbaṃ natthi. Jhānasamāpattivasena sukhabahulattā sukhaṃ ekantasukhaṃ brahmalokaṃ jhānapuññena, itarapuññena pana tadaññasampattibhavasaṅkhātaṃ sukhaṃ lokaṃ paṇḍito sappañño upeti. Sesaṃ uttānameva.
Udāyisuttavaṇṇanā niṭṭhitā.
Cakkavaggavaṇṇanā niṭṭhitā.
-
Rohitassavaggo
-
Samādhibhāvanāsuttavaṇṇanā
-
Pañcamassa paṭhame diṭṭhadhammasukhavihārāyāti imasmiṃyeva attabhāve sukhavihāratthāya, nikkilesatāya nirāmisena sukhena viharaṇatthāyāti attho. Iminā cattāri phalasamāpattijjhānāni khīṇāsavassa āsavakkhayādhigamato aparabhāge adhigatarūpārūpajjhānāni ca kathitāni. Dibbacakkhuñāṇadassanappaṭilābhāyāti dibbacakkhuñāṇappaṭilābhatthāya. Dibbacakkhuñāṇañhi rūpagatassa dibbassa itarassa ca dassanaṭṭhena idha 『『ñāṇadassana』』nti adhippetaṃ. Ālokasaññaṃ manasi karotīti divā vā rattiṃ vā sūriyadīpacandamaṇiukkāvijjulatādīnaṃ āloko divā rattiñca upaladdho, yathāladdhavaseneva ālokaṃ manasi karoti citte ṭhapeti, tathā ca naṃ manasi karoti, yathāssa subhāvitālokakasiṇassa viya kasiṇāloko yathicchakaṃ yāvadicchakañca so āloko rattiyaṃ upatiṭṭhati , yena tattha divāsaññaṃ ṭhapeti, divā viya vigatathinamiddho hoti. Tenāha 『『yathā divā tathā ratti』』nti.
Yathā divā ālokasaññā manasi katā, tatheva naṃ rattimpi manasi karotīti yathā divā diṭṭho āloko, tatheva taṃ rattiṃ manasi karoti. Dutiyapadeti 『『yathā rattiṃ tathā divā』』ti imasmiṃ vākye. Esa nayoti iminā yathā rattiyaṃ candālokādi āloko diṭṭho, evameva rattiṃ diṭṭhākāreneva divā taṃ ālokaṃ manasi karoti citte ṭhapetīti imamatthaṃ atidisati. Iti vivaṭena cetasāti evaṃ apihitena cittena, thinamiddhāpidhānena apihitacittenāti vuttaṃ hoti. Apariyonaddhenāti samantato anaddhena asañchāditena. Kiñcāpītiādinā attanā vuttamevatthaṃ samattheti. Ālokasadisaṃ kataṃ 『『yathā divā tathā ratti』』ntiādinā.
Sattaṭṭhānikassāti 『『abhikkante paṭikkante sampajānakārī hotī』』tiādinā (dī. ni. 1.214; 2.376; ma. ni. 1.109) vuttassa sattaṭṭhānikassa satisampajaññassa atthāya. Pariggahitavatthārammaṇatāyāti vatthuno ārammaṇassa ca yāthāvato viditabhāvena. Yathā hi sappaṃ pariyesantena tassa āsaye vidite sopi vidito gahito eva ca hoti mantāgadabalena tassa gahaṇassa sukarattā, evaṃ vedanāya āsayabhūte vatthumhi ārammaṇe ca vidite ādikammikassapi vedanā viditā gahitā eva hoti salakkhaṇato sāmaññalakkhaṇato ca tassā gahaṇassa sukarattā. Pageva pariññātavatthukassa khīṇāsavassa. Tassa hi uppādakkhaṇepi ṭhitikkhaṇepi bhaṅgakkhaṇepi vedanā viditā pākaṭā honti 『『tā vedanā evaṃ uppajjitvā』』tiādinā. Na kevalañca vedanā eva, idha vuttā saññādayopi avuttā cetanādayopi viditāva uppajjanti ceva tiṭṭhanti ca nirujjhanti ca. Nidassanamattañhetaṃ, yadidaṃ pāḷiyaṃ vedanāsaññāvitakkaggahaṇaṃ. Tena anavasesato sabbadhammānampi uppādādito viditabhāvaṃ dasseti.
Apica vedanāya uppādo vidito hoti, upaṭṭhānaṃ viditaṃ hoti, atthaṅgamo vidito hoti. Kathaṃ vedanāya uppādo vidito hoti ? Avijjāsamudayā vedanāsamudayo, taṇhāsamudayā kammasamudayo, phassasamudayā vedanāsamudayoti nibbattilakkhaṇaṃ passantopi vedanākkhandhassa samudayaṃ passati. Evaṃ vedanāya uppādo vidito hoti. Kathaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti? Aniccato manasikaroto khayatupaṭṭhānaṃ viditaṃ hoti, dukkhato manasikaroto bhayatupaṭṭhānaṃ viditaṃ hoti, anattato manasikaroto suññatupaṭṭhānaṃ viditaṃ hoti. Evaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti. Iti khayato bhayato suññato jānāti. Kathaṃ vedanāya atthaṅgamo vidito hoti? Avijjānirodhā vedanānirodho…pe… evaṃ vedanāya atthaṅgamo vidito hoti. Imināpi nayenettha attho veditabbo.
Iti rūpanti ettha itisaddo anavasesato rūpassa sarūpanidassanatthoti tassa idaṃ rūpanti etena sādhāraṇato sarūpanidassanamāha, ettakaṃ rūpanti etena anavasesato, na ito paraṃ rūpaṃ atthīti tabbinimuttassa aññassa abhāvaṃ. Iti vedanātiādīsupi ayaṃ vedanā, ettakā vedanā, ito paraṃ vedanā natthi. Ayaṃ saññā…pe… ime saṅkhārā…pe… idaṃ viññāṇaṃ, ettakaṃ viññāṇaṃ, ito paraṃ viññāṇaṃ natthīti evamattho daṭṭhabboti āha 『『vedanādīsupi eseva nayo』』ti.
Ñāṇena jānitvā paroparāni. Paroparānīti parāni ca oparāni ca. Uttamādhamānīti parattabhāvasakattabhāvādīni uttamādhamāni. Calitanti taṇhādiṭṭhivipphanditaṃ. Anīghoti rāgādiīgharahito. Atāri soti so evarūpo arahā jātijaraṃ atari.
Samādhibhāvanāsuttavaṇṇanā niṭṭhitā.
2-4. Pañhabyākaraṇasuttādivaṇṇanā
42-44. Dutiye etesaṃ pañhānanti ekaṃsabyākaraṇādīnaṃ catunnaṃ pañhānaṃ. Tasmiṃ tasmiṃ ṭhāne byākaraṇaṃ jānātīti 『『cakkhuṃ anicca』』nti puṭṭhe 『『anicca』』nti ekaṃseneva byākātabbaṃ. 『『Aniccā nāma cakkhu』』nti puṭṭhe pana 『『na kevalaṃ cakkhumeva, sotampi anicca』』nti evaṃ vibhajitvā byākātabbaṃ. 『『Yathā cakkhuṃ tathā sotaṃ, yathā sotaṃ tathā cakkhu』』nti puṭṭhe 『『kenaṭṭhena pucchasī』』ti paṭipucchitvā 『『dassanaṭṭhena pucchāmī』』ti vutte 『『na hī』』ti byākātabbaṃ. 『『Aniccaṭṭhena pucchāmī』』ti vutte 『『āmā』』ti byākātabbaṃ. 『『Taṃ jīvaṃ taṃ sarīra』』ntiādīni puṭṭhena pana 『『abyākatametaṃ bhagavatā』』ti ṭhapetabbo, esa pañho na byākātabboti evaṃ jānātīti attho. Atthasamāgamenāti atthassa paṭilābhena laddhabbena. Samiti saṅgati samodhānanti samayo, paṭilābho. Samayo eva abhisamayo, abhimukhabhāvena vā samayo abhisamayoti evamettha padattho veditabbo. Sesaṃ suviññeyyameva. Tatiyacatutthāni uttānatthāneva.
Pañhabyākaraṇasuttādivaṇṇanā niṭṭhitā.
5-6. Rohitassasuttādivaṇṇanā
45-46. Pañcame (saṃ. ni. ṭī. 1.1.107) ekokāseti cakkavāḷassa pariyantasaññite ekasmiṃ okāse. Bhummanti 『『yatthā』』ti idaṃ bhummavacanaṃ. Sāmaññato vuttampi 『『so lokassa anto』』ti vacanato visiṭṭhavisayameva hoti. 『『Na jāyati, na mīyatī』』ti vatvā puna 『『na cavati, na upapajjatī』』ti kasmā vuttanti āha 『『idaṃ aparāparaṃ…pe… gahita』』nti. Padagamanenāti padasā gamanena. Satthā saṅkhāralokassa antaṃ sandhāya vadati upari sabbāni pakāsetukāmo. Saṅkhāralokassa hi anto nibbānaṃ.
Daḷhaṃ thiraṃ dhanu etassāti daḷhadhanvā, so eva 『『daḷhadhammā』』ti vutto. Tenāha 『『daḷhadhanū』』ti. Uttamappamāṇaṃ nāma sahassathāmadhanu. Dhanuggaṇhanasippacittakatāya dhanuggaho, na dhanuggahaṇamattenāti āha 『『dhanuggahoti dhanuācariyo』』ti. 『『Dhanuggaho』』ti vatvā 『『sikkhito』』ti vutte dhanusikkhāya sikkhitoti viññāyati. Sikkhā ca ettakena kālena sikkhantassa ukkaṃsagatā hotīti āha 『『dvādasa vassāni dhanusippaṃ sikkhito』』ti. Usabhappamāṇeti vīsati yaṭṭhiyo usabhaṃ, tasmiṃ usabhappamāṇe padese. Vālagganti vālakoṭiṃ. Katahatthoti paricitahattho. Katasarakkhepoti thiralakkhe ca calalakkhe ca paresaṃ dassanavasena sarakkhepassa katāpī. Tenāha 『『dassitasippo』』ti, 『『katayoggo』』ti keci. Asanti etenāti asanaṃ, kaṇḍo. Tālacchādinti tālacchāyaṃ. Sā pana ratanamattā vidatthicaturaṅgulā.
Puratthimā samuddāti ekasmiṃ cakkavāḷe puratthimā samuddā. Samuddasīsena puratthimacakkavāḷamukhavaṭṭiṃ vadati. Pacchimasamuddoti etthāpi eseva nayo. Nippapañcatanti adantakāritaṃ. Sampatteti tādisena javena gacchantena sampatte. Anotatteti etthāpi 『『sampatte』』ti padaṃ ānetvā sambandho, tathā 『『nāgalatādantakaṭṭha』』nti etthāpi. Tadāti yadā so lokantagavesako ahosi, tadā. Dīghāyukakāloti anekavassasahassāyukakālo. Cakkavāḷalokassāti sāmaññavasena ekavacanaṃ, cakkavāḷalokānanti attho. Imasmiṃyeva cakkavāḷe nibbattipubbaparicayasiddhāya nikantiyā.
Sasaññimhi samanaketi na rūpadhammamattake, atha kho pañcakkhandhasamudāyeti dasseti. Samitapāpoti samucchinnasaṃkilesadhammo. Chaṭṭhaṃ uttānameva.
Rohitassasuttādivaṇṇanā niṭṭhitā.
-
Suvidūrasuttavaṇṇanā
-
Sattame suvidūravidūra-saddānaṃ samānatthānaṃyeva ekattha gahaṇaṃ idha niddeso dūrāsannabhāvassa apekkhāsiddhattā idhādhippetassa dūrabhāvassa kenaci pariyāyena anāsannabhāvadassanatthaṃ katanti āha 『『kenaci pariyāyena anāsannāni hutvā』』tiādi. Sesamettha uttānameva.
Suvidūrasuttavaṇṇanā niṭṭhitā.
-
Visākhasuttavaṇṇanā
-
Aṭṭhame vākkaraṇacāturiyato vacanaguṇahetūnaṃ pūriyā porī, poriyaṃ bhavāti porī, tāya poriyā. Tenāha 『『paripuṇṇavācāyā』』ti, akkharapadaparipuṇṇāya vācāyāti attho. Apalibuddhāyāti pittādīhi na vibaddhāya ananubundhitāya. Anelagalāyāti anelāya agalāya niddosāya agaḷitapadabyañjanāya ca. Therassa hi kathayato padaṃ vā byañjanaṃ vā na parihāyati. Tenāha 『『anelagalāyāti niddosāya ceva agaḷitāya cā』』tiādi. Tattha niddosāyāti atthato ca byañjanato ca vigatadosāya. Apatitapadabyañjanāyāti avirahitapadabyañjanāya. Atha vā anelagalāyāti na elaṃ dosaṃ galatīti anelagalā. Avicchinnavācāya anelagalāya yathā dandhamanussā mukhena kheḷaṃ gaḷantena vācaṃ bhāsanti, na evarūpāya. Atha kho niddosāya visadavācāyāti attho. Vivaṭṭappakāsinī vācā na kadāci vivaṭṭamuttāti katvā āha 『『vivaṭṭapariyāpannāyā』』ti, vivaṭṭaṃ amuñcitvā pavattāyāti attho. Vivaṭṭappakāsinī hi vācā vivaṭṭaṃ paricchijja āpādentī pavattati. Navalokuttaradhammo sabbadhammehi samussitaṭṭhena abbhuggataṭṭhena ca dhajo nāmāti āha 『『abbhuggataṭṭhenā』』tiādi. Sesamettha suviññeyyameva.
Visākhasuttavaṇṇanā niṭṭhitā.
-
Vipallāsasuttavaṇṇanā
-
Navame aniccādīni vatthūni niccantiādinā viparītato asantīti vipallāsā , saññāya vipallāso saññāvipallāso. Itaresupi tīsu eseva nayo. Evamete catunnaṃ vatthūnaṃ vasena cattāro, tesu vatthūsu saññādīnaṃ vasena dvādasa honti. Tesu aṭṭha sotāpattimaggena pahīyanti. Asubhe subhanti saññācittavipallāsā sakadāgāmimaggena tanukā honti, anāgāmimaggena pahīyanti. Dukkhe sukhanti saññācittavipallāsā arahattamaggena pahīyantīti veditabbā. Sesamettha uttānameva.
Vipallāsasuttavaṇṇanā niṭṭhitā.
-
Upakkilesasuttavaṇṇanā
-
Dasame upakkiliṭṭhabhāvakaraṇenāti malīnabhāvakaraṇena. Pañcavidhāya surāya catubbidhassa ca merayassāti ettha pūvasurā, piṭṭhasurā, odanasurā, kiṇṇapakkhittā, sambhārasaṃyuttāti pañca surā. Pupphāsavo, phalāsavo, madhvāsavo, guḷāsavoti cattāro āsavā, catubbidhaṃ merayaṃ nāma. Tattha pūve bhājane pakkhipitvā tajjaṃ udakaṃ datvā madditvā katā pūvasurā. Evaṃ sesasurāpi. Kiṇṇāti pana tassā surāya bījaṃ vuccati. Ye surā 『『modakā』』tipi vuccanti, te pakkhipitvā katā kiṇṇapakkhittā. Dhātakiāsavādinānāsambhārehi saṃyojitā sambhārasaṃyuttā.Madhukatālanāḷikerādipuppharaso ciraparivāsito pupphāsavo. Panasādiphalaraso phalāsavo. Muddikāraso madhvāsavo. Ucchuraso guḷāsavo.
Upakkilesasuttavaṇṇanā niṭṭhitā.
Rohitassavaggavaṇṇanā niṭṭhitā.
Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.
- Dutiyapaṇṇāsakaṃ
(6) 1. Puññābhisandavaggo
-
Paṭhamapuññābhisandasuttavaṇṇanā
-
Dutiyassa paṭhame puññābhisandāti vā puññanadiyo. Avicchedena niccaṃ pavattiyamānāni hi puññāni abhisandanaṭṭhena 『『puññābhisandā』』ti vuttā. Aparimitanti āḷhakagaṇanāya aparimitaṃ, yojanavasena panassa parimāṇaṃ atthi. Tathā hi heṭṭhā mahāpathaviyā upari ākāsena parato cakkavāḷapabbatena majjhe tattha tattha ṭhitehi dīpapabbatapariyantehi paricchinnattā yojanato sakkā pamāṇaṃ kātuṃ. Bheravārammaṇehīti saviññāṇakāviññāṇakehi bheravārammaṇehi. Tathā hi taṃ mahāsarīramacchakumbhīlayakkharakkhasamahānāgadānavādīnaṃ saviññāṇakānaṃ vaḷavāmukhapātālādīnaṃ aviññāṇakānañca bheravārammaṇānaṃ vasena 『『bahubherava』』nti vuccati. Sesamettha uttānameva.
Paṭhamapuññābhisandasuttavaṇṇanā niṭṭhitā.
-
Dutiyapuññābhisandasuttavaṇṇanā
-
Dutiye sotāpannassa saddhā adhippetāti sotāpannassa maggenāgatā saddhā adhippetā.
Dutiyapuññābhisandasuttavaṇṇanā niṭṭhitā.
3-4. Paṭhamasaṃvāsasuttādivaṇṇanā
53-54. Tatiye yathākammaṃ tā tā gatiyo aranti upagacchantīti ariyā, sattā. Ime pana kucchitā ariyāti kadariyā. Thaddhamaccharino, thaddhena maccharena samannāgatāti attho. Thaddhamacchariyasadisañhi kucchitaṃ sabbadā nihīnaṃ natthi sabbaguṇānaṃ ādibhūtassa bhogasampattiādisabbasampattīnaṃ mūlabhūtassa dānassa nisedhanato. Tenāha 『『kadariyāti thaddhamaccharino』』ti. Ekacco hi attano vasanaṭṭhāne bhikkhū hatthaṃ pasāretvāpi na vandati. Aññattha gato vihāraṃ pavisitvā sakkaccaṃ vanditvā madhurappaṭisanthāraṃ karoti 『『kiṃ, bhante, amhākaṃ vasanaṭṭhānaṃ nāgacchatha, sampanno padeso, paṭibalāhaṃ ayyānaṃ yāgubhattādīhi upaṭṭhānaṃ kātu』』nti. Bhikkhu 『『saddho ayaṃ upāsako』』ti yāgubhattādīhi saṅgaṇhāti.
Atheko thero tassa gāmaṃ gantvā piṇḍāya carati. So taṃ disvā aññena vā gacchati, gharaṃ vā pavisati. Sacepi sammukhībhāvaṃ āgacchati, hatthena vanditvā 『『ayyassa bhikkhaṃ detha, ahaṃ ekena kammena gacchāmī』』ti pakkamati. Thero sakalagāmaṃ caritvā tucchapattova nikkhamati. Idaṃ tāva mudumacchariyaṃ nāma. Yena adāyakopi dāyako viya paññāyati. Idha pana thaddhamacchariyaṃ adhippetaṃ. Yena samannāgato bhikkhūsu piṇḍāya paviṭṭhesu 『『therā ṭhitā』』ti vutte 『『kiṃ mayhaṃ pādā rujjantī』』tiādīni vatvā silāthambho viya khāṇuko viya ca thaddho hutvā tiṭṭhati, sāmīcimpi na karoti, kuto dānaṃ. Ayamidha adhippeto. Tena vuttaṃ 『『thaddhamaccharinoti thaddhena maccharena samannāgatāti attho』』ti. Maccharaṃ maccheraṃ macchariyanti atthato ekaṃ.
Paribhāsakāti bhikkhū gharadvāre ṭhite disvā 『『kiṃ tumhe kasitvā āgatā vapitvā lāyitvā, mayaṃ attanopi na labhāma, kuto tumhākaṃ, sīghaṃ nikkhamathā』』tiādīhi santajjakā. Yācakānaṃ vacanassa atthaṃ jānantīti ettha kiñcāpi bhikkhū gharadvāre ṭhitā tuṇhī honti, atthato pana 『『bhikkhaṃ dethā』』ti vadanti nāma ariyāya yācanāya. Vuttañhetaṃ 『『uddissa ariyā tiṭṭhanti, esā ariyāna yācanā』』ti (mi. pa. 4.5.9). Tatra ye 『『mayaṃ pacāma, ime na pacanti, pacamāne patvā alabhantā kuhiṃ labhissatī』』ti deyyadhammaṃ saṃvibhajanti, te vadaññū yācakānaṃ vacanassa atthaṃ jānanti nāma ñatvā kattabbakaraṇato. Catutthaṃ uttānameva.
Paṭhamasaṃvāsasuttādivaṇṇanā niṭṭhitā.
5-6. Samajīvīsuttādivaṇṇanā
55-56. Pañcame anuggaṇhanatthanti nakulamātā nakulapitāti imesaṃ dvinnaṃ saṅgahatthāya. Nakulassa dārakassa pitā nakulapitā. Nakulamātāti etthāpi eseva nayo. Sesamettha uttānameva. Chaṭṭhe natthi vattabbaṃ.
Samajīvīsuttādivaṇṇanā niṭṭhitā.
7-10. Suppavāsāsuttādivaṇṇanā
57-60. Sattame āyubhāgapaṭilābhinī hotīti āyukoṭṭhāsassa paṭilābhinī hoti. Tividhalokanti sattasaṅkhārabhājanasaṅkhātaṃ tividhaṃ lokaṃ. Viditaṃ katvāti vibhūtaṃ katvā. Lokavidūnanti karaṇatthe sāmivacananti āha 『『buddhehi pasatthā』』ti. Aṭṭhamanavamadasamāni uttānatthāneva.
Suppavāsāsuttādivaṇṇanā niṭṭhitā.
Puññābhisandavaggavaṇṇanā niṭṭhitā.
(7) 2. Pattakammavaggo
1-4. Pattakammasuttādivaṇṇanā
61-64. Dutiyassa paṭhame ye aniṭṭhā na honti, te iṭṭhāti adhippetāti āha 『『aniṭṭhapaṭikkhepena iṭṭhā』』ti. Iṭṭhāti ca pariyiṭṭhā vā hotu mā vā, iṭṭhārammaṇabhūtāti attho. Gavesitampi hi iṭṭhanti vuccati, taṃ idha nādhippetaṃ. Maneti manasmiṃ. Kantāti vā kamanīyā, kāmetabbāti attho. Manaṃ appāyantīti iṭṭhabhāvena manaṃ vaḍḍhenti. Kammasādhano idha bhoga-saddoti āha 『『bhogāti bhuñjitabbā』』tiādi. Dhammūpaghātaṃ katvā kusaladhammaṃ vinodetvā. Upanijjhāyīyantīti upajjhāyāti āha 『『sukhadukkhesu upanijjhāyitabbattā』』ti, sukhadukkhesu uppannesu anussaritabbattāti attho. Sandiṭṭhasambhattehīti ettha tattha tattha saṅgamma diṭṭhamattā nātidaḷhamittā sandiṭṭhā, suṭṭhu bhattā sinehavanto daḷhamittā sambhattā.
Visamalobhanti balavalobhaṃ. Sukhitanti sañjātasukhaṃ. Pīṇitanti dhātaṃ suhitaṃ. Tathābhūto pana yasmā balasampanno hoti, tasmā 『『balasampannaṃ karotī』』ti vuttaṃ.
Sobhane kāyikavācasikakamme ratoti sūrato ukārassa dīghaṃ katvā, tassa bhāvo soraccaṃ, kāyikavācasiko avītikkamo. So pana atthato susīlabhāvoti āha 『『khantisoracce niviṭṭhāti adhivāsanakkhantiyañca susīlatāya ca niviṭṭhā』』ti. Ekamattānanti ekaṃ cittanti attho. Rāgādīnañhi pubbabhāgiyaṃ damanādi paccekaṃ icchitabbaṃ, na maggakkhaṇe viya ekajjhaṃ paṭisaṅkhānamukhena pajahanato. Ekamattānanti vā vivekavasena ekaṃ ekākinaṃ attānaṃ. Tenevāha 『『ekaṃ attanova attabhāva』』ntiādi. Uparūparibhūmīsūti chakāmasaggasaṅkhātāsu uparūparikāmabhūmīsu. Kammassa phalaṃ aggaṃ nāma. Taṃ panettha uccagāmīti āha 『『uddhamaggamassā』』ti. Suvagge niyuttā, suvaggappayojanāti vā sovaggikā. Dasannaṃ visesānanti dibbaāyuvaṇṇayasasukhaādhipateyyānañceva iṭṭharūpādīnañca phalavisesānaṃ. Vaṇṇaggahaṇena cettha sako attabhāvavaṇṇo gahito, rūpaggahaṇena bahiddhā rūpārammaṇaṃ. Dutiyatatiyacatutthāni uttānatthāneva.
Pattakammasuttādivaṇṇanā niṭṭhitā.
-
Rūpasuttavaṇṇanā
-
Pañcame paminoti uḷāratādivisesaṃ etenāti pamāṇaṃ, rupakāyo pamāṇaṃ etassāti rūpappamāṇo. Tato eva rūpe pasannoti rūpappasanno. Ghosoti cettha thutighoso. Lūkhanti paccayalūkhatā. Dhammāti sīlādayo guṇadhammā adhippetā. Imesaṃ pana catunnaṃ puggalānaṃ nānākaraṇaṃ pāḷiyaṃyeva āgataṃ. Vuttañhetaṃ –
『『Katamo ca puggalo rūpappamāṇo rūpappasanno? Idhekacco puggalo ārohaṃ vā passitvā pariṇāhaṃ vā passitvā saṇṭhānaṃ vā passitvā pāripūriṃ vā passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti. Ayaṃ vuccati puggalo rūpappamāṇo rūpappasanno.
『『Katamo ca puggalo ghosappamāṇo ghosappasanno? Idhekacco puggalo paravaṇṇanāya parathomanāya parapasaṃsanāya paravaṇṇahārikāya tattha pamāṇaṃ gahetvā pasādaṃ janeti. Ayaṃ vuccati puggalo ghosappamāṇo ghosappasanno.
『『Katamo ca puggalo lūkhappamāṇo lūkhappasanno? Idhekacco puggalo cīvaralūkhaṃ vā passitvā pattalūkhaṃ vā passitvā senāsanalūkhaṃ vā passitvā vividhaṃ vā dukkarakārikaṃ passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti. Ayaṃ vuccati puggalo lūkhappamāṇo lūkhappasanno.
『『Katamo ca puggalo dhammappamāṇo dhammappasanno? Idhekacco puggalo sīlaṃ vā passitvā samādhiṃ vā passitvā paññaṃ vā passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti. Ayaṃ vuccati puggalo dhammappamāṇo dhammappasanno』』ti (pu. pa. 171-172).
Tattha ārohanti uccataṃ. Sā ca kho tasmiṃ tasmiṃ kāle pamāṇayuttā daṭṭhabbā. Pariṇāhanti nātikisathūlatāvasena pīṇataṃ. Saṇṭhānanti tesaṃ tesaṃ aṅgapaccaṅgānaṃ susaṇṭhitataṃ dīgharassavaṭṭādiyuttaṭṭhānesu tathābhāvaṃ. Pāripūrinti sabbesaṃ sarīrāvayavānaṃ paripuṇṇataṃ avikalataṃ. Tattha pamāṇaṃ gahetvāti tasmiṃ rūpe rūpasampattiyaṃ pamāṇabhāvaṃ upādāya. Pasādaṃ janetīti adhimokkhaṃ janeti uppādeti.
Paravaṇṇanāyāti 『『asuko ediso ca ediso cā』』ti parassa guṇavacanena. Parathomanāyāti parammukhā parassa silāghuppādakena abhitthavanena parena thutivasena, gāthādiupanibandhanena vuttāya thomanāyāti vuttaṃ hoti. Parapasaṃsanāyāti parammukhā parassa guṇasaṃkittanena. Paravaṇṇahārikāyāti paramparavaṇṇahārikāya paramparāya parassa kittanasaddassa upasaṃhārena. Tatthāti tasmiṃ thutighose.
Cīvaralūkhanti thūlajiṇṇabahutunnakatādicīvarassa lūkhabhāvaṃ. Pattalūkhanti anekaganthikāhaṭatādipattassa lūkhabhāvaṃ. Vividhaṃ vā dukkarakārikanti dhutaṅgādivasena pavattanānāvidhaṃ dukkaracariyaṃ. Sīlaṃ vā passitvāti sīlapāripūrivasena visuddhaṃ kāyavacīsucaritaṃ ñāṇacakkhunā passitvā, jhānādiadhigamasuddhisamādhiṃ vā vipassanābhiññāsaṅkhātaṃ paññaṃ vā passitvāti attho.
Evametasmiṃ catuppamāṇe lokasannivāse buddhesu appasannā mandā, pasannā bahukā. Rūpappamāṇassa hi buddharūpato uttari pasādāvahaṃ rūpaṃ nāma natthi. Ghosappamāṇassa buddhānaṃ kittighosato uttari pasādāvaho ghoso nāma natthi. Lūkhappamāṇassa kāsikāni vatthāni mahārahāni kañcanabhājanāni tiṇṇaṃ utūnaṃ anucchavike sabbasampattiyutte pāsādavare pahāya paṃsukūlacīvaraselamayapattarukkhamūlādisenāsanasevino buddhassa bhagavato lūkhato uttari pasādāvahaṃ aññaṃ lūkhaṃ nāma natthi. Dhammappamāṇassa sadevake loke asādhāraṇasīlādiguṇassa tathāgatassa sīlādiguṇato uttari pasādāvaho añño sīlādiguṇo nāma natthi. Iti bhagavā imaṃ catuppamāṇikaṃ lokasannivāsaṃ muṭṭhinā gahetvā viya ṭhitoti.
Pamāṇiṃsūti pamāṇaṃ aggahesuṃ. Niyakajjhatte tassa guṇaṃ na jānātīti tassa abbhantare pavattamānaṃ sīlādiguṇaṃ na jānāti. Sesaṃ suviññeyyameva.
Rūpasuttavaṇṇanā niṭṭhitā.
-
Ahirājasuttavaṇṇanā
-
Sattame daṭṭhavisānevāti avadhāraṇena diṭṭhavisādayo nivatteti. Kaṭṭhamukhādayo hi cattāro āsīvisā daṭṭhaviso, diṭṭhaviso, phuṭṭhaviso, vātavisoti paccekaṃ catubbidhā hontīti visavegavikāravasena soḷasa vuttā. Tesu daṭṭhavisānaṃyeva idha gahaṇaṃ, na itaresanti dasseti. Sesaṃ suviññeyyameva.
Ahirājasuttavaṇṇanā niṭṭhitā.
-
Devadattasuttavaṇṇanā
-
Aṭṭhame kāle sampatteti gabbhassa paripākagatattā vijāyanakāle sampatte. Potakanti assatariyā puttaṃ. 『『Phalaṃ ve kadaliṃ hantī』』tiādigāthāya kukkujakeneva pattavaṭṭipasavassa ucchinnattā phaluppatti kadaliyā parābhavāya hotīti āha 『『phalaṃ ve kadaliṃ hantī』』ti. Kukkujakaṃ nāma kadaliyā pupphanāḷaṃ. Tathā phalapākapariyosānattā osadhīnaṃ 『『phalaṃ veḷuṃ naḷa』』nti vuttaṃ. Ayaṃ panettha piṇḍattho – yathā attano phalaṃ kadaliveḷunaḷe vināseti, gabbho ca assatariṃ, evaṃ attano kammabhūto sakkāro asappurisaṃ vināsetīti.
Devadattasuttavaṇṇanā niṭṭhitā.
-
Padhānasuttavaṇṇanā
-
Navame padahati etehīti padhānāni. Uttamavīriyāni seṭṭhavīriyāni visiṭṭhassa atthassa sādhanato. Kilesānaṃ saṃvaratthāyāti yathā abhijjhādayo na uppajjanti, evaṃ satiyā upaṭṭhānena kilesānaṃ saṃvaraṇatthāya. Pajahanatthāyāti kāmavitakkādīnaṃ vinodanatthāya. Padhānanti tasseva pajahanassa sādhanavasena pavattavīriyaṃ. Kusalānaṃ dhammānaṃ brūhanatthāyāti bojjhaṅgasaṅkhātānaṃ kusaladhammānaṃ vaḍḍhanatthāya. Padhānanti tasseva vaḍḍhanassa sādhanavasena pavattavīriyaṃ.
Padhānasuttavaṇṇanā niṭṭhitā.
-
Adhammikasuttavaṇṇanā
-
Dasame visamanti bhāvanapuṃsakametaṃ. Tenāha 『『visamā hutvā』』ti. Asamayenāti akāle. Bhummatthe hetaṃ karaṇavacanaṃ. Pakaṭṭhaṃ padhānaṃ añjasaṃ etesanti pañjasā, añjasaṃ pagatā paṭipannāti vā pañjasā, pakatimaggagāmino. Na pañjasā apañjasā, amaggappaṭipannā. Te pana yasmā maggato apagatā nāma honti, tasmā vuttaṃ 『『maggato apagatā』』tiādi.
Gāthāsu pana evamettha sambandho veditabbo. Gunnaṃ ce taramānānanti gāvīsu mahoghaṃ tarantīsu. Jimhaṃ gacchati puṅgavoti yadi yūthapati usabho kuṭilaṃ gacchati. Sabbā tā jimhaṃ gacchantīti sabbā tā gāviyo kuṭilameva gacchanti. Kasmā? Nette jimhaṃ gate sati tassa kuṭilagatattā. So hi tāsaṃ paccayiko upaddavaharo ca. Evamevanti yathā cetaṃ, evameva yo manussesu padhānasammato, yadi so adhammacārī siyā, ye tassa anujīvino, sabbepi adhammikā honti. Sāmisampadā hi pakatisampadaṃ sampādeti. Yasmā etadevaṃ, tasmā sabbaṃ raṭṭhaṃ dukkhaṃ seti, rājā ce hoti adhammiko.
Adhammikasuttavaṇṇanā niṭṭhitā.
Pattakammavaggavaṇṇanā niṭṭhitā.
(8) 3. Apaṇṇakavaggo
1-2. Padhānasuttādivaṇṇanā
71-72. Tatiyavaggassa paṭhame yavati tena phalaṃ missitaṃ viya hotīti yoni, ekantikaṃ kāraṇaṃ. Assāti yathāvuttassa bhikkhuno. Paripuṇṇanti avikalaṃ anavasesaṃ. Āsave khepetīti āsavakkhayo, aggamaggo. Idha pana arahattaphalaṃ adhippetanti āha 『『arahattatthāyā』』ti. Dutiyaṃ uttānameva.
Padhānasuttādivaṇṇanā niṭṭhitā.
3-5. Sappurisasuttādivaṇṇanā
73-75. Tatiye pañhatthāya abhinītoti pañhakaraṇatthāya abhimukhaṃ nīto. Alambitaṃ katvāti alambaṃ katvā, ayameva vā pāṭho, vipalambaṃ akatvāti attho. Avajānātīti avaññaṃ karoti, nindatīti attho. Catutthapañcame natthi vattabbaṃ.
Sappurisasuttādivaṇṇanā niṭṭhitā.
-
Kusinārasuttavaṇṇanā
-
Chaṭṭhe nagaraṃ pavisitukāmā uyyānato upecca vattanti gacchanti etenāti upavattanaṃ. Yatheva hi kalambanaditīrato rājamātuvihāradvārena thūpārāmaṃ gantabbaṃ hoti, evaṃ hiraññavatikāya pārimatīrato sālavanaṃ uyyānaṃ, yathā anurādhapurassa thūpārāmo dakkhiṇapacchimadisāya, evaṃ taṃ uyyānaṃ kusinārāya dakkhiṇapacchimadisāya hoti. Yathā thūpārāmato dakkhiṇadvārena nagaraṃ pavisanamaggo pācīnamukho gantvā uttarena nivattati, evaṃ uyyānato sālapanti pācīnamukhā gantvā uttarena nivattā, tasmā taṃ 『『upavattana』』nti vuccati. Antareti dvinnaṃ sālarukkhānaṃ vemajjhe. Tattha hi paññāpiyamānassa mañcassa ekā sālapanti sīsabhāge hoti, ekā pādabhāge. Tatrapi eko taruṇasālo sīsabhāgassa āsanno hoti, eko pādabhāgassa. Apica yamakasālā nāma mūlakhandhaviṭapapattehi aññamaññaṃ saṃsibbitvā ṭhitasālātipi vadanti.
Dveḷhakanti dvidhāgāho, anekaṃsaggāhoti attho. Vimatīti saṃsayāpattīti āha 『『vinicchituṃ asamatthatā』』ti. Taṃ vo vadāmīti taṃ saṃsayavantaṃ bhikkhuṃ sandhāya vo tumhe vadāmīti. Nikkaṅkhabhāvapaccakkhakaraṇanti buddhādīsu tesaṃ bhikkhūnaṃ nikkaṅkhabhāvassa paccakkhakāriyā yāthāvato tamatthaṃ paṭivijjhitvā ṭhitaṃ sabbaññutaññāṇameva. Etthāti etasmiṃ atthe.
Kusinārasuttavaṇṇanā niṭṭhitā.
-
Acinteyyasuttavaṇṇanā
-
Sattame lokacintāti lokasannivesappaṭisaṃyuttā vīmaṃsā. Tenāha 『『kena nu kho candimasūriyā』』tiādi. Nāḷikerādayoti ādi-saddena avuttānaṃ osadhitiṇavanappatiādīnaṃ saṅgaho. Evarūpā lokacintāti edisā vuttasadisā aññāpi sā lokacintā.
Acinteyyasuttavaṇṇanā niṭṭhitā.
-
Dakkhiṇasuttavaṇṇanā
-
Aṭṭhame dānasaṅkhātāya dakkhiṇāyāti deyyadhammasaṅkhātāya dakkhiṇāya. Visuddhi nāma mahājutikatā. Sā pana mahapphalatāya veditabbāti āha 『『mahapphalabhāvenā』』ti. Visujjhatīti na kilissati, amalinā mahājutikā mahāvipphārā hotīti attho. Sucidhammoti rāgādiasucividhamanena sucisabhāvo. Lāmakadhammoti hīnasabhāvo pāpakiriyāya. Akusaladhammā hi ekantanihīnā. Jūjako sīlavā kalyāṇadhammo na hoti, tassa mahābodhisattassa attano puttadānaṃ dānapāramiyā matthakaṃ gaṇhantaṃ mahāpathavikampanasamatthaṃ jātaṃ. Svāyaṃ dāyakaguṇoti āha 『『vessantaramahārājā kathetabbo』』tiādi. Uddharatīti bahulaṃ pāpakammavasena laddhabbavinipātato uddharati, tasmā natthi mayhaṃ kiñci cittassa aññatthattanti adhippāyo.
Petadakkhiṇanti pete uddissa dātabbadakkhiṇaṃ. Pāpitakāleyevāti 『『idaṃ dānaṃ asukassa petassa hotū』』ti taṃuddisanavasena pattiyā pāpitakāleyeva. Assāti petassa. Pāpuṇīti phalasampattilabhāpanavasena pāpuṇi. Ayañhi pete uddissa dāne dhammatā. Tadā kosalarañño pariccāgavasena ativiya dānajjhāsayataṃ buddhappamukhassa ca saṅghassa ukkaṃsagataguṇavisiṭṭhataṃ sandhāyāha 『『asadisadānaṃ kathetabba』』nti.
Dakkhiṇasuttavaṇṇanā niṭṭhitā.
9-10. Vaṇijjasuttādivaṇṇanā
79-80. Navame taṃsadisāti yādisā vaṇijjā payuttā ayathādhippāyā aññā vā sampajjati, tādisāvāti attho. Chedaṃ gacchatīti vināsaṃ pāpuṇāti. Adhippāyato parā visiṭṭhāti parādhippāyo. Tenevāha 『『ajjhāsayato adhikataraphalā hotī』』ti. Cīvarādinā paccayena vadeyyāsīti cīvarādipaccayahetu maṃ vadeyyāsi pattheyyāsi. Atha vā yadā cīvarādinā paccayena attho hoti, tadā maṃ yāceyyāsīti attho. Sesaṃ suviññeyyameva. Dasamaṃ uttānameva.
Vaṇijjasuttādivaṇṇanā niṭṭhitā.
Apaṇṇakavaggavaṇṇanā niṭṭhitā.
(9) 4. Macalavaggo
1-6. Pāṇātipātasuttādivaṇṇanā
81-86. Catutthassa paṭhamādīni uttānatthāneva. Pañcame (saṃ. ni. ṭī. 1.1.132) 『『nīce kule paccājāto』』tiādikena appakāsabhāvena tamatīti tamo, tena tamena yuttoti tamo puggalo vuccati. Tathā hi taṃyogato puggalassa tabbohāro yathā 『『maccherayogato maccharo』』ti, tasmā tamoti appakāsabhāvena tamo tamabhūto andhakāraṃ viya jāto, andhakārattaṃ vā pattoti attho. Vuttalakkhaṇaṃ tamameva paramparato ayanaṃ gati niṭṭhā etassāti tamaparāyaṇo. Ubhayenapi tamaggahaṇena khandhatamo kathito, na andhakāratamo. Khandhatamoti ca sampattirahitā khandhapavattiyeva daṭṭhabbā. 『『Ucce kule paccājāto』』tiādikena pakāsabhāvena jotetīti joti, tena jotināyuttotiādi sabbaṃ vuttanayena veditabbaṃ. Itare dveti jotitamaparāyaṇo, jotijotiparāyaṇoti itare dve puggale.
Veṇuvettādivilīvehi peḷabhājanādikārakā vilīvakārakā. Migamacchādīnaṃ nisādanato nesādā, māgavikamacchabandhādayo. Rathesu cammena nahaṇakaraṇato rathakārā, cammakārā. Puiti karīsassa nāmaṃ, taṃ kusenti apanentīti pukkusā, pupphachaḍḍakā. Dubbaṇṇoti virūpo. Okoṭimakoti ārohābhāvena heṭṭhimako, rassakāyoti attho. Tenāha 『『lakuṇḍako』』ti. Laku viya ghaṭikā viya ḍeti pavattatīti lakuṇḍako, rasso. Kaṇati nimīlatīti kāṇo. Taṃ panassa nimīlanaṃ ekena akkhinā dvīhipi vāti āha 『『ekacchikāṇo vā ubhayacchikāṇo vā』』ti. Kuṇanaṃ kuṇo, hatthavekallaṃ, so etassa atthīti kuṇī. Khañjo vuccati pādavikalo. Heṭṭhimakāyasaṅkhāto sarīrassa pakkho padeso hato assāti pakkhahato. Tenāha 『『pīṭhasappī』』ti. Padīpe padīpane etabbaṃ netabbanti padīpeyyaṃ, telakapālādiupakaraṇaṃ. Vuttanti aṭṭhakathāyaṃ vuttaṃ.
Āgamanavipattīti āgamanaṭṭhānavasena vipatti 『『āgamo etthā』』ti katvā. Pubbuppannapaccayavipattīti paṭhamuppannapaccayavasena viparāvatti. Caṇḍālādisabhāvā hissa mātāpitaro paṭhamuppannapaccayo. Pavattapaccayavipattīti pavatte sukhapaccayavipatti. Tādise nihīnakule uppannopi koci vibhavasampanno siyā, ayaṃ pana duggato durūpo. Ājīvupāyavipattīti ājīvanupāyavasena vipatti. Sukhena hi jīvikaṃ pavattetuṃ upāyabhūtā hatthisippādayo imassa natthi, pupphachaḍḍanasilākoṭṭanādikammaṃ pana katvā jīvikaṃ pavatteti. Tenāha 『『kasiravuttike』』ti. Attabhāvavipattīti upadhivipatti. Dukkhakāraṇasamāyogoti kāyikacetasikadukkhuppattiyā paccayasamodhānaṃ. Sukhakāraṇavipattīti sukhapaccayaparihāni. Upabhogavipattīti upabhogasukhassa vināso anupaladdhi. Joti ceva jotiparāyaṇabhāvo ca sukkapakkho. Chaṭṭhaṃ uttānameva.
Pāṇātipātasuttādivaṇṇanā niṭṭhitā.
-
Puttasuttavaṇṇanā
-
Sattame ma-kāro padasandhikaro 『『aññamañña』』ntiādīsu viya. Niccalasamaṇoti thirasamaṇo. Abhisiñcitabboti abhisekoti kammasādhano abhisekasaddo. Tenāha 『『abhisekaṃ kātuṃ yutto』』ti.
Bākulatthero viyāti thero hi mahāyasassī, tassa puttadhītaro nattupanattakā sukhumasāṭakehi cīvarāni kāretvā rajāpetvā samugge pakkhipitvā pahiṇanti. Therassa nahānakāle nahānakoṭṭhake ṭhapenti. Thero tāni nivāseti ceva pārupati ca. Tenevetaṃ vuttaṃ.
Khadiravanamagge sīvalitthero viyāti satthari kira taṃ maggaṃ paṭipanne devatā 『『amhākaṃ ayyassa sīvalittherassa sakkāraṃ karissāmā』』ti cintetvā ekekayojane vihāraṃ kāretvā ekayojanato uddhaṃ gantuṃ adatvā pātova uṭṭhāya dibbāni yāguādīni gahetvā 『『amhākaṃ ayyo sīvalitthero kahaṃ nisinno』』ti vicaranti. Thero attano abhihaṭaṃ buddhappamukhassa bhikkhusaṅghassa dāpesi. Evaṃ satthā saparivāro tiṃsayojanikaṃ kantāraṃ sīvalittherassa puññaphalaṃ anubhavamānova agamāsi. Tenevetaṃ vuttaṃ.
Aṭṭhakanāgarasutte ānandatthero viyāti aṭṭhakanāgarako kira gahapati therassa dhammadesanāya pasīditvā pañcasatagghanakaṃ vihāraṃ kāretvā adāsi. Taṃ sandhāyetaṃ vuttaṃ.
Pilindavacchatthero viyāti therassa kira iddhānubhāvena pasannā manussā sappiādīni bahūni bhesajjāni abhihariṃsu. Pakatiyāpi ca āyasmā pilindavaccho lābhī hoti pañcannaṃ bhesajjānaṃ, laddhaṃ laddhaṃ parisāya vissajjeti. Tenetaṃ vuttaṃ 『『gilānapaccayaṃ pilindavacchatthero viyā』』ti.
Tiṇṇampi sannipātena nibbattānīti pittādīnaṃ tiṇṇampi visamānaṃ sannipātena jātāni. Atisītādibhāvena utūnaṃ pariṇāmoti āha 『『atisītaatiuṇhaututo jātānī』』ti. Purimaututo visadiso utu utupariṇāmo, tato jātāni utupariṇāmajāni, visabhāgaututo jātānīti attho. Jaṅgaladesavāsīnañhi anūpadese vasantānaṃ visabhāgova utu uppajjati, anūpadesavāsīnañca jaṅgaladeseti. Evaṃ malayasamuddatīrādivasenapi utuvisabhāgatā uppajjatiyeva. Tato jātāni utupariṇāmajāni nāma.
Attano pakaticariyānaṃ visamaṃ kāyassa pariharaṇavasena visamaparihārajāni. Tāni pana accāsanaatiṭṭhānādinā veditabbānīti āha 『『accāsanaatiṭṭhānādikā』』ti. Ādi-saddena mahābhāravahaṇasudhākoṭṭanaadesakālacaraṇādīni saṅgaṇhāti. Parassa upakkamato nibbattāni opakkamikāni, ayaṃ coroti vā pāradārikoti vā gahetvā jaṇṇukakapparamuggarādīhi nippothanaupakkamaṃ paccayaṃ katvā uppannānīti attho. Tenāha 『『vadhabandhanādiupakkamena nibbattānī』』ti. Kevalanti bāhiraṃ paccayaṃ anapekkhitvā kevalaṃ, tena vināti attho. Tenāha 『『pubbekatakammavipākavaseneva jātānī』』ti.
Puttasuttavaṇṇanā niṭṭhitā.
8-10. Saṃyojanasuttādivaṇṇanā
88-90. Aṭṭhame sotāpanno catūhi vātehi indakhīlo viya parappavādehi akampiyo acalasaddhāya samannāgatattā sāsane laddhappatiṭṭho samaṇamacalo nāmāti āha 『『sāsane laddhappatiṭṭhattā』』tiādi. Thaddhabhāvakarānaṃ kilesānaṃ sabbaso samucchinnattāti cittassa thaddhabhāvakarānaṃ uddhambhāgiyakilesānaṃ sabbaso abhāvā samaṇasukhumālo nāma sukhumālabhāvappattito. Navamadasamāni suviññeyyāneva.
Saṃyojanasuttādivaṇṇanā niṭṭhitā.
Macalavaggavaṇṇanā niṭṭhitā.
(10) 5. Asuravaggo
1-2. Asurasuttādivaṇṇanā
91-92. Pañcamassa paṭhamadutiyāni uttānatthāneva.
Asurasuttādivaṇṇanā niṭṭhitā.
-
Dutiyasamādhisuttavaṇṇanā
-
Tatiye appaṭivānīti bhāvappadhāno niddesoti āha 『『anivattanatā』』ti. 『『Appaṭivānitā』』ti vattabbe 『『appaṭivānī』』ti vuttaṃ. Tathā hi vīriyappavāhe vattamāne antarā eva paṭigamanaṃ nivattanaṃ paṭivānaṃ, taṃ assa atthīti paṭivānī, na paṭivānī appaṭivānī, tassa bhāvo appaṭivānitā, anivattanāti attho. Appaṭivānīti vā itthiliṅgavasenevāyaṃ niddeso. Antarāyeva paṭigamanaṃ nivattanaṃ paṭivānī, na paṭivānī appaṭivānī, anivattanāti attho.
Dutiyasamādhisuttavaṇṇanā niṭṭhitā.
-
Tatiyasamādhisuttavaṇṇanā
-
Catutthe saṇṭhapetabbanti sammadeva ṭhapetabbaṃ. Yathā pana ṭhapitaṃ saṇṭhapitaṃ hoti, taṃ dassetuṃ 『『sannisādetabba』』ntiādi vuttaṃ. Tattha sannisādetabbanti samādhippaṭipakkhe kilese sannisīdāpentena cittaṃ gocarajjhatte sannisīdāpetabbanti. Ekodi kātabbanti abyaggabhāvāpādanena ekaggaṃ kātabbaṃ. Samādahitabbanti yathā ārammaṇe suṭṭhu appitaṃ hoti, evaṃ sammā sammadeva ādahitabbaṃ, suṭṭhu āropetabbaṃ samāhitaṃ kātabbanti attho.
Tatiyasamādhisuttavaṇṇanā niṭṭhitā.
5-6. Chavālātasuttādivaṇṇanā
95-96. Pañcame chavālātanti chavānaṃ daḍḍhaṭṭhāne alātaṃ. Tenevāha 『『susāne alāta』』nti. Majjhaṭṭhāne gūthamakkhitanti pamāṇena aṭṭhaṅgulamattaṃ dvīsu ṭhānesu ādittaṃ majjhe gūthamakkhitaṃ. Kaṭṭhatthanti kaṭṭhena kātabbakiccaṃ. Sesamettha uttānameva. Chaṭṭhaṃ uttānameva.
Chavālātasuttādivaṇṇanā niṭṭhitā.
7-10. Khippanisantisuttādivaṇṇanā
97-100. Sattame khippanisantīti khippapañño. Tenāha 『『khippanisāmano』』tiādi. Anurūpadhammanti lokuttarādhigamassa anucchavikasabhāvaṃ. Kalyāṇā sundarā parimaṇḍalapadabyañjanā vācā assāti kalyāṇavāco. Tenāha 『『sundaravacano』』ti. Kalyāṇaṃ madhuraṃ vākkaraṇaṃ udāhāraghoso assāti kalyāṇavākkaraṇo. Guṇaparipuṇṇabhāvena pūre puṇṇabhāve bhavāti porī, tāya poriyā. Tenāha 『『guṇaparipuṇṇāyā』』ti. Pure bhavattā poriyā nāgarikitthiyā sukhumālattanena sadisāti porī, tāya poriyā. 『『Sukhumālattanenā』』ti iminā tassā vācāya mudusaṇhabhāvo vutto. Apalibuddhāyāti pittasemhādīhi na paliveṭhitāya. Adosāyāti sandiddhavilambitādidosarahitāya agaḷitapadabyañjanāyāti apatitapadabyañjanāya avirahitapadabyañjanāya. Ubhayametaṃ anelagalāyāti imasseva atthavacanaṃ. Anelagalāyāti hi anelāya ceva agalāya cāti attho. Atthaṃ viññāpetuṃ samatthāyāti ādimajjhapariyosānaṃ pākaṭaṃ katvā bhāsitatthassa viññāpanasatthāya. Aṭṭhamanavamadasamāni uttānatthāneva.
Khippanisantisuttādivaṇṇanā niṭṭhitā.
Asuravaggavaṇṇanā niṭṭhitā.
Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.
- Tatiyapaṇṇāsakaṃ
(11) 1. Valāhakavaggo
1-2. Valāhakasuttadvayavaṇṇanā
101-2. Tatiyapaṇṇāsakassa paṭhame gajjitāti thanitā. Tattha gajjitvā novassanabhāvo nāma pāpako. Manussā hi yadā devo gajjati, tadā 『『suvuṭṭhitā bhavissatī』』ti bījāni nīharitvā vapanti. Atha deve avassante khette bījāni khetteyeva nassanti, gehe bījāni geheyeva nassantīti dubbhikkhaṃ hoti. Nogajjitvā vassanabhāvopi pāpako. Manussā hi imasmiṃ kāle 『『dubbuṭṭhikā bhavissatī』』ti ninnaṭṭhānesuyeva vappaṃ karonti. Atha devo vassitvā sabbabījāni mahāsamuddaṃ pāpeti, dubbhikkhameva hoti. Gajjitvā vassanabhāvo pana bhaddako. Tadā hi subhikkhaṃ hoti. Nogajjitvā novassanabhāvo ekantapāpakova. Bhāsitā hoti no kattāti 『『idāni ganthadhuraṃ pūressāmi, vāsadhuraṃ pūressāmī』』ti kathetiyeva, na uddesaṃ gaṇhāti, na kammaṭṭhānaṃ bhāveti.
Kattā hoti no bhāsitāti 『『ganthadhuraṃ pūressāmi, vāsadhuraṃ vā』』ti na bhāsati, sampatte pana kāle samattaṃ sampādeti. Iminā nayena itarepi veditabbā. Atha vā sabbaṃ panetaṃ paccayadāyakeheva kathitaṃ. Eko hi 『『asukadivase nāma dānaṃ dassāmī』』ti saṅghaṃ nimanteti, sampatte kāle no karoti. Ayaṃ puggalo puññena parihāyati, bhikkhusaṅgho pana lābhena parihāyati. Aparo saṅghaṃ animantetvā sakkāraṃ katvā 『『bhikkhū ānessāmī』』ti na labhi, sabbe aññattha nimantitā honti. Ayampi puññena parihāyati, saṅghopi lābhena parihāyati. Aparo paṭhamaṃ saṅghaṃ nimantetvā pacchā sakkāraṃ katvā dānaṃ deti, ayaṃ kiccakārī hoti. Aparo neva saṅghaṃ nimanteti, na dānaṃ deti, ayaṃ pāpapuggaloti veditabbo. Dutiyaṃ uttānameva.
Valāhakasuttadvayavaṇṇanā niṭṭhitā.
-
Kumbhasuttavaṇṇanā
-
Tatiye rittakoti anto ritto. Pihitamukhoti pidahitvā ṭhapito. Apārutamukhoti vivaritvā ṭhapito, upamitapuggalesu panettha antoguṇasāravirahito ca tuccho, bāhirasobhanatāya pihito puggaloti veditabbo. Sesesupi eseva nayo.
Kumbhasuttavaṇṇanā niṭṭhitā.
-
Udakarahadasuttavaṇṇanā
-
Catutthe udakarahado jaṇṇukamattepi udake sati paṇṇarasasambhinnavaṇṇattā vā bahalattā vā udakassa apaññāyamānatalo uttāno gambhīrobhāso nāma hotīti āha 『『purāṇapaṇṇarasa…pe… gambhīrobhāso nāmā』』ti. Tiporisacatuporise pana udake sati acchattā udakassa paññāyamānatalo gambhīro uttānobhāso nāma hotīti āha 『『acchavippasannamaṇivaṇṇaudako uttānobhāso nāmā』』ti. Ubhayakāraṇasambhavato pana itare dve veditabbā. Puggalepi kilesussadabhāvato guṇagambhīratāya ca abhāvato guṇagambhīrānaṃ sadisehi abhikkamanādīhi yutto uttāno gambhīrobhāso nāma. Iminā nayena sesā veditabbā.
Udakarahadasuttavaṇṇanā niṭṭhitā.
5-6. Ambasuttādivaṇṇanā
105-6. Pañcame āmakaṃ hutvāti anto āmaṃ hutvā. Pakkaṃ āmavaṇṇīti anto pakkaṃ bahi āmasadisaṃ. Tattha yathā ambe apakkabhāvo āmatā hoti, evaṃ puggalepi puthujjanatā. Yathā ca tattha pakkasadisatā pakkavaṇṇitā, evaṃ puggalepi ariyānaṃ abhikkamanādisadisatā pakkavaṇṇitāti iminā nayena sesā veditabbā. Chaṭṭhaṃ uttānameva.
Ambasuttādivaṇṇanā niṭṭhitā.
-
Mūsikasuttavaṇṇanā
-
Sattame āvāṭaṃ khanatīti attano āsayaṃ bilakūpaṃ khanati. Na ca tattha vasatīti tattha avasitvā kismiñcideva ṭhāne vasati, evaṃ biḷārādiamittavasaṃ gacchati. Vasitā no gādhaṃ kattāti sayaṃ na khanati, parena kate bile vasati, evaṃ jīvitaṃ rakkhati. Tatiyā dvepi karontī jīvitaṃ rakkhati. Catutthī dvepi akarontī amittavasaṃ gacchati. Imāya pana upamāya upamitesu puggalesu paṭhamo yathā sā mūsikā gādhaṃ khanati, evaṃ navaṅgaṃ satthusāsanaṃ uggaṇhāti. Yathā pana sā tattha na vasati, kismiñcideva ṭhāne vasantī amittavasaṃ gacchati, tathā ayampi pariyattivasena ñāṇaṃ pesetvā catusaccadhammaṃ na paṭivijjhati, lokāmisaṭṭhānesu vicaranto maccumārakilesamāradevaputtamārasaṅkhātānaṃ vasaṃ gacchati. Dutiyo yathā mūsikā gādhaṃ na khanati, evaṃ navaṅgaṃ satthusāsanaṃ na uggaṇhāti. Yathā pana parena khanite bile vasantī jīvitaṃ rakkhati, evaṃ parassa kathaṃ sutvā catusaccadhammaṃ paṭivijjhitvā tiṇṇaṃ mārānaṃ vasaṃ atikkamati. Iminā nayena tatiyacatutthesupi opammasaṃsandanaṃ veditabbaṃ.
Mūsikasuttavaṇṇanā niṭṭhitā.
-
Balībaddasuttavaṇṇanā
-
Aṭṭhame balībaddo tāva yo attano gogaṇaṃ ghaṭṭeti ubbejeti, paragoṇe pana sūrato sukhasīlo hoti, ayaṃ sagavacaṇḍo no paragavacaṇḍo nāma. Puggalopi attano parisaṃ ghaṭṭento vijjhanto pharuse samudācaranto, paraparisāya pana soraccaṃ nivātavuttitaṃ āpajjanto sagavacaṇḍo nāmāti iminā nayena sesāpi veditabbā.
Balībaddasuttavaṇṇanā niṭṭhitā.
- Rukkhasuttavaṇṇanā
109.Navame rukkho tāva pheggu sāraparivāroti vanajeṭṭhakarukkho sayaṃ pheggu hoti, parivārarukkhā panassa sārā honti. Iminā nayena sesā veditabbā. Puggalesu pana sīlasāravirahitato pheggutā, sīlācārasamannāgamena ca sāratā veditabbā.
Rukkhasuttavaṇṇanā niṭṭhitā.
-
Āsīvisasuttavaṇṇanā
-
Dasame yassa visaṃ pajjalitatiṇukkāya aggi viya sīghaṃ abhiruhitvā akkhīni gahetvā khandhaṃ gahetvā sīsaṃ gahetvā ṭhitanti vattabbataṃ āpajjati maṇisappādīnaṃ visaṃ viya, mantaṃ pana parivattetvā kaṇṇavātaṃ datvā daṇḍakena pahaṭamatte otaritvā daṭṭhaṭṭhāneyeva tiṭṭhati, ayaṃ āgataviso na ghoraviso nāma. Yassa pana visaṃ saṇikaṃ abhiruhati, āruḷhāruḷhaṭṭhāne pana āsittaudakaṃ viya hoti udakasappādīnaṃ viya, dvādasavassaccayenapi kaṇṇaviddhakhandhapiṭṭhikādīsu paññāyati, mantaparivattanādīsu ca kariyamānesu sīghaṃ na otarati, ayaṃ ghoraviso na āgataviso nāma. Yassa pana visaṃ sīghaṃ abhiruhati, na sīghaṃ otarati aneḷakasappādīnaṃ visaṃ viya, ayaṃ āgataviso ca ghoraviso ca. Aneḷakasappo nāma mahāāsīviso. Yassa visaṃ mandaṃ hoti, ohāriyamānampi sukheneva otarati nīlasappadhamanisappādīnaṃ visaṃ viya, ayaṃ neva āgataviso na ghoraviso. Nīlasappo nāma sākhavaṇṇo rukkhaggādīsu vicaraṇasappo.
Āsīvisasuttavaṇṇanā niṭṭhitā.
Valāhakavaggavaṇṇanā niṭṭhitā.
(12) 2. Kesivaggo
1-7. Kesisuttādivaṇṇanā
111-117. Dutiyassa paṭhame assadammeti dammanayogge asse. Sāretīti sikkhāpeti pavatteti. Sesamettha uttānameva. Dutiyādīni uttānatthāneva.
Kesisuttādivaṇṇanā niṭṭhitā.
8-10. Saṃvejanīyasuttādivaṇṇanā
118-120. Aṭṭhame saddhassāti buddhādīsu pasannacittassa vattasampannassa, yassa pāto vuṭṭhāya cetiyaṅgaṇavattādīni sabbavattāni katāneva paññāyanti. Dassanīyānīti dassanārahāni. Saṃvego nāma sahottappaṃ ñāṇaṃ. Abhijātiṭṭhānādīnipi tassa uppattihetūni bhavantīti sikkhāpento āha 『『saṃvegajanakānī』』ti. Ṭhānānīti kāraṇāni, padesaṭṭhānāni vā. Navamadasamāni suviññeyyāni.
Saṃvejanīyasuttādivaṇṇanā niṭṭhitā.
Kesivaggavaṇṇanā niṭṭhitā.
(13) 3. Bhayavaggo
-
Attānuvādasuttavaṇṇanā
-
Tatiyassa paṭhame attānaṃ anuvadantassa uppajjanakabhayanti attānaṃ anuvadantassa pāpakammino uppajjanakabhayaṃ. Dvattiṃsakammakāraṇe paṭicca uppajjanakabhayanti agārikānaṃ vasena vuttaṃ , anagārikānaṃ pana vinayadaṇḍaṃ paṭicca uppajjanakabhayampi daṇḍabhayanteva saṅkhaṃ gacchati. Sesaṃ suviññeyyameva.
Attānuvādasuttavaṇṇanā niṭṭhitā.
-
Ūmibhayasuttavaṇṇanā
-
Dutiye kodhūpāyāsassetaṃ adhivacananti ettha kujjhanaṭṭhena kodho, sveva cittassa kāyassa ca atippamaddanamathanuppādanehi daḷhaāyāsaṭṭhena upāyāso. Anekavāraṃ pavattitvā attanā samavetaṃ sattaṃ ajjhottharitvā sīsaṃ ukkhipituṃ adatvā ūmisadisatā daṭṭhabbā. Yathā hi bāhiraṃ udakaṃ otiṇṇo ūmīsu osīditvā marati, evaṃ imasmiṃ sāsane kodhūpāyāse osīditvā vibbhamati, tasmā kodhūpāyāso 『『ūmibhaya』』nti vutto. Odarikattassetaṃ adhivacananti yathā hi bāhiraṃ udakaṃ otiṇṇo kumbhīlena khādito marati, evaṃ imasmiṃ sāsane odarikattena odarikabhāvena āmisagedhena micchājīvena jīvikakappanena nāsitasīlādiguṇatāya khāditadhammasarīro vibbhamati, tasmā odarikattaṃ 『『kumbhīlabhaya』』nti vuttaṃ.
Anupaṭṭhitāya satiyāti kāyagataṃ satiṃ anuṭṭhāpetvā. Asaṃvutehīti apihitehi. Pañcannetaṃ kāmaguṇānaṃ adhivacananti yathā hi bāhiraṃ udakaṃ otiṇṇo āvaṭṭe nimujjitvā marati, evaṃ imasmiṃ sāsane pabbajito pañcakāmaguṇāvaṭṭe nimujjitvā vibbhamati. Kāmarāgābhibhūto hi satto ito ca etto, etto ca itoti evaṃ manāpiyarūpādivisayasaṅkhāte āvaṭṭe attānaṃ saṃsāretvā yathā tato bahibhūte nekkhamme cittampi na uppādeti, evaṃ āvaṭṭetvā byasanāpādanena kāmaguṇānaṃ āvaṭṭasadisatā daṭṭhabbā.
Anuddhaṃsetīti kilameti vilolati. Rāgānuddhaṃsitenāti rāgena anuddhaṃsitena. Mātugāmassetaṃ adhivacananti. Yathā hi bāhiraṃ udakaṃ otiṇṇo caṇḍamacchaṃ āgamma laddhappahāro marati, evaṃ imasmiṃ sāsane mātugāmaṃ ārabbha uppannakāmarāgo vibbhamati, tasmā mātugāmo 『『susukābhaya』』nti vutto. Mātugāmo hi yonisomanasikārarahitaṃ adhīrapurisaṃ itthikuttabhūtehi attano hāsabhāvavilāsehi abhibhuyya gahetvā dhīrajātikampi attano rūpādīhi sampalobhanavasena anavasesaṃ attano upakāradhamme sīlādike sampādetuṃ asamatthaṃ karonto anayabyasanaṃ pāpeti.
Imāni pana cattāri bhayāni bhāyitvā yathā udakaṃ anorohantassa udakaṃ nissāya udakapipāsāvinayanaṃ sarīrasuddhipariḷāhūpasamo kāyautuggāhāpananti, evamādi ānisaṃso natthi, evamevaṃ imāni cattāri bhayāni bhāyitvā sāsane apabbajantassapi imaṃ sāsanaṃ nissāya saṅkhepato vaṭṭadukkhūpasamo, vitthārato pana sīlānisaṃsādivasena anekavidho ānisaṃso natthi. Yathā pana imāni cattāri bhayāni abhāyitvā udakaṃ orohantassa vuttappakāro ānisaṃso hoti, evaṃ imāni abhāyitvā sāsane pabbajantassapi vuttappakāro ānisaṃso hoti. Mahādhammarakkhitatthero panāha 『『cattāri bhayāni bhāyitvā udakaṃ anotaranto sotaṃ chinditvā paratīraṃ pāpuṇituṃ na sakkoti, abhāyitvā otaranto sakkoti, evamevaṃ bhāyitvā sāsane apabbajantopi taṇhāsotaṃ chinditvā nibbānapāraṃ daṭṭhuṃ na sakkoti, abhāyitvā pabbajanto sakkotī』』ti.
Ūmibhayasuttavaṇṇanā niṭṭhitā.
-
Paṭhamanānākaraṇasuttavaṇṇanā
-
Tatiye brahmakāyikānaṃ devānanti ettha brahmānaṃ kāyo samūhoti brahmakāyo, tappariyāpannatāya tattha gatāti brahmakāyikā. Etāya ca sabbassapi brahmakāyassa samaññāya bhavitabbaṃ. Ābhassarānaṃ devānantiādinā pana dutiyajjhānabhūmikādīnaṃ upari gahitattā gobalībaddaññāyena tadavasiṭṭhānaṃ ayaṃ samaññā, tasmā 『『brahmakāyikānaṃ devāna』』nti paṭhamajjhānabhūmikānaṃyeva gahaṇaṃ veditabbaṃ. Saha byayati gacchatīti sahabyo, sahavattanako. Tassa bhāvo sahabyatā, sahapavattīti āha 『『sahabhāvaṃ upagacchatī』』ti. Kappo āyuppamāṇanti ettha yadipi brahmapārisajjādīnaṃ āyuno antaraṃ atthi, ukkaṭṭhaparicchedena panetaṃ vuttanti dassento 『『paṭhamajjhānaṃ atthi hīna』』ntiādimāha.
Dve kappā āyuppamāṇanti ettha pana hīnajjhānena nibbattānaṃ vasena ayaṃ paricchedo katoti dassetuṃ 『『dutiyajjhānaṃ vuttanayeneva tividhaṃ hotī』』tiādi āraddhaṃ. Cattāro kappāti ettha pana ukkaṭṭhaparicchedena catusaṭṭhi kappā vattabbāti dassento 『『yaṃ heṭṭhā vuttaṃ 『kappo dve kappā』ti , kampi āharitvā attho veditabbo』』ti āha. Kathaṃ panettha ayamattho labbhatīti āha 『『kappoti ca guṇassapi nāma』』nti. Tattha paṭhamaṃ vutto kappo, tato ekena guṇena, ekasmiṃ vāre gaṇanāyāti attho. Dve kappā hontīti ekavāragaṇanāya kappassa dviguṇitattā dve mahākappā hontīti attho. Dutiyenāti dutiyavāragaṇanāya. Cattāroti dutiyavāragaṇanāya dvīsu kappesu dviguṇitesu cattāro mahākappā hontīti attho. Puna te cattāro kappāti vuttanayena dve vāre guṇetvā ye cattāro kappā dassitā, puna te cattāro kappā catugguṇā hontīti attho. Idaṃ vuttaṃ hoti – dve vāre guṇetvā ye cattāro kappā dassitā, tesu catukkhattuṃ guṇitesu catusaṭṭhi kappā sampajjantīti. Tathā hi cattāro ekasmiṃ vāre guṇitā aṭṭha honti, puna te aṭṭha dutiyavāre guṇitā soḷasa honti, puna te soḷasa tatiyavāre guṇitā dvattiṃsa honti, puna te dvattiṃsa catutthavāre guṇitā catusaṭṭhi honti. Tenevāha 『『imehi catūhi guṇehi guṇitā ekena guṇena aṭṭha hontī』』tiādi. Ettha ca heṭṭhā uposathasutte (a. ni. 3.71) –
『『Yāni mānusakāni paññāsa vassāni, cātumahārājikānaṃ devānaṃ eso eko rattindivo』』ti –
Ādinā kāmāvacaradevānameva āyuppamāṇaṃ dassitaṃ. Heṭṭhāyeva –
『『Tayome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Idha, bhikkhave, ekacco puggalo sabbaso rūpasaññānaṃ samatikkamā…pe… ākāsānañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjati. Ākāsānañcāyatanūpagānaṃ, bhikkhave, devānaṃ vīsati kappasahassāni āyuppamāṇa』』nti (a. ni. 3.117) –
Ādinā arūpāvacarānaṃyeva āyuppamāṇaṃ vuttaṃ. Idha pana rūpāvacarānameva āyuppamāṇaṃ dassitaṃ. Vibhaṅgapāḷiyaṃ (vibha. 1022) pana 『『manussānaṃ kittakaṃ āyuppamāṇaṃ, vassasataṃ appaṃ vā bhiyyo』』tiādinā devamanussānañceva rūpārūpāvacarasattānañca āyuppamāṇaṃ dassitaṃ.
Tattha sammāsambuddhena manussānaṃ devānañca āyuṃ paricchindamānena catūsu apāyesu bhummadevesu ca āyu na paricchinnaṃ. Taṃ kasmāti? Niraye tāva kammameva pamāṇaṃ. Yāva kammaṃ na khīyati, tāva paccanti. Tathā sesaapāyesu. Bhummadevānampi kammameva pamāṇaṃ. Tattha nibbattā hi keci sattāhamattaṃ tiṭṭhanti, keci aḍḍhamāsaṃ, kappaṃ tiṭṭhamānāpi atthiyeva. Tattha manussesu gihibhāve ṭhitāyeva sotāpannāpi honti, sakadāgāmiphalaṃ anāgāmiphalaṃ arahattampi pāpuṇanti, tesu sotāpannādayo yāvajīvaṃ tiṭṭhanti, khīṇāsavā pana parinibbāyanti vā pabbajanti vā. Kasmā? Arahattaṃ nāma seṭṭhaguṇaṃ, gihiliṅgaṃ hīnaṃ, taṃ hīnatāya uttamaṃ guṇaṃ dhāretuṃ na sakkoti, tasmā te parinibbātukāmā vā honti pabbajitukāmā vā. Bhummadevā pana arahattaṃ pattāpi yāvajīvaṃ tiṭṭhanti, chasu kāmāvacaresu devesu sotāpannasakadāgāmino yāvajīvaṃ tiṭṭhanti, anāgāminā rūpabhavaṃ gantuṃ vaṭṭati khīṇāsavena parinibbātuṃ. Kasmā? Nilīyanokāsassa abhāvā. Rūpāvacarārūpāvacaresu sabbepi yāvajīvaṃ tiṭṭhanti, tattha rūpāvacare nibbattā sotāpannasakadāgāmino na puna idhāgacchanti, tattheva parinibbāyanti. Ete hi jhānaanāgāmino nāma.
Aṭṭhasamāpattilābhīnaṃ pana kiṃ niyameti? Paguṇajjhānaṃ. Yadevassa paguṇaṃ hoti, tena upapajjati. Sabbesu paguṇesu kiṃ niyameti? Nevasaññānāsaññāyatanasamāpatti. Ekaṃseneva hi so nevasaññānāsaññāyatane upapajjati. Navasu brahmalokesu nibbattaariyasāvakānaṃ tatrūpapattipi uparūpapattipi, na heṭṭhūpapatti. Puthujjanānaṃ pana tatrūpapattipi hoti, uparūpapattipi, heṭṭhūpapattipi. Pañcasu suddhāvāsesu catūsu ca arūpesu ariyasāvakānaṃ tatrūpapattipi hoti uparūpapattipi. Paṭhamajjhānabhūmiyaṃ nibbatto anāgāmī nava brahmaloke sodhetvā matthake ṭhito parinibbāti. Vehapphalaṃ, akaniṭṭhaṃ, nevasaññānāsaññāyatananti ime tayo devalokā seṭṭhabhavā nāma. Imesu tīsu ṭhānesu nibbattaanāgāmino neva uddhaṃ gacchanti, na adho, tattha tattheva parinibbāyantīti idaṃ pakiṇṇakaṃ veditabbaṃ.
Paṭhamanānākaraṇasuttavaṇṇanā niṭṭhitā.
4-6. Dutiyanānākaraṇasuttādivaṇṇanā
124-6. Catutthe te dhammeti te 『『rūpagata』』ntiādinā nayena vutte rūpādayo dhamme. Aniccatoti iminā niccappaṭikkhepato tesaṃ aniccatamāha, tato eva ca udayavayavantato vipariṇāmato tāvakālikato ca te aniccāti jotitaṃ hoti. Yañhi nibbattaṃ hoti, taṃ udayavayaparicchinnaṃ . Jarāya maraṇena ca tadeva viparītaṃ, ittarakkhaṇameva ca hotīti. Dukkhatoti iminā sukhappaṭikkhepato tesaṃ dukkhatamāha. Tato eva ca abhiṇhappaṭipīḷanato dukkhavatthuto ca te dukkhāti jotitaṃ hoti. Udayavayavantatāya hi te abhiṇhappaṭipīḷanato nirantaradukkhatāya dukkhasseva ca adhiṭṭhānabhūtā. Paccayayāpanīyatāya rogamūlatāya ca rogato. Dukkhatāsūlayogato kilesāsucipaggharaṇato uppādajarābhaṅgehi uddhumātaparipakkapabhinnato ca gaṇḍato. Pīḷājananato, antotudanato, dunnīharaṇato ca sallato. Avaḍḍhiāvahanato aghavatthuto ca aghato. Aseribhāvajananato ābādhapadaṭṭhānatāya ca ābādhato. Avasavattanato avidheyyatāya ca parato. Byādhijarāmaraṇehi palujjanīyatāya palokato. Sāminivāsikārakavedakaadhiṭṭhāyakavirahato suññato. Attappaṭikkhepaṭṭhena anattato. Rūpādidhammā hi na ettha attā atthīti anattā. Evaṃ sayampi attā na hontīti anattā. Tena abyāpārato nirīhato tucchato anattāti dīpitaṃ hoti. Lakkhaṇattayameva sukhāvabodhanatthaṃ ekādasahi padehi vibhajitvā gahitanti dassetuṃ 『『tatthā』』tiādi vuttaṃ. Pañcamachaṭṭhāni uttānatthāneva.
Dutiyanānākaraṇasuttādivaṇṇanā niṭṭhitā.
-
Paṭhamatathāgataacchariyasuttavaṇṇanā
-
Sattame vattamānasamīpe vattamāne viya voharitabbanti 『『okkamatī』』ti āha 『『okkanto hotīti attho』』ti. Dasasahassacakkavāḷapattharaṇo samujjalabhāvena uḷāro. Devānubhāvanti devānaṃ pabhānubhāvaṃ. Devānañhi pabhaṃ so obhāso adhibhavati, na deve. Tenāha 『『devāna』』ntiādi. Rukkhagacchādinā kenaci na haññatīti aghā, asambādhā. Tenāha 『『niccavivarā』』ti. Asaṃvutāti heṭṭhā upari kenaci apihitā. Tenāha 『『heṭṭhāpi appatiṭṭhā』』ti. Tattha pi-saddena yathā heṭṭhā udakassa pidhāyikā sandhārikā pathavī natthi asaṃvutā lokantarikā, evaṃ uparipi cakkavāḷesu devavimānānaṃ abhāvato asaṃvutā appatiṭṭhāti dasseti. Andhakāro ettha atthīti andhakārā. Cakkhuviññāṇaṃ na jāyati ālokassa abhāvato, na cakkhuno. Tathā hi 『『tenobhāsenaaññamaññaṃ sañjānantī』』ti vuttaṃ. Jambudīpe ṭhitamajjhanhikavelāya pubbavidehavāsīnaṃ atthaṅgamavasena upaḍḍhaṃ sūriyamaṇḍalaṃ paññāyati, aparagoyānavāsīnaṃ uggamanavasena. Evaṃ sesadīpesupīti āha 『『ekappahāreneva tīsu dīpesu paññāyantī』』ti. Ito aññathā dvīsu eva dīpesu paññāyanti. Ekekāya disāya navanavayojanasatasahassāni andhakāravidhamanampi imināva nayena daṭṭhabbaṃ. Pabhāya nappahontīti attano pabhāya obhāsituṃ nābhisambhuṇanti. Yugandharapabbatamatthakasamappamāṇe ākāse vicaraṇato 『『cakkavāḷapabbatassa vemajjhena carantī』』ti vuttaṃ.
Byāvaṭāti khādanatthaṃ gaṇhituṃ upakkamantā. Viparivattitvāti vivaṭṭitvā. Chijjitvāti mucchāpavattiyā ṭhitaṭṭhānato muccitvā, aṅgapaccaṅgachedanavasena vā chijjitvā. Accantakhāreti ātapasantapābhāvena atisītabhāvaṃ sandhāya accantakhāratā vuttā siyā. Na hi taṃ kappasaṇṭhānaudakaṃ sampattikaramahāmeghavuṭṭhaṃ pathavisandhārakaṃ kappavināsakaudakaṃ viya khāraṃ bhavitumarahati, tathā sati pathavīpi vilīyeyya, tesaṃ vā pāpakammaphalena petānaṃ pakatiudakassa pubbakheḷabhāvāpatti viya tassa udakassa khārabhāvāpatti hotīti vuttaṃ 『『accantakhāre udake』』ti.
Paṭhamatathāgataacchariyasuttavaṇṇanā niṭṭhitā.
-
Dutiyatathāgataacchariyasuttavaṇṇanā
-
Aṭṭhame ālīyanti āramitabbaṭṭhena sevīyantīti ālayā, pañca kāmaguṇā. Āramantīti ratiṃ vindanti kīḷanti laḷanti. Ālīyanti vā allīyantā abhiramaṇavasena sevantīti ālayā, taṇhāvicaritāni. Tehi ālayehi ramantīti ālayārāmā. Yatheva hi susajjitaṃ pupphaphalabharitarukkhādisampannauyyānaṃ paviṭṭho rājā tāya sampattiyā ramati, sammudito āmoditappamodito hoti, na ukkaṇṭheti, sāyampi nikkhamituṃ na icchati, evamimehi kāmālayataṇhālayehi sattā ramanti, saṃsāravaṭṭe pamuditā anukkaṇṭhitā vasanti. Tena tesaṃ bhagavā duvidhampi ālayaṃ uyyānabhūmiṃ viya dassento 『『ālayārāmā』』tiādimāha. Sesamettha uttānameva.
Dutiyatathāgataacchariyasuttavaṇṇanā niṭṭhitā.
9-10. Ānandaacchariyasuttādivaṇṇanā
129-130. Navame paṭisanthāradhammanti pakaticārittavasena vuttaṃ, upagatānaṃ pana bhikkhūnaṃ bhikkhunīnañca pucchāvissajjanavasena ceva cittarucivasena ca yathākālaṃ dhammaṃ desetiyeva, upāsakaupāsikānaṃ pana upanisinnakakathāvasena. Dasamaṃ uttānameva.
Ānandaacchariyasuttādivaṇṇanā niṭṭhitā.
Bhayavaggavaṇṇanā niṭṭhitā.
(14) 4. Puggalavaggo
-
Saṃyojanasuttavaṇṇanā
-
Catutthassa paṭhame upapattippaṭilābhaṃ saṃvattanikānīti upapattipaṭilābhiyāni. Bhavapaṭilābhiyānīti etthāpi eseva nayo. Yehīti yehi saṃyojanehi hetubhūtehi, karaṇabhūtehi vā. Nanu ca sotāpannassapi orambhāgiyāni saṃyojanāni appahīnāni, kasmā pana sakadāgāmīyeva idha gahitoti āha 『『sakadāgāmissāti idaṃ appahīnasaṃyojanesu ariyesu uttamakoṭiyā gahita』』nti. Tattha appahīnasaṃyojanesūti appahīnaorambhāgiyasaṃyojanesu. Uttamakoṭiyā gahitanti ukkaṭṭhaparicchedena gahitaṃ. Sakadāgāmito parañhi appahīnaorambhāgiyasaṃyojano ariyo nāma natthi. Nanu ca sakadāgāmissa pahīnānipi orambhāgiyāni saṃyojanāni atthi diṭṭhivicikicchāsīlabbataparāmāsasaṃyojanānaṃ pahīnattā, tasmā 『『orambhāgiyāni saṃyojanāni appahīnānī』』ti kasmā vuttanti āha 『『orambhāgiyesu ca appahīnaṃ upādāyā』』tiādi. Yasmā kāmarāgabyāpādasaṃyojanāni sakadāgāmissa appahīnāni, tasmā tāni appahīnāni upādāya 『『orambhāgiyāni saṃyojanāni appahīnānī』』ti vuttaṃ, na sabbesaṃ appahīnattāti adhippāyo.
Saṃyojanasuttavaṇṇanā niṭṭhitā.
-
Paṭibhānasuttavaṇṇanā
-
Dutiye paṭibhānaṃ vuccati ñāṇampi ñāṇassa upaṭṭhitavacanampi, taṃ idha adhippetaṃ, atthayuttaṃ kāraṇayuttañca paṭibhānamassāti yuttappaṭibhāno. Pucchānantarameva sīghaṃ byākātuṃ asamatthatāya nomuttappaṭibhānamassāti nomuttappaṭibhāno. Iminā nayena sesā veditabbā. Ettha pana paṭhamo kañci kālaṃ vīmaṃsitvā yuttameva pekkhati tipiṭakacūḷanāgatthero viya. So pana pañhaṃ puṭṭho pariggahetvā yuttappattakāraṇameva katheti. Dutiyo pucchānantarameva yena vā tena vā vacanena paṭibāhati, vīmaṃsitvāpi ca yuttaṃ na pakkheti catunikāyikapiṇḍatissatthero viya. So pana pañhaṃ puṭṭho pañhapariyosānampi nāgameti, yaṃ vā taṃ vā kathetiyeva, vacanatthaṃ panassa vīmaṃsiyamānaṃ katthaci na lagati. Tatiyo pucchāsamakālameva yuttaṃ pekkhati, taṃkhaṇaṃyeva ca naṃ byākaroti tipiṭakacūḷābhayatthero viya. So pana pañhaṃ puṭṭho sīghameva katheti, yuttappattakāraṇo ca hoti. Catuttho puṭṭho samāno neva yuttaṃ pekkhati, na yena vā tena vā paṭibāhituṃ sakkoti, tibbandhakāranimuggo viya hoti lāḷudāyitthero viya.
Paṭibhānasuttavaṇṇanā niṭṭhitā.
3-4. Ugghaṭitaññūsuttādivaṇṇanā
133-4. Tatiye ugghaṭitaññūti ettha ugghaṭanaṃ nāma ñāṇugghaṭanaṃ, ñāṇena ugghaṭitamatteyeva jānātīti attho. Saha udāhaṭavelāyāti udāhāre udāhaṭamatteyeva. Dhammābhisamayo hotīti catusaccadhammassa ñāṇena saddhiṃ abhisamayo. Ayaṃ vuccatīti ayaṃ 『『cattāro satipaṭṭhānā』』tiādinā (vibha. 355) nayena saṃkhittena mātikāya ṭhapiyamānāya desanānusārena ñāṇaṃ pesetvā arahattaṃ gaṇhituṃ samattho puggalo 『『ugghaṭitaññū』』ti vuccati. Vipañcitaṃ vitthāritameva atthaṃ jānātīti vipañcitaññū. Ayaṃ vuccatīti ayaṃ saṃkhittena mātikaṃ ṭhapetvā vitthārena atthe bhājiyamāne arahattaṃ pāpuṇituṃ samattho puggalo 『『vipañcitaññū』』ti vuccati . Uddesādīhi netabboti neyyo. Anupubbena dhammābhisamayoti anukkamena arahattappatti. Byañjanapadameva paramaṃ assāti padaparamo. Na tāya jātiyā dhammābhisamayo hotīti tena attabhāvena jhānaṃ vā vipassanaṃ vā maggaṃ vā phalaṃ vā nibbattetuṃ na sakkotīti attho. Catutthaṃ uttānameva.
Ugghaṭitaññūsuttādivaṇṇanā niṭṭhitā.
5-8. Sāvajjasuttādivaṇṇanā
135-8. Pañcame sāvajjoti sadoso. Sāvajjena kāyakammenāti sadosena pāṇātipātādinā kāyakammena. Itaresupi eseva nayo. Ayaṃ vuccatīti ayaṃ puggalo tīhi dvārehi āyūhanakammassa sadosattā gūthakuṇapādibharito padeso viya 『『sāvajjo』』ti vuccati. Sāvajjena bahulanti yassa sāvajjameva kāyakammaṃ bahulaṃ hoti, appaṃ anavajjaṃ. So 『『sāvajjena bahulaṃ kāyakammena samannāgato appaṃ anavajjenā』』ti vuccati. Itaresupi eseva nayo. Ko pana evarūpo hotīti? Yo gāmadhammatāya vā nigamadhammatāya vā kadāci karahaci uposathaṃ samādiyati, sīlāni pūreti. Ayaṃ vuccatīti ayaṃ puggalo tīhi dvārehi āyūhanakammesu sāvajjasseva bahulatāya anavajjassa appatāya 『『vajjabahulo』』ti vuccati. Yathā hi ekasmiṃ padese dubbaṇṇāni duggandhāni pupphāni rāsikatānassu, tesaṃ upari tahaṃ tahaṃ adhimuttakavassikapāṭalāni patitāni bhaveyyuṃ, evarūpo ayaṃ puggalo veditabbo. Yathā pana ekasmiṃ padese adhimuttakavassikapāṭalāni rāsikatānassu, tesaṃ upari tahaṃ tahaṃ duggandhāni badarapupphādīni patitāni bhaveyyuṃ. Evarūpo tatiyo puggalo veditabbo. Catuttho pana tīhi dvārehi āyūhanakammassa niddosattā ca catumadhurabharitasuvaṇṇavāti viya daṭṭhabbo. Chaṭṭhādīni uttānatthāneva.
Sāvajjasuttādivaṇṇanā niṭṭhitā.
9-10. Dhammakathikasuttādivaṇṇanā
139-140. Navame appañca bhāsatīti sampattaparisāya thokameva katheti. Asahitañcāti kathento ca pana na atthayuttaṃ kālayuttaṃ katheti. Parisā cassa na kusalā hotīti sotuṃ nisinnaparisā cassa yuttāyuttaṃ kāraṇākāraṇaṃ siliṭṭhāsiliṭṭhaṃ na jānātīti attho. Evarūpoti ayaṃ evaṃjātiko bāladhammakathiko evaṃjātikāya bālaparisāya dhammakathikotveva nāmaṃ labhati. Iminā nayena sabbattha attho veditabbo. Ettha ca dveyeva janā sabhāvadhammakathikā, na itare. Itare pana dhammakathikānaṃ anto paviṭṭhattā evaṃ vuttā. Dasamaṃ uttānameva.
Dhammakathikasuttādivaṇṇanā niṭṭhitā.
Puggalavaggavaṇṇanā niṭṭhitā.
(15) 5. Ābhāvaggo
1-6. Ābhāsuttādivaṇṇanā
141-146. Pañcamassa paṭhamādīni uttānatthāneva.
Ābhāsuttādivaṇṇanā niṭṭhitā.
7-10. Dutiyakālasuttādivaṇṇanā
147-150. Sattame paramatthato avijjamānasabhāvassa kālassa bhāvanādiyogo na sambhavatīti āha 『『kālāti tasmiṃ tasmiṃ kāle dhammassavanādivasena pavattānaṃ kusaladhammānaṃ etaṃ adhivacana』』nti. Kālasahacaritā hi kusalā dhammā idha kāla-saddena gahitā aparassa asambhavato. Aṭṭhamādīni uttānatthāneva.
Dutiyakālasuttādivaṇṇanā niṭṭhitā.
Ābhāvaggavaṇṇanā niṭṭhitā.
Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.
- Catutthapaṇṇāsakaṃ
(16) 1. Indriyavaggo
1-5. Indriyasuttādivaṇṇanā
151-155. Catutthassa paṭhamādīni uttānāneva.
Indriyasuttādivaṇṇanā niṭṭhitā.
6-8. Kappasuttādivaṇṇanā
156-158. Chaṭṭhe saṃvaṭṭanaṃ vinassanaṃ saṃvaṭṭo, saṃvaṭṭato uddhaṃ tathā ṭhāyī saṃvaṭṭaṭṭhāyī. Vivaṭṭanaṃ nibbattanaṃ, vaḍḍhanaṃ vā vivaṭṭo. 『『Tejosaṃvaṭṭo, āposaṃvaṭṭo, vāyosaṃvaṭṭoti evaṃ saṃvaṭṭasīmānukkamena saṃvaṭṭesu vattabbesu tathā avatvā āposaṃvaṭṭo, tejosaṃvaṭṭo, vāyosaṃvaṭṭoti vacanaṃ saṃvaṭṭamahābhūtadesanānupubbiyā』』ti keci. 『『Bhāvīsaṃvaṭṭānupubbiyā』』ti apare. Āpena saṃvaṭṭo āposaṃvaṭṭo. Saṃvaṭṭasīmāti saṃvaṭṭanamariyādā. Saṃvaṭṭatīti vinassati. Sadāti sabbakālaṃ, tīsupi saṃvaṭṭakālesūti attho. Ekaṃ buddhakkhettaṃ vinassatīti ettha buddhakkhettaṃ nāma tividhaṃ hoti jātikkhettaṃ, āṇākkhettaṃ, visayakkhettañca.
Tattha jātikkhettaṃ dasasahassacakkavāḷapariyantaṃ hoti, tathāgatassa paṭisandhiggahaṇādīsu kampati. Āṇākkhettaṃ koṭisatasahassacakkavāḷapariyantaṃ, yattha ratanasuttaṃ (khu. pā. 6.1 ādayo; su. ni. 224 ādayo) khandhaparittaṃ (a. ni. 4.67; cūḷava. 251) dhajaggaparittaṃ (saṃ. ni. 1.249) āṭānāṭiyaparittaṃ (dī. ni. 3.277-278) moraparittanti (jā. 1.2.17-18) imesaṃ parittānaṃ ānubhāvo vattati. Visayakkhettaṃ anantāparimāṇaṃ, yaṃ 『『yāvatā vā panākaṅkheyyā』』ti (a. ni. 3.81) vuttaṃ. Tattha yaṃ yaṃ tathāgato ākaṅkhati, taṃ taṃ jānāti. Evametesu tīsu buddhakkhettesu ekaṃ āṇākkhettaṃ vinassati , tasmiṃ pana vinassante jātikkhettaṃ vinaṭṭhameva hoti, vinassantañca ekatova vinassati, saṇṭhahantañca ekatova saṇṭhahati. Sesamettha visuddhimaggasaṃvaṇṇanāsu (visuddhi. mahāṭī. 2.404) vuttanayeneva gahetabbaṃ. Sattamaṭṭhamāni uttānatthāneva.
Kappasuttādivaṇṇanā niṭṭhitā.
-
Bhikkhunīsuttavaṇṇanā
-
Navame evaṃ pavattaṃ paccuppannataṇhaṃ nissāyāti 『『kudāssu nāmāhampi āsavānaṃ khayā』』tiādinā nayena anuttare vimokkhe pihaṃ uppādentassa uppannataṇhaṃ nissāya. Kathaṃ pana lokuttaradhamme ārabbha āsā uppajjatīti? Na kho panetaṃ evaṃ daṭṭhabbaṃ, na ārammaṇakaraṇavasena tattha pihā pavattati avisayattā puggalassa ca anadhigatabhāvato. Anussavūpaladdhe pana anuttaravimokkhe uddissa pihaṃ uppādento tattha pihaṃ uppādeti nāma. Nākaḍḍhatīti kammapathabhāvaṃ appattatāya paṭisandhiṃ na deti. Sesaṃ suviññeyyameva.
Bhikkhunīsuttavaṇṇanā niṭṭhitā.
-
Sugatavinayasuttavaṇṇanā
-
Dasame vaḷañjentīti sajjhāyanti ceva vācuggataṃ karontā dhārenti ca. Avigatataṇhatāya taṃ taṃ parikkhārajātaṃ bahumpi ādiyantīti bahulā, te eva bāhulikā yathā 『『venayiko』』ti (ma. ni. 1.246; a. ni. 8.11; pārā. 8). Te pana yasmā paccayabahulabhāvā yuttappayuttā nāma honti, tasmā āha 『『paccayabāhullāya paṭipannā』』ti. Sithilaṃ gaṇhantīti sāthalikā, sikkhāya ādaragāravābhāvena sithilaṃ adaḷhaṃ gaṇhantīti attho. Sithilanti ca bhāvanapuṃsakaniddeso, sithila-saddena vā samānatthassa sāthalasaddassa vasena sāthalikāti padasiddhi veditabbā. Avagamanatoti adhogamanato, orambhāgiyabhāvatoti attho. Nibbīriyāti ujjhitussāhā tadadhigamāya ārambhampi akurumānā.
Sugatavinayasuttavaṇṇanā niṭṭhitā.
Indriyavaggavaṇṇanā niṭṭhitā.
(17) 2. Paṭipadāvaggo
-
Saṃkhittasuttavaṇṇanā
-
Dutiyassa paṭhame dukkhāpaṭipadā dandhābhiññātiādīsu pāḷiyā āgatanayena attho veditabbo. Tathā hi –
『『Tattha katamā dukkhapaṭipadā dandhābhiññā paññā? Kicchena kasirena samādhiṃ uppādentassa dandhaṃ taṃ ṭhānaṃ abhijānantassa yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi, ayaṃ vuccati dukkhapaṭipadā dandhābhiññā paññā. Tattha katamā dukkhapaṭipadā khippābhiññā paññā? Kicchena kasirena samādhiṃ uppādentassa khippaṃ taṃ ṭhānaṃ abhijānantassa yā uppajjati paññā pajānanā…pe… sammādiṭṭhi, ayaṃ vuccati dukkhapaṭipadā khippābhiññā paññā. Tattha katamā sukhapaṭipadā dandhābhiññā paññā? Akicchena akasirena samādhiṃ uppādentassa dandhaṃ taṃ ṭhānaṃ abhijānantassa yā uppajjati paññā pajānanā…pe… sammādiṭṭhi, ayaṃ vuccati sukhapaṭipadā dandhābhiññā paññā. Tattha katamā sukhapaṭipadā khippābhiññā paññā? Akicchena akasirena samādhiṃ uppādentassa khippaṃ taṃ ṭhānaṃ abhijānantassa yā uppajjati paññā pajānanā…pe… sammādiṭṭhi, ayaṃ vuccati sukhapaṭipadā khippābhiññā paññā』』ti (vibha. 801) – ayamettha pāḷi.
Tattha kicchena kasirena samādhiṃ uppādentassāti pubbabhāge āgamanakāle kicchena kasirena dukkhena sasaṅkhārena sappayogena kilese vikkhambhetvā lokuttarasamādhiṃ uppādentassa. Dandhaṃ taṃ ṭhānaṃ abhijānantassāti vikkhambhitesu kilesesu vipassanāparivāse ciraṃ vasitvā taṃ lokuttarasamādhisaṅkhātaṃ ṭhānaṃ dandhaṃ saṇikaṃ abhijānantassa paṭivijjhantassa, pāpuṇantassāti attho. Ayaṃ vuccatīti yā esā evaṃ uppajjati, ayaṃ kilesavikkhambhanappaṭipadāya dukkhattā, vipassanāparivāsapaññāya ca dandhattā maggakāle ekacittakkhaṇe uppannāpi paññā āgamanavasena 『『dukkhapaṭipadādandhābhiññā nāmā』』ti vuccati. Upari tīsu padesupi iminā nayena attho veditabbo.
Saṃkhittasuttavaṇṇanā niṭṭhitā.
-
Vitthārasuttavaṇṇanā
-
Dutiye akatābhinivesoti akatādhikāro. Rūpānaṃ lakkhaṇādīhi paricchinditvā gahaṇaṃ rūpapariggaho. Tīsu addhāsu kilamatīti pubbante aparante pubbantāparanteti evaṃ tīsu padesesu kilamati. Pañcasu ñāṇesūti rūpapariggahādīsu pañcasu ñāṇesu. Navasu vipassanāñāṇesūti udayabbayādinavavipassanāñāṇesu. Sesamettha uttānameva.
Vitthārasuttavaṇṇanā niṭṭhitā.
-
Asubhasuttavaṇṇanā
-
Tatiye 『『yathā etaṃ, tathā ida』』nti iminā nayenāti etena –
『『Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;
Ajjhattañca bahiddhā ca, kāye chandaṃ virājaye』』ti. (su. ni. 205); –
Imaṃ desanānayaṃ saṅgaṇhāti. Tassattho – yathā idaṃ saviññāṇakāsubhaṃ āyuusmāviññāṇānaṃ anapagamā carati tiṭṭhati nisīdati sayati, tathā etaṃ etarahi susāne sayitaṃ aviññāṇakampi pubbe tesaṃ dhammānaṃ anapagamā ahosi. Yathā ca etaṃ etarahi matasarīraṃ tesaṃ dhammānaṃ apagamā na carati na tiṭṭhati na nisīdati na seyyaṃ kappeti, tathā idaṃ saviññāṇakampi tesaṃ dhammānaṃ apagamā bhavissati. Yathā ca idaṃ saviññāṇakaṃ netarahi susāne mataṃ seti na uddhumātakādibhāvamupagataṃ, tathā etaṃ etarahi matasarīrampi pubbe ahosi. Yathā panetaṃ etarahi aviññāṇakāsubhaṃ matakasusāne seti uddhumātakādibhāvañca upagataṃ, tathā idaṃ saviññāṇakampi bhavissatīti. Tattha yathā idaṃ tathā etanti attanā matasarīrassa samānabhāvaṃ karonto bāhire dosaṃ pajahati. Yathā etaṃ tathā idanti matasarīrena attano samānabhāvaṃ karonto ajjhattike rāgaṃ pajahati. Yenākārena ubhayaṃ samaṃ karoti, taṃ sampajānanto ubhayattha mohaṃ pajahati.
Bahiddhā diṭṭhānanti bahiddhā susānādīsu diṭṭhānaṃ uddhumātakādidasannaṃ asubhānaṃ. 『『Navannaṃ pāṭikulyānaṃ vasenā』』ti kasmā vuttaṃ, nanu antimajīvikābhāvato piṇḍapātassa alābhalābhesu paritassanagedhādisamuppattito bhattassa sammadajananato kimikulasaṃvaddhanatoti evamādīhipi ākārehi āhārepaṭikūlatā paccavekkhitabbā. Vuttañhetaṃ – 『『antamidaṃ, bhikkhave, jīvikānaṃ yadidaṃ piṇḍolyaṃ atipāpoyaṃ lokasmiṃ yadidaṃ piṇḍolyo vicarati pattapāṇīti (saṃ. ni. 3.80; itivu. 91). Aladdhā ca piṇḍapātaṃ paritassati, laddhā ca piṇḍapātaṃ gadhito mucchito ajjhopanno anādīnavadassāvī anissaraṇapañño paribhuñjatīti (a. ni. 3.124). Bhutto ca āhāro kassaci kadāci maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ āvahatī』』ti.
Kaṭukīṭakādayo dvattiṃsakulappabhedā kimiyo naṃ upanissāya jīvantīti? Vuccate – antimajīvikābhāvo tāva cittasaṃkilesavisodhanatthaṃ kammaṭṭhānābhinivesanato pageva manasi kātabbo 『『māhaṃ chavālātasadiso bhaveyya』』nti. Tathā piṇḍapātassa alābhalābhesu paritassanagedhādisamuppattinivāraṇaṃ pageva anuṭṭhātabbaṃ suparisuddhasīlassa paṭisaṅkhānavato tadabhāvato. Bhattasammado anekantiko paribhoge antogadhovāti veditabbo. Kimikulasaṃvaddhanaṃ pana saṅgahetabbaṃ, saṅgahitameva vā 『『navannaṃ pāṭikulyānaṃ vasenā』』ti ettha niyamassa akatattā. Iminā vā nayena itaresampettha saṅgaho daṭṭhabbo yathāsambhavamettha paṭikūlatāpaccavekkhaṇassa adhippetattā.
Evañca katvā visuddhimagge (visuddhi. 1.294-295) dasahi ākārehi paṭikūlatā veditabbā. Seyyathidaṃ – gamanato, pariyesanato, paribhogato, āsayato, nidhānato, aparipakkato, paripakkato, phalato, nissandato, sammakkhanatoti. Evaṃ dasannaṃ vasena pāṭikulyavacanenapi idha 『『navanna』』nti vacanaṃ na virujjhati, sammakkhanassa paribhogādīsu labbhamānabhāvā visuṃ taṃ aggahetvā na vadanti. Visuddhimagge (visuddhi. 1.304) pana sammakkhanaṃ paribhogādīsu labbhamānampi nissandavasena visesato paṭikūlanti dassetuṃ sabbapacchā ṭhapitā.
Ukkaṇṭhitasaññāya samannāgatoti tīsu bhavesu aruccanavasena pavattāya vipassanāpaññāya samannāgato. Nibbidānupassanā hesā saññāsīsena vuttā. Sesamettha uttānameva.
Asubhasuttavaṇṇanā niṭṭhitā.
4-6. Paṭhamakhamasuttādivaṇṇanā
164-166. Catutthe padhānakaraṇakāle sītādīni nakkhamati na sahatīti akkhamā. Khamati sahati abhibhavatīti khamā. Indriyadamanaṃ damā. 『『Uppannaṃ kāmavitakkaṃ nādhivāsetī』』tiādinā (ma. ni. 1.26; a. ni. 4.14; 6.58) nayena vitakkasamanaṃ samāti āha 『『akusalavitakkānaṃ vūpasamanapaṭipadā』』ti. Nidassanamattañcetaṃ, sabbesampi kilesānaṃ samanavasena pavattā paṭipadā samā. Pañcamachaṭṭhāni uttānatthāneva.
Paṭhamakhamasuttādivaṇṇanā niṭṭhitā.
7-8. Mahāmoggallānasuttādivaṇṇanā
167-168. Sattamaṭṭhamesu mahāmoggallānattherassātiādinā moggallānattherassa heṭṭhā tiṇṇaṃ maggānaṃ sukhapaṭipadadandhābhiññabhāvo, arahattamaggassa dukkhapaṭipadakhippābhiññabhāvo vutto, sāriputtattherassa pana heṭṭhimānaṃ tiṇṇaṃ maggānaṃ sukhapaṭipadadandhābhiññabhāvo, arahattamaggassa ca sukhapaṭipadakhippābhiññabhāvo dassito. Yaṃ pana vuttaṃ visuddhimagge (visuddhi. 2.801) 『『buddhānaṃ pana cattāropi maggā sukhapaṭipadakhippābhiññāva ahesuṃ, tathā dhammasenāpatissa. Mahāmoggallānattherassa pana paṭhamamaggo sukhapaṭipadakhippābhiñño ahosi, upari tayo dukkhapaṭipadadandhābhiññā』』ti. Yañca vuttaṃ aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 1476) 『『tathāgatassa hi sāriputtattherassa ca cattāropi maggā sukhapaṭipadakhippābhiññāva ahesuṃ, mahāmoggallānattherassa pana paṭhamamaggo sukhapaṭipadakhippābhiñño upari tayo dukkhapaṭipadakhippābhiññā』』ti, taṃ sabbaṃ aññamaññaṃ nānulometi. Imāya pāḷiyā imāya ca aṭṭhakathāya na sameti, tasmā vīmaṃsitabbametaṃ. Taṃtaṃbhāṇakānaṃ vā matena tattha tattha tathā tathā vuttanti gahetabbaṃ.
Mahāmoggallānasuttādivaṇṇanā niṭṭhitā.
-
Sasaṅkhārasuttavaṇṇanā
-
Navame sasaṅkhārena dukkhena kasirena adhimattapayogaṃ katvāva kilesaparinibbānadhammoti sasaṅkhāraparinibbāyī. Asaṅkhārena appayogena adhimattapayogaṃ akatvāva kilesaparinibbānadhammoti asaṅkhāraparinibbāyī. Dhammānusārī puggalo hi āgamanamhi kilese vikkhambhento appadukkhena akasirena akilamantova vikkhambhetuṃ sakkoti. Saddhānusārī puggalo pana dukkhena kasirena kilamanto hutvā vikkhambhetuṃ, tasmā dhammānusārissa pubbabhāgamaggakkhaṇe kilesacchedakaṃ ñāṇaṃ adandhaṃ tikhiṇaṃ sūraṃ hutvā vahati. Yathā nāma tikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, atisīghaṃ vahati, saddo na suyyati, balavavāyāmakiccaṃ na hoti, evarūpā dhammānusārino pubbabhāgabhāvanā hoti. Saddhānusārino pana pubbabhāgakkhaṇe kilesacchedakaṃ ñāṇaṃ dandhaṃ atikhiṇaṃ asūraṃ hutvā vahati. Yathā nāma kuṇṭhena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ na maṭṭhaṃ hoti, atisīghaṃ na vahati, saddo suyyati, balavavāyāmakiccaṃ icchitabbaṃ hoti, evarūpā saddhānusārino pubbabhāgabhāvanā hoti. Evaṃ santepi nesaṃ kilesakkhaye nānattaṃ natthi, anavasesāva kilesā khīyanti.
Sasaṅkhārasuttavaṇṇanā niṭṭhitā.
-
Yuganaddhasuttavaṇṇanā
-
Dasame samathapubbaṅgamaṃ vipassanaṃ bhāvetīti idaṃ samathayānikassa vasena vuttaṃ. So hi paṭhamaṃ upacārasamādhiṃ vā appanāsamādhiṃ vā uppādeti, ayaṃ samatho. So tañca taṃsampayutte ca dhamme aniccādīhi vipassati, ayaṃ vipassanā, iti paṭhamaṃ samatho, pacchā vipassanā. Tena vuccati 『『samathapubbaṅgamaṃ vipassanaṃ bhāvetī』』ti. Vipassanāpubbaṅgamaṃ samathaṃ bhāvetīti idaṃ pana vipassanāyānikassa vasena vuttaṃ. So taṃ vuttappakāraṃ samathaṃ asampādetvā pañcupādānakkhandhe aniccādīhi vipassati. Paṭhamo lokuttaramaggo nibbattatīti sotāpattimaggaṃ sandhāya vadati, lokiyamaggavaseneva vā imissā pāḷiyā attho veditabbo. Kathaṃ? Maggo sañjāyati, pubbabhāgiyo lokiyamaggo uppajjati. Āsevati nibbidānupassanāvasena. Bhāveti muccitukamyatāvasena. Bahulīkaroti paṭisaṅkhānupassanāvasena. Āsevati vā bhayatupaṭṭhānādiñāṇavasena. Bhāveti muccitukamyatādiñāṇavasena. Bahulīkaroti vuṭṭhānagāminivipassanāvasena. Saṃyojanāni pahīyanti. Anusayā byantī hontīti maggappaṭipāṭiyā pahīyanti byantī honti.
Dhammuddhaccaviggahitamānasanti obhāsādīsu ariyadhammoti pavattaṃ uddhaccaṃ vikkhepo dhammuddhaccaṃ , tena dhammuddhaccena vipassanāvīthito uggamanena virūpaṃ gahitaṃ pavattiyamānaṃ dhammuddhaccaviggahitamānasaṃ. Vuttañhetaṃ –
『『Dhammuddhaccaviggahitamānasaṃ hoti, aniccato manasi karoti, obhāso uppajjati, obhāso dhammoti obhāsaṃ āvajjati, tato vikkhepo uddhaccaṃ, tena uddhaccena viggahitamānaso aniccato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Dukkhato…pe… anattato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Tathā aniccato manasikaroto ñāṇaṃ uppajjati…pe… pīti passaddhi sukhaṃ adhimokkho paggaho upaṭṭhānaṃ upekkhā nikanti uppajjati, nikanti dhammoti nikantiṃ āvajjati, tato vikkhepo uddhaccaṃ, tena uddhaccena viggahitamānaso aniccato upaṭṭhānaṃ yathābhūtaṃ nappajānāti. Dukkhato…pe… anattato upaṭṭhānaṃ yathābhūtaṃ nappajānātī』』ti (paṭi. ma. 2.6). Sesamettha uttānameva.
Yuganaddhasuttavaṇṇanā niṭṭhitā.
Paṭipadāvaggavaṇṇanā niṭṭhitā.
(18) 3. Sañcetaniyavaggo
-
Cetanāsuttavaṇṇanā
-
Tatiyassa paṭhame kāyasañcetanāhetūti kāyakammanimittaṃ, kāyikassa kammassa kaṭattā upacitattāti attho. Esa nayo sesasañcetanādvayepi. Uddhaccasahagatacetanā pavattivipākaṃ detiyevāti 『『vīsatividhā』』ti vuttaṃ. Tathā vacīsañcetanā manosañcetanāti ettha kāmāvacarakusalākusalavasena vīsati cetanā labbhanti. Idaṃ tathā-saddena upasaṃharati. Apicettha nava mahaggatacetanāpi labbhantīti iminā navahi rūpārūpakusalacetanāhi saddhiṃ manodvāre ekūnatiṃsāti tīsu dvāresu ekūnasattati cetanā hontīti dasseti. Avijjāpaccayāvāti idaṃ tāpi cetanā avijjāpaccayāva hontīti dassanatthaṃ vuttaṃ. Yathāvuttā hi ekūnasattati cetanā kusalāpi avijjāpaccayā honti, pageva itarā appahīnāvijjasseva uppajjanato pahīnāvijjassa anuppajjanato.
Yasmā yaṃ taṃ yathāvuttaṃ cetanābhedaṃ kāyasaṅkhārañceva vacīsaṅkhārañca manosaṅkhārañca parehi anussāhito sāmampi asaṅkhārikacittena karoti, parehi kāriyamāno sasaṅkhārikacittenapi karoti, 『『idaṃ nāma kammaṃ karontopi tassa evarūpo nāma vipāko bhavissatī』』ti evaṃ kammaṃ vipākañca jānantopi karoti, mātāpitūsu cetiyavandanādīni karontesu anukaronto dārako viya kevalaṃ kammaññeva vijjānanto 『『imassa pana kammassa ayaṃ vipāko』』ti vipākaṃ ajānantopi karoti , tasmā taṃ dassetuṃ 『『sāmaṃ vā ta』』ntiādi vuttaṃ. Parehi anāṇattoti saraseneva vattamāno. Jānantoti anussavādivasena jānanto.
Nanu ca khīṇāsavo cetiyaṃ vandati, dhammaṃ bhaṇati, kammaṭṭhānaṃ manasi karoti, kathamassa kāyakammādayo na hontīti? Avipākattā. Khīṇāsavena hi katakammaṃ neva kusalaṃ hoti nākusalaṃ, avipākaṃ hutvā kiriyāmatte tiṭṭhati. Tenassa te kāyādayo na honti. Tenevāha 『『khīṇāsavassa kāyena karaṇakammaṃ paññāyatī』』tiādi. Tanti kusalākusalaṃ.
Khiḍḍāya padussantīti khiḍḍāpadosino, khiḍḍāpadosino eva khiḍḍāpadosikā. Khiḍḍāpadoso vā etesaṃ atthīti khiḍḍāpadosikā. Te kira puññavisesādhigatena mahantena attano sirivibhavena nakkhattaṃ kīḷantā tāya sampattiyā mahantatāya 『『āhāraṃ paribhuñjimhā na paribhuñjimhā』』tipi na jānanti. Atha ekāhārātikkamato paṭṭhāya nirantaraṃ khādantāpi pivantāpi cavantiyeva na tiṭṭhanti. Kasmā? Kammajatejassa balavatāya karajakāyassa mandatāya. Manussānañhi kammajatejo mando, karajakāyo balavā. Tesaṃ tejassa mandatāya kāyassa balavatāya sattāhampi atikkamitvā uṇhodakaacchayāguādīhi sakkā karajakāyaṃ upatthambhetuṃ. Devānaṃ pana tejo balavā hoti uḷārapuññanibbattattā uḷāragarusiniddhasudhāhārajīraṇato ca. Karajaṃ mandaṃ mudusukhumālabhāvato. Te ekaṃ āhāravelaṃ akkamitvāva saṇṭhāpetuṃ na sakkonti. Yathā nāma gimhānaṃ majjhanhike tattapāsāṇe ṭhapitaṃ padumaṃ vā uppalaṃ vā sāyanhasamaye ghaṭasatenapi siñciyamānaṃ pākatikaṃ na hoti vinassatiyeva, evameva pacchā nirantaraṃ khādantāpi pivantāpi cavantiyeva na tiṭṭhanti. Katame pana te devāti? 『『Ime nāmā』』ti aṭṭhakathāya vicāraṇā natthi, 『『āhārūpacchedena ātape khittamālā viyā』』ti vuttattā ye keci kabaḷīkārāhārūpajīvino devā evaṃ karonti, te evaṃ cavantīti veditabbā. Abhayagirivāsino panāhu 『『nimmānaratiparanimmitavasavattino te devā, khiḍḍāya padussanamatteneva hete khiḍḍāpadosikāti vuttā』』ti. Ko panettha devānaṃ āhāro, kā āhāravelāti? 『『Sabbesampi kāmāvacaradevānaṃ sudhā āhāro, sā heṭṭhimehi heṭṭhimehi uparimānaṃ uparimānaṃ paṇītatamā hoti. Taṃ yathāsakaṃ divasavaseneva divase divase bhuñjanti. Keci pana badarappamāṇaṃ sudhāhāraṃ paribhuñjanti. So jivhāyaṃ ṭhapitamattoyeva yāva kesagganakhaggā kāyaṃ pharati, tesaṃyeva divasavasena sattadivasaṃ yāpanasamatthova hotī』』ti vadanti.
Issāpakatattā paduṭṭhena manasā padussantīti manopadosikā. Usūyavasena vā manaso padoso manopadoso, so etesaṃ atthi vināsahetubhūtoti manopadosikā. Akkuddho rakkhatīti kuddhassa so kodho itarasmiṃ akkujjhante anupādāno ekavārameva uppattiyā anāsevano cāvetuṃ na sakkoti, udakantaṃ patvā aggi viya nibbāyati, tasmā akkuddho taṃ cavanato rakkhati. Ubhosu pana kuddhesu bhiyyo bhiyyo aññamaññamhi parivaḍḍhanavasena tikhiṇasamudācāro nissayadahanaraso kodho uppajjamāno hadayavatthuṃ nidahanto accantasukhumālaṃ karajakāyaṃ vināseti, tato sakalopi attabhāvo antaradhāyati. Tenāha 『『ubhosu panā』』tiādi. Tathā cāha bhagavā 『『aññamaññamhi paduṭṭhacittā kilantakāya…pe… cavantī』』ti (dī. ni. 1.47).
Katame tena devā daṭṭhabbāti ettha tenāti paccatte karaṇavacananti āha 『『katame nāma te devā daṭṭhabbā』』ti. Karaṇattheyeva vā etaṃ karaṇavacananti dassento āha 『『tena vā attabhāvenā』』ti. Sesamettha uttānameva.
Cetanāsuttavaṇṇanā niṭṭhitā.
-
Vibhattisuttavaṇṇanā
-
Dutiye atthappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ atthe pabhedagataṃ ñāṇaṃ atthapaṭisambhidā. Atthoti cettha saṅkhepato hetuphalaṃ. Tañhi hetuvasena araṇīyaṃ gantabbaṃ pattabbaṃ, tasmā 『『attho』』ti vuccati. Pabhedato pana yaṃ kiñci paccayasamuppannaṃ, nibbānaṃ, bhāsitattho, vipāko, kiriyāti ime pañca dhammā 『『attho』』ti veditabbā , taṃ atthaṃ paccavekkhantassa tasmiṃ atthe pabhedagataṃ ñāṇaṃ atthapaṭisambhidā. Tenāha 『『pañcasu atthesu pabhedagataṃ ñāṇa』』nti. Ācikkhāmītiādīsu ādito kathento ācikkhati nāma, uddisatīti attho. Tameva uddesaṃ pariyosāpento deseti. Yathāuddiṭṭhamatthaṃ uddisanavasena pakārehi ñāpento ñāpeti. Pakārehi eva tamatthaṃ patiṭṭhāpento paṭṭhapeti. Yathāuddiṭṭhaṃ paṭiniddisanavasena vivarati. Vivaṭaṃ vibhajati. Vibhattaatthaṃ hetūdāharaṇadassanehi pākaṭaṃ karonto uttāniṃ karoti.
Tisso paṭisambhidāti dhammaniruttipaṭibhānapaṭisambhidā. Tattha dhammapaṭisambhidā nāma dhammappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ ñāṇaṃ. Dhammoti ca saṅkhepato paccayo. So hi yasmā taṃ taṃ vidahati pavatteti ceva pāpeti ca, tasmā 『『dhammo』』ti vuccati. Pabhedato pana yo koci phalanibbattako hetu, ariyamaggo, bhāsitaṃ, kusalaṃ, akusalanti ime pañca dhammā 『『dhammo』』ti veditabbā, taṃ dhammaṃ paccavekkhantassa tasmiṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā. Niruttippabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ niruttābhilāpe pabhedagataṃ ñāṇaṃ niruttipaṭisambhidāti. Idaṃ vuttaṃ hoti – atthe ca dhamme ca yā sabhāvanirutti, taṃ sabhāvaniruttiṃ saddaṃ ārammaṇaṃ katvā paccavekkhantassa tasmiṃ sabhāvaniruttābhilāpe pabhedagataṃ ñāṇaṃ niruttipaṭisambhidāti.
Evamayaṃ niruttipaṭisambhidā saddārammaṇā nāma jātā, na paññattiārammaṇā. Kasmā? Yasmā saddaṃ sutvā 『『ayaṃ sabhāvaniruttī』』ti jānanti. Paṭisambhidāppatto hi 『『phasso』』ti vutte 『『ayaṃ sabhāvaniruttī』』ti jānāti, 『『phassā』』ti vā 『『phassa』』nti vā vutte pana 『『ayaṃ asabhāvaniruttī』』ti jānāti. Vedanādīsupi eseva nayo. Aññaṃ panesa nāmākhyātaupasaggabyañjanasaddaṃ jānāti na jānātīti? Yadaggena saddaṃ jānitvā 『『ayaṃ sabhāvanirutti, ayaṃ asabhāvaniruttī』』ti jānāti, tadaggena tampi jānissatīti. Taṃ pana 『『nayidaṃ paṭisambhidākicca』』nti paṭikkhipitvā idaṃ vatthu kathitaṃ –
Tissadattatthero kira bodhimaṇḍe suvaṇṇasalākaṃ gahetvā 『『aṭṭhārasasu bhāsāsu katarabhāsāya kathemī』』ti pavāresi. Taṃ pana tena attano uggahe ṭhatvā pavāritaṃ, na paṭisambhidāya ṭhitena. So hi mahāpaññatāya taṃ taṃ bhāsaṃ kathāpetvā uggahetvā evaṃ pavāresi. 『『Bhāsaṃ nāma sattā uggaṇhantī』』ti vatvā panettha idaṃ kathitaṃ. Mātāpitaro hi daharakāle kumārake mañce vā pīṭhe vā nipajjāpetvā taṃ taṃ kathayamānā tāni tāni kiccāni karonti. Dārakā tesaṃ taṃ taṃ bhāsaṃ vavatthāpenti 『『iminā idaṃ vutta』』nti. Gacchante gacchante kāle sabbampi bhāsaṃ jānanti. Mātā damiḷī, pitā andhako. Tesaṃ jāto dārako sace mātukathaṃ paṭhamaṃ suṇāti, damiḷabhāsaṃ bhāsissati. Sace pitukathaṃ paṭhamaṃ suṇāti, andhakabhāsaṃ bhāsissati. Ubhinnampi pana kathaṃ assuṇanto māgadhabhāsaṃ bhāsissati. Yopi agāmake mahāaraññe nibbatto, tattha añño kathento nāma natthi. Sopi attano dhammatāya vacanaṃ samuṭṭhāpento, māgadhabhāsameva bhāsissati. Niraye, tiracchānayoniyaṃ, pettivisaye, manussaloke, devaloketi sabbattha māgadhabhāsāva ussannā, sesā oṭṭakirātaandhakayonakadamiḷabhāsādikā aṭṭhārasa bhāsā parivattanti, kālantarena aññathā honti ca nassanti ca.
Ayamevekā yathābhuccabrahmavohāraariyavohārasaṅkhātā māgadhabhāsā na parivattati. Sā hi katthaci kadāci parivattantīpi na sabbattha sabbadā sabbathāva parivattati, kappavināsepi tiṭṭhatiyeva. Sammāsambuddhopi hi tepiṭakaṃ buddhavacanaṃ tantiṃ āropento māgadhabhāsāya eva āropesi. Kasmā? Evañhi āharituṃ sukhaṃ hoti. Māgadhabhāsāya hi tantiṃ āruḷhassa buddhavacanassa paṭisambhidāppattānaṃ sotapathāgamanameva papañco. Tena saṅghaṭitamatteneva nayasatena nayasahassena attho upaṭṭhāti. Aññāya bhāsāya tantiṃ āruḷhakaṃ sodhetvā uggahetabbaṃ hoti, bahumpi uggahetvā pana puthujjanassa paṭisambhidāppatti nāma natthi, ariyasāvako nopaṭisambhidāppatto nāma natthi.
Paṭibhānappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ paṭibhāne pabhedagataṃ ñāṇaṃ paṭibhānapaṭisambhidā. Atthadhammādivisayesu hi tīsu ñāṇesu 『『imāni ñāṇāni idamatthajotakānī』』ti (vibha. 725-731) evaṃ pavattañāṇassetaṃ adhivacanaṃ. Imā pana catasso paṭisambhidā dvīsu ṭhānesu pabhedaṃ gacchanti, pañcahi kāraṇehi visadā hontīti veditabbā. Katamesu dvīsu? Sekkhabhūmiyañca asekkhabhūmiyañca, tattha sāriputtattherassa mahāmoggallānattherassa mahākassapattherassa mahākaccāyanattherassa mahākoṭṭhikattherassāti asītiyāpi mahātherānaṃ paṭisambhidā asekkhabhūmiyaṃ pabhedagatā. Ānandattherassa, cittassa gahapatino, dhammikassa upāsakassa, upālissa gahapatino, khujjuttarāya upāsikāyāti evamādīnaṃ paṭisambhidā sekkhabhūmiyaṃ pabhedagatāti imāsu dvīsu bhūmīsu pabhedaṃ gacchanti. Pabhedo nāma maggehi adhigatānaṃ paṭisambhidānaṃ pabhedagamanaṃ.
Katamehi pañcahi kāraṇehi paṭisambhidā visadā hontīti? Adhigamena, pariyattiyā, savanena , paripucchāya, pubbayogena. Tattha adhigamo nāma arahattaṃ. Tañhi pattassa paṭisambhidā visadā honti. Savanaṃ nāma dhammassavanaṃ. Sakkaccaṃ suṇantassa hi paṭisambhidā visadā honti. Paripucchā nāma aṭṭhakathā. Uggahitapāḷiyā atthaṃ kathentassa hi paṭisambhidā visadā honti. Pubbayogo nāma pubbayogāvacaratā haraṇapaccāharaṇanayena parihaṭakammaṭṭhānatā. Pubbayogāvacarassa hi paṭisambhidā visadā honti.
Etesu pana pariyatti, savanaṃ, paripucchāti imāni tīṇi pabhedasseva balavakāraṇāni, pubbayogo adhigamassa balavapaccayo. Pabhedassa hoti na hotīti? Hoti, na pana yathā adhigamassa balavapaccayo hoti, tathā pabhedassa. Pariyattisavanaparipucchā hi pubbe hontu vā mā vā, pubbayogena pana pubbe ceva etarahi ca saṅkhārasammasanaṃ vinā paṭisambhidādhigamo nāma natthi. Ime pana dvepi ekato hutvā paṭisambhidā upatthambhetvā visadā hontīti.
Vibhattisuttavaṇṇanā niṭṭhitā.
3-4. Mahākoṭṭhikasuttādivaṇṇanā
173-4. Tatiye phassāyatanānanti ettha ākaraṭṭho āyatanasaddoti āha 『『phassākarāna』』ntiādi. 『『Suvaṇṇāyatanaṃ, rajatāyatana』』ntiādīsu ākaropi 『『āyatana』』nti vutto, sañjātisamosaraṇādivasenapi āyatanaṭṭho labbhatiyeva. Mā-iti paṭisedhe nipāto. Svāyaṃ channaṃ phassāyatanānaṃ asesaṃ virāganirodhā atthaññaṃ vacanaṃ kiñcīti sandhāyāhāti āha 『『mā bhaṇīti attho』』ti. Pañcaphassāyatanāni niruddhānīti cakkhādīnañca tattha abhāvaṃ sandhāya vadati. Chaṭṭhassāti manāyatanassa. Catutthe natthi vattabbaṃ.
Mahākoṭṭhikasuttādivaṇṇanā niṭṭhitā.
5-6. Upavāṇasuttādivaṇṇanā
175-6. Pañcame vijjāyāti dibbacakkhupubbenivāsānussatiāsavakkhayañāṇasaṅkhātāya tividhāya vijjāya, aṭṭhavidhāya vā. Aṭṭhavidhāpi hi vijjā vipassanāñāṇena manomayiddhiyā ca saha abhiññā pariggahetvā vuttā. Pannarasadhammabhedena caraṇena samannāgatoti sīlasaṃvaro, indriyesu guttadvāratā, bhojane mattaññutā, jāgariyānuyogo, saddhā, hirī, ottappaṃ, bāhusaccaṃ, vīriyaṃ, sati, paññā, cattāri rūpāvacarajjhānānīti evaṃ pannarasabhedena caraṇadhammena samannāgato. Imeyeva hi pannarasa dhammā yasmā etehi carati ariyasāvako gacchati amataṃ disaṃ, tasmā 『『caraṇa』』nti vuttā. Chaṭṭhe natthi vattabbaṃ.
Upavāṇasuttādivaṇṇanā niṭṭhitā.
-
Rāhulasuttavaṇṇanā
-
Sattame pathavīdhāturevesāti duvidhāpesā thaddhaṭṭhena, kakkhaḷaṭṭhena, pharusaṭṭhena ekalakkhaṇā pathavīdhātu evāti ajjhattikaṃ bāhirāya saddhiṃ yojetvā dasseti. Kasmā? Bāhirāya pathavīdhātuyā acetanābhāvo pākaṭo, na ajjhattikāya, tasmā bāhirāya saddhiṃ ekasadisā acetanāyevāti gaṇhantassa sukhapariggāhā hoti, yathā kiṃ? Dantena goṇena saddhiṃ yojito adanto katipāhameva visukāyati vipphandati, atha na cirasseva damathaṃ upeti, evaṃ ajjhattikaṃ bāhirāya saddhiṃ ekasadisāti gaṇhantassa katipāhameva acetanabhāvena upaṭṭhāti, atha na cirenevassā acetanabhāvo pākaṭo hoti dhātumattatāya dassanato. Netaṃ mama…pe… daṭṭhabbanti taṃ ubhayampi 『『na etaṃ mama, na esohamasmi, na eso me attā』』ti evaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yathābhūtanti yathāsabhāvaṃ. Tañhi aniccādisabhāvaṃ, tasmā aniccaṃ dukkhamanattāti evaṃ daṭṭhabbanti attho. Yasmā 『『netaṃ mama, nesohamasmi, na meso attā』』ti passanto neva katthaci attānaṃ passati, na taṃ parassa kiñcanabhāve upanetabbaṃ passati, na parassa attānaṃ attano kiñcanabhāve upanetabbaṃ passati, tasmā vuttaṃ 『『catukoṭikasuññatā nāma kathitā』』ti.
Rāhulasuttavaṇṇanā niṭṭhitā.
-
Jambālīsuttavaṇṇanā
-
Aṭṭhame santanti aṅgasantatāya ceva ārammaṇasantatāya ca kamanīyaṃ manoharaṃ. Cetovimuttinti rūpārūpāvacaraṃ cittavimuttiṃ. Tenevāha 『『aṭṭhannaṃ samāpattīnaṃ aññataraṃ samāpatti』』nti. Lepamakkhitenāti lākhāmakkhitena. Pāripanthike asodhetvāti kāmacchandādipāripanthike asodhetvā. Yo hi kāmādīnavapaccavekkhaṇādīhi kāmacchandaṃ na suṭṭhu vikkhambhetvā kāyappassaddhivasena duṭṭhullaṃ suppaṭippassaddhaṃ akatvā ārambhadhātumanasikārādivasena thinamiddhaṃ na suṭṭhu paṭivinodetvā samathanimittamanasikārādivasena uddhaccakukkuccaṃ na samūhataṃ katvā aññepi samādhiparipanthe dhamme na suṭṭhu sodhetvā jhānaṃ samāpajjati. So asodhitaṃ āsayaṃ paviṭṭhabhamaro viya asuddhaṃ uyyānaṃ paviṭṭharājā viya ca khippameva nikkhamati. Yo pana samādhiparipanthe dhamme suṭṭhu visodhetvā jhānaṃ samāpajjati, so suvisodhitaṃ āsayaṃ paviṭṭhabhamaro viya suparisuddhaṃ uyyānaṃ paviṭṭharājā viya ca sakalampi divasabhāgaṃ antosamāpattiyaṃyeva hoti.
Āyamukhānīti naditaḷākakandarapadarādito āgamanamaggā. Te ca kandarāyevāti āha 『『catasso pavisanakandarā』』ti. Apāyamukhānīti apagamanamaggā. Apenti apagacchanti etehīti hi apāyā, te eva mukhānīti apāyamukhāni. Tāni ca udakanikkhamanacchiddānīti āha 『『apavāhanacchiddānī』』ti, apāyasaṅkhātāni udakanikkhamanacchiddānīti attho. Sesaṃ suviññeyyameva.
Jambālīsuttavaṇṇanā niṭṭhitā.
-
Nibbānasuttavaṇṇanā
-
Navame abhidhamme vuttanayenāti –
『『Katamā hānabhāginī paññā? Paṭhamassa jhānassa lābhiṃ kāmasahagatā saññāmanasikārā samudācaranti hānabhāginī paññā, tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā. Avitakkasahagatā saññāmanasikārā samudācaranti visesabhāginī paññā. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasañhitā nibbedhabhāginī paññā』』ti (vibha. 799) –
Ādinā vibhaṅge vuttanayena evamattho veditabbo.
Tattha paṭhamassa jhānassa lābhinti yvāyaṃ appaguṇassa paṭhamassa jhānassa lābhī, taṃ. Kāmasahagatāsaññāmanasikārā samudācarantīti tato vuṭṭhitaṃ ārammaṇavasena kāmasahagatā hutvā saññāmanasikārā samudācaranti tudanti codenti. Tassa kāmānupakkhandānaṃ saññāmanasikārānaṃ vasena sā paṭhamajjhānapaññā hāyati parihāyati, tasmā 『『hānabhāginī paññā』』ti vuttā. Tadanudhammatāti tadanurūpasabhāvā. Sati santiṭṭhatīti idaṃ micchāsatiṃ sandhāya vuttaṃ, na sammāsatiṃ. Yassa hi paṭhamajjhānānurūpasabhāvā paṭhamajjhānaṃ santato paṇītato disvā assādayamānā abhinandamānā nikanti uppajjati, tassa nikantivasena paṭhamajjhānapaññā neva hāyati na vaḍḍhati, ṭhitikoṭṭhāsikā hoti. Tena vuttaṃ 『『ṭhitibhāginī paññā』』ti. Avitakkasahagatāti avitakkaṃ dutiyajjhānaṃ santato paṇītato manasikaroto ārammaṇavasena avitakkasahagatā saññāmanasikārā. Samudācarantīti paguṇato paṭhamajjhānato vuṭṭhitaṃ dutiyajjhānādhigamatthāya tudanti codenti, tassa upari dutiyajjhānānupakkhandānaṃ saññāmanasikārānaṃ vasena sā paṭhamajjhānapaññā visesabhūtassa dutiyajjhānassa uppattipadaṭṭhānatāya 『『visesabhāginī』』ti vuttā.
Nibbidāsahagatāti taṃyeva paṭhamajjhānalābhiṃ jhānato vuṭṭhitaṃ nibbidāsaṅkhātena vipassanāñāṇena sahagatā. Vipassanāñāṇañhi jhānaṅgabhede vattante nibbindati ukkaṇṭhati, tasmā 『『nibbidā』』ti vuccati. Samudācarantīti nibbānasacchikiriyatthāya tudanti codenti. Virāgūpasañhitāti virāgasaṅkhātena nibbānena upasaṃhitā. Vipassanāñāṇañhi sakkā iminā maggena virāgaṃ nibbānaṃ sacchikātunti pavattito 『『virāgūpasaṃhita』』nti vuccati. Taṃsampayuttasaññāmanasikārāpi virāgūpasaṃhitā eva nāma. Tassa tesaṃ saññāmanasikārānaṃ vasena sā paṭhamajjhānapaññā ariyamaggappaṭivedhassa padaṭṭhānatāya 『『nibbedhabhāginī』』ti vuttāti.
Nibbānasuttavaṇṇanā niṭṭhitā.
-
Mahāpadesasuttavaṇṇanā
-
Dasame mahāokāseti mahante okāse mahantāni dhammassa patiṭṭhāpanaṭṭhānāni. Yesu patiṭṭhāpito dhammo nicchīyati asandehato. Kāni pana tāni? Āgamanavisiṭṭhāni suttotaraṇādīni. Dutiyavikappe apadisīyantīti apadesā, mahantā apadesā etesanti mahāpadesā. 『『Sammukhā metaṃ, āvuso, bhagavato suta』』ntiādinā kenaci ābhatassa dhammoti vinicchayane kāraṇaṃ. Kiṃ pana tanti? Tassa yathābhatassa suttotaraṇādi eva. Yadi evaṃ kathaṃ cattāroti? Yasmā dhammassa dve sampadāyo satthā sāvako ca. Tesu sāvakā saṅghagaṇapuggalavasena tividhā. Evamimamhā mayāyaṃ dhammo paṭiggahitoti apadisitabbānaṃ bhedena cattāro. Tenāha 『『sammukhā metaṃ, āvuso, bhagavato suta』』ntiādi. Tathā ca vuttaṃ nettiyaṃ (netti. 4.18) 『『cattāro mahāpadesā buddhāpadeso, saṅghāpadeso, gaṇāpadeso, puggalāpadeso. Ime cattāro mahāpadesā』』ti. Buddho apadeso etassāti buddhāpadeso. Esa nayo sesesupi. Tenāha 『『buddhādayo…pe… mahākāraṇānī』』ti.
Neva abhinanditabbanti na sampaṭicchitabbaṃ, ganthassa sampaṭicchanaṃ nāma savananti āha 『『na sotabba』』nti. Padabyañjanānīti padāni ca byañjanāni ca, atthapadāni byañjanapadāni cāti attho. Pajjati attho etehīti padāni, akkharādīni byañjanapadāni. Pajjitabbato padāni, saṅkāsanādīni atthapadāni. 『『Aṭṭhakathāyaṃ padasaṅkhātāni byañjanānīti byañjanapadāneva vuttānī』』ti keci. Atthaṃ byañjentīti byañjanāni, byañjanapadāni. Tehi byañjitabbato byañjanāni, atthapadānīti ubhayasaṅgahato. Imasmiṃ ṭhāneti tenābhatasuttassa imasmiṃ padese. Pāḷi vuttāti kevalo pāḷidhammo vutto. Attho vuttoti pāḷiyā attho vutto niddiṭṭho. Anusandhi kathitoti yathāraddhadesanāya uparidesanāya ca anusandhānaṃ kathitaṃ, sambandho kathito. Pubbāparaṃ kathitanti pubbena paraṃ avirujjhanañceva visesaṭṭhānañca kathitaṃ pakāsitaṃ. Evaṃ pāḷidhammādīni sammadeva sallakkhetvā gahaṇaṃ sādhukaṃ uggahaṇanti āha 『『suṭṭhu gahetvā』』ti. Sutte otāretabbānīti ñāṇena sutte ogāhetvā tāretabbāni. Taṃ pana ogāhetvā taraṇaṃ tattha otaraṇaṃ anuppavesanaṃ hotīti vuttaṃ 『『otaritabbānī』』ti. Saṃsandetvā dassanaṃ sandassananti āha 『『vinaye saṃsandetabbānī』』ti.
『『Kiṃ pana taṃ suttaṃ, ko vā vinayo』』ti vicāraṇāyaṃ ācariyānaṃ matibhedamukhena tamatthaṃ dassetuṃ 『『ettha cā』』tiādi vuttaṃ. Vinayoti vibhaṅgapāṭhamāha. So hi mātikāsaññitassa suttassa atthe sūcanato 『『sutta』』nti vattabbataṃ arahati. Vividhanayattā visiṭṭhanayattā ca vinayo, khandhakapāṭho. Evanti evaṃ suttavinayesu pariggayhamānesu vinayapiṭakampi na pariyādiyati parivārapāḷiyā asaṅgahitattā. Suttantābhidhammapiṭakāni vā suttaṃ atthasūcanādiatthasambhavato. Evampīti suttantābhidhammapiṭakāni suttaṃ, vinayapiṭakaṃ vinayoti evaṃ suttavinayavibhāge vuccamānepi. Na tāva pariyādiyantīti na tāva anavasesato pariggayhanti . Kasmāti ceti āha 『『asuttanāmakañhī』』tiādi. Yasmā suttanti imaṃ nāmaṃ anāropetvā saṅgītaṃ jātakādibuddhavacanaṃ atthi, tasmā vuttanayena tīṇi piṭakāni na pariyādiyantīti. Suttanipātaudānaitivuttakāni dīghanikāyādayo viya suttanti nāmaṃ āropetvā asaṅgītānīti adhippāyenettha jātakādīhi saddhiṃ tānipi gahitāni. Buddhavaṃsacariyāpiṭakānaṃ panettha aggahaṇe kāraṇaṃ maggitabbaṃ, kiṃ vā etena magganena. Sabbopāyaṃ vaṇṇanānayo theravādadassanamukhena paṭikkhitto evāti.
Kiṃ atthīti asuttanāmakaṃ buddhavacanaṃ natthiyevāti dasseti. Taṃ sabbaṃ paṭikkhipitvāti 『『suttanti vinayo』』tiādinā vuttasaṃvaṇṇanāyaṃ 『『nāyamattho idhādhippeto』』ti paṭisedhetvā. Vineti etena kileseti vinayo, kilesavinayanūpāyo, so eva kāraṇanti āha 『『vinayo pana kāraṇa』』nti.
Dhammeti pariyattidhamme. Sarāgāyāti sarāgabhāvāya kāmarāgabhavarāgaparibrūhanāya. Saṃyogāyāti bhavasaṃyojanāya. Saupādānāyāti caturūpādānūpasaṃhitatāya. Mahicchatāyāti mahicchabhāvāya. Asantuṭṭhiyāti asantuṭṭhabhāvāya. Kosajjāyāti kusītabhāvāya. Saṅgaṇikāyāti kilesasaṅgaṇikavihārāya. Ācayāyāti tividhavaṭṭācayāya. Virāgāyāti sakalavaṭṭato virajjanatthāya. Visaṃyogāyāti kāmarāgādīhi visaṃyujjanatthāya. Anupādānāyāti sabbassapi kammabhavassa aggahaṇāya. Appicchatāyāti paccayappicchatādivasena sabbaso icchāya apagamāya. Santuṭṭhiyāti dvādasavidhasantuṭṭhabhāvāya. Vīriyārambhāyāti kāyikassa ceva cetasikassa ca vīriyassa paggaṇhanatthāya. Vivekāyāti pavivittabhāvāya kāmavivekāditadaṅgavivekādivivekasiddhiyā. Apacayāyāti sabbassapi vaṭṭassa apacayanāya, nibbānāyāti attho. Evaṃ yo pariyattidhammo uggahaṇadhāraṇaparipucchāmanasikāravasena yoniso paṭipajjantassa sarāgādibhāvaparivajjanassa kāraṇaṃ hutvā virāgādibhāvāya saṃvattati, ekaṃsato eso dhammo, eso vinayo sammadeva apāyādīsu apatanavasena dhāraṇato kilesānaṃ vinayanato ca. Satthu sammāsambuddhassa ovādānurūpappavattibhāvato etaṃ satthusāsananti ca jāneyyāsīti attho.
Catusaccatthasūcanaṃ suttanti āha 『『sutteti tepiṭake buddhavacane』』ti. Tepiṭakañhi buddhavacanaṃ saccavinimuttaṃ natthi. Rāgādivinayakāraṇaṃ yathā tena suttapadena pakāsitanti āha 『『vinayeti etasmiṃ rāgādivinayakāraṇe』』ti. Sutte otaraṇañcettha tepiṭakabuddhavacanapariyāpannatāvaseneva veditabbaṃ, na aññathāti āha 『『suttappaṭipāṭiyā katthaci anāgantvā』』ti. Challiṃ uṭṭhapetvāti arogassa mahato rukkhassa tiṭṭhato upakkamena challikāya sakalikāya papaṭikāya vā uṭṭhāpanaṃ viya arogassa sāsanadhammassa tiṭṭhato byañjanamattena tappariyāpannaṃ viya hutvā challisadisaṃ pubbāparaviruddhatādidosaṃ uṭṭhapetvā paridīpetvā. Tādisāni pana ekaṃsato guḷhavessantarādipariyāpannāni hontīti āha 『『guḷhavessantara…pe… paññāyantīti attho』』ti. Rāgādivinayeti rāgādivinayanatthena atadākāratāya apaññāyamānāni chaḍḍetabbāni cajitabbāni na gahetabbāni. Sabbatthāti sabbavāresu.
Mahāpadesasuttavaṇṇanā niṭṭhitā.
Sañcetaniyavaggavaṇṇanā niṭṭhitā.
(19) 4. Brāhmaṇavaggo
1-3. Yodhājīvasuttādivaṇṇanā
181-183. Catutthassa paṭhamādīni uttānatthāneva.
-
Abhayasuttavaṇṇanā
-
Catutthe socatīti citte uppannabalavasokena socati, cittasantāpena anto nijjhāyatīti attho. Kilamatīti tasseva sokassa vasena kāye ca uppannadukkhena kilamati. Paridevatīti sokuddehakavasena taṃ taṃ vippalapanto vācāya paridevati. Urattāḷinti urattāḷaṃ, uraṃ tāḷetvāti attho. Tenāha 『『uraṃ tāḷetvā』』ti. Kaṅkhāvicikicchāti ettha 『『ekamevidaṃ pañcamaṃ nīvaraṇaṃ. Kiṃ nu kho ida』』nti ārammaṇaṃ kaṅkhanato kaṅkhā, 『『idameva vara』』nti nicchetuṃ asamatthabhāvato 『『vicikicchā』』ti vuccati – 『『dhammasabhāvaṃ vicinanto kicchati, vigatā cikicchā』』ti vā katvā.
Abhayasuttavaṇṇanā niṭṭhitā.
-
Brāhmaṇasaccasuttavaṇṇanā
-
Pañcame etthāti etasmiṃ suññatānupassanādhikāre. Kvacīti katthaci ṭhāne, kāle, dhamme vā. Atha vā kvacīti ajjhattaṃ bahiddhā vā. Attano attānanti sakattānaṃ 『『ayaṃ kho, bho brahmā, mahābrahmā…pe… vasī pitā bhūtabhabyāna』』ntiādinā (dī. ni. 1.42) parehi parikappitaṃ attānañca kassaci kiñcanabhūtaṃ na passatīti dassento 『『kassacī』』tiādimāha. Tattha parassāti parajāti paro purisoti vā evaṃ gahitassa. Na ca mama kvacanīti ettha mama-saddo aṭṭhānappayuttoti āha 『『mama-saddaṃ tāva ṭhapetvā』』ti. Parassa cāti attano aññassa. Paro puriso nāma atthi mamatthāya ṭhito. Tassa vasena mayhaṃ sabbaṃ ijjhatīti ekaccadiṭṭhigatikaparikappitavasena paraṃ attānaṃ tañca attano kiñcanabhūtaṃ na passatīti dassento 『『na ca kvacanī』』tiādimāha. Ettha ca nāhaṃ kvacanīti sakaattano sabbhāvaṃ na passati. Na kassaci kiñcanatasminti sakaattano eva kassaci attaniyataṃ na passati. Na ca mamāti etaṃ dvayaṃ yathārahaṃ sambandhitabbaṃ, atthi-padaṃ paccekaṃ. Na ca kvacani parassa attā atthīti parassa attano abhāvaṃ passati. Tassa parassa attano mama kiñcanatā natthīti parassa attano anattaniyataṃ passati. Evaṃ ajjhattaṃ bahiddhā khandhānaṃ attattaniyasuññatā-suddhasaṅkhārapuñjatā-catukoṭikasuññatāpariggaṇhanena niṭṭhā hoti. Sesamettha suviññeyyameva.
Brāhmaṇasaccasuttavaṇṇanā niṭṭhitā.
-
Ummaggasuttavaṇṇanā
-
Chaṭṭhe ākaḍḍhīyatīti cittavasiko loko tattha tattha upakaḍḍhīyati. Tesaṃyevettha gahaṇaṃ veditabbanti ye apariññātavatthukā cittassa vasaṃ gacchanti, tesaṃyeva gahaṇaṃ. Na hi pariññātakkhandhā pahīnakilesā cittassa vasaṃ gacchanti, cittaṃ pana attano vase vattenti. Saha sīlenāti cārittavārittasīlena saddhiṃ. Pubbabhāgapaṭipadanti dhutaṅgamādiṃ katvā yāva gotrabhuñāṇaṃ, tāva pavattetabbaṃ samathavipassanāsaṅkhātaṃ sammāpaṭipadaṃ. Sesaṃ suviññeyyameva.
Ummaggasuttavaṇṇanā niṭṭhitā.
-
Vassakārasuttavaṇṇanā
-
Sattame vassakāro brāhmaṇo magadhamahāmattoti ettha vassakāroti tassa brāhmaṇassa nāmaṃ. Mahatiyā issariyamattāya samannāgato mahāmatto. Issariyamattāyāti ca issariyappamāṇenāti attho, issariyena ceva vittūpakaraṇena cāti evaṃ vā ettha attho daṭṭhabbo, upabhogūpakaraṇānipi hi loke 『『mattā』』ti vuccanti. Magadharañño, magadharaṭṭhe vā mahāmattoti magadhamahāmatto. Tudisaññito gāmo nivāso etassāti todeyyo. Tenevāha 『『tudigāmavāsikassā』』ti. Tudigāmavāsitā cassa tattha adhipatibhāvenāti daṭṭhabbā. So hi taṃ gāmaṃ soṇadaṇḍo viya, campaṃ kūṭadanto viya, khāṇumataṃ adhipatibhāvena ajjhāvasati. Mahaddhano hoti pañcacattālīsakoṭivibhavo. Parisatīti parisāyaṃ, janasamūheti attho. Tenāha 『『sannipatitāya parisāyā』』ti. Abhippasannoti ettha abhikkamanattho abhi-saddoti āha 『『atikkamma pasanno』』ti, pasādanīyaṃ ṭhānaṃ atikkamitvā appasādanīyaṭṭhāne pasannoti adhippāyo. Taṃ taṃ kiccaṃ atthaṃ passatīti atthadasā, alaṃ samatthā paṭibalā atthadasā alamatthadasā, alamatthadase atisayantīti alamatthadasatarā. Tenāha 『『atthe passituṃ samatthā』』tiādi. Neva sappurisaṃ na asappurisaṃ jānāti sappurisadhammānaṃ asappurisadhammānañca yāthāvato ajānanato. Sesamettha uttānameva.
Vassakārasuttavaṇṇanā niṭṭhitā.
-
Upakasuttavaṇṇanā
-
Aṭṭhame nibbattivasena nirayaṃ arahati, nirayasaṃvattaniyena vā kammunā niraye niyuttoti nerayiko. Avīcimhi uppajjitvā tattha āyukappasaññitaṃ antarakappaṃ tiṭṭhatīti kappaṭṭho. Nirayūpapattiṃ pariharaṇavasena tikicchituṃ asakkuṇeyyoti atekiccho. Apariyādinnāvāti aparikkhīṇāyeva. Sace hi eko bhikkhu kāyānupassanaṃ pucchati, añño vedanānupassanaṃ…pe… cittānupassanaṃ. 『『Iminā puṭṭhe ahaṃ pucchāmī』』ti eko ekaṃ na oloketi, evaṃ santepi tesaṃ vāro paññāyati eva, buddhānaṃ pana vāro na paññāyati. Vidatthicaturaṅgulaṃ chāyaṃ atikkamanato puretaraṃyeva bhagavā cuddasavidhena kāyānupassanaṃ, navavidhena vedanānupassanaṃ, soḷasavidhena cittānupassanaṃ, pañcavidhena dhammānupassanaṃ katheti. Tiṭṭhantu vā evaṃ cattāro. Sace hi aññe cattāro sammappadhānesu, aññe iddhipādesu, aññe pañcindriyesu , aññe pañcabalesu, aññe sattabojjhaṅgesu, aññe aṭṭhamaggaṅgesu pañhe puccheyyuṃ, tampi bhagavā katheyya. Tiṭṭhantu vā ete aṭṭha. Sace aññe sattatiṃsa janā bodhipakkhiyesu pañhe puccheyyuṃ, tampi bhagavā tāvadeva katheyya. Kasmā? Yāvatā hi lokiyamahājane ekaṃ padaṃ kathente tāva ānandatthero aṭṭha padāni katheti. Ānandatthere pana ekaṃ padaṃ kathenteyeva bhagavā soḷasa padāni katheti. Kasmā? Bhagavato hi jivhā mudu, dantāvaraṇaṃ suphusitaṃ, vacanaṃ agaḷitaṃ, bhavaṅgaparivāso lahuko. Tena vuttaṃ – 『『apariyādinnāvassa tathāgatassa dhammadesanā, apariyādinnaṃ dhammapadabyañjana』』nti.
Tattha dhammadesanāti tantiṭṭhapanā. Dhammapadabyañjananti ettha dhammoti pāḷi. Pajjati attho etenāti padaṃ. Vākyañca padeneva saṅgahitaṃ. Atthaṃ byañjetīti byañjanaṃ, akkharaṃ. Tañhi padavākyaṃ paricchijjamānaṃ taṃ taṃ atthaṃ byañjeti pakāseti. Etena aparāparehi padabyañjanehi sucirampi kālaṃ kathentassa tathāgatassa na kadāci tesaṃ pariyādānaṃ atthīti dasseti. Guṇadhaṃsīti guṇadhaṃsanasīlo. Pagabboti vācāpāgabbiyena samannāgato.
Upakasuttavaṇṇanā niṭṭhitā.
-
Sacchikaraṇīyasuttavaṇṇanā
-
Navame nāmakāyenāti sahajātanāmakāyena. Sesamettha uttānameva.
Sacchikaraṇīyasuttavaṇṇanā niṭṭhitā.
-
Uposathasuttavaṇṇanā
-
Dasame tuṇhībhūtaṃ tuṇhībhūtanti āmeḍitavacanaṃ byāpanicchāvasena vuttanti āha 『『yato yato anuviloketī』』ti. Anuviloketvāti ettha anu-saddopi byāpanicchāvacanamevāti anu anu viloketvāti attho, pañcapasādappaṭimaṇḍitāni akkhīni ummīletvā tato tato viloketvāti vuttaṃ hoti. Alanti yuttaṃ, opāyikanti attho 『『alameva nibbinditu』』ntiādīsu (dī. ni. 2.272; saṃ. ni. 2.124-126) viya. Puṭabandhanena pariharitvā asitabbaṃ puṭosaṃ sambalaṃ a-kārassa o-kāraṃ katvā. Tenāha 『『pātheyya』』nti. Sesamettha suviññeyyameva.
Uposathasuttavaṇṇanā niṭṭhitā.
Brāhmaṇavaggavaṇṇanā niṭṭhitā.
(20) 5. Mahāvaggo
-
Sotānugatasuttavaṇṇanā
-
Pañcamassa paṭhame sotānugatānanti pasādasotaṃ anugantvā gatānaṃ, paguṇānaṃ vācuggatānanti attho. Evaṃbhūtā ca pasādasotaṃ odahitvā ñāṇasotena suṭṭhu vavatthapitā nāma hontīti āha 『『pasādasota』』ntiādi. Ekaccassa hi uggahitapubbavacanaṃ taṃ taṃ paguṇaṃ niccharitaṃ suṭṭhu vavatthapitaṃ na hoti. 『『Asukaṃ suttaṃ vā jātakaṃ vā kathehī』』ti vutte 『『sajjhāyitvā saṃsanditvā samanuggāhitvā jānissāmī』』ti vadanti. Ekaccassa taṃ taṃ paguṇaṃ bhavaṅgasotasadisaṃ hoti 『『asukaṃ suttaṃ vā jātakaṃ vā kathehī』』ti vutte uddharitvā tameva katheti. Taṃ sandhāyetaṃ vuttaṃ 『『ñāṇasotena vavatthapitāna』』nti. Itthiliṅgādīni tīṇi liṅgāni. Nāmādīni cattāri padāni. Paṭhamādayo satta vibhattiyo.
Vaḷañjetīti pāḷiṃ anusandhiṃ pubbāparavasena vācuggataṃ karonto dhāreti. Vacasā paricitāti suttadasakavaggadasakapaṇṇāsadasakavasena vācāya sajjhāyitā, 『『dasasuttāni gatāni, dasavaggāni gatānī』』tiādinā sallakkhetvā vācāya sajjhāyitāti attho. Vaggādivasena hi idha vacasā paricayo adhippeto, na pana suttekadesassa suttamattassa vacasā paricayo. Manasā anu anu pekkhitā bhāgaso nijjhāyitā viditā manusānupekkhitā. Yassa vācāya sajjhāyitaṃ buddhavacanaṃ manasā cintentassa tattha tattha pākaṭaṃ hoti, mahādīpaṃ jāletvā ṭhitassa rūpagataṃ viya vibhūtaṃ hutvā paññāyati. Taṃ sandhāyetaṃ vuttaṃ. Suppaṭividdhāti nijjaṭaṃ niggumbaṃ katvā suṭṭhu yāthāvato paṭividdhā. Sesamettha suviññeyyameva.
Sotānugatasuttavaṇṇanā niṭṭhitā.
-
Ṭhānasuttavaṇṇanā
-
Dutiye saṃvāsenāti sahavāsena. Sīlaṃ veditabbanti 『『ayaṃ susīlo vā dussīlo vā』』ti saha vasantena upasaṅkamantena jānitabbo. Tañca kho dīghena addhunā, na ittaranti tañca sīlaṃ dīghena kālena veditabbaṃ, na ittarena. Dvīhatīhañhi saṃyatākāro ca saṃvutindriyākāro ca na sakkā dassetuṃ. Manasi karotāti tampi 『『sīlamassa pariggahessāmī』』ti manasikarontena paccavekkhanteneva sakkā jānituṃ, na itarena. Paññavatāti tampi sappaññeneva paṇḍitena. Bālo hi manasikarontopi jānituṃ na sakkoti.
Saṃvohārenāti aparāparaṃ kathanena.
『『Yo hi koci manussesu, vohāraṃ upajīvati;
Evaṃ vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo』』ti. (ma. ni. 2.457; su. ni. 619) –
Ettha hi byavahāro nāma. 『『Cattāro ariyavohārā, cattāro anariyavohārā』』ti (dī. ni. 3.313) ettha cetanā. 『『Saṅkhā samaññā paññatti vohāro』』ti (dha. sa. 1313-1315; mahāni. 73) ettha paññatti. 『『Vohāramattena so vohareyyā』』ti (saṃ. ni. 1.25) ettha kathāvohāro. Idhāpi esova adhippeto. Ekaccassa hi sammukhākathā parammukhākathāya na sameti parammukhākathā sammukhākathāya. Tathā purimakathā pacchimakathāya, pacchimakathā ca purimakathāya. So kathaneneva sakkā jānituṃ 『『asuci eso puggalo』』ti. Sucisīlassa pana purimaṃ pacchimena, pacchimañca purimena sameti. Sammukhākathitaṃ parammukhākathitena sameti, parammukhākathitañca sammukhākathitena, tasmā kathanena sakkā sucibhāvo jānitunti pakāsento evamāha.
Thāmoti ñāṇathāmo. Yassa hi ñāṇathāmo natthi, so uppannesu upaddavesu gahetabbaṃ gahaṇaṃ kattabbaṃ kiccaṃ apassanto advārakagharaṃ paviṭṭho viya carati. Tenāha 『『āpadāsu, bhikkhave, thāmo veditabbo』』ti.
Sākacchāyāti saṃkathāya. Duppaññassa hi kathā udake geṇḍu viya uppilavati. Paññavato kathentassa paṭibhānaṃ anantaṃ hoti. Udakavipphanditeneva hi maccho khuddako vā mahanto vāti ñāyati.
Ñātivināsoti corarogabhayādīhi ñātīnaṃ vināso. Bhogānaṃ byasanaṃ bhogabyasanaṃ, rājacorādivasena bhogavināsoti attho. Tenāha 『『dutiyapadepi eseva nayo』』ti. Pañhummaggoti pañhagavesanaṃ, ñātuṃ icchitassa atthassa vīmaṃsananti attho. Atappakanti atittikaraṭṭhena atappakaṃ sādurasabhojanaṃ viya. Saṇhanti sukhumasabhāvaṃ.
Ṭhānasuttavaṇṇanā niṭṭhitā.
-
Bhaddiyasuttavaṇṇanā
-
Tatiye karaṇassa uttaraṃ kiriyaṃ karaṇuttariyaṃ, taṃ lakkhaṇaṃ etassāti karaṇuttariyalakkhaṇo. Sesaṃ suviññeyyameva.
Bhaddiyasuttavaṇṇanā niṭṭhitā.
-
Sāmugiyasuttavaṇṇanā
-
Catutthe puggalassa pārisuddhiyā padhānabhūtāni vā aṅgāni pārisuddhipadhāniyaṅgāni. Sesamettha suviññeyyameva.
Sāmugiyasuttavaṇṇanā niṭṭhitā.
-
Vappasuttavaṇṇanā
-
Pañcame pihitattāti akusalassa pavesanadvāraṃ pidahitvā ṭhitattā. Kāyena saṃvaritabbañhi apihitena dvārena pavattanakaṃ pāpadhammaṃ saṃvaritvā ṭhito kāyena saṃvuto nāma. Khayavirāgenāti accantakhayasaṅkhātena virajjanena, anuppādanirodhenāti attho. Kiṃ vijjā pubbe uppannāti? Ubhayametaṃ na vattabbaṃ. Pahānābhisamayabhāvanābhisamayānaṃ abhinnakālattā padīpujjalanena andhakāraṃ viya vijjuppādena avijjā niruddhāva hoti, vattabbaṃ vā hetuphalattamupacāravasena. Yathā hi padīpujjalanahetuko andhakāravigamo, evaṃ vijjuppādahetuko avijjānirodho. Hetuphaladhammā ca samānakālāpi pubbāparakālā viya voharīyanti yathā 『『cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa』』nti (ma. ni. 1.400; 3.421, 425, 426; saṃ. ni. 2.43-44; 2.4.60; kathā. 465, 467) paccayādānuppajjanakiriyā. Cittassa kāyassa ca vihananato vighāto, dukkhaṃ. Paridahanato pariḷāho.
Niccavihārāti sabbadā pavattanakavihārā. Ṭhapetvā hi samāpattivelaṃ bhavaṅgavelañca khīṇāsavā iminā chaḷaṅgupekkhāvihārena sabbakālaṃ viharanti. Cakkhunā rūpaṃ disvāti cakkhuviññāṇena rūpaṃ disvā. Cakkhunā rūpaṃ disvāti hi nissayavohārena vuttaṃ. Sasambhārakathā hesā yathā 『『dhanunā vijjhatī』』ti, tasmā nissayasīsena nissitassa gahaṇaṃ daṭṭhabbaṃ. Rāgavasena na somanassajāto hotīti gehasitapemavasenapi javanakkhaṇe somanassajāto na hoti maggena samucchinnattā, na domanassajāto pasādaññathattavasenapi. Upekkhako majjhatto hutvā viharatīti asamapekkhanena mohaṃ anuppādento ñāṇupekkhāvaseneva upekkhako viharati majjhatto. Khīṇāsavo hi iṭṭhepi aniṭṭhepi majjhattepi ārammaṇe yo asamapekkhanena samasamā ayonisogahaṇe akhīṇāsavānaṃ moho uppajjati, taṃ anuppādento maggeneva tassa samugghātitattā ñāṇupekkhāvaseneva upekkhako viharati, ayañcassa paṭipatti sativepullapattiyā paññāvepullapattiyā cāti vuttaṃ 『『satisampajaññapariggahitāyā』』ti.
Ettha ca 『『chasu dvāresu upekkhako viharatī』』ti iminā chaḷaṅgupekkhā kathitā. 『『Sampajāno』』ti vacanato pana cattāri ñāṇasampayuttacittāni labbhanti tehi vinā sampajānatāya asambhavato. 『『Satatavihārā』』ti vacanato aṭṭhapi mahākiriyacittāni labbhanti ñāṇuppattipaccayarahitakālepi pavattijotanato. 『『Arajjanto adussanto』』ti vacanato hasituppādavoṭṭhabbanehi saddhiṃ dasa cittāni labbhanti. Arajjanādussanavasena pavatti hi tesampi sādhāraṇāti. Nanu cettha 『『upekkhako viharatī』』ti chaḷaṅgupekkhāvasena imesaṃ satatavihārānaṃ āgatattā somanassaṃ kathaṃ labbhatīti? Āsevanatoti. Kiñcāpi hi khīṇāsavo iṭṭhāniṭṭhepi ārammaṇe majjhatte viya bahulaṃ upekkhako viharati attano parisuddhappakatibhāvāvijahanato, kadāci pana tathā cetobhisaṅkhārabhāve yaṃ taṃ sabhāvato iṭṭhaṃ ārammaṇaṃ , tassa yāthāvato sabhāvaggahaṇavasenapi arahato cittaṃ somanassasahagataṃ hutvā pavattateva, tañca kho pubbāsevanavasena.
Kāyoti (saṃ. ni. ṭī. 2.2.51) pañcadvārakāyo, so anto avasānaṃ etissāti kāyantikā, taṃ kāyantikaṃ. Tenāha – 『『yāva pañcadvārakāyo pavattati, tāva pavatta』』nti. Jīvitantikanti etthāpi eseva nayo. Pacchā uppajjitvāti etasmiṃ attabhāve manodvārikavedanāto pacchā uppajjitvā tato paṭhamaṃ nirujjhati, tato eva atthasiddhamatthaṃ sarūpeneva dassetuṃ 『『manodvārikavedanā paṭhamaṃ uppajjitvā pacchā nirujjhatī』』ti vuttaṃ. Idāni tameva saṅkhepena vuttaṃ vivarituṃ 『『sā hī』』tiādimāha. Yāva tettiṃsavassāni paṭhamavayo. Paññāsavassakāleti paṭhamavayato yāva paññāsavassakālā, tāva. Ṭhitā hotīti vaḍḍhihāniyo anupagantvā samarūpeneva ṭhitā hoti. Mandāti mudukā atikhiṇā. Tadāti asītinavutivassakāle vadantepi tathāciraparicitepīti adhippāyo. Bhaggāti tejobhaggena bhaggā dubbaṇṇā. Hadayakoṭiṃyevāti cakkhādivatthūsu appavattitvā tesaṃ ādiantakoṭibhūtaṃ hadayavatthuṃyeva. Tāvāti yāva vedanā vattati, tāva.
Vāpiyāti mahātaḷākena. Pañcaudakamaggasampannanti pañcahi udakassa pavisananikkhamanamaggehi yuttaṃ. Tato tato vissandamānaṃ sabbaso puṇṇattā. Paṭhamaṃ deve vassantetiādi upamāsaṃsandanaṃ. Imaṃ vedanaṃ sandhāyāti imaṃ yathāvuttaṃ pariyosānappattaṃ manodvārikavedanaṃ sandhāya.
Kāyassa bhedāti attabhāvassa vināsanato. Parato agantvāti paralokavasena agantvā. Vedanānaṃ sītibhāvo nāma saṅkhāradarathapariḷāhābhāvo. So panāyaṃ sabbaso appavattivasenevāti āha 『『appavattanadhammāni bhavissantī』』ti.
Attabhāvaṃ nāsetukāmassa daḷhaṃ uppannaṃ saṃvegañāṇaṃ sandhāyāha 『『kudālo viya paññā』』ti. Tato nibbattitajjhānasamādhiṃ sandhāya 『『piṭakaṃ viya samādhī』』ti. Tannissāya pavattetabbavipassanārambhañāṇaṃ sandhāya 『『khanitti viya vipassanā』』ti ca vuttaṃ. Sesamettha uttānameva.
Vappasuttavaṇṇanā niṭṭhitā.
-
Sāḷhasuttavaṇṇanā
-
Chaṭṭhe kāyadaḷhibahulataṃ tapatīti tapo, attakilamathānuyogavasena pavattaṃ vīriyaṃ. Tena kāyadaḷhibahulatānimittassa pāpassa jigucchanaṃ virajjanaṃ tapojigucchāti āha 『『dukkarakārikasaṅkhātenā』』tiādi. Tapojigucchavādātiādīsu tapojigucchaṃ vadanti, manasāpi tameva sārato gahetvā vicaranti, kāyenapi tameva allīnā nānappakāraṃ attakilamathānuyogamanuyuttā viharantīti attho. Aparisuddhakāyasamācārāti aparisuddhena pāṇātipātādinā kāyasamācārena samannāgatā. Aparisuddhavacīsamācārāti aparisuddhena musāvādādinā vacīsamācārena samannāgatā. Aparisuddhamanosamācārāti aparisuddhena abhijjhādinā manosamācārena samannāgatā. Kāmaṃ akusalakāyasamācāravacīsamācārappavattikālepi abhijjhādayo pavattantiyeva, tadā pana te cetanāpakkhikā vā abbohārikā vāti, manosamācāravāre eva abhijjhādivasena yojanā katā. Atha vā dvārantare pavattānaṃ pāṇātipātādīnaṃ vacīsamācārādibhāvābhāvo viya dvārantare pavattānampi abhijjhādīnaṃ kāyasamācārādibhāvo asiddho, manosamācārabhāvo eva pana siddhoti katvā manosamācāravāre eva abhijjhādayo uddhaṭā. Tathā hi vuttaṃ –
『『Dvāre caranti kammāni, na dvārā dvāracārino;
Tasmā dvārehi kammāni, aññamaññaṃ vavatthitā』』ti. (dha. sa. aṭṭha. 1 kāmāvacarakusaladvārakathā);
Aparisuddhājīvāti aparisuddhena vejjakammadūtakammavaḍḍhiyogādinā ekavīsatianesanābhedena ājīvena samannāgatā. Idañca sāsane pabbajitānaṃyeva vasena vuttaṃ, 『『yepi te samaṇabrāhmaṇā』』ti pana vacanato bāhirakavasena gahaṭṭhavasena ca yojanā veditabbā. Gahaṭṭhānampi hi jātidhammakuladhammadesadhammavilomanavasena aññathāpi micchājīvo labbhateva.
Ñāṇadassanāyāti ettha ñāṇadassananti maggañāṇampi vuccati phalañāṇampi sabbaññutaññāṇampi paccavekkhaṇañāṇampi vipassanāñāṇampi. 『『Kiṃ nu kho, āvuso, ñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī』』ti (ma. ni. 1.257) hi ettha maggañāṇaṃ 『『ñāṇadassana』』nti vuttaṃ. 『『Ayamañño uttarimanussadhammo alamariyañāṇadassanaviseso adhigato phāsuvihāro』』ti (ma. ni. 1.328) ettha phalañāṇaṃ. 『『Bhagavatopi kho ñāṇaṃ udapādi sattāhakālakato āḷāro kālāmo』』ti (mahāva. 10) ettha sabbaññutaññāṇaṃ. 『『Ñāṇañca pana me dassanaṃ udapādi, akuppā me vimutti, ayamantimā jātī』』ti (saṃ. ni. 5.1081; mahāva. 16; paṭi. ma. 2.30) ettha paccavekkhaṇañāṇaṃ. 『『Ñāṇadassanāya cittaṃ abhinīharatī』』ti (dī. ni. 1.234-235) ettha vipassanāñāṇaṃ. Idha pana ñāṇadassanāyāti maggañāṇaṃ 『『ñāṇadassana』』nti vuttaṃ. Tenāha 『『maggañāṇasaṅkhātāya dassanāyā』』ti. Avirādhitaṃ vijjhatīti avirādhitaṃ katvā vijjhati. Sesamettha suviññeyyameva.
Sāḷhasuttavaṇṇanā niṭṭhitā.
-
Mallikādevīsuttavaṇṇanā
-
Sattame appesakkhāti appānubhāvā. Sā pana appesakkhatā ādhipateyyasampattiyā parivārasampattiyā ca abhāvena pākaṭā hoti. Tattha parivārasampattiyā abhāvaṃ dassento 『『appaparivārā』』ti āha. Issarāti ādhipateyyasaṃvattanakammabalena īsanasīlā. Sā panassā issaratā vibhavasampattipaccayā pākaṭā jātāti aḍḍhatāpariyāyabhāvena vadanto 『『aḍḍhāti issarā』』ti āha. Mahantaṃ dhanametissā bhūmigatañceva vaḷañjanakañcāti mahaddhanā. Idha pana vaḷañjanakeneva dhanena mahaddhanataṃ dassento 『『vaḷañjanakadhanena mahaddhanā』』ti āha. Īsatīti īsā, abhibhūti attho. Mahatī īsā mahesā, suppatiṭṭhitamahesatāya pana parehi mahesoti akkhātabbatāya mahesakkhā. Yasmā pana so mahesakkhābhāvo ādhipateyyaparivārasampattiyā viññāyati, tasmā 『『mahāparivārā』』ti vuttaṃ.
Saṇṭhānapāripūriyā adhikaṃ rūpamassāti abhirūpā. Saṇṭhānapāripūriyāti ca hatthapādādisarīrāvayavānaṃ susaṇṭhitatāyāti attho. Avayavapāripūriyā hi samudāyapāripūrisiddhi. Rūpanti ca sarīraṃ 『『rūpavanteva saṅkhyaṃ gacchatī』』tiādīsu viya. Dassanayuttāti surūpabhāvena passitabbayuttā, dissamānā cakkhūni piyāyatīti aññakiccavikkhepaṃ hitvāpi daṭṭhabbāti vuttaṃ hoti. Dissamānāva somanassavasena cittaṃ pasādetīti pāsādikā. Tenāha 『『dassanena pāsādikā』』ti. Pokkharatāti vuccati sundarabhāvo, vaṇṇassa pokkharatā vaṇṇapokkharatā, tāya vaṇṇasampattiyāti attho. Porāṇā pana pokkharanti sarīraṃ vadanti , vaṇṇaṃ vaṇṇameva. Tesaṃ matena vaṇṇañca pokkharañca vaṇṇapokkharāni, tesaṃ bhāvo vaṇṇapokkharatā. Iti paramāya vaṇṇapokkharatāyāti uttamaparisuddhena vaṇṇena ceva sarīrasaṇṭhānasampattiyā cāti attho daṭṭhabbo. Tenevāha 『『vaṇṇena ceva sarīrasaṇṭhānena cā』』ti. Tattha vaṇṇenāti vaṇṇadhātuyā. Sarīraṃ nāma sannivesavisiṭṭho karacaraṇagīvāsīsādiavayavasamudāyo, so ca saṇṭhānamukhena gayhatīti āha 『『sarīrasaṇṭhānenā』』ti.
Abhisajjatīti kujjhanavaseneva kuṭilakaṇṭako viya tasmiṃ tasmiṃ samuṭṭhāne makaradanto viya lagati. Yañhi kodhassa uppattiṭṭhānabhūte ārammaṇe upanāhassa paccayabhūtaṃ kujjhanavasena abhisajjanaṃ, taṃ idhādhippetaṃ, na lubbhanavasena. Kuppatītiādīsu pubbuppatti kopo, tato balavataro byāpādo laddhāsevanatāya cittassa byāpajjanato. Sātisayaṃ laddhāsevanatāya tato byāpādatopi balavatarā paccatthikabhāvena thāmappatti patitthiyanā. Annaṃ pānantiādīsu adīyato annaṃ, khādanīyaṃ bhojanīyañca. Pātabyato pānaṃ, yaṃkiñci pānaṃ. Vasitabbato acchādetabbato vatthaṃ, nivāsanapāvuraṇaṃ. Yanti tenāti yānaṃ, chattupāhanavayhasivikādi yaṃkiñci gamanapaccayaṃ. Chattampi hi vassātapadukkhanivāraṇena maggagamanasādhananti katvā 『『yāna』』nti vuccati. Mālanti yaṃkiñci sumanamālādipupphaṃ. Gandhanti yaṃkiñci candanādivilepanaṃ.
Mallikādevīsuttavaṇṇanā niṭṭhitā.
-
Attantapasuttavaṇṇanā
-
Aṭṭhame āhito ahaṃmāno etthāti attā, attabhāvo. Idha pana yo paro na hoti, so attā, taṃ attānaṃ. Paranti attato aññaṃ. Diṭṭheti paccakkhabhūte. Dhammeti upādānakkhandhadhamme. Tattha hi attā bhavati, attasaññādiṭṭhi bhavatīti attabhāvasamaññā. Tenāha 『『diṭṭheva dhammeti imasmiṃyeva attabhāve』』ti. Chātaṃ vuccati taṇhā jighacchāhetutāya. Anto tāpanakilesānanti attano santāne darathapariḷāhajananena santāpanakilesānaṃ.
Paresaṃ hananaghātanādinā rodāpanato luddo. Tathā vighātakabhāvena kāyacittānaṃ vidālanato dāruṇo. Thaddhahadayo kakkhaḷo. Bandhanāgāre niyutto bandhanāgāriko.
Khattiyābhisekenāti khattiyānaṃ kātabbaabhisekena. Santhāgāranti santhāravasena kataṃ agāraṃ yaññāgāraṃ. Sappitelenāti sappimissena telena. Yamakasnehena hi esā tadā kāyaṃ abbhañjati. Vacchabhāvaṃ taritvā ṭhito vacchataro. Parikkhepakaraṇatthāyāti navamālāhi saddhiṃ dabbhehi vediyā parikkhipanatthāya. Yaññabhūmiyanti avasesayaññaṭṭhāne.
Dūrasamussāritamānasseva sāsane sammāpaṭipatti sambhavati, na mānajātikassāti āha 『『nihatamānattā』』ti. Ussannattāti bahubhāvato. Bhogārogyādivatthukā madā suppahiyā honti nimittassa avaṭṭhānato, na tathā kulavijjāmadāti khattiyabrāhmaṇakulānaṃ pabbajitānampi jātivijjā nissāya mānajappanaṃ duppajahanti āha 『『yebhuyyena hi…pe… mānaṃ karontī』』ti. Vijātitāyāti nihīnajātitāya. Patiṭṭhātuṃ na sakkontīti suvisuddhaṃ katvā sīlaṃ rakkhituṃ na sakkonti. Sīlavasena hi sāsane patiṭṭhahanti. Patiṭṭhātunti vā saccappaṭivedhena lokuttarāya patiṭṭhāya patiṭṭhātuṃ. Yebhuyyena hi upanissayasampannā sujātāyeva honti, na dujjātā.
Parisuddhanti rāgādīnaṃ accantameva pahānadīpanato nirupakkilesatāya sabbaso visuddhaṃ. Saddhaṃ paṭilabhatīti pothujjanikasaddhāvasena saddahati. Viññujātikānañhi dhammasampattiggahaṇapubbikā saddhāsiddhi dhammappamāṇadhammappasannabhāvato. Jāyampatikāti gharaṇipatikā. Kāmaṃ 『『jāyampatikā』』ti vutte gharasāmikagharasāminivasena dvinnaṃyeva gahaṇaṃ viññāyati, yassa pana purisassa anekā pajāpatiyo honti, tattha kiṃ vattabbanti ekāyapi saṃvāso sambādhoti dassanatthaṃ 『『dve』』ti vuttaṃ. Rāgādinā sakiñcanaṭṭhena, khettavatthuādinā sapalibodhaṭṭhena rāgarajādīnaṃ āgamanapathatāpi uppajjanaṭṭhānatā evāti dvepi vaṇṇanā ekatthā, byañjanameva nānaṃ. Alagganaṭṭhenāti asajjanaṭṭhena appaṭibaddhabhāvena. Evaṃ akusalakusalappavattīnaṃ ṭhānabhāvena gharāvāsapabbajjānaṃ sambādhabbhokāsataṃ dassetvā idāni kusalappavattiyāyeva aṭṭhānaṭṭhānabhāvena tesaṃ taṃ dassetuṃ 『『apicā』』tiādi vuttaṃ.
Saṅkhepakathāti visuṃ visuṃ paduddhāraṃ akatvā saṅkhepato atthavaṇṇanā. Ekampi divasanti ekadivasamattampi. Akhaṇḍaṃ katvāti dukkaṭamattassapi anāpajjanena akhaṇḍitaṃ katvā. Kilesamalena amalinanti taṇhāsaṃkilesādivasena asaṃkiliṭṭhaṃ katvā. Paridahitvāti nivāsetvā ceva pārupitvā ca. Agāravāso agāraṃ uttarapadalopena, tassa vaḍḍhiāvahaṃ agārassa hitaṃ.
Bhogakkhandhoti bhogarāsi bhogasamudāyo. Ābandhanaṭṭhenāti putto nattātiādinā pemavasena saparicchedavasena bandhanaṭṭhena. Amhākameteti ñāyantīti ñātī, pitāmahapituputtādivasena parivattanaṭṭhena parivaṭṭo. Sāmaññavācīpi sikkhā-saddo ājīvasaddasannidhānato uparivuccamānavisesāpekkhāya ca visesaniviṭṭhova hotīti vuttaṃ 『『yā bhikkhūnaṃ adhisīlasaṅkhātā sikkhā』』ti. Sikkhitabbaṭṭhena sikkhā, saha ājīvanti etthāti sājīvo. Sikkhanabhāvenāti sikkhāya sājīve ca sikkhanabhāvena. Sikkhaṃ paripūrentoti sīlasaṃvaraṃ paripūrento. Sājīvañca avītikkamantoti 『『nāmakāyo, padakāyo, niruttikāyo, byañjanakāyo』』ti (pārā. aṭṭha. 1.39) vuttaṃ sikkhāpadaṃ bhagavato ca vacanaṃ avītikkamanto hutvāti attho. Idameva ca 『『sikkhana』』nti vuttaṃ, tattha sājīvānaṃ avītikkamo sikkhāpāripūriyā paccayo. Tato hi yāva maggā sikkhāpāripūrī hotīti.
Anuppadātāti anubalappadātā, anuvattanavasena vā padātā. Kassa pana anuvattanaṃ padānañcāti? 『『Sahitāna』』nti vuttattā sandhānassāti viññāyati. Tenāha 『『sandhānānuppadātā』』ti. Yasmā pana anuvattanavasena sandhānassa padānaṃ ādhānaṃ ārakkhanaṃ vā daḷhakaraṇaṃ hoti, tena vuttaṃ 『『dve jane samagge disvā』』tiādi. Āramanti etthāti ārāmo, ramitabbaṭṭhānaṃ. Yasmā pana ā-kārena vināpi ayamattho labbhati, tasmā vuttaṃ 『『samaggarāmotipi pāḷi, ayamevattho』』ti.
Etthāti –
『『Nelaṅgo setapacchādo, ekāro vattatī ratho;
Anīghaṃ passa āyantaṃ, chinnasotaṃ abandhana』』nti. (saṃ. ni. 4.347; udā. 65; peṭako. 25) –
Imissā gāthāya. Sīlañhettha nelaṅganti vuttaṃ. Tenevāha – 『『citto gahapati, nelaṅganti kho, bhante, sīlānametaṃ adhivacana』』nti (saṃ. ni. 4.347). Sukumārāti appharusatāya mudukā. Purassa esāti ettha pura-saddo tannivāsivācako daṭṭhabbo – 『『gāmo āgato』』tiādīsu viya. Tenevāha 『『nagaravāsīna』』nti. Manaṃ appāyati vaḍḍhetīti manāpo. Tena vuttaṃ 『『cittavuḍḍhikarā』』ti.
Kālavādītiādi samphappalāpā paṭiviratassa paṭipattidassanaṃ. Atthasaṃhitāpi hi vācā ayuttakālappayogena atthāvahā na siyāti anatthaviññāpanavācaṃ anulometi, tasmā samphappalāpaṃ pajahantena akālavāditā pariharitabbāti vuttaṃ 『『kālavādī』』ti. Kālena vadantenapi ubhayānatthasādhanato abhūtaṃ parivajjetabbanti āha 『『bhūtavādī』』ti. Bhūtañca vadantena yaṃ idhalokaparalokahitasampādakaṃ, tadeva vattabbanti dassetuṃ 『『atthavādī』』ti vuttaṃ. Atthaṃ vadantenapi lokiyadhammasannissitameva avatvā lokuttaradhammasannissitaṃ katvā vattabbanti dassanatthaṃ 『『dhammavādī』』ti vuttaṃ. Yathā ca attho lokuttaradhammasannissito hoti, taṃ dassetuṃ 『『vinayavādī』』ti vuttaṃ. Pañcannañhi saṃvaravinayānaṃ pañcannañca pahānavinayānaṃ vasena vuccamāno attho nibbānādhigamanahetubhāvato lokuttaradhammasannissito hotīti. Evaṃ guṇavisesayuttova attho vuccamāno desanākosalle sati sobhati, kiccakaro ca hoti, na aññathāti dassetuṃ 『『nidhānavatiṃ vācaṃ bhāsitā』』ti vuttaṃ. Idāni taṃ desanākosallaṃ vibhāvetuṃ 『『kālenā』』tiādimāha. Pucchādivasena hi otiṇṇavācāvatthusmiṃ ekaṃsādibyākaraṇavibhāgaṃ sallakkhetvā ṭhapanāhetūdāharaṇasandassanādiṃ taṃtaṃkālānurūpaṃ vibhāventiyā parimitaparicchinnarūpāya vipulataragambhīrodāraparamatthavitthārasaṅgāhikāya kathāya ñāṇabalānurūpaṃ pare yāthāvato dhamme patiṭṭhāpento 『『desanākusalo』』ti vuccatīti evamettha atthayojanā veditabbā.
Evaṃ paṭipāṭiyā satta mūlasikkhāpadāni vibhajitvā abhijjhādippahānaṃ indriyasaṃvarajāgariyānuyogehi vibhāvetuṃ tampi nīharitvā ācārasīlasseva vibhajanavasena pāḷi pavattāti tadatthaṃ vivarituṃ 『『bījagāmabhūtagāmasamārambhā』』tiādi vuttaṃ. Tattha bījānaṃ gāmo samūho bījagāmo. Bhūtānaṃ jātānaṃ nibbattānaṃ rukkhagacchalatādīnaṃ samūho bhūtagāmo. Nanu ca rukkhādayo cittarahitatāya na jīvā, cittarahitatā ca paripphandābhāvato chinne viruhanato visadisajātibhāvato catuyoniapariyāpannato ca veditabbā, vuddhi pana pavāḷasilālavaṇānampi vijjatīti na tesaṃ jīvabhāve kāraṇaṃ, visayaggahaṇañca nesaṃ parikappanāmattaṃ supanaṃ viya ciñcādīnaṃ, tathā dohaḷādayo, atha kasmā bījagāmabhūtagāmasamārambhā paṭivirati icchitāti? Samaṇasāruppato tannivāsisattānurakkhaṇato ca. Tenevāha – 『『jīvasaññino hi moghapurisa manussā rukkhasmi』』ntiādi (pāci. 89).
Mūlameva bījaṃ mūlabījaṃ, mūlaṃ bījaṃ etassātipi mūlabījaṃ. Sesesupi eseva nayo. Phaḷubījanti pabbabījaṃ. Paccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato viruhanasamatthe sāraphale niruḷho bīja-saddo tadatthasaṃsiddhiyā mūlādīsupi kesuci pavattatīti mūlādito nivattanatthaṃ ekena bīja-saddena visesetvā vuttaṃ 『『bījabīja』』nti 『『rūparūpaṃ, dukkhadukkha』』nti (saṃ. ni. 4.327) ca yathā. Kasmā panettha bījagāmabhūtagāmaṃ uddharitvā bījagāmo eva niddiṭṭhoti? Na kho panetaṃ evaṃ daṭṭhabbaṃ, nanu avocumhā 『『mūlameva bījaṃ mūlabījaṃ, mūlaṃ bījaṃ etassātipi mūlabīja』』nti. Tattha purimena bījagāmo niddiṭṭho, dutiyena bhūtagāmo. Duvidhopesa mūlabījañca mūlabījañca mūlabījanti sāmaññaniddesena, ekasesanayena vā uddiṭṭhoti veditabbo. Tenevāha 『『pañcavidhassā』』tiādi. Nīlatiṇarukkhādikassāti allatiṇassa ceva allarukkhādikassa ca. Ādi-saddena osadhigacchalatādīnaṃ saṅgaho.
Ekaṃ bhattaṃ ekabhattaṃ, taṃ assa atthīti ekabhattiko. So pana rattibhojanenapi siyāti tannivattanatthaṃ āha 『『rattūparato』』ti. Evampi aparaṇhabhojīpi siyā ekabhattikoti tannivattanatthaṃ 『『virato vikālabhojanā』』ti vuttaṃ. Aruṇuggamanato paṭṭhāya yāva majjhanhikā ayaṃ buddhādīnaṃ ariyānaṃ āciṇṇasamāciṇṇo bhojanassa kālo nāma, tadañño vikālo. Aṭṭhakathāyaṃ pana dutiyapadena rattibhojanassa paṭikkhittattā 『『atikkante majjhanhike yāva sūriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāmā』』ti vuttaṃ.
Dārumāsakoti ye vohāraṃ gacchantīti iti-saddena evaṃpakāre dasseti. Aññehi gāhāpane upanikkhittasādiyane ca paṭiggahaṇattho labbhatīti 『『neva taṃ uggaṇhāti, na uggahāpeti, na upanikkhittaṃ sādiyatī』』ti vuttaṃ. Atha vā tividhaṃ paṭiggahaṇaṃ kāyena, vācāya, manasāti. Tattha kāyena paṭiggahaṇaṃ uggaṇhanaṃ, vācāya paṭiggahaṇaṃ uggahāpanaṃ, manasā paṭiggahaṇaṃ sādiyananti tividhampi paṭiggahaṇaṃ ekajjhaṃ gahetvā paṭiggahaṇāti vuttanti āha 『『neva taṃ uggaṇhātī』』tiādi. Esa nayo āmakadhaññapaṭiggahaṇātiādīsupi. Nīvārādiupadhaññassa sāliādimūladhaññantogadhattā vuttaṃ 『『sattavidhassā』』ti. 『『Anujānāmi, bhikkhave, pañca vasāni bhesajjāni acchavasaṃ, macchavasaṃ, susukāvasaṃ, sūkaravasaṃ, gadrabhavasa』』nti (mahāva. 262) vuttattā idaṃ odissa anuññātaṃ nāma. Tassa pana 『『kāle paṭiggahita』』nti (mahāva. 262) vuttattā paṭiggahaṇaṃ vaṭṭati sati paccayeti āha 『『aññatra odissa anuññātā』』ti.
Sāruppena vañcanaṃ rūpakūṭaṃ, patirūpena vañcanāti attho. Aṅgena attano sarīrāvayavena vañcanaṃ aṅgakūṭaṃ. Gaṇhanavasena vañcanaṃ gahaṇakūṭaṃ. Paṭicchannaṃ katvā vañcanaṃ paṭicchannakūṭaṃ. Akkamatīti nippīḷeti, pubbabhāge akkamatīti sambandho. Hadayanti nāḷiādimānabhājanānaṃ abbhantaraṃ. Telādīnaṃ nāḷiādīhi minanakāle ussāpitā sikhāyeva sikhābhedo, tassā hāpanaṃ. Kecīti sārasamāsācariyā uttaravihāravāsino ca.
Vadhoti muṭṭhippahārakasātāḷanādīhi hiṃsanaṃ, viheṭhananti attho. Viheṭhanatthopi hi vadha-saddo dissati 『『attānaṃ vadhitvā vadhitvā rodatī』』tiādīsu. Yathā hi apaṭiggahabhāvasāmaññe satipi pabbajitehi appaṭiggahitabbavatthuvisesabhāvasandassanatthaṃ itthikumāridāsidāsādayo vibhāgena vuttā, evaṃ parassaharaṇabhāvato adinnādānabhāvasāmaññe satipi tulākūṭādayo adinnādānavisesabhāvadassanatthaṃ vibhāgena vuttā. Na evaṃ pāṇātipātapariyāyassa vadhassa puna gahaṇe payojanaṃ atthi, tattha sayaṃkāro, idha paraṃkāroti ca na sakkā vattuṃ 『『kāyavacippayogasamuṭṭhāpikā cetanā chappayogā』』ti (dī. ni. ṭī. 1.10) vacanato, tasmā yathāvutto evamettha attho yutto. Aṭṭhakathāyaṃ pana 『『vadhoti māraṇa』』nti vuttaṃ. Tampi pothanameva sandhāyāti ca sakkā viññātuṃ māraṇasaddassa vihiṃsanepi dissanato.
Cīvarapiṇḍapātānaṃ yathākkamaṃ kāyakucchipariharaṇamattajotanāyaṃ avisesato aṭṭhannaṃ parikkhārānaṃ tappayojanatā sambhavatīti dassento 『『te sabbepī』』tiādimāha. Etepīti navaparikkhārikādayopi appicchā ca santuṭṭhā ca. Na hi tattakena mahicchatā asantuṭṭhitā hotīti.
Catūsu disāsu sukhaṃ viharati, tato eva sukhavihāraṭṭhānabhūtā catasso disā assa santīti cātuddiso. Tattha cāyaṃ satte vā saṅkhāre vā bhayena nappaṭihaññatīti appaṭigho. Dvādasavidhassa santosassa vasena santussanato santussamāno. Itarītarenāti uccāvacena parissayānaṃ bāhirānaṃ sīhabyagghādīnaṃ, abbhantarānañca kāmacchandādīnaṃ kāyacittūpaddavānaṃ abhibhavanato parissayānaṃ sahitā. Bandhanabhāvakarabhayābhāvena acchambhi. Eko asahāyo. Tato eva khaggamigasiṅgasadisatāya khaggavisāṇakappo careyyāti attho.
Chinnapakkho, asañjātapakkho vā sakuṇo gantuṃ na sakkotīti pakkhi-saddena visesetvā sakuṇo pāḷiyaṃ vuttoti āha 『『pakkhayutto sakuṇo』』ti. Yassa sannidhikāraparibhogo kiñci ṭhapetabbaṃ sāpekkhāṭhapanañca natthi, tādiso ayaṃ bhikkhūti dassento 『『ayametthasaṅkhepattho』』tiādimāha. Ariyanti apenti tato dosā, tehi vā ārakāti ariyoti āha 『『ariyenāti niddosenā』』ti. Ajjhattanti attani. Niddosasukhanti nirāmisasukhaṃ kilesavajjarahitattā.
Yathāvutte sīlasaṃvare patiṭṭhitasseva indriyasaṃvaro icchitabbo tadadhiṭṭhānato tassa ca paripālakabhāvatoti vuttaṃ 『『so iminā ariyena sīlakkhandhena samannāgato bhikkhū』』ti. Sesapadesūti 『『na nimittaggāhī hotī』』tiādipadesu. Ayaṃ panettha saṅkhepattho – na nimittaggāhīti itthipurisanimittaṃ vā subhanimittādikaṃ vā kilesavatthubhūtaṃ nimittaṃ na gaṇhāti, diṭṭhamatteyeva saṇṭhāti. Nānubyañjanaggāhīti kilesānaṃ anu anu byañjanato pākaṭabhāvakaraṇato anubyañjanantiladdhavohāraṃ hatthapādasitahasitakathitavilokitādibhedaṃ ākāraṃ na gaṇhāti. Yaṃ tattha bhūtaṃ, tadeva gaṇhāti. Yatvādhikaraṇamenantiādimhi yaṃkāraṇā yassa cakkhundriyāsaṃvarassa hetu etaṃ puggalaṃ satikavāṭena cakkhundriyaṃ asaṃvutaṃ apihitacakkhudvāraṃ hutvā viharantaṃ ete abhijjhādayo dhammā anvassaveyyuṃ anuppabandheyyuṃ. Tassa saṃvarāya paṭipajjatīti tassa cakkhundriyassa satikavāṭena pidahanatthāya paṭipajjati. Evaṃ paṭipajjantoyeva ca 『『rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī』』ti vuccati. Sotena saddaṃ sutvātiādīsupi eseva nayo. Evamidaṃ saṅkhepato rūpādīsu kilesānubandhanimittādiggāhaparivajjanalakkhaṇaṃ indriyasaṃvaraṃ sīlaṃ veditabbaṃ. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāsu (visuddhi. mahāṭī. 1.13) vuttanayeneva veditabbo. Kilesehi anavasittasukhantiādīsu rūpādīsu nimittādiggāhaparivajjanalakkhaṇattā indriyasaṃvarassa kilesehi anavasittasukhatā avikiṇṇasukhatā cassa vuttā.
Abhikkamanaṃ abhikkanto, purato gamanaṃ. Paṭikkamanaṃ paṭikkanto, paccāgamanaṃ. Tadubhayampi catūsu iriyāpathesu labbhati. Gamane tāva purato kāyaṃ abhiharanto abhikkamati nāma, paṭinivattento paṭikkamati nāma. Ṭhānepi ṭhitakova kāyaṃ purato oṇamanto abhikkamati nāma, pacchato apanāmento paṭikkamati nāma. Nisajjāyapi nisinnakova āsanassa purimaaṅgābhimukho saṃsaranto abhikkamati nāma, pacchimaṃ aṅgappadesaṃ paccāsaṃsaranto paṭikkamati nāma. Nipajjāyapi eseva nayo.
Sātthakasampajaññantiādīsu samantato pakārehi, pakaṭṭhaṃ vā savisesaṃ jānātīti sampajāno, sampajānassa bhāvo sampajaññaṃ, tathāpavattaṃ ñāṇaṃ. Dhammato vaḍḍhisaṅkhātena saha atthena vattatīti sātthakaṃ, abhikkantādisātthakassa sampajaññaṃ sātthakasampajaññaṃ. Sappāyassa attano upakārāvahassa sampajaññaṃ sappāyasampajaññaṃ. Abhikkamādīsu bhikkhācāragocare, aññatthāpi pavattesu avijahitakammaṭṭhānasaṅkhāte gocare sampajaññaṃ gocarasampajaññaṃ. Abhikkamādīsu asammuyhanameva sampajaññaṃ asammohasampajaññaṃ. Tattha (dī. ni. aṭṭha. 1.214; ma. ni. aṭṭha. 1.109) abhikkamanacitte uppanne cittavaseneva agantvā 『『kinnu me ettha gatena attho atthi natthī』』ti atthānatthaṃ pariggahetvā atthapariggahaṇaṃ sātthakasampajaññaṃ. Tattha ca atthoti cetiyadassanabodhidassanasaṅghadassanatheradassanaasubhadassanādivasena dhammato vaḍḍhi. Cetiyaṃ vā bodhiṃ vā disvāpi hi buddhārammaṇaṃ, saṅghadassanena saṅghārammaṇaṃ pītiṃ uppādetvā tadeva khayavayato sammasanto arahattaṃ pāpuṇāti. There disvā tesaṃ ovāde patiṭṭhāya asubhaṃ disvā tattha paṭhamajjhānaṃ uppādetvā tadeva khayavayato sammasanto arahattaṃ pāpuṇāti, tasmā etesaṃ dassanaṃ 『『sātthaka』』nti vuttaṃ. Keci pana 『『āmisatopi vaḍḍhi atthoyeva taṃ nissāya brahmacariyānuggahāya paṭipannattā』』ti vadanti.
Tasmiṃ pana gamane sappāyāsappāyaṃ pariggahetvā sappāyapariggaṇhanaṃ sappāyasampajaññaṃ. Seyyathidaṃ – cetiyadassanaṃ tāva sātthaṃ. Sace pana cetiyassa mahāpūjāya dasadvādasayojanantare parisā sannipatanti, attano vibhavānurūpaṃ itthiyopi purisāpi alaṅkatapaṭiyattā cittakammarūpakāni viya sañcaranti. Tatra cassa iṭṭhe ārammaṇe lobho, aniṭṭhe paṭigho, asamapekkhane moho uppajjati, kāyasaṃsaggāpattiṃ vā āpajjati, jīvitabrahmacariyānaṃ vā antarāyo hoti. Evaṃ taṃ ṭhānaṃ asappāyaṃ hoti, vuttappakāraantarāyābhāve sappāyaṃ. Bodhidassanepi eseva nayo. Saṅghadassanampi sātthaṃ. Sace pana antogāme mahāmaṇḍapaṃ kāretvā sabbarattiṃ dhammassavanaṃ karontesu manussesu vuttappakāreneva janasannipāto ceva antarāyo ca hoti. Evaṃ taṃ ṭhānaṃ asappāyaṃ, antarāyābhāve sappāyaṃ. Mahāparisāparivārānaṃ therānaṃ dassanepi eseva nayo. Asubhadassanampi sātthaṃ maggaphalādhigamahetubhāvato. Dantakaṭṭhatthāya sāmaṇeraṃ gahetvā gatadaharabhikkhuno vatthupettha kathetabbaṃ. Evaṃ sātthampi panetaṃ purisassa mātugāmāsubhaṃ asappāyaṃ, mātugāmassa ca purisāsubhaṃ. Sabhāgameva sappāyanti evaṃ sappāyapariggaṇhanaṃ sappāyasampajaññaṃ nāma.
Evaṃ pariggahitasātthakasappāyassa pana aṭṭhatiṃsāya kammaṭṭhānesu attano cittaruciyaṃ kammaṭṭhānasaṅkhātaṃ gocaraṃ uggahetvā bhikkhācāragocare taṃ gahetvāva gamanaṃ gocarasampajaññaṃ nāma.
Abhikkamādīsu pana asammuyhanaṃ asammohasampajaññaṃ. Taṃ evaṃ veditabbaṃ – idha bhikkhu abhikkamanto vā paṭikkamanto vā yathā andhaputhujjanā abhikkamādīsu 『『attā abhikkamati, attanā abhikkamo nibbattito』』ti vā, 『『ahaṃ abhikkamāmi, mayā abhikkamo nibbattito』』ti vā sammuyhanti, tathā asammuyhanto 『『abhikkamāmī』』ti citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati, iti cittakiriyavāyodhātuvipphāravasena ayaṃ kāyasammato aṭṭhisaṅghāṭo abhikkamati, tassevaṃ abhikkamato ekekapaduddharaṇe pathavīdhātu, āpodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo. Tathā atiharaṇavītiharaṇesu. Vossajjane tejodhātu, vāyodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā balavatiyo. Tathā sannikkhepanasannirumbhanesu. Tattha uddharaṇe pavattā rūpārūpadhammā atiharaṇaṃ na pāpuṇanti, tathā atiharaṇe pavattā vītiharaṇaṃ, vītiharaṇe pavattā vossajjanaṃ, vossajjane pavattā sannikkhepanaṃ, sannikkhepane pavattā sannirumbhanaṃ na pāpuṇanti. Tattha tattheva pabbapabbaṃ sannisandhi odhiodhi hutvā tattakapāle pakkhittatilaṃ viya paṭapaṭāyantā bhijjanti. Tattha ko eko abhikkamati, kassa vā ekassa abhikkamanaṃ? Paramatthato hi dhātūnaṃyeva gamanaṃ, dhātūnaṃ ṭhānaṃ, dhātūnaṃ nisajjanaṃ, dhātūnaṃ sayanaṃ. Tasmiṃ tasmiñhi koṭṭhāse saddhiṃ rūpena –
『『Aññaṃ uppajjate cittaṃ, aññaṃ cittaṃ nirujjhati;
Avīcimanusambandho, nadīsotova vattatī』』ti. (dī. ni. aṭṭha. 1.214; ma. ni. aṭṭha. 1.109; saṃ. ni. aṭṭha. 3.5.368);
Evaṃ abhikkamādīsu asammuyhanaṃ asammohasampajaññaṃ nāmāti. Paccayasampattinti paccayapāripūriṃ. Ime cattāroti sīlasaṃvaro, santoso, indriyasaṃvaro, satisampajaññanti ime cattāro araññavāsassa sambhārā . Vattabbataṃ āpajjatīti 『『asukassa bhikkhuno araññe tiracchānagatānaṃ viya vanacarakānaṃ viya ca nivāsamattameva, na araññavāsānucchavikā kāci sammāpaṭipattī』』ti apavādavasena vattabbataṃ, āraññakehi vā tiracchānagatehi vanacarakavisabhāgajanehi vippaṭipattivasena vatthabbataṃ āpajjati. Bheravasaddaṃ sāventi, tāvatā apalāyantānaṃ hatthehi sīsaṃ…pe… karonti. Kāḷakasadisattā kāḷakaṃ, vītikkamasaṅkhātaṃ thullavajjaṃ. Tilakasadisattā tilakaṃ, micchāvitakkasaṅkhātaṃ aṇumattavajjaṃ. Tanti pītiṃ. Vibhūtabhāvena upaṭṭhānato khayato sammasanto.
Vivittanti janavivittaṃ. Tenāha 『『suñña』』nti. Taṃ pana janasaddanigghosābhāvena veditabbaṃ saddakaṇṭakattā jhānassāti āha 『『appasaddaṃ appanigghosanti attho』』ti. Etadevāti nissaddataṃyeva. Vihāro pākāraparicchinno sakalo āvāso. Aḍḍhayogo dīghapāsādo, 『『garuḷasaṇṭhānapāsādo』』tipi vadanti. Pāsādo caturassapāsādo. Hammiyaṃ muṇḍacchadanapāsādo. Aṭṭo paṭirājūnaṃ paṭibāhanayoggo catuppañcabhūmako patissayaviseso. Māḷo ekakūṭasaṅgahito anekakoṇavanto patissayaviseso. Aparo nayo – vihāro nāma dīghamukhapāsādo. Aḍḍhayogo ekapassacchadanakasenāsanaṃ. Tassa kira ekapasse bhitti uccatarā hoti, itarapasse nīcā. Etena taṃ ekapassacchadanakaṃ hoti. Pāsādo nāma āyatacaturassapāsādo. Hammiyaṃ muṇḍacchadanaṃ candikaṅgaṇayuttaṃ. Guhā nāma kevalā pabbataguhā. Leṇaṃ dvārabaddhaṃ pabbhāraṃ. Maṇḍapoti sākhāmaṇḍapo. Āvasathabhūtaṃ senāsanaṃ viharitabbaṭṭhena vihārasenāsanaṃ. Masārakādi mañcapīṭhaṃ tattha attharitabbabhisi upadhānañca mañcapīṭhasambandhato mañcapīṭhasenāsanaṃ. Cimilikādi bhūmiyaṃ santharitabbatāya santhatasenāsanaṃ. Abhisaṅkhatābhāvato kevalaṃ sayanassa nisajjāya ca okāsabhūtaṃ rukkhamūlādi paṭikkamitabbaṭṭhānaṃ okāsasenāsanaṃ. Senāsanaggahaṇena gahitamevāti 『『vivittaṃ senāsana』』nti iminā senāsanaggahaṇena gahitameva sāmaññajotanābhāvato.
Yadi evaṃ kasmā 『『arañña』』nti vuttanti āha 『『imassa panā』』tiādi. Bhikkhunīnaṃ vasena āgatanti idaṃ vinaye tathā āgataṃ sandhāya vuttaṃ , abhidhammepi (vibha. 529) pana 『『araññanti nikkhamitvā bahi indakhilā sabbametaṃ arañña』』nti āgatameva. Tattha hi yaṃ na gāmappadesantogadhaṃ, taṃ araññanti nippariyāyavasena tathā vuttaṃ. Dhutaṅganiddese (visuddhi. 1.31) yaṃ vuttaṃ, taṃ yuttaṃ, tasmā tattha vuttanayena gahetabbanti adhippāyo. Rukkhamūlanti rukkhasamīpaṃ. Vuttañhetaṃ 『『yāvatā majjhanhike kāle samantā chāyā pharati, nivāte paṇṇāni patanti, ettāvatā rukkhamūla』』nti. Sela-saddo avisesato pabbatapariyāyoti katvā vuttaṃ 『『pabbatanti sela』』nti, na silāmayameva. Paṃsumayādiko hi tividhopi pabbato evāti. Vivaranti dvinnaṃ pabbatānaṃ mitho āsannatare ṭhitānaṃ ovarakādisadisaṃ vivaraṃ. Ekasmiṃyeva vā pabbate. Umaṅgasadisanti suduṅgāsadisaṃ. Manussānaṃ anupacāraṭṭhānanti pakatisañcāravasena manussehi na sañcaritabbaṭṭhānaṃ. Ādi-saddena 『『vanapatthanti vanasaṇḍānametaṃ senāsanānaṃ adhivacanaṃ. Vanapatthanti bhiṃsanakānametaṃ. Vanapatthanti salomahaṃsānametaṃ. Vanapatthanti pariyantānametaṃ. Vanapatthanti na manussūpacārānametaṃ senāsanānaṃ adhivacana』』nti (vibha. 531) imaṃ pāḷippadesaṃ saṅgaṇhāti. Acchannanti kenaci chadanena antamaso rukkhasākhāyapi na chāditaṃ. Nikkaḍḍhitvāti nīharitvā. Pabbhāraleṇasadiseti pabbhārasadise, leṇasadise vā.
Piṇḍapātapariyesanaṃ piṇḍapāto uttarapadalopenāti āha 『『piṇḍapātapariyesanato paṭikkanto』』ti. Pallaṅkanti ettha pari-saddo samantatoti etasmiṃ atthe, tasmā vāmoruṃ dakkhiṇoruñca samaṃ ṭhapetvā ubho pāde aññamaññaṃ sambandhe katvā nisajjā pallaṅkanti āha 『『samantato ūrubaddhāsana』』nti. Ūrūnaṃ bandhanavasena nisajjā pallaṅkaṃ. Ābhujitvāti ca yathā pallaṅkavasena nisajjā hoti, evaṃ ubho pāde ābhujite samiñjite katvā. Taṃ pana ubhinnaṃ pādānaṃ tathāsambandhatākaraṇanti āha 『『bandhitvā』』ti. Heṭṭhimakāyassa anujukaṃ ṭhapanaṃ nisajjāvacaneneva bodhitanti ujuṃ kāyanti ettha kāya-saddo uparimakāyavisayoti āha 『『uparimasarīraṃ ujukaṃ ṭhapetvā』』ti. Taṃ pana ujukaṃ ṭhapanaṃ sarūpato payojanato ca dassetuṃ 『『aṭṭhārasā』』tiādi vuttaṃ. Na paṇamantīti na oṇamanti. Na paripatatīti na vigacchati vīthiṃ na laṅgheti, tato eva pubbenāparaṃ visesasampattiyā kammaṭṭhānaṃ vuddhiṃ phātiṃ gacchati. Parimukhanti ettha pari-saddo abhi-saddena samānatthoti āha 『『kammaṭṭhānābhimukha』』nti, bahiddhā puthuttārammaṇato nivāretvā kammaṭṭhānaṃyeva purakkhatvāti attho. Samīpattho vā pari-saddoti dassento 『『mukhasamīpe vā katvā』』ti āha. Ettha ca yathā 『『vivittaṃ senāsanaṃ bhajatī』』tiādinā bhāvanānurūpaṃ senāsanaṃ dassitaṃ, evaṃ nisīdatīti iminā alīnānuddhaccapakkhiyo santo iriyāpatho dassito. 『『Pallaṅkaṃ ābhujitvā』』ti iminā nisajjāya daḷhabhāvo. 『『Parimukhaṃ satiṃ upaṭṭhapetvā』』ti iminā ārammaṇapariggahūpāyo.
Parīti pariggahaṭṭho 『『pariṇāyikā』』tiādīsu (dha. sa. 16, 20) viya. Mukhanti niyyānaṭṭho 『『suññatavimokkhamukha』』ntiādīsu viya. Paṭipakkhato niggamanaṭṭho hi niyyānaṭṭho, tasmā pariggahitaniyyānaṃ satinti sabbathā gahitāsammosaṃ pariccattasammosaṃ satiṃ katvā, paramasatinepakkaṃ upaṭṭhapetvāti attho.
Abhijjhāyati gijjhati abhikaṅkhati etāyāti abhijjhā, lobho. Lujjanaṭṭhenāti bhijjanaṭṭhena, khaṇe khaṇe bhijjanaṭṭhenāti attho. Vikkhambhanavasenāti ettha vikkhambhanaṃ anuppādanaṃ appavattanaṃ paṭipakkhena suppahīnattā. Pahīnattāti ca pahīnasadisataṃ sandhāya vuttaṃ jhānassa anadhigatattā. Tathāpi nayidaṃ cakkhuviññāṇaṃ viya sabhāvato vigatābhijjhaṃ, atha kho bhāvanāvasena. Tenāha 『『na cakkhuviññāṇasadisenā』』ti. Eseva nayoti yathā cakkhuviññāṇaṃ sabhāvena vigatābhijjhaṃ abyāpannañca na bhāvanāya vikkhambhitattā, na evamidaṃ. Idaṃ pana cittaṃ bhāvanāya parisodhitattā abyāpannaṃ vigatathinamiddhaṃ anuddhataṃ nibbicikicchañcāti attho. Purimapakatinti parisuddhapaṇḍarasabhāvaṃ. 『『Yā tasmiṃ samaye cittassa akalyatā』』tiādinā (dha. sa. 1162; vibha. 546) thinassa, 『『yā tasmiṃ samaye kāyassa akalyatā』』tiādinā (dha. sa. 1163; vibha. 546) ca middhassa abhidhamme niddiṭṭhattā vuttaṃ 『『thinaṃ cittagelaññaṃ, middhaṃ cetasikagelañña』』nti. Satipi hi aññamaññaṃ avippayoge cittakāyalahutādīnaṃ viya cittacetasikānaṃ yathākkamaṃ taṃtaṃvisesassa yā tesaṃ akalyatādīnaṃ visesapaccayatā, ayametesaṃ sabhāvoti daṭṭhabbaṃ. Ālokasaññīti ettha atisayattavisiṭṭhaatthiatthāvabodhakoyamīkāroti dassento āha 『『rattimpi…pe… samannāgato』』ti. Idaṃ ubhayanti satisampajaññamāha.
Atikkamitvāti vikkhambhanavasena pajahitvā. Kathamidaṃ kathamidanti pavattiyā kathaṃkathā, vicikicchā, sā etassa atthīti kathaṃkathī, na kathaṃkathīti akathaṃkathī, nibbicikiccho. Lakkhaṇādibhedatoti ettha ādi-saddena paccayaparihānappahāyakādīnampi saṅgaho daṭṭhabbo. Tepi hi pabhedato daṭṭhabbāti. Ucchinditvā pātentīti ettha ucchindanaṃ pātanañca tāsaṃ paññānaṃ anuppannānaṃ uppajjituṃ appadānameva. Iti mahaggatānuttarapaññānaṃ ekaccāya ca parittapaññāya anuppattihetubhūtā nīvaraṇadhammā itarāya ca samatthataṃ vihanantiyevāti 『『paññāya dubbalīkaraṇā』』ti vuttā. Appentoti nigamento.
Attantapasuttavaṇṇanā niṭṭhitā.
9-10. Taṇhāsuttādivaṇṇanā
199-200. Navame tayo bhave ajjhottharitvā ṭhitaṃ 『『ajjhattikassa upādāya aṭṭhārasa taṇhāvicaritānī』』tiādinā vuttaṃ taṃ taṃ attano koṭṭhāsabhūtaṃ jālametissā atthīti jālinī. Tenāha 『『tayo vā bhave』』tiādi. Tattha tatthāti tasmiṃ tasmiṃ bhave, ārammaṇe vā. Apicātiādinā niddesanayena visattikāpadassa atthaṃ dassento niddesapāḷiyā ekadesaṃ dasseti 『『visamūlā』』tiādinā. Ayañhettha niddesapāḷi (mahāni. 3; cūḷani. mettagūmāṇavapucchāniddeso 22, khaggavisāṇasuttaniddeso 124) –
『『Visattikāti kenaṭṭhena visattikā? Visatāti visattikā, visaṭāti visattikā, visālāti visattikā, visakkatīti visattikā, visaṃharatīti visattikā, visaṃvādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā . Visaparibhogāti visattikā. Visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe kule gaṇe āvāse lābhe yase pasaṃsāya sukhe cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāre kāmadhātuyā rūpadhātuyā arūpadhātuyā kāmabhave rūpabhave arūpabhave saññibhave asaññibhave nevasaññināsaññibhave ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne diṭṭhasutamutaviññātabbesu visaṭā vitthatāti visattikā』』ti.
Tattha (mahāni. aṭṭha. 3; saṃ. ni. ṭī. 1.1.1 oghataraṇasuttavaṇṇanā) visatāti vitthatā rūpādīsu tebhūmakadhammabyāpanavasena. Visaṭāti purimavacanameva ta-kārassa ṭa-kāraṃ katvā vuttaṃ. Visālāti vipulā. Visakkatīti parisahati. Ratto hi rāgavatthunā parena tāḷiyamānopi sahati, vipphandanaṃ vā 『『visakkana』』nti vadanti. Visaṃharatīti tathā tathā kāmesu ānisaṃsaṃ dassentī vividhehi ākārehi nekkhammābhimukhappavattito cittaṃ saṃharati saṃkhipati. Visaṃ vā dukkhaṃ, taṃ harati upanetīti attho. Aniccādiṃ niccādito gaṇhantī visaṃvādikā hoti. Dukkhanibbattakassa kammassa hetubhāvato visamūlā, visaṃ vā dukkhadukkhādibhūtā vedanā mūlaṃ etissāti visamūlā. Dukkhasamudayattā visaṃ phalaṃ etissāti visaphalā. Taṇhāya rūpādikassa dukkhassa paribhogo hoti, na amatassāti sā visaparibhogā vuttā. Sabbattha niruttivasena padasiddhi veditabbā. Yo panettha padhāno attho, taṃ dassetuṃ puna 『『visaṭā vā panā』』tiādi vuttaṃ.
Tantaṃ vuccati (dī. ni. ṭī. 2.95 apasādanāvaṇṇanā; saṃ. ni. ṭī. 2.2.60) vatthavinanatthaṃ tantavāyehi daṇḍake āsañcitvā pasāritasuttavaṭṭi 『『tanīyatī』』ti katvā, taṃ pana suttaṃ santānākulatāya nidassanabhāvena ākulameva gahitanti āha 『『tantaṃ viya ākulajāto』』ti. Saṅkhepato vuttamatthaṃ vitthārato dassetuṃ 『『yathā nāmā』』tiādi vuttaṃ. Samānetunti pubbenāparaṃ samaṃ katvā ānetuṃ, avisamaṃ ujuṃ kātunti attho. Tantameva vā ākulaṃ tantākulaṃ, tantākulaṃ viya jāto bhūtoti tantākulakajāto. Vinanato gulāti itthiliṅgavasena laddhanāmassa tantavāyassa guṇṭhikaṃ nāma ākulabhāvena aggato vā mūlato vā duviññeyyameva khalibaddhatantasuttanti āha 『『gulāguṇṭhikaṃ vuccati pesakārakañjiyasutta』』nti.
Sakuṇikāti paṭapadasakuṇikā. Sā hi rukkhasākhāsu olambanakuṭavā hoti. Tañhi sā kuṭavaṃ tato tato tiṇahīrādike ānetvā tathā vinati, yathā te pesakārakañjiyasuttaṃ viya aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ vivecetuṃ vā na sakkā. Tenāha 『『yathā』』tiādi. Tadubhayampi 『『gulāguṇṭhika』』nti vuttaṃ kañjiyasuttaṃ kulāvakañca. Purimanayenevāti 『『evameva sattā』』tiādinā vuttanayeneva. Kāmaṃ muñjapabbajatiṇāni yathājātānipi dīghabhāvena patitvā araññaṭṭhāne aññamaññaṃ vinandhitvā ākulabyākulāni hutvā tiṭṭhanti, tāni pana na tathā dubbiveciyāni yathā rajjubhūtānīti dassetuṃ 『『yathā tānī』』tiādi vuttaṃ. Sesamettha heṭṭhā vuttanayameva.
Apāyāti avaḍḍhikā, sukhena, sukhahetunā vā virahitāti attho. Dukkhassa gatibhāvatoti āpāyikassa dukkhassa pavattiṭṭhānabhāvato. Sukhasamussayatoti abbhudayato. Vinipatitattāti virūpaṃ nipātattā, yathā tenattabhāvena sukhasamussayo na hoti, evaṃ nipatitattā. Itaroti saṃsāro. Nanu 『『apāya』』ntiādinā vuttopi saṃsāro evāti? Saccametaṃ, nirayādīnaṃ pana adhimattadukkhabhāvadassanatthaṃ apāyādiggahaṇaṃ. Gobalībaddañāyenāyamattho veditabbo.
Khandhānañca paṭipāṭīti pañcannaṃ khandhānaṃ hetuphalabhāvena aparāparappavatti. Abbocchinnaṃ vattamānāti avicchedena vattamānā. Taṃ sabbampīti taṃ 『『apāya』』ntiādinā vuttaṃ sabbaṃ apāyadukkhañca vaṭṭadukkhañca. Mahāsamudde vātakkhittā nāvā viyāti idaṃ paribbhamanaṭṭhānassa mahantadassanatthañceva paribbhamanassa anavaṭṭhitatādassanatthañca upamā. Yante yuttagoṇo viyāti idaṃ pana avasībhāvadassanatthañceva duppamokkhabhāvadassanatthañcāti veditabbaṃ.
『『Samūhaggāhoti taṇhāmānadiṭṭhīnaṃ sādhāraṇaggāho』』ti vadanti, 『『itthaṃ evaṃ aññathā』』ti pana visesaṃ akatvā gahaṇaṃ samūhaggāhoti daṭṭhabbo. Visesaṃ akatvāti ca anupanidhānaṃ samato asamato ca upanidhānanti imaṃ vibhāgaṃ akatvāti attho. Itthanti hi anupanidhānaṃ kathitaṃ. Evaṃ aññathāti pana samato asamato ca upanidhānaṃ. Aññaṃ ākāranti parasantānagataṃ ākāraṃ.
Atthīti sadā saṃvijjatīti attho. Sīdatīti nassati. Saṃsayaparivitakkavasenāti 『『kiṃ nu kho ahaṃ siyaṃ, na siya』』nti evaṃ parivitakkavasena. Patthanākappanavasenāti 『『api nāma sādhu panāhaṃ siya』』nti evaṃ patthanāya kappanavasena. Suddhasīsāti taṇhāmānadiṭṭhīnaṃ sādhāraṇā sīsā. 『『Itthaṃ evaṃ aññathā』』ti vuttassa visesassa anissitattā 『『suddhasīsā』』ti vuttā. Tattha diṭṭhisīsehi diṭṭhiyā gahitāya tadavinābhāvinī taṇhā dassitā, catūhi sīsehi dvādasahi ca sīsamūlakehi mānadiṭṭhīhi ayameva taṇhā dassitāti āha 『『evamete…pe… taṇhāvicaritadhammā veditabbā』』ti. Nanu ca mānadiṭṭhiggāhopi idhādhippeto, yato 『『taṇhāmānadiṭṭhivasena samūhaggāho』』ti aṭṭhakathāyaṃ vuttaṃ, tasmā kathaṃ taṇhāvicaritānīti idaṃ vacanaṃ? Vuccate – diṭṭhimānesupi taṇhāvicaritānīti vacanaṃ aññamaññaṃ vippayogīnaṃ diṭṭhimānānaṃ taṇhāya avippayogānaṃ taṃmūlakattā tappadhānatāya katanti veditabbaṃ. Dasamaṃ uttānameva.
Taṇhāsuttādivaṇṇanā niṭṭhitā.
Mahāvaggavaṇṇanā niṭṭhitā.
Catutthapaṇṇāsakaṃ niṭṭhitaṃ.
- Pañcamapaṇṇāsakaṃ
(21) 1. Sappurisavaggo
1-10. Sikkhāpadasuttādivaṇṇanā
201-210. Pañcamassa paṭhame asappurisoti lāmakapuriso. Pāṇaṃ atipātetīti pāṇātipātī. Adinnaṃ ādiyatīti adinnādāyī. Kāmesu micchā caratīti kāmesumicchācārī. Musā vadatīti musāvādī. Surāmerayamajjapamāde tiṭṭhatīti surāmerayamajjapamādaṭṭhāyī. Pāṇātipāte samādapetīti yathā pāṇaṃ atipāteti, tathā naṃ tattha gahaṇaṃ gaṇhāpeti. Sesesupi eseva nayo. Ayaṃ vuccatīti ayaṃ evarūpo puggalo yasmā sayaṃkatena ca dussīlyena samannāgato, yañca samādapitena kataṃ, tato upaḍḍhassa dāyādo, tasmā 『『asappurisena asappurisataro』』ti vuccati. Sappurisoti uttamapuriso. Sappurisena sappurisataroti attanā ca katena susīlyena samannāgatattā yañca samādapito karoti, tato upaḍḍhassa dāyādattā uttamapurisena uttamapurisataro. Ettha ca parena kataṃ dussīlyaṃ susīlyaṃ vā āṇattiyā attanā ca vacippayogena katanti āṇāpanavasena pasutapāpassa puññassa vā dāyādo 『『tato upaḍḍhassa dāyādo』』ti vutto. Dutiyādīni uttānatthāneva.
Sikkhāpadasuttādivaṇṇanā niṭṭhitā.
Sappurisavaggavaṇṇanā niṭṭhitā.
211-220. Dutiyo parisāvaggo uttānatthoyeva.
(23) 3. Duccaritavaggavaṇṇanā
221-231. Tatiyassa paṭhamādīni uttānatthāneva. Cintākavītiādīsu vatthuanusandhiubhayameva cirena cintetvā karaṇavasena cintākavi veditabbo. Kiñci sutvā sutena assutaṃ anusandhetvā karaṇavasena sutakavi, kiñci atthaṃ upadhāretvā tassa saṅkhipanavitthāraṇādivasena atthakavi yaṃkiñci parena kataṃ kabbaṃ nāṭakaṃ vā disvā taṃsadisameva aññaṃ attano ṭhānuppattikappaṭibhānena karaṇavasena paṭibhānakavi veditabbo.
Duccaritavaggavaṇṇanā niṭṭhitā.
(24) 4. Kammavaggo
-
Saṃkhittasuttavaṇṇanā
-
Catutthassa paṭhame kāḷakanti malīnaṃ, cittassa appabhassarabhāvakaranti attho. Taṃ panettha kammapathappattameva adhippetanti āha 『『dasaakusalakammapatha』』nti. Kaṇhābhijātihetuto vā kaṇhaṃ. Tenāha 『『kaṇhavipāka』』nti. Apāyūpapatti manussesu ca dobhaggiyaṃ kaṇhavipāko, yaṃ tassa tamabhāvo vutto. Nibbattanatoti nibbattāpanato. Paṇḍarakanti odātaṃ, cittassa pabhassarabhāvakaranti attho. Sukkābhijātihetuto vā sukkaṃ. Tenāha 『『sukkavipāka』』nti. Saggūpapatti manussasobhaggiyañca sukkavipāko, yaṃ tassa jotibhāvo vutto. Ukkaṭṭhaniddesena pana 『『sagge nibbattanato』』ti vuttaṃ, nibbattāpanatoti attho. Missakakammanti kālena kaṇhaṃ kālena sukkanti evaṃ missakavasena katakammaṃ. Sukhadukkhavipākanti vatvā tattha sukhadukkhānaṃ pavattiākāraṃ dassetuṃ 『『missakakammaṃ hī』』tiādi vuttaṃ. Kammassa kaṇhasukkasamaññā kaṇhasukkābhijātihetutāyāti apacayagāmitāya tadubhayaviddhaṃsakassa kammakkhayakarakammassa idha sukkapariyāyopi icchitoti āha 『『ubhaya…pe… ayamettha attho』』ti. Tattha ubhayavipākassāti yathādhigatassa ubhayavipākassa. Sampattibhavapariyāpanno hi vipāko idha sukkaṃ sukkavipākoti adhippeto, na accantaparisuddho ariyaphalavipāko.
Saṃkhittasuttavaṇṇanā niṭṭhitā.
-
Vitthārasuttavaṇṇanā
-
Dutiye sabyābajjhanti vā sadukkhaṃ, attanā uppādetabbena dukkhena sadukkhanti attho, dukkhasaṃvattanikanti vuttaṃ hoti. Kāyasaṅkhārādīsu kāyadvāre gahaṇādivasena copanappattā dvādasa akusalacetanā abyābajjhakāyasaṅkhāro nāma. Vacīdvāre hanusaṃcopanavasena vacībhedappavattikā tāyeva dvādasa vacīsaṅkhāro nāma. Ubhayacopanaṃ appatvā raho cintentassa manodvāre pavattā manosaṅkhāro nāma. Iti tīsupi dvāresu kāyaduccaritādibhedā akusalā cetanāva saṅkhārāti veditabbā. Abhisaṅkharotīti āyūhati, taṃ pana āyūhanaṃ paccayasamavāyasiddhito saṅkaḍḍhitvā piṇḍanaṃ viya hoti. Sadukkhaṃ lokanti apāyalokamāha. Vipākaphassāti phassasīsena tattha vipākappavattamāha. Vemānikapetāti idaṃ bāhullato vuttaṃ, itaresampi vinipātikānaṃ kālena sukhaṃ, kālena dukkhaṃ hoti. Tassa pahānāyāti tassa yathāvuttassa kammassa anuppattidhammatāpādanāya. Yā cetanāti yā apacayagāminicetanā. Tenevāha 『『vivaṭṭagāminī maggacetanā veditabbā』』ti.
Vitthārasuttavaṇṇanā niṭṭhitā.
3-9. Soṇakāyanasuttādivaṇṇanā
234-240. Tatiye purimāni, bhante, divasāni purimatarānīti ettha hiyyo divasaṃ purimaṃ nāma, tato paraṃ purimataranti āha 『『atītānantaradivasato paṭṭhāyā』』tiādi. Iti imesu dvīsu pavattito yathākkamaṃ purimapurimatarabhāvo dassito. Evaṃ santepi yadettha 『『purimatara』』nti vuttaṃ, tato pabhuti yaṃ yaṃ oraṃ, taṃ taṃ purimaṃ. Yaṃ yaṃ paraṃ, taṃ taṃ purimataraṃ orapārabhāvassa viya purimatarabhāvassa ca apekkhāsiddhattā. Sesaṃ vuttanayameva. Catutthādīni uttānatthāneva.
Soṇakāyanasuttādivaṇṇanā niṭṭhitā.
10-11. Samaṇasuttādivaṇṇanā
241-2. Dasame sesapadesupīti 『『idha dutiyo samaṇo』』tiādīsu sesapadesupi. Yathā hi 『『vivicceva kāmehī』』ti (dī. ni. 1.226; ma. ni. 1.271, 287, 297; saṃ. ni. 2.152; a. ni. 4.123) ettha kato niyamo 『『vivicca akusalehī』』ti etthāpi katoyeva hoti sāvadhāraṇaatthassa icchitabbattā, evamidhāpīti. Tenāha 『『dutiyādayopi hī』』tiādi. Sāmaññaphalādhigamavasena nippariyāyato samaṇabhāvoti tesaṃ vasenettha cattāro samaṇā desitā. Imasmiñhi ṭhāne cattāro phalaṭṭhakasamaṇāva adhippetā samitapāpasamaṇaggahaṇato. Kasmā panettha mahāparinibbāne viya maggaṭṭhā tadatthāya paṭipannāpi na gahitāti? Veneyyajjhāsayato. Tattha hi maggādhigamatthāya vipassanāpi ito bahiddhā natthi, kuto maggaphalānīti dassentena bhagavatā 『『ñāyassa dhammassa padesavattī, ito bahiddhā samaṇopi natthī』』ti (dī. ni. 2.214) vuttaṃ. Idha pana niṭṭhānappattameva taṃtaṃsamaṇabhāvaṃ gaṇhantena phalaṭṭhakasamaṇāva gahitā, maggaṭṭhato phalaṭṭho savisesaṃ dakkhiṇeyyoti. Svāyamattho dvīsu suttesu desanābhedeneva viññāyatīti. Rittāti vivittā. Tucchāti nissārā paṭipannakasārābhāvato.
Pavadanti etehīti pavādā. Diṭṭhigatikānaṃ nānādiṭṭhidīpakasamayāti āha 『『cattāro sassatavādā』』tiādi. Tattha cattāro sassatavādāti lābhivasena tayo, takkivasena ekoti evaṃ cattāro sassatavādā. Pubbenivāsañāṇalābhī titthiyo mandapañño anekajātisatasahassamattaṃ anussarati, majjhapañño dasa saṃvaṭṭavivaṭṭakappāni, tikkhapañño cattālīsa saṃvaṭṭavivaṭṭakappāni, na tato paraṃ. So evaṃ anussaranto 『『sassato attā ca loko cā』』ti abhivadati, takkī pana takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ 『『sassato attā ca loko cā』』ti abhivadati. Tena vuttaṃ 『『lābhivasena tayo, takkivasena ekoti evaṃ cattāro sassatavādā』』ti.
Sattesu saṅkhāresu ca ekaccaṃ sassatanti pavatto vādo ekaccasassatavādo. So pana brahmakāyikakhiḍḍāpadosikamanopadosikattabhāvato cavitvā idhāgatānaṃ takkino ca uppajjanavasena catubbidhoti āha 『『cattāro ekaccasassatavādā』』ti.
Cattāro antānantikāti ettha amati gacchati ettha vosānanti anto, mariyādā. Tappaṭisedhena ananto. Anto ca ananto ca antānanto sāmaññaniddesena, ekasesena vā 『『nāmarūpapaccayā saḷāyatana』』ntiādīsu (ma. ni. 3.126; udā. 1) viya. Antānantasahacarito vādo antānanto yathā 『『kuntā carantī』』ti. Antānantasannissayo vā yathā 『『mañcā ghosantī』』ti. So etesaṃ atthīti antānantikā. 『『Antavā attā ca loko ca, anantavā attā ca loko ca, antavā ca anantavā ca attā ca loko ca, nevantavā nānantavā』』ti evaṃ pavattavādā cattāro. Avaḍḍhitakasiṇassa taṃ kasiṇaṃ attāti ca lokoti ca gaṇhantassa vasena paṭhamo vutto, dutiyo vaḍḍhitakasiṇassa vasena vutto, tatiyo tiriyaṃ vaḍḍhetvā uddhamadho avaḍḍhitakasiṇassa, catuttho takkivasena vutto. Ettha ca yuttaṃ tāva purimānaṃ tiṇṇaṃ vādānaṃ antañca anantañca antānantañca ārabbha pavattavādattā antānantikattaṃ, pacchimassa pana tadubhayanisedhanavasena pavattavādattā kathamantānantikattanti? Tadubhayappaṭisedhanavasena pavattavādattā eva. Antānantikappaṭisedhavādopi hi antānantavisayo eva taṃ ārabbha pavattattā.
Na maratīti amarā. Kā sā? 『『Evantipi me no』』tiādinā (dī. ni. 1.62) nayena pariyantarahitā diṭṭhigatikassa diṭṭhi ceva vācā ca. Vividho khepoti vikkhepo, amarāya diṭṭhiyā, vācāya vā vikkhepoti amarāvikkhepo, so etassa atthīti amarāvikkhepiko. Atha vā amarā nāma macchajāti, sā ummujjanādivasena udake sandhāvamānā gāhaṃ na gacchati, evamevaṃ ayampi vādo ito cito ca sandhāvati, gāhaṃ na upagacchatīti amarāvikkhepoti vuccati, so etesaṃ atthīti amarāvikkhepikā. Svāyaṃ vādo musāvādānuyogachandarāgabhayamohabhāvahetukatāya catudhā pavattoti āha 『『cattāro amarāvikkhepikā』』ti.
Adhicca yathicchakaṃ yaṃ kiñci kāraṇaṃ kassaci buddhipubbaṃ vā vinā samuppannoti attalokasaññitānaṃ khandhānaṃ adhicca pavattiākārārammaṇaṃ dassanaṃ tadākārasannissayena pavattito tadākārasahacaritatāya ca 『『adhiccasamuppanna』』nti vuccati yathā 『『mañcā ghosanti』』, 『『kuntā carantī』』ti ca. Taṃ etesaṃ atthīti adhiccasamuppannikā. Lābhivasena takkivasena ca 『『dve adhiccasamuppannikā』』ti vuttaṃ.
Saññīti pavatto vādo saññivādo, so etesaṃ atthīti saññivādā. Rūpicatukkaṃ ekantasukhacatukkanti imesaṃ catunnaṃ catukkānaṃ vasena soḷasa saññivādā. Imesuyeva purimānaṃ dvinnaṃ catukkānaṃ vasena aṭṭha saññivādā, aṭṭha nevasaññināsaññivādā veditabbā. Kevalañhi tattha 『『saññī attā』』ti gaṇhantānaṃ tā diṭṭhiyo, idha asaññīti ca nevasaññīnāsaññīti ca.
Satta ucchedavādāti manussattabhāve kāmāvacaradevattabhāve rūpāvacarattabhāve catubbidhārūpattabhāve ca ṭhatvā sattassa ucchedapaññāpanavasena satta ucchedavādā.
Pañca diṭṭhadhammanibbānavādāti pañcakāmaguṇaupabhogavasena catubbidharūpajjhānasukhaparibhogavasena ca diṭṭhadhamme nibbūtipaññāpanavādā. Diṭṭhadhammoti paccakkhadhammo vuccati, tattha tattha paṭiladdhattabhāvassetaṃ adhivacanaṃ. Diṭṭhadhamme nibbānaṃ diṭṭhadhammanibbānaṃ, imasmiṃyeva attabhāve dukkhavūpasamanti attho. Taṃ vadantīti diṭṭhadhammanibbānavādā.
Ñāyati kamati paṭivijjhatīti ñāyo, so eva nibbānasampāpakahetutāya dhammoti āha 『『ñāyassa dhammassā』』ti. Ito bahiddhā samaṇopi natthītiādīsu kasmā panete aññattha natthīti? Akkhettatāya. Yathā hi na āragge sāsapo tiṭṭhati, na udakapiṭṭhe aggi jalati, na piṭṭhipāsāṇe bījāni viruhanti, evamevaṃ bāhiresu titthāyatanesu na ime samaṇā uppajjanti, imasmiṃyeva sāsane uppajjanti. Kasmā? Sukkhettatāya. Sā pana nesaṃ akkhettatā sukkhettatā ca ariyamaggassa abhāvato bhāvato ca veditabbā. Tenāha bhagavā –
『『Yasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇopi tattha na upalabbhati, dutiyopi tattha samaṇo na upalabbhati, tatiyopi tattha samaṇo na upalabbhati, catutthopi tattha samaṇo na upalabbhati. Yasmiñca kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, samaṇopi tattha upalabbhati, dutiyopi tattha… tatiyopi tattha… catutthopi tattha samaṇo upalabbhati. Imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati. Idheva, subhadda, samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇebhi aññehī』』ti (dī. ni. 2.214).
Ariyamaggassa ca abhāvo bhāvo ca suparisuddhassa sīlassa suparisuddhāya samathavipassanābhāvanāya abhāvato bhāvato ca veditabbo. Tadubhayañca durakkhātasvākkhātabhāvahetukaṃ . So ca asammāsambuddhappaveditattā. Yasmā titthāyatanaṃ akkhettaṃ, sāsanaṃ khettaṃ, tasmā yathā surattahatthapādo bhāsurakesarabhāro sīho migarājā na susāne vā saṅkārakūṭe vā paṭivasati, tiyojanasahassavitthataṃ pana himavantaṃ ajjhogāhetvā maṇiguhāyameva vasati, yathā ca chaddanto nāgarājā na gocariyahatthikulādīsu navasu kulesu uppajjati, yathā ca valāhako assarājā na gadrabhakule vā ghoṭakakule vā uppajjati, sindhutīre pana sindhavakuleyeva uppajjati, yathā ca sabbakāmadadaṃ manoharaṃ maṇiratanaṃ na saṅkārakūṭe vā paṃsupabbatādīsu vā uppajjati, vipulapabbatabbhantareyeva uppajjati, yathā ca timirapiṅgalo maccharājā na khuddakapokkharaṇīsu uppajjati, caturāsītiyojanasahassagambhīre mahāsamuddeyeva uppajjati, yathā ca diyaḍḍhayojanasatiko supaṇṇarājā na gāmadvāre eraṇḍavanādīsu paṭivasati, mahāsamuddaṃ pana ajjhogāhetvā simbalidahavaneyeva paṭivasati, yathā ca dhataraṭṭho suvaṇṇahaṃso na gāmadvāre āvāṭakādīsu paṭivasati, navutihaṃsasahassaparivāro pana hutvā cittakūṭeyeva paṭivasati, yathā ca catuddīpissaro cakkavattirājā na nīcakule uppajjati, asambhinnajātiyakhattiyakuleyeva pana uppajjati, evamevaṃ imesu samaṇesu ekasamaṇopi na aññattha titthāyatane uppajjati, ariyamaggaparikkhate pana buddhasāsaneyeva uppajjati. Tenāha bhagavā – 『『idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇebhi aññehī』』ti (ma. ni. 1.139-140; a. ni. 4.241). Ekādasame natthi vattabbaṃ.
Samaṇasuttādivaṇṇanā niṭṭhitā.
Kammavaggavaṇṇanā niṭṭhitā.
(25) 5. Āpattibhayavaggo
-
Saṅghabhedakasuttavaṇṇanā
-
Pañcamassa paṭhame vivādādhikaraṇādīsūti vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇanti imesu catūsu. Tattha dhammoti vā adhammoti vā aṭṭhārasahi vatthūhi vivadantānaṃ bhikkhūnaṃ yo vivādo, idaṃ vivādādhikaraṇaṃ nāma. Sīlavipattiyā vā ācāradiṭṭhiājīvavipattiyā vā anuvadantānaṃ yo anuvādo upavadanā ceva codanā ca, idaṃ anuvādādhikaraṇaṃ nāma. Mātikāya āgatā pañca, vibhaṅge dveti sattapi āpattikkhandhā, idaṃ āpattādhikaraṇaṃ nāma. Saṅghassa apalokanādīnaṃ catunnaṃ kammānaṃ karaṇaṃ, idaṃ kiccādhikaraṇaṃ nāma. Sesamettha uttānameva.
Saṅghabhedakasuttavaṇṇanā niṭṭhitā.
2-3. Āpattibhayasuttādivaṇṇanā
244-5. Dutiye bhassati niratthakabhāvena khipīyatīti bhasmaṃ, chārikā. Tassa puṭaṃ bhaṇḍikā bhasmapuṭaṃ. Tenāha 『『bhasmapuṭanti chārikābhaṇḍika』』nti. Tatiyaṃ uttānatthameva.
Āpattibhayasuttādivaṇṇanā niṭṭhitā.
4-7. Seyyāsuttādivaṇṇanā
246-9. Catutthe petāti peccabhāvaṃ gatā. Te pana yasmā idha katakālakiriyā kālena katajīvitucchedā honti, tasmā vuttaṃ 『『kālakatā vuccantī』』ti, matāti attho. Atha vā peccabhavaṃ gatā, petūpapattivasena nibbattiṃ upagatāti attho. Tenāha 『『atha vā petavisaye nibbattā petā nāmā』』ti. Ekena passena sayituṃ na sakkonti dukkhuppattito.
Tejussadattāti iminā sīhassa abhīrukabhāvaṃ dasseti. Bhīrukā sesamigā attano āsayaṃ pavisitvā santāsapubbakaṃ yathā tathā sayanti, sīho pana abhīruko sabhāvato satokārī bhikkhu viya satiṃ upaṭṭhapetvāva sayati. Tenāha 『『dve purimapāde』』tiādi. Dakkhiṇe purimapāde vāmassa purimapādassa ṭhapanavasena dve purimapāde ekasmiṃ ṭhāne ṭhapetvā. Pacchimapāde vuttanayeneva idhāpi ekasmiṃ ṭhāne ṭhapanaṃ veditabbaṃ, ṭhitokāsasallakkhaṇaṃ abhīrukavaseneva. Sīsaṃ pana ukkhipitvātiādinā vuttasīhakiriyā anutrastappabujjhanā viya abhīrubhāvasiddhadhammatāvasenevāti veditabbā. Sīhavijambhanaṃ ativelaṃ ekākāre ṭhapitānaṃ sarīrāvayavānaṃ gamanādikiriyāsu yogyabhāvāpādanatthaṃ. Tikkhattuṃ sīhanādanadanaṃ appesakkhamigarājehi parittāsapariharaṇatthaṃ.
Ayaṃvuccati, bhikkhave, tathāgataseyyāti iminā catutthajjhānaseyyā tathāgataseyyā nāmāti dasseti. Seti abyāvaṭabhāvena pavattati etthāti seyyā, catutthajjhānameva seyyā catutthajjhānaseyyā. Kiṃ pana taṃ catutthajjhānanti? Ānāpānacatutthajjhānaṃ. Tattha hi ṭhatvā vipassanaṃ vaḍḍhetvā bhagavā anukkamena aggamaggaṃ adhigantvā tathāgato jātoti. Tayidaṃ padaṭṭhānaṃ nāma na seyyā, tathāpi yasmā 『『catutthajjhānasamanantarā bhagavā parinibbāyī』』ti mahāparinibbāne (dī. ni. 2.219) āgataṃ, tasmā lokiyacatutthajjhānasamāpatti eva tathāgataseyyāti keci. Evaṃ sati parinibbānakālikāva tathāgataseyyā āpajjati, na ca bhagavā lokiyacatutthajjhānasamāpajjanabahulo vihāsi. Aggaphalavasena pavattaṃ panettha catutthajjhānaṃ veditabbaṃ. Tattha yathā sattānaṃ niddūpagamalakkhaṇā seyyā bhavaṅgacittavasena hoti, sā pana nesaṃ paṭhamajātisamanvayā yebhuyyavuttikā, evaṃ bhagavato ariyajātisamanvayaṃ yebhuyyavuttikaṃ aggaphalabhūtaṃ catutthajjhānaṃ tathāgataseyyāti veditabbaṃ. Pañcamādīni uttānatthāni.
Seyyāsuttādivaṇṇanā niṭṭhitā.
- Paṭhamavohārasuttavaṇṇanā
250-253. Aṭṭhame anariyānanti asādhūnaṃ nihīnānaṃ. Vohārāti saṃvohārā abhilāpā vā, 『『diṭṭhaṃ mayā』』ti evaṃvāditā. Ettha ca taṃtaṃsamuṭṭhāpakacetanāvasena attho veditabbo. Navamādīsu natthi vattabbaṃ.
Paṭhamavohārasuttavaṇṇanā niṭṭhitā.
Āpattibhayavaggavaṇṇanā niṭṭhitā.
Pañcamapaṇṇāsakaṃ niṭṭhitaṃ.
(26) 6. Abhiññāvaggo
1-3. Abhiññāsuttādivaṇṇanā
254-256. Chaṭṭhassa paṭhame paccanīkasamanato samatho, samādhīti āha 『『cittekaggatā』』ti. Aniccādinā vividhenākārena dassanato vipassanā, saṅkhārapariggāhakañāṇaṃ. Tenāha 『『saṅkhārapariggahavipassanāñāṇa』』nti.
Dutiye anariyehi pariyesitabbattā anariyānaṃ pariyesanāti anariyapariyesanā. Sayaṃ lāmakatāya anariyānaṃ pariyesanāti vā anariyapariyesanā. Jarāsabhāvanti jīraṇapakatikaṃ. Tatiyaṃ uttānameva.
Abhiññāsuttādivaṇṇanā niṭṭhitā.
4-10. Mālukyaputtasuttādivaṇṇanā
257-263. Catutthe apasādetīti niggaṇhāti. Ussādetīti paggaṇhāti. Apasādanākāraṃ ussādanākārañca vibhāvetuṃ 『『katha』』ntiādi āraddhaṃ. Pañcamādīni uttānāneva. Sesaṃ suviññeyyameva.
Mālukyaputtasuttādivaṇṇanā niṭṭhitā.
Abhiññāvaggavaṇṇanā niṭṭhitā.
Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Catukkanipātavaṇṇanāya anuttānatthadīpanā samattā.
Dutiyo bhāgo niṭṭhito.
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāye
Pañcakanipāta-ṭīkā
-
Paṭhamapaṇṇāsakaṃ
-
Sekhabalavaggo
-
Saṃkhittasuttavaṇṇanā
-
Pañcakanipātassa paṭhame kāmaṃ sampayuttadhammesu thirabhāvopi balaṭṭho eva, paṭipakkhehi pana akampanīyattaṃ sātisayaṃ balaṭṭhoti vuttaṃ – 『『assaddhiye na kampatī』』ti.
Saṃkhittasuttavaṇṇanā niṭṭhitā.
2-6. Vitthatasuttādivaṇṇanā
2-6. Dutiye hirīyatīti lajjati virajjati. Yasmā hirī pāpajigucchanalakkhaṇā, tasmā 『『jigucchatīti attho』』ti vuttaṃ. Ottappatīti utrasati. Pāputrāsalakkhaṇañhi ottappaṃ.
Paggahitavīriyoti saṅkocaṃ anāpannavīriyo. Tenāha 『『anosakkitamānaso』』ti. Pahānatthāyāti samucchinnatthāya. Kusalānaṃ dhammānaṃ upasampadā nāma samadhigamo evāti āha 『『paṭilābhatthāyā』』ti.
Gatiatthā dhātusaddā buddhiatthā hontīti āha 『『udayañca vayañca paṭivijjhituṃ samatthāyā』』ti. Missakanayenāyaṃ desanā gatāti āha 『『vikkhambhanavasena ca samucchedavasena cā』』ti. Tenāha 『『vipassanāpaññāya ceva maggapaññāya cā』』ti. Vipassanāpaññāya vikkhambhanakiriyato sā ca kho padesikāti nippadesikaṃ katvā dassetuṃ 『『maggapaññāya paṭilābhasaṃvattanato』』ti vuttaṃ. Dukkhakkhayagāminibhāvepi eseva nayo. Sammāti yāthāvato. Akuppadhammatāya hi maggapaññāya khepitaṃ khepitameva, nāssa puna khepanakiccaṃ atthīti upāyena ñāyena sā pavattatīti āha 『『hetunā nayenā』』ti. Tatiyādīsu natthi vattabbaṃ.
Vitthatasuttādivaṇṇanā niṭṭhitā.
-
Kāmasuttavaṇṇanā
-
Sattame asanti lūnanti tenāti asitaṃ, dāttaṃ. Vividhā ābhañjanti bhāraṃ olambenti tenāti byābhaṅgī, vidhaṃ. Kulaputtoti ettha duvidho kulaputto jātikulaputto, ācārakulaputto ca. Tattha 『『tena kho pana samayena raṭṭhapālo nāma kulaputto tasmiṃyeva thullakoṭṭhike aggakulikassa putto』』ti (ma. ni. 2.294) evaṃ āgato uccakulappasuto jātikulaputto nāma. 『『Ye te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā』』ti (ma. ni. 1.34) evaṃ āgatā pana yattha katthaci kule pasutāpi ācārasampannā ācārakulaputto nāma. Idha pana ācārakulaputto adhippeto. Tenāha 『『kulaputtoti ācārakulaputto』』ti. Yuttanti anucchavikaṃ, evaṃ vattabbataṃ arahatīti attho. Sesamettha uttānameva.
Kāmasuttavaṇṇanā niṭṭhitā.
-
Cavanasuttavaṇṇanā
-
Aṭṭhame saddhāyāti iminā adhigamasaddhā dassitā. Catubbidhā hi saddhā – āgamanīyasaddhā, adhigamasaddhā, pasādasaddhā, okappanasaddhāti. Tattha āgamanīyasaddhā sabbaññubodhisattānaṃ pavattā hoti. Āgamanīyappaṭipadāya āgatā hi saddhā sātisayā mahābodhisattānaṃ paropadesena vinā saddheyyavatthuṃ aviparītato gahetvā adhimuccanato. Saccappaṭivedhato āgatasaddhā adhigamasaddhā suppabuddhādīnaṃ viya. 『『Sammāsambuddho bhagavā』』tiādinā buddhādīsu uppajjanakappasādo pasādasaddhā mahākappinarājādīnaṃ viya. 『『Evameta』』nti okkanditvā pakkhanditvā saddahanavasena kappanaṃ okappanaṃ, tadeva saddhāti okappanasaddhā. Tattha pasādasaddhā paraneyyarūpā hoti, savanamattenapi pasīdanato. Okappanasaddhā saddheyyaṃ vatthuṃ ogāhitvā anupavisitvā 『『evameta』』nti paccakkhaṃ karontī viya pavattati.
Cavanasuttavaṇṇanā niṭṭhitā.
-
Paṭhamaagāravasuttavaṇṇanā
-
Navame appatissayoti appatissavo va-kārassa ya-kāraṃ katvā niddeso. Garunā kismiñci vutto gāravavasena patissavanaṃ, patissavo, patissavabhūtaṃ, taṃsabhāvañca yaṃ kiñci gāravaṃ. Natthi etasmiṃ patissavoti appatissavo, gāravavirahito. Tenāha 『『ajeṭṭhako anīcavuttī』』ti.
Paṭhamaagāravasuttavaṇṇanā niṭṭhitā.
-
Dutiyaagāravasuttavaṇṇanā
-
Dasame vuddhintiādīsu sīlena vuddhiṃ, maggena viruḷhiṃ, nibbānena vepullaṃ. Sīlasamādhīhi vā vuddhiṃ, vipassanāmaggehi viruḷhiṃ, phalanibbānehi vepullaṃ. Ettha ca yassa catubbidhaṃ sīlaṃ akhaṇḍādibhāvappavattiyā suparisuddhaṃ visesabhāgiyattā appakasireneva maggaphalāvahaṃ saṅgharakkhitattherassa viya, so tādisena sīlena imasmiṃ dhammavinaye vuddhiṃ āpajjissati. Tena vuttaṃ – 『『sīlena vuddhi』』nti. Yassa pana ariyamaggo uppanno, so virūḷhamūlo viya pādapo suppatiṭṭhitattā sāsane virūḷhiṃ āpanno nāma hoti. Tena vuttaṃ – 『『maggena virūḷhi』』nti. Yo sabbakilesanibbānappatto, so arahā sīlādidhammakkhandhapāripūriyā sati vepullappatto hoti. Tena vuttaṃ 『『nibbānena vepulla』』nti. Dutiyavikappe attho vuttanayānusārena veditabbo.
Dutiyaagāravasuttavaṇṇanā niṭṭhitā.
Sekhabalavaggavaṇṇanā niṭṭhitā.
-
Balavaggo
-
Ananussutasuttavaṇṇanā
-
Dutiyassa paṭhame abhijānitvāti abhivisiṭṭhena ñāṇena jānitvā. Aṭṭhahi kāraṇehi tathāgatassāti 『『tathā āgatoti tathāgato. Tathā gatoti tathāgato. Tathalakkhaṇaṃ āgatoti tathāgato. Tathadhamme yāthāvato abhisambuddhoti tathāgato. Tathadassitāya tathāgato. Tathāvāditāya tathāgato. Tathākāritāya tathāgato. Abhibhavanaṭṭhena tathāgato』』ti evaṃ vuttehi aṭṭhahi kāraṇehi. Usabhassa idanti āsabhaṃ, seṭṭhaṭṭhānaṃ. Tenāha 『『āsabhaṃ ṭhānanti seṭṭhaṭṭhāna』』nti. Parato dassitabalayogena 『『dasabaloha』』nti abhītanādaṃ nadati. Brahmacakkanti ettha seṭṭhapariyāyo. Brahmasaddoti āha 『『seṭṭhacakka』』nti. Cakkañcetaṃ dhammacakkaṃ adhippetaṃ.
Ananussutasuttavaṇṇanā niṭṭhitā.
-
Saṃkhittasuttavaṇṇanā
-
Tatiye kāmaṃ sampayuttadhammesu thirabhāvopi balaṭṭho eva, paṭipakkhehi pana akampanīyattaṃ sātisayaṃ balaṭṭhoti vuttaṃ 『『muṭṭhassacce na kampatī』』ti.
Saṃkhittasuttavaṇṇanā niṭṭhitā.
-
Vitthatasuttavaṇṇanā
-
Catutthe satinepakkenāti satiyā nepakkena, tikkhavisadasūrabhāvenāti attho. Aṭṭhakathāyaṃ pana nepakkaṃ nāma paññāti adhippāyena 『『nepakkaṃ vuccati paññā』』ti vuttaṃ. Evaṃ sati añño niddiṭṭho nāma hoti. Satimāti ca iminā savisesā sati gahitāti paratopi 『『cirakatampi cirabhāsitampi saritā anussaritā』』ti satikiccameva niddiṭṭhaṃ, na paññākiccaṃ, tasmā satinepakkenāti satiyā nepakkabhāvenāti sakkā viññātuṃ labbhateva. Paccayavisesavasena aññadhammanirapekkho satiyā balavabhāvo. Tathā hi ñāṇavippayuttacittenapi sajjhāyanasammasanāni sambhavanti.
Cirakatampīti attanā vā parena vā kāyena cirakataṃ cetiyaṅgaṇavattādimahāvattappaṭipattipūraṇaṃ. Cirabhāsitampīti attanā vā parena vā vācāya cirabhāsitaṃ sakkaccaṃ uddisanauddisāpanadhammāsāraṇadhammadesanāupanisinnakaparikathāanumodanīyādivasena pavattitaṃ vacīkammaṃ. Saritā anussaritāti tasmiṃ kāyena cirakate kāyo nāma kāyaviññatti, cirabhāsite vācā nāma vacīviññatti, tadubhayampi rūpaṃ, taṃsamuṭṭhāpakā cittacetasikā arūpaṃ. Iti ime rūpārūpadhammā evaṃ uppajjitvā evaṃ niruddhāti sarati ceva anussarati ca, satisambojjhaṅgaṃ samuṭṭhāpetīti attho. Bojjhaṅgasamuṭṭhāpikā hi sati idha adhippetā. Tāya satiyā esa sakiṃ saraṇena saritā, punappunaṃ saraṇena anussaritāti veditabbā.
Vitthatasuttavaṇṇanā niṭṭhitā.
5-10. Daṭṭhabbasuttādivaṇṇanā
15-20. Pañcame savisayasmiṃyevāti attano attano visaye eva. Lokiyalokuttaradhamme kathetunti lokiyadhamme lokuttaradhamme ca tena tena pavattivisesena kathetuṃ. Catūsu sotāpattiyaṅgesūti sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro dhammānudhammappaṭipattīti imesu catūsu sotāpattimaggakāraṇesu. Kāmañca tesu satiādayopi dhammā icchitabbāva tehi vinā tesaṃ asambhavato , tathāpi cettha saddhā visesato kiccakārīti veditabbā. Saddho eva hi sappurise payirupāsati, saddhammaṃ suṇāti, yoniso ca aniccādito manasi karoti, ariyamaggassa ca anudhammaṃ paṭipajjati, tasmā vuttaṃ 『『ettha saddhābalaṃ daṭṭhabba』』nti. Iminā nayena sesabalesupi attho daṭṭhabbo.
Catūsu sammappadhānesūti catubbidhasammappadhānabhāvanāya. Catūsu satipaṭṭhānesūtiādīsupi eseva nayo. Ettha ca sotāpattiaṅgesu saddhā viya, sammappadhānabhāvanāya vīriyaṃ viya ca satipaṭṭhānabhāvanāya yasmā 『『vineyya loke abhijjhādomanassa』』nti (dī. ni. 2.373; ma. ni. 1.106) vacanato pubbabhāge kiccato sati adhikā icchitabbā, evaṃ samādhikammikassa samādhi, 『『ariyasaccabhāvanā paññābhāvanā』』ti katvā tattha paññā pubbabhāge adhikā icchitabbāti pākaṭoyamattho. Adhigamakkhaṇe pana samādhipaññānaṃ viya sabbesampi balānaṃ saddhādīnaṃ samatāva icchitabbā. Tathā hi 『『ettha saddhābala』』ntiādinā tattha tattha etthaggahaṇaṃ kataṃ.
Idāni saddhādīnaṃ tattha tattha atirekakiccataṃ upamāya vibhāvetuṃ 『『yathā hī』』tiādi vuttaṃ. Tatridaṃ upamā saṃsandanaṃ – rājapañcamasahāyā viya vimuttiparipācakāni pañca balāni. Nesaṃ kīḷanatthaṃ ekajjhaṃ vīthiotaraṇaṃ viya balānaṃ ekajjhaṃ vipassanāvīthiotaraṇaṃ, sahāyesu paṭhamādīnaṃ yathāsakaṃ geheva vicāraṇā viya saddhādīnaṃ sotāpattiaṅgādīni patvā pubbaṅgamatā. Sahāyesu itaresaṃ tattha tattha tuṇhībhāvo viya sesabalānaṃ tattha tattha tadanvayatā, tassa pubbaṅgamassa balassa kiccānugatā. Na hi tadā tesaṃ sasambhārapathavīādīsu āpādīnaṃ viya kiccaṃ pākaṭaṃ hoti, saddhādīnaṃyeva pana kiccaṃ vibhūtaṃ hutvā tiṭṭhati puretaraṃ tathāpaccayehi cittasantānassa abhisaṅkhatattā. Ettha ca vipassanākammikassa bhāvanā visesato paññuttarāti dassanatthaṃ rājānaṃ nidassanaṃ katvā paññindriyaṃ vuttaṃ. Chaṭṭhādīni suviññeyyāni.
Daṭṭhabbasuttādivaṇṇanā niṭṭhitā.
Balavaggavaṇṇanā niṭṭhitā.
- Pañcaṅgikavaggo
1-2. Paṭhamaagāravasuttādivaṇṇanā
21-22. Tatiyassa paṭhame ābhisamācārikanti abhisamācāre uttamasamācāre bhavaṃ. Kiṃ pana tanti āha 『『vattavasena paññattasīla』』nti. Sesaṃ suviññeyyameva. Dutiye natthi vattabbaṃ.
Paṭhamaagāravasuttādivaṇṇanā niṭṭhitā.
3-4. Upakkilesasuttādivaṇṇanā
23-24. Tatiye na ca pabhāvantanti na ca pabhāsampannaṃ. Pabhijjanasabhāvanti tāpetvā tāḷakajjanapabhaṅguraṃ. Avasesaṃ lohanti vuttāvasesaṃ sajātilohaṃ, vijātilohaṃ, pisācalohaṃ, kittimalohanti evaṃpabhedaṃ sabbampi lohaṃ. Uppajjituṃ appadānenāti ettha nanu lokiyakusalacittassapi suvisuddhassapi uppajjituṃ appadāneneva upakkilesatāti? Saccametaṃ, yasmiṃ pana santāne nīvaraṇāni laddhappatiṭṭhāni, tattha mahaggatakusalassapi asambhavo, pageva lokuttarakusalassa. Parittakusalaṃ pana yathāpaccayaṃ uppajjamānaṃ nīvaraṇehi upahate santāne uppattiyā aparisuddhaṃ hontaṃ upakkiliṭṭhaṃ nāma hoti aparisuddhadīpakapallikavaṭṭitelādisannissayo padīpo viya. Apica nippariyāyato uppajjituṃ appadāneneva tesaṃ upakkilesatāti dassento 『『yadaggena hī』』tiādimāha. Ārammaṇe vikkhittappavattivasena cuṇṇavicuṇṇatā veditabbā. Catutthe natthi vattabbaṃ.
Upakkilesasuttādivaṇṇanā niṭṭhitā.
-
Anuggahitasuttavaṇṇanā
-
Pañcame sammādiṭṭhīti vipassanāsammādiṭṭhītiādinā aṅguttarabhāṇakānaṃ matena ayaṃ atthavaṇṇanā āraddhā, majjhimabhāṇakā panettha aññathā atthaṃ vadanti. Vuttañhetaṃ majjhimaṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.452) –
『『Anuggahitā』』ti laddhūpakārā. Sammādiṭṭhīti arahattamaggasammādiṭṭhi. Phalakkhaṇe nibbattā cetovimutti phalaṃ assāti cetovimuttiphalā. Tadeva cetovimuttisaṅkhātaṃ phalaṃ ānisaṃso assāti cetovimuttiphalānisaṃsā. Dutiyapadepi eseva nayo. Ettha catutthaphalapaññā paññāvimutti nāma, avasesā dhammā cetovimuttīti veditabbā. 『『Sīlānuggahitā』』tiādīsu sīlanti catupārisuddhisīlaṃ. Sutanti sappāyadhammassavanaṃ. Sākacchāti kammaṭṭhāne khalanapakkhalanacchedanakathā. Samathoti vipassanāpādikā aṭṭha samāpattiyo. Vipassanāti sattavidhā anupassanā. Catupārisuddhisīlañhi pūrentassa, sappāyadhammassavanaṃ suṇantassa, kammaṭṭhāne khalanapakkhalanaṃ chindantassa vipassanāpādikāsu aṭṭhasu samāpattīsu kammaṃ karontassa, sattavidhaṃ anupassanaṃ bhāventassa arahattamaggo uppajjitvā phalaṃ deti.
『『Yathā hi madhuraṃ ambapakkaṃ paribhuñjitukāmo ambapotakassa samantā udakakoṭṭhakaṃ thiraṃ katvā bandhati, ghaṭaṃ gahetvā kālena kālaṃ udakaṃ āsiñcati, udakassa anikkhamanatthaṃ mariyādaṃ thiraṃ karoti. Yā hoti samīpe valli vā sukkhadaṇḍako vā kipillikapuṭo vā makkaṭakajālaṃ vā, taṃ apaneti, khaṇittiṃ gahetvā kālena kālaṃ mūlāni parikhaṇati, evamassa appamattassa imāni pañca kāraṇāni karoto so ambo vaḍḍhitvā phalaṃ deti, evaṃ sampadamidaṃ veditabbaṃ. Rukkhassa samantato koṭṭhakabandhanaṃ viya hi sīlaṃ daṭṭhabbaṃ, kālena kālaṃ udakasiñcanaṃ viya dhammassavanaṃ, mariyādāya thirabhāvakaraṇaṃ viya samatho, samīpe valliādīnaṃ haraṇaṃ viya kammaṭṭhāne khalanapakkhalanacchedanaṃ, kālena kālaṃ khaṇittiṃ gahetvā mūlakhaṇanaṃ viya sattannaṃ anupassanānaṃ bhāvanā, tehi pañcahi kāraṇehi anuggahitassa ambarukkhassa madhuraphaladānakālo viya imassa bhikkhuno imehi pañcahi dhammehi anuggahitāya sammādiṭṭhiyā arahattaphaladānaṃ veditabba』』nti.
Ettha ca laddhūpakārāti yathārahaṃ nissayādivasena laddhapaccayā. Vipassanāsammādiṭṭhiyā anuggahitabhāvena gahitattā maggasammādiṭṭhīsu ca arahattamaggasammādiṭṭhi . Anantarassa hi vidhi paṭisedho vā, aggaphalasamādhimhi tapparikkhāradhammesuyeva ca kevalo cetopariyāyo niruḷhoti sammādiṭṭhīti arahattamaggasammādiṭṭhi. Phalakkhaṇeti anantaraṃ kālantare cāti duvidhepi phalakkhaṇe. Paṭippassaddhivasena sabbasaṃkilesehi cetovimuccati etāyāti cetovimutti, aggaphalapaññaṃ ṭhapetvā avasesā phaladhammā. Tenāha 『『cetovimutti phalaṃ assāti, cetovimuttisaṅkhātaṃ phalaṃ ānisaṃso』』ti. Sabbakilesehi cetaso vimuccanasaṅkhātaṃ paṭippassambhanasaññitaṃ pahānaṃ phalaṃ ānisaṃso cāti yojanā. Idha cetovimuttisaddena pahānamattaṃ gahitaṃ, pubbe pahāyakadhammā. Aññathā phaladhammā eva ānisaṃsoti gayhamāne punavacanaṃ niratthakaṃ siyā. Paññāvimuttiphalānisaṃsāti etthāpi evameva attho veditabbo. Sammāvācākammantājīvā sīlasabhāvattā visesato samādhissa upakārā, tathā sammāsaṅkappo jhānasabhāvattā. Tathā hi so 『『appanā』』ti niddiṭṭho. Sammāsatisammāvāyāmā pana samādhipakkhiyā evāti āha 『『avasesā dhammā cetovimuttīti veditabbā』』ti.
Catupārisuddhisīlanti ariyamaggādhigamassa padaṭṭhānabhūtaṃ catupārisuddhisīlaṃ. Sutādīsupi eseva nayo. Attano cittappavattiārocanavasena saha kathanaṃ saṃkathā, saṃkathāva sākacchā. Idha pana kammaṭṭhānappaṭibaddhāti āha 『『kammaṭṭhāne…pe… kathā』』ti. Tassa kammaṭṭhānassa ekavāraṃ vidhiyā appaṭipajjanaṃ khalanaṃ, anekavāraṃ pakkhalanaṃ, tadubhayassa vicchedanī apanayanī kathā khalanapakkhalanacchedanakathā. Pūrentassāti vivaṭṭasannissitaṃ katvā pālentassa brūhentassa ca. Suṇantassāti 『『yathāuggahitakammaṭṭhānaṃ phātiṃ gamissatī』』ti evaṃ suṇantassa. Teneva hi 『『sappāyadhammassavana』』nti vuttaṃ. Kammaṃ karontassāti bhāvanānuyogakammaṃ karontassa. Pañcasupi ṭhānesu anta-saddo hetuatthajotano daṭṭhabbo. Evañhi 『『yathā hī』』tiādinā vuccamānā ambūpamā yujjeyya.
Udakakoṭṭhakanti jalāvāṭaṃ. Thiraṃ katvā bandhatīti asithilaṃ daḷhaṃ nātimahantaṃ nātikhuddakaṃ katvā yojeti. Thiraṃ karotīti udakasiñcanakāle tato tato pavattitvā udakassa anikkhamanatthaṃ jalāvāṭapāḷiṃ thirataraṃ karoti. Sukkhadaṇḍakoti tasseva ambagacchassa sukkhako sākhāsīsako . Kipillikapuṭoti tambakipillikapuṭo. Khaṇittinti kudālaṃ. Koṭṭhakabandhanaṃ viya sīlaṃ sammādiṭṭhiyā vaḍḍhanūpāyassa mūlabhāvato. Udakasiñcanaṃ viya dhammassavanaṃ bhāvanāya paribrūhanato. Mariyādāya thirabhāvakaraṇaṃ viya samatho yathāvuttāya bhāvanādhiṭṭhānāya sīlamariyādāya daḷhībhāvāpādanato. Samāhitassa hi sīlaṃ thirataraṃ hoti. Samīpe valliādīnaṃ haraṇaṃ viya kammaṭṭhāne khalanapakkhalanacchedanaṃ icchitabbabhāvanāya vibandhanāpanayanato. Mūlakhaṇanaṃ viya sattannaṃ anupassanānaṃ bhāvanā tassā vibandhassa mūlabhūtānaṃ taṇhāmānadiṭṭhīnaṃ palikhaṇanato. Ettha ca yasmā suparisuddhasīlassa kammaṭṭhānaṃ anuyuñjantassa sappāyadhammassavanaṃ icchitabbaṃ, tato yathāsute atthe sākacchāsamāpajjanaṃ, tato kammaṭṭhānavisodhanena samathanibbatti, tato samāhitassa āraddhavipassakassa vipassanāpāripūri, paripuṇṇā vipassanā maggasammādiṭṭhiṃ brūhetīti evametesaṃ aṅgānaṃ paramparāya sammukhā anuggaṇhanato ayamānupubbī kathitāti veditabbaṃ.
Anuggahitasuttavaṇṇanā niṭṭhitā.
-
Vimuttāyatanasuttavaṇṇanā
-
Chaṭṭhe vimuttiyā vaṭṭadukkhato vimuccanassa āyatanāni kāraṇāni vimuttāyatanānīti āha – 『『vimuccanakāraṇānī』』ti. Pāḷiatthaṃ jānantassāti 『『idha sīlaṃ āgataṃ, idha samādhi, idha paññā』』tiādinā taṃtaṃpāḷiatthaṃ yāthāvato jānantassa. Pāḷiṃ jānantassāti tadatthabodhiniṃ pāḷiṃ yāthāvato upadhārentassa. Taruṇapītīti sañjātamattā mudukā pīti jāyati. Kathaṃ jāyati? Yathādesitaṃ dhammaṃ upadhārentassa tadanucchavikameva attano kāyavācāmanosamācāraṃ pariggaṇhantassa somanassaṃ pattassa pamodalakkhaṇaṃ pāmojjaṃ jāyati. Tuṭṭhākārabhūtā balavapītīti purimuppannāya pītiyā vasena laddhāsevanattā ativiya tuṭṭhākārabhūtā kāyacittadarathassa passambhanasamatthatāya passaddhiyā paccayo bhavituṃ samatthā balappattā pīti jāyati. Yasmā nāmakāye passaddhe rūpakāyopi passaddho eva hoti, tasmā 『『nāmakāyo passambhati』』cceva vuttaṃ.
Sukhaṃpaṭilabhatīti vakkhamānassa cittasamādhānassa paccayo bhavituṃ samatthaṃ cetasikaṃ nirāmisasukhaṃ paṭilabhati vindati. Samādhiyatīti ettha pana na yo koci samādhi adhippeto, atha kho anuttarasamādhīti dassento 『『arahatta…pe… samādhiyatī』』ti āha. 『『Ayaṃ hī』』tiādi tassaṃ desanāyaṃ tādisassa puggalassa yathāvuttasamādhipaṭilābhassa kāraṇabhāvavibhāvanaṃ, yaṃ tathā vimuttāyatanabhāvo. Osakkitunti dassituṃ. Samādhiyeva samādhinimittanti kammaṭṭhānapāḷiyā āruḷho samādhi eva parato uppajjanakabhāvanāsamādhissa kāraṇabhāvato samādhinimittaṃ. Tenāha 『『ācariyassa santike』』tiādi.
Vimuttāyatanasuttavaṇṇanā niṭṭhitā.
-
Samādhisuttavaṇṇanā
-
Sattame sabbaso kilesadukkhadarathapariḷāhānaṃ vigatattā sātisayamettha sukhanti vuttaṃ 『『appitappitakkhaṇe sukhattā paccuppannasukho』』ti. Purimassa purimassa vasena pacchimaṃ pacchimaṃ laddhāsevanatāya santapaṇītatarabhāvappattaṃ hotīti āha 『『purimo…pe… sukhavipāko』』ti. Kilesappaṭippassaddhiyāti kilesānaṃ paṭippassambhanena laddhattā. 『『Kilesappaṭippassaddhibhāvanti kilesānaṃ paṭippassambhanabhāvaṃ. Laddhattā pattattā tabbhāvaṃ upagatattā. Lokiyasamādhissa paccanīkāni nīvaraṇapaṭhamajjhānanikantiādīni niggahetabbāni, aññe kilesā vāretabbā. Imassa pana arahattasamādhissa paṭippassaddhasabbakilesattā na niggahetabbaṃ vāretabbañca atthīti maggānantaraṃ samāpattikkhaṇe ca appayogena adhigatattā appitattā ca aparihānivasena vā appitattā na sasaṅkhāraniggayhavāritagato. Sativepullappattattāti etena appavattamānāyapi satiyā satibahulatāya sato eva nāmāti dasseti. Yathāparicchinnakālavasenāti etena paricchinnassatiyā satoti dasseti. Sesesūti ñāṇesu.
Samādhisuttavaṇṇanā niṭṭhitā.
8-9. Pañcaṅgikasuttādivaṇṇanā
28-29. Aṭṭhame karo vuccati pupphasambhavaṃ 『『gabbhāsaye kirīyatī』』ti katvā. Karato jāto kāyo karajakāyo, tadupanissayo catusantatirūpasamudāyo. Kāmaṃ nāmakāyopi vivekajena pītisukhena tathāladdhūpakāro, 『『abhisandetī』』tiādivacanato pana rūpakāyo idha adhippetoti āha 『『imaṃ karajakāya』』nti. Abhisandetīti abhisandanaṃ karoti. Taṃ pana abhisandanaṃ jhānamayena pītisukhena karajakāyassa tintabhāvāpādanaṃ sabbatthakameva lūkhabhāvāpanayananti āha 『『temetī』』tiādi. Tayidaṃ abhisandanaṃ atthato yathāvuttapītisukhasamuṭṭhānehi paṇītarūpehi kāyassa parippharaṇaṃ daṭṭhabbaṃ. Parisandetītiādīsupi eseva nayo. Sabbaṃ etassa atthīti sabbāvā, tassa sabbāvato. Avayavāvayavisambandhe avayavini sāmivacananti avayavavisayo sabba-saddo, tasmā vuttaṃ 『『sabbakoṭṭhāsavato』』ti. Aphuṭaṃ nāma na hoti yattha yattha kammajarūpaṃ, tattha tattha cittajarūpassa abhibyāpanato. Tenāha 『『upādinnakasantatī』』tiādi.
Chekoti kusalo. Taṃ panassa kosallaṃ nahānīyacuṇṇānaṃ karaṇe piṇḍikaraṇe ca samatthatāvasena veditabbanti āha 『『paṭibalo』』tiādi. Kaṃsa-saddo 『『mahatiyā kaṃsapātiyā』』tiādīsu (ma. ni. 1.61) suvaṇṇe āgato.『『Kaṃso upahato yathā』』tiādīsu (dha. pa. 134) kittimalohe. Katthaci paṇṇattimatte 『『upakaṃso nāma rājāsi, mahākaṃsassa atrajo』』tiādi (jā. aṭṭha. 4.10.164 ghaṭapaṇḍitajātakavaṇṇanā). Idha pana yattha katthaci loheti āha 『『yena kenaci lohena katabhājane』』ti. Snehānugatāti udakasinehena anuppavisanavasena gatā upagatā. Snehaparetāti udakasinehena parito gatā samantato phuṭā. Tato eva santarabāhirā phuṭā snehena. Etena sabbaso udakena temitabhāvamāha. Na ca pagghariṇīti etena tintassapi tassa ghanathaddhabhāvaṃ vadati. Tenāha 『『na bindubindū』』tiādi.
Tāhi tāhi udakasirāhi ubbhijjatīti ubbhidaṃ, ubbhidaṃ udakaṃ etassāti ubbhidodako. Ubbhinnaudakoti nadītīre khatakūpako viya ubbhijjanakaudako. Uggacchanaudakoti dhārāvasena uṭṭhahanaudako. Kasmā panettha ubbhidodakova rahado gahito, na itaroti āha 『『heṭṭhā uggacchanaudakañhī』』tiādi. Dhārānipātabubbuḷakehīti dhārānipātehi ca udakabubbuḷehi ca. 『『Pheṇapaṭalehi cā』』ti vattabbaṃ, sannisinnameva aparikkhobhatāya niccalameva, suppasannamevāti adhippāyo. Sesanti 『『abhisandetī』』tiādikaṃ.
Uppalānīti uppalagacchāni. Setarattanīlesūti uppalesu, setuppalarattuppalanīluppalesūti attho. Yaṃ kiñci uppalaṃ uppalameva sāmaññaggahaṇato. Satapattanti ettha sata-saddo bahupariyāyo 『『satagghī』』tiādīsu viya. Tena anekasatapattassapi saṅgaho siddho hoti. Loke pana rattaṃ padumaṃ, setaṃ puṇḍarīkanti vuccati. Yāva aggā yāva ca mūlā udakena abhisandanādisambhavadassanatthaṃ udakānuggataggahaṇaṃ. Idha uppalādīni viya karajakāyo, udakaṃ viya tatiyajjhānasukhaṃ.
Yasmā parisuddhena cetasāti catutthajjhānacittamāha, tañca rāgādiupakkilesamalāpagamato nirupakkilesaṃ nimmalaṃ, tasmā āha 『『nirupakkilesaṭṭhena parisuddha』』nti. Yasmā pana pārisuddhiyā eva paccayavisesena pavattiviseso pariyodātatā sudhantasuvaṇṇassa nighaṃsanena pabhassaratā viya, tasmā āha 『『pabhassaraṭṭhena pariyodātaṃ veditabba』』nti. Idanti odātavacanaṃ. Utupharaṇatthanti utuno pharaṇadassanatthaṃ. Utupharaṇaṃ na hoti sesanti adhippāyo. Tenāha 『『taṅkhaṇa…pe… balavaṃ hotī』』ti. Vatthaṃ viya karajakāyoti yogino karajakāyo vatthaṃ viya daṭṭhabbo utupharaṇasadisena catutthajjhānasukhena pharitabbattā. Purisassa sarīraṃ viya catutthajjhānaṃ daṭṭhabbaṃ utupharaṇaṭṭhāniyassa sukhassa nissayabhāvato. Tenāha 『『tasmā』』tiādi. Tattha ca 『『parisuddhena cetasā』』ti cetogahaṇena jhānasukhaṃ vuttanti daṭṭhabbaṃ. Tenāha 『『utupharaṇaṃ viya catutthajjhānasukha』』nti. Nanu ca catutthajjhāne sukhameva natthīti? Saccaṃ natthi, sātalakkhaṇasantasabhāvattā panettha upekkhā 『『sukha』』nti adhippetā. Tena vuttaṃ sammohavinodaniyaṃ (vibha. aṭṭha. 232) 『『upekkhā pana santattā, sukhamicceva bhāsitā』』ti.
Tassa tassa samādhissa sarūpadassanassa paccayattā paccavekkhaṇañāṇaṃ paccavekkhaṇanimittaṃ. Samabharitoti samapuṇṇo.
Maṇḍabhūmīti papāvaṇṇabhūmi. Yattha salilasiñcanena vināva sassāni ṭhitāni sampajjanti. Yuge yojetabbāni yoggāni, tesaṃ ācariyo yoggācariyo. Tesaṃ sikkhāpanato hatthiādayopi 『『yoggā』』ti vuccantīti āha pāḷiyaṃ 『『assadammasārathī』』ti. Yena yenāti catūsu maggesu yena yena maggena. Yaṃ yaṃ gatinti javasamajavādibhedāsu gatīsu yaṃ yaṃ gatiṃ. Navame natthi vattabbaṃ.
Pañcaṅgikasuttādivaṇṇanā niṭṭhitā.
-
Nāgitasuttavaṇṇanā
-
Dasame uccāsaddamahāsaddāti uddhaṃ uggatattā ucco patthaṭo mahanto vinibbhijjitvā gahetuṃ asakkuṇeyyo saddo etesanti uccāsaddamahāsaddā. Vacīghosopi hi bahūhi ekajjhaṃ pavattito atthato saddato ca duravabodho kevalaṃ mahānigghoso eva hutvā sotapathamāgacchati. Macchavilopeti macchānaṃ vilumpitvā viya gahaṇe, macchānaṃ vā vilumpane. Kevaṭṭānañhi macchapacchiṭhapitaṭṭhāne mahājano sannipatitvā 『『idha aññaṃ ekaṃ macchaṃ dehi, ekaṃ macchaphālaṃ dehī』』ti, 『『etassa te mahā dinno, mayhaṃ khuddako』』ti evaṃ uccāsaddaṃ mahāsaddaṃ karonti. Macchaggahaṇatthaṃ jāle pakkhittepi tasmiṃ ṭhāne kevaṭṭā ceva aññe ca 『『paviṭṭho gahito』』ti mahāsaddaṃ karonti. Taṃ sandhāyetaṃ vuttaṃ. Asucisukhanti kāyāsucisannissitattā kilesāsucisannissitattā ca asucisannissitasukhaṃ. Nekkhammasukhassāti kāmato nikkhamantassa sukhassa. Pavivekasukhassāti gaṇasaṅgaṇikato kilesasaṅgaṇikato ca vigatassa sukhassa. Upasamasukhassāti rāgādivūpasamāvahassa sukhassa. Sambodhasukhanti maggasaṅkhātassa sambodhassa niṭṭhappattatthāya sukhaṃ. Sesaṃ suviññeyyameva.
Nāgitasuttavaṇṇanā niṭṭhitā.
Pañcaṅgikavaggavaṇṇanā niṭṭhitā.
-
Sumanavaggo
-
Sumanasuttavaṇṇanā
-
Catutthassa paṭhame satakkakūti satasikharo, anekakūṭoti attho. Idaṃ tassa mahāmeghabhāvadassanaṃ. So hi mahāvassaṃ vassati. Tenevāha – 『『ito cito ca uṭṭhitena valāhakakūṭasatena samannāgatoti attho』』ti. Dassanasampannoti ettha dassanaṃ nāma sotāpattimaggo. So hi paṭhamaṃ nibbānadassanato 『『dassana』』nti vuccati. Yadipi taṃ gotrabhu paṭhamataraṃ passati, disvā pana kattabbakiccassa kilesappahānassa akaraṇato na taṃ 『『dassana』』nti vuccati. Āvajjanaṭṭhāniyañhi taṃ ñāṇaṃ. Maggassa nibbānārammaṇatāsāmaññena cetaṃ vuttaṃ, na nibbānappaṭivijjhanena, tasmā dhammacakkhuṃ punappunaṃ nibbattanena bhāvanaṃ appattaṃ dassanaṃ, dhammacakkhuñca pariññādikiccakaraṇena catusaccadhammadassanaṃ tadabhisamayoti natthettha gotrabhussa dassanabhāvāpatti. Sesamettha suviññeyyameva.
Sumanasuttavaṇṇanā niṭṭhitā.
-
Cundīsuttavaṇṇanā
-
Dutiye 『『ariyakantehi sīlehi samannāgato』』tiādīsu (a. ni. 5.179) ariyakantānīti pañcasīlāni āgatāni. Ariyakantāni hi pañcasīlāni ariyānaṃ kantāni piyāni, bhavantaragatāpi ariyā tāni na vijahanti. Idha pana 『『yāvatā, cunda, sīlāni ariyakantāni sīlāni, tesaṃ aggamakkhāyati…pe… agge te paripūrakārino』』ti vuttattā maggaphalāni sīlāni adhippetānīti āha 『『ariyakantāni sīlānīti maggaphalasampayuttāni sīlānī』』ti.
Cundīsuttavaṇṇanā niṭṭhitā.
-
Uggahasuttavaṇṇanā
-
Tatiye sabbapaṭhamaṃ uṭṭhānasīlāti rattiyā vibhāyanavelāya sāmike parijane seyyāya avuṭṭhite sabbapaṭhamaṃ uṭṭhānasīlā. Sāmikaṃ disvā nisinnāsanato aggidaḍḍhā viya paṭhamameva vuṭṭhahantīti vā pubbuṭṭhāyiniyo. Kiṃkāranti kiṃkaraṇīyaṃ, kiṃkaraṇabhāvena pucchitvā kātabbaveyyāvaccanti attho. Taṃ paṭissuṇantā vicarantīti kiṃkārappaṭissāviniyo. Manāpaṃyeva kiriyaṃ karonti sīlenāti manāpacāriniyo. Piyameva vadanti sīlenāti piyavādiniyo.
Tatrupāyāyāti tatra kamme sādhetabbaupāyabhūtāya vīmaṃsāya. Tenāha 『『tasmiṃ uṇṇākappāsasaṃvidhāne』』tiādi. Alaṃ kātunti kātuṃ samatthā. Alaṃ saṃvidhātunti vicāretuṃ samatthā. Tenāha 『『alaṃ kātuṃ alaṃ saṃvidhātunti attanā kātumpi parehi kārāpetumpī』』tiādi. Sesamettha suviññeyyameva.
Uggahasuttavaṇṇanā niṭṭhitā.
4-5. Sīhasenāpatisuttādivaṇṇanā
34-35. Catutthe sandiṭṭhikanti asamparāyikatāya sāmaṃ daṭṭhabbaṃ. Sayaṃ anubhavitabbaṃ attapaccakkhaṃ diṭṭhadhammikanti attho. Na saddhāmattakeneva tiṭṭhatīti 『『dānaṃ nāma sādhu sundaraṃ, buddhādīhi paṇḍitehi pasattha』』nti evaṃ saddhāmattakeneva na tiṭṭhati. Yaṃ dānaṃ detīti yaṃ deyyadhammaṃ parassa deti. Tassa pati hutvāti tabbisayaṃ lobhaṃ suṭṭhu abhibhavanto tassa adhipati hutvā deti. Tena anadhibhavanīyattā na dāso na sahāyoti. Tattha tadubhayaṃ anvayato byatirekato ca dassetuṃ 『『yo hī』』tiādi vuttaṃ. Dāso hutvā deti taṇhādāsabyassa upagatattā. Sahāyo hutvā deti tassa piyabhāvāvissajjanato. Sāmī hutvā deti tattha taṇhādāsabyato attānaṃ mocetvā abhibhuyya pavattanato. Atha vā yo dānasīlatāya dāyako puggalo, so dāne pavattibhedena dānadāso, dānasahāyo, dānapatīti tippakāro hoti. Tadassa tippakārataṃ vibhajitvā dassetuṃ 『『yo hī』』tiādi vuttaṃ. Dātabbaṭṭhena dānaṃ, annapānādi.
Tattha yaṃ attanā paribhuñjati, taṇhādhipannatāya tassa vasena vattanato dāso viya hoti. Yaṃ paresaṃ dīyati, tatthāpi annapānasāmaññena idaṃ vuttaṃ 『『dānasaṅkhātassa deyyadhammassa dāso hutvā』』ti. Sahāyo hutvā deti attanā paribhuñjitabbassa paresaṃ dātabbassa ca samasamaṃ ṭhapanato. Pati hutvā deti sayaṃ deyyadhammassa vase avattitvā tassa attano vase vattāpanato. Aparo nayo – yo attanā paṇītaṃ paribhuñjitvā paresaṃ nihīnaṃ deti, so dānadāso nāma tannimittanihīnabhāvāpattito. Yo yādisaṃ attanā paribhuñjati, tādisameva paresaṃ deti, so dānasahāyo nāma tannimittahīnādhikabhāvavivajjanena sadisabhāvāpattito. Yo attanā nihīnaṃ paribhuñjitvā paresaṃ paṇītaṃ deti, so dānapati nāma tannimittaseṭṭhabhāvāpattito.
Nittejabhūto tejahānippattiyā. Saha byati gacchatīti sahabyo, sahapavattanako, tassa bhāvo sahabyatā, sahapavattīti āha 『『sahabhāvaṃ ekībhāvaṃ gatā』』ti. Asitassāti vā abandhassa, taṇhābandhanena abandhassāti attho. Pañcamaṃ uttānameva.
Sīhasenāpatisuttādivaṇṇanā niṭṭhitā.
6-7. Kāladānasuttādivaṇṇanā
36-37. Chaṭṭhe ārāmatoti phalārāmato. Paṭhamuppannānīti sabbapaṭhamaṃ sujātāni. Bhāsitaññūti bhikkhū gharadvāre ṭhitā kiñcāpi tuṇhī honti, atthato pana 『『bhikkhaṃ dethā』』ti vadanti nāma ariyāya yācanāya. Vuttañhetaṃ 『『uddhissa ariyā tiṭṭhanti, esā ariyānaṃ yācanā』』ti. Tatra ye 『『mayaṃ pacāma, ime na pacanti, pacamāne patvā alabhantā kuhiṃ labhissantī』』ti deyyadhammaṃ saṃvibhajanti, te bhāsitaññū nāma ñatvā kattabbassa karaṇato. Yuttappattakāleti dātuṃ yuttappattakāle. Appaṭivānacittoti anivattanacitto. Sattamaṃ uttānameva.
Kāladānasuttādivaṇṇanā niṭṭhitā.
-
Saddhasuttavaṇṇanā
-
Aṭṭhame anukampantīti 『『sabbe sattā sukhī hontu averā abyāpajjā』』ti evaṃ hitapharaṇena anuggaṇhanti. Apica upaṭṭhākānaṃ gehaṃ aññe sīlavante sabrahmacārino gahetvā pavisantāpi anuggaṇhanti nāma. Nīcavuttinti paṇipātasīlaṃ. Kodhamānathaddhatāya rahitanti kodhamānavasena uppanno yo thaddhabhāvo cittassa uddhumātalakkhaṇo, tena virahitanti attho. Soraccenāti 『『tattha katamaṃ soraccaṃ? Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo, idaṃ vuccati soraccaṃ. Sabbopi sīlasaṃvaro soracca』』nti evamāgatena sīlasaṃvarasaṅkhātena soratabhāvena. Sakhilanti 『『tattha katamaṃ sākhalyaṃ? Yā sā vācā thaddhakā kakkasā pharusā kaṭukā abhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ pahāya yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Yā tattha saṇhavācatā sakhilavācatā apharusavācatā, idaṃ vuccati sākhalya』』nti (dha. sa. 1350) evaṃ vuttena sammodakamudubhāvena samannāgataṃ. Tenāha 『『sakhilanti sammodaka』』nti.
Saddhasuttavaṇṇanā niṭṭhitā.
9-10. Puttasuttādivaṇṇanā
39-40. Navame bhatoti posito. Taṃ pana bharaṇaṃ jātakālato paṭṭhāya sukhapaccayūpaharaṇena dukkhapaccayāpaharaṇena ca pavattitanti dassetuṃ 『『amhehī』』tiādi vuttaṃ. Hatthapādavaḍḍhanādīhīti ādi-saddena mukhena siṅghānikāpanayananahāpanamaṇḍanādiñca saṅgaṇhāti. Mātāpitūnaṃ santakaṃ khettādiṃ avināsetvā rakkhitaṃ tesaṃ paramparāya ṭhitiyā kāraṇaṃ hotīti āha 『『amhākaṃ santakaṃ…pe… kulavaṃso ciraṃ ṭhassatī』』ti. Salākabhattādīni anupacchinditvāti salākabhattādīni avicchinditvā. Yasmā dāyajjappaṭilābhassa yogyabhāvena vattamānoyeva dāyassa paṭipajjissati, na itaroti āha 『『kulavaṃsānurūpāya paṭipattiyā』』tiādi . Attanā dāyajjārahaṃ karontoti attānaṃ dāyajjārahaṃ karonto. Mātāpitaro hi attano ovāde avattamāne micchāpaṭipanne dārake vinicchayaṃ gantvā aputte karonti, te dāyajjārahā na honti. Ovāde vattamāne pana kulasantakassa sāmike karonti. Tatiyadivasato paṭṭhāyāti matadivasato tatiyadivasato paṭṭhāya. Sesaṃ suviññeyyameva. Dasamaṃ uttānameva.
Puttasuttādivaṇṇanā niṭṭhitā.
Sumanavaggavaṇṇanā niṭṭhitā.
- Muṇḍarājavaggo
1-2. Ādiyasuttādivaṇṇanā
41-42. Pañcamassa paṭhame uṭṭhānavīriyādhigatehīti vā uṭṭhānena ca vīriyena ca adhigatehi. Tattha uṭṭhānanti kāyikaṃ vīriyaṃ. Vīriyanti cetasikanti vadanti. Uṭṭhānanti vā bhoguppādane yuttappayuttatā. Vīriyaṃ tajjo ussāho. Pīṇitanti dhātaṃ sutittaṃ. Tathābhūto pana yasmā thūlasarīro hoti, tasmā 『『thūlaṃ karotī』』ti vuttaṃ. Dutiyaṃ uttānameva.
Ādiyasuttādivaṇṇanā niṭṭhitā.
-
Iṭṭhasuttavaṇṇanā
-
Tatiye appamādaṃ pasaṃsantīti 『『etāni āyuādīni patthayantena appamādo kātabbo』』ti appamādameva pasaṃsanti paṇḍitā. Yasmā vā puññakiriyāsu paṇḍitā appamādaṃ pasaṃsanti, tasmā āyuādīni patthayantena appamādova kātabboti attho. Purimasmiṃ atthavikappe 『『puññakiriyāsū』』ti padassa 『『appamatto』』ti iminā sambandho. Yasmā paṇḍitā appamādaṃ pasaṃsanti, yasmā ca puññakiriyāsu appamatto ubho atthe adhigato hoti, tasmā āyuādīni patthayantena appamādova kātabbo. Dutiyasmiṃ atthavikappe paṇḍitā appamādaṃ pasaṃsanti. Katthāti? Puññakiriyāsu. Kasmāti ce? Yasmā appamatto ubho atthe adhiggaṇhāti paṇḍito, tasmāti attho. Atthappaṭilābhenāti diṭṭhadhammikādihitappaṭilābhena.
Iṭṭhasuttavaṇṇanā niṭṭhitā.
-
Manāpadāyīsuttavaṇṇanā
-
Catutthe jhānamanena nibbattaṃ manomayanti āha 『『suddhāvāsesu ekaṃ jhānamanena nibbattaṃ devakāya』』nti. Satipi hi sabbasattānaṃ abhisaṅkhāramanasā nibbattabhāve bāhirapaccayehi vinā manasāva nibbattattā 『『manomayā』』ti vuccanti rūpāvacarasattā. Yadi evaṃ kāmabhave opapātikasattānampi manomayabhāvo āpajjatīti ce? Na, tattha bāhirapaccayehi nibbattetabbatāsaṅkāya eva abhāvato 『『manasāva nibbattā』』ti avadhāraṇāsambhavato. Niruḷho vāyaṃ loke manomayavohāro rūpāvacarasattesu. Tathā hi 『『annamayo, pāṇamayo, manomayo, ānandamayo, viññāṇamayo』』ti pañcadhā attānaṃ vedavādinopi vadanti. Ucchedavādinopi vadanti 『『dibbo rūpī manomayo』』ti (dī. ni. 1.87). Tīsu vā kulasampattīsūti brāhmaṇakhattiyavessasaṅkhātesu sampannakulesu. Chasu vā kāmasaggesūti chasu kāmāvacaradevesu.
Manāpadāyīsuttavaṇṇanā niṭṭhitā.
5-6. Puññābhisandasuttādivaṇṇanā
45-46. Pañcame asaṅkheyyoti āḷhakagaṇanāya asaṅkheyyo. Yojanavasena panassa saṅkhā atthi heṭṭhā mahāpathaviyā upari ākāsena parisamantato cakkavāḷapabbatena majjhe tattha tattha ṭhitakehi dīpapabbatapariyantehi paricchinnattā jānantena yojanato saṅkhātuṃ sakkāti katvā. Mahāsarīramacchakumbhīlayakkharakkhasamahānāgadānavādīnaṃ saviññāṇakānaṃ balavāmukhapātālādīnaṃ aviññāṇakānaṃ bheravārammaṇānaṃ vasena bahubheravaṃ. Puthūti bahū. Savantīti sandamānā. Upayantīti upagacchanti. Chaṭṭhaṃ uttānameva.
Puññābhisandasuttādivaṇṇanā niṭṭhitā.
7-8. Dhanasuttādivaṇṇanā
47-48. Sattame saddhāti maggenāgatā saddhā. Sīlañca yassa kalyāṇanti kalyāṇasīlaṃ nāma ariyasāvakassa ariyakantaṃ sīlaṃ vuccati. Tattha kiñcāpi ariyasāvakassa ekasīlampi akantaṃ nāma natthi, imasmiṃ panatthe bhavantarepi appahīnaṃ pañcasīlaṃ adhippetaṃ. Aṭṭhamaṃ uttānameva.
Dhanasuttādivaṇṇanā niṭṭhitā.
-
Kosalasuttavaṇṇanā
-
Navame patitakkhandhoti sammukhā kiñci oloketuṃ asamatthatāya adhomukho. Nippaṭibhānoti sahadhammikaṃ kiñci vattuṃ avisahanato nippaṭibhāno paṭibhānarahito.
Kosalasuttavaṇṇanā niṭṭhitā.
-
Nāradasuttavaṇṇanā
-
Dasame ajjhomucchitoti adhimattāya taṇhāmucchāya mucchito, mucchaṃ mohaṃ pamādaṃ āpanno. Tenāha 『『gilitvā…pe… atirekamucchāya taṇhāya samannāgato』』ti. Mahaccāti mahatiyā. Liṅgavipallāsena cetaṃ vuttaṃ. Tenāha 『『mahatā rājānubhāvenā』』ti.
Nāradasuttavaṇṇanā niṭṭhitā.
Muṇḍarājavaggavaṇṇanā niṭṭhitā.
Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.
- Dutiyapaṇṇāsakaṃ
(6) 1. Nīvaraṇavaggo
1-2. Āvaraṇasuttādivaṇṇanā
51-52. Dutiyassa paṭhame āvarantīti āvaraṇā, nīvārayantīti nīvaraṇā. Ettha ca āvarantīti kusaladhammuppattiṃ ādito parivārenti. Nīvārayantīti niravasesato vārayantīti attho, tasmā āvaraṇavasenāti ādito kusaluppattivāraṇavasena. Nīvaraṇavasenāti niravasesato vāraṇavasenāti evamettha attho daṭṭhabbo. Yasmā pañca nīvaraṇā uppajjamānā anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na denti, uppannāpi aṭṭha samāpattiyo pañca vā abhiññā upacchinditvā pātenti, tasmā 『『paññāya dubbalīkaraṇā』』ti vuccanti. Upacchindanaṃ pātanañcettha tāsaṃ paññānaṃ anuppannānaṃ uppajjituṃ appadānameva. Iti mahaggatānuttarapaññānaṃ ekaccāya ca parittapaññāya anuppattihetubhūtā nīvaraṇadhammā itarāsaṃ samatthataṃ vihanantiyevāti paññāya dubbalīkaraṇā vuttā. Bhāvanāmanasikārena vinā pakatiyā manussehi nibbattetabbo dhammoti manussadhammo, manussattabhāvāvaho vā dhammo manussadhammo, anuḷāraṃ parittakusalaṃ. Yaṃ asatipi buddhuppāde vattati, yañca sandhāyāha 『『hīnena brahmacariyena, khattiye upapajjatī』』ti (jā. 1.8.75). Alaṃ ariyāya ariyabhāvāyāti alamariyo, ariyabhāvāya samatthoti vuttaṃ hoti. Ñāṇadassanameva ñāṇadassanaviseso, alamariyo ca so ñāṇadassanaviseso cāti alamariyañāṇadassanaviseso.
Ñāṇadassananti ca dibbacakkhupi vipassanāpi maggopi phalampi paccavekkhaṇañāṇampi sabbaññutaññāṇampi vuccati. 『『Appamatto samāno ñāṇadassanaṃ ārādhetī』』ti (ma. ni. 1.311) hi ettha dibbacakkhu ñāṇadassanaṃ nāma. 『『Ñāṇadassanāya cittaṃ abhinīharati abhininnāmetī』』ti (dī. ni. 1.234) ettha vipassanāñāṇaṃ. 『『Abhabbā te ñāṇāya dassanāya anuttarāya sambodhāyā』』ti (a. ni. 4.196) ettha maggo. 『『Ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro』』ti (ma. ni. 1.328) ettha phalaṃ. 『『Ñāṇañca pana me dassanaṃ udapādi, akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo』』ti (saṃ. ni. 5.1081; mahāva. 16; paṭi. ma. 2.30) ettha paccavekkhaṇañāṇaṃ. 『『Ñāṇañca pana me dassanaṃ udapādi 『sattāhakālakato āḷāro kālāmo』』』ti (ma. ni. 1.284; 2.340) ettha sabbaññutaññāṇaṃ. Idha pana lokuttaradhammo adhippeto. Ettha ca rūpāyatanaṃ jānāti cakkhuviññāṇaṃ viya passati cāti ñāṇadassanaṃ, dibbacakkhu. Sammasanūpacāre ca dhammalakkhaṇattayañca tathā jānāti passati cāti ñāṇadassanaṃ, vipassanā. Nibbānaṃ cattāri vā saccāni asammohappaṭivedhato jānāti passati cāti ñāṇadassanaṃ, maggo. Phalaṃ pana nibbānavaseneva yojetabbaṃ. Paccavekkhaṇā maggādhigatassa atthassa sabbaso jotanaṭṭhena ñāṇadassanaṃ. Sabbaññutā anāvaraṇatāya samantacakkhutāya ca ñāṇadassanaṃ. Byādiṇṇakāloti pariyādinnakālo. Dutiyaṃ uttānameva.
Āvaraṇasuttādivaṇṇanā niṭṭhitā.
3-4. Padhāniyaṅgasuttādivaṇṇanā
53-54. Tatiye padahatīti padahano, bhāvanamanuyutto yogī, tassa bhāvo bhāvanānuyogo padahanabhāvo. Padhānamassa atthīti padhāniko, ka-kārassa ya-kāraṃ katvā 『『padhāniyo』』ti vuttaṃ. 『『Abhinīhārato paṭṭhāya āgatattā』』ti vuttattā paccekabodhisattasāvakabodhisattānampi paṇidhānato pabhuti āgatasaddhā āgamanasaddā eva, ukkaṭṭhaniddesena pana 『『sabbaññubodhisattāna』』nti vuttaṃ. Adhigamato samudāgatattā aggamaggaphalasampayuttā cāpi adhigamasaddhā nāma, yā sotāpannassa aṅgabhāvena vuttā. Acalabhāvenāti paṭipakkhena anadhibhavanīyattā niccalabhāvena. Okappananti okkanditvā adhimuccanaṃ, pasāduppattiyā pasādanīyavatthusmiṃ pasīdanameva. Suppaṭividdhanti suṭṭhu paṭividdhaṃ. Yathā tena paṭividdhena sabbaññutaññāṇaṃ hatthagataṃ ahosi, tathā paṭividdhaṃ. Yassa buddhasubuddhatāya saddhā acalā asampavedhi, tassa dhammasudhammatāya saṅghasuppaṭipannatāya tena paṭivedhena saddhā na tathāti aṭṭhānametaṃ anavakāso. Tenāha bhagavā – 『『yo, bhikkhave, buddhe pasanno dhamme pasanno saṅghe pasanno』』tiādi. Padhānavīriyaṃ ijjhati 『『addhā imāya paṭipadāya jarāmaraṇato muccissāmī』』ti sakkaccaṃ padahanato.
Appa-saddo abhāvattho 『『appasaddassa…pe… kho panā』』tiādīsu viyāti āha 『『arogo』』ti. Samavepākiniyāti yathābhuttamāhāraṃ samākāreneva pacanasīlāya. Daḷhaṃ katvā pacantī hi gahaṇī ghorabhāvena pittavikārādivasena rogaṃ janeti, sithilaṃ katvā pacantī mandabhāvena vātavikārādivasena tenāha 『『nātisītāya nāccuṇhāyā』』ti. Gahaṇitejassa mandapaṭutāvasena sattānaṃ yathākkamaṃ sītuṇhasahatāti āha 『『atisītalaggahaṇiko』』tiādi. Yāthāvato accayadesanā attano āvikaraṇaṃ nāmāti āha 『『yathābhūtaṃ attano aguṇaṃ pakāsetā』』ti. Udayatthagāminiyāti saṅkhārānaṃ udayañca vayañca paṭivijjhantiyāti ayamettha atthoti āha 『『udayañcā』』tiādi. Parisuddhāyāti nirupakkilesāya. Nibbijjhituṃ samatthāyāti tadaṅgavasena savisesaṃ pajahituṃ samatthāya. Tassa dukkhassa khayagāminiyāti yaṃ dukkhaṃ imasmiṃ ñāṇe anadhigate pavattirahaṃ, adhigate na pavatti, taṃ sandhāya vadati. Tathāhesa yogāvacaro 『『cūḷasotāpanno』』ti vuccati. Catutthaṃ uttānameva.
Padhāniyaṅgasuttādivaṇṇanā niṭṭhitā.
-
Mātāputtasuttavaṇṇanā
-
Pañcame vissāsoti visacchāyasantāno bhāvo. Otāroti tattha cittassa anuppaveso. Gahetvāti attano eva okāsaṃ gahetvā. Khepetvāti kusalavāraṃ khepetvā.
Ghaṭṭeyyāti akkamanādivasena bādheyya. Tīhi pariññāhīti ñātatīraṇappahānasaṅkhātāhi tīhi pariññāhi. Natthi etesaṃ kutoci bhayanti akutobhayā, nibbhayāti attho. Catunnaṃ oghānaṃ, saṃsāramahoghasseva vā pāraṃ pariyantaṃ gatā. Tenāha 『『pāraṃ vuccati nibbāna』』ntiādi.
Mātāputtasuttavaṇṇanā niṭṭhitā.
-
Upajjhāyasuttavaṇṇanā
-
Chaṭṭhe madhurakabhāvo nāma sarīrassa thambhitattaṃ, taṃ pana garubhāvapubbakanti āha 『『sañjātagarubhāvo』』ti . Na pakkhāyantīti nappakāsenti, nānākāraṇato na upaṭṭhahanti. Tenāha 『『catasso disā ca anudisā ca mayhaṃ na upaṭṭhahantī』』ti. Sesamettha uttānameva.
Upajjhāyasuttavaṇṇanā niṭṭhitā.
-
Abhiṇhapaccavekkhitabbaṭṭhānasuttavaṇṇanā
-
Sattame jarādhammoti dhamma-saddo 『『asammosadhammo nibbāna』』ntiādīsu (su. ni. 763) viya pakatipariyāyo, tasmā jarāpakatiko jiṇṇasabhāvoti attho. Tenāha 『『jarāsabhāvo』』tiādi. Sesapadesupi eseva nayo. Kammunā dātabbaṃ ādiyatīti kammadāyādo, attanā yathūpacitakammaphalabhāgīti attho. Taṃ pana dāyajjaṃ kāraṇūpacārena vadanto 『『kammaṃ mayhaṃ dāyajjaṃ santakanti attho』』ti āha yathā 『『kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu, evamidaṃ puññaṃ vaḍḍhatī』』ti (dī. ni. 3.80). Yonīhi phalaṃ sabhāvato bhinnampi abhinnaṃ viya missitaṃ hoti. Tenāha 『『kammaṃ mayhaṃ yoni kāraṇa』』nti. Mamattavasena bajjhantīti bandhū, ñāti sālohito ca, kammaṃ pana ekantasambandhavāti āha 『『kammaṃ mayhaṃ bandhū』』ti. Patiṭṭhāti avassayo. Kammasadiso hi sattānaṃ avassayo natthi.
Yobbanaṃ ārabbha uppannamadoti 『『mahallakakāle puññaṃ karissāma, daharamha tāvā』』ti yobbanaṃ apassāya mānakaraṇaṃ. 『『Ahaṃ nirogo saṭṭhi vā sattati vā vassāni atikkantāni, na me harītakakhaṇḍampi khāditabbaṃ, ime panaññe 『asukaṃ no ṭhānaṃ rujjati, bhesajjaṃ khādāmā』ti vicaranti, ko añño mayā sadiso nirogo nāmā』』ti evaṃ mānakaraṇaṃ ārogyamado. Sabbesampi jīvitaṃ nāma pabhaṅguraṃ dukkhānubandhañca, tadubhayaṃ anoloketvā pabandhaṭṭhitiṃ paccayasulabhatañca nissāya 『『ciraṃ jīviṃ, ciraṃ jīvāmi, ciraṃ jīvissāmi, sukhaṃ jīviṃ, sukhaṃ jīvāmi, sukhaṃ jīvissāmī』』ti evaṃ mānakaraṇaṃ jīvitamado.
Upadhirahitanti kāmūpadhirahitaṃ. Cattāro hi upadhī – kāmūpadhi, khandhūpadhi, kilesūpadhi, abhisaṅkhārūpadhīti. Kāmāpi 『『yaṃ pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo』』ti (ma. ni. 1.166) evaṃ vuttassa sukhassa adhiṭṭhānabhāvato 『『upadhiyati ettha sukha』』nti iminā vacanatthena 『『upadhī』』ti vuccati, khandhāpi khandhamūlakassa dukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvato. Sesaṃ suviññeyyameva.
Abhiṇhapaccavekkhitabbaṭṭhānasuttavaṇṇanā niṭṭhitā.
8-10. Licchavikumārakasuttādivaṇṇanā
58-60. Aṭṭhame sāpateyyanti ettha saṃ vuccati dhanaṃ, tassa patīti sapati, dhanasāmiko. Tassa hitāvahattā sāpateyyaṃ, drabyaṃ, dhananti attho. Attano rucivasena gāmakiccaṃ netīti gāmaniyo, gāmaniyoyeva gāmaṇiko.
Anvāya upanissāya jīvanasīlā anujīvinoti āha 『『ye ca etaṃ upanissāya jīvantī』』ti. Ekaṃ mahākulaṃ nissāya paṇṇāsampi saṭṭhipi kulāni jīvanti, te manusse sandhāyetaṃ vuttaṃ. Sesaṃ suviññeyyameva. Navamādīni uttānatthāneva.
Licchavikumārakasuttādivaṇṇanā niṭṭhitā.
Nīvaraṇavaggavaṇṇanā niṭṭhitā.
(7) 2. Saññāvaggo
1-5. Saññāsuttādivaṇṇanā
61-65. Dutiyassa paṭhame 『『mahapphalā mahānisaṃsā』』ti ubhayampetaṃ atthato ekaṃ, byañjanameva nānanti āha 『『mahapphalā』』tiādi. 『『Pañcime gahapatayo ānisaṃsā』』tiādīsu (udā. 76) ānisaṃsa-saddo phalapariyāyopi hoti . Mahato lokuttarassa sukhassa paccayā hontīti mahānisaṃsā. Amatogadhāti amatabbhantarā amataṃ anuppaviṭṭhā nibbānadiṭṭhattā, tato paraṃ na gacchanti. Tena vuttaṃ 『『amatapariyosānā』』ti. Amataṃ pariyosānaṃ avasānaṃ etāsanti amatapariyosānā. Maraṇasaññāti maraṇānupassanāñāṇena saññā. Āhāre paṭikūlasaññāti āhāraṃ gamanādivasena paṭikūlato pariggaṇhantassa uppannasaññā. Ukkaṇṭhitassāti nibbindantassa katthacipi asajjantassa. Dutiyādīni uttānatthāneva.
Saññāsuttādivaṇṇanā niṭṭhitā.
6-10. Sājīvasuttādivaṇṇanā
66-70. Chaṭṭhe saha ājīvanti etthāti sājīvo, pañhassa pucchanaṃ vissajjanañca. Tenāha 『『sājīvoti pañhapucchanañceva pañhavissajjanañcā』』tiādi. Abhisaṅkhatanti citaṃ. Sattamādīni uttānatthāneva.
Sājīvasuttādivaṇṇanā niṭṭhitā.
Saññāvaggavaṇṇanā niṭṭhitā.
(8) 3. Yodhājīvavaggo
1-2. Paṭhamacetovimuttiphalasuttādivaṇṇanā
71-72. Tatiyassa paṭhame avijjāpalighanti ettha avijjāti vaṭṭamūlikā avijjā, ayaṃ pacurajanehi ukkhipituṃ asakkuṇeyyabhāvato dukkhipanaṭṭhena nibbānadvārappavesavibandhanena ca 『『paligho viyāti paligho』』ti vuccati. Tenesa tassā ukkhittattā 『『ukkhittapaligho』』ti vutto. Punabbhavassa karaṇasīlo, punabbhavaṃ vā phalaṃ arahatīti ponobhavikā, punabbhavadāyikāti attho. Jātisaṃsāroti jāyanavasena ceva saṃsaraṇavasena ca evaṃladdhanāmānaṃ punabbhavakkhandhānaṃ paccayo kammābhisaṅkhāro. Jātisaṃsāroti hi phalūpacārena kāraṇaṃ vuttaṃ. Tañhi punappunaṃ uppattikāraṇavasena parikkhipitvā ṭhitattā 『『parikhā』』ti vuccati santānassa parikkhipanato. Tenesa tassa saṃkiṇṇattā vikiṇṇattā sabbaso khittattā vināsitattā 『『saṃkiṇṇaparikho』』ti vutto.
Taṇhāsaṅkhātanti ettha taṇhāti vaṭṭamūlikā taṇhā. Ayañhi gambhīrānugataṭṭhena 『『esikā』』ti vuccati. Luñcitvā uddharitvā. Orambhāgiyānīti orambhāgajanakāni kāmabhave upapattipaccayāni kāmarāgasaṃyojanādīni. Etāni hi kavāṭaṃ viya nagaradvāraṃ cittaṃ pidahitvā ṭhitattā 『『aggaḷā』』ti vuccanti. Tenesa tesaṃ niggatattā bhinnattā 『『niraggaḷo』』ti vuttoti. Aggamaggena panno apacito mānaddhajo etassāti pannaddhajo. Pannabhāroti khandhabhārakilesabhāraabhisaṅkhārabhārā oropitā assāti pannabhāro. Visaṃyuttoti catūhi yogehi sabbakilesehi ca visaṃyutto. Asmimānoti rūpe asmīti māno, vedanāya, saññāya, saṅkhāresu, viññāṇe asmimāno. Ettha hi pañcapi khandhe avisesato 『『asmī』』ti gahetvā pavattamāno asmimānoti adhippeto.
Nagaradvārassa parissayapaṭibāhanatthañceva sodhanatthañca ubhosu passesu esikāthambhe nikhaṇitvā ṭhapetīti āha 『『nagaradvāre ussāpite esikāthambhe』』ti. Pākāraviddhaṃsaneneva parikhābhūmisamakaraṇaṃ hotīti āha 『『pākāraṃ bhinditvā parikhaṃ vikiritvā』』ti. 『『Eva』』ntiādi upamāsaṃsandanaṃ. Santo saṃvijjamāno kāyo dhammasamūhoti sakkāyo, upādānakkhandhapañcakaṃ. Dvattiṃsakammakāraṇā dukkhakkhandhe āgatadukkhāni. Akkhirogasīsarogādayo. Aṭṭhanavuti rogā, rājabhayādīni pañcavīsatimahābhayāni. Dutiyaṃ uttānameva.
Paṭhamacetovimuttiphalasuttādivaṇṇanā niṭṭhitā.
3-4. Paṭhamadhammavihārīsuttādivaṇṇanā
73-74. Tatiye niyakajjhatteti attano santāne. Mettāya upasaṃharaṇavasena hitaṃ esantena. Karuṇāya vasena anukampamānena. Pariggahetvāti parito gahetvā, pharitvāti attho. Pariccāti parito katvā, samantato pharitvā icceva attho. 『『Paṭiccā』』tipi pāṭho. Mā pamajjitthāti 『『jhāyathā』』ti vuttasamathavipassanānaṃ ananuyuñjanena aññena vā kenaci pamādakāraṇena mā pamādaṃ āpajjittha. Niyyānikasāsane akattabbakaraṇaṃ viya kattabbākaraṇampi pamādoti. Vipattikāleti sattaasappāyādivipattiyutte kāle. Sabbepi sāsane guṇā idheva saṅgahaṃ gacchantīti āha 『『jhāyatha mā pamādattha…pe… anusāsanī』』ti. Catutthe natthi vattabbaṃ.
Paṭhamadhammavihārīsuttādivaṇṇanā niṭṭhitā.
-
Paṭhamayodhājīvasuttavaṇṇanā
-
Pañcame yujjhanaṃ yodho, so ājīvo etesanti yodhājīvā. Tenāha 『『yuddhūpajīvino』』ti. Santhambhitvā ṭhātuṃ na sakkotīti baddho dhitisampanno ṭhātuṃ na sakkoti. Samāgateti sampatte. Byāpajjatīti vikāramāpajjati. Tenāha 『『pakatibhāvaṃ jahatī』』ti.
Rajaggasminti paccatte bhummavacananti āha 『『kiṃ tassa puggalassa rajaggaṃ nāmā』』ti. Vinibbeṭhetvāti gahitaggahaṇaṃ vissajjāpetvā. Mocetvāti sarīrato apanetvā.
Paṭhamayodhājīvasuttavaṇṇanā niṭṭhitā.
-
Dutiyayodhājīvasuttavaṇṇanā
-
Chaṭṭhe cammanti iminā cammamayaṃ cammamiti sibbitaṃ, aññaṃ vā keṭakaphalakādiṃ saṅgaṇhāti. Dhanukalāpaṃ sannayhitvāti dhanuñceva tūṇirañca sannayhitvā sajjetvā. Dhanudaṇḍassa jiyāyattabhāvakaraṇādipi hi dhanuno sannayhanaṃ. Tenevāha 『『dhanuñca sarakalāpañca sannayhitvā』』ti. Yuddhasannivesena ṭhitanti dvinnaṃ senānaṃ byūhanasaṃvidhānanayena kato yo sanniveso, tassa vasena ṭhitaṃ, senābyūhasaṃvidhānavasena sanniviṭṭhanti vuttaṃ hoti. Ussāhañca vāyāmañca karotīti yujjhanavasena ussāhaṃ vāyāmañca karoti. Pariyāpādentīti maraṇapariyantikaṃ aparaṃ pāpenti. Tenāha 『『pariyāpādayantī』』ti, jīvitaṃ pariyāpādayanti maraṇaṃ paṭipajjāpentīti vuttaṃ hoti.
Arakkhitenevakāyenātiādīsu hatthapāde kīḷāpento gīvaṃ viparivattento kāyaṃ na rakkhati nāma. Nānappakāraṃ duṭṭhullaṃ karonto vācaṃ na rakkhati nāma. Kāmavitakkādayo vitakkento cittaṃ na rakkhati nāma. Anupaṭṭhitāya satiyāti kāyagatāya satiyā anupaṭṭhitāya. Rāgena anugatoti rāgena anupahato. Rāgaparetoti vā rāgena phuṭṭho phuṭṭhavisena viya sappena.
Anudahanaṭṭhenāti anupāyappaṭipattiyā. Sampati āyatiñca mahābhitāpaṭṭhena. Anavatthitasabhāvatāya ittarapaccupaṭṭhānaṭṭhena. Muhuttaramaṇīyatāya tāvakālikaṭṭhena. Byattehi abhibhavanīyatāya sabbaṅgapaccaṅgapalibhañjanaṭṭhena. Chedanabhedanādiadhikaraṇabhāvena ugghaṭṭanasadisatāya adhikuṭṭanaṭṭhena. Avaṇe vaṇaṃ uppādetvā anto anupavisanasabhāvatāya vinivijjhanaṭṭhena. Diṭṭhadhammikasamparāyika anatthanimittatāya sāsaṅkasappaṭibhayaṭṭhena.
Dutiyayodhājīvasuttavaṇṇanā niṭṭhitā.
7-8. Paṭhamaanāgatabhayasuttādivaṇṇanā
77-78. Sattame visesassa pattiyā visesassa pāpuṇanatthaṃ. Vīriyanti padhānavīriyaṃ. Taṃ pana caṅkamanavasena karaṇe 『『kāyika』』ntipi vattabbataṃ labhatīti āha – 『『duvidhampī』』ti. Satthakavātāti sandhibandhanāni kattariyā chindantā viya pavattavātā. Tenāha – 『『satthaṃ viyā』』tiādi. Katakammehīti katacorakammehi. Te kira katakammā yaṃ nesaṃ devataṃ āyācitvā kammaṃ nipphannaṃ, tassa upakāratthāya manusse māretvā galalohitāni gaṇhanti. Te 『『aññesu manussesu māriyamānesu kolāhalaṃ uppajjissati, pabbajitaṃ pariyesanto nāma natthī』』ti maññamānā bhikkhū gahetvā mārenti. Taṃ sandhāyetaṃ vuttaṃ. Akatakammehīti aṭavito gāmaṃ āgamanakāle kammanipphattatthaṃ puretaraṃ balikammaṃ kātukāmehi. Tenevāha – 『『corikaṃ katvā nikkhantā katakammā nāmā』』tiādi. Aṭṭhame natthi vattabbaṃ.
Paṭhamaanāgatabhayasuttādivaṇṇanā niṭṭhitā.
-
Tatiyaanāgatabhayasuttavaṇṇanā
-
Navame pāḷigambhīrāti (saṃ. ni. ṭī. 2.2.229) pāḷivasena gambhīrā agādhā dukkhogāhā sallasuttasadisā. Sallasuttañhi (su. ni. 579) 『『animittamanaññāta』』ntiādinā pāḷivasena gambhīraṃ, na atthagambhīraṃ. Tathā hi tattha tā tā gāthā duviññeyyarūpā tiṭṭhanti. Duviññeyyañhi ñāṇena dukkhogāhanti katvā 『『gambhīra』』nti vuccati. Pubbāparaṃpettha kāsañci gāthānaṃ duviññeyyatāya dukkhogāhameva, tasmā pāḷivasena gambhīraṃ. Atthagambhīrāti atthavasena gambhīrā mahāvedallasuttasadisā, mahāvedallasuttassa (ma. ni. 1.449 ādayo) atthavasena gambhīratā pākaṭāyeva. Lokaṃ uttaratīti lokuttaro, so atthabhūto etesaṃ atthīti lokuttarā. Tenāha – 『『lokuttaradhammadīpakā』』ti. Suññatāpaṭisaṃyuttāti sattasuññadhammappakāsakā . Tenāha 『『khandhadhātuāyatanapaccayākārappaṭisaṃyuttā』』ti. Uggahetabbaṃ pariyāpuṇitabbanti ca liṅgavacanavipallāsena vuttanti āha 『『uggahetabbe ceva vaḷañjetabbe cā』』ti. Kavino kammaṃ kavitā. Yassa pana yaṃ kammaṃ, taṃ tena katanti vuccatīti āha 『『kavitāti kavīhi katā』』ti. Kāveyyanti kabyaṃ, kabyanti ca kavinā vuttanti attho. Tenāha 『『tasseva vevacana』』nti. Cittakkharāti citrākāraakkharā. Itaraṃ tasseva vevacanaṃ. Sāsanato bahiddhā ṭhitāti na sāsanāvacarā. Bāhirakasāvakehīti 『『buddhā』』ti appaññātānaṃ yesaṃ kesañci sāvakehi. Sussūsissantīti akkharacittatāya ceva sarasampattiyā ca attamanā hutvā sāmaṇeradaharabhikkhumātugāmamahāgahapatikādayo 『『esa dhammakathiko』』ti sannipatitvā sotukāmā bhavissanti.
Tatiyaanāgatabhayasuttavaṇṇanā niṭṭhitā.
-
Catutthaanāgatabhayasuttavaṇṇanā
-
Dasame pañcavidhena saṃsaggenāti 『『savanasaṃsaggo, dassanasaṃsaggo, samullāpasaṃsaggo, sambhogasaṃsaggo, kāyasaṃsaggo』』ti evaṃ vuttena pañcavidhena saṃsaggena. Saṃsajjati etenāti saṃsaggo, rāgo. Savanahetuko, savanavasena vā pavatto saṃsaggo savanasaṃsaggo. Esa nayo sesesupi. Kāyasaṃsaggo pana kāyaparāmāso. Tesu parehi vā kathiyamānaṃ rūpādisampattiṃ attanā vā sitalapitagītasaddaṃ suṇantassa sotaviññāṇavīthivasena uppanno rāgo savanasaṃsaggo nāma. Visabhāgarūpaṃ olokentassa pana cakkhuviññāṇavīthivasena uppanno rāgo dassanasaṃsaggo nāma. Aññamaññaālāpasallāpavasena uppannarāgo samullāpasaṃsaggo nāma. Bhikkhuno bhikkhuniyā santakaṃ, bhikkhuniyā bhikkhussa santakaṃ gahetvā paribhogakaraṇavasena uppannarāgo sambhogasaṃsaggo nāma. Hatthaggāhādivasena uppanno rāgo kāyasaṃsaggo nāma.
Anekavihitanti annasannidhipānasannidhivatthasannidhiyānasannidhisayanasannidhigandhasannidhi- āmisasannidhivasena anekappakāraṃ. Sannidhikatassāti etena 『『sannidhikāraparibhoga』』nti (dha. sa. tikamātikā 10) ettha kāra-saddassa kammatthataṃ dasseti. Yathā vā 『『ācayaṃ gāmino』』ti vattabbe anunāsikalopena 『『ācayagāmino』』ti niddeso kato, evaṃ 『『sannidhikāraṃ paribhoga』』nti vattabbe anunāsikalopena 『『sannidhikāraparibhoga』』nti vuttaṃ, sannidhiṃ katvā paribhoganti attho.
『『Sannidhikatassa paribhoga』』nti ettha (dī. ni. aṭṭha. 1.12) pana duvidhā kathā vinayavasena sallekhavasena ca. Vinayavasena tāva yaṃ kiñci annaṃ ajja paṭiggahitaṃ aparajju sannidhikāraṃ hoti, tassa paribhoge pācittiyaṃ. Attanā laddhaṃ pana sāmaṇerānaṃ datvā tehi laddhaṃ vā pāpetvā dutiyadivase bhuñjituṃ vaṭṭati, sallekho pana na hoti. Pānasannidhimhipi eseva nayo. Vatthasannidhimhi anadhiṭṭhitāvikappitaṃ sannidhi ca hoti, sallekhañca kopeti. Ayaṃ nippariyāyakathā. Pariyāyato pana ticīvarasantuṭṭhena bhavitabbaṃ, catutthaṃ labhitvā aññassa dātabbaṃ. Sace yassa kassaci dātuṃ na sakkoti, yassa pana dātukāmo hoti, so uddesatthāya vā paripucchatthāya vā gato, āgatamatte dātabbaṃ, adātuṃ na vaṭṭati. Cīvare pana appahonte, satiyā vā paccāsāya anuññātakālaṃ ṭhapetuṃ vaṭṭati. Sūcisuttacīvarakārakānaṃ alābhe tatopi vinayakammaṃ katvā ṭhapetuṃ vaṭṭati 『『imasmiṃ jiṇṇe puna īdisaṃ kuto labhissāmī』』ti pana ṭhapetuṃ na vaṭṭati, sannidhi ca hoti, sallekhañca kopeti.
Yānasannidhimhi yānaṃ nāma vayhaṃ ratho sakaṭaṃ sandamānikā pāṭaṅkīti. Na panetaṃ pabbajitassa yānaṃ, upāhanaṃ pana yānaṃ. Ekabhikkhussa hi eko araññavāsatthāya, eko dhotapādakatthāyāti ukkaṃsato dve upāhanasaṅghāṭakā vaṭṭanti, tatiyaṃ labhitvā aññassa dātabbo. 『『Imasmiṃ jiṇṇe aññaṃ kuto labhissāmī』』ti ṭhapetuṃ na vaṭṭati, sannidhi ca hoti, sallekhañca kopeti. Sayanasannidhimhi sayananti mañco. Ekassa bhikkhuno eko sayanagabbhe, eko divāṭṭhāneti ukkaṃsato dve mañcā vaṭṭanti. Tato uttariṃ labhitvā aññassa bhikkhuno, gaṇassa vā dātabbo, adātuṃ na vaṭṭati, sannidhi ceva hoti, sallekho ca kuppati. Gandhasannidhimhi bhikkhuno kaṇḍukacchuchavidosādiābādhe sati gandhā vaṭṭanti. Gandhatthikena gandhañca āharāpetvā tasmiṃ roge vūpasante aññesaṃ vā ābādhikānaṃ dātabbaṃ, dvāre pañcaṅguligharadhūpanādīsu vā upanetabbaṃ. 『『Puna roge sati bhavissatī』』ti ṭhapetuṃ na vaṭṭati, gandhasannidhi ca hoti, sallekhañca kopeti.
Āmisanti vuttāvasesaṃ daṭṭhabbaṃ. Seyyathidaṃ – idhekacco bhikkhu 『『tathārūpe kāle upakārāya bhavissantī』』ti tilataṇḍulamuggamāsanāḷikeraloṇamacchasappitelakulālabhājanādīni āharāpetvā ṭhapeti. So vassakāle kālasseva sāmaṇerehi yāguṃ pacāpetvā paribhuñjitvā 『『sāmaṇera udakakaddame dukkhaṃ gāmaṃ pavisituṃ, gaccha asukakulaṃ gantvā mayhaṃ vihāre nisinnabhāvaṃ ārocehi, asukakulato dadhiādīni āharā』』ti peseti. Bhikkhūhi 『『kiṃ, bhante , gāmaṃ pavisissāmā』』ti vuttepi 『『duppaveso, āvuso, idāni gāmo』』ti vadati. Te 『『hotu, bhante, acchatha tumhe, mayaṃ bhikkhaṃ pariyesitvā āharissāmā』』ti gacchanti. Atha sāmaṇero dadhiādīni āharitvā bhattañca byañjanañca sampādetvā upaneti, taṃ bhuñjantasseva upaṭṭhākā bhattaṃ pahiṇanti, tatopi manāpamanāpaṃ bhuñjati. Atha bhikkhū piṇḍapātaṃ gahetvā āgacchanti, tatopi manāpamanāpaṃ bhuñjatiyeva. Evaṃ catumāsampi vītināmeti. Ayaṃ vuccati bhikkhu muṇḍakuṭumbikajīvikaṃ jīvati, na samaṇajīvikanti. Evarūpo āmisasannidhi nāma hoti. Bhikkhuno pana vasanaṭṭhāne ekā taṇḍulanāḷi eko guḷapiṇḍo kuḍuvamattaṃ sappīti ettakaṃ nidhetuṃ vaṭṭati akāle sampattacorānaṃ atthāya. Te hi ettakaṃ āmisapaṭisanthāraṃ alabhantā jīvitā voropeyyuṃ, tasmā sace hi ettakaṃ natthi, āharāpetvāpi ṭhapetuṃ vaṭṭati. Aphāsukakāle ca yadettha kappiyaṃ, taṃ attanāpi paribhuñjituṃ vaṭṭati. Kappiyakuṭiyaṃ pana bahuṃ ṭhapentassapi sannidhi nāma natthi.
Catutthaanāgatabhayasuttavaṇṇanā niṭṭhitā.
Yodhājīvavaggavaṇṇanā niṭṭhitā.
(9) 4. Theravaggo
1-2. Rajanīyasuttādivaṇṇanā
81-82. Catutthassa paṭhamaṃ suviññeyyameva. Dutiye guṇamakkhanāya pavattopi attano kārakaṃ gūthena paharantaṃ gūtho viya paṭhamataraṃ makkhetīti makkho, so etassa atthīti makkhī. Paḷāsatīti paḷāso, parassa guṇe ḍaṃsitvā viya apanetīti attho. So etassa atthīti paḷāsī. Paḷāsī puggalo hi dutiyassa dhuraṃ na deti, sampasāretvā tiṭṭhati. Tenāha 『『yugaggāhalakkhaṇena paḷāsena samannāgato』』ti.
Rajanīyasuttādivaṇṇanā niṭṭhitā.
-
Kuhakasuttavaṇṇanā
-
Tatiye tīhi kuhanavatthūhīti sāmantajappanairiyāpathasannissitapaccayappaṭisevanabhedato tippabhedehi kuhanavatthūhi. Tividhena kuhanavatthunā lokaṃ kuhayati vimhāpayati 『『aho acchariyapuriso』』ti attani paresaṃ vimhayaṃ uppādetīti kuhako. Lābhasakkāratthiko hutvā lapati attānaṃ dāyakaṃ vā ukkhipitvā yathā so kiñci dadāti, evaṃ ukkācetvā kathetīti lapako. Nimittaṃ sīlaṃ tassāti nemittiko, nimittena vā carati, nimittaṃ vā karotīti nemittiko. Nimittanti ca paresaṃ paccayadānasaññuppādakaṃ kāyavacīkammaṃ vuccati . Nippeso sīlamassāti nippesiko. Nippisatīti vā nippeso, nippesoyeva nippesiko. Nippesoti ca saṭhapuriso viya lābhasakkāratthaṃ akkosanuppaṇḍanaparapiṭṭhimaṃsikatādi.
Kuhakasuttavaṇṇanā niṭṭhitā.
6-7. Paṭisambhidāppattasuttādivaṇṇanā
86-87. Chaṭṭhe paṭisambhidāsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Uccāvacānīti uccanīcāni. Tenāha 『『mahantakhuddakānī』』ti. Kiṃkaraṇīyānīti 『『kiṃ karomī』』ti evaṃ vatvā kattabbakammāni. Tattha uccakammāni nāma cīvarassa karaṇaṃ, rajanaṃ, cetiye sudhākammaṃ, uposathāgāracetiyagharabodhigharesu kattabbakammanti evamādi. Avacakammaṃ nāma pādadhovanamakkhanādi khuddakakammaṃ. Tatrupāyāsāti tatrupagamaniyā, tatra tatra mahante khuddake ca kamme sādhanavasena upagacchantiyāti attho. Tassa tassa kammassa nipphādane samatthāyāti vuttaṃ hoti. Tatrupāyāyāti vā tatra tatra kamme sādhetabbe upāyabhūtāya. Alaṃ kātunti kātuṃ samattho hoti. Alaṃ saṃvidhātunti vicāretuṃ samattho. Sattamaṃ uttānameva.
Paṭisambhidāppattasuttādivaṇṇanā niṭṭhitā.
-
Therasuttavaṇṇanā
-
Aṭṭhame thirabhāvappattoti sāsane thirabhāvaṃ anivattibhāvaṃ pattho. Pabbajito hutvā bahū rattiyo jānātīti rattaññū. Tenāha 『『pabbajitadivasato paṭṭhāyā』』tiādi. Pākaṭoti ayathābhūtaguṇehi ceva yathābhūtaguṇehi ca samuggato. Yaso etassa atthīti yasassī, yasaṃ sito nissito vā yasassī. Tenāha 『『yasanissito』』ti. Asataṃ asādhūnaṃ dhammā asaddhammā, asantā vā asundarā gārayhā lāmakā dhammāti asaddhammā. Vipariyāyena saddhammā veditabbā.
Therasuttavaṇṇanā niṭṭhitā.
-
Paṭhamasekhasuttavaṇṇanā
-
Navame āramitabbaṭṭhena kammaṃ ārāmo etassāti kammārāmo, tassa bhāvo kammārāmatā. Tattha kammanti itikattabbaṃ kammaṃ vuccati. Seyyathidaṃ – cīvaravicāraṇaṃ cīvarakammakaraṇaṃ upatthambhanaṃ pattatthavikaaṃsabaddhakakāyabandhanadhammakaraṇaādhārakapādakathalikasammajjaniādīnaṃ karaṇanti. Ekacco hi etāni karonto sakaladivasaṃ etāneva karoti, taṃ sandhāyesa paṭikkhepo. Yo pana etesaṃ karaṇavelāyameva tāni karoti, uddesavelāya uddesaṃ gaṇhāti, sajjhāyavelāya sajjhāyati, cetiyaṅgaṇavattavelāya cetiyaṅgaṇavattaṃ karoti, manasikāravelāya manasikāraṃ karoti, na so kammārāmo nāma. Bhassārāmatāti ettha yo itthivaṇṇapurisavaṇṇādivasena ālāpasallāpaṃ karontoyeva divasañca rattiñca vītināmeti, evarūpo bhasse pariyantakārī na hoti, ayaṃ bhassārāmo nāma. Yo pana rattimpi divasampi dhammaṃ katheti, pañhaṃ vissajjeti, ayaṃ appabhasso bhasse pariyantakārīyeva. Kasmā? 『『Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ dhammī vā kathā, ariyo vā tuṇhībhāvo』』ti (ma. ni. 1.273; udā. 12, 28, 29) vuttattā.
Niddārāmatāti ettha yo gacchantopi nisinnopi nipannopi thinamiddhābhibhūto niddāyatiyeva, ayaṃ niddārāmo nāma. Yassa pana karajakāye gelaññena cittaṃ bhavaṅge otarati, nāyaṃ niddārāmo. Tenevāha – 『『abhijānāmi kho panāhaṃ, aggivessana, gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātappaṭikkanto catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā』』ti (ma. ni. 1.387). Saṅgaṇikārāmatāti ettha yo ekassa dutiyo, dvinnaṃ tatiyo, tiṇṇaṃ catutthoti evaṃ saṃsaṭṭhova viharati, ekako assādaṃ na labhati, ayaṃ saṅgaṇikārāmo. Yo pana catūsu iriyāpathesu ekakova assādaṃ labhati, nāyaṃ saṅgaṇikārāmo veditabbo. Sekhānaṃ paṭiladdhaguṇassa parihānāsambhavato 『『upariguṇehī』』tiādi vuttaṃ.
Paṭhamasekhasuttavaṇṇanā niṭṭhitā.
-
Dutiyasekhasuttavaṇṇanā
-
Dasame atipātovāti sabbarattiṃ niddāyitvā balavapaccūse koṭisammuñjaniyā thokaṃ sammajjitvā mukhaṃ dhovitvā yāgubhikkhatthāya pātova pavisati. Taṃ atikkamitvāti gihisaṃsaggavasena kālaṃ vītināmento majjhanhikasamayaṃ atikkamitvā pakkamati. Pātoyeva hi gāmaṃ pavisitvā yāguṃ ādāya āsanasālaṃ gantvā pivitvā ekasmiṃ ṭhāne nipanno niddāyitvā manussānaṃ bhojanavelāya 『『paṇītabhikkhaṃ labhissāmī』』ti upakaṭṭhe majjhanhike uṭṭhāya dhammakaraṇena udakaṃ gahetvā akkhīni puñchitvā piṇḍāya caritvā yāvadatthaṃ bhuñjitvā gihisaṃsaṭṭho kālaṃ vītināmetvā majjhanhe vītivatte paṭikkamati.
Appicchakathāti, 『『āvuso, atricchatā pāpicchatāti ime dhammā pahātabbā』』ti tesu ādīnavaṃ dassetvā 『『evarūpaṃ appicchataṃ samādāya vattitabba』』ntiādinayappavattā kathā. Tīhi vivekehīti kāyaviveko, cittaviveko, upadhivivekoti imehi tīhi vivekehi. Tattha eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko caṅkamaṃ adhiṭṭhāti, eko carati, eko viharatīti ayaṃ kāyaviveko nāma. Aṭṭha samāpattiyo pana cittaviveko nāma. Nibbānaṃ upadhiviveko nāma. Vuttampi hetaṃ – 『『kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna』』nti (mahāni. 57). Duvidhaṃ vīriyanti kāyikaṃ, cetasikañca vīriyaṃ. Sīlanti catupārisuddhisīlaṃ. Samādhinti vipassanāpādakā aṭṭha samāpattiyo. Vimuttikathāti vā ariyaphalaṃ ārabbha pavattā kathā. Sesaṃ uttānameva.
Dutiyasekhasuttavaṇṇanā niṭṭhitā.
Theravaggavaṇṇanā niṭṭhitā.
(10) 5. Kakudhavaggo
1-10. Paṭhamasampadāsuttādivaṇṇanā
91-100. Pañcamassa paṭhame dutiye ca natthi vattabbaṃ. Tatiye ājānanato aññā, uparimaggapaññā heṭṭhimamaggena ñātapariññāya eva jānanato. Tassā pana phalabhāvato maggaphalapaññā taṃsahagatā sammāsaṅkappādayo ca idha 『『aññā』』ti vuttā. Aññāya byākaraṇāni aññābyākaraṇāni. Tenevāha 『『aññābyākaraṇānīti arahattabyākaraṇānī』』ti. Adhigatamānenāti appatte pattasaññī, anadhigate adhigatasaññī hutvā adhigataṃ mayāti mānena. Catutthādīni uttānatthāneva.
Paṭhamasampadāsuttādivaṇṇanā niṭṭhitā.
Kakudhavaggavaṇṇanā niṭṭhitā.
Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.
- Tatiyapaṇṇāsakaṃ
(11) 1. Phāsuvihāravaggo
1-4. Sārajjasuttādivaṇṇanā
101-4. Tatiyassa paṭhame natthi vattabbaṃ. Dutiye piṇḍapātādiatthāya upasaṅkamituṃ yuttaṭṭhānaṃ gocaro, vesiyā gocaro assāti vesiyāgocaro, mittasanthavavasena upasaṅkamitabbaṭṭhānanti attho. Vesiyā nāma rūpūpajīviniyo, tā mittasanthavavasena na upasaṅkamitabbā samaṇabhāvassa antarāyakarattā, parisuddhāsayassapi garahāhetuto, tasmā dakkhiṇādānavasena satiṃ upaṭṭhapetvā upasaṅkamitabbaṃ. Vidhavā vuccanti matapatikā, pavutthapatikā vā. Thullakumāriyoti mahallikā anividdhā kumāriyo. Paṇḍakāti napuṃsakā. Te hi ussannakilesā avūpasantapariḷāhā lokāmisanissitakathābahulā, tasmā na upasaṅkamitabbā. Bhikkhuniyo nāma ussannabrahmacariyā. Tathā bhikkhūpi. Aññamaññaṃ visabhāgavatthubhāvato santhavavasena upasaṅkamane katipāheneva brahmacariyantarāyo siyā, tasmā na upasaṅkamitabbā, gilānapucchanādivasena upasaṅkamane satokārinā bhavitabbaṃ. Tatiyacatutthāni uttānatthāneva.
Sārajjasuttādivaṇṇanā niṭṭhitā.
-
Phāsuvihārasuttavaṇṇanā
-
Pañcame mettā etassa atthīti mettaṃ, taṃsamuṭṭhānaṃ kāyakammaṃ mettaṃ kāyakammaṃ. Esa nayo sesadvayepi. Āvīti pakāsanaṃ. Pakāsabhāvo cettha yaṃ uddissa taṃ kāyakammaṃ karīyati, tassa sammukhabhāvatoti āha 『『sammukhā』』ti. Rahoti appakāsaṃ. Appakāsatā ca yaṃ uddissa taṃ kāyakammaṃ karīyati, tassa apaccakkhabhāvatoti āha 『『parammukhā』』ti. Imāni mettakāyakammādīni bhikkhūnaṃ vasena āgatāni tesaṃ seṭṭhaparisabhāvato, gihīsupi labbhantiyeva. Bhikkhūnañhi mettacittena ābhisamācārikapūraṇaṃ mettaṃ kāyakammaṃ nāma . Gihīnaṃ cetiyavandanatthāya bodhivandanatthāya saṅghanimantanatthāya gamanaṃ gāmaṃ piṇḍāya paviṭṭhe bhikkhū disvā paccuggamanaṃ pattappaṭiggahaṇaṃ āsanapaññāpanaṃ anugamananti evamādikaṃ mettaṃ kāyakammaṃ nāma. Bhikkhūnaṃ mettacittena ācārapaññattisikkhāpanaṃ kammaṭṭhānakathanaṃ dhammadesanā tepiṭakampi buddhavacanaṃ mettaṃ vacīkammaṃ nāma. Gihīnaṃ 『『cetiyavandanāya gacchāma, bodhivandanāya gacchāma, dhammassavanaṃ karissāma, dīpamālaṃ pupphapūjaṃ karissāma, tīṇi sucaritāni samādāya vattissāma, salākabhattādīni dassāma, vassāvāsikaṃ dassāma, ajja saṅghassa cattāro paccaye dassāma, saṅghaṃ nimantetvā khādanīyādīni saṃvidahatha, āsanāni paññapetha, pānīyaṃ upaṭṭhapetha, saṅghaṃ paccuggantvā ānetha, paññattāsane nisīdāpetha, chandajātā ussāhajātā veyyāvaccaṃ karothā』』tiādikathanakāle mettaṃ vacīkammaṃ nāma. Bhikkhūnaṃ pātova uṭṭhāya sarīrappaṭijagganaṃ katvā cetiyaṅgaṇaṃ gantvā vattādīni katvā vivittasenāsane nisīditvā 『『imasmiṃ vihāre bhikkhū sukhī hontu averā abyāpajjā』』ti cintanaṃ mettaṃ manokammaṃ nāma, gihīnaṃ 『『ayyā sukhī hontu averā abyāpajjā』』ti cintanaṃ mettaṃ manokammaṃ nāma.
Tattha navakānaṃ cīvarakammādīsu sahāyabhāvagamanaṃ sammukhā kāyakammaṃ nāma, therānaṃ pana pādadhovanasiñcanabījanadānādibhedampi sabbaṃ sāmīcikammaṃ sammukhā kāyakammaṃ nāma, ubhayehipi dunnikkhittānaṃ dārubhaṇḍādīnaṃ tesu avaññaṃ akatvā attanā dunnikkhittānaṃ viya paṭisāmanaṃ parammukhā mettaṃ kāyakammaṃ nāma. 『『Devatthero tissatthero』』ti vuttaṃ evaṃ paggayhavacanaṃ sammukhā mettaṃ vacīkammaṃ nāma, vihāre asantaṃ pana paṭipucchantassa 『『kuhiṃ amhākaṃ devatthero, kuhiṃ amhākaṃ tissatthero, kadā nu kho āgamissatī』』ti evaṃ piyavacanaṃ parammukhā mettaṃ vacīkammaṃ nāma. Mettāsinehasiniddhāni pana nayanāni ummīletvā pasannena mukhena olokanaṃ sammukhā mettaṃ manokammaṃ nāma, 『『devatthero tissatthero arogo hotu abyāpajjo』』ti samannāharaṇaṃ parammukhā mettaṃ manokammaṃ nāma. Kāmañcettha mettāsinehasiniddhānaṃ nayanānaṃ ummīlanaṃ, pasannena mukhena olokanañca mettaṃ kāyakammameva. Yassa pana cittassa vasena nayanānaṃ mettāsinehasiniddhatā, mukhassa ca pasannatā, taṃ sandhāya vuttaṃ 『『mettaṃ manokammaṃ nāmā』』ti. Samādhisaṃvattanappayojanāni samādhisaṃvattanikāni.
Samānasīlataṃgatoti tesu tesu disābhāgesu viharantehi bhikkhūhi saddhiṃ samānasīlataṃ gato. Yāyanti yā ayaṃ mayhañceva tumhākañca paccakkhabhūtā. Diṭṭhīti sammādiṭṭhi. Ariyāti niddosā. Niyyātīti vaṭṭadukkhato nissarati niggacchati. Sayaṃ niyyantīyeva hi taṃsamaṅgipuggalaṃ vaṭṭadukkhato niyyāpetīti vuccati. Yā satthu anusiṭṭhi, taṃ karotīti takkaro, tassa, yathānusiṭṭhaṃ paṭipajjakassāti attho. Dukkhakkhayāyāti sabbadukkhakkhayatthaṃ. Diṭṭhisāmaññagatoti samānadiṭṭhibhāvaṃ upagato.
Phāsuvihārasuttavaṇṇanā niṭṭhitā.
6-10. Ānandasuttādivaṇṇanā
106-110. Chaṭṭhe adhisīleti nimittatthe bhummaṃ, sīlanimittaṃ na upavadati na nindatīti attho. Attani kamme ca anu anu pekkhati sīlenāti attānupekkhī. Sattamādīni uttānatthāneva.
Ānandasuttādivaṇṇanā niṭṭhitā.
Phāsuvihāravaggavaṇṇanā niṭṭhitā.
(12) 2. Andhakavindavaggo
1-4. Kulūpakasuttādivaṇṇanā
111-114. Dutiyassa paṭhame asanthavesu kulesu vissāso etassāti asanthavavissāsī. Anissaro hutvā vikappeti saṃvidahati sīlenāti anissaravikappī. Vissaṭṭhāni visuṃ khittāni bhedena avatthitāni kulāni ghaṭanatthāya upasevati sīlenāti vissaṭṭhupasevī. Dutiyādīni uttānatthāneva.
Kulūpakasuttādivaṇṇanā niṭṭhitā.
5-13. Maccharinīsuttādivaṇṇanā
115-123. Pañcame āvāsamacchariyādīni pañca idha bhikkhuniyā vasena āgatāni, bhikkhussa vasenapi tāni veditabbāni. Āvāsamacchariyena hi samannāgato bhikkhu āgantukaṃ disvā 『『ettha cetiyassa vā saṅghassa vā parikkhāro ṭhapito』』tiādīni vatvā saṅghikaāvāsaṃ na deti. Kulamacchariyena samannāgato bhikkhu tehi tehi kāraṇehi ādīnavaṃ dassetvā attano upaṭṭhāke kule aññesaṃ pavesampi nivāreti. Lābhamacchariyena samannāgato saṅghikampi lābhaṃ maccharāyanto yathā aññe na labhanti, evaṃ karoti attanā visamanissitatāya balavanissitatāya ca. Vaṇṇamacchariyena samannāgato attano vaṇṇaṃ vaṇṇeti, paresaṃ vaṇṇe 『『kiṃ vaṇṇo eso』』ti taṃ taṃ dosaṃ vadati. Vaṇṇoti cettha sarīravaṇṇopi, guṇavaṇṇopi veditabbo.
Dhammamacchariyena samannāgato – 『『imaṃ dhammaṃ pariyāpuṇitvā eso maṃ abhibhavissatī』』ti aññassa na deti. Yo pana – 『『ayaṃ imaṃ dhammaṃ uggahetvā aññathā atthaṃ viparivattetvā nāsessatī』』ti dhammanuggahena vā – 『『ayaṃ imaṃ dhammaṃ uggahetvā uddhato unnaḷo avūpasantacitto apuññaṃ pasavissatī』』ti puggalānuggahena vā na deti, na taṃ macchariyaṃ. Dhammoti cettha pariyattidhammo adhippeto. Paṭivedhadhammo hi ariyānaṃyeva hoti, te ca naṃ na maccharāyanti macchariyassa sabbaso pahīnattāti tassa asambhavo eva. Tattha āvāsamacchariyena lohagehe paccati, yakkho vā peto vā hutvā tasseva āvāsassa saṅkāraṃ sīsena ukkhipitvā carati. Kulamacchariyena appabhogo hoti. Lābhamacchariyena gūthaniraye nibbattati, saṅghassa vā gaṇassa vā lābhaṃ maccharāyitvā puggalikaparibhogena vā paribhuñjitvā yakkho vā peto vā mahāajagaro vā hutvā nibbattati. Vaṇṇamacchariyena bhavesu nibbattassa vaṇṇo nāma na hoti. Dhammamacchariyena kukkuḷaniraye nibbattati. Chaṭṭhādīni uttānatthāneva.
Maccharinīsuttādivaṇṇanā niṭṭhitā.
Andhakavindavaggavaṇṇanā niṭṭhitā.
(13) 3. Gilānavaggo
124-130. Tatiyo vaggo uttānatthoyeva.
(14) 4. Rājavaggo
-
Paṭhamacakkānuvattanasuttavaṇṇanā
-
Catutthassa paṭhame atthaññūti hitaññū. Hitapariyāyo hettha attha-saddo 『『attattho parattho』』tiādīsu (mahāni. 69; cūḷani. mogharājamāṇavapucchāniddeso 85; paṭi. ma. 3.5) viya. Yasmā cesa paresaṃ hitaṃ jānanto te attani rañjeti, tasmā vuttaṃ 『『rañjituṃ jānātī』』ti. Daṇḍeti aparādhānurūpe daṇḍane. Balamhīti balakāye. Pañca attheti attattho, parattho, ubhayattho, diṭṭhadhammiko attho, samparāyiko atthoti evaṃ pañcappabhede atthe. Cattāro dhammeti catusaccadhamme, kāmarūpārūpalokuttarabhede vā cattāro dhamme. Paṭiggahaṇaparibhogamattaññutāya eva pariyesanavissajjanamattaññutāpi bodhitā hontīti 『『paṭiggahaṇaparibhogamattaṃ jānāti』』icceva vuttaṃ.
Uttarati atikkamati, abhibhavatīti vā uttaraṃ, natthi ettha uttaranti anuttaraṃ. Anatisayaṃ, appaṭibhāgaṃ vā anekāsu devamanussaparisāsu anekasatakkhattuṃ tesaṃ ariyasaccappaṭivedhasampādanavasena pavattā bhagavato dhammadesanā dhammacakkaṃ. Apica sabbapaṭhamaṃ aññātakoṇḍaññappamukhāya aṭṭhārasaparisagaṇāya brahmakoṭiyā catusaccassa paṭivedhavidhāyinī yā dhammadesanā, tassā sātisayā dhammacakkasamaññā. Tattha satipaṭṭhānātidhammo eva pavattanaṭṭhena cakkanti dhammacakkaṃ. Cakkanti vā āṇā dhammato anapetattā, dhammañca taṃ cakkañcāti dhammacakkaṃ. Dhammena ñāyena cakkantipi dhammacakkaṃ. Yathāha 『『dhammañca pavatteti cakkañcāti dhammacakkaṃ, cakkañca pavatteti dhammañcāti dhammacakkaṃ, dhammena pavattetīti dhammacakka』』ntiādi (paṭi. ma. 2.40-41). Appaṭivattiyanti dhammissarassa bhagavato sammāsambuddhassa dhammacakkassa anuttarabhāvato appaṭisedhanīyaṃ. Kehi pana appaṭivattiyanti āha – 『『samaṇena vā』』tiādi. Tattha samaṇenāti pabbajjaṃ upagatena. Brāhmaṇenāti jātibrāhmaṇena. Sāsanaparamatthasamaṇabrāhmaṇānañhi paṭilomacittaṃyeva natthi. Devenāti kāmāvacaradevena. Kenacīti yena kenaci avasiṭṭhapārisajjena. Ettāvatā aṭṭhannampi parisānaṃ anavasesapariyādānaṃ daṭṭhabbaṃ. Lokasminti sattaloke.
Paṭhamacakkānuvattanasuttavaṇṇanā niṭṭhitā.
-
Dutiyacakkānuvattanasuttavaṇṇanā
-
Dutiye cakkavattivattanti dasavidhaṃ, dvādasavidhaṃ vā cakkavattibhāvāvahaṃ vattaṃ. Tattha antojanasmiṃ balakāye dhammikāyeva rakkhāvaraṇaguttiyā saṃvidhānaṃ, khattiyesu, anuyantesu, brāhmaṇagahapatikesu, negamajānapadesu, samaṇabrāhmaṇesu, migapakkhīsu, adhammikapaṭikkhepo, adhanānaṃ dhanānuppadānaṃ, samaṇabrāhmaṇe upasaṅkamitvā pañhapucchananti idaṃ dasavidhaṃ cakkavattivattaṃ. Idameva ca gahapatike pakkhijāte ca visuṃ katvā gahaṇavasena dvādasavidhaṃ. Pitarā pavattitameva anuppavattetīti dasavidhaṃ vā dvādasavidhaṃ vā cakkavattivattaṃ pūretvā nisinnassa puttassa aññaṃ pātubhavati, so taṃ pavatteti. Ratanamayattā pana sadisaṭṭhena tadevetanti katvā 『『pitarā pavattita』』nti vuttaṃ. Yasmā vā so 『『appossukko, tvaṃ deva, hohi, ahamanusāsissāmī』』ti āha. Tasmā pitarā pavattitaṃ āṇācakkaṃ anuppavatteti nāmāti evamettha attho daṭṭhabbo. Yañhi attano puññānubhāvasiddhaṃ cakkaratanaṃ, taṃ nippariyāyato tena pavattitaṃ nāma, netaranti paṭhamanayo vutto. Yasmā pavattitasseva anuvattanaṃ, paṭhamanayo ca taṃsadise tabbohāravasena vuttoti taṃ anādiyitvā dutiyanayo vutto.
Dutiyacakkānuvattanasuttavaṇṇanā niṭṭhitā.
-
Yassaṃdisaṃsuttavaṇṇanā
-
Catutthe 『『ubhato sujāto』』ti ettake vutte yehi kehici dvīhi bhāgehi sujātatā paññāpeyya, sujāta-saddo ca 『『sujāto cārudassano』』tiādīsu (ma. ni. 2.399; su. ni. 553; theragā. 818) ārohasampattipariyāyoti jātivasena sujātataṃ vibhāvetuṃ 『『mātito ca pitito cā』』ti vuttaṃ. Anorasaputtavasenapi loke mātupitusamaññā dissati, idha pana sā orasaputtavasena icchitāti dassetuṃ 『『saṃsuddhaggahaṇiko』』ti vuttaṃ. Gabbhaṃ gaṇhāti dhāretīti gahaṇī, gabbhāsayasaññito mātukucchippadeso. Tenāha 『『saṃsuddhāya mātukucchiyā samannāgato』』ti. Yathābhuttassa āhārassa vipācanavasena gaṇhanato achaḍḍanato gahaṇī, tejodhātu. Pitā ca mātā ca pitaro. Pitūnaṃ pitaro pitāmahā. Tesaṃ yugo pitāmahayugo, tasmā yāva sattamā pitāmahayugā, pitāmahadvandāti evamettha attho daṭṭhabbo. Evañhi pitāmahaggahaṇeneva mātāmahopi gahitoti so aṭṭhakathāyaṃ visuṃ na uddhato. Yuga-saddo cettha ekasesanayena daṭṭhabbo 『『yugo ca yugo ca yugo』』ti. Evañhi tattha tattha dvinnaṃ gahitameva hoti. Tenāha 『『tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā』』ti. Purisaggahaṇañcettha ukkaṭṭhaniddesavasena katanti daṭṭhabbaṃ. Evañhi 『『mātito』』ti pāḷivacanaṃ samatthitaṃ hoti.
Akkhittoti appattakkhepo. Anavakkhittoti sampattavivādādīsu na avakkhitto na chaḍḍito. Jātivādenāti hetumhi karaṇavacananti dassetuṃ 『『kena kāraṇenā』』tiādi vuttaṃ. Ettha ca 『『ubhato…pe… pitāmahayugā』』ti etena khattiyassa yonidosābhāvo dassito saṃsuddhaggahaṇikabhāvakittanato. 『『Akkhitto』』ti iminā kiriyāparādhābhāvo. Kiriyāparādhena hi sattā khepaṃ pāpuṇanti. 『『Anupakkuṭṭho』』ti iminā ayuttasaṃsaggābhāvo. Ayuttasaṃsaggañhi paṭicca sattā akkosaṃ labhanti.
Aḍḍhatā nāma vibhavasampannatā, sā taṃ taṃ upādāyupādāya vuccatīti āha 『『yo koci attano santakena vibhavena aḍḍho hotī』』ti. Tathā mahaddhanatāpīti taṃ ukkaṃsagataṃ dassetuṃ 『『mahatā aparimāṇasaṅkhena dhanena samannāgato』』ti vuttaṃ. Bhuñjitabbato paribhuñjitabbato visesato kāmā bhogā nāmāti āha 『『pañcakāmaguṇavasenā』』ti. Koṭṭhaṃ vuccati dhaññassa āvasanaṭṭhānaṃ, koṭṭhabhūtaṃ agāraṃ koṭṭhāgāraṃ. Tenāha 『『dhaññena ca paripuṇṇakoṭṭhāgāro』』ti. Evaṃ sāragabbhaṃ koso, dhaññapariṭṭhapanaṭṭhānañca koṭṭhāgāranti dassetvā idāni tato aññathā taṃ dassetuṃ 『『atha vā』』tiādi vuttaṃ. Tattha yathā asino tikkhabhāvaparihārako paṭicchado 『『koso』』ti vuccati. Evaṃ rañño tikkhabhāvaparihāraṃ katvā caturaṅginī senā kosoti āha 『『catubbidho koso hatthī assā rathā pattī』』ti. Vatthakoṭṭhāgāraggahaṇeneva sabbassapi bhaṇḍaṭṭhapanaṭṭhānassa gahitattā 『『tividhaṃ koṭṭhāgāra』』nti vuttaṃ.
Yassā paññāya vasena puriso 『『paṇḍito』』ti vuccati, taṃ paṇḍiccanti āha 『『paṇḍiccena samannāgato』』ti. Taṃtaṃitikattabbatāsu chekabhāvo byattabhāvo veyyattiyaṃ. Sammohaṃ hiṃsati vidhamatīti medhā, sā etassa atthīti medhāvī. Ṭhāne ṭhāne uppatti etissā atthīti ṭhānuppatti, ṭhānaso uppajjanapaññā. Vaḍḍhiattheti vaḍḍhisaṅkhāte atthe.
Yassaṃdisaṃsuttavaṇṇanā niṭṭhitā.
5-9. Patthanāsuttādivaṇṇanā
135-9. Pañcame hatthisminti hatthisippe. Hatthīti hi hatthivisayattā hatthisannissitattā ca hatthisippaṃ gahitaṃ. Sesapadesupi eseva nayo. Vayatīti vayo, sobhanesu katthaci apakkhalanto avitthāyanto tāni sandhāretuṃ sakkotīti attho. Na vayo avayo, tāni atthato saddato ca sandhāretuṃ na sakkoti. Avayo na hotīti anavayo. Dve paṭisedhā pakatiṃ gamentīti āha 『『anavayoti samattho』』ti. Chaṭṭhādīni uttānatthāneva.
Patthanāsuttādivaṇṇanā niṭṭhitā.
-
Sotasuttavaṇṇanā
-
Dasame tibbānanti tikkhānaṃ. Kharānanti kakkasānaṃ. Kaṭukānanti dāruṇānaṃ. Asātānanti nasātānaṃ appiyānaṃ. Na tāsu mano appeti, na tā manaṃ appāyanti vaḍḍhentīti amanāpā.
Sotasuttavaṇṇanā niṭṭhitā.
Rājavaggavaṇṇanā niṭṭhitā.
(15) 5. Tikaṇḍakīvaggo
-
Avajānātisuttavaṇṇanā
-
Pañcamassa paṭhame datvā avajānātīti ettha eko bhikkhu mahāpuñño catupaccayalābhī hoti, so cīvarādīni labhitvā aññaṃ appapuññaṃ āpucchati. Sopi tasmiṃ punappunaṃ āpucchantepi gaṇhātiyeva. Athassa itaro thokaṃ kupito hutvā maṅkubhāvaṃ uppādetukāmo vadati 『『ayaṃ attano dhammatāya cīvarādīni na labhati, amhe nissāya labhatī』』ti. Evampi datvā avajānāti nāma. Eko pana ekena saddhiṃ dve tīṇi vassāni vasanto pubbe taṃ puggalaṃ garuṃ katvā gacchante gacchante kāle cittīkāraṃ na karoti, āsananisinnaṭṭhānampi na gacchati. Ayampi puggalo saṃvāsena avajānāti nāma. Ādheyyamukhoti ādito dheyyamukho, paṭhamavacanasmiṃyeva ṭhapitamukhoti attho. Tatthāyaṃ nayo – eko puggalo sāruppaṃyeva bhikkhuṃ 『『asāruppo eso』』ti katheti. Taṃ sutvā esa niṭṭhaṃ gacchati, puna aññena sabhāgena bhikkhunā 『『sāruppo aya』』nti vuttepi tassa vacanaṃ na gaṇhāti. Asukena nāma 『『asāruppo aya』』nti amhākaṃ kathitanti purimabhikkhunova kathaṃ gaṇhāti. Aparopissa dussīlaṃ 『『sīlavā』』ti katheti. Tassa vacanaṃ saddahitvā puna aññena 『『asāruppo eso bhikkhu, nāyaṃ tumhākaṃ santikaṃ upasaṅkamituṃ yutto』』ti vuttepi tassa vacanaṃ aggahetvā purimaṃyeva kathaṃ gaṇhāti. Aparo vaṇṇampi kathitaṃ gaṇhāti, avaṇṇampi kathitaṃ gaṇhātiyeva. Ayampi ādheyyamukhoyeva nāma ādhātabbamukho, yaṃ yaṃ suṇāti, tattha tattha ṭhapitamukhoti attho.
Loloti saddhādīnaṃ ittarakālappatitattā assaddhiyādīhi lulitabhāvena lolo. Ittarabhattītiādīsu punappunaṃ bhajanena saddhāva bhattipemaṃ. Saddhāpemampi gehassitapemampi vaṭṭati, pasādo saddhāpasādo. Evaṃ puggalo lolo hotīti evaṃ ittarasaddhāditāya puggalo lolo nāma hoti. Haliddirāgo viya, thusarāsimhi koṭṭitakhānuko viya, assapiṭṭhiyaṃ ṭhapitakumbhaṇḍaṃ viya ca anibaddhaṭṭhāne muhuttena kuppati. Mando momūhoti aññāṇabhāvena mando, avisayatāya momūho, mahāmūḷhoti attho.
Avajānātisuttavaṇṇanā niṭṭhitā.
2-3. Ārabhatisuttādivaṇṇanā
142-3. Dutiye ārabhatīti ettha ārambha-saddo kammakiriyahiṃsanavīriyakopanāpattivītikkamesu vattati. Tathā hesa 『『yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ ārambhapaccayā』』ti (su. ni. 749) kamme āgato. 『『Mahārambhā mahāyaññā, na te honti mahapphalā』』ti (saṃ. ni. 1.120; a. ni. 4.39) kiriyāya. 『『Samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhantī』』ti (ma. ni. 2.51) hiṃsane. 『『Ārambhatha nikkhamatha, yuñjatha buddhasāsane』』ti (saṃ. ni. 1.185; netti. 29; peṭako. 38; mi. pa. 5.1.4) vīriye. 『『Bījagāmabhūtagāmasamārambhā paṭivirato hotī』』ti (dī. ni. 1.10, 195; ma. ni. 1.293) kopane. 『『Ārabhati ca vippaṭisārī ca hotī』』ti (a. ni. 5.142; pu. pa. 191) ayaṃ pana āpattivītikkame āgato, tasmā āpattivītikkamavasena ārabhati ceva, tappaccayā ca vippaṭisārī hotīti ayamettha attho. Yathābhūtaṃ nappajānātīti anadhigatattā yathāsabhāvato na jānāti. Yatthassāti yasmiṃ assa, yaṃ ṭhānaṃ patvā etassa puggalassa uppannā pāpakā akusalā dhammā aparisesā nirujjhantīti attho. Kiṃ pana patvā te nirujjhantīti? Arahattamaggaṃ, phalappattassa pana niruddhā nāma honti. Evaṃ santepi idha maggakiccavasena pana phalameva vuttanti veditabbaṃ.
Ārabhatī na vippaṭisārī hotīti āpattiṃ āpajjati, taṃ panesa desetuṃ sabhāgapuggalaṃ pariyesati, tasmā na vippaṭisārī hoti. Na ārabhati vippaṭisārī hotīti āpattiṃ na āpajjati, vinayapaññattiyaṃ pana akovidattā anāpattiyā āpattisaññī hutvā vippaṭisārī hotīti evamettha attho daṭṭhabbo. 『『Na ārabhati na vippaṭisārī hotī』』ti yo vutto, kataro so puggalo? Ossaṭṭhavīriyapuggalo. So hi 『『kiṃ me imasmiṃ kāle parinibbānena, anāgate metteyyasammāsambuddhakāle parinibbāyissāmī』』ti visuddhasīlopi paṭipattiṃ na pūreti. So hi 『『kimatthaṃ āyasmā pamatto viharati, puthujjanassa nāma gati anibaddhā, tasmā hi metteyyasammāsambuddhassa sammukhībhāvaṃ labheyyāsi, arahattatthāya vipassanaṃ bhāvehī』』ti ovaditabbova.
Sādhūti āyācanatthe nipāto. Idaṃ vuttaṃ hoti – yāva aparaddhaṃ vata āyasmatā, evaṃ santepi mayaṃ āyasmantaṃ yācāma, desetabbayuttakassa desanāya, vuṭṭhātabbayuttakassa vuṭṭhānena, āvikātabbayuttakassa āvikiriyāya ārambhaje āsave pahāya suddhante ṭhitabhāvapaccavekkhaṇena vippaṭisāraje āsave paṭivinodetvā nīharitvā vipassanācittañceva vipassanāpaññañca vaḍḍhetūti. Amunā pañcamena puggalenāti etena pañcamena khīṇāsavapuggalena. Samasamo bhavissatīti lokuttaraguṇehi samabhāveneva samo bhavissatīti evaṃ khīṇāsavena ovaditabboti attho. Tatiyaṃ uttānameva.
Ārabhatisuttādivaṇṇanā niṭṭhitā.
4-6. Tikaṇḍakīsuttādivaṇṇanā
144-6. Catutthe paṭikūleti amanuññe aniṭṭhe. Appaṭikūlasaññīti iṭṭhākāreneva pavattacitto. Iṭṭhasmiṃ vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharati upaneti pavatteti. Aniṭṭhasmiṃ vatthusminti aniṭṭhe sattasaññite ārammaṇe. Mettāya vā pharatīti mettaṃ hitesitaṃ upasaṃharanto sabbatthakameva vā tattha pharati. Dhātuto vā upasaṃharatīti dhammasabhāvacintanena dhātuto paccavekkhaṇāya dhātumanasikāraṃ vā tattha pavatteti. Tadubhayaṃ abhinivajjetvāti sabhāvato ānubhāvato ca upatiṭṭhantaṃ ārammaṇe paṭikūlabhāvaṃ appaṭikūlabhāvañcāti taṃ ubhayaṃ pahāya aggahetvā, sabbasmiṃ pana tasmiṃ majjhatto hutvāti vuttaṃ hoti. Majjhatto hutvā viharitukāmo pana kiṃ karotīti? Iṭṭhāniṭṭhesu āpāthaṃ gatesu neva somanassito hoti, na domanassito hoti. Upekkhako vihareyyāti iṭṭhe arajjanto aniṭṭhe adussanto yathā aññe asamapekkhanena mohaṃ uppādenti, evaṃ anuppādento chasu ārammaṇesu chaḷaṅgupekkhāya upekkhako vihareyya. Tenevāha 『『chaḷaṅgupekkhāvasena pañcamo』』ti. Iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanalakkhaṇāya chasu dvāresu pavattanato 『『chaḷaṅgupekkhā』』ti laddhanāmāya tatramajjhattupekkhāya vasena pañcamo vāro vuttoti attho. Pañcamaṃ chaṭṭhañca uttānameva.
Tikaṇḍakīsuttādivaṇṇanā niṭṭhitā.
7-10. Asappurisadānasuttādivaṇṇanā
147-150. Sattame asakkaccanti anādaraṃ katvā. Deyyadhammassa asakkaccakaraṇaṃ nāma asampannaṃ karotīti āha 『『na sakkaritvā suciṃ katvā detī』』ti, uttaṇḍulādidosavirahitaṃ sucisampannaṃ katvā na detīti attho. Acittīkatvāti na citte katvā, na pūjetvāti attho. Pūjento hi pūjetabbavatthuṃ citte ṭhapeti, na tato bahi karoti. Cittaṃ vā acchariyaṃ katvā paṭipattivikaraṇaṃ sambhāvanakiriyā, tappaṭikkhepato acittīkaraṇaṃ asambhāvanakiriyā. Agāravena detīti puggale agaruṃ karonto nisīdanaṭṭhāne asammajjitvā yattha vā tattha vā nisīdāpetvā yaṃ vā taṃ vā ādhārakaṃ ṭhapetvā dānaṃ deti. Asahatthāti na attano hatthena deti, dāsakammakarodīhi dāpeti. Apaviddhaṃ detīti antarā apaviddhaṃ vicchedaṃ katvā deti. Tenāha 『『na nirantaraṃ detī』』ti. Atha vā apaviddhaṃ detīti ucchiṭṭhādichaḍḍanīyadhammaṃ viya avakkhittakaṃ katvā deti. Tenāha 『『chaḍḍetukāmo viya detī』』ti. 『『Addhā imassa dānassa phalameva āgacchatī』』ti evaṃ yassa kammassakatādiṭṭhi atthi, so āgamanadiṭṭhiko, ayaṃ pana na tādisoti anāgamanadiṭṭhiko. Tenāha 『『katassa nāma phalaṃ āgamissatī』』tiādi. Aṭṭhamādīsu natthi vattabbaṃ.
Asappurisadānasuttādivaṇṇanā niṭṭhitā.
Tikaṇḍakīvaggavaṇṇanā niṭṭhitā.
Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.
- Catutthapaṇṇāsakaṃ
(16) 1. Saddhammavaggo
151-160. Paṭhamo vaggo uttānatthoyeva.
(17) 2. Āghātavaggo
1-5. Paṭhamaāghātapaṭivinayasuttādivaṇṇanā
161-165. Dutiyassa paṭhame natthi vattabbaṃ. Dutiye āghāto paṭivinayati ettha, etehīti vā āghātapaṭivinayā. Tenāha 『『āghāto etehi paṭivinetabbo』』tiādi.
Nantakanti anantakaṃ, antavirahitaṃ vatthakhaṇḍaṃ. Yadi hi tassa anto bhaveyya, 『『pilotikā』』ti saṅkhaṃ na gaccheyya.
Sevālenāti bījakaṇṇikakesarādibhedena sevālena. Udakapappaṭakenāti nīlamaṇḍūkapiṭṭhivaṇṇena udakapiṭṭhiṃ chādetvā nibbattena udakapiṭṭhikena. Ghammena anugatoti ghammena phuṭṭho abhibhūto. Cittuppādanti paṭighasampayuttacittuppādaṃ.
Visabhāgavedanuppattiyā kakaceneva iriyāpathapavattinivāraṇena chindanto ābādhati pīḷetīti ābādho, so assa atthīti ābādhiko. Taṃsamuṭṭhānena dukkhito sañjātadukkho. Bāḷhagilānoti adhimattagilāno. Gāmantanāyakassāti gāmantasampāpakassa.
Pasannabhāvena udakassa acchabhāvo veditabboti āha 『『acchodakāti pasannodakā』』ti. Sādurasatāya sātatāti āha 『『madhurodakā』』ti. Tanukameva salilaṃ visesato sītalaṃ, na bahalāti āha 『『tanusītasalilā』』ti. Setakāti nikkaddamā. Sacikkhallādivasena hi udakassa vivaṇṇatā. Sabhāvato pana taṃ setavaṇṇameva. Tatiyādīni uttānatthāneva.
Paṭhamaāghātapaṭivinayasuttādivaṇṇanā niṭṭhitā.
-
Nirodhasuttavaṇṇanā
-
Chaṭṭhe amarisanattheti asahanatthe. Anāgatavacanaṃ katanti anāgatasaddappayogo kato, attho pana vattamānakālikova. Akkharacintakā (pāṇini. 3.3.145-146) hi īdisesu ṭhānesu anokappanāmarisanatthavasena atthisadde upapade vattamānakālepi anāgatavacanaṃ karonti.
Nirodhasuttavaṇṇanā niṭṭhitā.
7-9. Codanāsuttādivaṇṇanā
167-9. Sattame vatthusandassanāti yasmiṃ vatthusmiṃ āpatti, tassa sarūpato dassanaṃ. Āpattisandassanāti yaṃ āpattiṃ so āpanno, tassā dassanaṃ. Saṃvāsappaṭikkhepoti uposathappavāraṇādisaṃvāsassa paṭikkhipanaṃ akaraṇaṃ. Sāmīcippaṭikkhepoti abhivādanādisāmīcikiriyāya akaraṇaṃ. Codayamānenāti codentena. Cuditakassa kāloti cuditakassa codetabbakālo. Puggalanti codetabbapuggalaṃ. Upaparikkhitvāti 『『ayaṃ cuditakalakkhaṇe tiṭṭhati, na tiṭṭhatī』』ti vīmaṃsitvā. Ayasaṃ āropetīti 『『ime maṃ abhūtena abbhācikkhantā ayasaṃ byasanaṃ uppādentī』』ti bhikkhūnaṃ ayasaṃ uppādeti. Aṭṭhamanavamāni uttānatthāneva.
Codanāsuttādivaṇṇanā niṭṭhitā.
-
Bhaddajisuttavaṇṇanā
-
Dasame abhibhavitvā ṭhito ime satteti adhippāyo. Yasmā pana so 『『pāsaṃsabhāvena uttamabhāvena ca te satte abhibhavitvā ṭhito』』ti attānaṃ maññati, tasmā vuttaṃ 『『jeṭṭhako』』ti. Aññadatthu dasoti dassane antarāyābhāvavacanena ñeyyavisesapariggāhikabhāvena ca anāvaraṇadassāvitaṃ paṭijānātīti āha 『『sabbaṃ passatīti adhippāyo』』ti.
Bhaddajisuttavaṇṇanā niṭṭhitā.
Āghātavaggavaṇṇanā niṭṭhitā.
(18) 3. Upāsakavaggo
1-6. Sārajjasuttādivaṇṇanā
171-176. Tatiyassa paṭhamadutiyatatiyacatutthe natthi vattabbaṃ. Pañcame upāsakapacchimakoti upāsakanihīno. 『『Iminā diṭṭhādinā idaṃ nāma maṅgalaṃ bhavissatī』』ti evaṃ bālajanaparikappitakotūhalasaṅkhātena diṭṭhasutamutamaṅgalena samannāgato kotūhalamaṅgaliko. Tenāha 『『iminā idaṃ bhavissatī』』tiādi. Maṅgalaṃ paccetīti diṭṭhamaṅgalādibhedaṃ maṅgalameva patthiyāyati. No kammanti kammassakataṃ no patthiyāyati. Imamhā sāsanāti ito sabbaññubuddhasāsanato. Bahiddhāti bāhirakasamaye. Dakkhiṇeyyaṃ pariyesatīti 『『duppaṭipannā dakkhiṇeyyā』』ti saññī gavesati. Ettha dakkhiṇapariyesanapubbakāre ekaṃ katvā pañca dhammā veditabbā. Chaṭṭhaṃ uttānameva.
Sārajjasuttādivaṇṇanā niṭṭhitā.
7-8. Vaṇijjāsuttādivaṇṇanā
177-8. Sattame satthavaṇijjāti āvudhabhaṇḍaṃ katvā vā kāretvā vā kataṃ vā paṭilabhitvā tassa vikkayo. Āvudhabhaṇḍaṃ kāretvā tassa vikkayoti idaṃ pana nidassanamattaṃ. Sūkaramigādayo posetvā tesaṃ vikkayoti sūkaramigādayo posetvā tesaṃ maṃsaṃ sampādetvā vikkayo. Ettha ca satthavaṇijjā paroparādhanimittatāya akaraṇīyā vuttā, sattavaṇijjā abhujissabhāvakaraṇato, maṃsavisavaṇijjā vadhahetuto, majjavaṇijjā pamādaṭṭhānato. Aṭṭhamaṃ uttānameva.
Vaṇijjāsuttādivaṇṇanā niṭṭhitā.
-
Gihisuttavaṇṇanā
-
Navame ābhicetasikānanti abhicetoti abhikkantaṃ visuddhacittaṃ vuccati adhicittaṃ vā, abhicetasi jātāni ābhicetasikāni, abhiceto sannissitānīti vā ābhicetasikāni. Tenevāha 『『uttamacittanissitāna』』nti. Diṭṭhadhammasukhavihārānanti diṭṭhadhamme sukhavihārānaṃ. Diṭṭhadhammoti paccakkho attabhāvo vuccati, tattha sukhavihārānanti attho. Rūpāvacarajjhānānametaṃ adhivacanaṃ. Tāni hi appetvā nisinnā jhāyino imasmiṃyeva attabhāve asaṃkiliṭṭhaṃ nekkhammasukhaṃ vindanti, tasmā 『『diṭṭhadhammasukhavihārānī』』ti vuccanti.
Catubbidhamerayanti pupphāsavo, phalāsavo, guḷāsavo, madhvāsavoti evaṃ catuppabhedaṃ merayaṃ. Pañcavidhañca suranti pūvasurā, piṭṭhasurā, odanasurā, kiṇṇapakkhittā, sambhārasaṃyuttāti evaṃ pañcappabhedaṃ suraṃ. Puññaṃ attho etassāti puññattho. Yasmā panesa puññena atthiko nāma hoti, tasmā vuttaṃ 『『puññena atthikassā』』ti. Sesamettha uttānameva.
Gihisuttavaṇṇanā niṭṭhitā.
-
Gavesīsuttavaṇṇanā
-
Dasame sukāraṇanti bodhiparipācanassa ekantikaṃ sundaraṃ kāraṇaṃ. Mandahasitanti īsakaṃ hasitaṃ. Kahaṃ kahanti hāsasaddassa anukaraṇametaṃ. Haṭṭhappahaṭṭhākāramattanti haṭṭhassa pahaṭṭhākāramattaṃ. Yathā gahitasaṅketā 『『pahaṭṭho bhagavā』』ti sañjānanti, evaṃ ākāranidassanamattaṃ.
Idāni iminā pasaṅgena hāsasamuṭṭhānaṃ vibhāgato dassetuṃ 『『hasitañca nāmeta』』ntiādi āraddhaṃ. Tattha ajjhupekkhanavasenapi hāso na sambhavati, pageva domanassavasenāti āha 『『terasahi somanassasahagatacittehī』』ti. Nanu ca keci kodhavasenapi hasantīti? Na, te sampiyanti kodhavatthuṃ tattha 『『mayaṃ dāni yathākāmakāritaṃ āpajjissāmā』』ti duviññeyyantarena somanassacitteneva hāsassa uppajjanato. Tesūti pañcasu somanassasahagatakiriyacittesu. Balavārammaṇeti uḷāratame ārammaṇe yamakapāṭihāriyasadise. Dubbalārammaṇeti anuḷāraārammaṇe.
『『Imasmiṃ pana ṭhāne…pe… uppādetī』』ti idaṃ porāṇaṭṭhakathāyaṃ tathā āgatattā vuttaṃ, na sahetukasomanassasahagatacittehi bhagavato sitaṃ na hotīti dassanattaṃ. Abhidhammaṭīkāyaṃ (dha. sa. mūlaṭī. 968) pana 『『atītaṃsādīsu appaṭihataṃ ñāṇaṃ vatvā 『imehi dhammehi samannāgatassa buddhassa bhagavato sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivattī』tiādivacanato (mahāni. 156; paṭi. ma. 3.5) 『bhagavato idaṃ cittaṃ uppajjatī』ti vuttavacanaṃ vicāretabba』』nti vuttaṃ. Tattha iminā hasituppādacittena pavattiyamānampi bhagavato sitakaraṇaṃ pubbenivāsaanāgataṃsasabbaññutaññāṇānaṃ anuvattakattā ñāṇānuparivattiyevāti evaṃ pana ñāṇānuparivattibhāve sati na koci pāḷiaṭṭhakathānaṃ virodho. Tathā hi abhidhammaṭṭhakathāyaṃ (dha. sa. aṭṭha. 568) 『『tesaṃ ñāṇānaṃ ciṇṇapariyante idaṃ cittaṃ uppajjatī』』ti vuttaṃ. Avassañcetaṃ evaṃ icchitabbaṃ, aññathā āvajjanacittassapi bhagavato tathārūpe kāle na yujjeyya. Tassapi hi viññattisamuṭṭhāpakabhāvassa nicchitattā. Tathā hi vuttaṃ 『『evañca katvā manodvārāvajjanassapi viññattisamuṭṭhāpakattaṃ upapannaṃ hotī』』ti (dha. sa. mūlaṭī. 1 kāyakammadvārakathāvaṇṇanā) na ca viññattisamuṭṭhāpakatte taṃsamuṭṭhānakāyaviññattiyā kāyakammādibhāvaṃ āpajjanabhāvo vissajjatīti.
Hasitanti sitameva sandhāya vadati. Tenāha 『『evaṃ appamattakampī』』ti. Samosaritā vijjulatā. Sā hi itaravijjulatā viya khaṇaṭṭhitiyā sīghanirodhā ca na hoti, apica kho dandhanirodhā, na ca sabbakālikā. Dīdhiti pāvakamahāmeghato vā cātuddīpikamahāmeghato vā niccharati. Tenāha 『『cātuddīpikamahāmeghamukhato』』ti. Ayaṃ kira tāsaṃ rasmīnaṃ dhammatā, yadidaṃ tikkhattuṃ sīsaṃ padakkhiṇaṃ katvā dāṭhaggesuyeva antaradhānaṃ. Sesamettha suviññeyyameva.
Gavesīsuttavaṇṇanā niṭṭhitā.
Upāsakavaggavaṇṇanā niṭṭhitā.
(19) 4. Araññavaggo
-
Āraññikasuttavaṇṇanā
-
Catutthassa paṭhame appīcchataṃyeva nissāyātiādīsu 『『iti appiccho bhavissāmī』』ti idaṃ me āraññikaṅgaṃ appicchatāya saṃvattissati, 『『iti santuṭṭho bhavissāmī』』ti idaṃ me āraññikaṅgaṃ santuṭṭhiyā saṃvattissati, 『『iti kilese sallikhissāmī』』ti idaṃ me āraññikaṅgaṃ kilesasallikhanatthāya saṃvattissatīti āraññiko hoti. Aggoti jeṭṭhako. Sesāni tasseva vevacanāni.
Gavā khīranti gāvito khīraṃ nāma hoti, na gāviyā dadhi. Khīramhā dadhītiādīsupi eseva nayo. Evamevanti yathā etesu pañcasu gorasesu sappimaṇḍo aggo, evamevaṃ imesu pañcasu āraññikesu yo ayaṃ appicchatādīni nissāya āraññiko hoti, ayaṃ aggo ceva seṭṭho ca mokkho ca pavaro ca. Imesu āraññikesu jātiāraññikā veditabbā, na āraññikanāmamattena āraññikāti veditabbā. Paṃsukūlikādīsupi eseva nayo.
Āraññikasuttavaṇṇanā niṭṭhitā.
Araññavaggavaṇṇanā niṭṭhitā.
(20) 5. Brāhmaṇavaggo
-
Soṇasuttavaṇṇanā
-
Pañcamassa paṭhame sampiyenevāti aññamaññapemeneva kāyena ca cittena ca missībhūtā saṅghaṭṭitā saṃsaṭṭhā hutvā saṃvāsaṃ vattenti, na appiyena niggahena vāti vuttaṃ hoti. Tenāha 『『piya』』ntiādi. Udaraṃ avadihati upacinoti pūretīti udarāvadehakaṃ. Bhāvanapuṃsakañcetaṃ, udarāvadehakaṃ katvā udaraṃ pūretvāti attho. Tenāha 『『udaraṃ avadihitvā』』tiādi.
Soṇasuttavaṇṇanā niṭṭhitā.
-
Doṇabrāhmaṇasuttavaṇṇanā
-
Dutiye pavattāroti (dī. ni. ṭī. 1.285) pāvacanabhāvena vattāro. Yasmā te tesaṃ mantānaṃ pavattanakā, tasmā āha 『『pavattayitāro』』ti. Sudde bahi katvā rahobhāsitabbaṭṭhena mantā eva taṃtaṃatthappaṭipattihetutāya mantapadaṃ. Anupanītāsādhāraṇatāya rahassabhāvena vattabbakiriyāya adhigamūpāyaṃ. Sajjhāyitanti gāyanavasena sajjhāyitaṃ. Taṃ pana udattānudattādīnaṃ sarānaṃ sampadāvaseneva icchitanti āha 『『sarasampattivasenā』』ti. Aññesaṃ vuttanti pāvacanabhāvena aññesaṃ vuttaṃ. Samupabyūḷhanti saṅgahetvā uparūpari saññūḷhaṃ. Rāsikatanti iruvedayajuvedasāmavedādivasena, tatthāpi paccekaṃ mantabrahmādivasena, ajjhāyānuvākādivasena ca rāsikataṃ. Tesanti mantānaṃ kattūnaṃ. Dibbena cakkhunā oloketvāti dibbacakkhuparibhaṇḍena yathākammūpagañāṇena sattānaṃ kammassakatādiṃ, paccakkhato dassanaṭṭhena dibbacakkhusadisena pubbenivāsañāṇena atītakappe brāhmaṇānaṃ mantajjhenavidhiñca oloketvā. Pāvacanena saha saṃsandetvāti kassapasammāsambuddhassa yaṃ vacanaṃ vaṭṭasannissitaṃ, tena saha aviruddhaṃ katvā. Na hi tesaṃ vivaṭṭasannissito attho paccakkho hoti. Aparāpareti aṭṭhakādīhi aparāpare pacchimā okkākarājakālādīsu uppannā. Pakkhipitvāti aṭṭhakādīhi ganthitamantapadesu kilesasannissitapadānaṃ tattha tattha pade pakkhipanaṃ katvā. Viruddhe akaṃsūti brāhmaṇadhammikasuttādīsu (su. ni. brāhmaṇadhammikasuttaṃ 286 ādayo) āgatanayena saṃkilesatthadīpanato paccanīkabhūte akaṃsu.
Usūnaṃ asanakammaṃ issatthaṃ, dhanusippena jīvikā. Idha pana issatthaṃ viyāti issatthaṃ, sabbaāvudhajīvikāti āha 『『yodhājīvakammenā』』ti, āvudhaṃ gahetvā upaṭṭhānakammenāti attho. Rājaporisaṃ nāma vinā āvudhena poroheccāmaccakammādirājakammaṃ katvā rājupaṭṭhānaṃ. Sippaññatarenāti gahitāvasesena hatthiassasippādinā. Kumārabhāvato pabhuti caraṇena komārabrahmacariyaṃ.
Udakaṃ pātetvā dentīti dvāre ṭhitasseva brāhmaṇassa hatthe udakaṃ āsiñcantā 『『idaṃ te, brāhmaṇa, bhariyaṃ posāpanatthāya demā』』ti vatvā denti. Kasmā pana te evaṃ brahmacariyaṃ caritvāpi dāraṃ pariyesanti, na yāvajīvaṃ brahmacārino hontīti? Micchādiṭṭhivasena. Tesañhī evaṃ diṭṭhi hoti 『『yo puttaṃ na uppādeti, so kulavaṃsacchedakaro hoti, tato niraye paccatī』』ti. Cattāro kira abhāyitabbaṃ bhāyanti gaṇḍuppādako, kikī, kontinī, brāhmaṇoti. Gaṇḍuppādā kira mahāpathaviyā khayanabhayena mattabhojanā honti, na bahuṃ mattikaṃ khādanti. Kikī sakuṇikā ākāsapatanabhayena aṇḍassa upari uttānā seti. Kontinī sakuṇī pathavīkampanabhayena pādehi bhūmiṃ na suṭṭhu akkamati. Brāhmaṇā kulavaṃsūpacchedabhayena dāraṃ pariyesanti. Āhu cettha –
『『Gaṇḍuppādo kikī ceva, kontī brāhmaṇadhammiko;
Ete abhayaṃ bhāyanti, sammūḷhā caturo janā』』ti. (su. ni. aṭṭha. 2.293);
Sesamettha uttānameva.
Doṇabrāhmaṇasuttavaṇṇanā niṭṭhitā.
-
Saṅgāravasuttavaṇṇanā
-
Tatiye (saṃ. ni. ṭī. 2.5.236) paṭhamaññevāti puretaraṃyeva, asajjhāyakatānaṃ mantānaṃ appaṭibhānaṃ pageva paṭhamaṃyeva siddhaṃ, tattha vattabbameva natthīti adhippāyo. Pariyuṭṭhānaṃ nāma abhibhavo gahaṇanti āha 『『kāmarāgapariyuṭṭhitenāti kāmarāgaggahitenā』』ti. Vikkhambheti apanetīti vikkhambhanaṃ, paṭipakkhato nissarati etenāti nissaraṇaṃ. Vikkhambhanañca taṃ nissaraṇañcāti vikkhambhananissaraṇaṃ. Tenāha 『『tatthā』』tiādi. Sesapadadvayepi eseva nayo. Attanā araṇīyo pattabbo attho attattho. Tathā parattho veditabbo.
『『Aniccato anupassanto niccasaññaṃ pajahatī』』tiādīsu (paṭi. ma. 1.52) byāpādādīnaṃ anāgatattā byāpādavāre tadaṅganissaraṇaṃ na gahitaṃ. Kiñcāpi na gahitaṃ, paṭisaṅkhānavasena tassa vinodetabbatāya tadaṅganissaraṇampi labbhatevāti sakkā viññātuṃ. Ālokasaññā upacārappattā vā appanāppattā vā. Yo koci kasiṇajjhānādibhedo samatho. Dhammavavatthānaṃ upacārappanāppattavasena gahetabbaṃ.
Kudhitoti tatto. Ussūrakajātoti tasseva kudhitabhāvassa ussūrakaṃ accuṇhataṃ patto. Tenāha 『『usumakajāto』』ti. Tilabījakādibhedenāti tilabījakaṇṇikakesarādibhedena sevālena. Paṇakenāti udakapicchillena. Appasanno ākulatāya. Asannisinno kalaluppattiyā. Anālokaṭṭhāneti ālokarahite ṭhāne.
Saṅgāravasuttavaṇṇanā niṭṭhitā.
-
Kāraṇapālīsuttavaṇṇanā
-
Catutthe paṇḍito maññeti ettha maññeti idaṃ 『『maññatī』』ti iminā samānatthaṃ nipātapadaṃ. Tassa iti-saddaṃ ānetvā atthaṃ dassento 『『paṇḍitoti maññatī』』ti āha. Anumatipucchāvasena cetaṃ vuttaṃ. Tenevāha 『『udāhu no』』ti. 『『Taṃ kiṃ maññati bhavaṃ piṅgiyānī samaṇassa gotamassa paññāveyyattiya』』nti vuttamevatthaṃ puna gaṇhanto 『『paṇḍito maññe』』ti āha, tasmā vuttaṃ 『『bhavaṃ piṅgiyānī samaṇaṃ gotamaṃ paṇḍitoti maññati udāhu no』』ti, yathā te khameyya, tathā naṃ kathehīti adhippāyo. Ahaṃ ko nāma, mama avisayo esoti dasseti. Ko cāti hetunissakke paccattavacananti āha 『『kuto cā』』ti. Tathā cāha 『『kena kāraṇena jānissāmī』』ti, yena kāraṇena samaṇassa gotamassa paññāveyyattiyaṃ jāneyyaṃ , taṃ kāraṇaṃ mayi natthīti adhippāyo. Buddhoyeva bhaveyya abuddhassa sabbathā buddhañāṇānubhāvaṃ jānituṃ asakkuṇeyyattāti. Vuttañhetaṃ – 『『appamattakaṃ panetaṃ, bhikkhave, oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya (dī. ni. 1.7). Atthi, bhikkhave, aññeva dhammā gambhīrā duddasā duranubodhā…pe… yehi tathāgatassa yathābhūtaṃ vaṇṇaṃ sammā vadamāno vadeyyā』』ti (dī. ni. 1.28) ca. Etthāti 『『sopi nūnassa tādiso』』ti etasmiṃ pade.
Pasatthappasatthoti pasatthehi pāsaṃsehi attano guṇeheva so pasattho, na tassa kittinā, pasaṃsāsabhāveneva pāsaṃsoti attho. Tenāha 『『sabbaguṇāna』』ntiādi. Maṇiratananti cakkavattino maṇiratanaṃ.
Sadevake pāsaṃsānampi pāsaṃsoti dassetuṃ 『『pasatthehi vā』』ti dutiyavikappo gahito. Araṇīyato attho, so eva vasatīti vasoti atthavaso. Tassa tassa payogassa ānisaṃsabhūtaṃ phalanti āha 『『atthavasanti atthānisaṃsa』』nti. Attho vā phalaṃ tadadhīnavuttitāya vaso etassāti atthavaso, kāraṇaṃ.
Khuddakamadhūti khuddakamakkhikāhi katadaṇḍakamadhu. Aneḷakanti niddosaṃ apagatamakkhikaṇḍakaṃ.
Udāharīyati ubbegapītivasenāti udānaṃ, tathā vā udāharaṇaṃ udānaṃ. Tenāha 『『udāhāraṃ udāharī』』ti. Yathā pana taṃ vacanaṃ udānanti vuccati, taṃ dassetuṃ 『『yathā hī』』tiādi vuttaṃ. Sesaṃ suviññeyyameva.
Kāraṇapālīsuttavaṇṇanā niṭṭhitā.
-
Piṅgiyānīsuttavaṇṇanā
-
Pañcame sabbasaṅgāhikanti sarīragatassa ceva vatthālaṅkāragatassa cāti sabbassa nīlabhāvassa saṅgāhakavacanaṃ. Tassevāti nīlādisabbasaṅgāhikavasena vuttaatthasseva. Vibhāgadassananti pabhedadassanaṃ. Yathā te licchavirājāno apītādivaṇṇā eva keci keci vilepanavasena pītādivaṇṇā khāyiṃsu, evaṃ anīlādivaṇṇā eva keci vilepanavasena nīlādivaṇṇā khāyiṃsu. Te kira suvaṇṇavicittehi maṇiobhāsehi ekanīlā viya khāyanti.
Kokanadanti vā padumavisesanaṃ yathā 『『kokāsaka』』nti. Taṃ kira bahupattaṃ vaṇṇasampannaṃ ativiya sugandhañca hoti. Ayañhettha attho – yathā kokanadasaṅkhātaṃ padumaṃ pāto sūriyuggamanavelāya phullaṃ vikasitaṃ avītagandhaṃ siyā virocamānaṃ, evaṃ sarīragandhena guṇagandhena ca sugandhaṃ, saradakāle antalikkhe ādiccamiva attano tejasā tapantaṃ, aṅgehi niccharantajutitāya aṅgīrasaṃ sambuddhaṃ passāti.
Piṅgiyānīsuttavaṇṇanā niṭṭhitā.
-
Mahāsupinasuttavaṇṇanā
-
Chaṭṭhe dhātukkhobhakaraṇapaccayo nāma visabhāgabhesajjasenāsanāhārādipaccayo. Atthakāmatāya vā anatthakāmatāya vāti pasannā atthakāmatāya, kuddhā anatthakāmatāya. Atthāya vā anatthāya vāti sabhāvato bhavitabbāya atthāya vā anatthāya vā. Upasaṃharantīti attano devānubhāvena upanenti. Bodhisattamātā viya puttapaṭilābhanimittanti tadā kira pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānaṃ mālāgandhādivibhūtisampannaṃ nakkhattakīḷaṃ anubhavamānā bodhisattamātā sattame divase pātova uṭṭhāya gandhodakena nahāyitvā sabbālaṅkārabhūsitā varabhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya sirigabbhaṃ pavisitvā sirisayane nipannā niddaṃ okkamamānā imaṃ supinaṃ addasa – cattāro kira naṃ mahārājāno sayaneneva saddhiṃ ukkhipitvā anotattadahaṃ netvā nahāpetvā dibbavatthaṃ nivāsetvā dibbagandhehi vilimpetvā dibbapupphāni piḷandhetvā tato avidūre rajatapabbato, tassa anto kanakavimānaṃ atthi, tasmiṃ pācīnato sīsaṃ katvā nipajjāpesuṃ. Atha bodhisatto setavaravāraṇo hutvā tato avidūre eko suvaṇṇapabbato, tattha caritvā tato oruyha rajatapabbataṃ āruhitvā kanakavimānaṃ pavisitvā mātaraṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ phāletvā kucchiṃ paviṭṭhasadiso ahosi. Imaṃ supinaṃ sandhāya etaṃ vuttaṃ 『『bodhisattamātā viya puttapaṭilābhanimitta』』nti.
Kosalarājāviya soḷasa supineti –
『『Usabhā rukkhā gāviyo gavā ca,
Asso kaṃso siṅgālī ca kumbho;
Pokkharaṇī ca apākacandanaṃ,
Lābūni sīdanti silāplavanti.
『『Maṇḍūkiyo kaṇhasappe gilanti,
Kākaṃ suvaṇṇā parivārayanti;
Tasā vakā eḷakānaṃ bhayā hī』』ti. (jā. 1.1.77) –
Ime soḷasa supine passanto kosalarājā viya.
-
Ekadivasaṃ kira kosalamahārājā rattiṃ niddūpagato pacchimayāme soḷasa mahāsupine passi (jā. aṭṭha. 1.1.76 mahāsupinajātakavaṇṇanā). Tattha cattāro añjanavaṇṇā kāḷausabhā 『『yujjhissāmā』』ti catūhi disāhi rājaṅgaṇaṃ āgantvā 『『usabhayuddhaṃ passissāmā』』ti mahājane sannipatite yujjhanākāraṃ dassetvā naditvā gajjitvā ayujjhitvāva paṭikkantā. Imaṃ paṭhamaṃ supinaṃ addasa.
-
Khuddakā rukkhā ceva gacchā ca pathaviṃ bhinditvā vidatthimattampi ratanamattampi anuggantvāva pupphanti ceva phalanti ca. Imaṃ dutiyaṃ addasa.
-
Gāviyo tadahujātānaṃ vacchānaṃ khīraṃ pivantiyo addasa. Ayaṃ tatiyo supino.
-
Dhuravāhe ārohapariṇāhasampanne mahāgoṇe yugaparamparāya ayojetvā taruṇe godamme dhure yojente addasa. Te dhuraṃ vahituṃ asakkontā chaḍḍetvā aṭṭhaṃsu, sakaṭāni nappavattiṃsu. Ayaṃ catuttho supino.
-
Ekaṃ ubhatomukhaṃ assaṃ addasa. Tassa ubhosu passesu yavasaṃ denti, so dvīhipi mukhehi khādati. Ayaṃ pañcamo supino.
-
Mahājano satasahassagghanikaṃ suvaṇṇapātiṃ sammajjitvā 『『idha passāvaṃ karohī』』ti ekassa jarasiṅgālassa upanāmesi. Taṃ tattha passāvaṃ karontaṃ addasa. Ayaṃ chaṭṭho supino.
-
Eko puriso rajjuṃ vaṭṭetvā pādamūle nikkhipati. Tena nisinnapīṭhassa heṭṭhā sayitā chātasiṅgālī tassa ajānantasseva taṃ khādati. Imaṃ sattamaṃ supinaṃ addasa.
-
Rājadvāre bahūhi tucchakumbhehi parivāretvā ṭhapitaṃ ekaṃ mahantaṃ pūritakumbhaṃ addasa. Cattāropi pana vaṇṇā catūhi disāhi catūhi anudisāhi ca ghaṭehi udakaṃ ānetvā pūritakumbhameva pūrenti, pūritaṃ pūritaṃ udakaṃ uttaritvā palāyati. Tepi punappunaṃ tattheva udakaṃ āsiñcanti, tucchakumbhe olokentāpi natthi. Ayaṃ aṭṭhamo supino.
-
Ekaṃ pañcapadumasañchannaṃ gambhīraṃ sabbatotitthaṃ pokkharaṇiṃ addasa. Samantato dvipadacatuppadā otaritvā tattha pānīyaṃ pivanti. Tassa majjhe gambhīraṭṭhāne udakaṃ āvilaṃ, tīrappadese dvipadacatuppadānaṃ akkamanaṭṭhāne acchaṃ vippasannamanāvilaṃ. Ayaṃ navamo supino.
-
Ekissāyeva kumbhiyā paccamānaṃ odanaṃ apākaṃ addasa. 『『Apāka』』nti vicāretvā vibhajitvā ṭhapitaṃ viya tīhākārehi paccamānaṃ ekasmiṃ passe atikilinno hoti, ekasmiṃ uttaṇḍulo, ekasmiṃ supakkoti. Ayaṃ dasamo supino.
-
Satasahassagghanakaṃ candanasāraṃ pūtitakkena vikkiṇante addasa. Ayaṃ ekādasamo supino.
-
Tucchalābūni udake sīdantāni addasa. Ayaṃ dvādasamo supino.
-
Mahantamahantā kūṭāgārappamāṇā ghanasilā nāvā viya udake plavamānā addasa. Ayaṃ terasamo supino.
-
Khuddakamadhukapupphappamāṇā maṇḍūkiyo mahante kaṇhasappe vegena anubandhitvā uppalanāḷe viya chinditvā maṃsaṃ khāditvā gilantiyo addasa. Ayaṃ cuddasamo supino.
-
Dasahi asaddhammehi samannāgataṃ gāmagocaraṃ kākaṃ kañcanavaṇṇavaṇṇatāya 『『suvaṇṇā』』ti laddhanāme suvaṇṇarājahaṃse parivārente addasa. Ayaṃ pannarasamo supino.
-
Pubbe dīpino eḷake khādanti. Te pana eḷake dīpino anubandhitvā muramurāti khādante addasa. Athaññe tasā vakā eḷake dūratova disvā tasitā tāsappattā hutvā eḷakānaṃ bhayā palāyitvā gumbagahanāni pavisitvā nilīyiṃsu. Ayaṃ soḷasamo supino.
-
Tattha adhammikānaṃ rājūnaṃ, adhammikānañca manussānaṃ kāle loke viparivattamāne kusale osanne akusale ussanne lokassa parihānakāle devo na sammā vasissati, meghapādā pacchijjissanti, sassāni milāyissanti, dubbhikkhaṃ bhavissati, vassitukāmā viya catūhi disāhi meghā uṭṭhahitvā itthikāhi ātape patthaṭānaṃ vīhiādīnaṃ temanabhayena antopavesitakāle purisesu kudālapiṭake ādāya āḷibandhanatthāya nikkhantesu vassanākāraṃ dassetvā gajjitvā vijjulatā nicchāretvā usabhā viya ayujjhitvā avassitvāva palāyissanti. Ayaṃ paṭhamassa vipāko.
-
Lokassa parihīnakāle manussānaṃ parittāyukakāle sattā tibbarāgā bhavissanti, asampattavayāva kumāriyo purisantaraṃ gantvā utuniyo ceva gabbhiniyo ca hutvā puttadhītāhi vaḍḍhissanti. Khuddakarukkhānaṃ pupphaṃ viya hi tāsaṃ utunibhāvo, phalaṃ viya ca puttadhītaro bhavissanti. Ayaṃ dutiyassa vipāko.
-
Manussānaṃ jeṭṭhāpacāyikakammassa naṭṭhakāle sattā mātāpitūsu vā sassusasuresu vā lajjaṃ anupaṭṭhapetvā sayameva kuṭumbaṃ saṃvidahantāva ghāsacchādanamattampi mahallakānaṃ dātukāmā dassanti, adātukāmā na dassanti. Mahallakā anāthā hutvā asayaṃvasī dārake ārādhetvā jīvissanti tadahujātānaṃ vacchakānaṃ khīraṃ pivantiyo mahāgāviyo viya. Ayaṃ tatiyassa vipāko.
-
Adhammikarājūnaṃ kāle adhammikarājāno paṇḍitānaṃ paveṇikusalānaṃ kammanittharaṇasamatthānaṃ mahāmattānaṃ yasaṃ na dassanti, dhammasabhāyaṃ vinicchayaṭṭhānepi paṇḍite vohārakusale mahallake amacce na ṭhapessanti, tabbiparītānaṃ pana taruṇataruṇānaṃ yasaṃ dassanti, tathārūpe eva ca vinicchayaṭṭhāne ṭhapessanti. Te rājakammāni ceva yuttāyuttañca ajānantā neva taṃ yasaṃ ukkhipituṃ sakkhissanti, na rājakammāni nittharituṃ. Te asakkontā kammadhuraṃ chaḍḍessanti, mahallakāpi paṇḍitāmaccā yasaṃ alabhantā kiccāni nittharituṃ samatthāpi 『『kiṃ amhākaṃ etehi, mayaṃ bāhirakā jātā, abbhantarikā taruṇadārakā jānissantī』』ti uppannāni kammāni na karissanti. Evaṃ sabbathāpi tesaṃ rājūnaṃ hāniyeva bhavissati, dhuraṃ vahituṃ asamatthānaṃ vacchadammānaṃ dhure yojitakālo viya dūravāhānañca mahāgoṇānaṃ yugaparamparāya ayojitakālo viya bhavissati. Ayaṃ catutthassa vipāko.
-
Adhammikarājakāleyeva adhammikabālarājāno adhammike lolamanusse vinicchaye ṭhapessanti, te pāpapuññesu anādarā bālā sabhāyaṃ nisīditvā vinicchayaṃ dentā ubhinnampi atthapaccatthikānaṃ hatthato lañjaṃ gahetvā khādissanti asso viya dvīhi mukhehi yavasaṃ. Ayaṃ pañcamassa vipāko.
-
Adhammikāyeva vijātirājāno jātisampannānaṃ kulaputtānaṃ āsaṅkāya yasaṃ na dassanti, akulīnānaṃyeva dassanti. Evaṃ mahākulāni duggatāni bhavissanti, lāmakakulāni issarāni. Te ca kulīnapurisā jīvituṃ asakkontā 『『ime nissāya jīvissāmā』』ti akulīnānaṃ dhītaro dassanti, iti tāsaṃ kuladhītānaṃ akulīnehi saddhiṃ saṃvāso jarasiṅgālassa suvaṇṇapātiyaṃ passāvakaraṇasadiso bhavissati. Ayaṃ chaṭṭhassa vipāko.
-
Gacchante gacchante kāle itthiyo purisalolā surālolā alaṅkāralolā visikhālolā āmisalolā bhavissanti dussīlā durācārā. Tā sāmikehi kasigorakkhādīni kammāni katvā kicchena kasirena sambhataṃ dhanaṃ jārehi saddhiṃ suraṃ pivantiyo mālāgandhavilepanaṃ dhārayamānā antogehe accāyikampi kiccaṃ anoloketvā gehaparikkhepassa uparibhāgenapi chiddaṭṭhānehipi jāre upadhārayamānā sve vapitabbayuttakaṃ bījampi koṭṭetvā yāgubhattakhajjakāni pacitvā khādamānā vilumpissanti heṭṭhāpīṭhake nipannachātasiṅgālī viya vaṭṭetvā vaṭṭetvā pādamūle nikkhittarajjuṃ. Ayaṃ sattamassa vipāko.
-
Gacchante gacchante kāle loko parihāyissati, raṭṭhaṃ nirojaṃ bhavissati, rājāno duggatā kapaṇā bhavissanti. Yo issaro bhavissati, tassa bhaṇḍāgāre satasahassamattā bhavissanti. Te evaṃduggatā sabbe jānapade attanova kammaṃ kāressanti, upaddutā manussā sake kammante chaḍḍetvā rājūnaṃyeva atthāya pubbaṇṇāparaṇṇāni vapantā rakkhantā lāyantā maddantā pavesentā ucchukkhettāni karontā yantāni vāhentā phāṇitādīni pacantā pupphārāme phalārāme ca karontā tattha tattha nipphannāni pubbaṇṇādīni āharitvā rañño koṭṭhāgārameva pūressanti. Attano gehesu tucchakoṭṭhe olokentāpi na bhavissanti, tucchakumbhe anoloketvā pūritakumbhapūraṇasadisameva bhavissati. Ayaṃ aṭṭhamassa vipāko.
-
Gacchante gacchante kāle rājāno adhammikā bhavissanti, chandādivasena agatiṃ gacchantā rajjaṃ kāressanti, dhammena vinicchayaṃ nāma na dassanti lañjavittakā bhavissanti dhanalolā, raṭṭhavāsikesu tesaṃ khantimettānuddayā nāma na bhavissanti, kakkhaḷā pharusā ucchuyante ucchubhaṇḍikā viya manusse pīḷentā nānappakāraṃ baliṃ uppādetvā dhanaṃ gaṇhissanti. Manussā balipīḷitā kiñci dātuṃ asakkontā gāmanigamādayo chaḍḍetvā paccantaṃ gantvā vāsaṃ kappessanti. Majjhimajanapado suñño bhavissati, paccanto ghanavāso seyyathāpi pokkharaṇiyā majjhe udakaṃ āvilaṃ pariyante vippasannaṃ. Ayaṃ navamassa vipāko.
-
Gacchante gacchante kāle rājāno adhammikā bhavissanti, tesu adhammikesu rājayuttāpi brāhmaṇagahapatikāpi negamajānapadāpīti samaṇabrāhmaṇe upādāya sabbe manussā adhammikā bhavissanti. Tato tesaṃ ārakkhadevatā, balipaṭiggāhikadevatā, rukkhadevatā, ākāsaṭṭhadevatāti evaṃ devatāpi adhammikā bhavissanti. Adhammikarājūnaṃ rajje vātā visamā kharā vāyissanti, te ākāsaṭṭhakavimānāni kampessanti. Tesu kampitesu devatā kupitā devaṃ vassituṃ na dassanti. Vassamānopi sakalaraṭṭhe ekappahāreneva na vassissati, vassamānopi sabbattha kasikammassa vā vappakammassa vā upakāro hutvā na vassissati. Yathā ca raṭṭhe, evaṃ janapadepi gāmepi ekataḷākasarepi ekappahārena na vassissati, taḷākassa uparibhāge vassanto heṭṭhābhāge na vassissati, heṭṭhā vassanto upari na vassissati. Ekasmiṃ bhāge sassaṃ ativassena nassissati, ekasmiṃ avassanena milāyissati, ekasmiṃ sammā vassamāno sampādessati. Evaṃ ekassa rañño rajje vuttasassā vipāko. Tippakārā bhavissanti ekakumbhiyā odano viya. Ayaṃ dasamassa vipāko.
-
Gacchante gacchanteyeva kāle sāsane parihāyante paccayalolā alajjikā bahū bhikkhū bhavissanti. Te bhagavatā paccayaloluppaṃ nimmathetvā kathitadhammadesanaṃ cīvarādicatupaccayahetu paresaṃ desessanti. Paccayehi mucchitvā nittharaṇapakkhe ṭhitā nibbānābhimukhaṃ katvā desetuṃ na sakkhissanti. Kevalaṃ 『『padabyañjanasampattiñceva madhurasaddañca sutvā mahagghāni cīvarādīni dassanti』』iccevaṃ desessanti. Apare antaravīthicatukkarājadvārādīsu nisīditvā kahāpaṇaaḍḍhakahāpaṇapādamāsakarūpādīnipi nissāya desessanti. Iti bhagavatā nibbānagghanakaṃ katvā desitaṃ dhammaṃ catupaccayatthāya ceva kahāpaṇādiatthāya ca vikkiṇitvā desentā satasahassagghanakaṃ candanasāraṃ pūtitakkena vikkiṇantā viya bhavissanti. Ayaṃ ekādasamassa vipāko.
-
Adhammikarājakāle loke viparivattanteyeva rājāno jātisampannānaṃ kulaputtānaṃ yasaṃ na dassanti, akulīnānaññeva dassanti. Te issarā bhavissanti, itarā daliddā. Rājasammukhepi rājadvārepi amaccasammukhepi vinicchayaṭṭhānepi tucchalābusadisānaṃ akulīnānaṃyeva kathā osīditvā ṭhitā viya niccalā suppatiṭṭhitā bhavissati. Saṅghasannipātepi saṅghakammagaṇakammaṭṭhānesu ceva pattacīvarapariveṇādivinicchayaṭṭhānesu ca dussīlānaṃ pāpapuggalānaṃyeva kathā niyyānikā bhavissati, na lajjibhikkhūnanti evaṃ sabbatthāpi tucchalābūnaṃ sīdanakālo viya bhavissati. Ayaṃ dvādasamassa vipāko.
-
Tādiseyeva kāle adhammikarājāno akulīnānaṃ yasaṃ dassanti. Te issarā bhavissanti, kulīnā duggatā. Tesu na keci gāravaṃ karissanti, itaresuyeva karissanti. Rājasammukhe vā amaccasammukhe vā vinicchayaṭṭhāne vā vinicchayakusalānaṃ ghanasilāsadisānaṃ kulaputtānaṃ kathā na ogāhitvā patiṭṭhahissati. Tesu kathentesu 『『kiṃ ime kathentī』』ti itare parihāsameva karissanti. Bhikkhusannipātepi vuttappakāresu ṭhānesu neva pesale bhikkhū garukātabbe maññissanti, nāpi nesaṃ kathā pariyogāhitvā patiṭṭhahissati, silānaṃ plavanakālo viya bhavissati. Ayaṃ terasamassa vipāko.
-
Loke parihāyanteyeva manussā tibbarāgādijātikā kilesānuvattakā hutvā taruṇānaṃ attano bhariyānaṃ vase vattissanti. Gehe dāsakammakārādayopi gomahiṃsādayopi hiraññasuvaṇṇampi sabbaṃ tāsaṃyeva āyattaṃ bhavissati. 『『Asukaṃ hiraññasuvaṇṇaṃ vā paricchadādijātaṃ vā kaha』』nti vutte 『『yattha vā tattha vā hotu, kiṃ tuyhiminā byāpārena, tvaṃ mayhaṃ ghare santaṃ vā asantaṃ vā jānitukāmo jāto』』ti vatvā nānappakārehi akkositvā mukhasattīhi koṭṭetvā dāsaceṭake viya vase katvā attano issariyaṃ pavattessanti. Evaṃ madhukapupphappamāṇānaṃ maṇḍūkīnaṃ āsivise kaṇhasappe gilanakālo viya bhavissati. Ayaṃ cuddasamassa vipāko.
-
Dubbalarājakāle pana rājāno hatthisippādīsu akusalā yuddhesu avisāradā bhavissanti. Te attano rājādhipaccaṃ āsaṅkamānā samānajātikānaṃ kulaputtānaṃ issariyaṃ adatvā attano pādamūlikanahāpanakappakādīnaṃ dassanti. Jātigottasampannā kulaputtā rājakule patiṭṭhaṃ alabhamānā jīvikaṃ kappetuṃ asamatthā hutvā issariye ṭhite jātigottahīne akulīne upaṭṭhahantā vicarissanti, suvaṇṇarājahaṃsehi kākassa parivāritakālo viya bhavissati. Ayaṃ pannarasamassa vipāko.
-
Adhammikarājakāleyeva ca akulīnāva rājavallabhā issarā bhavissanti, kulīnā apaññātā duggatā. Te rājānaṃ attano kathaṃ gāhāpetvā vinicchayaṭṭhānādīsu balavanto hutvā dubbalānaṃ paveṇiāgatāni khettavatthādīni 『『amhākaṃ santakānī』』ti abhiyuñjitvā te 『『na tumhākaṃ, amhāka』』nti āgantvā vinicchayaṭṭhānādīsu vivadante vettalatādīhi paharāpetvā gīvāyaṃ gahetvā apakaḍḍhāpetvā 『『attano pamāṇaṃ na jānātha, amhehi saddhiṃ vivadatha, idāni vo paharāpetvā rañño kathetvā hatthapādacchedādīni kāressāmā』』ti santajjessanti. Te tesaṃ bhayena attano santakāni vatthūni 『『tumhākaṃyeva tāni, gaṇhathā』』ti niyyātetvā attano gehāni pavisitvā bhītā nipajjissanti. Pāpabhikkhūpi pesale bhikkhū yathāruci viheṭhessanti. Pesalā bhikkhū paṭisaraṇaṃ alabhamānā araññaṃ pavisitvā gahanaṭṭhānesu nilīyissanti. Evaṃ hīnajaccehi ceva pāpabhikkhūhi ca upaddutānaṃ jātimantakulaputtānañceva pesalabhikkhūnañca eḷakānaṃ bhayena tasavakānaṃ palāyanakālo viya bhavissati. Ayaṃ soḷasamassa vipāko. Evaṃ tassa tassa anatthassa pubbanimittabhūte soḷasa mahāsupine passi. Tena vuttaṃ 『『kosalarājā viya soḷasa supine』』ti. Ettha ca pubbanimittato attano atthānatthanimittaṃ supinaṃ passanto attano kammānubhāvena passati. Kosalarājā viya lokassa atthānatthanimittaṃ supinaṃ passanto pana sabbasattasādhāraṇakammānubhāvena passatīti veditabbaṃ.
Kuddhā hi devatāti mahānāgavihāre mahātherassa kuddhā devatā viya. Rohaṇe kira mahānāgavihāre mahāthero bhikkhusaṅghaṃ anapaloketvāva ekaṃ nāgarukkhaṃ chindāpesi. Rukkhe adhivatthā devatā therassa kuddhā paṭhamameva naṃ saccasupinena palobhetvā pacchā 『『ito te sattadivasamatthake upaṭṭhāko rājā marissatī』』ti supine ārocesi. Thero taṃ kathaṃ āharitvā rājorodhānaṃ ācikkhi. Tā ekappahāreneva mahāviravaṃ viraviṃsu. Rājā 『『kiṃ eta』』nti pucchi. Tā 『『evaṃ therena vutta』』nti ārocayiṃsu. Rājā divasaṃ gaṇāpetvā sattāhe vītivatte therassa hatthapāde chindāpesi. Ekantaṃ saccameva hotīti phalassa saccabhāvato vuttaṃ, dassanaṃ pana vipallatthameva . Teneva pahīnavipallāsā pubbanimittabhūtampi supinaṃ na passanti. Dvīhi tīhipi kāraṇehi kadāci supinaṃ passatīti āha 『『saṃsaggabhedato』』ti. 『『Asekhā na passanti pahīnavipallāsattā』』ti vacanato catunnampi kāraṇānaṃ vipallāsā eva mūlakāraṇanti daṭṭhabbaṃ.
Tanti supinakāle pavattaṃ bhavaṅgacittaṃ. Rūpanimittādiārammaṇanti kammakammanimittagatinimittato aññaṃ rūpanimittādiārammaṇaṃ na hoti. Īdisānīti paccakkhato anubhūtapubbaparikappitarūpādiārammaṇāni ceva rāgādisampayuttāni ca. Sabbohārikacittenāti pakaticittena.
Dvīhi antehi muttoti kusalākusalasaṅkhātehi dvīhi antehi mutto. Āvajjanatadārammaṇakkhaṇeti idaṃ yāva tadārammaṇuppatti, tāva pavattacittavāraṃ sandhāya vuttaṃ. 『『Supineneva diṭṭhaṃ viya me, sutaṃ viya meti kathanakāle pana abyākatoyeva āvajjanamattasseva uppajjanato』』ti vadanti. Evaṃ vadantehi pañcadvāre dutiyamoghavāre viya manodvārepi āvajjanaṃ dvattikkhattuṃ uppajjitvā javanaṭṭhāne ṭhatvā bhavaṅgaṃ otaratīti adhippetanti daṭṭhabbaṃ ekacittakkhaṇikassa āvajjanassa uppattiyaṃ 『『diṭṭhaṃ viya me, sutaṃ viya me』』ti kappanāya asambhavato. Ettha ca 『『supinantepi tadārammaṇavacanato paccuppannavasena atītavasena vā sabhāvadhammā supinante ārammaṇaṃ hontī』』ti vadanti. 『『Yadipi supinante vibhūtaṃ hutvā upaṭṭhite rūpādivatthumhi tadārammaṇaṃ vuttaṃ, tathāpi supinante upaṭṭhitanimittassa parikappavasena gahetabbatāya dubbalabhāvato dubbalavatthukattāti vutta』』nti vadanti. Keci pana 『『karajakāyassa nirussāhasantabhāvappattito tannissitahadayavatthu na suppasannaṃ hoti, tato tannissitāpi cittappavatti na suppasannā asuppasannavaṭṭinissitadīpappabhā viya, tasmā dubbalavatthukattāti ettha dubbalahadayavatthukattā』』ti atthaṃ vadanti. Vīmaṃsitvā yuttataraṃ gahetabbaṃ.
Supinantacetanāti manodvārikajavanavasena pavattā supinantacetanā. Supinañhi passanto manodvārikeneva javanena passati, na pañcadvārikena. Paṭibujjhanto ca manodvārikeneva paṭibujjhati, na pañcadvārikena. Niddāyantassa hi mahāvaṭṭiṃ jāletvā dīpe cakkhusamīpaṃ upanīte paṭhamaṃ cakkhudvārikaṃ āvajjanaṃ bhavaṅgaṃ na āvaṭṭeti, manodvārikameva āvaṭṭeti. Atha javanaṃ javitvā bhavaṅgaṃ otarati. Dutiyavāre cakkhudvārikaāvajjanaṃ bhavaṅgaṃ āvaṭṭeti , tato cakkhuviññāṇādīni javanapariyosānāni pavattanti, tadanantaraṃ bhavaṅgaṃ pavattati. Tatiyavāre manodvārikaāvajjanena bhavaṅge āvaṭṭite manodvārikajavanaṃ javati. Tena cittena 『『kiṃ ayaṃ imasmiṃ ṭhāne āloko』』ti jānāti. Tathā niddāyantassa kaṇṇasamīpe tūriyesu paggahitesu , ghānasamīpe sugandhesu vā duggandhesu vā pupphesu upanītesu, mukhe sappimhi vā phāṇite vā pakkhitte, piṭṭhiyaṃ pāṇinā pahāre dinne paṭhamaṃ sotadvārikādīni āvajjanāni bhavaṅgaṃ na āvaṭṭenti, manodvārikameva āvaṭṭeti, atha javanaṃ javitvā bhavaṅgaṃ otarati. Dutiyavāre sotadvārikādīni āvajjanāni bhavaṅgaṃ āvaṭṭenti, tato sotaghānajivhākāyaviññāṇādīni javanapariyosānāni pavattanti, tadanantaraṃ bhavaṅgaṃ vattati. Tatiyavāre manodvārikaāvajjanena bhavaṅge āvaṭṭite manodvārikajavanaṃ javati, tena cittena ñatvā 『『kiṃ ayaṃ imasmiṃ ṭhāne saddo, saṅkhasaddo bherisaddo』』ti vā 『『kiṃ ayaṃ imasmiṃ ṭhāne gandho, mūlagandho』』ti vā 『『kiṃ idaṃ mayhaṃ mukhaṃ pakkhittaṃ, sappīti vā phāṇita』』nti vā 『『kenamhi piṭṭhiyaṃ pahaṭo, atibaddho me pahāro』』ti vā vattā hoti. Evaṃ manodvārikajavaneneva paṭibujjhati, na pañcadvārikena. Supinampi teneva passati, na pañcadvārikena. Sesamettha suviññeyyameva.
Mahāsupinasuttavaṇṇanā niṭṭhitā.
-
Vassasuttavaṇṇanā
-
Sattame utusamuṭṭhānanti vassike cattāro māse uppannaṃ. Akālepīti cittavesākhamāsesupi. Vassavalāhakadevaputtānañhi attano ratiyā kīḷitukāmatācitte uppanne akālepi devo vassati. Tatridaṃ vatthu – eko kira vassavalāhakadevaputto vākarakuṭakavāsikhīṇāsavattherassa santikaṃ gantvā vanditvā aṭṭhāsi. Thero 『『kosi tva』』nti pucchi. Ahaṃ, bhante, vassavalāhakadevaputtoti. Tumhākaṃ kira cittena devo vassatīti. Āma, bhanteti. Passitukāmā mayanti. Temissatha, bhanteti. Meghasīsaṃ vā gajjitaṃ vā na paññāyati, kathaṃ temissāmāti. Bhante, amhākaṃ cittena devo vassati, tumhe paṇṇasālaṃ pavisathāti. 『『Sādhu, devaputtā』』ti pāde dhovitvā paṇṇasālaṃ pāvisi. Devaputto tasmiṃ pavisanteyeva ekaṃ gītaṃ gāyitvā hatthaṃ ukkhipi, samantā tiyojanaṭṭhānaṃ ekameghaṃ ahosi. Thero addhatinto paṇṇasālaṃ paviṭṭhoti.
Vassasuttavaṇṇanā niṭṭhitā.
8-9. Vācāsuttādivaṇṇanā
198-9. Aṭṭhame aṅgehīti kāraṇehi. Aṅgīyanti hetubhāvena ñāyantīti aṅgāni, kāraṇāni. Kāraṇatthe ca aṅga-saddo. Pañcahīti hetumhi nissakkavacanaṃ. Samannāgatāti samanuāgatā pavattā yuttā ca. Vācāti samullapana-vācā. Yā 『『vācā girā byappatho』』ti (dha. sa. 636) ca, 『『nelā kaṇṇasukhā』』ti (dī. ni. 1.9) ca āgacchati. Yā pana 『『vācāya ce kataṃ kamma』』nti (dha. sa. aṭṭha. 1 kāyakammadvāra) evaṃ viññatti ca, 『『yā catūhi vacīduccaritehi ārati…pe… ayaṃ vuccati sammāvācā』』ti (dha. sa. 299) evaṃ virati ca, 『『pharusavācā, bhikkhave, āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā hotī』』ti (a. ni. 8.40) evaṃ cetanā ca vācāti āgatā, na sā idha adhippetā. Kasmā? Abhāsitabbato. 『『Subhāsitā hoti, no dubbhāsitā』』ti hi vuttaṃ. Subhāsitāti suṭṭhu bhāsitā. Tenassā atthāvahataṃ dīpeti. Anavajjāti rāgādiavajjarahitā. Imināssa kāraṇasuddhiṃ agatigamanādippavattadosābhāvañca dīpeti. Rāgadosādivimuttañhi yaṃ bhāsato anurodhavivajjanato agatigamanaṃ durasamussitamevāti. Ananuvajjāti anuvādavimuttā. Imināssā sabbākārasampattiṃ dīpeti. Sati hi sabbākārasampattiyaṃ ananuvajjatāti. Viññūnanti paṇḍitānaṃ. Tena nindāpasaṃsāsu bālā appamāṇāti dīpeti.
Imehi khotiādīni tāni aṅgāni paccakkhato dassento taṃ vācaṃ nigameti. Yañca aññe paṭiññādīhi avayavehi, nāmādīhi padehi, liṅgavacanavibhattikālakārakasampattīhi ca samannāgataṃ musāvādādivācampi subhāsitanti maññanti, taṃ paṭisedheti. Avayavādisamannāgatāpi hi tathārūpī vācā dubbhāsitāva hoti attano ca paresañca anatthāvahattā. Imehi pana pañcahaṅgehi samannāgatā sacepi milakkhubhāsāpariyāpannā ghaṭaceṭikāgītikapariyāpannāpi hoti, tathāpi subhāsitāva lokiyalokuttarahitasukhāvahattā. Tathā hi maggapasse sassaṃ rakkhantiyā sīhaḷaceṭikāya sīhaḷakeneva jātijarāmaraṇayuttaṃ gītikaṃ gāyantiyā saddaṃ sutvā maggaṃ gacchantā saṭṭhimattā vipassakabhikkhū arahattaṃ pāpuṇiṃsu.
Tathā tisso nāma āraddhavipassako bhikkhu padumassarasamīpena gacchanto padumassare padumāni bhañjitvā –
『『Pātova phullitakokanadaṃ,
Sūriyālokena bhijjiyate;
Evaṃ manussattaṃ gatā sattā,
Jarābhivegena maddīyantī』』ti. (saṃ. ni. aṭṭha. 1.1.213; su. ni. aṭṭha. 2.452 subhāsitasuttavaṇṇanā) –
Imaṃ gītiṃ gāyantiyā ceṭikāya sutvā arahattaṃ patto.
Buddhantarepi aññataro puriso sattahi puttehi saddhiṃ aṭavito āgamma aññatarāya itthiyā musalena taṇḍule koṭṭentiyā –
『『Jarāya parimadditaṃ etaṃ, milātacammanissitaṃ;
Maraṇena bhijjati etaṃ, maccussa ghāsamāmisaṃ.
『『Kimīnaṃ ālayaṃ etaṃ, nānākuṇapena pūritaṃ;
Asucibhājanaṃ etaṃ, tadalikkhandhasamaṃ ida』』nti. (saṃ. ni. aṭṭha. 1.1.213; su. ni. aṭṭha. 2.452 subhāsitasuttavaṇṇanā) –
Imaṃ gītaṃ sutvā paccavekkhanto saha puttehi paccekabodhiṃ patto. Evaṃ imehi pañcahi aṅgehi samannāgatā vācā sacepi milakkhubhāsāya pariyāpannā ghaṭaceṭikāgītikapariyāpannā vācā hoti, tathāpi subhāsitāti veditabbā. Subhāsitā eva anavajjā ananuvajjā ca viññūnaṃ atthatthikānaṃ kulaputtānaṃ atthappaṭisaraṇānaṃ, no byañjanappaṭisaraṇānanti. Navamaṃ uttānameva.
Vācāsuttādivaṇṇanā niṭṭhitā.
-
Nissāraṇīyasuttavaṇṇanā
-
Dasame nissarantīti nissaraṇīyāti vattabbe dīghaṃ katvā niddeso. Kattari hesa anīya-saddo yathā 『『niyyāniyā』』ti. Tenāha 『『nissaṭā』』ti. Kuto pana nissaṭā? Yathāsakaṃ paṭipakkhato. Nijjīvaṭṭhena dhātuyoti āha 『『attasuññasabhāvā』』ti. Atthato pana dhammadhātumanoviññāṇadhātuviseso . Tādisassa bhikkhuno kilesavasena kāmesu manasikāro natthīti āha 『『vīmaṃsanattha』』nti, 『『nekkhammaniyataṃ idāni me cittaṃ, kiṃ nu kho kāmavitakkopi uppajjissatī』』ti vīmaṃsantassāti attho. Pakkhandanaṃ nāma anuppaveso. So pana tattha natthīti āha 『『nappavisatī』』ti. Pasīdanaṃ nāma abhiruci. Santiṭṭhanaṃ patiṭṭhānaṃ. Vimuccanaṃ adhimuccananti. Taṃ sabbaṃ paṭikkhipanto vadati 『『pasādaṃ nāpajjatī』』tiādi. Evaṃbhūtaṃ panassa cittaṃ tassa kathaṃ tiṭṭhatīti āha 『『yathā』』tiādi.
Tanti paṭhamajjhānaṃ. Assāti bhikkhuno. Cittaṃ pakkhandatīti parikammacittena saddhiṃ jhānacittaṃ ekattavasena ekajjhaṃ katvā vadati. Gocare gatattāti attano ārammaṇe eva pavattattā. Ahānabhāgiyattāti ṭhitibhāgiyattā. Suṭṭhu vimuttanti vikkhambhanavimuttiyā sammadeva vimuttaṃ. Cittassa ca kāyassa ca vihananato vighāto. Dukkhaṃ paridahanato pariḷāho. Kāmavedanaṃ na vediyati anuppajjanato. Nissaranti tatoti nissaraṇaṃ. Ke nissaranti? Kāmā. Evañca kāmānanti kattusāmivacanaṃ suṭṭhu yujjati. Yadaggena kāmā tato nissaṭāti vuccanti, tadaggena jhānampi kāmato nissaṭanti vattabbataṃ labhatīti vuttaṃ 『『kāmehi nissaṭattā』』ti. Evaṃ vikkhambhanavasena kāmanissaraṇaṃ vatvā idāni samucchedavasena accantato nissaraṇaṃ dassetuṃ 『『yo panā』』tiādi vuttaṃ. Sesapadesūti sesakoṭṭhāsesu.
Ayaṃ pana visesoti visesaṃ vadantena taṃ jhānaṃ pādakaṃ katvātiādiko avisesoti katvā dutiyatatiyavāresu sabbaso anāmaṭṭho, catutthavāre pana ayampi visesoti dassetuṃ 『『accantanissaraṇañcettha arahattaphalaṃ yojetabba』』nti vuttaṃ. Yasmā arūpajjhānaṃ pādakaṃ katvā aggamaggaṃ adhigantvā arahatte ṭhitassa cittaṃ sabbaso rūpehi nissaṭaṃ nāma hoti. Tassa hi phalasamāpattito vuṭṭhāya vīmaṃsanatthaṃ rūpābhimukhaṃ cittaṃ pesentassa. Idamakkhātanti samathayānikānaṃ vasena heṭṭhā cattāro vārā gahitā. Idaṃ pana sukkhavipassakassa vasenāti āha 『『suddhasaṅkhāre』』tiādi. 『『Puna sakkāyo natthī』』ti uppannanti 『『idāni me sakkāyappabandho natthī』』ti vīmaṃsantassa uppannaṃ.
Nissāraṇīyasuttavaṇṇanā niṭṭhitā.
Brāhmaṇavaggavaṇṇanā niṭṭhitā.
Catutthapaṇṇāsakaṃ niṭṭhitaṃ.
- Pañcamapaṇṇāsakaṃ
(21) 1. Kimilavaggo
1-4. Kimilasuttādivaṇṇanā
201-4. Pañcamassa paṭhamadutiyāni uttānatthāneva. Tatiye adhivāsanaṃ khamanaṃ, paresaṃ dukkaṭaṃ duruttañca paṭivirodhākaraṇena attano upari āropetvā vāsanaṃ adhivāsanaṃ, tadeva khantīti adhivāsanakkhanti. Subhe ratoti sūrato, suṭṭhu vā pāpato orato virato sorato, tassa bhāvo soraccaṃ. Tenāha 『『soraccenāti sucisīlatāyā』』ti. Sā hi sobhanakammaratatā, suṭṭhu vā pāpato oratabhāvo viratatā. Catutthe natthi vattabbaṃ.
Kimilasuttādivaṇṇanā niṭṭhitā.
-
Cetokhilasuttavaṇṇanā
-
Pañcame cetokhilā nāma atthato vicikicchā kodho ca. Te pana yasmiṃ santāne uppajjanti, tassa kharabhāvo kakkhaḷabhāvo hutvā upatiṭṭhanti, pageva attanā sampayuttacittassāti āha 『『cittassa thaddhabhāvā』』ti. Yathā lakkhaṇapāripūriyā gahitāya sabbā satthu rūpakāyasirī gahitā eva nāma hoti evaṃ sabbaññutāya sabbadhammakāyasirī gahitā eva nāma hotīti tadubhayavatthukameva kaṅkhaṃ dassento 『『sarīre kaṅkhamāno』』tiādimāha. Vicinantoti dhammasabhāvaṃ vīmaṃsanto. Kicchatīti kilamati. Vinicchetuṃ na sakkotīti sanniṭṭhātuṃ na sakkoti. Ātapati kileseti ātappaṃ, sammāvāyāmoti āha 『『ātappāyāti kilesasantāpanavīriyakaraṇatthāyā』』ti. Punappunaṃ yogāyāti bhāvanaṃ punappunaṃ yuñjanāya. Satatakiriyāyāti bhāvanāya nirantarappayogāya.
Paṭivedhadhamme kaṅkhamānoti ettha kathaṃ lokuttaradhamme kaṅkhā pavattīti? Na ārammaṇakaraṇavasena , anussutākāraparivitakkaladdhe parikappitarūpe kaṅkhā pavattatīti dassento āha 『『vipassanā…pe… vadanti, taṃ atthi nu kho natthīti kaṅkhatī』』ti. Sikkhāti cettha pubbabhāgasikkhā veditabbā. Kāmañcettha visesuppattiyā mahāsāvajjatāya ceva saṃvāsanimittaṃ ghaṭanāhetu abhiṇhuppattikatāya ca sabrahmacārīsūti kopassa visayo visesetvā vutto, aññatthāpi kopo na cetokhiloti na sakkā viññātunti keci. Yadi evaṃ vicikicchāyapi ayaṃ nayo āpajjati, tasmā yathārutavasena gahetabbaṃ.
Cetokhilasuttavaṇṇanā niṭṭhitā.
6-8. Vinibandhasuttādivaṇṇanā
206-8. Chaṭṭhe pavattituṃ appadānavasena kusalacittaṃ vinibandhantīti cetasovinibandhā. Taṃ pana vinibandhantā muṭṭhiggāhaṃ gaṇhantā viya hontīti āha 『『cittaṃ vinibandhitvā』』tiādi. Kāmagiddho puggalo vatthukāmepi kilesakāmepi assādeti abhinandatīti vuttaṃ 『『vatthukāmepi kilesakāmepī』』ti. Attano kāyeti attano nāmakāye, attabhāve vā. Bahiddhārūpeti paresaṃ kāye anindriyabaddharūpe ca. Udaraṃ avadihati upacinoti pūretīti udarāvadehakaṃ. Seyyasukhanti seyyāya sayanavasena uppajjanakasukhaṃ. Samparivattakanti samparivattitvā. Paṇidhāyāti taṇhāvaseneva paṇidahitvā. Iti pañcavidhopi lobhaviseso eva 『『cetovinibandho』』ti vuttoti veditabbo. Sattamaṭṭhamesu natthi vattabbaṃ.
Vinibandhasuttādivaṇṇanā niṭṭhitā.
9-10. Gītassarasuttādivaṇṇanā
209-210. Navame āyatako nāma gītassaro taṃ taṃ vattaṃ bhinditvā akkharāni vināsetvā pavattoti āha 『『āyatakenā』』tiādi. Dhammehi suttavattaṃ nāma atthi, gāthāvattaṃ nāma atthi, taṃ vināsetvā atidīghaṃ kātuṃ na vaṭṭati. Dhammañhi bhāsantena caturassena vattena parimaṇḍalāni padabyañjanāni dassetabbāni. 『『Anujānāmi, bhikkhave, sarabhañña』』nti (cūḷava. 249) ca vacanato sarena dhammaṃ bhaṇituṃ vaṭṭati. Sarabhaññe kira taraṅgavattadhotakavattabhāgaggahakavattādīni dvattiṃsa vattāni atthi. Tesu yaṃ icchati, taṃ kātuṃ labhatīti. Dasame natthi vattabbaṃ.
Gītassarasuttādivaṇṇanā niṭṭhitā.
Kimilavaggavaṇṇanā niṭṭhitā.
(22) 2. Akkosakavaggo
1-2. Akkosakasuttādivaṇṇanā
211-2. Dutiyassa paṭhame dasahi akkosavatthūhi akkosakoti 『『bālosi, mūḷhosi, oṭṭhosi, goṇosi, gadrabhosī』』tiādinā dasahi akkosavatthūhi akkosako. 『『Hotu, muṇḍakasamaṇa, adaṇḍo ahanti karosi, idāni te rājakulaṃ gantvā daṇḍaṃ āropessāmī』』tiādīni vadanto paribhāsako nāmāti āha 『『bhayadassanena paribhāsako』』ti. Lokuttaradhammā apāyamaggassa paripanthabhāvato paripantho nāmāti āha 『『lokuttaraparipanthassa chinnattā』』ti, lokuttarasaṅkhātassa apāyamaggaparipanthassa chinnattāti attho. Dutiye natthi vattabbaṃ.
Akkosakasuttādivaṇṇanā niṭṭhitā.
3-10. Sīlasuttādivaṇṇanā
213-220. Tatiye (dī. ni. ṭī. 2.149) dussīloti ettha du-saddo abhāvattho 『『duppañño』』tiādīsu (ma. ni. 1.449) viya, na garahaṇatthoti āha 『『asīlo nissīlo』』ti. Bhinnasaṃvaroti ettha samādinnasīlo kenaci kāraṇena sīlabhedaṃ patto, so tāva bhinnasaṃvaro hotu. Yo pana sabbena sabbaṃ asamādinnasīlo ācārahīno, so kathaṃ bhinnasaṃvaro nāma hotīti ? Sopi sādhusamācārassa pariharaṇīyassa bheditattā bhinnasaṃvaro eva nāma. Vinaṭṭhasaṃvaro saṃvararahitoti hi vuttaṃ hoti. Taṃ taṃ sippaṭṭhānaṃ. Māghātakāleti 『『mā ghātetha pāṇīna』』nti evaṃ māghātaghosanaṃ ghositadivase. Abbhuggacchati pāpako kittisaddo. Ajjhāsayena maṅku hotiyeva vippaṭisāribhāvato.
Tassāti dussīlassa. Samādāya vattitaṭṭhānanti uṭṭhāya samuṭṭhāya katakāraṇaṃ. Āpāthaṃ āgacchatīti taṃ manaso upaṭṭhāti. Ummīletvā idhalokanti ummīlanakāle attano puttadārādivasena idhalokaṃ passati. Nimīletvā paralokanti nimīlanakāle gatinimittupaṭṭhānavasena paralokaṃ passati. Tenāha 『『cattāro apāyā』』tiādi. Pañcamapadanti 『『kāyassa bhedā』』tiādinā vutto pañcamo ādīnavakoṭṭhāso. Vuttavipariyāyenāti vuttatthāya ādīnavakathāya vipariyāyena 『『appamatto taṃ taṃ kasivaṇijjādiṃ yathākālaṃ sampādetuṃ sakkotī』』tiādinā. Pāsaṃsaṃ sīlamassa atthīti sīlavā. Sīlasampannoti sīlena samannāgato sampannasīloti evamādikaṃ pana atthavacanaṃ sukaranti anāmaṭṭhaṃ. Catutthādīni uttānatthāneva.
Sīlasuttādivaṇṇanā niṭṭhitā.
Akkosakavaggavaṇṇanā niṭṭhitā.
(23) 3. Dīghacārikavaggo
1-10. Paṭhamadīghacārikasuttādivaṇṇanā
221-230. Tatiyassa paṭhamādīni suviññeyyāni. Pañcame raho nisajjāya āpajjatīti 『『yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya, pācittiya』』nti imasmiṃ sikkhāpade (pāci. 290) vuttaṃ āpattiṃ āpajjati. Paṭicchanne āsane āpajjatīti 『『yo pana bhikkhu mātugāmena raho paṭicchanne āsane nisajjaṃ kappeyya, pācittiya』』nti imasmiṃ vuttaṃ āpattiṃ āpajjati. Mātugāmassa uttari chappañcavācāhi dhammaṃ desentoāpajjatīti 『yo pana bhikkhu mātugāmassa uttari chappañcavācāhi dhammaṃ deseyya aññatra viññunā purisaviggahenā』』ti (pāci. 63) evaṃ vuttaṃ āpattiṃ āpajjati. Tenāha 『『tesaṃ tesaṃ sikkhāpadānaṃ vasena veditabbānī』』ti. Chaṭṭhādīni uttānatthāni.
Paṭhamadīghacārikasuttādivaṇṇanā niṭṭhitā.
Dīghacārikavaggavaṇṇanā niṭṭhitā.
231-302. Catutthavaggādīni uttānatthāni.
Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Pañcakanipātavaṇṇanāya anuttānatthadīpanā samattā.
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāye
Chakkanipāta-ṭīkā
-
Paṭhamapaṇṇāsakaṃ
-
Āhuneyyavaggo
-
Paṭhamaāhuneyyasuttavaṇṇanā
-
Chakkanipātassa paṭhame cakkhunā rūpaṃ disvāti nissayavohārena vuttaṃ. Sasambhārakaniddesoyaṃ yathā 『『dhanunā vijjhatī』』ti, tasmā nissayasīsena nissitassa gahaṇaṃ daṭṭhabbaṃ. Tenāyamattho 『『cakkhudvāre rūpārammaṇe āpāthagate taṃ rūpaṃ cakkhuviññāṇena disvā』』ti. Neva sumano hotīti javanakkhaṇe iṭṭhe ārammaṇe rāgaṃ anuppādento neva sumano hoti gehassitapemavasenapi maggena sabbaso rāgassa samucchinnattā. Na dummanoti aniṭṭhe adussanto na dummano. Pasādaññathattavasenapi iṭṭhepi aniṭṭhepi majjhattepi ārammaṇe na samaṃ sammā ayoniso gahaṇaṃ asamapekkhanaṃ. Ayañcassa paṭipatti sativepullappattiyā paññāvepullappattiyā cāti āha 『『sato sampajāno hutvā』』ti. Satiyā yuttattā sato. Sampajaññena yuttattā sampajāno. Ñāṇuppattipaccayarahitakālepi pavattibhedanato 『『satatavihāro kathito』』ti vuttaṃ. Satatavihāroti khīṇāsavassa niccavihāro sabbadā pavattanakavihāro. Ṭhapetvā hi samāpattivelaṃ bhavaṅgavelañca khīṇāsavā imināva chaḷaṅgupekkhāvihārena viharanti.
Ettha ca 『『chasu dvāresupi upekkhako viharatī』』ti iminā chaḷaṅgupekkhā kathitā. 『『Sampajāno』』ti vacanato pana cattāri ñāṇasampayuttacittāni labbhanti tehi vinā sampajānatāya asambhavato. Satatavihārabhāvato aṭṭha mahākiriyacittāni labbhanti. 『『Neva sumano na dummano』』ti vacanato aṭṭha mahākiriyacittāni, hasituppādo, voṭṭhabbanañcāti dasa cittāni labbhanti. Rāgadosasahajātānaṃ somanassadomanassānaṃ abhāvo tesampi sādhāraṇoti chaḷaṅgupekkhāvasena āgatānaṃ imesaṃ satatavihārānaṃ somanassaṃ kathaṃ labbhatīti ce? Āsevanato. Kiñcāpi khīṇāsavo iṭṭhāniṭṭhepi ārammaṇe majjhatto viya bahulaṃ upekkhako viharati attano parisuddhapakatibhāvāvijahanato, kadāci pana tathā cetobhisaṅkhārābhāve yaṃ taṃ sabhāvato iṭṭhaṃ ārammaṇaṃ, tassa yāthāvasabhāvaggahaṇavasenapi arahato cittaṃ pubbāsevanavasena somanassasahagataṃ hutvā pavattateva.
Paṭhamaāhuneyyasuttavaṇṇanā niṭṭhitā.
2-7. Dutiyaāhuneyyasuttādivaṇṇanā
2-7. Dutiye (visuddhi. 2.380) anekavihitanti anekavidhaṃ nānappakāraṃ. Iddhividhanti iddhikoṭṭhāsaṃ. Paccanubhotīti paccanubhavati, phusati sacchikaroti pāpuṇātīti attho. Idānissa anekavihitabhāvaṃ dassento 『『ekopi hutvā』』tiādimāha. Tattha 『『ekopi hutvā』』ti iminā karaṇato pubbeva pakatiyā ekopi hutvā. Bahudhā hotīti bahūnaṃ santike caṅkamitukāmo vā sajjhāyaṃ kātukāmo vā pañhaṃ pucchitukāmo vā hutvā satampi sahassampi hoti. Āvibhāvaṃ tirobhāvanti ettha āvibhāvaṃ karoti, tirobhāvaṃ karotīti ayamattho. Idameva hi sandhāya paṭisambhidāyaṃ (paṭi. ma. 3.11) vuttaṃ – 『『āvibhāvanti kenaci anāvuṭaṃ hoti appaṭicchannaṃ vivaṭaṃ, tirobhāvanti kenaci āvuṭaṃ hoti paṭicchannaṃ pihitaṃ paṭikujjita』』nti. Tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāseti ettha tirokuṭṭanti parakuṭṭaṃ, kuṭṭassa parabhāganti vuttaṃ hoti. Esa nayo itaresu. Kuṭṭoti ca gehabhittiyā etaṃ adhivacanaṃ. Pākāroti gehavihāragāmādīnaṃ parikkhepapākāro. Pabbatoti paṃsupabbato vā pāsāṇapabbato vā. Asajjamānoti alaggamāno seyyathāpi ākāse viya.
Ummujjanimujjanti ettha ummujjanti uṭṭhānaṃ vuccati. Nimujjanti saṃsīdanaṃ. Ummujjañca nimujjañca ummujjanimujjaṃ. Udakepi abhijjamāneti ettha yaṃ udakaṃ akkamitvā saṃsīdati, taṃ bhijjamānanti vuccati, viparītaṃ abhijjamānaṃ. Pallaṅkena gacchati. Pakkhīsakuṇoti pakkhehi yuttasakuṇo. Imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasatīti ettha candimasūriyānaṃ dvācattālīsayojanasahassassa upari caraṇena mahiddhikatā, tīsu dīpesu ekakkhaṇe ālokakaraṇena mahānubhāvatā veditabbā. Evaṃ uparicaraṇaālokakaraṇehi mahiddhike mahānubhāve. Parāmasatīti gaṇhāti, ekadese vā chupati. Parimajjatīti samantato ādāsatalā viya parimajjati. Yāva brahmalokāpīti brahmalokampi paricchedaṃ katvā. Kāyena vasaṃ vattetīti tatra brahmaloke kāyena attano vasaṃ vatteti.
Dibbāya sotadhātuyāti ettha dibbasadisattā dibbā. Devatānañhi sucaritakammanibbattā pittasemharuhirādīhi apalibuddhā upakkilesavimuttatāya dūrepi ārammaṇasampaṭicchanasamatthā dibbā pasādasotadhātu hoti. Ayañcāpi imassa bhikkhuno vīriyabhāvanābalena nibbattā ñāṇasotadhātu tādisāyevāti dibbasadisattā dibbā. Apica dibbavihāravasena paṭiladdhattā attanā ca dibbavihārasannissitattāpi dibbā. Savanaṭṭhena nijjīvaṭṭhena ca sotadhātu. Sotadhātukiccakaraṇena sotadhātu viyātipi sotadhātu. Tāya sotadhātuyā. Visuddhāyāti suddhāya nirupakkilesāya. Atikkantamānusikāyāti manussūpacāraṃ atikkamitvā saddasavane mānusikaṃ maṃsasotadhātuṃ atikkantāya vītivattetvā ṭhitāya. Ubho sadde suṇātīti dve sadde suṇāti. Katame dve? Dibbe ca mānuse ca, devānañca manussānañca saddeti vuttaṃ hoti. Etena padesapariyādānaṃ veditabbaṃ. Ye dūre santike cāti ye saddā dūre paracakkavāḷepi, ye ca santike antamaso sadehasannissitapāṇakasaddāpi, te suṇātīti vuttaṃ hoti. Etena nippadesapariyādānaṃ veditabbaṃ.
Parasattānanti attānaṃ ṭhapetvā sesasattānaṃ. Parapuggalānanti idampi iminā ekatthameva. Veneyyavasena pana desanāvilāsena ca byañjananānattaṃ kataṃ. Cetasā cetoti attano cittena tesaṃ cittaṃ. Pariccāti paricchinditvā. Pajānātīti sarāgādivasena nānappakārato jānāti. Sarāgaṃ vā cittantiādīsu pana aṭṭhalobhasahagatacittaṃ sarāgaṃ cittanti veditabbaṃ. Avasesaṃ cātubhūmakaṃ kusalābyākatacittaṃ vītarāgaṃ. Dve domanassacittāni, dve vicikicchuddhaccacittānīti imāni pana cattāri cittāni imasmiṃ duke saṅgahaṃ na gacchanti. Keci pana therā tānipi saṅgaṇhanti. Duvidhaṃ pana domanassacittaṃ sadosaṃ cittaṃ nāma. Sabbampi cātubhūmakaṃ kusalābyākatacittaṃ vītadosaṃ. Sesāni dasa akusalacittāni imasmiṃ duke saṅgahaṃ na gacchanti. Keci pana therā tānipi saṅgaṇhanti. Samohaṃ vītamohanti ettha pana pāṭipuggalikanayena vicikicchuddhaccasahagatadvayameva samohaṃ. Mohassa pana sabbākusalesu sambhavato dvādasavidhampi akusalacittaṃ samohaṃ cittanti veditabbaṃ. Avasesaṃ vītamohaṃ. Thinamiddhānugataṃ pana saṃkhittaṃ, uddhaccānugataṃ vikkhittaṃ. Rūpāvacarārūpāvacaraṃ mahaggataṃ, avasesaṃ amahaggataṃ. Sabbampi tebhūmakaṃ sauttaraṃ, lokuttaraṃ anuttaraṃ. Upacārappattaṃ appanāppattañca samāhitaṃ, ubhayamappattaṃ asamāhitaṃ. Tadaṅgavikkhambhanasamucchedappaṭippassaddhinissaraṇavimuttiṃ pattaṃ pañcavidhampi etaṃ vimuttaṃ, vimuttimappattaṃ vā avimuttanti veditabbaṃ.
Anekavihitanti (pārā. aṭṭha. 1.12) anekavidhaṃ, anekehi vā pakārehi pavattitaṃ saṃvaṇṇitanti attho. Pubbenivāsanti samanantarātītabhavaṃ ādiṃ katvā tattha tattha nivutthasantānaṃ. Anussaratīti khandhapaṭipāṭivasena, cutipaṭisandhivasena vā anugantvā anugantvā sarati. Seyyathidaṃ – ekampi jātiṃ…pe… pubbenivāsaṃ anussaratīti. Tattha ekampi jātinti ekampi paṭisandhimūlaṃ cutipariyosānaṃ ekabhavapariyāpannaṃ khandhasantānaṃ. Esa nayo dvepi jātiyotiādīsupi. Anekepi saṃvaṭṭakappetiādīsu pana parihāyamāno kappo saṃvaṭṭakappo, vaḍḍhamāno vivaṭṭakappoti veditabbo. Tattha saṃvaṭṭena saṃvaṭṭaṭṭhāyī gahito hoti taṃmūlakattā, vivaṭṭena vivaṭṭaṭṭhāyī. Evañhi sati yāni tāni 『『cattārimāni, bhikkhave, kappassa asaṅkhyeyyāni. Katamāni cattāri? Saṃvaṭṭo saṃvaṭṭaṭṭhāyī vivaṭṭo vivaṭṭaṭṭhāyī』』ti (a. ni. 4.156) vuttāni, tāni pariggahitāni honti.
Amutrāsinti amumhi saṃvaṭṭakappe ahaṃ amumhi bhave vā yoniyā vā gahiyā vā viññāṇaṭṭhitiyā vā sattāvāse vā sattanikāye vā āsiṃ. Evaṃnāmoti tisso vā phusso vā. Evaṃgottoti gotamo vā kaccāyano vā kassapo vā. Idamassa atītabhave attano nāmagottānussaraṇavasena vuttaṃ. Sace pana tasmiṃ kāle attano vaṇṇasampattilūkhapaṇītajīvikabhāvaṃ sukhadukkhabahulataṃ appāyukadīghāyukabhāvaṃ vā anussaritukāmo hoti, tampi anussaratiyeva. Tenāha 『『evaṃvaṇṇo…pe… evamāyupariyanto』』ti. Tattha evaṃvaṇṇoti odāto vā sāmo vā. Evamāhāroti sālimaṃsodanāhāro vā pavattaphalabhojano vā. Evaṃsukhadukkhappaṭisaṃvedīti anena pakārena kāyikacetasikānaṃ sāmisanirāmisādippabhedānaṃ sukhadukkhānaṃ paṭisaṃvedī. Evamāyupariyantoti evaṃ vassasataparimāṇāyupariyanto vā caturāsītikappasahassāyupariyanto vā. So tato cuto amutra udapādinti so ahaṃ tato bhavato yonito gahito viññāṇaṭṭhitito sattāvāsato sattanikāyato vā cuto punaamukasmiṃ nāma bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sakkanikāye vā udapādiṃ. Tatrāpāsinti tatrāpi bhave yoniyā gatiyā viññāṇaṭṭhitiyā sattāvāse sattanikāye vā puna ahosiṃ. Evaṃnāmotiādi vuttanayameva.
Apica amutrāsinti idaṃ anupubbena ārohantassa yāvadicchakaṃ anussaraṇaṃ. So tatoti paṭinivattantassa paccavekkhaṇaṃ, tasmā 『『idhūpapanno』』ti imissā idhūpapattiyā anantarameva uppattiṭṭhānaṃ sandhāya 『『amutra udapādi』』nti idaṃ vuttanti veditabbaṃ. Tatrāpāsinti evamādi panassa tatrāpi imissā upapattiyā antare upapattiṭṭhāne nāmagottādīnaṃ anussaraṇadassanatthaṃ vuttaṃ. So tato cuto idhūpapannoti svāhaṃ tato anantaruppattiṭṭhānato cuto idha amukasmiṃ nāma khattiyakule vā brāhmaṇakule vā nibbattoti. Itīti evaṃ. Sākāraṃ sauddesanti nāmagottavasena sauddesaṃ, vaṇṇādivasena sākāraṃ. Nāmagottena hi satto 『『tisso kassapo』』ti uddisīyati, vaṇṇādīhi 『『sāmo odāto』』ti nānattato paññāyati, tasmā nāmagottaṃ uddeso, itare ākārā.
Dibbenātiādīsu dibbasadisattā dibbaṃ. Devatānañhi sucaritakammanibbattaṃ pittasemharuhirādīhi apalibuddhaṃ upakkilesavimuttatāya dūrepi ārammaṇasampaṭicchanasamatthaṃ dibbaṃ pasādacakkhu hoti. Idañcāpi vīriyabhāvanābalena nibbattaṃ ñāṇacakkhu tādisamevāti dibbasadisattā dibbaṃ. Dibbavihāravasena paṭiladdhattā attano ca dibbavihārasannissitattāpi dibbaṃ. Ālokapariggahena mahājutikattāpi dibbaṃ. Tirokuṭṭādigatarūpadassanena mahāgatikattāpi dibbaṃ. Taṃ sabbaṃ saddasatthānusārena veditabbaṃ. Dassanaṭṭhena cakkhu. Cakkhukiccakaraṇena cakkhumivātipi cakkhu. Cutūpapātadassanena diṭṭhivisuddhihetuttā visuddhaṃ. Yo hi cutimeva passati, na upapātaṃ, so ucchedadiṭṭhiṃ gaṇhāti. Yo upapātameva passati, na cutiṃ, so navasattapātubhāvadiṭṭhiṃ gaṇhāti. Yo pana tadubhayaṃ passati, so yasmā duvidhampi taṃ diṭṭhigataṃ ativattati, tasmā taṃ dassanaṃ diṭṭhivisuddhihetu hoti. Ubhayampi cetaṃ buddhaputtā passanti. Tena vuttaṃ 『『cutūpapātadassanena diṭṭhivisuddhihetuttā visuddha』』nti. Manussūpacāraṃ atikkamitvā rūpadassanena atikkantamānusakaṃ, mānusaṃ vā maṃsacakkhuṃ atikkantattā atikkantamānusakanti veditabbaṃ. Tena dibbena cakkhunā visuddhena atikkantamānusakena.
Satte passatīti manussānaṃ maṃsacakkhunā viya satte oloketi. Cavamāne upapajjamāneti ettha cutikkhaṇe vā upapattikkhaṇe vā dibbacakkhunā daṭṭhuṃ na sakkā. Ye pana āsannacutikā idāni cavissanti, te cavamānāti, ye ca gahitappaṭisandhikā sampatinibbattā ca, te upapajjamānāti adhippetā. Te evarūpe cavamāne upapajjamāne ca passatīti dasseti. Hīneti mohanissandayuttattā hīnānaṃ jātikulabhogādīnaṃ vasena hīḷite uññāte. Paṇīteti amohanissandayuttattā tabbiparīte. Suvaṇṇeti adosanissandayuttattā iṭṭhakantamanāpavaṇṇayutte. Dubbaṇṇeti dosanissandayuttattā aniṭṭhākantāmanāpavaṇṇayutte, virūpavirūpetipi attho. Sugateti sugatigate, alobhanissandayuttattā vā aḍḍhe mahaddhane. Duggateti duggatigate, lobhanissandayuttattā vā dalidde appannapāne.
Yathākammūpageti yaṃ yaṃ kammaṃ upacitaṃ, tena tena upagate. Kāyaduccaritenātiādīsu duṭṭhu caritaṃ kilesapūtikattāti duccaritaṃ. Kāyena duccaritaṃ, kāyato vā uppannaṃ duccaritanti kāyaduccaritaṃ. Itaresupi eseva nayo. Samannāgatāti samaṅgibhūtā. Ariyānaṃ upavādakāti buddhapaccekabuddhasāvakānaṃ ariyānaṃ antamaso gihisotāpannānampi anatthakāmā hutvā antimavatthunā vā guṇaparidhaṃsanena vā upavādakā, akkosakā garahakāti vuttaṃ hoti. Micchādiṭṭhikāti viparītadassanā . Micchādiṭṭhikammasamādānāti micchādiṭṭhivasena samādinnanānāvidhakammā, yepi micchādiṭṭhimūlakesu kāyakammādīsu aññepi samādāpenti.
Kāyassa bhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇā. Atha vā kāyassa bhedāti jīvitindriyassūpacchedā. Paraṃ maraṇāti cuticittato uddhaṃ. Apāyanti evamādi sabbaṃ nirayavevacanameva. Nirayo hi saggamokkhahetubhūtā puññasammatā ayā apetattā, sukhānaṃ vā āyassa abhāvā apāyo. Dukkhassa gati paṭisaraṇanti duggati, dosabahulatāya vā duṭṭhena kammena nibbattā gatīti duggati. Vivasā nipatanti tattha dukkaṭṭakārinoti vinipāto, vinassantā vā ettha patanti sambhijjamānaṅgapaccaṅgāti vinipāto. Natthi ettha assādasaññito ayoti nirayo.
Atha vā apāyaggahaṇena tiracchānayoniṃ dīpeti. Tiracchānayoni hi apāyo sugatito apetattā , na duggati mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayañca. So hi apāyo ceva duggati ca sugatito apetattā dukkhassa ca gatibhūtattā, na tu vinipāto asurasadisaṃ avinipatitattā. Vinipātaggahaṇena asurakāyaṃ. So hi yathāvuttena atthena apāyo ceva duggati ca sabbasamussayehi vinipatitattā vinipātoti vuccati. Nirayaggahaṇena avīciādikamanekappakāraṃ nirayamevāti. Upapannāti upagatā, tattha abhinibbattāti adhippāyo. Vuttavipariyāyena sukkapakkho veditabbo. Ayaṃ pana viseso – tattha sugatiggahaṇena manussāgatipi saṅgayhati, saggaggahaṇena devagatiyeva. Tattha sundarā gatīti sugati. Rūpādīhi visayehi suṭṭhu aggoti saggo. So sabbopi lujjanappalujjanaṭṭhena lokoti ayamettha saṅkhepo. Vitthāro pana sabbākārena visuddhimaggasaṃvaṇṇanāto gahetabbo. Tatiyādīni uttānatthāni.
Dutiyaāhuneyyasuttādivaṇṇanā niṭṭhitā.
-
Anuttariyasuttavaṇṇanā
-
Aṭṭhame natthi etesaṃ uttarāni visiṭṭhānīti anuttarāni, anuttarāni eva anuttariyāni yathā 『『anantameva anantariya』』nti āha 『『niruttarānī』』ti. Dassanānuttariyaṃ nāma phalavisesāvahattā. Esa nayo sesesupi. Sattavidhaariyadhanalābhoti sattavidhasaddhādilokuttaradhanalābho. Sikkhāttayassa pūraṇanti adhisīlasikkhādīnaṃ tissannaṃ sikkhānaṃ pūraṇaṃ. Tattha pūraṇaṃ nippariyāyato asekkhānaṃ vasena veditabbaṃ. Kalyāṇaputhujjanato paṭṭhāya hi satta sekhā tisso sikkhā pūrenti nāma, arahā paripuṇṇasikkhoti. Iti imāni anuttariyāni lokiyalokuttarāni kathitāni.
Anuttariyasuttavaṇṇanā niṭṭhitā.
-
Anussatiṭṭhānasuttavaṇṇanā
-
Navame anussatiyo eva diṭṭhadhammikasamparāyikādihitasukhānaṃ kāraṇabhāvato ṭhānānīti anussatiṭṭhānāni. Buddhaguṇārammaṇā satīti yathā buddhānussati visesādhigamassa ṭhānaṃ hoti, evaṃ 『『itipi so bhagavā』』tiādinā buddhaguṇe ārabbhe uppannā sati. Evaṃ anussarato hi pīti uppajjati, so taṃ pītiṃ khayato vayato paṭṭhapetvā arahattaṃ pāpuṇāti. Upacārakammaṭṭhānaṃ nāmetaṃ gihīnampi labbhati. Upacārakammaṭṭhānanti ca paccakkhato upacārajjhānāvahaṃ kammaṭṭhānaparamparāya sammasanaṃ yāva arahattā lokiyalokuttaravisesāvahaṃ. Esa nayo sabbattha.
Anussatiṭṭhānasuttavaṇṇanā niṭṭhitā.
-
Mahānāmasuttavaṇṇanā
-
Dasame tasmiṃ samayeti buddhāguṇānussaraṇasamaye. Rāgapariyuṭṭhitanti rāgena pariyuṭṭhitaṃ. Pariyuṭṭhānappattipi, rāgena vā saṃhitaṃ cittaṃ araññamiva corehi tena pariyuṭṭhitanti vuttaṃ, tassa pariyuṭṭhānaṭṭhānabhāvatopi pariyuṭṭhitarāganti attho. Byañjanaṃ pana anādiyitvā atthamattaṃ dassento 『『uppajjamānena rāgena uṭṭhahitvā gahita』』nti āha. Ujukamevāti pageva kāyavaṅkādīnaṃ apanītattā cittassa ca anujubhāvakarānaṃ mānādīnaṃ abhāvato, rāgādipariyuṭṭhānābhāvena vā oṇatiuṇṇativirahato ujubhāvameva gataṃ. Atha vā ujukamevāti kammaṭṭhānassa thinaṃ middhaṃ otiṇṇatāya līnuddhaccavigamato majjhimasamathanimittappaṭipattiyā ujubhāvameva gataṃ. Aṭṭhakathaṃ nissāyāti bhavajātiādīnaṃ padānaṃ atthaṃ nissāya. Atthavedanti vā hetuphalaṃ paṭicca uppannaṃ tuṭṭhimāha. Dhammavedanti hetuṃ paṭicca uppannaṃ tuṭṭhiṃ. 『『Ārakattā araha』』nti anussarantassa hi yadidaṃ bhagavato kilesehi ārakattaṃ, so hetu. Ñāpako cettha hetu adhippeto, na kārako sampāpako. Tatonena ñāyamāno arahattattho phalaṃ. Iminā nayena sesapadesupi hetuso phalavipāko veditabbo. Dhammānussatiādīsupi hi ādimajjhapariyosānakalyāṇatādayo suppaṭipattiādayo ca tattha tattha hetubhāvena niddiṭṭhāyeva. Dhammūpasaṃhitanti yathāvuttahetuphalasaṅkhātaguṇūpasaṃhitaṃ.
Mahānāmasuttavaṇṇanā niṭṭhitā.
Āhuneyyavaggavaṇṇanā niṭṭhitā.
-
Sāraṇīyavaggo
-
Paṭhamasāraṇīyasuttavaṇṇanā
-
Dutiyassa paṭhame saritabbayuttakāti anussaraṇārahā. Mijjati siniyhati etāyāti mettā, mittabhāvo. Mettā etassa atthīti mettaṃ, kāyakammaṃ. Taṃ pana yasmā mettāsahagatacittasamuṭṭhānaṃ, tasmā vuttaṃ 『『mettena cittena kātabbaṃ kāyakamma』』nti. Esa nayo sesadvayepi. Imānīti mettakāyakammādīni. Bhikkhūnaṃ vasena āgatāni tesaṃ seṭṭhaparisabhāvato. Yathā pana bhikkhunīsupi labbhanti, evaṃ gihīsupi labbhanti catuparisasādhāraṇattāti taṃ dassento 『『bhikkhūnañhī』』tiādimāha. Bhikkhuno sabbampi anavajjakāyakammaṃ ābhisamācārikakammantogadhamevāti āha 『『mettena cittena…pe… kāyakammaṃ nāmā』』ti. Bhattivasena pavattiyamānā cetiyabodhīnaṃ vandanā mettāsiddhāti katvā tadatthāya gamanaṃ 『『mettaṃ kāyakamma』』nti vuttaṃ. Ādi-saddena cetiyabodhibhikkhūsu vuttāvasesāpacāyanādivasena pavattamettāvasena pavattaṃ kāyikaṃ kiriyaṃ saṅgaṇhāti.
Tepiṭakampi buddhavacanaṃ kathiyamānanti adhippāyo. Tepiṭakampi buddhavacanaṃ paripucchanaatthakathanavasena pavattiyamānameva mettaṃ vacīkammaṃ nāma hitajjhāsayena pavattitabbato. Tīṇi sucaritānīti kāyavacīmanosucaritāni. Cintananti evaṃ cintanamattampi manokammaṃ, pageva paṭipannā bhāvanāti dasseti.
Āvīti pakāsaṃ. Pakāsabhāvo cettha yaṃ uddissa taṃ kāyakammaṃ karīyati, tassa sammukhabhāvatoti āha 『『sammukhā』』ti. Rahoti appakāsaṃ. Appakāsatā ca yaṃ uddissa taṃ kāyakammaṃ karīyati, tassa apaccakkhabhāvatoti āha 『『parammukhā』』ti. Sahāyabhāvagamanaṃ tesaṃ purato. Tesu karontesuyeva hi sahāyabhāvagamanaṃ sammukhā kāyakammaṃ nāma hoti. Ubhayehīti navakehi therehi ca. Paggayhāti paggaṇhitvā uddhaṃ katvā kevalaṃ 『『devo』』ti avatvā guṇehi thirabhāvajotanaṃ 『『devatthero』』ti vacanaṃ paggayha vacanaṃ. Mamattabodhanaṃ vacanaṃ mamāyanavacanaṃ. Ekantaparammukhassa manokammassa sammukhatā nāma viññattisamuṭṭhāpanavasena hoti, tañca kho loke kāyakammanti pākaṭaṃ paññātaṃ. Hatthavikārādīni anāmasitvā eva dassento 『『nayanāni ummīletvā』』tiādimāha. Kāmaṃ mettāsinehasiniddhānaṃ nayanānaṃ ummīlanā pasannena mukhena olokanañca mettaṃ kāyakammameva, yassa pana cittassa vasena nayanānaṃ mettāsinehasiniddhatā mukhassa ca pasannatā, taṃ sandhāya vuttaṃ 『『mettaṃ manokammaṃ nāmā』』ti.
Lābha-saddo kammasādhano 『『lābhā vata, bho, laddho』』tiādīsu viya. So cettha 『『dhammaladdhā』』ti vacanato atītakālikoti āha 『『cīvarādayo laddhapaccayā』』ti. Dhammato āgatāti dhammikā, parisuddhagamanā paccayā. Tenāha 『『dhammaladdhā』』ti. Imameva hi atthaṃ dassetuṃ 『『kuhanādī』』tiādi vuttaṃ. Na sammā gayhamānā hi dhammaladdhā nāma na hontīti tappaṭisedhanatthaṃ pāḷiyaṃ 『『dhammaladdhā』』ti vuttaṃ. Deyyaṃ dakkhiṇeyyañca appaṭivibhattaṃ katvā bhuñjatīti appaṭivibhattabhogī nāma hoti. Tenāha 『『dve paṭivibhattāni nāmā』』tiādi. Cittena vibhajananti etena cittuppādamattenapi vibhajanaṃ paṭivibhattaṃ nāma, pageva payogatoti dasseti. Cittena vibhajanapubbakaṃ vā kāyena vibhajananti mūlameva dassetuṃ 『『evaṃ cittena vibhajana』』nti vuttaṃ. Tena cittuppādamattena paṭivibhāgo kātabboti dasseti. Appaṭivibhattanti bhāvanapuṃsakaniddeso, appaṭivibhattaṃ lābhaṃ bhuñjatīti kammaniddeso vā. Taṃ neva gihīnaṃ deti attano ājīvasodhanatthaṃ. Na attanā paribhuñjati 『『mayhaṃ asādhāraṇabhogitā mā hotū』』ti. Paṭiggaṇhanto ca…pe… passatīti iminā āgamanato paṭṭhāya sādhāraṇabuddhiṃ upaṭṭhāpeti. Evaṃ hissa sādhāraṇabhogitā sukarā, sāraṇīyadhammo cassa pūro hoti.
Atha vā paṭiggaṇhanto ca…pe… passatīti iminā tassa lābhassa tīsu kālesu sādhāraṇato ṭhapanaṃ dassitaṃ. Paṭiggaṇhanto ca saṅghena sādhāraṇaṃ hotūti iminā paṭiggahaṇakālo dassito. Gahetvā…pe… passatīti iminā paṭiggahitakālo. Tadubhayaṃ pana tādisena pubbabhāgena vinā na hotīti atthasiddho purimakālo. Tayidaṃ paṭiggahaṇato pubbevassa hoti 『『saṅghena sādhāraṇaṃ hotūti paṭiggaṇhissāmī』』ti, paṭiggaṇhantassa hoti 『『saṅghena sādhāraṇaṃ hotūti paṭiggaṇhāmī』』ti, paṭiggahetvā hoti 『『saṅghena sādhāraṇaṃ hotūti hi paṭiggahitaṃ mayā』』ti. Evaṃ tilakkhaṇasampannaṃ katvā laddhaṃ lābhaṃ osāraṇalakkhaṇaṃ avikopetvā paribhuñjanto sādhāraṇabhogī appaṭivibhattabhogī ca hoti.
Imaṃ pana sāraṇīyadhammanti imaṃ catutthaṃ saritabbayuttadhamaṃ. Na hi…pe… gaṇhanti, tasmā sādhāraṇabhogitā dussīlassa natthīti ārambhopi tāva na sambhavati, kuto pūraṇanti adhippāyo. Parisuddhasīloti iminā lābhassa dhammikabhāvaṃ dasseti. Vattaṃ akhaṇḍentoti iminā appaṭivibhattabhogitaṃ sādhāraṇabhogitañca dasseti. Sati pana tadubhaye sāraṇīyadhammo pūrito eva hotīti āha 『『pūretī』』ti. Odissakaṃ katvāti etena anodissakaṃ katvā pituno, ācariyupajjhāyādīnaṃ vā therāsanato paṭṭhāya dentassa sāraṇīyadhammoyeva hotīti dasseti. Dātabbanti avassaṃ dātabbaṃ. Sāraṇīyadhammo panassa na hoti paṭijaggaṭṭhāne odissakaṃ katvā dinnattā. Tenāha 『『palibodhajagganaṃ nāma hotī』』ti. Muttapalibodhassa vaṭṭati amuttapalibodhassa pūretuṃ asakkuṇeyyattā. Yadi evaṃ sabbena sabbaṃ sāraṇīyadhammaṃ pūrentassa odissakadānaṃ vaṭṭati, na vaṭṭatīti? No na vaṭṭati yuttaṭṭhāneti dassento 『『tena panā』』tiādimāha. Iminā odissakadānaṃ panassa na sabbattha vāritanti dasseti. Gilānādīnañhi odissakaṃ katvā dānaṃ appaṭivibhāgapakkhikaṃ 『『asukassa na dassāmī』』ti paṭikkhepassa abhāvato. Byatirekappadhāno hi paṭibhāgo. Tenāha 『『avasesa』』ntiādi. Adātumpīti pi-saddena dātumpi vaṭṭatīti dasseti. Tañca kho karuṇāyanavasena, na vattaparipūraṇavasena, tasmā dussīlassapi atthikassa sati sambhave dātabbaṃ. Dānañhi nāma na kassaci nivāritaṃ.
Susikkhitāyāti sāraṇīyapūraṇavidhimhi susikkhitāya, sukusalāyāti attho. Idāni tassa kosallaṃ dassetuṃ 『『susikkhitāya hī』』tiādi vuttaṃ. Dvādasahi vassehi pūrehi, na tato oranti iminā tassa duppūrataṃ dasseti. Tathā hi so mahapphalo mahānisaṃso diṭṭhadhammikehipi tāvagarutarehi phalānisaṃsehi anugatoti taṃsamaṅgī ca puggalo visesalābhī ariyapuggalo viya loke acchariyabbhutadhammasamannāgato hoti. Tathā hi so duppajahadānamayassa sīlamayassa puññassa paṭipakkhadhammaṃ sudūre vikkhambhitaṃ katvā visuddhena cetasā loke pākaṭo paññāto hutvā viharati. Tassimamatthaṃ byatirekato anvayato ca vibhāvetuṃ 『『sace hī』』tiādi vuttaṃ. Taṃ suviññeyyameva.
Idānissa samparāyike diṭṭhadhammike ca ānisaṃse dassetuṃ 『『evaṃ pūritasāraṇīyadhammassā』』tiādi vuttaṃ. Neva issā na macchariyaṃ hoti cirakālabhāvanāya vidhutabhāvato. Manussānaṃ piyo hoti pariccāgasīlatāya vissutattā. Tenāha 『『dadaṃ piyo hoti bhajanti naṃ bahū』』tiādi (a. ni. 5.34). Sulabhapaccayo hoti dānavasena uḷārajjhāsayānaṃ paccayalābhassa idhānisaṃsasabhāvato dānassa. Pattagatamassa diyyamānaṃ na khīyati pattagatasseva dvādasavassikassa mahāvattassa avicchedena pūritattā. Aggabhaṇḍaṃ labhati devasikaṃ dakkhiṇeyyānaṃ aggato paṭṭhāya dānassa dinnattā. Bhaye vā…pe… āpajjanti deyyappaṭiggāhakavikappaṃ akatvā attani nirapekkhacittena cirakālaṃ dānassa pūritatāya pasāritacittattā.
Tatrāti tesu ānisaṃsesu vibhāvetabbesu. Imāni phalāni vatthūni kāraṇāni. Mahāgirigāmo nāma nāgadīpapasse eko gāmova. Alabhantāpīti appapuññatāya alābhino samānāpi. Bhikkhācāramaggasabhāganti sabhāgaṃ tabbhāgiyaṃ bhikkhācāramaggaṃ jānanti. Anuttarimanussadhammattā therānaṃ saṃsayavinodanatthañca 『『sāraṇīyadhammo me, bhante, pūrito』』ti āha. Tathā hi dutiyavatthusmimpi therena attā pakāsito. Daharakāle evaṃ kira sāraṇīyadhammapūrako ahosi. Manussānaṃ piyatāya sulabhapaccayatāyapi idaṃ vatthumeva. Pattagatākhīyanassa pana visesaṃ vibhāvanato 『『idaṃ tāva…pe… ettha vatthū』』ti vuttaṃ.
Giribhaṇḍamahāpūjāyāti cetiyagirimhi sakalalaṅkādīpe yojanappamāṇe samudde ca nāvāsaṅghāṭādike ṭhapetvā dīpapupphagandhādīhi kariyamānāya mahāpūjāya. Tassā ca paṭipattiyā avañjhabhāvavibhāvanatthaṃ 『『ete mayhaṃ pāpuṇissantī』』ti āha. Pariyāyenapi lesenapi. Anucchavikanti 『『sāraṇīyadhammapūrako』』ti yathābhūtapavedanaṃ tumhākaṃ anucchavikanti attho.
Anārocetvāva palāyiṃsu corabhayena. 『『Attano dujjīvikāyā』』tipi vadanti. Ahaṃ sāraṇīyadhammapūrikā, mama pattapariyāpannenapi sabbāpimā bhikkhuniyo yāpessantīti āha 『『mā tumhe tesaṃ gatabhāvaṃ cintayitthā』』ti. Vaṭṭissatīti kappissati. Therī sāraṇīyadhammapūrikā ahosi, therassa pana sīlatejeneva devatā ussukkaṃ āpajji.
Natthi etesaṃ khaṇḍanti akhaṇḍāni. Taṃ pana nesaṃ khaṇḍaṃ dassetuṃ 『『yassā』』tiādi vuttaṃ. Tattha upasampannasīlānaṃ uddesakkamena ādiantā veditabbā. Tenāha 『『sattasū』』tiādi. Na hi añño koci āpattikkhandhānaṃ anukkamo atthi, anupasampannasīlānaṃ samādānakkamenapi ādiantā labbhanti. Pariyante chinnasāṭako viyāti tatrante dasante vā chinnavatthaṃ viya. Visadisudāharaṇañcetaṃ 『『akhaṇḍānī』』ti imassa adhikatattā. Evaṃ sesānampi udāharaṇāni. Khaṇḍikatā bhinnatā khaṇḍaṃ, taṃ etassa atthīti khaṇḍaṃ, sīlaṃ. Chiddantiādīsupi eseva nayo. Vemajjhe bhinnaṃ vinivijjhanavasena. Visabhāgavaṇṇena gāvī viyāti sambandho. Visabhāgavaṇṇena upaḍḍhaṃ tatiyabhāgagataṃ sambhinnavaṇṇaṃ sabalaṃ, visabhāgavaṇṇeheva bindūhi antarantarāhi vimissaṃ kammāsaṃ. Ayaṃ imesaṃ viseso. Sabalarahitāni asabalāni, tathā akammāsāni. Sīlassa taṇhādāsabyato mocanaṃ vivaṭṭūpanissayabhāvāpādanaṃ, tasmā taṇhādāsabyato mocanavacanena tesaṃ sīlānaṃ vivaṭṭūpanissayatamāha. Bhujissabhāvakaraṇatoti iminā bhujissakarāni bhujissānīti uttarapadalopenāyaṃ niddesoti dasseti. Yasmā vā taṃsamaṅgipuggalo serī sayaṃvasī bhujisso nāma hoti, tasmāpi bhujissāni. Aviññūnaṃ appamāṇatāya 『『viññuppasatthānī』』ti vuttaṃ. Suparisuddhabhāvena vā sampannattā viññūhi pasatthānīti viññuppasatthāni.
Taṇhādiṭṭhīhi aparāmaṭṭhattāti 『『imināhaṃ sīlena devo vā bhavissāmi devaññataro vā』』ti taṇhāparāmāsena, 『『imināhaṃ sīlena devo hutvā tattha nicco dhuvo sassato bhavissāmī』』ti diṭṭhiparāmāsena ca aparāmaṭṭhattā. Parāmaṭṭhunti 『『ayaṃ te sīlesu doso』』ti catūsu vipattīsu yāya kāyaci vipattiyā dassanena parāmaṭṭhuṃ, anuddhaṃsetuṃ codetunti attho. Sīlaṃ nāma avippaṭisārādipārampariyena yāvadeva samādhisampādanatthanti āha 『『samādhisaṃvattanikānī』』ti. Samādhisaṃvattanappayojanāni samādhisaṃvattanikāni.
Samānabhāvo sāmaññaṃ, paripuṇṇacatupārisuddhibhāvena majjhe bhinnasuvaṇṇassa viya bhedābhāvato sīlena sāmaññaṃ sīlasāmaññaṃ, taṃ gato upagatoti sīlasāmaññagato. Tenāha 『『samānabhāvūpagatasīlo』』ti, sīlasampattiyā samānabhāvaṃ upagatasīlo sabhāgavuttikoti attho. Kāmaṃ puthujjanānampi catupārisuddhisīle nānattaṃ na siyā, taṃ pana na ekantikaṃ, idaṃ ekantikaṃ niyatabhāvatoti āha 『『natthimaggasīle nānatta』』nti. Taṃ sandhāyetaṃ vuttanti maggasīlaṃ sandhāya taṃ 『『yāni tāni sīlānī』』tiādi vuttaṃ.
Yāyanti yā ayaṃ mayhañceva tumhākañca paccakkhabhūtā. Diṭṭhīti maggasammādiṭṭhi. Niddosāti niddhutadosā, samucchinnarāgādipāpadhammāti attho. Niyyātīti vaṭṭadukkhato nissarati niggacchati. Sayaṃ niyyantīyeva hi taṃsamaṅgipuggalaṃ vaṭṭadukkhato niyyāpetīti vuccati. Yā satthu anusiṭṭhi, taṃ karotīti takkaro, tassa, yathānusiṭṭhaṃ paṭipajjantassāti attho. Samānadiṭṭhibhāvanti sadisadiṭṭhibhāvaṃ saccasampaṭivedhena abhinnadiṭṭhibhāvaṃ.
Paṭhamasāraṇīyasuttavaṇṇanā niṭṭhitā.
-
Dutiyasāraṇīyasuttavaṇṇanā
-
Dutiye sabrahmacārīnanti sahadhammikānaṃ. Piyaṃ piyāyitabbakaṃ karontīti piyakaraṇā. Garuṃ garuṭṭhāniyaṃ karontīti garukaraṇā. Saṅgaṇhanatthāyāti saṅgahavatthuvisesabhāvato sabrahmacārīnaṃ saṅgahaṇāya saṃvattantīti sambandho. Avivadanatthāyāti saṅgahavatthubhāvato eva na vivadanatthāya. Sati ca avivadanahetubhūtasaṅgahakatte tesaṃ vasena sabrahmacārīnaṃ samaggabhāvo bhedābhāvo siddhoyevāti āha 『『sāmaggiyā』』tiādi.
Dutiyasāraṇīyasuttavaṇṇanā niṭṭhitā.
-
Nissāraṇīyasuttavaṇṇanā
-
Tatiye vaḍḍhitāti bhāvanāpāripūrivasena paribrūhitā. Punappunaṃ katāti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitā. Yuttayānasadisā katāti yathā yuttamājaññayānaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci pavattati, evaṃ yathāruci pavattirahaṃ gahitā. Vatthukatāti vā adhiṭṭhānaṭṭhena vatthu viya katā, sabbaso upakkilesavisodhanena iddhivisesatāya pavattiṭṭhānabhāvato suvisodhitaparissayavatthu viya katāti vuttaṃ hoti. Adhiṭṭhitāti paṭipakkhadūrībhāvato subhāvitabhāvena taṃtaṃadhiṭṭhānayogyatāya ṭhapitā. Samantato citāti sabbabhāgena bhāvanūpacayaṃ gamitā. Tenāha 『『upacitā』ti. Suṭṭhu samāraddhāti iddhibhāvanāsikhāppattiyā sammadeva sambhāvitā. Abhūtabyākaraṇaṃ byākarotīti 『『mettā hi kho me cetovimutti bhāvitā』』tiādinā attani avijjamānaguṇābhibyāhāraṃ byāharati. Cetovimuttisaddaṃ apekkhitvā 『『nissaṭā』』ti vuttaṃ. Puna byāpādo natthīti idāni mama byāpādo nāma sabbaso natthīti ñatvā.
Balavavipassanāti bhayatupaṭṭhāne ñāṇaṃ, ādīnavānupassane ñāṇaṃ muccitukamyatāñāṇaṃ, bhaṅgañāṇanti catunnaṃ ñāṇānaṃ adhivacanaṃ. Yesaṃ nimittānaṃ abhāvena arahattaphalasamāpattiyā animittatā, taṃ dassetuṃ 『『sā hī』』tiādi vuttaṃ. Tattha rāgassa nimittaṃ, rāgo eva vā nimittaṃ rāganimittaṃ. Ādi-saddena dosanimittādīnaṃ saṅgaho daṭṭhabbo. Rūpavedanādisaṅkhāranimittaṃ rūpanimittādi. Tesaṃyeva niccādivasena upaṭṭhānaṃ niccanimittādi. Tayidaṃ nimittaṃ yasmā sabbena sabbaṃ arahattaphale natthi, tasmā vuttaṃ 『『sā hi…pe… animittā』』ti. Nimittaṃ anussarati anugacchati ārabbha pavattati sīlenāti nimittānusārī. Tenāha 『『vuttappabhedaṃ nimittaṃ anusaraṇasabhāva』』nti.
Asmimānoti 『『asmī』』ti pavatto attavisayo māno. Ayaṃ nāma ahamasmīti rūpalakkhaṇo vedanādīsu vā aññataralakkhaṇo ayaṃ nāma attā ahaṃ asmīti. Asmimāno samugghātīyati etenāti asmimānasamugghāto, arahattamaggo. Puna asmimāno natthīti tassa anuppattidhammatāpādanaṃ kittento samugghātattameva vibhāveti.
Nissāraṇīyasuttavaṇṇanā niṭṭhitā.
4-5. Bhaddakasuttādivaṇṇanā
14-15. Catutthe āramitabbaṭṭhena vā kammaṃ ārāmo etassāti kammārāmo. Kamme rato na ganthadhure vipassanādhure vāti kammarato. Punappunaṃ yuttoti tapparabhāvena anu anu yutto pasuto. Ālāpasallāpoti itthivaṇṇapurisavaṇṇādivasena punappunaṃ lapanaṃ. Pañcame natthi vattabbaṃ.
Bhaddakasuttādivaṇṇanā niṭṭhitā.
-
Nakulapitusuttavaṇṇanā
-
Chaṭṭhe visabhāgavedanuppattiyā kakaceneva catuiriyāpathaṃ chindanto ābādhayatīti ābādho, so yassa atthīti ābādhiko. Taṃsamuṭṭhānadukkhena dukkhito. Adhimattagilānoti dhātusaṅkhayena parikkhīṇasarīro.
Sappaṭibhayakantārasadisā soḷasavatthukā aṭṭhavatthukā ca vicikicchā tiṇṇā imāyāti tiṇṇavicikicchā. Vigatā samucchinnā pavattiādīsu 『『evaṃ nu kho na nu kho』』ti evaṃ pavattikā kathaṃkathā assāti vigatakathaṃkathā. Sārajjakarānaṃ pāpadhammānaṃ pahīnattā rāgavikkhepesu sīlādiguṇesu ca tiṭṭhakattā vesārajjaṃ, visāradabhāvaṃ veyyattiyaṃ pattāti vesārajjappattā. Attanā eva paccakkhato diṭṭhattā na paraṃ pacceti, nassa paro paccetabbo atthīti aparappaccayā.
Gilānā vuṭṭhitoti gilānabhāvato vuṭṭhāya ṭhito. Bhāvappadhāno hi ayaṃ niddeso. Gilāno hutvā vuṭṭhitoti idaṃ pana atthamattanidassanaṃ.
Nakulapitusuttavaṇṇanā niṭṭhitā.
-
Soppasuttavaṇṇanā
-
Sattame paṭisallānā vuṭṭhitoti ettha paṭisallānanti tehi tehi saddhivihārikaantevāsikaupāsakādisattehi ceva rūpārammaṇādisaṅkhārehi ca paṭinivattitvā apasakkitvā nilīyanaṃ vivecanaṃ. Kāyacittehi tato vivitto ekībhāvo pavivekoti āha 『『ekībhāvāyā』』tiādi. Ekībhāvatoti ca iminā kāyavivekato vuṭṭhānamāha. Dhammanijjhānakkhantitotiādinā cittavivekato. Vuṭṭhitoti tato duvidhavivekato bhavaṅguppattiyā sabrahmacārīhi samāgamena upeto.
Soppasuttavaṇṇanā niṭṭhitā.
-
Macchabandhasuttavaṇṇanā
-
Aṭṭhame macchaghātakanti macchabandhaṃ kevaṭṭaṃ. Orabbhikādīsu urabbhā vuccanti eḷakā, urabbhe hantīti orabbhiko. Sūkarikādīsupi eseva nayo.
Macchabandhasuttavaṇṇanā niṭṭhitā.
-
Paṭhamamaraṇassatisuttavaṇṇanā
-
Navame evaṃnāmake gāmeti nātikānāmakaṃ gāmaṃ nissāya. Dvinnaṃ cūḷapitimahāpitiputtānaṃ dve gāmā, tesu ekasmiṃ gāme. Ñātīnañhi nivāsaṭṭhānabhūto gāmo ñātiko, ñātikoyeva nātiko ña-kārassa na-kārādeso 『『animittā na nāyare』』tiādīsu (visuddhi. 1.174; saṃ. ni. aṭṭha. 1.1.20; jā. aṭṭha. 2.2.34) viya. So kira gāmo yesaṃ tadā tesaṃ pubbapurisena attano ñātīnaṃ sādhāraṇabhāvena nivasito, tena ñātikoti paññāyittha. Atha pacchā dvīhi dāyādehi dvidhā vibhajitvā paribhutto. Giñjakā vuccati iṭṭhakā, giñjakāhiyeva kato āvasathoti giñjakāvasatho. So hi āvāso yathā sudhāparikammena payojanaṃ natthi, evaṃ iṭṭhakāhi eva cinitvā chādetvā kato. Tasmiṃ kira padese mattikā sakkharamarumpavālukādīhi asammissā kathinā saṇhasukhumā, tāya katāni kulālabhājanānipi silāmayāni viya daḷhāni. Tasmā te upāsakā tāya mattikāya dīghaputhū iṭṭhakā kāretvā ṭhapetvā ṭhapetvā dvāravātapānakavāṭatulāyo sabbaṃ dabbasambhārena vinā tāhi iṭṭhakāhiyeva pāsādaṃ kāresuṃ. Tena vuttaṃ 『『iṭṭhakāmaye pāsāde』』ti.
Rattindivanti ekarattidivaṃ. Bhagavato sāsananti ariyamaggappaṭivedhāvahaṃ satthu ovādaṃ. Bahu vata me kataṃ assāti bahu vata mayā attahitaṃ pabbajitakiccaṃ kataṃ bhaveyya.
Tadantaranti tattakaṃ velaṃ. Ekapiṇḍapātanti ekaṃ divasaṃ yāpanappahonakaṃ piṇḍapātaṃ. Yāva anto paviṭṭhavāto bahi nikkhamati, bahi nikkhantavātovā anto pavisatīti ekasseva pavesanikkhamo viya vuttaṃ, taṃ nāsikāvātabhāvasāmaññenāti daṭṭhabbaṃ.
Paṭhamamaraṇassatisuttavaṇṇanā niṭṭhitā.
-
Dutiyamaraṇassatisuttavaṇṇanā
-
Dasame nikkhanteti vītivatte. Patigatāyāti paccāgatāya, sampattāyāti attho. Tenāha 『『paṭipannāyā』』ti. So mamassa antarāyoti yathāvuttā na kevalaṃ kālakiriyāva, mama atidullabhaṃ khaṇaṃ labhitvā tassa satthusāsanamanasikārassa ceva jīvitassa ca saggamokkhānañca antarāyo assa, bhaveyyāti attho. Tenāha 『『tividho antarāyo』』tiādi. Vipajjeyyāti vipattiṃ gaccheyya. Satthakena viya aṅgapaccaṅgānaṃ kantanakārakā kāye sandhibandhanacchedakavātā satthakavātā. Kattukamyatāchandoti niyyānāvaho kattukamyatākusalacchando. Payogavīriyanti bhāvanānuyogavīriyaṃ. Na paṭivāti na paṭinivattatīti appaṭivānī, antarā vosānānāpajjanavīriyaṃ. Tenāha 『『anukkaṇṭhanā appaṭisaṅgharaṇā』』ti.
Dutiyamaraṇassatisuttavaṇṇanā niṭṭhitā.
Sāraṇīyavaggavaṇṇanā niṭṭhitā.
- Anuttariyavaggo
1-2. Sāmakasuttādivaṇṇanā
21-22. Tatiyassa paṭhame kevalakappanti ettha kevala-saddo anavasesattho, kappa-saddo samantabhāvattho. Tasmā kevalakappaṃ pokkharaṇiyanti evamattho daṭṭhabbo. Anavasesaṃ pharituṃ samatthassapi obhāsassa kenaci kāraṇena ekadesapharaṇampi siyā, ayaṃ pana sabbasova pharatīti dassetuṃ samantattho kappa-saddo gahito. Attano obhāsena pharitvāti vatthālaṅkārasarīrasamuṭṭhitena obhāsena pharitvā, candimā viya ekobhāsaṃ ekapajjotaṃ karitvāti attho. Samanuññoti sammadeva katamanuñño. Tenāha 『『samānacitto』』ti, samānajjhāsayoti attho. Dukkhaṃ vaco etasminti dubbaco, tassa kammaṃ dovacassaṃ, tassa puggalassa anādariyavasena pavattā cetanā, tassa bhāvo atthitā dovacassatā. Atha vā dovacassameva dovacassatā. Sā atthato saṅkhārakkhandho hoti. Cetanāpadhāno hi saṅkhārakkhandho. Catunnaṃ vā khandhānaṃ apadakkhiṇaggāhitākārena pavattānaṃ etaṃ adhivacananti vadanti. Pāpā assaddhādayo puggalā etassa mittāti pāpamitto, tassa bhāvo pāpamittatā. Sāpi atthato dovacassatā viya daṭṭhabbā. Yāya hi cetanāya puggalo pāpamitto pāpasampavaṅko nāma hoti, sā cetanā pāpamittatā. Cattāropi vā arūpino khandhā tadākārappavattā pāpamittatā. Dutiyaṃ uttānameva.
Sāmakasuttādivaṇṇanā niṭṭhitā.
-
Bhayasuttavaṇṇanā
-
Tatiye sambhavati jātimaraṇaṃ etenāti sambhavo, upādānanti āha 『『jātiyā ca maraṇassa ca sambhave paccayabhūte』』ti. Anupādāti anupādāya. Tenāha 『『anupādiyitvā』』ti. Jātimaraṇāni sammā khīyanti etthāti jātimaraṇasaṅkhayo, nibbānanti āha 『『jātimaraṇānaṃ saṅkhayasaṅkhāte nibbāne』』ti. Sabbadukkhaṃ upaccagunti sakalampi vaṭṭadukkhaṃ atikkantā carimacittanirodhena vaṭṭadukkhalesassapi asambhavato.
Bhayasuttavaṇṇanā niṭṭhitā.
-
Himavantasuttavaṇṇanā
-
Catutthe samāpattikusalo hotīti samāpajjanakusalo hoti. Tenāha 『『samāpajjituṃ kusalo』』ti. Tattha antogatahetuattho ṭhiti-saddo, tasmā ṭhapanakusaloti atthoti āha 『『samādhiṃ ṭhapetuṃ sakkotīti attho』』ti. Tattha ṭhapetuṃ sakkotīti sattaṭṭhaaccharāmattaṃ khaṇaṃ jhānaṃ ṭhapetuṃ sakkoti adhiṭṭhānavasibhāvassa nipphāditattā. Yathāparicchedenāti yathāparicchinnakālena. Vuṭṭhātuṃ sakkoti vuṭṭhānavasibhāvassa nipphāditattā. Kallaṃ sañjātaṃ assāti kallitaṃ, tasmiṃ kallite kallitabhāve kusalo kallitakusalo. Hāsetuṃ tosetuṃ sampahaṃsetuṃ. Kallaṃ kātunti samādhānassa paṭipakkhadhammānaṃ dūrīkaraṇena sahakārīkāraṇānañca samappadhānena samāpajjane cittaṃ samatthaṃ kātuṃ. Samādhissa gocarakusaloti samādhismiṃ nipphādetabbe tassa gocare kammaṭṭhānasaññite pavattiṭṭhāne bhikkhācāragocare satisampajaññayogato kusalo cheko. Tenāha 『『samādhissa asappāye anupakārake dhamme vajjetvā』』tiādi. Paṭhamajjhānādisamādhiṃ abhinīharitunti paṭhamajjhānādisamādhiṃ visesabhāgiyatāya abhinīharituṃ upanetuṃ.
Himavantasuttavaṇṇanā niṭṭhitā.
-
Anussatiṭṭhānasuttavaṇṇanā
-
Pañcame anussatikāraṇānīti anussatiyo eva diṭṭhadhammikasamparāyikādihitasukhānaṃ hetubhāvato kāraṇāni. Nikkhantanti nissaṭaṃ. Muttanti vissaṭṭhaṃ. Vuṭṭhitanti apetaṃ. Sabbametaṃ vikkhambhanameva sandhāya vadati. Gedhamhāti pañcakāmaguṇato. Idampīti buddhānussativasena laddhaṃ upacārajjhānamāha. Ārammaṇaṃ karitvāti paccayaṃ karitvā, pādakaṃ katvāti attho.
Anussatiṭṭhānasuttavaṇṇanā niṭṭhitā.
-
Mahākaccānasuttavaṇṇanā
-
Chaṭṭhe sambādheti vā taṇhāsaṃkilesādīnaṃ sampīḷe saṅkare gharāvāse. Okāsā vuccantīti maggaphalasukhādhigamāya okāsabhāvato okāsāti vuccanti. Okāsādhigamoti lokuttaradhammassa adhigamāya adhigantabbaokāso. Visujjhanatthāyāti rāgādīhi malehi abhijjhāvisamalobhādīhi ca upakkiliṭṭhacittānaṃ visuddhatthāya. Sā panāyaṃ cittassa visuddhi sijjhamānā yasmā sokādīnaṃ anupādāya saṃvattati, tasmā vuttaṃ 『『sokaparidevānaṃ samatikkamāyā』』tiādi. Tattha socanaṃ ñātibyasanādinimittaṃ cetaso santāpo antotāpo antonijjhānaṃ soko, ñātibyasanādinimittameva socikatā. 『『Kahaṃ ekaputtakā』』tiādinā (ma. ni. 2.353-354; saṃ. ni. 2.63) paridevanavasena lapanaṃ paridevo. Samatikkamanatthāyāti pahānāya. Āyatiṃ anuppajjanañhi idha samatikkamo. Dukkhadomanassānaṃ atthaṅgamāyāti kāyikadukkhassa ca cetasikadomanassassa cāti imesaṃ dvinnaṃ atthaṅgamāya, nirodhāyāti attho. Ñāyati nicchayena kamati nibbānaṃ, taṃ vā ñāyati paṭivijjhati etenāti ñāyo, ariyamaggo. Idha pana saha pubbabhāgena ariyamaggo gahitoti āha 『『sahavipassanakassa maggassa adhigamanatthāyā』』ti. Apaccayaparinibbānassāti anupādisesanibbānaṃ sandhāya vadati. Paccayavasena anuppannaṃ asaṅkhataṃ amatadhātumeva. Sesamettha uttānameva.
Mahākaccānasuttavaṇṇanā niṭṭhitā.
-
Paṭhamasamayasuttavaṇṇanā
-
Sattame vaḍḍhetīti manaso vivaṭṭanissitaṃ vaḍḍhiṃ āvahati. Manobhāvanīyoti vā manasā bhāvito sambhāvito. Yañca āvajjato manasi karoto cittaṃ vinīvaraṇaṃ hoti. Imasmiṃ pakkhe kammasādhano sambhāvanattho bhāvanīya-saddo. 『『Thinamiddhavinodanakammaṭṭhāna』』nti vatvā tadeva vibhāvento 『『ālokasaññaṃ vā』』tiādimāha. Vīriyārambhavatthuādīnaṃ vāti ettha ādi-saddena idha avuttānaṃ atibhojane nimittaggāhādīnaṃ saṅgaho daṭṭhabbo. Vuttañhetaṃ 『『cha dhammā thinamiddhassa pahānāya saṃvattanti atibhojane nimittaggāho, iriyāpathasamparivattanatā, ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā, sappāyakathā』』ti (itivu. aṭṭha. 111). Antarāyasaddapariyāyo idha antarā-saddoti āha 『『anantarāyenā』』ti.
Paṭhamasamayasuttavaṇṇanā niṭṭhitā.
-
Dutiyasamayasuttavaṇṇanā
-
Aṭṭhame maṇḍalasaṇṭhānamāḷasaṅkhepena katā bhojanasālā maṇḍalamāḷāti adhippetāti āha 『『bhojanasālāyā』』ti. Sesamettha suviññeyyameva.
Dutiyasamayasuttavaṇṇanā niṭṭhitā.
-
Udāyīsuttavaṇṇanā
-
Navame diṭṭhadhammo vuccati paccakkho attabhāvoti āha 『『imasmiṃyeva attabhāve』』ti. Sukhavihāratthāyāti nikkilesatāya nirāmisena sukhena vihāratthāya. Ālokasaññaṃ manasi karotīti sūriyacandapajjotamaṇiukkāvijjuādīnaṃ āloko divā rattiñca upaladdho, yathāladdhavaseneva ālokaṃ manasi karoti, citte ṭhapeti. Tathā ca naṃ manasi karoti, yathāssa subhāvitālokakasiṇassa viya kasiṇāloko yathicchakaṃ yāvadicchakañca so āloko rattiyaṃ upatiṭṭhati. Yena tattha divāsaññaṃ ṭhapeti, divāriva vigatathinamiddho hoti. Tenāha 『『yathā divā tathā ratti』』nti. Divāti saññaṃ ṭhapetīti vuttanayena manasi katvā divāriva saññaṃ uppādeti. Yathānena divā…pe… tatheva taṃ manasi karotīti yathānena divā upaladdho sūriyāloko, evaṃ rattimpi divā diṭṭhākāreneva taṃ ālokaṃ manasi karoti. Yathā canena rattiṃ…pe… manasi karotīti yathā rattiyaṃ candāloko upaladdho, evaṃ divāpi rattiṃ diṭṭhākāreneva taṃ ālokaṃ manasi karoti, citte ṭhapeti. Vivaṭenāti thinamiddhena apihitattā vivaṭena. Anonaddhenāti asañchāditena. Sahobhāsakanti saññāṇobhāsaṃ. Dibbacakkhuñāṇaṃ rūpagatassa dibbassa itarassa ca dassanaṭṭhena idha ñāṇadassananti adhippetanti āha 『『dibbacakkhusaṅkhātassā』』tiādi.
Uddhaṃ jīvitapariyādānāti jīvitakkhayato upari maraṇato paraṃ. Samuggatenāti uṭṭhitena. Dhumātattāti uddhaṃ uddhaṃ dhumātattā sūnattā . Setarattehi viparibhinnaṃ vimissitaṃ nīlaṃ, purimavaṇṇavipariṇāmabhūtaṃ vā nīlaṃ vinīlaṃ, vinīlameva vinīlakanti ka-kārena padavaḍḍhanamāha anatthantarato yathā 『『pītakaṃ lohitaka』』nti. Paṭikūlattāti jigucchanīyattā. Kucchitaṃ vinīlaṃ vinīlakanti kucchanattho vā ayaṃ ka-kāroti dassetuṃ vuttaṃ yathā 『『pāpako kittisaddo abbhuggacchatī』』ti (dī. ni. 3.316; a. ni. 5.213). Paribhinnaṭṭhānehi kākadhaṅkādīhi . Vissandamānaṃ pubbanti vissavantapubbaṃ, tahaṃ tahaṃ paggharantapubbanti attho. Tathābhāvanti vissandamānapubbataṃ.
So bhikkhūti yo 『『passeyya sarīraṃ sīvathikāya chaḍḍita』』nti vutto, so bhikkhu. Upasaṃharati sadisataṃ. Ayampi khotiādi upasaṃharaṇākāradassanaṃ. Āyūti rūpajīvitindriyaṃ. Arūpajīvitindriyaṃ panettha viññāṇagatikameva. Usmāti kammajatejo. Evaṃpūtikasabhāvoti evaṃ ativiya pūtisabhāvo āyuādivigame viyāti adhippāyo. Ediso bhavissatīti evaṃbhāvīti āha 『『evamevaṃ uddhumātādibhedo bhavissatī』』ti.
Luñcitvā luñcitvāti uppāṭetvā uppāṭetvā. Sesāvasesamaṃsalohitayuttanti sabbaso akkhāditattā tahaṃ tahaṃ sesena appāvasesena maṃsalohitena yuttaṃ. Aññena hatthaṭṭhikanti avisesena hatthaṭṭhikānaṃ vippakiṇṇatā jotitāti anavasesato tesaṃ vippakiṇṇataṃ dassento 『『catusaṭṭhibhedampī』』tiādimāha. Terovassikānīti tirovassagatāni. Tāni pana saṃvaccharaṃ vītivattāni hontīti āha 『『atikkantasaṃvaccharānī』』ti. Purāṇatāya ghanabhāvavigamena vicuṇṇatā idha pūtibhāvo. So yathā hoti, taṃ dassento 『『abbhokāse』』tiādimāha. Anekadhātūnanti cakkhudhātuādīnaṃ, kāmadhātuādīnaṃ vā. Satiyā ca ñāṇassa ca atthāyāti 『『abhikkante paṭikkante sampajānakārī hotī』』tiādinā (dī. ni. 1.214; 2.376; ma. ni. 1.109) vuttāya sattaṭṭhānikāya satiyā ceva taṃsampayuttañāṇassa ca atthāya.
Udāyīsuttavaṇṇanā niṭṭhitā.
-
Anuttariyasuttavaṇṇanā
-
Dasame nihīnanti lāmakaṃ, kiliṭṭhaṃ vā. Gāmavāsikānanti bālānaṃ. Puthujjanānaṃ idanti pothujjanikaṃ. Tenāha 『『puthujjanānaṃ santaka』』nti, puthujjanehi sevitabbattā tesaṃ santakanti vuttaṃ hoti. Anariyanti na niddosaṃ. Niddosaṭṭho hi ariyaṭṭho. Tenāha 『『na uttamaṃ na parisuddha』』nti. Ariyehi vā na sevitabbanti anariyaṃ. Anatthasaṃhitanti diṭṭhadhammikasamparāyikādivividhavipulānatthasahitaṃ. Tādisañca atthasannissitaṃ na hotīti āha 『『na atthasannissita』』nti. Na vaṭṭe nibbindanatthāyāti catusaccakammaṭṭhānābhāvato. Asati pana vaṭṭe nibbidāya virāgādīnaṃ asambhavoyevāti āha 『『na virāgāyā』』tiādi.
Anuttamaṃ anuttariyanti āha 『『etaṃ anuttara』』nti. Hatthisminti nimittatthe bhummanti āha 『『hatthinimittaṃ sikkhitabba』』nti. Hatthivisayattā hatthisannissitattā ca hatthisippaṃ 『『hatthī』』ti gahetvā 『『hatthismimpi sikkhatī』』ti vuttaṃ. Tasmā hatthisippe sikkhatīti evamettha attho daṭṭhabbo. Sesapadesupi eseva nayo.
Liṅgabyattayena vibhattibyattayena pāricariyeti vuttanti āha 『『pāricariyāya paccupaṭṭhitā』』ti. Sesamettha suviññeyyameva.
Anuttariyasuttavaṇṇanā niṭṭhitā.
Anuttariyavaggavaṇṇanā niṭṭhitā.
- Devatāvaggo
1-4. Sekhasuttādivaṇṇanā
31-34. Catutthassa paṭhame sekhānaṃ paṭiladdhaguṇassa parihāni nāma natthīti āha 『『uparūpariguṇaparihānāyā』』ti, uparūpariladdhabbānaṃ maggaphalānaṃ parihānāya anuppādāyāti attho. Tatiyādīni uttānatthāneva.
Sekhasuttādivaṇṇanā niṭṭhitā.
-
Vijjābhāgiyasuttavaṇṇanā
-
Pañcame sampayogavasena vijjaṃ bhajanti, sahajātaaññamaññanissayasampayuttaatthiavigatādipaccayavasena tāya saha ekībhāvaṃ gacchantīti vijjābhāgiyā. Atha vā vijjābhāge vijjākoṭṭhāse vattanti vijjāsabhāgatāya tadekadese vijjākoṭṭhāse pavattantīti vijjābhāgiyā. Tattha vipassanāñāṇaṃ, manomayiddhi, cha abhiññāti aṭṭha vijjā. Purimena atthena tāhi sampayuttadhammā vijjābhāgiyā. Pacchimena atthena tāsu yā kāci ekāva vijjā vijjā, sesā vijjābhāgiyā. Evaṃ vijjāpi vijjāya sampayuttadhammāpi 『『vijjābhāgiyā』』tveva veditabbā. Idha pana vipassanāñāṇasampayuttā saññāva vijjābhāgiyāti āgatā, saññāsīsena sesasampayuttadhammāpi vuttā evāti daṭṭhabbaṃ. Aniccānupassanāñāṇeti aniccānupassanāñāṇe nissayapaccayabhūte uppannasaññā, tena sahagatāti attho. Sesesupi eseva nayo.
Vijjābhāgiyasuttavaṇṇanā niṭṭhitā.
-
Vivādamūlasuttavaṇṇanā
-
Chaṭṭhe kodhanoti kujjhanasīlo. Yasmā so appahīnakodhatāya adhigatakodho nāma hoti, tasmā 『『kodhena samannāgato』』ti āha. Upanāho etassa atthīti upanāhī, upanayhanasīloti vā upanāhī. Vivādo nāma uppajjamāno yebhuyyena paṭhamaṃ dvinnaṃ vasena uppajjatīti vuttaṃ 『『dvinnaṃ bhikkhūnaṃ vivādo』』ti. So pana yathā bahūnaṃ anatthāvaho hoti, taṃ nidassanamukhena nidassento 『『katha』』ntiādimāha. Abbhantaraparisāyāti parisabbhantare.
Guṇamakkhanāya pavattopi attano kārakaṃ gūthena paharantiṃ gūtho viya paṭhamataraṃ makkhetīti makkho, so etassa atthīti makkhī. Paḷāsatīti paḷāso, parassa guṇe ḍaṃsitvā viya apanetīti attho. So etassa atthīti paḷāsī. Paḷāsī puggalo hi dutiyassa dhuraṃ na deti, samaṃ haritvā ativadati. Tenāha 『『yugaggāhalakkhaṇena paḷāsena samannāgato』』ti. Issatīti issukī. Maccharāyatīti maccharaṃ, taṃ etassa atthīti maccharī. Saṭhayati na sammā bhāsatīti saṭho aññathā santaṃ attānaṃ aññathā pavedanato. Māyā etassa atthī māyāvī. Micchā pāpikā viññugarahitā etassa diṭṭhīti micchādiṭṭhi, kammapathapariyāpannāya 『『natthi dinna』』ntiādivatthukāya micchattapariyāpannāya aniyyānikāya diṭṭhiyā samannāgatoti attho. Tenāha 『『natthikavādī』』tiādi.
Saṃ attano diṭṭhiṃ, sayaṃ vā attanā yathāgahitaṃ parāmasati, sabhāvaṃ atikkamitvā parato āmasatīti sandiṭṭhīparāmāsī. Ādhānaṃ daḷhaṃ gaṇhātīti ādhānaggāhī, daḷhaggāhī, 『『idameva sacca』』nti thiraggāhīti attho. Yuttaṃ kāraṇaṃ disvāva laddhiṃ paṭinissajjatīti paṭinissaggī, dukkhena kicchena kasirena bahumpi kāraṇaṃ dassetvā na sakkā paṭinissaggaṃ kātunti duppaṭinissaggī. Yo attano uppannadiṭṭhiṃ 『『idameva sacca』』nti daḷhaṃ gaṇhitvā api buddhādīhi kāraṇaṃ dassetvā vuccamāno na paṭinissajjati. Tassetaṃ adhivacanaṃ. Tādiso hi puggalo yaṃ yadeva dhammaṃ vā adhammaṃ vā suṇāti, taṃ sabbaṃ 『『evaṃ amhākaṃ ācariyehi kathitaṃ, evaṃ amhehi suta』』nti kummova aṅgāni sake kapāle antoyeva samodahati. Yathā hi kacchapo attano hatthapādādike aṅge kenaci ghaṭite sabbāni aṅgāni attano kapāleyeva samodahati, na bahi nīharati, evamayampi 『『na sundaro tava gāho, chaḍḍehi na』』nti vutto taṃ na vissajjati, antoyeva attano hadaye eva ṭhapetvā vicarati, kumbhīlaggāhaṃ gaṇhāti. Yathā susumārā gahitaṃ na paṭinissajjanti, evaṃ gaṇhāti.
Vivādamūlasuttavaṇṇanā niṭṭhitā.
-
Chaḷaṅgadānasuttavaṇṇanā
-
Sattame dakkhanti vaḍḍhanti etāyāti dakkhiṇā, pariccāgamayaṃ puññaṃ, tassūpakaraṇabhūto deyyadhammo ca. Idha pana deyyadhammo adhippeto. Tenevāha 『『dakkhiṇaṃ patiṭṭhāpetī』』ti. Ito uṭṭhitenāti ito khettato uppannena. Rāgo vinayati etenāti rāgavinayo, rāgassa samucchedikā paṭipadā. Tenāha 『『rāgavinayapaṭipadaṃ paṭipannā』』ti.
『『Pubbeva dānā sumano』』tiādigāthāya pubbeva dānā muñcacetanāya pubbe dānūpakaraṇasambharaṇato paṭṭhāya sumano 『『sampattīnaṃ nidānaṃ anugāmikadānaṃ dassāmī』』ti somanassito bhaveyya. Dadaṃ cittaṃ pasādayeti dadanto deyyadhammaṃ dakkhiṇeyyahatthe patiṭṭhāpento 『『asārato dhanato sārādānaṃ karomī』』ti attano cittaṃ pasādeyya. Datvā attamano hotīti dakkhiṇeyyānaṃ deyyadhammaṃ pariccajitvā 『『paṇḍitapaññattaṃ nāma mayā anuṭṭhitaṃ, aho sādhu suṭṭhū』』ti attamano pamudito pītisomanassajāto hoti. Esāti yā ayaṃ pubbacetanā muñcacetanā aparacetanāti imāsaṃ kammaphalānaṃ saddhānugatānaṃ somanassapariggahitānaṃ tividhānaṃ cetanānaṃ pāripūrī, esā.
Sīlasaññamenāti kāyikavācasikasaṃvarena. Hatthapādeti dakkhiṇeyyānaṃ hatthapāde. Mukhaṃ vikkhāletvāti tesaṃyeva mukhaṃ vikkhāletvā, attanāva mukhodakaṃ datvāti adhippāyo.
Chaḷaṅgadānasuttavaṇṇanā niṭṭhitā.
8-11. Attakārīsuttādivaṇṇanā
38-41. Aṭṭhame kusalakiriyāya ādiārambhabhāvena pavattavīriyaṃ ṭhitasabhāvatāya sabhāvadhāraṇaṭṭhena dhātūti vuttanti āha – 『『ārambhadhātūti ārabhanavasena pavattavīriya』』nti. Laddhāsevanaṃ vīriyaṃ balappattaṃ hutvā paṭipakkhe vidhamatīti āha 『『nikkamadhātūti kosajjato nikkhamanasabhāvaṃ vīriya』』nti. Parakkamanasabhāvoti adhimattatarānaṃ paṭipakkhadhammānaṃ vidhamanasamatthatāya paṭupaṭutarabhāvena paraṃ paraṃ ṭhānaṃ akkamanasabhāvo. Navamādīsu natthi vattabbaṃ.
Attakārīsuttādivaṇṇanā niṭṭhitā.
-
Nāgitasuttavaṇṇanā
-
Dvādasame māhaṃ nāgita yasena samāgamanti mā ahaṃ yasena samāgamanaṃ patthemi. Mā ca mayā yasoti yaso ca mayā mā samāgacchatūti attho. Iminā attano lābhasakkārena anatthikataṃ vibhāveti. Pañcahi vimuttīhīti tadaṅgavimuttiādīhi pañcahi vimuttīhi. Sesamettha uttānameva.
Nāgitasuttavaṇṇanā niṭṭhitā.
Devatāvaggavaṇṇanā niṭṭhitā.
-
Dhammikavaggo
-
Nāgasuttavaṇṇanā
-
Pañcamassa paṭhame parisiñcitunti (ma. ni. aṭṭha. 1.272) yo cuṇṇamattikādīhi gattāni ubbaṭṭento mallakamuṭṭhādīhi vā ghaṃsanto nahāyati, so 『『nahāyatī』』ti vuccati. Yo tathā akatvā pakatiyāva nahāyati, so 『『parisiñcatī』』ti vuccati . Bhagavato ca sarīre tathā haritabbaṃ rajojallaṃ nāma nupalimpati acchachavibhāvato, utuggahaṇatthaṃ pana bhagavā kevalaṃ udake otarati. Tenāha 『『gattāni parisiñcitu』』nti.
Pubbakoṭṭhakoti pācīnakoṭṭhako. Sāvatthiyaṃ kira jetavanavihāro kadāci mahā, kadāci khuddako. Tathā hi so vipassissa bhagavato kāle yojaniko ahosi, sikhissa tigāvuto, vessabhussa aḍḍhayojaniko, kakusandhassa gāvutappamāṇo, koṇāgamanassa aḍḍhagāvutappamāṇo, kassapassa vīsatiusabhappamāṇo, amhākaṃ bhagavato kāle aṭṭhakarīsappamāṇo jāto. Tampi nagaraṃ tassa vihārassa kadāci pācīnato hoti, kadāci dakkhiṇato, kadāci pacchimato, kadāci uttarato. Jetavanagandhakuṭiyaṃ pana catunnaṃ mañcapādānaṃ patiṭṭhitaṭṭhānaṃ acalameva. Cattāri hi acalacetiyaṭṭhānāni nāma mahābodhipallaṅkaṭṭhānaṃ, isipatane dhammacakkappavattanaṭṭhānaṃ, saṅkassanagare devorohanakāle sopānassa patiṭṭhānaṭṭhānaṃ, mañcapādaṭṭhānanti. Ayaṃ pana pubbakoṭṭhako kassapadasabalassa vīsatiusabhavihārakāle pācīnadvārakoṭṭhako ahosi. So idāni 『『pubbakoṭṭhako』』tveva paññāyati.
Kassapadasabalassa kāle aciravatī nagaraṃ parikkhipitvā sandamānā pubbakoṭṭhakaṃ patvā udakena bhinditvā mahantaṃ udakarahadaṃ māpesi samatittikaṃ anupubbagambhīraṃ. Tattha ekaṃ rañño nhānatitthaṃ, ekaṃ nāgarānaṃ, ekaṃ bhikkhusaṅghassa, ekaṃ buddhānanti evaṃ pāṭiekkāni nhānatitthāni honti ramaṇīyānivippakiṇṇarajatapaṭṭasadisavālukāni. Iti bhagavatā āyasmatā ānandena saddhiṃ yena ayaṃ evarūpo pubbakoṭṭhako, tenupasaṅkami gattāni parisiñcituṃ. Athāyasmā ānando udakasāṭikaṃ upanāmesi. Bhagavā surattadupaṭṭaṃ apanetvā udakasāṭikaṃ nivāsesi. Thero dupaṭṭena saddhiṃ mahācīvaraṃ attano hatthagataṃ akāsi. Bhagavā udakaṃ otari, sahotaraṇenevassa udake macchakacchapā sabbe suvaṇṇavaṇṇā ahesuṃ, yantanāḷikāhi suvaṇṇarasadhārāni siñcanakālo viya suvaṇṇapaṭappasāraṇakālo viya ca ahosi. Atha bhagavato nahānavattaṃ dassetvā paccuttiṇṇassa thero surattadupaṭṭaṃ upanāmesi. Bhagavā taṃ nivāsetvā vijjullatāsadisaṃ kāyabandhanaṃ bandhitvā mahācīvaraṃ antantena saṃharitvā padumagabbhasadisaṃ katvā upanītaṃ dvīsu kaṇṇesu gahetvā aṭṭhāsi. Tena vuttaṃ 『『pubbakoṭṭhake gattāni parisiñcitvā ekacīvaro aṭṭhāsī』』ti.
Evaṃ ṭhitassa pana bhagavato sarīraṃ vikasitapadumapupphasadisaṃ sabbapāliphullaṃ pāricchattakaṃ, tārāmarīcivikasitañca gaganatalaṃ siriyā avahasamānaṃ viya virocittha, byāmappabhāparikkhepavilāsinī cassa dvattiṃsavaralakkhaṇamālā ganthitvā ṭhapitā dvattiṃsa candimā viya, dvattiṃsa sūriyā viya, paṭipāṭiyā ṭhapitadvattiṃsacakkavattidvattiṃsadevarājadvattiṃsamahābrahmāno viya ca ativiya virocittha. Yasmā ca bhagavato sarīraṃ sudhantacāmīkarasamānavaṇṇaṃ, suparisodhitapavāḷaruciratoraṇaṃ, suvisuddhanīlaratanāvalisadisakesatanuruhaṃ, tasmā tahaṃ tahaṃ viniggatasujātajātihiṅgulakarasūpasobhitaṃ upari satamegharatanāvalisucchāditaṃ jaṅgamamiva kanakagirisikharaṃ virocittha. Tasmiñca samaye dasabalassa sarīrato nikkhamitvā chabbaṇṇarasmiyo samantato asītihatthappamāṇe padese ādhāvantī vidhāvantī ratanāvaliratanadāmaratanacuṇṇavippakiṇṇaṃ viya pasāritaratanacittakañcanapaṭṭamiva āsiñcamānalākhārasadhārācittamiva ukkāsatanipātasamākulamiva nirantaravippakiṇṇakaṇikārakiṅkiṇikapupphamiva vāyuvegasamuddhatacinapiṭṭhacuṇṇarañjitamiva indadhanuvijjullatāvitānasanthatamiva ca gaganatalaṃ, taṃ ṭhānaṃ pavanañca sammā pharanti. Vaṇṇabhūmi nāmesā. Evarūpesu ṭhānesu buddhānaṃ sarīravaṇṇaṃ vā guṇavaṇṇaṃ vā cuṇṇiyapadehi vā gāthāhi vā atthañca upamāyo ca kāraṇāni ca āharitvā paṭibalena dhammakathikena pūretvā kathetuṃ vaṭṭati. Evarūpesu hi ṭhānesu dhammakathikassa thāmo veditabbo. Pubbasadisāni kurumānoti nirudakāni kurumāno, sukkhāpayamānoti attho. Sodake gatte cīvaraṃ pārupantassa hi cīvare kaṇṇikāni uṭṭhahanti, parikkhārabhaṇḍaṃ dussati, buddhānaṃ pana sarīre rajojallaṃ na upalimpati, padumapatte ukkhittaudakabindu viya udakaṃ vinivaṭṭetvā gacchati. Evaṃ santepi sikkhāgāravatāya bhagavā 『『pabbajitavattaṃ nāmeta』』nti mahācīvaraṃ ubhosu kaṇṇesu gahetvā purato kāyaṃ paṭicchādetvā aṭṭhāsi.
Tāḷitañca vāditañca tāḷitavāditaṃ, tūriyānaṃ tāḷitavāditaṃ tūriyatāḷitavāditaṃ. Mahantañca taṃ tūriyatāḷitavāditañcāti mahātūriyatāḷitavāditaṃ. Tenāha 『『mahantenā』』tiādi. Atha vā bherimudiṅgapaṇavāditūriyānaṃ tāḷitaṃ vīṇāveḷugomukhiādīnaṃ vāditañca tūriyatāḷitavāditanti vā evamettha attho daṭṭhabbo.
Abhiññāpāraṃ gatoti abhiññāpāragū. Evaṃ sesesupi. So hi bhagavā sabbadhamme abhijānanto gatoti abhiññāpāragū. Tesu pañcupādānakkhandhe parijānanto gatoti pariññāpāragū. Sabbakilese pajahanto gatoti pahānapāragū. Cattāro magge bhāvento gatoti bhāvanāpāragū. Nirodhaṃ sacchikaronto gatoti sacchikiriyāpāragū. Sabbasamāpattiṃ samāpajjanto gatoti samāpattipāragū. Subrahmadevaputtādayoti ettha so kira devaputto accharāsaṅghaparivuto nandanakīḷitaṃ katvā pāricchattakamūle paññattāsane nisīdi. Taṃ pañcasatā parivāretvā nisinnā , pañcasatā rukkhaṃ abhiruhitvā madhurassarena gāyitvā pupphāni pātenti. Tāni gahetvā itarā ekatovaṇṭikamālāva ganthenti. Atha rukkhaṃ abhiruḷhā upacchedakavasena ekappahāreneva kālaṃ katvā avīcimhi nibbattā mahādukkhaṃ anubhavanti. Atha kāle gacchante devaputto 『『imāsaṃ neva saddo suyyati , na pupphāni pātenti, kahaṃ nu kho gatā』』ti āvajjento niraye nibbattabhāvaṃ disvā piyavatthukasokena ruppamāno cintesi – 『『etā tāva yathākammena gatā, mayhaṃ āyusaṅkhāro kittako』』ti. So 『『sattame divase mayāpi avasesāhi pañcasatāhi saddhiṃ kālaṃ katvā tattheva nibbattitabba』』nti disvā balavatarena sokena samappito. 『『Imaṃ mayhaṃ sokaṃ sadevake loke aññatra tathāgatā nibbāpetuṃ samattho natthī』』ti cintetvā satthu santikaṃ gantvā vanditvā ekamantaṃ ṭhito –
『『Niccaṃ utrastamidaṃ cittaṃ, niccaṃ ubbiggamidaṃ mano;
Anuppannesu kicchesu, atho uppatitesu ca;
Sace atthi anutrastaṃ, taṃ me akkhāhi pucchito』』ti. (saṃ. ni. 1.98) –
Imaṃ gāthamabhāsi. Bhagavāpissa –
『『Nāññatra bojjhā tapasā, nāññatrindriyasaṃvarā;
Nāññatra sabbanissaggā, sotthiṃ passāmi pāṇina』』nti. (saṃ. ni. 1.98) –
Dhammaṃ desesi. So desanāpariyosāne vigatasoko pañcahi accharāsatehi saddhiṃ sotāpattiphale patiṭṭhāya bhagavantaṃ namassamāno aṭṭhāsi. Taṃ sandhāyetaṃ vuttaṃ 『『dukkhappattā subrahmadevaputtādayo』』ti. Ādi-saddena candasūriyadevaputtādayo saṅgaṇhāti. Catūhi kāraṇehīti ārakattā, arīnaṃ arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi catūhi kāraṇehi.
Dasavidhasaṃyojanānīti orambhāgiyuddhambhāgiyabhedato dasavidhasaṃyojanāni. Sabbe accarucīti sabbasatte atikkamitvā pavattaruci. Aṭṭhamakanti sotāpattimaggaṭṭhaṃ sandhāya vadati. Sotāpannoti phalaṭṭho gahito.
Soraccanti 『『tattha katamaṃ soraccaṃ? Yo kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo, idaṃ vuccati soraccaṃ, sabbāpi sīlasaṃvaro soracca』』nti (dha. sa. 1349) vacanato sucisīlaṃ 『『soracca』』nti vuttaṃ. Karūṇāti karuṇābrahmavihāramāha. Karuṇāpubbabhāgoti tassa pubbabhāgaṃ upacārajjhānaṃ vadati.
Duvidhenajhānenāti ārammaṇūpanijjhānalakkhaṇūpanijjhānabhedato duvidhena jhānamanena. Pañcavidhamicchājīvavasenāti kuhanālapanānemittikatānippesikatālābhenalābhaṃnijigīsanatāsaṅkhāta- pañcavidhamicchājīvavasena. Na lippatīti na allīyati anusayato ārammaṇakaraṇato vā taṇhādiṭṭhiabhinivesābhāvato. Sesamettha uttānameva.
Nāgasuttavaṇṇanā niṭṭhitā.
-
Migasālāsuttavaṇṇanā
-
Dutiye samasamagatiyāti ka-kārassa ya-kāravasena niddesoti āha 『『samabhāveneva samagatikā』』ti. Bhavissantīti atītatthe anāgatavacanaṃ katanti āha 『『bhavissantīti jātā』』ti. Purāṇassa hi isidattassa ca samagatikaṃ sandhāya sā evamāha.
Ammakāti mātugāmo. Upacāravacanañhetaṃ. Itthīsu yadidaṃ ammakā mātugāmo jananī janikāti. Tenāha 『『itthī hutvā itthisaññāya eva samannāgatā』』ti.
Diṭṭhiyā paṭivijjhitabbaṃ appaṭividdhaṃ hotīti atthato kāraṇato ca paññāya paṭivijjhitabbaṃ appaṭividdhaṃ hoti, nijjaṭaṃ niggumbaṃ katvā yāthāvato aviditaṃ hoti. Samaye samaye kilesehi vimuccanakaṃ pītipāmojjaṃ idha sāmāyikaṃ ma-kāre akārassa dīghaṃ katvā. Tenāha – 『『sāmāyikampi vimuttiṃ na labhatīti kālānukālaṃ dhammassavanaṃ nissāya pītipāmojjaṃ na labhatī』』ti. Pamiṇantīti ettha ārambhattho pa-saddoti āha 『『tuletuṃ ārabhantī』』ti. Paṇītoti visiṭṭho.
Tadantaranti vacanavipallāsena upayogatthe sāmivacanaṃ katanti āha 『『taṃ antaraṃ taṃ kāraṇa』』nti . Lobhassa aparāparuppattiyā bahuvacanavasena 『『lobhadhammā』』ti vuttā. Sīlena visesī ahosi methunadhammaviratiyā samannāgatattā.
Migasālāsuttavaṇṇanā niṭṭhitā.
3-6. Iṇasuttādivaṇṇanā
45-48. Tatiye daliddo nāma duggato, tassa bhāvo dāliddiyaṃ. Na etassa sakaṃ sāpateyyanti assako, asāpateyyo. Tenāha 『『attano santakena rahito』』ti. 『『Buddho dhammo saṅgho』』ti vutte 『『sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho』』ti kenaci akampiyabhāvena okappanaṃ ratanattayaguṇe ogāhetvā kappanaṃ okappanasaddhā nāma. 『『Idaṃ akusalaṃ kammaṃ no sakaṃ, idaṃ pana kammaṃ saka』』nti evaṃ byatirekato anvayato ca kammassakatajānanapaññā kammassakatapaññā. Tividhañhi duccaritaṃ attanā katampi sakakammaṃ nāma na hoti atthabhañjanato. Sucaritaṃ sakakammaṃ nāma atthajananato. Iṇādānasminti paccattavacanatthe etaṃ bhummanti āha 『『iṇaggahaṇaṃ vadāmī』』ti.
Kaṭaggāhoti kataṃ sabbaso siddhameva katvā gahaṇaṃ. So pana vijayalābho hotīti āha 『『jayaggāho』』ti. Hirimano etassāti hirimanoti āha 『『hirisampayuttacitto』』ti, pāpajigucchanalakkhaṇāya hiriyā sampayuttacittoti attho. Ottappati ubbijjati bhāyati sīlenāti ottappī, ottappena samannāgato. Nirāmisaṃ sukhanti tatiyajjhānasukhaṃ dūrasamussāritakāmāmisattā. Upekkhanti catutthajjhānupekkhaṃ, na yaṃ kiñci upekkhāvedananti āha 『『catutthajjhānupekkha』』nti. Āraddhavīriyoti paggahitaparipuṇṇakāyikacetasikavīriyoti attho. Yo gaṇasaṅgaṇikaṃ vinodetvā catūsu iriyāpathesu aṭṭhaārambhavatthuvasena ekako hoti, tassa kāyikaṃ vīriyaṃ āraddhaṃ nāma hoti. Cittasaṅgaṇikaṃ vinodetvā aṭṭhasamāpattivasena ekako hoti. Gamane uppannakilesassa ṭhānaṃ pāpuṇituṃ na deti, ṭhāne uppannakilesassa nisajjaṃ, nisajjāya uppannakilesassa sayanaṃ pāpuṇituṃ na deti, uppannaṭṭhāneyeva kilese niggaṇhāti. Ayaṃ cetasikaṃ vīriyaṃ āraddhaṃ nāma hoti. Paṭipakkhadūrībhāvena seṭṭhaṭṭhena ca eko udetīti ekodi, ekaggatā. Tassa yogato ekaggacitto idha ekodi. Paṭipakkhato attānaṃ nipāti, taṃ vā nipayati visosetīti nipako. Aññataraṃ kāyādibhedaṃ ārammaṇaṃ sātisayāya satiyā saratīti sato. Tenāha 『『ekaggacitto』』tiādi.
Akuppāme vimuttīti mayhaṃ arahattaphalavimutti akuppatāya akuppārammaṇatāya ca akuppā. Sā hi rāgādīhi na kuppatīti akuppatāyapi akuppā . Akuppaṃ nibbānamassā ārammaṇanti akuppārammaṇatāyapi akuppā. Tenevāha 『『akuppārammaṇattā』』tiādi. Bhavasaṃyojanānanti kāmarāgapaṭighamānadiṭṭhivicikicchāsīlabbataparāmāsabhavarāgaissāmacchariya- avijjāsaṅkhātānaṃ dasannaṃ saṃyojanānaṃ. Imāni hi satte bhavesu saṃyojenti upanibandhanti bhavābhavena saṃyojenti, tasmā bhavasaṃyojanānīti vuccanti. Khīṇāsavo uttamaaṇaṇo kilesaiṇānaṃ abhāvato. Aññe hi sattā yāva na kilesā pahīyanti, tāva saiṇā nāma aserivihārabhāvato. Catutthādīni uttānatthāni.
Iṇasuttādivaṇṇanā niṭṭhitā.
-
Khemasuttavaṇṇanā
-
Sattame vutthabrahmacariyavāsoti nivutthabrahmacariyavāso. Katakaraṇīyoti ettha karaṇīyanti pariññāpahānabhāvanāsacchikiriyamāha. Taṃ pana yasmā catūhi maggehi paccekaṃ catūsu saccesu kattabbattā soḷasavidhaṃ veditabbaṃ. Tenāha 『『catūhi maggehi kattabba』』nti. Khandhakilesaabhisaṅkhārasaṅkhātā tayo osīdāpanaṭṭhena bhārā viyāti bhārā. Te ohitā oropitā nikkhittā pātitā etenāti ohitabhāro. Tenāha 『『khandhabhāraṃ…pe… otāretvā ṭhito』』ti. Anuppatto sadatthanti anuppattasadattho. Sadatthoti ca sakatthamāha ka-kārassa da-kāraṃ katvā. Ettha hi arahattaṃ attano yonisomanasikārāyattattā attūpanibandhaṭṭhena sasantānapariyāpannattā attānaṃ avijahanaṭṭhena attano uttamatthena ca attano atthattā 『『sakattho』』ti vuccati. Tenāha 『『sadattho vuccati arahatta』』nti. Sammadaññā vimuttoti sammā aññāya vimutto, acchinnabhūtāya maggapaññāya sammā yathābhūtaṃ dukkhādīsu yo yathā jānitabbo, tathā jānitvā vimuttoti attho. Tenāha 『『sammā hetunā』』tiādi. Vimuttoti ca dve vimuttiyo sabbassa cittasaṃkilesassa maggo nibbānādhimutti ca. Nibbāne adhimuccanaṃ tattha ninnapoṇapabbhāratāya. Arahā sabbakilesehi vimuttacittattā cittavimuttiyā vimutto. Nibbānaṃ adhimuttattā nibbāne vimutto. Sesamettha uttānameva.
Khemasuttavaṇṇanā niṭṭhitā.
-
Indriyasaṃvarasuttavaṇṇanā
-
Aṭṭhame upanisīdati phalaṃ etthāti kāraṇaṃ upanisā. Yathābhūtañāṇadassananti yathāsabhāvajānanasaṅkhātaṃ dassanaṃ. Etena taruṇavipassanaṃ dasseti. Taruṇavipassanā hi balavavipassanāya paccayo hoti. Taruṇavipassanāti nāmarūpapariggahe ñāṇaṃ, paccayapariggahe ñāṇaṃ, sammasane ñāṇaṃ, maggāmagge vavatthapetvā ṭhitañāṇanti catunnaṃ ñāṇānaṃ adhivacanaṃ. Nibbindati etāyāti nibbidā. Balavavipassanāti bhayatupaṭṭhāne ñāṇaṃ ādīnavānupassane ñāṇaṃ muccitukamyatāñāṇaṃ saṅkhārupekkhāñāṇanti catunnaṃ ñāṇānaṃ adhivacanaṃ. Paṭisaṅkhānupassanā pana muccitukamyatāpakkhikā eva. 『『Yāva maggāmaggañāṇadassanavisuddhi, tāva taruṇavipassanā』』ti hi vacanato upakkilesavimuttaudayabbayañāṇato balavavipassanā. Virajjati ariyo saṅkhārato etenāti virāgo, ariyamaggo. Arahattaphalanti ukkaṭṭhaniddesato vuttaṃ. Indriyasaṃvarassa sīlarakkhaṇahetuttā vuttaṃ 『『sīlānurakkhaṇaindriyasaṃvaro kathito』』ti.
Indriyasaṃvarasuttavaṇṇanā niṭṭhitā.
-
Ānandasuttavaṇṇanā
-
Navame therā bhikkhū viharanti bahussutā āgatāgamātiādipāḷipadesu imināva nayena attho daṭṭhabbo – sīlādiguṇānaṃ thirabhāvappattiyā therā. Suttageyyādi bahu sutaṃ etesanti bahussutā. Vācuggatadhāraṇena sammadeva garūnaṃ santike āgamitabhāvena āgato pariyattidhammasaṅkhāto āgamo etesanti āgatāgamā. Suttātidhammasaṅkhātassa dhammassa dhāraṇena dhammadharā. Vinayadhāraṇena vinayadharā. Tesaṃyeva dhammavinayānaṃ mātikāya dhāraṇena mātikādharā. Tattha tattha dhammaparipucchāya paripucchati. Taṃ atthaparipucchāya paripañhati vīmaṃsati vicāreti. Idaṃ, bhante, kathaṃ, imassa kvatthoti paripucchanapañhanākāradassanaṃ. Āvivaṭañceva pāḷiyā atthaṃ padesantarapāḷidassanena āgamato vivaranti. Anuttānīkatañca yuttivibhāvanena uttānīkaronti. Kaṅkhāṭṭhāniyesu dhammesu saṃsayuppattiyā hetuyā gaṇṭhiṭṭhānabhūtesu pāḷipadesu yāthāvato vinicchayadānena kaṅkhaṃ paṭivinodenti.
Ānandasuttavaṇṇanā niṭṭhitā.
-
Khattiyasuttavaṇṇanā
-
Dasame bhoge adhippāyo etesanti bhogādhippāyā. Paññatthāya etesaṃ mano upavicaratīti paññūpavicārā. Pathaviyā dāyatthāya vā cittaṃ abhiniveso etesanti pathavībhinivesā. Mantā adhiṭṭhānaṃ patiṭṭhā etesanti mantādhiṭṭhānā. Iminā nayena sesapadānipi veditabbāni. Sesaṃ uttānameva.
Khattiyasuttavaṇṇanā niṭṭhitā.
-
Appamādasuttavaṇṇanā
-
Ekādasame jaṅgalānanti ettha yo nipicchalo na anūpo nirudakatāya thaddhalūkho bhūmippadeso, so 『『jaṅgalo』』ti vuccati. Tabbahulatāya pana idha sabbo bhūmippadeso jaṅgalo. Tasmiṃ jaṅgale jātā bhavāti vā jaṅgalā, tesaṃ jaṅgalānaṃ. Evañhi nadicarānampi hatthīnaṃ saṅgaho kato hoti samodhātabbānaṃ viya samodhāyakānampi idha jaṅgalaggahaṇena gahetabbato. Pathavītalacārīnanti iminā jalacārino ca nivatteti adissamānapādattā. 『『Pāṇāna』』nti sādhāraṇavacanampi 『『padajātānī』』ti saddantarasannidhānena visesaniviṭṭhameva hotīti āha 『『sapādakapāṇāna』』nti. 『『Muttagata』』ntiādīsu (ma. ni. 2.119; a. ni. 9.11) gata-saddo viya idha jāta-saddo anatthantaroti āha 『『padajātānīti padānī』』ti. Samodhānanti samavarodhaṃ, antogadhaṃ vā. Tenāha 『『odhānaṃ upanikkhepaṃ gacchantī』』ti. Kūṭaṅgamāti pārimantena kūṭaṃ upagacchanti. Kūṭaninnāti kūṭacchiddamagge pavisanavasena kūṭe ninnā. Kūṭasamosaraṇāti chidde anupavisanavasena ca āhacca avatthānena ca kūṭe samodahitvā ṭhitā. Vaṇṭe patamāne sabbāni bhūmiyaṃ patantīti āha 『『vaṇṭānuvattakāni bhavantī』』ti.
Appamādasuttavaṇṇanā niṭṭhitā.
-
Dhammikasuttavaṇṇanā
-
Dvādasame jātibhūmiyanti ettha jananaṃ jāti, jātiyā bhūmi jātibhūmi, jātaṭṭhānaṃ. Taṃ kho panetaṃ neva kosalamahārājādīnaṃ, na caṅkibrāhmaṇādīnaṃ, na sakkasuyāmasantusitādīnaṃ , na asītimahāsāvakānaṃ, na aññesaṃ sattānaṃ 『『jātibhūmī』』ti vuccati. Yassa pana jātadivase dasasahassī lokadhātu ekaddhajamālāvippakiṇṇakusumavāsacuṇṇagaṇasugandhā sabbapāliphullamiva nandanavanaṃ virocamānā paduminipaṇṇe udakabindu viya akampittha, jaccandhādīnañca rūpadassanādīni anekāni pāṭihāriyāni pavattiṃsu. Tassa sabbaññubodhisattassa jātaṭṭhānaṃ, sātisayassa pana janakakapilavatthusannissayo 『『jātibhūmī』』ti vuccati. Jātibhūmakā upāsakāti jātibhūmivāsino upāsakā. Santanetvā sabbaso tanetvā pattharitvā ṭhitamūlāni mūlasantānakāni. Tāni pana atthato mūlāniyevāti āha 『『mūlasantānakānanti mūlāna』』nti.
Jātadivase āvudhānaṃ jotitattā, rañño aparimitassa ca sattakāyassa anatthato paripālanasamatthatāya ca 『『jotipālo』』ti laddhanāmattā vuttaṃ 『『nāmena jotipālo』』ti. Govindoti govindiyābhisekena abhisitto, govindassa ṭhāne ṭhapanābhisekena abhisittoti attho. Taṃ kira tassa brāhmaṇassa kulaparamparāgataṃ ṭhānantaraṃ. Tenāha 『『ṭhānena mahāgovindo』』ti. Gavaṃ paññañca vindati paṭilabhatīti govindo, mahanto govindoti mahāgovindo. Goti hi paññāyetaṃ adhivacanaṃ 『『gacchati atthe bujjhatī』』ti katvā. Mahāgovindo ca amhākaṃ bodhisattoyeva. So kira disampatissa nāma rañño purohitassa govindabrāhmaṇassa putto hutvā attano pitussa ca rañño ca accayena tassa putto reṇu, sahāyā cassa sattabhū, brahmadatto, vessabhū, bharato, dve dhataraṭṭhāti ime satta rājāno yathā aññamaññaṃ na vivadanti. Evaṃ rajje patiṭṭhāpetvā tesaṃ atthadhamme anusāsante jambudīpatale sabbesaṃ rājāva raññaṃ, brahmāva brāhmaṇānaṃ, devova gahapatikānaṃ sakkato garukato mānito pūjito apacito uttamagāravaṭṭhānaṃ ahosi. Tena vuttaṃ 『『reṇuādīnaṃ sattannaṃ rājūnaṃ purohito』』ti. Imeva satta bhāradhārā mahārājāno. Vuttañhetaṃ –
『『Sattabhū brahmadatto ca, vessabhū bharato saha;
Reṇu dve ca dhataraṭṭhā, tadāsuṃ satta bhāradhā』』ti. (dī. ni. aṭṭha. 2.308);
Rañño diṭṭhadhammikasamparāyikatthānaṃ puro vidhānato pure saṃvidhānato purohito. Kodhāmagandhenāti kodhasaṅkhātena pūtigandhena. Karuṇā assa atthīti karuṇanti sapubbabhāgakaruṇajjhānaṃ vuttanti āha 『『karuṇāya ca karuṇāpubbabhāge ca ṭhitā』』ti. Yakāro sandhivasena āgatoti āha 『『yeteti ete』』ti. Arahattato paṭṭhāya sattamoti sakadāgāmī. Sakadāgāmiṃupādāyāti sakadāgāmibhāvaṃ paṭicca. Sakadāgāmissa hi pañcindriyāni sakadāgāmibhāvaṃ paṭicca mudūni nāma honti. Sesamettha suviññeyyameva.
Dhammikasuttavaṇṇanā niṭṭhitā.
Dhammikavaggavaṇṇanā niṭṭhitā.
Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.
-
Dutiyapaṇṇāsakaṃ
-
Mahāvaggo
-
Soṇasuttavaṇṇanā
-
Chaṭṭhassa paṭhame nisīdi bhagavā paññatte āsaneti ettha kiṃ taṃ āsanaṃ paṭhamameva paññattaṃ, udāhu bhagavantaṃ disvā paññattanti ce? Bhagavato dharamānakāle padhānikabhikkhūnaṃ vattametaṃ, yadidaṃ attano vasanaṭṭhāne buddhāsanaṃ paññapetvāva nisīdananti dassento āha 『『padhānikabhikkhū』』tiādi. Buddhakāle kira yattha yattha ekopi bhikkhu viharati, sabbattha buddhāsanaṃ paññattameva hoti. Kasmā? Bhagavā hi attano santike kammaṭṭhānaṃ gahetvā phāsukaṭṭhāne viharante manasi karoti – 『『asuko mayhaṃ santike kammaṭṭhānaṃ gahetvā gato, asakkhi nu kho visesaṃ nibbattetuṃ, no』』ti. Atha naṃ passati kammaṭṭhānaṃ vissajjetvā akusalavitakkaṃ vitakkayamānaṃ, tato 『『kathañhi nāma mādisassa satthu santike kammaṭṭhānaṃ gahetvā viharantaṃ imaṃ kulaputtaṃ akusalavitakkā adhibhavitvā anamatagge vaṭṭadukkhe saṃsāressantī』』ti tassa anuggahatthaṃ tattheva attānaṃ dassetvā taṃ kulaputtaṃ ovaditvā ākāsaṃ uppatitvā puna attano vasanaṭṭhānameva gacchati. Athevaṃ ovadiyamānā te bhikkhū cintayiṃsu 『『satthā amhākaṃ manaṃ jānitvā āgantvā amhākaṃ samīpe ṭhitaṃyeva attānaṃ dasseti. Tasmiṃ khaṇe, 『bhante, idha nisīdatha nisīdathā』ti āsanapariyesanaṃ nāma bhāro』』ti. Te āsanaṃ paññapetvāva viharanti. Yassa pīṭhaṃ atthi, so taṃ paññapeti. Yassa natthi, so mañcaṃ vā phalakaṃ vā pāsāṇaṃ vā vālikāpuñjaṃ vā paññapeti. Taṃ alabhamānā purāṇapaṇṇānipi saṃkaḍḍhitvā tattha paṃsukūlaṃ pattharitvā ṭhapenti.
Satta sarāti – chajjo, usabho, gandhāro, majjhimo, pañcamo, dhevato, nisādoti ete satta sarā. Tayo gāmāti – chajjagāmo, majjhimagāmo, sādhāraṇagāmoti tayo gāmā, samūhāti attho. Manussaloke vīṇāvādanā ekekassa sarassa vasena tayo tayo mucchanāti katvā ekavīsati mucchanā. Devaloke vīṇāvādanā pana samapaññāsa mucchanāti vadanti. Tattha hi ekekassa sarassa vasena satta satta mucchanā, antarassa sarassa ca ekāti samapaññāsa mucchanā. Teneva sakkapañhasuttasaṃvaṇṇanāyaṃ (dī. ni. aṭṭha. 2.345) 『『samapaññāsa mucchanā mucchetvā』』ti pañcasikhassa vīṇāvādanaṃ dassentena vuttaṃ. Ṭhānā ekūnapaññāsāti ekekasseva sarassa satta satta ṭhānabhedā, yato sarassa maṇḍalatāvavatthānaṃ hoti. Ekūnapaññāsaṭṭhānaviseso tisso duve catasso catasso tisso duve catassoti dvāvīsati sutibhedā ca icchitā.
Atigāḷhaṃ āraddhanti thinamiddhachambhitattānaṃ vūpasamatthaṃ ativiya āraddhaṃ. Sabbattha niyuttā sabbatthikā. Sabbena vā līnuddhaccapakkhiyena atthetabbā sabbatthikā. Samathoyeva samathanimittaṃ. Evaṃ sesesupi. Khayā rāgassa vītarāgattāti ettha yasmā bāhirako kāmesu vītarāgo na khayā rāgassa vītarāgo sabbaso avippahīnarāgattā. Vikkhambhitarāgo hi so. Arahā pana khayā eva, tasmā vuttaṃ 『『khayā rāgassa vītarāgattā』』ti. Esa nayo dosamohesupi.
Lābhasakkārasilokaṃ nikāmayamānoti ettha labbhati pāpuṇīyatīti lābho, catunnaṃ paccayānametaṃ adhivacanaṃ. Sakkaccaṃ kātabboti sakkāro. Paccayā eva hi paṇītapaṇītā sundarasundarā abhisaṅkharitvā katā 『『sakkāro』』ti vuccati, yā ca parehi attano gāravakiriyā, pupphādīhi vā pūjā. Silokoti vaṇṇabhaṇanaṃ. Taṃ lābhañca, sakkārañca, silokañca, nikāmayamāno, pavattayamānoti attho. Tenevāha 『『catupaccayalābhañca…pe… patthayamāno』』ti.
Thūṇanti pasūnaṃ bandhanatthāya nikhātatthambhasaṅkhātaṃ thūṇaṃ. Sesaṃ suviññeyyameva.
Soṇasuttavaṇṇanā niṭṭhitā.
-
Phaggunasuttavaṇṇanā
-
Dutiye samadhosīti samantato adhosi. Sabbabhāgena pariphandanacalanākārena apacitiṃ dasseti. Vattaṃ kiretaṃ bāḷhagilānenapi vuḍḍhataraṃ disvā uṭṭhitākārena apaciti dassetabbā. Tena pana 『『mā cali mā calī』』ti vattabbo, taṃ pana calanaṃ uṭṭhānākāradassanaṃ hotīti āha 『『uṭṭhānākāraṃ dassetī』』ti. Santimāni āsanānīti paṭhamameva paññatthāsanaṃ sandhāya vadati. Buddhakālasmiñhi ekassapi bhikkhuno vasanaṭṭhāne – 『『sace satthā āgacchissati, āsanaṃ paññattameva hotū』』ti antamaso phalakamattampi paṇṇasanthāramattampi paññattameva. Khamanīyaṃ yāpanīyanti kacci dukkhaṃ khamituṃ, iriyāpathaṃ vā yāpetuṃ sakkāti pucchati. Sīsavedanāti kutoci nikkhamituṃ alabhamānehi vātehi samuṭṭhāpitā balavatiyo sīsavedanā honti.
Phaggunasuttavaṇṇanā niṭṭhitā.
-
Chaḷabhijātisuttavaṇṇanā
-
Tatiye abhijātiyoti ettha abhi-saddo upasaggamattaṃ, na atthavisesajotakoti āha 『『cha jātiyo』』ti. Abhijāyatīti etthāpi eseva nayo.
Urabbhe hanantīti orabbhikā. Evaṃ sūkarikādayo veditabbā. Rodenti kururakammantatāya sappaṭibaddhe satte assūni mocentīti ruddā, te eva luddā ra-kārassa la-kāraṃ katvā. Iminā aññepi ye keci māgavikā nesādā vuttā, te pāpakammappasutatāya 『『kaṇhābhijātī』』ti vadati.
Bhikkhūti ca buddhasāsane bhikkhū. Te kira sacchandarāgena paribhuñjantīti adhippāyena catūsu paccayesu kaṇṭake pakkhipitvā khādantīti 『『kaṇṭakavuttikā』』ti vadati. Kasmāti ce? Yasmā te paṇīte paccaye paṭisevantīti tassa micchāgāho. Ñāyaladdhepi paccaye bhuñjamānā ājīvakasamayassa vilomaggāhitāya paccayesu kaṇṭake pakkhipitvā khādanti nāmāti vadatīti. Atha vā kaṇṭakavuttikā evaṃnāmakā eke pabbajitā, ye savisesaṃ attakilamathānuyogaṃ anuyuttā. Tathā hi te kaṇṭake vattantā viya hontīti 『『kaṇṭakavuttikā』』ti vuttā. Imameva ca atthavikappaṃ sandhāyāha 『『kaṇṭakavuttikāti samaṇā nāmete』』ti.
Lohitābhijāti nāma nigaṇṭhā ekasāṭakāti vuttā. Te kira ṭhatvā bhuñjananahānappaṭikkhepādivatasamāyogena purimehi dvīhi paṇḍaratarā.
Acelakasāvakāti ājīvakasāvake vadati. Te kira ājīvakaladdhiyā suvisuddhacittatāya nigaṇṭhehipi paṇḍaratarā. Evañca katvā attano paccayadāyake nigaṇṭhehipi jeṭṭhakatare karoti.
Ājīvakā ājīvakiniyo 『『sukkābhijātī』』ti vuttā. Te kira purimehi catūhi paṇḍaratarā. Nandādayo hi tathārūpaṃ ājīvakappaṭipattiṃ ukkaṃsaṃ pāpetvā ṭhitā, tasmā nigaṇṭhehi ājīvakasāvakehi ca paṇḍaratarāti 『『paramasukkābhijātī』』ti vuttā.
Bilaṃ olaggeyyunti maṃsabhāgaṃ nhārunā vā kenaci vā ganthitvā purisassa hatthe vā kese vā olambanavasena bandheyyuṃ. Iminā satthadhammaṃ nāma dasseti. Satthavāho kira mahākantāraṃ paṭipanno antarāmagge goṇe mate maṃsaṃ gahetvā sabbesaṃ satthikānaṃ 『『idaṃ khāditvā ettakaṃ mūlaṃ dātabba』』nti koṭṭhāsaṃ olambati. Goṇamaṃsaṃ nāma khādantāpi atthi, akhādantāpi atthi, khādantāpi mūlaṃ dātuṃ sakkontāpi asakkontāpi. Satthavāho yena mūlena goṇo gahito, taṃ mūlaṃ satthikehi dhāraṇatthaṃ sabbesaṃ balakkārena koṭṭhāsaṃ datvā mūlaṃ gaṇhāti. Ayaṃ satthadhammo.
Kaṇhābhijātiyo samānoti kaṇhe nīcakule jāto hutvā. Kaṇhadhammanti paccatte upayogavacananti āha 『『kaṇhasabhāvo hutvā abhijāyatī』』ti, taṃ antogadhahetuatthaṃ padaṃ, uppādetīti attho. Tasmā kaṇhaṃ dhammaṃ abhijāyatīti kāḷakaṃ dasadussīlyadhammaṃ uppādeti. Sukkaṃ dhammaṃ abhijāyatīti etthāpi iminā nayena attho veditabbo. So hi 『『ahaṃ pubbepi puññānaṃ akatattā nīcakule nibbatto, idāni puññaṃ karissāmī』』ti puññasaṅkhātaṃ paṇḍaradhammaṃ karoti.
Akaṇhaṃ asukkaṃ nibbānanti sace kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya yathā dasavidhaṃ dussīlyadhammaṃ. Sace sukkaṃ, sukkavipākaṃ dadeyya yathā dānasīlādikusalakammaṃ. Dvinnampi appadānato 『『akaṇhaṃ asukka』』nti vuttaṃ. Nibbānañca nāma imasmiṃ atthe arahattaṃ adhippetaṃ 『『abhijāyatī』』ti vacanato . Tañhi kilesanibbānante jātattā nibbānaṃ nāma yathā 『『rāgādīnaṃ khayante jātattā rāgakkhayo, dosakkhayo, mohakkhayo』』ti. Paṭippassambhanavasena vā kilesānaṃ nibbāpanato nibbānaṃ. Taṃ esa abhijāyati pasavati. Idhāpi hi antogadhahetu atthaṃ 『『jāyatī』』ti padaṃ. Aṭṭhakathāyaṃ pana 『『jāyatī』』ti imassa pāpuṇātīhi atthaṃ gahetvāva 『『nibbānaṃ pāpuṇātī』』ti vuttaṃ. Sukkābhijātiyo samānoti sukke uccakule jāto hutvā. Sesamettha suviññeyyameva.
Chaḷabhijātisuttavaṇṇanā niṭṭhitā.
-
Āsavasuttavaṇṇanā
-
Catutthe saṃvarenāti saṃvarena hetubhūtena vā. Idhāti ayaṃ idha-saddo sabbākārato indiyasaṃvarasaṃvutassa puggalassa sannissayabhūtasāsanaparidīpano, aññassa tathābhāvappaṭisedhano vāti vuttaṃ 『『idhāti idhasmiṃ sāsane』』ti. Paṭisaṅkhāti paṭisaṅkhāya. Saṅkhā-saddo ñāṇakoṭṭhāsapaññattigaṇanādīsu dissati 『『saṅkhāyekaṃ paṭisevatī』』tiādīsu (ma. ni. 2.168) hi ñāṇe dissati. 『『Papañcasaññāsaṅkhā samudācarantī』』tiādīsu (ma. ni. 1.202, 204) koṭṭhāse. 『『Tesaṃ tesaṃ dhammānaṃ saṅkhā samaññā』』tiādīsu (dha. sa. 1313-1315) paññattiyaṃ. 『『Na sukaraṃ saṅkhātu』』ntiādīsu (saṃ. ni. 2.128) gaṇanāya. Idha pana ñāṇe daṭṭhabbo. Tenevāha 『『paṭisañjānitvā paccavekkhitvāti attho』』ti. Ādīnavapaccavekkhaṇā ādīnavapaṭisaṅkhāti yojanā. Sampalimaṭṭhanti ghaṃsitaṃ. Anubyañjanasoti hatthapādasitaālokitavilokitādippakārabhāgaso. Tañhi ayonisomanasikaroto kilesānaṃ anubyañjanato 『『anubyañjana』』nti vuccati. Nimittaggāhoti itthipurisanimittassa subhanimittādikassa vā kilesavatthubhūtassa nimittassa gāho. Ādittapariyāyenāti ādittapariyāye (saṃ. ni. 4.28; mahāva. 54) āgatanayena veditabbo.
Yathā itthiyā indriyaṃ itthindriyaṃ, na evamidaṃ, idaṃ pana cakkhumeva indriyanti cakkhundriyaṃ. Tenāha 『『cakkhumeva indriya』』nti. Yathā āvāṭe niyataṭṭhitiko kacchapo 『『āvāṭakacchapo』』ti vuccati, evaṃ tappaṭibaddhavuttitāya taṃ ṭhāno saṃvaro cakkhundriyasaṃvaro. Tenāha 『『cakkhundriye saṃvaro cakkhundriyasaṃvaro』』ti. Nanu ca cakkhundriye saṃvaro vā asaṃvaro vā natthi. Na hi cakkhupasādaṃ nissāya sati vā muṭṭhassaccaṃ vā uppajjati. Apica yadā rūpārammaṇaṃ cakkhussa āpāthaṃ āgacchati, tadā bhavaṅge dvikkhattuṃ uppajjitvā niruddhe kiriyamanodhātu āvajjanakiccaṃ sādhayamānā uppajjitvā nirujjhati. Tato cakkhuviññāṇaṃ dassanakiccaṃ, tato vipākamanodhātu sampaṭicchanakiccaṃ, tato vipākamanoviññāṇadhātu santīraṇakiccaṃ, tato kiriyāhetukamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā uppajjitvā nirujjhati , tadanantaraṃ javanaṃ javati. Tatthāpi neva bhavaṅgasamaye, na āvajjanādīnaṃ aññatarasamaye ca saṃvaro vā asaṃvaro vā atthi. Javanakkhaṇe pana sace dussīlyaṃ vā muṭṭhassaccaṃ vā aññāṇaṃ vā akkhanti vā kosajjaṃ vā uppajjati, asaṃvaro hoti. Tasmiṃ pana sīlādīsu uppannesu saṃvaro hoti, tasmā 『『cakkhundriye saṃvaro』』ti kasmā vuttanti āha 『『javane uppajjamānopi hesa…pe… cakkhundriyasaṃvaroti vuccatī』』ti.
Idaṃ vuttaṃ hoti – yathā nagare catūsu dvāresu asaṃvutesu kiñcāpi antogharadvārakoṭṭhakagabbhādayo susaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ arakkhitaṃ agopitameva hoti. Nagaradvārena hi pavisitvā corā yadicchakaṃ kareyyuṃ, evamevaṃ javane dussīlyādīsu uppannesu tasmiṃ asaṃvare sati dvārampi aguttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi. Yathā pana nagaradvāresu saṃvutesu kiñcāpi antogharādayo asaṃvutā, tathāpi antonagare sabbaṃ bhaṇḍaṃ surakkhitaṃ sugopitameva hoti. Nagaradvāresu hi pihitesu corānaṃ paveso natthi, evamevaṃ javane sīlādīsu uppannesu dvārampi suguttaṃ hoti bhavaṅgampi āvajjanādīni vīthicittānipi, tasmā javanakkhaṇe uppajjamānopi cakkhundriyasaṃvaroti vuttoti.
Saṃvarena samannāgato puggalo saṃvutoti āha 『『upeto』』ti. Ayamevettha attho sundarataroti upari pāḷiyaṃ sandissanato vuttaṃ. Tenāha 『『tathā hī』』tiādi.
Yanti ādesoti iminā liṅgavipallāsena saddhiṃ vacanavipallāso katoti dasseti, nipātapadaṃ vā etaṃ puthuvacanatthaṃ. Vighātakarāti cittavighātakarā , kāyacittadukkhanibbattakā vā. Yathāvuttakilesahetukā dāhānubandhā vipākā eva vipākapariḷāhā. Yathā panettha āsavā aññe ca vighātakarā kilesapariḷāhā sambhavanti, taṃ dassetuṃ 『『cakkhudvārasmiñhī』』tiādi vuttaṃ. Taṃ suviññeyyameva. Ettha ca saṃvaraṇūpāyo, saṃvaritabbaṃ, saṃvaro, yato so saṃvaro, yattha saṃvaro, yathā saṃvaro, yañca saṃvaraphalanti ayaṃ vibhāgo veditabbo. Kathaṃ? 『『Paṭisaṅkhā yoniso』』ti hi saṃvaraṇūpāyo. Cakkhundriyaṃ saṃvaritabbaṃ. Saṃvaraggahaṇena gahitā sati saṃvaro. 『『Asaṃvutassā』』ti saṃvaraṇāvadhi. Asaṃvarato hi saṃvaraṇaṃ. Saṃvaritabbaggahaṇasiddho idha saṃvaravisayo. Cakkhundriyañhi saṃvaraṇaṃ ñāṇaṃ rūpārammaṇe saṃvarayatīti avuttasiddhoyamattho. Āsavatannimittakilesapariḷāhābhāvo phalaṃ. Evaṃ sotadvārādīsu yojetabbaṃ. Sabbatthevāti manodvāre pañcadvāre cāti sabbasmiṃ dvāre.
Paṭisaṅkhāyoniso cīvarantiādīsu 『『sītassa paṭighātāyā』』tiādinā paccavekkhaṇameva yoniso paṭisaṅkhā. Īdisanti evarūpaṃ iṭṭhārammaṇaṃ. Bhavapatthanāya assādayatoti bhavapatthanāmukhena bhāvitaṃ ārammaṇaṃ assādentassa. Cīvaranti nivāsanādi yaṃ kiñcicīvaraṃ. Paṭisevatīti nivāsanādivasena paribhuñjati. Yāvadevāti payojanaparimāṇaniyamanaṃ. Sītappaṭighātādiyeva hi yogino cīvarappaṭisevanappayojanaṃ. Sītassāti sītadhātukkhobhato vā utupariṇāmato vā uppannassa sītassa. Paṭighātāyāti paṭighātanatthaṃ tappaccayassa vikārassa vinodanatthaṃ. Uṇhassāti aggisantāpato uppannassa uṇhassa. Ḍaṃsādayo pākaṭāyeva. Puna yāvadevāti niyatappayojanaparimāṇaniyamanaṃ. Niyatañhi payojanaṃ cīvaraṃ paṭisevantassa hirikopīnappaṭicchādanaṃ, itaraṃ kadāci. Hirikopīnanti sambādhaṭṭhānaṃ. Yasmiñhi aṅge vivaṭe hirī kuppati vinassati, taṃ hiriyā kopanato hirikopīnaṃ, taṃpaṭicchādanatthaṃ cīvaraṃ paṭisevati.
Piṇḍapātanti yaṃ kiñci āhāraṃ. So hi piṇḍolyena bhikkhuno patte patanato, tattha tattha laddhabhikkhāpiṇḍānaṃ pāto sannipātoti vā 『『piṇḍapāto』』ti vuccati. Neva davāyāti na kīḷanāya. Na madāyāti na balamadamānamadapurisamadatthaṃ. Na maṇḍanāyāti na aṅgapaccaṅgānaṃ pīṇanabhāvatthaṃ. Na vibhūsanāyāti na tesaṃyeva sobhatthaṃ, chavisampattiatthanti attho . Imāni yathākkamaṃ mohadosasaṇṭhānavaṇṇarāgūpanissayappahānatthāni veditabbāni. Purimaṃ vā dvayaṃ attano saṃkilesuppattinisedhanatthaṃ, itaraṃ parassapi. Cattāripi kāmasukhallikānuyogassa pahānatthaṃ vuttānīti veditabbāni. Kāyassāti rūpakāyassa. Ṭhitiyā yāpanāyāti pabandhaṭṭhitatthañceva pavattiyā avicchedanatthañca, cirakālaṭṭhitatthaṃ jīvitindriyassa pavattāpanatthaṃ. Vihiṃsūparatiyāti jighacchādukkhassa uparamatthaṃ. Brahmacariyānuggahāyāti sāsanamaggabrahmacariyānaṃ anuggaṇhanatthaṃ. Itīti evaṃ iminā upāyena. Purāṇañca vedanaṃ paṭihaṅkhāmīti purāṇaṃ abhuttapaccayā uppajjanakavedanaṃ paṭihanissāmi. Navañca vedanaṃ na uppādessāmīti navaṃ bhuttapaccayā uppajjanakavedanaṃ na uppādessāmi. Tassā hi anuppajjanatthameva āhāraṃ paribhuñjati. Ettha abhuttapaccayā uppajjanakavedanā nāma yathāvuttajighacchānimittā vedanā. Sā hi abhuñjantassa bhiyyo bhiyyopavaḍḍhanavasena uppajjati, bhuttapaccayā anuppajjanakavedanāpi khudānimittāva aṅgadāhasūlādivedanā appavattā. Sā hi bhuttapaccayā anuppannāva na uppajjissati. Vihiṃsānimittatā cetāsaṃ vihiṃsāya viseso.
Yātrā ca me bhavissatīti yāpanā ca me catunnaṃ iriyāpathānaṃ bhavissati. 『『Yāpanāyā』』ti iminā jīvitindriyayāpanā vuttā, idha catunnaṃ iriyāpathānaṃ avicchedasaṅkhātā yāpanāti ayametāsaṃ viseso. Anavajjatā ca phāsuvihāro cāti ayuttapariyesanappaṭiggahaṇaparibhogaparivajjanena anavajjatā, parimitaparibhogena phāsuvihāro. Asappāyāparimitabhojanapaccayā aratitandīvijambhitāviññugarahādidosābhāvena vā anavajjatā. Sappāyaparimitabhojanapaccayā kāyabalasambhavena phāsuvihāro. Yāvadatthaṃ udarāvadehakabhojanaparivajjanena vā seyyasukhapassasukhamiddhasukhādīnaṃ abhāvato anavajjatā. Catupañcālopamattaūnabhojanena catuiriyāpathayogyatāpādanato phāsuvihāro. Vuttañhetaṃ –
『『Cattāro pañca ālope, abhutvā udakaṃ pive;
Alaṃ phāsuvihārāya, pahitattassa bhikkhuno』』ti. (theragā. 983; mi. pa. 6.5.10);
Ettāvatā ca payojanapariggaho, majjhimā ca paṭipadā dīpitā hoti. Yātrā ca me bhavissatīti payojanapariggahadīpanā. Yātrā hi naṃ āhārūpayogaṃ payojeti. Dhammikasukhāpariccāgahetuko phāsuvihāro majjhimā paṭipadā antadvayaparivajjanato.
Senāsananti senañca āsanañca. Yattha vihārādike seti nipajjati āsati nisīdati, taṃ senāsanaṃ. Utuparissayavinodanappaṭisallānārāmatthanti utuyeva parisahanaṭṭhena parissayo sarīrābādhacittavikkhepakaro, tassa vinodanatthaṃ, anuppannassa anuppādanatthaṃ, uppannassa vūpasamanatthañcāti attho. Atha vā yathāvutto utu ca sīhabyagghādipākaṭaparissayo ca rāgadosādipaṭicchannaparissayo ca utuparissayo, tassa vinodanatthañceva ekībhāvaphāsukatthañca. Cīvarappaṭisevane hirīkopīnappaṭicchādanaṃ viya taṃ niyatapayojananti puna 『『yāvadevā』』ti vuttaṃ.
Gilānapaccayabhesajjaparikkhāranti rogassa paccanīkappavattiyā gilānapaccayo, tato eva bhisakkassa anuññātavatthutāya bhesajjaṃ, jīvitassa parivārasambhārabhāvehi parikkhāro cāti gilānapaccayabhesajjaparikkhāro, taṃ. Veyyābādhikānanti veyyābādhato dhātukkhobhato ca taṃnibbattakuṭṭhagaṇḍapīḷakādirogato uppannānaṃ. Vedanānanti dukkhavedanānaṃ. Abyābajjhaparamatāyāti niddukkhaparamabhāvāya. Yāva taṃ dukkhaṃ sabbaṃ pahīnaṃ hoti, tāva paṭisevāmīti yojanā. Evamettha saṅkhepeneva pāḷivaṇṇanā veditabbā. Navavedanuppādatopīti na kevalaṃ āyatiṃ eva vipākapariḷāhā , atha kho atibhojanapaccayā alaṃsāṭakādīnaṃ viya navavedanuppādatopi veditabbā.
Kammaṭṭhānikassa calanaṃ nāma kammaṭṭhānapariccāgoti āha 『『calati kampati kammaṭṭhānaṃ vijahatī』』ti. 『『Khamo hoti sītassa uṇhassā』』ti ettha ca lomasanāgattherassa vatthu kathetabbaṃ. Thero kira cetiyapabbate piyaṅguguhāya padhānaghare viharanto antaraṭṭhake himapātasamaye lokantarikanirayaṃ paccavekkhitvā kammaṭṭhānaṃ avijahantova abbhokāse vītināmesi. Gimhasamaye ca pacchābhattaṃ bahicaṅkame kammaṭṭhānaṃ manasikaroto sedāpissa kacchehi muccanti. Atha naṃ antevāsiko āha – 『『idha, bhante, nisīdatha, sītalo okāso』』ti. Thero 『『uṇhabhayenevamhi, āvuso, idha nisinno』』ti avīcimahānirayaṃ paccavekkhitvā nisīdiyeva. Uṇhanti cettha aggisantāpova veditabbo sūriyasantāpassa parato vuccamānattā. Sūriyasantāpavasena panetaṃ vatthu vuttaṃ.
Yo ca dve tayo vāre bhattaṃ vā pānīyaṃ vā alabhamānopi anamatagge saṃsāre attano pettivisayūpapattiṃ paccavekkhitvā avedhanto kammaṭṭhānaṃ na vijahatiyeva. Ḍaṃsamakasavātātapasamphassehi phuṭṭho cepi tiracchānūpapattiṃ paccavekkhitvā avedhanto kammaṭṭhānaṃ na vijahatiyeva. Sarīsapasamphassena phuṭṭho cāpi anamatagge saṃsāre sīhabyagghādimukhesu anekavāraṃ parivattitapubbabhāvaṃ paccavekkhitvā avedhanto kammaṭṭhānaṃ na vijahatiyeva padhāniyatthero viya, ayaṃ 『『khamo jighacchāya…pe… sarīsapasamphassāna』』nti veditabbo. Theraṃ kira khaṇḍacelavihāre kaṇikārapadhāniyaghare ariyavaṃsadhammaṃ suṇantaññeva ghoraviso sappo ḍaṃsi. Thero jānitvāpi pasannacitto nisinno dhammaṃyeva suṇāti, visavego thaddho ahosi. Thero upasampadamāḷaṃ ādiṃ katvā sīlaṃ paccavekkhitvā 『『visuddhasīlomhī』』ti pītiṃ uppādesi, saha pītuppādā visaṃ nivattitvā pathaviṃ pāvisi. Thero tattheva cittekaggataṃ labhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.
Yo pana akkosavasena durutte duruttattāyeva ca durāgate api antimavatthusaññite vacanapathe sutvā khantiguṇaṃyeva paccavekkhitvā na vedhati dīghabhāṇakaabhayatthero viya, ayaṃ 『『khamo duruttānaṃ durāgatānaṃ vacanapathāna』』nti veditabbo. Thero kira paccayasantosabhāvanārāmatāya mahāariyavaṃsappaṭipadaṃ kathesi, sabbo mahāgāmo āgacchati, therassa mahāsakkāro uppajji. Taṃ aññataro mahāthero adhivāsetuṃ asakkonto 『『dīghabhāṇako 『ariyavaṃsaṃ kathemī』ti sabbarattiṃ kolāhalaṃ karotī』』tiādīhi akkosi. Ubhopi ca attano attano vihāraṃ gacchantā gāvutamattaṃ ekapathena agamaṃsu. Sakalagāvutampi so taṃ akkosiyeva. Tato yattha dvinnaṃ vihārānaṃ maggo bhijjati, tattha ṭhatvā dīghabhāṇakatthero taṃ vanditvā 『『eso, bhante, tumhākaṃ maggo』』ti āha. So assuṇanto viya agamāsi. Theropi vihāraṃ gantvā pāde pakkhāletvā nisīdi. Tamenaṃ antevāsiko 『『kiṃ, bhante, sakalagāvutaṃ paribhāsantaṃ na kiñci avocutthā』』ti āha. Thero 『『khantiyevāvuso, mayhaṃ bhāro, na akkhanti, ekapaduddhārepi kammaṭṭhānaviyogaṃ na passāmī』』ti āha.
Vacanameva tadatthaṃ ñāpetukāmānañca patho upāyoti āha 『『vacanameva vacanapatho』』ti. Asukhaṭṭhena vā tibbā. Yañhi na sukhaṃ, taṃ aniṭṭhaṃ tibbanti vuccati. Adhivāsakajātiko hotīti yathāvuttavedanānaṃ adhivāsakasabhāvo hoti. Cittalapabbate padhāniyattherassa kira rattiṃ padhānena vītināmetvā ṭhitassa udaravāto uppajjati. So taṃ adhivāsetuṃ asakkonto āvattati parivattati. Tamenaṃ caṅkamanapasse ṭhito piṇḍapātiyatthero āha – 『『āvuso, pabbajito nāma adhivāsanasīlo hotī』』ti. So 『『sādhu, bhante』』ti adhivāsetvā niccalo sayi. Vāto nābhito yāva hadayaṃ phālesi. Thero vedanaṃ vikkhambhetvā vipassanto muhuttena anāgāmī hutvā parinibbāyi. Evaṃ sabbatthāti 『『uṇhena phuṭṭhassa sītaṃ patthayato』』tiādinā sabbattha uṇhādinimittaṃ kāmāsavuppatti veditabbā. Natthi sugatibhave sītaṃ vā uṇhaṃ vāti aniṭṭhaṃ sītaṃ vā uṇhaṃ vā natthīti adhippāyo. Attaggāhe sati attaniyaggāhoti āha 『『mayhaṃ sītaṃ uṇhanti gāho diṭṭhāsavo』』ti.
Ahaṃ samaṇoti 『『ahaṃ samaṇo, kiṃ mama jīvitena vā maraṇena vā』』ti evaṃ cintetvāti adhippāyo. Paccavekkhitvāti gāmappavesappayojanādiñca paccavekkhitvā. Paṭikkamatīti hatthiādīnaṃ samīpagamanato apakkamati. Ṭhāyanti etthāti ṭhānaṃ, kaṇṭakānaṃ ṭhānaṃ kaṇṭakaṭṭhānaṃ, yattha kaṇṭakāni santi, taṃ okāsanti vuttaṃ hoti. Amanussaduṭṭhānīti amanussasañcārena dūsitāni, saparissayānīti attho. Aniyatavatthubhūtanti aniyatasikkhāpadassa kāraṇabhūtaṃ. Vesiyādibhedatoti vesiyāvidhavāthullakumārikāpaṇḍakapānāgārabhikkhunibhedato. Samānanti samaṃ, avisamanti attho. Akāsi vāti tādisaṃ anācāraṃ akāsi vā. Sīlasaṃvarasaṅkhātenāti kathaṃ parivajjanaṃ sīlaṃ? Anāsanaparivajjanena hi anācāraparivajjanaṃ vuttaṃ. Anācārāgocaraparivajjanaṃ cārittasīlatāya sīlasaṃvaro. Tathā hi bhagavatā 『『pātimokkhasaṃvarasaṃvuto viharatī』』ti (vibha. 508) sīlasaṃvaravibhajane ācāragocarasampattiṃ dassentena 『『atthi anācāro, atthi agocaro』』tiādinā (vibha. 513-514) ācāragocarā vibhajitvā dassitā. 『『Caṇḍaṃ hatthiṃ parivajjetī』』ti vacanato hatthiādiparivajjanampi bhagavato vacanānuṭṭhānanti katvā ācārasīlamevāti veditabbaṃ.
Itipīti imināpi kāraṇena ayonisomanasikārasamuṭṭhitattāpi, lobhādisahagatattāpi, kusalappaṭipakkhatopītiādīhi kāraṇehi ayaṃ vitakko akusaloti attho. Iminā nayena sāvajjotiādīsupi attho veditabbo. Ettha ca akusalotiādinā diṭṭhadhammikaṃ kāmavitakkassa ādīnavaṃ dasseti, dukkhavipākoti iminā samparāyikaṃ. Attabyābādhāya saṃvattatītiādīsupi imināva nayena ādīnavavibhāvanā veditabbā. Uppannassa kāmavitakkassa anadhivāsanaṃ nāma puna tādisassa anuppādanaṃ. Taṃ panassa pahānaṃ vinodanaṃ byantikaraṇaṃ anabhāvagamananti ca vattuṃ vaṭṭatīti pāḷiyaṃ – 『『uppannaṃ kāmavitakkaṃ nādhivāsetī』』ti vatvā 『『pajahatī』』tiādi vuttanti tamatthaṃ dassento 『『anadhivāsento kiṃ karotī』』tiādimāha. Pahānañcettha vikkhambhanameva, na samucchedoti dassetuṃ 『『vinodetī』』tiādi vuttanti vikkhambhanavaseneva attho dassito. Uppannuppanneti tesaṃ pāpavitakkānaṃ uppādāvatthāgahaṇaṃ vā kataṃ siyā anavasesaggahaṇaṃ vā. Tesu paṭhamaṃ sandhāyāha 『『uppannamatte』』ti, sampatijāteti attho. Anavasesaggahaṇaṃ byāpanicchāyaṃ hotīti dassetuṃ 『『satakkhattumpi uppannuppanne』』ti vuttaṃ.
Ñātivitakkoti 『『amhākaṃ ñātayo sukhajīvino sampattiyuttā』』tiādinā gehassitapemavasena ñātake ārabbha uppannavitakko. Janapadavitakkoti 『『amhākaṃ janapado subhikkho sampannasasso ramaṇīyo』』tiādinā gehassitapemavasena janapadaṃ ārabbha uppannavitakko. Ukkuṭikappadhānādīhi dukkhe nijjiṇṇe samparāye sattā sukhī honti amarāti dukkarakārikāya paṭisaṃyutto amaratthāya vitakko. Taṃ vā ārabbha amarāvikkhepadiṭṭhisahagato amaro ca so vitakko cāti amarāvitakko. Parānuddayatāpaṭisaṃyuttoti paresu upaṭṭhākādīsu sahananditādivasena pavatto anuddayatāpatirūpako gehassitapemappaṭisaṃyutto vitakko. Lābhasakkārasilokappaṭisaṃyuttoti cīvarādilābhena ca sakkārena ca kittisaddena ca ārammaṇakaraṇavasena paṭisaṃyutto. Anavaññattippaṭisaṃyuttoti 『『aho vata maṃ pare na avajāneyyuṃ, na heṭṭhā katvā maññeyyuṃ, pāsāṇacchattaṃ viya garuṃ kareyyu』』nti uppannavitakko.
Kāmavitakko kāmasaṅkappanasabhāvato kāmāsavappattiyā sātisayattā ca kāmanākāroti āha 『『kāmavitakko panettha kāmāsavo』』ti. Tabbisesoti kāmāsavaviseso bhavasabhāvattāti adhippāyo. Kāmavitakkādike vinodeti attano santānato nīharati etenāti vinodanaṃ, vīriyanti āha 『『vīriyasaṃvarasaṅkhātena vinodanenā』』ti.
『『Satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiyo paripūrentī』』ti vacanato vijjāvimuttīnaṃ anadhigamo tato ca sakalavaṭṭadukkhānativatti abhāvanāya ādīnavo. Vuttavipariyāyena bhagavato orasaputtabhāvādivasena ca bhāvanāya ānisaṃso veditabbo. Thomentoti āsavapahānassa dukkarattā tāya eva dukkarakiriyāya taṃ abhitthavanto. Saṃvareneva pahīnāti saṃvarena pahīnā eva. Tena vuttaṃ 『『na appahīnesuyeva pahīnasaññī』』ti.
Āsavasuttavaṇṇanā niṭṭhitā.
-
Dārukammikasuttavaṇṇanā
-
Pañcame puttasambādhasayananti puttehi sambādhasayanaṃ. Ettha puttasīsena dārapariggahaṃ puttadāresu uppilo viya. Tena tesaṃ rogādihetu sokābhibhavena ca cittassa saṃkiliṭṭhataṃ dasseti. Kāmabhogināti iminā pana rāgābhibhavanti. Ubhayenapi vikkhittacittataṃ dasseti. Kāsikacandananti ujjalacandanaṃ. Taṃ kira vaṇṇavisesasamujjalaṃ hoti pabhassaraṃ, tadatthameva naṃ saṇhataraṃ karonti. Tenevāha 『『saṇhacandana』』nti , kāsikavatthañca candanañcāti attho. Mālāgandhavilepananti vaṇṇasobhatthañceva sugandhabhāvatthañca mālaṃ, sugandhabhāvatthāya gandhaṃ, chavirāgakaraṇatthañceva subhatthañca vilepanaṃ dhārentena. Jātarūparajatanti suvaṇṇañceva avasiṭṭhadhanañca sādiyantena. Sabbenapi kāmesu abhigiddhabhāvameva pakāseti.
Dārukammikasuttavaṇṇanā niṭṭhitā.
-
Hatthisāriputtasuttavaṇṇanā
-
Chaṭṭhe hatthiṃ sāretīti hatthisārī, tassa puttoti hatthisāriputto. So kira sāvatthiyaṃ hatthiācariyassa putto bhagavato santike pabbajitvā tīṇi piṭakāni uggahetvā sukhumesu khandhadhātuāyatanādīsu atthantaresu kusalo ahosi. Tena vuttaṃ – 『『therānaṃ bhikkhūnaṃ abhidhammakathaṃ kathentānaṃ antarantarā kathaṃ opātetī』』ti. Tattha antarantarā kathaṃ opātetīti therehi vuccamānassa kathāpabandhassa antare antare attano kathaṃ pavesetīti attho. Pañcahi saṃsaggehīti savanasaṃsaggo, dassanasaṃsaggo, samullāpasaṃsaggo, sambhogasaṃsaggo, kāyasaṃsaggoti imehi pañcahi saṃsaggehi. Kiṭṭhakhādakoti kiṭṭhaṭṭhāne uppannasassañhi kiṭṭhanti vuttaṃ kāraṇūpacārena. Sippiyo suttiyo. Sambukāti saṅkhamāha.
Gihibhāve vaṇṇaṃ kathesīti (dī. ni. aṭṭha. 1.422) kassapasammāsambuddhassa kira sāsane dve sahāyakā ahesuṃ, aññamaññaṃ samaggā ekatova sajjhāyanti. Tesu eko anabhirato gihibhāve cittaṃ uppādetvā itarassa ārocesi. So gihibhāve ādīnavaṃ, pabbajjāya ānisaṃsaṃ dassetvā ovadi. So taṃ sutvā abhiramitvā puna ekadivasaṃ tādise citte uppanne taṃ etadavoca – 『『mayhaṃ, āvuso, evarūpaṃ cittaṃ uppajjati, imāhaṃ pattacīvaraṃ tuyhaṃ dassāmī』』ti. So pattacīvaralobhena tassa gihibhāve ānisaṃsaṃ dassetvā pabbajjāya ādīnavaṃ kathesi. Tassa taṃ sutvāva gihibhāvato cittaṃ nivattetvā pabbajjāyameva abhirami. Evamesa tadā sīlavantassa bhikkhuno gihibhāve ānisaṃsakathāya kathitattā idāni cha vāre vibbhamitvā sattamavāre pabbajitvā mahāmoggallānassa mahākoṭṭhikattherassa ca abhidhammakathaṃ kathentānaṃ antarantarā kathaṃ opātesi. Atha naṃ mahākoṭṭhikatthero apasādesi. So mahāsāvakassa kathite patiṭṭhātuṃ asakkonto vibbhamitvā gihi jāto. Poṭṭhapādassa panāyaṃ gihisahāyako ahosi, tasmā vibbhamitvā dvīhatīhaccayena poṭṭhapādassa santikaṃ gato. Atha naṃ so disvā – 『『samma, kiṃ tayā kataṃ, evarūpassa nāma satthu sāsanā apasakkantosi, ehi pabbajituṃ dāni te vaṭṭatī』』ti taṃ gahetvā bhagavato santikaṃ agamāsi. Tasmiṃ ṭhāne pabbajitvā arahattaṃ pāpuṇi. Tena vuttaṃ 『『sattame vāre pabbajitvā arahattaṃ pāpuṇī』』ti.
Hatthisāriputtasuttavaṇṇanā niṭṭhitā.
-
Majjhesuttavaṇṇanā
-
Sattame mantāti ya-kāralopena niddeso, karaṇatthe vā etaṃ paccattavacanaṃ. Tenāha 『『tāya ubho ante viditvā』』ti. Phassavasena nibbattattāti dvayadvayasamāpattiyaṃ aññamaññaṃ samphassavasena nibbattattā, 『『phassapaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo , bhavapaccayā jātī』』ti iminā cānukkamena phassasamuṭṭhānattā imassa kāyassa phassavasena nibbattattāti vuttaṃ. Eko antoti ettha ayaṃ anta-saddo antaabbhantaramariyādalāmakaabhāvakoṭṭhāsapadapūraṇasamīpādīsu dissati. 『『Antapūro udarapūro』』tiādīsu (su. ni. 197) hi ante antasaddo. 『『Caranti loke parivārachannā anto asuddhā, bahi sobhamānā』』tiādīsu (saṃ. ni. 1.122) abbhantare. 『『Kāyabandhanassa anto jīrati (cūḷava. 278) sā haritantaṃ vā panthantaṃ vā selantaṃ vā udakantaṃ vā』』tiādīsu (ma. ni. 1.304) mariyādāyaṃ. 『『Antamidaṃ, bhikkhave, jīvikāna』』ntiādīsu (saṃ. ni. 3.80; itivu. 91) lāmake. 『『Esevanto dukkhassā』』tiādīsu (ma. ni. 3.393; saṃ. ni. 2.51) abhāve. Sabbapaccayasaṅkhayo hi dukkhassa abhāvo koṭītipi vuccati. 『『Tayo antā』』tiādīsu (dī. ni. 3.305) koṭṭhāse. 『『Iṅgha tāva suttantaṃ vā gāthāyo vā abhidhammaṃ vā pariyāpuṇassu, suttante okāsaṃ kārāpetvā』』ti (pāci. 442) ca ādīsu padapūraṇe. 『『Gāmantaṃ vā osaṭo (pārā. 409-410; cūḷava. 343) gāmantasenāsana』』ntiādīsu (pārā. aṭṭha. 2.410) samīpe. Svāyamidha koṭṭhāse vattatīti ayameko koṭṭhāsoti.
Santo paramatthato vijjamāno dhammasamūhoti sakkāyo, pañcupādānakkhandhā. Tenāha 『『tebhūmakavaṭṭa』』nti. Sesamettha suviññeyyameva.
Majjhesuttavaṇṇanā niṭṭhitā.
-
Purisindriyañāṇasuttavaṇṇanā
-
Aṭṭhame nibbattivasena apāyasaṃvattaniyena vā kammunā apāyesu niyuttoti āpāyiko nerayikoti etthāpi eseva nayo. Avīcimhi uppajjitvā tattha āyukappasaññitaṃ antarakappaṃ tiṭṭhatīti kappaṭṭho. Nirayūpapattipariharaṇavasena tikicchituṃ asakkuṇeyyoti atekiccho. Akhaṇḍānīti ekadesenapi akhaṇḍitāni. Bhinnakālato paṭṭhāya bījaṃ bījatthāya na upakappati. Apūtīnīti udakatemanena apūtikāni. Pūtikañhi bījaṃ bījatthāya na upakappati. Avātātapahatānīti vātena ca ātapena ca na hatāni nirojataṃ na pāpitāni. Nirojañhi kasaṭaṃ bījaṃ bījatthāya na upakappati. 『『Sārādānī』』ti vattabbe ā-kārassa rassattaṃ katvā pāḷiyaṃ 『『sāradānī』』ti vuttanti āha 『『sārādānī』』ti. Taṇḍulasārassa ādānato sārādāni, gahitasārāni patiṭṭhitasārāni. Nissarañhi bījaṃ bījatthāya na upakappati. Sukhasayitānīti cattāro māse koṭṭhe pakkhittaniyāmeneva sukhasayitāni suṭṭhu sannicitāni. Maṇḍakhetteti ūsakhārādidosehi aviddhaste sārakkhette. Abhidoti abhi-saddena samānatthanipātapadanti āha 『『abhiaḍḍharatta』』nti. Natthi etassa bhidāti vā abhido. 『『Abhidaṃ aḍḍharatta』』nti vattabbe upayogatthe paccattavacanaṃ. Aḍḍharattanti ca accantasaṃyogavacanaṃ, bhummatthe vā. Tasmā abhido aḍḍharattanti abhinne aḍḍharattasamayeti attho. Puṇṇamāsiyañhi gaganamajjhassa purato vā pacchato vā cande ṭhite aḍḍharattasamayo bhinno nāma hoti, majjhe eva pana ṭhite abhinno nāma.
Suppabuddhasunakkhattādayoti ettha (dha. pa. aṭṭha. 2.127 suppabuddhasakyavatthu) suppabuddho kira sākiyo 『『mama dhītaraṃ chaḍḍetvā nikkhanto, mama puttaṃ pabbājetvā tassa veriṭṭhāne ṭhito cā』』ti imehi dvīhi kāraṇehi satthari āghātaṃ bandhitvā ekadivasaṃ 『『na dāni nimantitaṭṭhānaṃ gantvā bhuñjituṃ dassāmī』』ti gamanamaggaṃ pidahitvā antaravīthiyaṃ suraṃ pivanto nisīdi. Athassa satthari bhikkhusaṅghaparivute taṃ ṭhānaṃ āgate 『『satthā āgato』』ti ārocesuṃ. So āha – 『『purato gacchāti tassa vadetha, nāyaṃ mayā mahallakataro, nāssa maggaṃ dassāmī』』ti. Punappunaṃ vuccamānopi tatheva nisīdi. Satthā mātulassa santikā maggaṃ alabhitvā tatova nivatti. Sopi carapurisaṃ pesesi – 『『gaccha tassa kathaṃ sutvā ehī』』ti. Satthāpi nivattanto sitaṃ katvā ānandattherena – 『『ko nu kho, bhante, sitapātukamme paccayo』』ti puṭṭho āha – 『『passasi, ānanda, suppabuddha』』nti. Passāmi, bhante. Bhāriyaṃ tena kammaṃ kataṃ mādisassa buddhassa maggaṃ adentena, ito sattame divase heṭṭhāpāsāde pāsādamūle pathaviyā pavisissatī』』ti ācikkhi.
Sunakkhattopi (ma. ni. aṭṭha. 1.147) pubbe bhagavantaṃ upasaṅkamitvā dibbacakkhuparikammaṃ pucchi. Athassa bhagavā kathesi. So dibbacakkhuṃ nibbattetvā ālokaṃ vaḍḍhetvā olokento devaloke nandanavanacittalatāvanaphārusakavanamissakavanesu dibbasampattiṃ anubhavamāne devaputte ca devadhītaro ca disvā – 『『etesaṃ evarūpāya attabhāvasampattiyā ṭhitānaṃ kira madhuro nu kho saddo bhavissatī』』ti saddaṃ sotukāmo hutvā dasabalaṃ upasaṅkamitvā dibbasotadhātuparikammaṃ pucchi. Bhagavā panassa – 『『dibbasotadhātussa upanissayo natthī』』ti ñatvā parikammaṃ na kathesi. Na hi buddhā yaṃ na bhavissati, tassa parikammaṃ kathenti. So bhagavati āghātaṃ bandhitvā cintesi – 『『ahaṃ samaṇaṃ gotamaṃ paṭhamaṃ dibbacakkhuparikammaṃ pucchiṃ, so mayhaṃ 『sampajjatu vā mā vā sampajjatū』ti kathesi. Ahaṃ pana paccattapurisakārena taṃ nibbattetvā dibbasotadhātuparikammaṃ pucchiṃ, taṃ me na kathesi. Addhā evaṃ hoti 『ayaṃ rājapabbajito dibbacakkhuñāṇaṃ nibbattetvā, dibbasotañāṇaṃ nibbattetvā, cetopariyakammañāṇaṃ nibbattetvā, āsavānaṃ khaye ñāṇaṃ nibbattetvā, mayā samasamo bhavissatī』ti issāmacchariyavasena mayhaṃ na kathetī』』ti bhiyyoso āghātaṃ bandhitvā kāsāyāni chaḍḍetvā gihibhāvaṃ patvāpi na tuṇhībhūto vihāsi. Dasabalaṃ pana asatā tucchena abbhācikkhitvā apāyūpago ahosi. Tampi bhagavā byākāsi. Vuttañhetaṃ – 『『evampi kho, bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taṃ āpāyiko』』ti (dī. ni. 3.6). Tena vuttaṃ 『『aparepi suppabuddhasunakkhattādayo bhagavatā ñātāvā』』ti. Ādi-saddena kokālikādīnaṃ saṅgaho daṭṭhabbo.
Susīmo paribbājakoti (saṃ. ni. aṭṭha. 2.2.70) evaṃnāmako vedaṅgesu kusalo paṇḍito paribbājako. Aññatitthiyā hi parihīnalābhasakkārasilokā 『『samaṇo gotamo na jātigottādīni ārabbha lābhaggappatto jāto, kaviseṭṭho panesa uttamakavitāya sāvakānaṃ bandhaṃ bandhitvā deti. Te taṃ uggaṇhitvā upaṭṭhākānaṃ upanisinnakathampi anumodanampi sarabhaññampīti evamādīni kathenti. Te tesaṃ pasannānaṃ lābhaṃ upasaṃharanti. Sace mayaṃ yaṃ samaṇo gotamā jānāti, tato thokaṃ jāneyyāma, attano samayaṃ tattha pakkhipitvā mayampi upaṭṭhākānaṃ katheyyāma. Tato etehi lābhitarā bhaveyyāma. Ko nu kho samaṇassa gotamassa santike pabbajitvā khippameva uggaṇhituṃ sakkhissatī』』ti evaṃ cintetvā 『『susimo paṭibalo』』ti disvā upasaṅkamitvā evamāhaṃsu 『『ehi tvaṃ, āvuso susīma, samaṇe gotame brahmacariyaṃ cara, tvaṃ dhammaṃ pariyāpuṇitvā amhe vāceyyāsi, taṃ mayaṃ dhammaṃ pariyāpuṇitvā gihīnaṃ bhāsissāma, evaṃ mayampi sakkatā bhavissāma garukatā mānitā pūjitā lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna』』nti (saṃ. ni. 2.70).
Atha susīmo paribbājako tesaṃ vacanaṃ sampaṭicchitvā yenānando tenupasaṅkami, upasaṅkamitvā pabbajjaṃ yāci. Thero ca taṃ ādāya bhagavantaṃ upasaṅkamitvā etamatthaṃ ārocesi. Bhagavā pana cintesi 『『ayaṃ paribbājako titthiyasamaye 『ahaṃ pāṭiekko satthā』ti paṭijānamāno carati, 『idheva maggabrahmacariyaṃ carituṃ icchāmī』ti kira vadati, kiṃ nu kho mayi pasanno, udāhu mayhaṃ vā mama sāvakānaṃ dhammakathāya pasanno』』ti. Athassa ekaṭṭhānepi pasādābhāvaṃ ñatvā 『『ayaṃ mama sāsane 『dhammaṃ thenessāmī』ti pabbajati, itissa āgamanaṃ aparisuddhaṃ, nipphatti nu kho kīdisā』』ti olokento 『『kiñcāpi 『dhammaṃ thenessāmī』ti pabbajati, katipāheneva pana ghaṭetvā arahattaṃ gaṇhissatī』』ti ñatvā 『『tenahānanda, susīmaṃ pabbājethā』』ti āha. Taṃ sandhāyetaṃ vuttaṃ 『『evaṃ bhagavatā ko ñāto? Susīmo paribbājako』』ti.
Santatimahāmattoti (dha. pa. aṭṭha. 2.141 santatimahāmattavatthu) so kira ekasmiṃ kāle rañño pasenadissa paccantaṃ kupitaṃ vūpasametvā āgato. Athassa rājā tuṭṭho satta divasāni rajjaṃ datvā ekaṃ naccagītakusalaṃ itthiṃ adāsi. So satta divasāni surāmadamatto hutvā sattame divase sabbālaṅkārappaṭimaṇḍito hatthikkhandhavaragato nahānatitthaṃ gacchanto satthāraṃ piṇḍāya pavisantaṃ dvārantare disvā hatthikkhandhavaragatova sīsaṃ cāletvā vandi. Satthā sitaṃ katvā 『『ko nu kho, bhante, sitapātukaraṇe hetū』』ti ānandattherena puṭṭho sitakāraṇaṃ ācikkhanto āha – 『『passasi, ānanda, santatimahāmattaṃ, ajjeva sabbābharaṇappaṭimaṇḍito mama santikaṃ āgantvā cātuppadikagāthāvasāne arahattaṃ patvā parinibbāyissatī』』ti. Tena vuttaṃ 『『evaṃ ko ñāto bhagavatāti? Santatimahāmatto』』ti.
Purisindriyañāṇasuttavaṇṇanā niṭṭhitā.
-
Nibbedhikasuttavaṇṇanā
-
Navame parihāyati attano phalaṃ pariggahetvā vattati, tassa vā kāraṇabhāvaṃ upagacchatīti pariyāyoti idha kāraṇaṃ vuttanti āha 『『nibbijjhanakāraṇa』』nti.
『『Anujānāmi , bhikkhave, ahatānaṃ vatthānaṃ diguṇaṃ saṅghāṭi』』nti ettha hi paṭalaṭṭho guṇaṭṭho. 『『Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahantī』』ti (saṃ. ni. 1.4) ettha rāsaṭṭho guṇaṭṭho. 『『Sataguṇā dakkhiṇā pāṭikaṅkhitabbā』』ti (ma. ni. 3.379) ettha ānisaṃsaṭṭho. 『『Antaṃ antaguṇaṃ (dī. ni. 2.377; ma. ni. 1.110; khu. pā. 3.dvattiṃsākāro), kayirā mālāguṇe bahū』』ti (dha. pa. 53) ettha bandhanaṭṭho guṇaṭṭho. Idhāpi esova adhippetoti āha 『『bandhanaṭṭhena guṇā』』ti. Kāmarāgassa saṃyojanassa paccayabhāvena vatthukāmesupi bandhanaṭṭho rāsaṭṭho vā guṇaṭṭho daṭṭhabbo. Cakkhuviññeyyāti vā cakkhuviññāṇataṃdvārikaviññāṇehi jānitabbā. Sotaviññeyyātiādīsupi eseva nayo. Iṭṭhārammaṇabhūtāti sabhāveneva iṭṭhārammaṇajātikā, iṭṭhārammaṇabhāvaṃ vā pattā. Kamanīyāti kāmetabbā. Manavaḍḍhanakāti manoharā. Etena parikappanatopi iṭṭhārammaṇabhāvaṃ saṅgaṇhāti. Piyajātikāti piyāyitabbasabhāvā. Kāmūpasañhitāti kāmarāgena upecca sambandhanīyā sambandhā kātabbā. Tenāha 『『ārammaṇaṃ katvā』』tiādi. Saṅkapparāgoti vā subhādivasena saṅkappitavutthamhi uppannarāgo. Evamettha vatthukāmaṃ paṭikkhipitvā kilesakāmo vutto tasseva vasena tesampi kāmabhāvasiddhito, kilesakāmassapi iṭṭhavedanā diṭṭhādisampayogabhedena pavattiākārabhedena ca atthi vicittakāti tato visesetuṃ 『『citravicitrārammaṇānī』』ti āha, nānappakārāni rūpādiārammaṇānīti attho.
Athettha dhīrā vinayanti chandanti atha etesu ārammaṇesu dhitisampannā paṇḍitā chandarāgaṃ vinayanti.
Tajjātikanti taṃsabhāvaṃ, atthato pana tassa kāmassa anurūpanti vuttaṃ hoti. Puññassa bhāgo puññabhāgo, puññakoṭṭhāso. Tena nibbatto, tattha vā bhavoti puññabhāgiyo. Apuññabhāgiyoti etthāpi eseva nayo. Vipākoyeva vepakkanti āha 『『vohāravipāka』』nti.
Sabbasaṅgāhikāti kusalākusalasādhāraṇā. Saṃvidahanacetanāti sampayuttadhammesu saṃvidahanalakkhaṇā cetanā. Urattāḷinti uraṃ tāḷetvā . Ekapadanti ekapadacitaṃ mantaṃ. Tenāha 『『ekapadamantaṃ vā』』tiādi.
Nibbedhikasuttavaṇṇanā niṭṭhitā.
-
Sīhanādasuttavaṇṇanā
-
Dasame tathāgatabalānīti aññehi asādhāraṇāni tathāgatasseva balāni. Nanu cetāni sāvakānampi ekaccāni uppajjantīti? Kāmaṃ uppajjanti, yādisāni pana buddhānaṃ ṭhānāṭṭhānañāṇādīni, na tādisāni tadaññesaṃ kadāci uppajjantīti aññehi asādhāraṇāni. Imameva hi yathāvuttaṃ lesaṃ apekkhitvā sādhāraṇabhāvato āsayānusayañāṇādīsu eva asādhāraṇasamaññā niruḷhā. Yathā pubbabuddhānaṃ balāni puññassa sampattiyā āgatāni, tathā āgatabalānīti vā tathāgatabalāni. Usabhassa idaṃ āsabhaṃ, seṭṭhaṭṭhānaṃ. Pamukhanādanti seṭṭhanādaṃ . Paṭivedhañāṇañceva desanāñāṇañcāti ettha paññāya pabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ. Karuṇāya pabhāvitaṃ sāvakānaṃ ariyaphalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ. Tañhi abhinikkhamanato yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Tusitabhavanato yāva mahābodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Dīpaṅkarato paṭṭhāya yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Desanāñāṇampi pavattamānaṃ pavattanti duvidhaṃ. Tañhi yāva aññātakoṇḍaññassa sotāpattimaggā pavattamānaṃ, phalakkhaṇe pavattaṃ nāma. Tesu paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayampi panetaṃ aññehi asādhāraṇaṃ, buddhānaññeva orasañāṇaṃ.
Ṭhānañca ṭhānato pajānātīti kāraṇañca kāraṇato pajānāti. Yasmā tattha phalaṃ tiṭṭhati tadāyattavuttitāya uppajjati ceva pavattati ca, tasmā ṭhānanti vuccati. Bhagavā 『『ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānaṃ, ye ye dhammā yeyaṃ yeyaṃ dhammānaṃ na hetū na paccayā uppādāya, taṃ taṃ aṭṭhāna』』nti pajānanto ṭhānato aṭṭhānato yathābhūtaṃ pajānāti.
Samādiyantīti samādānāni, tāni pana samādiyitvā katāni hontīti āha 『『samādiyitvā katāna』』nti. Kammameva vā kammasamādānanti etena 『『samādāna』』nti saddassa apubbatthābhāvaṃ dasseti muttagatasadde gatasaddassa viya. Gatīti nirayādigatiyo. Upadhīti attabhāvo. Kāloti kammassa vipaccanārahakālo. Payogoti vipākuppattiyā paccayabhūtā kiriyā.
Catunnaṃ jhānānanti paccanīkajjhāpanaṭṭhena ārammaṇūpanijjhānaṭṭhena ca catunnaṃ rūpāvacarajjhānānaṃ. Catukkanayena hetaṃ vuttaṃ. Aṭṭhannaṃ vimokkhānanti 『『rūpī rūpāni passatī』』tiādīnaṃ (ma. ni. 2.248; 3.312; dha. sa. 248; paṭi. ma. 1.209) aṭṭhannaṃ vimokkhānaṃ. Tiṇṇaṃ samādhīnanti savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ. Navannaṃ anupubbasamāpattīnanti paṭhamajjhānasamāpattiādīnaṃ navannaṃ anupubbasamāpattīnaṃ. Ettha ca paṭipāṭiyā aṭṭhannaṃ samādhītipi nāmaṃ, samāpattītipi cittekaggatāsabbhāvato, nirodhasamāpattiyā tadabhāvato na samādhīti nāmaṃ. Hānabhāgiyaṃ dhammanti appaguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ kāmādipakkhandanaṃ. Visesabhāgiyaṃ dhammanti paguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ dutiyajjhānādipakkhandanaṃ. Iti saññāmanasikārānaṃ kāmādidutiyajjhānādipakkhandanāni hānabhāgiyavisesabhāgiyadhammāti dassitāni. Tehi pana jhānānaṃ taṃsabhāvatā dhammasaddena vuttā. Tasmāti vuttamevatthaṃ hetubhāvena paccāmasati. Vodānanti paguṇatāsaṅkhātaṃ vodānaṃ. Tañhi paṭhamajjhānādīhi vuṭṭhahitvā dutiyajjhānādīnaṃ adhigamassa paccayattā 『『vuṭṭhāna』』nti vuttaṃ. Ye pana 『『nirodhato phalasamāpattiyā vuṭṭhānanti pāḷi natthī』』ti vadanti. Te 『『nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo』』ti imāya pāḷiyaṃ (paṭṭhā. 1.1.417) paṭisedhetabbā.
Sīhanādasuttavaṇṇanā niṭṭhitā.
Mahāvaggavaṇṇanā niṭṭhitā.
- Devatāvaggo
1-3. Anāgāmiphalasuttādivaṇṇanā
65-67. Sattamassa paṭhamādīni uttānatthāni. Tatiye abhisamācāre uttamasamācāre bhavaṃ ābhisamācārikaṃ, vattappaṭipattivattaṃ. Tenāha 『『uttamasamācārabhūta』』ntiādi. Sekhapaṇṇattisīlanti sekhiyavasena paññattasīlaṃ.
Anāgāmiphalasuttādivaṇṇanā niṭṭhitā.
4-5. Saṅgaṇikārāmasuttādivaṇṇanā
68-69. Catutthe gaṇena saṅgaṇaṃ samodhānaṃ gaṇasaṅgaṇikā, sā āramitabbaṭṭhena ārāmo etassāti gaṇasaṅgaṇikārāmo. Saṅgaṇikāti vā sakaparisasamodhānaṃ. Gaṇoti nānājanasamodhānaṃ. Sesamettha suviññeyyameva. Pañcamaṃ uttānatthameva.
Saṅgaṇikārāmasuttādivaṇṇanā niṭṭhitā.
-
Samādhisuttavaṇṇanā
-
Chaṭṭhe paṭippassambhanaṃ paṭippassaddhīti atthato ekanti āha 『『na paṭippassaddhiladdhenāti kilesappaṭippassaddhiyā aladdhenā』』ti. Sukkapakkhe santenātiādīsu aṅgasantatāya ārammaṇasantatāya sabbakilesasantatāya ca santena, atappaniyaṭṭhena paṇītena, kilesappaṭippassaddhiyā laddhattā, kilesappaṭippassaddhibhāvaṃ vā laddhattā paṭippassaddhiladdhena, passaddhikilesena vā arahatā laddhattā paṭippassaddhiladdhena, ekodibhāvena adhigatattā ekodibhāvādhigatenāti evamattho daṭṭhabbo.
Samādhisuttavaṇṇanā niṭṭhitā.
7-10. Sakkhibhabbasuttādivaṇṇanā
71-74. Sattame tasmiṃ tasmiṃ viseseti tasmiṃ tasmiṃ sacchikātabbe visese. Sakkhibhāvāya paccakkhakāritāya bhabbo sakkhibhabbo, tassa bhāvo sakkhibhabbatā. Taṃ sakkhibhabbataṃ. Sati satiāyataneti sati satikāraṇe. Kiñcettha kāraṇaṃ? Abhiññā vā abhiññāpādakajjhānaṃ vā, avasāne pana chaṭṭhābhiññāya arahattaṃ vā kāraṇaṃ, arahattassa vipassanā vāti veditabbaṃ. Yañhi taṃ tatra tatra sakkhibhabbatāsaṅkhātaṃ iddhividhapaccanubhavanādi, tassa abhiññā kāraṇaṃ. Atha iddhividhapaccanubhavanādi abhiññā, evaṃ sati abhiññāpādakajjhānaṃ kāraṇaṃ. Arahattampi 『『kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmī』』ti anuttaresu vimokkhesu pihaṃ upaṭṭhapetvā chaṭṭhābhiññaṃ nibbattentassa kāraṇaṃ. Idañca sabbasādhāraṇaṃ na hoti, sādhāraṇavasena pana arahattassa vipassanā kāraṇaṃ. Atha vā sati āyataneti tassa tassa visesādhigamassa upanissayasaṅkhāte kāraṇe satīti evamettha attho daṭṭhabbo.
Hānabhāgiyādīsu 『『paṭhamajjhānassa lābhiṃ kāmasahagatā saññāmanasikārā samudācaranti, hānabhāgiyo samādhi. Tadanudhammatā sati santiṭṭhati, ṭhitibhāgiyo samādhi. Avitakkasahagatā saññāmanasikārā samudācaranti, visesabhāgiyo samādhi. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgūpasaṃhitā, nibbedhabhāgiyo samādhī』』ti (vibha. 799) iminā nayena sabbasamāpattiyo vitthāretvā hānabhāgiyādiattho veditabbo. Tattha paṭhamajjhānassa lābhinti yvāyaṃ appaguṇassa paṭhamassa jhānassa lābhī, taṃ. Kāmasahagatā saññāmanasikārā samudācarantīti tato vuṭṭhitaṃ ārammaṇavasena kāmasahagatā hutvā saññāmanasikārā samudācaranti tudanti, tassa kāmānatītassa kāmānupakkhandānaṃ saññāmanasikārānaṃ vasena so paṭhamajjhānasamādhi hāyati parihāyati, tasmā hānabhāgiyo vutto. Tadanudhammatāti tadanurūpasabhāvo. Sati santiṭṭhatīti idaṃ micchāsatiṃ sandhāya vuttaṃ. Yassa hi paṭhamajjhānānurūpasabhāvā paṭhamajjhānaṃ santato paṇītato disvā assādayamānā abhinandamānā nikanti hoti, tassa nikantivasena so paṭhamajjhānasamādhi neva hāyati na vaḍḍhati, ṭhitikoṭṭhāsiko hoti. Tena vuttaṃ 『『ṭhitibhāgiyo samādhī』』ti. Avitakkasahagatāti avitakkaṃ dutiyajjhānaṃ santato paṇītato manasikaroto ārammaṇavasena avitakkasahagatā. Saññāmanasikārā samudācarantīti paguṇapaṭhamajjhānato vuṭṭhitaṃ dutiyajjhānādhigamatthāya codenti tudanti. Tassa upari dutiyajjhānānupakkhandānaṃ saññāmanasikārānaṃ vasena so paṭhamajjhānasamādhi visesabhūtassa dutiyajjhānassa uppattipadaṭṭhānatāya 『『visesabhāgiyo』』ti vutto.
Nibbidāsahagatāti tameva paṭhamajjhānalābhiṃ jhānato vuṭṭhitaṃ nibbidāsaṅkhātena vipassanāñāṇena sahagatā. Vipassanāñāṇañhi jhānaṅgesu pabhedena upaṭṭhahantesu nibbindati ukkaṇṭhati, tasmā 『『nibbidā』』ti vuccati. Samudācarantīti nibbānasacchikiriyatthāya codenti tudanti. Virāgūpasaṃhitāti virāgasaṅkhātena nibbānena upasaṃhitā. Vipassanāñāṇañhi sakkā iminā maggena virāgaṃ nibbānaṃ sacchikātunti pavattito 『『virāgūpasaṃhita』』nti vuccati. Taṃsampayuttā saññāmanasikārā virāgūpasaṃhitā eva nāma. Tassa tesaṃ saññāmanasikārānaṃ vasena paṭhamajjhānasamādhi ariyamaggappaṭivedhassa padaṭṭhānatāya 『『nibbedhabhāgiyo』』ti vutto. Hānaṃ bhajantīti hānabhāgiyā, hānabhāgo vā etesaṃ atthīti hānabhāgiyā, parihānakoṭṭhāsikāti attho. Iminā nayena ṭhitibhāgiyo veditabbo. Aṭṭhamādīni uttānatthāneva.
Sakkhibhabbasuttādivaṇṇanā niṭṭhitā.
Devatāvaggavaṇṇanā niṭṭhitā.
- Arahattavaggo
1-3. Dukkhasuttādivaṇṇanā
75-77. Aṭṭhamassa paṭhamādīsu natthi vattabbaṃ. Tatiye tividhaṃ kuhanavatthunti paccayappaṭisevanasāmantajappanairiyāpathappavattanasaṅkhātaṃ tividhaṃ kuhanavatthuṃ. Ukkhipitvāti 『『mahākuṭumbiko mahānāviko mahādānapatī』』tiādinā paggaṇhitvā lapanaṃ. Avakkhipitvāti 『『kiṃ imassa jīvitaṃ, bījabhojano nāmāya』』nti hīḷetvā lapanaṃ.
Dukkhasuttādivaṇṇanā niṭṭhitā.
-
Sukhasomanassasuttavaṇṇanā
-
Catutthe yathāvuttadhammādīsu tassa kilesanimittaṃ dukkhaṃ anavassananti 『『sukhasomanassabahulo viharatī』』ti vuttaṃ. Kāyikasukhañceva cetasikasomanassañca bahulaṃ assāti sukhasomanassabahulo. Yavati tena phalaṃ missitaṃ viya hotīti yoni, ekantikaṃ kāraṇaṃ. Assāti yathāvuttassa bhikkhuno. Paripuṇṇanti avikalaṃ anavasesaṃ.
Sukhasomanassasuttavaṇṇanā niṭṭhitā.
-
Adhigamasuttavaṇṇanā
-
Pañcame āgacchanti etena kusalā vā akusalā vāti āgamanaṃ, kusalākusalānaṃ uppattikāraṇaṃ. Tattha kusaloti āgamanakusalo. Evaṃ dhamme manasikaroto kusalā vā akusalā vā dhammā abhivaḍḍhantīti evaṃ jānanto. Apagacchanti kusalā vā akusalā vā etenāti apagamanaṃ. Tesaṃ eva anuppattikāraṇaṃ, tattha kusaloti apagamanakusalo. Evaṃ dhamme manasikaroto kusalā vā akusalā vā dhammā nābhivaḍḍhantīti evaṃ jānanto. Upāyakusaloti ṭhānuppattikapaññāsamannāgato. Idañca accāyikakicce vā bhaye vā uppanne tassa tikicchanatthaṃ ṭhānuppattiyā kāraṇajānanavasena veditabbaṃ.
Adhigamasuttavaṇṇanā niṭṭhitā.
6-7. Mahantattasuttādivaṇṇanā
80-81. Chaṭṭhe sampatteti kilese sampatte. Sattamaṃ uttānameva.
Mahantattasuttādivaṇṇanā niṭṭhitā.
8-10. Dutiyanirayasuttādivaṇṇanā
82-84. Aṭṭhame kāyapāgabbhiyādīhīti ādi-saddena vacīpāgabbhiyaṃ manopāgabbhiyañca saṅgaṇhāti. Navamādīni uttānatthāneva.
Dutiyanirayasuttādivaṇṇanā niṭṭhitā.
Arahattavaggavaṇṇanā niṭṭhitā.
-
Sītivaggo
-
Sītibhāvasuttavaṇṇanā
-
Navamassa paṭhame sītibhāvanti nibbānaṃ, kilesavūpasamaṃ vā. Niggaṇhātīti accāraddhavīriyatādīhi uddhataṃ cittaṃ uddhaccapakkhato rakkhaṇavasena niggaṇhāti. Paggaṇhātīti atisithilavīriyatādīhi līnaṃ cittaṃ kosajjapātato rakkhaṇavasena paggaṇhāti. Sampahaṃsetīti samappavattacittaṃ tathāpavattiyaṃ paññāya toseti uttejeti vā. Yadā vā paññāpayogamandatāya upasamasukhānadhigamena vā nirassādaṃ cittaṃ bhāvanāya na pakkhandati, tadā jātiādīni saṃvegavatthūni paccavekkhitvā sampahaṃseti samuttejeti. Ajjhupekkhatīti yadā pana cittaṃ alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ sammadeva bhāvanāvītiṃ otiṇṇaṃ hoti, tadā paggahaniggahasampahaṃsanesu kiñci byāpāraṃ akatvā samappavattesu assesu sārathī viya ajjhupekkhati, upekkhakova hoti. Paṇītādhimuttikoti paṇīte uttame maggaphale adhimutto ninnapoṇapabbhāro.
Sītibhāvasuttavaṇṇanā niṭṭhitā.
2-11. Āvaraṇasuttādivaṇṇanā
86-95. Dutiye acchandikoti kattukamyatākusalacchandarahito. Uttarakurukā manussā acchandikaṭṭhānaṃ paviṭṭhā. Duppaññoti bhavaṅgapaññāya parihīno . Bhavaṅgapaññāya pana paripuṇṇāyapi yassa bhavaṅgaṃ lokuttarassa paccayo na hoti, sopi duppañño eva nāma. Abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattaniyāmasaṅkhātaṃ ariyamaggaṃ okkamituṃ adhigantuṃ abhabbo. Na kammāvaraṇatāyātiādīsu abhabbavipariyāyena attho veditabbo. Catutthādīni uttānatthāni.
Āvaraṇasuttādivaṇṇanā niṭṭhitā.
Sītivaggavaṇṇanā niṭṭhitā.
- Ānisaṃsavaggo
1-11. Pātubhāvasuttādivaṇṇanā
96-106. Dasamassa paṭhamādīsu natthi vattabbaṃ. Aṭṭhame mettā etassa atthīti mettāvā, tassa bhāvo mettāvatā, mettāpaṭipatti, tāya. Sā pana mettāvatā mettāvasena pāricariyāti āha 『『mettāyuttāya pāricariyāyā』』ti. Paricaranti vippakatabrahmacariyattā. Pariciṇṇasatthukena sāvakena nāma satthuno yāva dhammena kātabbā pāricariyā, tāya sammadeva sampāditattā. Navamādīni uttānatthāni.
Pātubhāvasuttādivaṇṇanā niṭṭhitā.
Ānisaṃsavaggavaṇṇanā niṭṭhitā.
107-116. Ekādasamavaggo uttānatthoyeva.
Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Chakkanipātavaṇṇanāya anuttānatthadīpanā samattā.
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāye
Sattakanipāta-ṭīkā
-
Paṭhamapaṇṇāsakaṃ
-
Dhanavaggavaṇṇanā
1-10. Sattakanipātassa paṭhamo vaggo uttānattho.
- Anusayavaggo
4.Puggalasuttavaṇṇanā
- Dutiyassa catutthe ubhato ubhayathā, ubhato ubhohi bhāgehi vimuttoti ubhatobhāgavimutto ekadesasarūpekasesanayena. Dvīhi bhāgehīti karaṇe nissakke cetaṃ bahuvacanaṃ . Āvuttiādivasena ayaṃ niyamo veditabboti āha 『『arūpasamāpattiyā』』tiādi. Etena 『『samāpattiyā vikkhambhanavimokkhena, maggena samucchedavimokkhena vimuttattā ubhatobhāgavimutto』』ti evaṃ pavatto tipiṭakacūḷanāgattheravādo, 『『nāmakāyato rūpakāyato ca vimuttattā ubhatobhāgavimutto』』ti evaṃ pavatto tipiṭakamahārakkhitattheravādo, 『『samāpattiyā vikkhambhanavimokkhena ekavāraṃ, maggena samucchedavimokkhena ekavāraṃ vimuttattā ubhatobhāgavimutto』』ti evaṃ pavatto tipiṭakacūḷābhayattheravādo cāti imesaṃ tiṇṇampi theravādānaṃ ekajjhaṃ saṅgaho katoti daṭṭhabbaṃ. Ettha ca paṭhamavāde dvīhi bhāgehi vimutto ubhatobhāgavimutto vutto, dutiyavāde ubhato bhāgato vimuttoti ubhatobhāgavimutto, tatiyavāde dvīhi bhāgehi dve vāre vimuttoti ayametesaṃ visesoti. Vimuttoti kilesehi vimutto, kilesavikkhambhanasamucchedanehi vā kāyato vimuttohi attho.
Soti ubhatobhāgavimutto. Kāmañcettha rūpāvacaracatutthajjhānampi arūpāvacarajjhānaṃ viya duvaṅgikaṃ āneñjappattanti vuccati. Taṃ pana padaṭṭhānaṃ katvā arahattaṃ patto ubhatobhāgavimutto nāma na hoti rūpakāyato avimuttattā. Tañhi kilesakāyatova vimuttaṃ, na rūpakāyato, tasmā tato vuṭṭhāya arahattaṃ patto ubhatobhāgavimutto na hotīti āha 『『catunnaṃ arūpa…pe… pañcavidho hotī』』ti. Arūpasamāpattīnanti niddhāraṇe sāmivacanaṃ. Arahattaṃ pattaanāgāminoti bhūtapubbagatiyā vuttaṃ. Na hi arahattaṃ patto anāgāmī nāma hoti. 『『Rūpī rūpāni passatī』』tiādike nirodhasamāpattiante aṭṭha vimokkhe vatvā –
『『Yato ca kho, ānanda, bhikkhu ime aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati, ānanda, bhikkhu ubhatobhāgavimutto』』ti –
Yadipi mahānidāne (dī. ni. 2.130) vuttaṃ, taṃ pana ubhatobhāgavimuttaseṭṭhavasena vuttanti, idha pana sabbaubhatobhāgavimutte saṅgahaṇatthaṃ 『『pañcavidho hotī』』ti vatvā 『『pāḷi panettha…pe… aṭṭhavimokkhalābhino vasena āgatā』』ti āha. Majjhimanikāye pana kīṭāgirisutte (ma. ni. 2.182) –
『『Katamo ca, bhikkhave, puggalo ubhatobhāgavimutto? Idha, bhikkhave, ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā, te kāyena phusitvā viharati , paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati, bhikkhave, puggalo ubhatobhāgavimutto』』ti –
Arūpasamāpattivasena cattāro ubhatobhāgavimuttā, seṭṭho ca vutto vuttalakkhaṇūpapattito. Yathāvuttesu hi pañcasu purimā cattāro samāpattisīsaṃ nirodhaṃ na samāpajjantīti pariyāyena ubhatobhāgavimuttā nāma. Aṭṭhasamāpattilābhī anāgāmī taṃ samāpajjitvā tato vuṭṭhāya vipassanaṃ vaḍḍhetvā arahattaṃ pattoti nippariyāyena ubhatobhāgavimuttaseṭṭho nāma.
Katamo ca puggalotiādi puggalapaññattipāḷi. Tattha katamoti pucchāvacanaṃ. Puggaloti asādhāraṇato pucchitabbavacanaṃ. Idhāti idhasmiṃ sāsane. Ekaccoti eko. Aṭṭha vimokkhe kāyena phusitvā viharatīti aṭṭha samāpattiyo samāpajjitvā nāmakāyato paṭilabhitvā viharati. Paññāya cassa disvā āsavā parikkhīṇā hontīti vipassanāpaññāya saṅkhāragataṃ, maggapaññāya cattāri saccāni passitvā cattāropi āsavā parikkhīṇā honti. Disvāti dassanahetu. Na hi āsave paññāya passanti, dassanakāraṇā pana parikkhīṇā disvā parikkhīṇāti vuttā dassanāyattaparikkhayattā. Evañhi dassanaṃ āsavānaṃ khayassa purimakiriyābhāvena vuttaṃ.
Paññāvimuttoti visesato paññāya eva vimutto, na tassa adhiṭṭhānabhūtena aṭṭhavimokkhasaṅkhātena sātisayena samādhināti paññāvimutto. Yo ariyo anadhigataaṭṭhavimokkho sabbaso āsavehi vimutto, tassetaṃ adhivacanaṃ. Adhigatepi hi rūpajjhānavimokkhe na so sātisayasamādhinissitoti na tassa vasena ubhatobhāgavimuttatā hotīti vuttovāyamattho. Arūpajjhānesu pana ekasmimpi sati ubhatobhāgavimuttoyeva nāma hoti. Tena hi aṭṭhavimokkhekadesena taṃnāmadānasamatthena aṭṭhavimokkhalābhītveva vuccati. Samudāye hi pavatto vohāro avayavepi dissati yathā taṃ 『『sattisayo』』ti anavasesato āsavānaṃ parikkhīṇattā. Aṭṭhavimokkhapaṭikkhepavaseneva na ekadesabhūtarūpajjhānappaṭikkhepavasena. Evañhi arūpajjhānekadesābhāvepi aṭṭhavimokkhapaṭikkhepo na hotīti siddhaṃ hoti. Arūpāvacarajjhānesu hi ekasmimpi sati ubhatobhāgavimuttoyeva nāma hoti.
Phuṭṭhantaṃ sacchikatoti phuṭṭhānaṃ anto phuṭṭhanto, phuṭṭhānaṃ arūpajjhānānaṃ anantaro kāloti adhippāyo. Accantasaṃyoge cetaṃ upayogavacanaṃ. Taṃ phuṭṭhānantarakālameva sacchikātabbaṃ sacchikato sacchikaraṇūpāyenāti vuttaṃ hoti, bhāvanapuṃsakaṃ vā etaṃ 『『ekamantaṃ nisīdī』』tiādīsu viya. Yo hi arūpajjhānena rūpakāyato nāmakāyekadesato ca vikkhambhanavimokkhena vimutto, tena nirodhasaṅkhāto vimokkho ālocito pakāsito viya hoti, na pana kāyena sacchikato. Nirodhaṃ pana ārammaṇaṃ katvā ekaccesu āsavesu khepitesu tena so sacchikato hoti, tasmā so sacchikātabbaṃ nirodhaṃ yathāālocitaṃ nāmakāyena sacchi karotīti 『『kāyasakkhī』』ti vuccati, na tu 『『vimutto』』ti ekaccānaṃ āsavānaṃ aparikkhīṇattā. Tenāha 『『jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikarotī』』ti. Ayaṃ catunnaṃ arūpasamāpattīnaṃ ekekato vuṭṭhāya saṅkhāre sammasitvā kāyasakkhibhāvaṃ pattānaṃ catunnaṃ, nirodhā vuṭṭhāya aggamaggappattaanāgāmino ca vasena ubhatobhāgavimutto viya pañcavidho nāma hotīti vuttaṃ abhidhammaṭīkāyaṃ (pu. pa. mūlaṭī. 24) 『『kāyasakkhimhipi eseva nayo』』ti. Ekacce āsavāti heṭṭhimamaggavajjhā āsavā.
Diṭṭhantaṃ pattoti dassanasaṅkhātassa sotāpattimaggañāṇassa anantaraṃ pattoti vuttaṃ hoti. 『『Diṭṭhattā patto』』tipi pāṭho. Etena catusaccadassanasaṅkhātāya diṭṭhiyā nirodhassa pattataṃ dīpeti. Tenāha 『『dukkhā saṅkhārā』』tiādi. Tattha paññāyāti maggapaññāya. Paṭhamaphalaṭṭhato paṭṭhāya yāva aggamaggaṭṭhā diṭṭhippatto. Tenāha 『『sopi kāyasakkhī viya chabbidho hotī』』ti. Yathā pana paññāvimutto, evaṃ ayampi sukkhavipassako catūhi arūpajjhānehi vuṭṭhāya diṭṭhippattabhāvappattā cattāro cāti pañcavidho hotīti veditabbo. Saddhāvimuttepi eseva nayo. Idaṃ dukkhanti ettakaṃ dukkhaṃ, na ito uddhaṃ dukkhanti. Yathābhūtaṃ pajānātīti ṭhapetvā taṇhaṃ upādānakkhandhapañcakaṃ dukkhasaccanti yāthāvato pajānāti. Yasmā pana taṇhā dukkhaṃ janeti nibbatteti, tato taṃ dukkhaṃ samudeti, tasmā naṃ 『『ayaṃ dukkhasamudayo』』ti yathābhūtaṃ pajānāti. Yasmā pana idaṃ dukkhañca samudayo ca nibbānaṃ patvā nirujjhati, appavattiṃ gacchati, tasmā na 『『ayaṃ dukkhanirodho』』ti yathābhūtaṃ pajānāti. Ariyo pana aṭṭhaṅgiko maggo taṃ dukkhanirodhaṃ gacchati, tena taṃ 『『ayaṃ dukkhanirodhagāminī paṭipadā』』ti yathābhūtaṃ pajānāti. Ettāvatā nānākkhaṇe saccavavatthānaṃ dassitaṃ. Idāni taṃ ekakkhaṇe dassetuṃ 『『tathāgatappaveditā』』tiādi vuttaṃ. Tathāgatappaveditāti tathāgatena bodhimaṇḍe paṭividdhā viditā pākaṭā katā. Dhammāti catusaccadhammā. Vodiṭṭhā hontīti sudiṭṭhā. Vocaritāti sucaritā, paññāya suṭṭhu carāpitāti attho. Ayanti ayaṃ evarūpo puggalo diṭṭhippattoti.
Saddhāya vimuttoti saddahanavasena vimutto. Etena sabbathā avimuttassapi saddhāmattena vimuttabhāvaṃ dasseti. Saddhāvimuttoti vā saddhāya adhimuttoti attho. Kiṃ pana nesaṃ kilesappahāne nānattaṃ atthīti? Natthi. Atha kasmā saddhāvimutto diṭṭhippattaṃ na pāpuṇātīti? Āgamanīyanānattena. Diṭṭhippatto hi āgamanamhi kilese vikkhambhento appadukkhena akasirena akilamantova sakkoti vikkhambhituṃ, saddhāvimutto pana dukkhena kasirena kilamanto sakkoti vikkhambhituṃ, tasmā saddhāvimutto diṭṭhippattaṃ na pāpuṇāti. Tenāha 『『etassa hī』』tiādi. Saddahantassāti 『『ekaṃsato ayaṃ paṭipadā kilesakkhayaṃ āvahati sammāsambuddhena bhāsitattā』』ti evaṃ saddahantassa. Yasmā panassa aniccānupassanādīhi niccasaññāpahānavasena bhāvanāya pubbenāparaṃ visesaṃ passato tattha tattha paccakkhatāpi atthi, tasmā vuttaṃ 『『saddahantassa viyā』』ti. Sesapadadvayaṃ tasseva vevacanaṃ. Ettha ca pubbabhāgamaggabhāvanāti vacanena āgamanīyanānattena diṭṭhippattasaddhāvimuttānaṃ paññānānattaṃ hotīti dassitaṃ. Abhidhammaṭṭhakathāyampi (pu. pa. aṭṭha. 28) 『『nesaṃ kilesappahāne nānattaṃ natthi, paññāya nānattaṃ atthiyevā』』ti vatvā 『『āgamanīyanānatteneva saddhāvimutto diṭṭhippattaṃ na pāpuṇātīti sanniṭṭhānaṃ kata』』nti vuttaṃ.
Ārammaṇaṃ yāthāvato dhāreti avadhāretīti dhammo, paññā. Taṃ paññāsaṅkhātaṃ dhammaṃ adhimattatāya pubbaṅgamaṃ hutvā pavattaṃ anussaratīti dhammānusārī. Tenāha 『『dhammo』』tiādi. Paññāpubbaṅgamanti paññāpadhānaṃ. 『『Saddhaṃ anussarati, saddhāpubbaṅgamaṃ maggaṃ bhāvetī』』ti imamatthaṃ eseva nayoti atidisati. Paññaṃ vāhetīti paññāvāhī, paññaṃ sātisayaṃ pavattetīti attho. Tenāha 『『paññāpubbaṅgamaṃ ariyamaggaṃ bhāvetī』』ti. Paññā vā puggalaṃ vāheti nibbānābhimukhaṃ gametīti paññāvāhī. Saddhāvāhīti etthāpi iminā nayeneva attho veditabbo. Ubhatobhāgavimuttādikathāti ubhatobhāgavimuttādīsu āgamanato paṭṭhāya vattabbakathā. Tasmāti visuddhimagge (visuddhi. 2.773, 889) vuttattā. Tato eva visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 2.773) vuttanayeneva cettha attho veditabbo.
Puggalasuttavaṇṇanā niṭṭhitā.
-
Udakūpamāsuttavaṇṇanā
-
Pañcame ekantakāḷakehīti natthikavādaahetukavādaakiriyavādasaṅkhātehi niyatamicchādiṭṭhidhammehi. Tenāha 『『niyatamicchādiṭṭhiṃ sandhāya vutta』』nti. Evaṃ puggaloti iminā kāraṇena ekavāraṃ nimuggo nimuggoyeva so hoti. Etassa hi puna bhavato vuṭṭhānaṃ nāma natthīti vadanti makkhaligosālādayo viya. Heṭṭhā heṭṭhā narakaggīnaṃyeva āhāro. Sādhu saddhā kusalesūti kusaladhammesu saddhā nāma sāhu laddhakāti ummujjati, so tāvattakeneva kusalena ummujjati nāma. Sādhu hirītiādīsupi eseva nayo. Caṅkavāreti rajakānaṃ khāraparissāvane, surāparissāvane vā. Evaṃ puggaloti 『『evaṃ sādhu saddhā』』ti imesaṃ saddhādīnaṃ vasena ekavāraṃ ummujjitvā tesaṃ parihāniyā puna nimujjatiyeva devadattādayo viya. Devadatto hi aṭṭha samāpattiyo pañca ca abhiññāyo nibbattetvāpi puna buddhānaṃ paṭipakkhatāya tehi guṇehi parihīno ruhiruppādakammaṃ saṅghabhedakammañca katvā kāyassa bhedā dutiyacittavārena cuticittamanantarā niraye nibbatto. Kokāliko dve aggasāvake upavaditvā padumaniraye nibbatto.
Neva hāyati no vaḍḍhatīti appahonakakālepi na hāyati, pahonakakālepi na vaḍḍhati. Ubhayampi panetaṃ agārikenapi anagārikenapi dīpetabbaṃ. Ekacco hi agāriko appahonakakāle pakkhikabhattaṃ vassikaṃ vā upanibandhāpesi, so pacchā pahonakakālepi pakkhikabhattādimattameva pavatteti. Anagārikopi ādimhi appahonakakāle uddesaṃ dhutaṅgaṃ vā gaṇhāti, medhāvī balavīriyasampattiyā pahonakakāle tato uttariṃ na karoti. Evaṃ puggaloti evaṃ imāya saddhādīnaṃ ṭhitiyā puggalo ummujjitvā ṭhito nāma hoti. Ummujjitvā pataratīti sakadāgāmipuggalo kilesatanutāya uṭṭhahitvā gantabbadisābhimukho tarati nāma.
Paṭigādhappatto hotīti anāgāmipuggalaṃ sandhāya vadati. Ime pana satta puggalā udakopamena dīpitā. Satta kira jaṅghavāṇijā addhānamaggappaṭipannā antarāmagge ekaṃ puṇṇanadiṃ pāpuṇiṃsu. Tesu paṭhamaṃ otiṇṇo udakabhīruko puriso otiṇṇaṭṭhāneyeva nimujjitvā puna saṇṭhātuṃ nāsakkhi, avassaṃva macchakacchapabhattaṃ jāto. Dutiyo otiṇṇaṭṭhāne nimujjitvā sakiṃ uṭṭhahitvā puna nimuggo uṭṭhātuṃ nāsakkhi, antoyeva macchakacchapabhattaṃ jāto. Tatiyo nimujjitvā uṭṭhito majjhe nadiyā ṭhatvā neva orato āgantuṃ, na pāraṃ gantuṃ asakkhi. Catuttho uṭṭhāya ṭhito uttaraṇatitthaṃ olokesi. Pañcamo uttaraṇatitthaṃ oloketvā patarati. Chaṭṭho taṃ disvā pārimatīraṃ gantvā kaṭippamāṇe udake ṭhito. Sattamo pārimatīraṃ gantvā gandhacuṇṇādīhi nhatvā varavatthādīni nivāsetvā surabhivilepanaṃ vilimpitvā nīluppalamālādīni pilandhitvā nānālaṅkārappaṭimaṇḍito mahānagaraṃ pavisitvā pāsādamāruhitvā uttamabhojanaṃ bhuñjati.
Tattha jaṅghavāṇijā viya ime satta puggalā, nadī viya vaṭṭaṃ, paṭhamassa udakabhīrukassa purisassa otiṇṇaṭṭhāneyeva nimujjanaṃ viya micchādiṭṭhikassa vaṭṭe nimujjanaṃ, ummujjitvā nimujjanapuriso viya saddhādīnaṃ uppattimatthakena ummujjitvā tāsaṃ hāniyā nimuggapuggalo, majjhe nadiyā ṭhatvā viya saddhādīnaṃ ṭhitiyā ṭhitipuggalo, uttaraṇatitthaṃ olokento viya sotāpanno, patarantapuriso viya kilesakāmāvaṭṭatāya pataranto sakadāgāmī, taritvā kaṭimatte udake ṭhitapuriso viya anāvaṭṭadhammattā anāgāmī, nhatvā pārimatīraṃ uttaritvā thale ṭhitapuriso viya cattāro oghe atikkamitvā nibbānathale ṭhito khīṇāsavabrāhmaṇo, thale ṭhitapurisassa nagaraṃ pavisitvā pāsādaṃ āruyha uttamabhojanabhuñjanaṃ viya khīṇāsavassa nibbānārammaṇasamāpattiṃ appetvā vītināmanaṃ veditabbaṃ.
Udakūpamāsuttavaṇṇanā niṭṭhitā.
6-9. Aniccānupassīsuttādivaṇṇanā
16-19. Chaṭṭhe 『『idha samasīsī kathito』』ti vatvā evaṃ samasīsitaṃ vibhajitvā idhādhippetaṃ dassetuṃ 『『so catubbidho hotī』』tiādimāha. Rogavasena samasīsī rogasamasīsī. Esa nayo sesesupi. Ekappahārenevāti ekavelāyameva. Yo cakkhurogādīsu aññatarasmiṃ sati 『『ito anuṭṭhito arahattaṃ pāpuṇissāmī』』ti vipassanaṃ paṭṭhapesi, athassa arahattañca rogato vuṭṭhānañca ekakālameva hoti , ayaṃ rogasamasīsī nāma. Iriyāpathassa pariyosānanti iriyāpathantarasamāyogo. Yo ṭhānādīsu iriyāpathesu aññataraṃ adhiṭṭhāya 『『avikopetvāva arahattaṃ pāpuṇissāmī』』ti vipassanaṃ paṭṭhapesi. Athassa arahattappatti ca iriyāpathavikopanañca ekappahāreneva hoti, ayaṃ iriyāpathasamasīsī nāma. Jīvitasamasīsī nāmāti ettha 『『palibodhasīsaṃ māno, parāmāsasīsaṃ diṭṭhi, vikkhepasīsaṃ uddhaccaṃ, kilesasīsaṃ avijjā, adhimokkhasīsaṃ saddhā, paggahasīsaṃ vīriyaṃ, upaṭṭhānasīsaṃ sati, avikkhepasīsaṃ samādhi, dassanasīsaṃ paññā, pavattasīsaṃ jīvitindriyaṃ, cutisīsaṃ vimokkho, saṅkhārasīsaṃ nirodho』』ti paṭisambhidāyaṃ (paṭi. ma. 3.33) vuttesu sattarasasu sīsesu pavattasīsaṃ kilesasīsanti dve sīsāni idhādhippetāni – 『『apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañcā』』ti vacanato. Tesu kilesasīsaṃ arahattamaggo pariyādiyati, pavattasīsaṃ jīvitindriyaṃ cuticittaṃ pariyādiyati. Tattha avijjāpariyādāyakaṃ cittaṃ jīvitindriyaṃ pariyādātuṃ na sakkoti, jīvitindriyapariyādāyakaṃ avijjaṃ pariyādātuṃ na sakkoti . Aññaṃ avijjāpariyādāyakaṃ cittaṃ, aññaṃ jīvitandriyapariyādāyakaṃ. Yassa cetaṃ sīsadvayaṃ samaṃ pariyādānaṃ gacchati, so jīvitasamasīsī nāma.
Kathaṃ panidaṃ samaṃ hotīti? Vārasamatāya. Yasmiñhi vāre maggavuṭṭhānaṃ hoti, sotāpattimagge pañca paccavekkhaṇāni, sakadāgāmimagge pañca, anāgāmimagge pañca, arahattamagge cattārīti ekūnavīsatime paccavekkhaṇañāṇe patiṭṭhāya bhavaṅgaṃ otaritvā parinibbāyato imāya vārasamatāya idaṃ ubhayasīsapariyādānampi samaṃ hotīti imāya vārasamatāya. Vārasamavuttidāyakena hi maggacittena attano anantaraṃ viya nipphādetabbā paccavekkhaṇavārā ca kilesapariyādānasseva vārāti vattabbataṃ arahati. 『『Vimuttasmiṃ vimuttamiti ñāṇaṃ hotī』』ti (ma. ni. 1.78; saṃ. ni. 3.12, 14) vacanato paccavekkhaṇaparisamāpanena kilesapariyādānaṃ sampāpitaṃ nāma hotīti imāya vāravuttiyā samatāya kilesapariyādānajīvitapariyādānānaṃ samatā veditabbā. Tenevāha 『『yasmā panassa…pe... tasmā evaṃ vutta』』nti.
Āyuno vemajjhaṃ anatikkamitvā antarāva kilesaparinibbānena parinibbāyatīti antarāparinibbāyī. Tenāha 『『yo pañcasu suddhāvāsesū』』tiādi . Vemajjheti avihādīsu yattha uppanno, tattha āyuno vemajjhe. Āyuvemajjhaṃ upahacca atikkamitvā tattha parinibbāyatīti upahaccaparinibbāyī. Tenāha 『『yo tatthevā』』tiādi. Asaṅkhārena appayogena anussāhena akilamanto tikkhindriyatāya sukheneva parinibbāyatīti asaṅkhāraparinibbāyī. Tenāha 『『yo tesaṃyevā』』tiādi. Tesaṃyeva puggalānanti niddhāraṇe sāmivacanaṃ. Appayogenāti adhimattappayogena vinā appakasirena. Sasaṅkhārena sappayogena kilamanto dukkhena parinibbāyatīti sasaṅkhāraparinibbāyī. Uddhaṃvāhibhāvena uddhamassa taṇhāsotaṃ vaṭṭasotañcāti, uddhaṃ vā gantvā paṭilabhitabbato uddhamassa maggasotanti uddhaṃbhoto. Paṭisandhivasena akaniṭṭhaṃ gacchatīti akaniṭṭhagāmī.
Ettha pana catukkaṃ veditabbaṃ. Yo hi avihato paṭṭhāya cattāro devaloke sodhetvā akaniṭṭhaṃ gantvā parinibbāyati, ayaṃ uddhaṃsoto akaniṭṭhagāmī nāma. Ayañhi avihesu kappasahassaṃ vasanto arahattaṃ pattuṃ asakkuṇitvā atappaṃ gacchati, tatrāpi dve kappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā sudassaṃ gacchati, tatrāpi cattāri kappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā sudassiṃ gacchati, tatrāpi aṭṭha kappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā akaniṭṭhaṃ gacchati, tattha vasanto aggamaggaṃ adhigacchati. Tattha yo avihato paṭṭhāya dutiyaṃ vā catutthaṃ vā devalokaṃ gantvā parinibbāyati, ayaṃ uddhaṃsoto na akaniṭṭhagāmī nāma. Yo kāmabhavato cavitvā akaniṭṭhesu parinibbāyati, ayaṃ na uddhaṃsoto akaniṭṭhagāmī nāma. Yo heṭṭhā catūsu devalokesu tattha tattheva nibbattitvā parinibbāyati, ayaṃ na uddhaṃsoto na akaniṭṭhagāmīti.
Ete pana avihesu uppannasamanantaraāyuvemajjhaṃ appatvāva parinibbāyanavasena tayo antarāparinibbāyino, eko upahaccaparinibbāyī, eko uddhaṃsototi pañcavidho, asaṅkhārasasaṅkhāraparinibbāyivibhāgena dasa honti, tathā atappasudassasudassīsūti cattāro dasakāti cattārīsaṃ. Akaniṭṭhe pana uddhaṃsoto natthi, tayo antarāparinibbāyino, eko upahaccaparinibbāyīti cattāro, asaṅkhārasasaṅkhāraparinibbāyivibhāgena aṭṭhāti aṭṭhacattārīsaṃ anāgāmino. Sattamādīsu natthi vattabbaṃ.
Aniccānupassīsuttādivaṇṇanā niṭṭhitā.
-
Niddasavatthusuttavaṇṇanā
-
Dasame niddasavatthūnīti ādisaddalopenāyaṃ niddesoti āha 『『niddasādivatthūnī』』ti. Natthi idāni imassa dasāti niddaso. Pañhoti ñātuṃ icchito attho. Puna dasavasso na hotīti tesaṃ matimattametanti dassetuṃ 『『so kirā』』ti kirasaddaggahaṇaṃ. Niddasoti cetaṃ vacanamattaṃ. Tassa nibbīsādibhāvassa viya ninnavādibhāvassa ca icchitattāti dassetuṃ 『『na kevalañcā』』tiādi vuttaṃ. Gāme vicarantoti gāme piṇḍāya caranto. Na idaṃ titthiyānaṃ adhivacanaṃ tesu tannimittassa abhāvā, sāsanepi sekhassapi na idaṃ adhivacanaṃ, kimaṅgaṃ pana puthujjanassa. Yassa panetaṃ adhivacanaṃ yena ca kāraṇena, taṃ dassetuṃ 『『khīṇāsavasseta』』ntiādi vuttaṃ. Appaṭisandhikabhāvo hissa paccakkhato kāraṇaṃ. Paramparāya itarāni yāni pāḷiyaṃ āgatāniṃ.
Sikkhāya sammadeva ādānaṃ sikkhāsamādānaṃ. Taṃ panassā pāripūriyā veditabbanti āha 『『sikkhāttayapūraṇe』』ti. Sikkhāya vā sammadeva ādito paṭṭhāya rakkhaṇaṃ sikkhāsamādānaṃ. Tañca atthato pūraṇena paricchinnaṃ arakkhaṇe sabbena sabbaṃ abhāvato, rakkhaṇe ca paripūraṇato. Balavacchandoti daḷhacchando. Āyatinti anantarānāgatadivasādikālo adhippeto, na anāgatabhavoti āha 『『anāgate punadivasādīsupī』』ti. Sikkhaṃ paripūrentassa tattha nibaddhabhattitā avigatapematā. Tebhūmakadhammānaṃ aniccādivasena sammadeva nijjhānaṃ dhammanisāmanāti āha 『『vipassanāyetaṃ adhivacana』』nti. Taṇhāvinayeti bhaṅgānupassanāñāṇānubhāvasiddhe taṇhāvikkhambhane. Ekībhāveti gaṇasaṅgaṇikākilesasaṅgaṇikāvigamasiddhe vivekavāse. Vīriyārambheti sammappadhānassa paggaṇhane . Taṃ pana sabbaso vīriyassa paribrūhanaṃ hotīti āha 『『kāyikacetasikassa vīriyassa pūraṇe』』ti. Satiyañceva nipakabhāve cāti satokāritāya ceva sampajānakāritāya ca. Satisampajaññabaleneva hi vīriyārambho ijjhati. Diṭṭhipaṭivedheti maggasammādiṭṭhiyā paṭivijjhane. Tenāha 『『maggadassane』』ti.
Niddasavatthusuttavaṇṇanā niṭṭhitā.
Anusayavaggavaṇṇanā niṭṭhitā.
-
Vajjisattakavaggo
-
Sārandadasuttavaṇṇanā
-
Tatiyassa paṭhame devāyatanabhāvena cittattā lokassa cittīkāraṭṭhānatāya ca cetiyaṃ ahosi. Yāvakīvanti (dī. ni. ṭī. 2.134) ekamevetaṃ padaṃ aniyamato parimāṇavācī. Kālo cettha adhippetoti āha 『『yattakaṃ kāla』』nti. Abhiṇhaṃ sannipātāti niccasannipātā. Taṃ pana niccasannipātataṃ dassetuṃ 『『divasassā』』tiādi vuttaṃ. Sannipātabahulāti pacurasannipātā. Vosānanti saṅkocaṃ. 『『Vuddhiyevā』』tiādinā vuttamatthaṃ byatirekamukhena dassetuṃ 『『abhiṇhaṃ asannipatantā hī』』tiādi vuttaṃ. Ākulāti khubhitā na pasannā. Bhijjitvāti vaggabandhato vibhajja visuṃ visuṃ hutvā.
Sannipātabheriyāti sannipātārocanabheriyā. Addhabhuttā vāti sāmibhuttā vā. Osīdamāneti hāyamāne.
Suṅkanti bhaṇḍaṃ gahetvā gacchantehi pabbatakhaṇḍanādititthagāmadvārādīsu rājapurisānaṃ dātabbabhāgaṃ. Balinti nipphannasassādito chabhāgaṃ sattabhāgantiādinā laddhabbakaraṃ. Daṇḍanti dasavīsatikahāpaṇādikaṃ aparādhānurūpaṃ gahetabbadhanadaṇḍaṃ. Vajjidhammanti vajjirājadhammaṃ. Idāni apaññattapaññāpanādīsu tappaṭikkhepe ca ādīnavānisaṃse ca vitthārato dassetuṃ 『『tesa』』ntiādi vuttaṃ. Pāricariyakkhamāti upaṭṭhānakkhamā. Porāṇaṃ vajjidhammanti ettha pubbe kira vajjirājāno 『『ayaṃ coro』』ti ānetvā dassite 『『gaṇhatha naṃ cora』』nti avatvā vinicchayamahāmattānaṃ denti. Te vinicchinitvā sace acoro hoti, vissajjenti. Sace coro, attanā kiñci akatvā vohārikānaṃ denti, tepi vinicchinitvā acoro ce, vissajjenti. Coro ce, suttadharānaṃ denti. Tepi vinicchinitvā acoro ce, vissajjenti. Coro ce, aṭṭakulikānaṃ denti, tepi tatheva katvā senāpatissa, senāpati uparājassa, uparājā rañño. Rājā vinicchinitvā sace acoro hoti, vissajjeti. Sace pana coro hoti, paveṇipaṇṇakaṃ vācāpeti. Tattha 『『yena idaṃ nāma kataṃ, tassa ayaṃ nāmadaṇḍo』』ti likhitaṃ. Rājā tassa kiriyaṃ tena samānetvā tadanucchavikaṃ daṇḍaṃ karoti. Iti etaṃ porāṇaṃ vajjidhammaṃ samādāya vattantānaṃ manussā na ujjhāyanti. Paramparāgatesu aṭṭakulesu jātā agatigamanaviratā aṭṭamahallakapurisā aṭṭakulikā.
Sakkāranti upakāraṃ. Garubhāvaṃ paccupaṭṭhapetvāti 『『ime amhākaṃ garuno』』ti tattha garubhāvaṃ paṭi paṭi upaṭṭhapetvā. Mānessantīti sammānessanti. Taṃ pana sammānanaṃ tesu nesaṃ attamanatāpubbakanti āha 『『manena piyāyissantī』』ti. Nipaccakāraṃ paṇipātaṃ. Dassentīti garucittabhāraṃ dassenti. Sandhānetunti sambandhaṃ avicchinnaṃ katvā ghaṭetuṃ.
Pasayhakārassāti balakkārassa. Kāmaṃ vuddhiyā pūjanīyatāya 『『vuddhihāniyo』』ti vuttaṃ, attho pana vuttānukkameneva yojetabbo. Pāḷiyaṃ vā yasmā 『『vuddhiyeva pāṭikaṅkhā, no parihānī』』ti vuttaṃ, tasmā tadanukkamena 『『vuddhihāniyo』』ti vuttaṃ.
Vipaccituṃ aladdhokāse pāpakamme, tassa kammassa vipāke vā anavasarova devasopasaggo. Tasmiṃ pana laddhokāse siyā devatopasaggassa avasaroti āha 『『anuppannaṃ…pe… vaḍḍhentī』』ti. Eteneva anuppannaṃ sukhanti etthāpi attho veditabbo. Balakāyassa diguṇatiguṇatādassanaṃ paṭibhayabhāvadassananti evamādinā devatānaṃ saṅgāmasīse sahāyatā veditabbā.
Anicchitanti aniṭṭhaṃ. Āvaraṇatoti nisedhanato. Dhammato anapetā dhammiyāti idha 『『dhammikā』』ti vuttā. Migasūkarādighātāya sunakhādīnaṃ kaḍḍhitvā vanacaraṇaṃ vājo, tattha niyuttā, te vā vājentīti vājikā, migavadhacārino.
Sārandadasuttavaṇṇanā niṭṭhitā.
-
Vassakārasuttavaṇṇanā
-
Dutiye abhiyātukāmoti ettha abhi-saddo abhibhavanattho 『『anabhividitu』』ntiādīsu viyāti āha 『『abhibhavanatthāya yātukāmo』』ti. Vajjirājānoti 『『vajjetabbā ime』』ti ādito pavattaṃ vacanaṃ upādāya vajjīti laddhanāmā rājāno, vajjiraṭṭhassa vā rājāno vajjirājāno. Raṭṭhassa pana vajjisamaññā tannivāsirājakumāravasena veditabbā. Rājiddhiyāti rājabhāvānugatena pabhāvena. So pana pabhāvo nesaṃ gaṇarājānaṃ mitho sāmaggiyā loke pākaṭo. Ciraṭṭhāyī ca ahosīti 『『samaggabhāvaṃ kathetī』』ti vuttaṃ. Anu anu taṃsamaṅgino bhāveti vaḍḍhetīti anubhāvo, anubhāvo eva ānubhāvo, patāpo. So pana nesaṃ patāpo hatthiassādivāhanasampattiyā tattha ca subhikkhitabhāvena loke pākaṭo jātoti 『『etena…pe… kathetī』』ti vuttaṃ. Tāḷacchiggaḷenāti kuñcikāchiddena. Asananti saraṃ. Atipātayissantīti atikkāmenti. Poṅkhānupoṅkhanti poṅkhassa anupoṅkhaṃ, purimasarassa poṅkhapadānugatapoṅkhaṃ itaraṃ saraṃ katvāti attho. Avirādhitanti avirajjhitaṃ. Ucchindissāmīti ummūlanavasena kulasantatiṃ chindissāmi. Ayanaṃ vaḍḍhanaṃ ayo, tappaṭipakkhena anayoti āha 『『avaḍḍhi』』nti. Ñātīnaṃ byasanaṃ vināso ñātibyasanaṃ.
Gaṅgāyāti gaṅgāsamīpe. Paṭṭanagāmanti sakaṭapaṭṭanagāmaṃ. Tatrāti tasmiṃ paṭṭane. Balavāghātajātoti uppannabalavakodho. Meti mayhaṃ. Gatenāti gamanena. Sītaṃ vā uṇhaṃ vā natthi tāya velāya. Abhimukhaṃ yuddhenāti abhimukhaṃ ujukameva saṅgāmakaraṇena. Upalāpanaṃ sāmaṃ dānañcāti dassetuṃ 『『ala』』ntiādi vuttaṃ. Bhedopi idha upāyo evāti vuttaṃ 『『aññatra mithubhedā』』ti. Yuddhassa pana anupāyatā pageva pakāsitā. Idanti 『『aññatra upalāpanāya aññatra mithubhedā』』ti idaṃ vacanaṃ. Kathāya nayaṃ labhitvāti 『『yāvakīvañca …pe… parihānī』』ti imāya bhagavato kathāya upāyaṃ labhitvā. Anukampāyāti vajjirājesu anuggahena.
Rājāpi tameva pesetvā sabbe…pe… pāpesīti rājā taṃ attano santikaṃ āgataṃ 『『kiṃ, ācariya, bhagavā avacā』』ti pucchi. So 『『yathā bho samaṇassa gotamassa vacanaṃ na sakkā vajjī kenaci gahetuṃ, apica upalāpanāya vā mithubhedena vā sakkā』』ti āha. Tato naṃ rājā 『『upalāpanāya amhākaṃ hatthiassādayo nassissanti, bhedeneva te gahessāmi, kiṃ karomā』』ti pucchi. Tena hi, mahārāja, tumhe vajjī ārabbha parisati kathaṃ samuṭṭhāpetha, tato ahaṃ 『『kiṃ te, mahārāja, tehi, attano santakena kasivaṇijjādīni katvā jīvantu ete rājāno』』ti vatvā pakkamissāmi. Tato tumhe 『『kiṃ nu, bho, esa brāhmaṇo vajjī ārabbha pavattaṃ kathaṃ paṭibāhatī』』ti vadeyyātha. Divasabhāge cāhaṃ tesaṃ paṇṇākāraṃ pesessāmi, tampi gāhāpetvā tumhepi mama dosaṃ āropetvā bandhanatāḷanādīni akatvāva kevalaṃ khuramuṇḍaṃ maṃ katvā nagarā nīharāpetha, athāhaṃ 『『mayā te nagare pākāro parikhā ca kāritā, ahaṃ thiradubbalaṭṭhānañca uttānagambhīraṭṭhānañca jānāmi, na cirassaṃ dāni taṃ ujuṃ karissāmī』』ti vakkhāmi. Taṃ sutvā tumhe 『『gacchatū』』ti vadeyyāthāti. Rājā sabbaṃ akāsi.
Licchavī tassa nikkhamanaṃ sutvā 『『saṭho brāhmaṇo, mā tassa gaṅgaṃ uttāretuṃ adatthā』』ti āhaṃsu. Tatra ekaccehi 『『amhe ārabbha kathitattā kira so evaṃ karotī』』ti vutte 『『tena hi bhaṇe etū』』ti vadiṃsu. So gantvā licchavī disvā 『『kimāgatatthā』』ti pucchito taṃ pavattiṃ ārocesi. Licchavino 『『appamattakena nāma evaṃ garuṃ daṇḍaṃ kātuṃ na yutta』』nti vatvā 『『kiṃ te tatra ṭhānantara』』nti pucchiṃsu. Vinicchayamahāmaccohamasmīti. Tadeva te ṭhānantaraṃ hotūti. So suṭṭhutaraṃ vinicchayaṃ karoti. Rājakumārā tassa santike sippaṃ uggaṇhanti. So patiṭṭhitaguṇo hutvā ekadivasaṃ ekaṃ licchaviṃ gahetvā ekamantaṃ gantvā 『『dārakā kasantī』』ti pucchi. Āma, kasanti. Dve goṇe yojetvāti. Āma, dve goṇe yojetvāti. Ettakaṃ vatvā nivatto. Tato tamañño 『『kiṃ ācariyo āhā』』ti pucchitvā tena vuttaṃ – asaddahanto 『『na meso yathābhūtaṃ kathetī』』ti tena saddhiṃ bhijji.
Brāhmaṇo aparampi ekadivasaṃ ekaṃ licchaviṃ ekamantaṃ netvā 『『kena byañjanena bhuttosī』』ti pucchitvā nivatto. Tampi añño pucchitvā asaddahanto tatheva bhijji. Brāhmaṇo aparampi divasaṃ ekaṃ licchaviṃ ekamantaṃ netvā 『『atiduggatosi kirā』』ti pucchi. Ko evamāhāti . Asuko nāma licchavīti. Aparampi ekamantaṃ netvā 『『tvaṃ kira bhīrujātiko』』ti pucchi. Ko evamāhāti? Asuko nāma licchavīti. Evaṃ aññena akathitameva aññassa kathento tīhi saṃvaccharehi te rājāno aññamaññaṃ bhinditvā yathā dve ekamaggena na gacchanti, tathā katvā sannipātabheriṃ carāpesi. Licchavino 『『issarā sannipatantu, sūrā sannipatantū』』ti vatvā na sannipatiṃsu. Brāhmaṇo 『『ayaṃ dāni kālo, sīghaṃ āgacchatū』』ti rañño sāsanaṃ peseti. Rājā sutvāva balabheriṃ carāpetvā nikkhami. Vesālikā sutvā 『『rañño gaṅgaṃ uttarituṃ na dassāmā』』ti bheriṃ carāpesuṃ. Te sutvā 『『gacchantu sūrarājāno』』tiādīni vatvā na sannipatiṃsu. 『『Nagarappavesanaṃ na dassāma, dvārāni pidahissāmā』』ti bheriṃ carāpesuṃ. Ekopi na sannipati. Yathāvivaṭehi dvārehi pavisitvā sabbe anayabyasanaṃ pāpetvā gato. Taṃ sandhāyetaṃ vuttaṃ – 『『rājāpi tameva pesetvā sabbepi bhinditvā gantvā anayabyasanaṃ pāpesī』』ti.
Vassakārasuttavaṇṇanā niṭṭhitā.
-
Paṭhamasattakasuttavaṇṇanā
-
Tatiye aparihānāya hitāti aparihāniyā (dī. ni. ṭī. 2.136), na parihāyanti etehīti vā aparihāniyā. Evaṃ saṅkhepato vuttamatthaṃ vitthārato dassento 『『idhāpi cā』』tiādimāha. Tattha tatotiādi disāsu āgatasāsane vuttavacanaṃ vuttakathanaṃ. Vihārasīmā ākulā yasmā , tasmā uposathapavāraṇā ṭhitā. Olīyamānakoti pāḷito atthato ca vinassamānako. Ukkhipāpentāti paguṇabhāvakaraṇena atthasaṃvaṇṇanāvasena ca paggaṇhantā.
Sāvatthiyaṃ bhikkhū viya (pārā. 565) pācittiyaṃ desāpetabboti paññāpentā. Vajjiputtakā viya (cūḷava. 446) dasavatthudīpanena. Tathā akarontāti navaṃ katikavattaṃ vā sikkhāpadaṃ vā amaddantā dhammavinayato sāsanaṃ dīpentā khuddakampi ca sikkhāpadaṃ asamūhanantā. Āyasmā mahākassapo viya cāti 『『suṇātu me, āvuso, saṅgho, santāmhākaṃ sikkhāpadāni gihigatāni. Gihinopi jānanti 『idaṃ vo samaṇānaṃ sakyaputtikānaṃ kappati, idaṃ vo na kappatī』ti. Sacepi hi mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma, bhavissanti vattāro 『dhūmakālikaṃ samaṇena gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ, yāvimesaṃ satthā aṭṭhāsi, tāvime sikkhāpadesu sikkhiṃsu. Yato imesaṃ satthā parinibbuto, na dānime sikkhāpadesu sikkhantī』ti. Yadi saṅghassa pattakallaṃ, saṅgho apaññattaṃ na paññapeyya, paññattaṃ na samucchindeyya, yathāpaññattesu sikkhāpadesu samādāya vatteyyā』』ti imaṃ (cūḷava. 442) tantiṃ ṭhapento āyasmā mahākassapo viya ca.
Thirabhāvappattāti sāsane thirabhāvaṃ anivattitabhāvaṃ upagatā. Therakārakehīti therabhāvasādhakehi sīlādiguṇehi asekkhadhammehi. Bahū rattiyoti pabbajitā hutvā bahū rattiyo jānanti. Sīlādiguṇesu patiṭṭhāpanameva sāsane pariṇāyakatāti āha 『『tīsu sikkhāsu pavattentī』』ti. Ovādaṃ na denti abhājanabhāvato. Paveṇikathanti ācariyaparamparābhataṃ sammāpaṭipattidīpanaṃ dhammakathaṃ. Sārabhūtaṃ dhammapariyāyanti samathavipassanāmaggaphalasampāpanena sāsane sārabhūtaṃ bojjhaṅgakosallaanuttarasītibhāva- (a. ni. 6.85) adhicittasuttādidhammatantiṃ. Ādikaṃ ovādanti ādi-saddena 『『evaṃ te āloketabbaṃ, evaṃ te viloketabbaṃ, evaṃ te samiñjitabbaṃ, evaṃ te pasāretabbaṃ, evaṃ te saṅghāṭipattacīvaraṃ dhāretabba』』nti ovādaṃ saṅgaṇhāti.
Punabbhavadānaṃ punabbhavo uttarapadalopena. Itareti ye na paccayavasikā na āmisacakkhukā, te na gacchanti taṇhāya vasaṃ.
Āraññakesūti araññabhāgesu araññapariyāpannesu. Nanu yattha katthacipi taṇhā sāvajjā evāti codanaṃ sandhāyāha 『『gāmantasenāsanesu hī』』tiādi. Tena 『『anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato』』ti ettha vuttapihādayo piya āraññakasenāsanesu sālayatā sevitabbapakkhikā evāti dasseti.
Attanāvāti sayameva. Tena parehi anussāhitānaṃ saraseneva anāgatānaṃ pesalānaṃ bhikkhūnaṃ āgamanaṃ, āgatānañca phāsuvihāraṃ paccāsīsantīti dasseti. Imināva nīhārenāti imāya paṭipattiyā. Aggahitadhammaggahaṇanti aggahitassa pariyattidhammassa uggahaṇaṃ. Gahitasajjhāyakaraṇanti uggahitassa suṭṭhu atthacintanaṃ. Cintarattho hi ayaṃ sajjhāyasaddo. Entīti upagacchanti. Nisīdanti āsanapaññāpanādinā.
Paṭhamasattakasuttavaṇṇanā niṭṭhitā.
4-6. Dutiyasattakasuttādivaṇṇanā
24-26. Catutthe karontoyevāti yathāvuttaṃ tiracchānakathaṃ kathentoyeva. Atiracchānakathābhāvepi tassa tattha tapparabhāvadassanatthaṃ avadhāraṇavacanaṃ. Pariyantakārīti sapariyantaṃ katvā vattā. 『『Pariyantavatiṃ vācaṃ bhāsitā』』ti (dī. ni. 1.9, 194) hi vuttaṃ. Appabhassovāti parimitakathoyeva ekantena kathetabbasseva kathanato. Samāpattisamāpajjanaṃ ariyo tuṇhībhāvo. Niddāyatiyevāti niddokkamane anādīnavadassī niddāyatiyeva, iriyāpathaparivattanādinā na naṃ vinodeti. Evaṃ saṃsaṭṭhovāti vuttanayena gaṇasaṅgaṇikāya saṃsaṭṭho eva viharati. Dussīlā pāpicchā nāmāti sayaṃ nissīlā asantaguṇasambhāvanicchāya samannāgatattā pāpā lāmakā icchā etesanti pāpicchā. Pāpapuggalehi mittikaraṇato pāpamittā. Tehi sadā sahapavattanena pāpasahāyā. Tattha ninnatādinā tadadhimuttatāya pāpasampavaṅkā. Pañcamādīni uttānatthāniyeva.
Dutiyasattakasuttādivaṇṇanā niṭṭhitā.
7-11. Saññāsuttādivaṇṇanā
27-31. Sattame aniccāti anupassati etāyāti aniccānupassanā. Tathāpavattavipassanā pana yasmā attanā sahagatasaññāya bhāvitāya bhāvitā eva hoti, tasmā vuttaṃ 『『aniccānupassanādīhi sahagatasaññā』』ti. Imā satta lokiyavipassanāpi honti 『『anicca』』ntiādinā pavattanato. 『『Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho』』ti āgatavasena panettha dve lokuttarā hontīti veditabbā. 『『Virāgo nirodho』』ti hi tattha nibbānaṃ vuttanti idha virāgasaññā, tā vuttasaññā nibbānārammaṇāpi siyuṃ. Sesamettha suviññeyyameva. Aṭṭhamādīni uttānatthāneva.
Saññāsuttādivaṇṇanā niṭṭhitā.
Vajjisattakavaggavaṇṇanā niṭṭhitā.
-
Devatāvaggo
-
Paṭhamamittasuttavaṇṇanā
-
Catutthassa pañcame attano guyhaṃ tassa āvikarotīti attano guyhaṃ nigguhituṃ yuttakathaṃ aññassa akathetvā tasseva ācikkhati. Tassa guyhaṃ aññesaṃ nācikkhatīti tena kathitaguyhaṃ yathā aññe na jānanti, evaṃ anāvikaronto chādeti.
Paṭhamamittasuttavaṇṇanā niṭṭhitā.
6-11. Dutiyamittasuttādivaṇṇanā
37-42. Chaṭṭhe piyo ca hoti manāpo cāti kalyāṇamittalakkhaṇaṃ dassitaṃ. Kalyāṇamitto hi saddhāsampanno ca hoti sīlasampanno sutasampanno cāgasampanno vīriyasampanno satisampanno samādhisampanno paññāsampanno. Tattha saddhāsampattiyā saddahati tathāgatassa sambodhiṃ kammañca kammaphalañca, tena sambodhiyā hetubhūtaṃ sattesu hitasukhaṃ na pariccajati . Sīlasampattiyā sattānaṃ piyo hoti garu bhāvanīyo codako pāpagarahī vattā vacanakkhamo. Sutasampattiyā saccapaṭiccasamuppādādipaṭisaṃyuttānaṃ gambhīrānaṃ kathānaṃ kattā hoti. Cāgasampattiyā appiccho hoti santuṭṭho pavivitto asaṃsaṭṭho. Vīriyasampattiyā āraddhavīriyo hoti attahitaparahitapaṭipattiyaṃ. Satisampattiyā upaṭṭhitassatī hoti. Samādhisampattiyā avikkhitto hoti samāhitacito. Paññāsampattiyā aviparītaṃ pajānāti. So satiyā kusalākusalānaṃ dhammānaṃ gatiyo samannesamāno paññāya sattānaṃ hitāhitaṃ yathābhūtaṃ jānitvā samādhinā tattha ekaggacitto hutvā vīriyena satte ahite nisedhetvā hite niyojeti. Tena vuttaṃ 『『piyo…pe… niyojetī』』ti. Sattamādīni uttānatthāni.
Dutiyamittasuttādivaṇṇanā niṭṭhitā.
Devatāvaggavaṇṇanā niṭṭhitā.
-
Mahāyaññavaggo
-
Sattaviññāṇaṭṭhitisuttavaṇṇanā
-
Pañcamassa paṭhame yasmā nidassanatthe nipāto (dī. ni. ṭī. 2.127) tasmā seyyathāpi manussāti yathā manussāti vuttaṃ hoti. Viseso hotiyeva satipi bāhirassa kāraṇassa abhede ajjhattikassa bhinnattā. Nānattaṃ kāye etesaṃ, nānatto vā kāyo etesanti nānattakāyā. Iminā nayena sesapadesupi attho veditabbo. Nesanti manussānaṃ. Nānattā saññā etesaṃ atthīti nānattasaññino. Sukhasamussayato vinipāto etesaṃ atthīti vinipātikā satipi devabhāve dibbasampattiyā abhāvato. Apāyesu vā gato natthi nipāto etesanti vinipātikā. Tenāha 『『catuapāyavinimuttā』』ti. Piyaṅkaramātādīnaṃ viyāti piyaṅkaramātā kira yakkhinī paccūsasamaye anuruddhattherassa dhammaṃ sajjhāyato sutvā –
『『Mā saddamakarī piyaṅkara, bhikkhu dhammapadāni bhāsati;
Api dhammapadaṃ vijāniya, paṭipajjema hitāya no siyā.
『『Pāṇesu ca saṃyamāmase, sampajānamusā na bhaṇāmase;
Sikkhema susīlyamattano, api muccema pisācayoniyā』』ti. (saṃ. ni. 1.240) –
Evaṃ puttakaṃ saññāpetvā taṃ divasaṃ sotāpattiphalaṃ pattā. Uttaramātā pana bhagavato dhammaṃ sutvāva sotāpannā jātā.
Brahmakāye paṭhamajjhānanibbatte brahmasamūhe, brahmanikāye vā bhavāti brahmakāyikā. Mahābrahmuno parisāya bhavāti brahmapārisajjā tassa paricārakaṭṭhāne ṭhitattā. Mahābrahmuno purohitaṭṭhāne ṭhitāti brahmapurohitā. Āyuvaṇṇādīhi mahantā brahmānoti mahābrahmāno. Satipi tesaṃ tividhānampi paṭhamena jhānena gantvā nibbattabhāve jhānassa pana pavattibhedena ayaṃ visesoti dassetuṃ 『『brahmapārisajjā panā』』tiādi vuttaṃ. Parittenāti hīnena. Sā cassa hīnatā chandādīnaṃ hīnatāya veditabbā. Paṭiladdhamattaṃ vā hīnaṃ. Kappassāti asaṅkhyeyyakappassa . Hīnapaṇītānaṃ majjhe bhavattā majjhimaṃ. Sā cassa majjhimatā chandādīnaṃ majjhimatāya veditabbā. Paṭilabhitvā nātisubhāvitaṃ vā majjhimaṃ. Upaḍḍhakappoti asaṅkhyeyyakappassa upaḍḍhakappo. Vipphārikataroti brahmapārisajjehi pamāṇato vipulataro sabhāvato uḷārataro ca hoti. Sabhāvenapi hi uḷāratamova. Taṃ panettha appamāṇaṃ. Tassa hi parittābhādīnaṃ parittasubhādīnañca kāye satipi sabhāvavematte ekattavaseneva vavatthapīyatīti 『『ekattakāyā』』tveva te vuccanti. Paṇītenāti ukkaṭṭhena. Sā cassa ukkaṭṭhatā chandādīnaṃ ukkaṭṭhatāya veditabbā. Subhāvitaṃ vā, sammadeva, vasibhāvaṃ pāpitaṃ paṇītaṃ 『『padhānabhāvaṃ nīta』』nti katvā. Idhāpi kappo asaṅkhyeyyakappavaseneva veditabbo paripuṇṇamahākappassa asambhavato. Itīti evaṃ vuttappakārena. Teti 『『brahmakāyikā』』ti vuttā tividhāpi brahmāno. Saññāya ekattāti tihetukabhāvena ekasabhāvattā. Na hi tassā sampayuttadhammavasena aññopi koci bhedo atthi. Evanti iminā nānattakāyā ekattasaññino gahitāti dasseti.
Daṇḍaukkāyāti daṇḍadīpikāya. Sarati dhāvati, vissarati vippakiṇṇā viya dhāvati. Dve kappāti dve mahākappā. Ito paresupi eseva nayo. Idhāti imasmiṃ sutte. Ukkaṭṭhaparicchedavasena ābhassaraggahaṇeneva sabbepi te parittābhāappamāṇābhāpi gahitā.
Sundarā pabhā subhā, tāya kiṇṇā subhākiṇṇāti vattabbe. Bhā-saddassa rassattaṃ antima-ṇa-kārassa ha-kārañca katvā 『『subhakiṇhā』』ti vuttā. Aṭṭhakathāyaṃ pana niccalāya ekagghanāya pabhāya subhoti pariyāyavacananti 『『subhena okiṇṇā vikiṇṇā』』ti attho vutto. Etthāpi antima-ṇa-kārassa ha-kārakaraṇaṃ icchitabbameva. Na chijjitvā pabhā gacchati ekagghanattā. Catutthaviññāṇaṭṭhitimeva bhajanti kāyassa saññāya ca ekarūpattā. Vipulasantasukhāyuvaṇṇādiphalattā vehapphalā. Etthāti viññāṇaṭṭhitiyaṃ.
Vivaṭṭapakkhe ṭhitā apunarāvattanato. 『『Na sabbakālikā』』ti vatvā tameva asabbakālikattaṃ vibhāvetuṃ 『『kappasatasahassampī』』tiādi vuttaṃ. Soḷasakappasahassaccayena uppannānaṃ suddhāvāsabrahmānaṃ parinibbāyanato aññesañca tattha anuppajjanato buddhasuññe loke suññaṃ taṃ ṭhānaṃ hoti, tasmā suddhāvāsā na sabbakālikā. Khandhāvāraṭṭhānasadisā honti suddhāvāsabhūmiyo. Iminā suttena suddhāvāsānaṃ sattāvāsabhāvadīpaneneva viññāṇaṭṭhitibhāvopi dīpito hoti, tasmā suddhāvāsāpi sattasu viññāṇaṭṭhitīsu catutthaviññāṇaṭṭhitiṃ, navasu sattāvāsesu catutthasattāvāsañca bhajanti.
Sukhumattāti saṅkhārāvasesasukhumabhāvappattattā. Paribyattaviññāṇakiccābhāvato neva viññāṇaṃ, na sabbaso aviññāṇaṃ hotīti nāviññāṇaṃ, tasmā paripphutaviññāṇakiccavantīsu viññāṇaṭṭhitīsu na vuttaṃ.
Sattaviññāṇaṭṭhitisuttavaṇṇanā niṭṭhitā.
-
Samādhiparikkhārasuttavaṇṇanā
-
Dutiye samādhiparikkhārāti ettha tayo parikkhārā. 『『Ratho sīlaparikkhāro, jhānakkho cakkavīriyo』』ti (saṃ. ni. 5.4) hi ettha alaṅkāro parikkhāro nāma. 『『Sattahi nagaraparikkhārehi suparikkhataṃ hotī』』ti (a. ni. 7.67) ettha parivāro parikkhāro nāma. 『『Gilānapaccaya…pe… jīvitaparikkhārā』』ti (ma. ni. 1.191-192) ettha sambhāro parikkhāro nāma. So idha adhippetoti āha 『『maggasamādhissa sambhārā』』ti. Parivāraparikkhāropi vaṭṭatiyeva. Parivāro hi sammādiṭṭhādayo maggadhammā sammāsamādhissa sahajātādipaccayabhāvena parikaraṇato abhisaṅkharaṇato. Parikkhatāti parivāritā. Ayaṃ vuccati ariyo sammāsamādhīti ayaṃ sattahi ratanehi parivuto cakkavattī viya sattahi aṅgehi parivuto ariyo sammāsamādhīti vuccati. Upecca nissīyatīti upanisā, saha upanisāyāti saupaniso, saupanissayo attho, saparivāroyevāti vuttaṃ hoti. Sahakārikāraṇabhūto hi dhammasamūho idha 『『upaniso』』ti adhippeto.
Samādhiparikkhārasuttavaṇṇanā niṭṭhitā.
-
Paṭhamaaggisuttavaṇṇanā
-
Tatiye anuḍahanaṭṭhenāti kāmaṃ āhuneyyaggiādayo tayo aggī brāhmaṇehipi icchitā santi. Te pana tehi icchitamattāva, na sattānaṃ tādisā atthasādhakā. Ye pana sattānaṃ atthasādhakā, te dassetuṃ 『『āhunaṃ vuccatī』』tiādi vuttaṃ. Tattha ānetvā hunanaṃ pūjanaṃ 『『āhuna』』nti vuttaṃ, taṃ āhunaṃ arahantī mātāpitaro. Tenāha bhagavā – 『『āhuneyyāti, bhikkhave, mātāpitūnaṃ etaṃ adhivacana』』nti (itivu. 106). Yadaggena ca te puttānaṃ bahūpakāratāya āhuneyyāti, tesu sammāpaṭipatti nesaṃ hitasukhāvahā, tadaggena tesu micchāpaṭipatti ahitadukkhāvahāti āha 『『tesu…pe… nibbattantī』』ti.
Svāyamattho (dī. ni. aṭṭha. 3.305) mittavindakavatthunā veditabbo. Mittavindako hi mātarā, 『『tāta, ajja uposathiko hutvā vihāre sabbarattiṃ dhammassavanaṃ suṇohi, sahassaṃ te dassāmī』』ti vutto dhanalobhena uposathaṃ samādāya vihāraṃ gantvā 『『idaṃ ṭhānaṃ akutobhaya』』nti sallakkhetvā dhammāsanassa heṭṭhā nipanno sabbarattiṃ niddāyitvā gharaṃ agamāsi. Mātā pātova yāguṃ pacitvā upanāmesi. So sahassaṃ gahetvāva pivi. Athassa etadahosi 『『dhanaṃ saṃharissāmī』』ti. So nāvāya samuddaṃ pakkhanditukāmo ahosi. Atha naṃ mātā, 『『tāta, imasmiṃ kule cattālīsakoṭidhanaṃ atthi, alaṃ gamanenā』』ti nivāreti. So tassā vacanaṃ anādiyitvā gacchati eva. Sā purato aṭṭhāsi. Atha naṃ kujjhitvā 『『ayaṃ mayhaṃ purato tiṭṭhatī』』ti pādena paharitvā patitaṃ antaraṃ katvā agamāsi.
Mātā uṭṭhahitvā 『『mādisāya mātari evarūpaṃ kammaṃ katvā gatassa te gataṭṭhāne sukhaṃ bhavissatīti evaṃsaññī nāma tvaṃ puttā』』ti āha. Tassa nāvaṃ āruyha gacchato sattame divase nāvā aṭṭhāsi. Atha te manussā 『『addhā ettha pāpapuggalo atthi, salākaṃ dethā』』ti āhaṃsu. Salākā dīyamānā tasseva tikkhattuṃ pāpuṇi. Te tassa uḷumpaṃ datvā taṃ samudde pakkhipiṃsu. So ekaṃ dīpaṃ gantvā vimānapetīhi saddhiṃ sampattiṃ anubhavanto tāhi 『『purato purato mā agamāsī』』ti vuccamānopi taddiguṇaṃ taddiguṇaṃ sampattiṃ passanto anupubbena khuracakkadharaṃ ekaṃ addasa. Taṃ cakkaṃ padumapupphaṃ viya upaṭṭhāsi. So taṃ āha, 『『ambho, idaṃ tayā piḷandhitaṃ padumaṃ mayhaṃ dehī』』ti. Na idaṃ, sāmi, padumaṃ, khuracakkaṃ etanti. So 『『vañcesi maṃ tvaṃ, kiṃ mayā padumaṃ na diṭṭhapubba』』nti vatvā 『『tvaṃ lohitacandanaṃ vilimpitvā piḷandhanaṃ padumapupphaṃ mayhaṃ na dātukāmo』』ti āha. So cintesi 『『ayampi mayā katasadisaṃ kammaṃ katvā tassa phalaṃ anubhavitukāmo』』ti. Atha naṃ 『『gaṇha, re』』ti vatvā tassa matthake cakkaṃ khipi. Tena vuttaṃ –
『『Catubbhi aṭṭhajjhagamā, aṭṭhāhi pica soḷasa;
Soḷasāhi ca bāttiṃsa, atricchaṃ cakkamāsado;
Icchāhatassa posassa, cakkaṃ bhamati matthake』』ti. (jā. 1.1.104; 1.5.103);
Soti gehasāmiko bhattā. Purimanayenevāti anuḍahanassa paccayatāya. Tatridaṃ vatthu – kassapabuddhakāle sotāpannassa upāsakassa bhariyā aticāraṃ carati. So taṃ paccakkhato disvā 『『kasmā evaṃ karosī』』ti āha. Sā 『『sacāhaṃ evarūpaṃ karomi, ayaṃ me sunakho viluppamāno khādatū』』ti vatvā kālakatā kaṇṇamuṇḍakadahe vemānikapetī hutvā nibbattā divā sampattiṃ anubhavati, rattiṃ dukkhaṃ. Tadā bārāṇasirājā migavaṃ caranto araññaṃ pavisitvā anupubbena kaṇṇamuṇḍakadahaṃ sampatto tāya saddhiṃ sampattiṃ anubhavati. Sā taṃ vañcetvā rattiṃ dukkhaṃ anubhavati. So ñatvā 『『kattha nu kho gacchatī』』ti piṭṭhito piṭṭhito gantvā avidūre ṭhito kaṇṇamuṇḍakadahato nikkhamitvā taṃ 『『paṭapaṭa』』nti khādamānaṃ ekaṃ sunakhaṃ disvā asinā dvidhā chindi, dve ahesuṃ. Puna chinne cattāro, puna chinne aṭṭha, puna chinne soḷasa ahesuṃ. Sā 『『kiṃ karosi, sāmī』』ti āha. So 『『kiṃ ida』』nti āha. Sā 『『evaṃ akatvā kheḷapiṇḍaṃ bhūmiyaṃ niṭṭhubhitvā pādena ghaṃsāhī』』ti āha. So tathā akāsi. Sunakhā antaradhāyiṃsu. Muṭṭhiyogo kirāyaṃ tassa sunakhantaradhānassa, yadidaṃ kheḷapiṇḍaṃ bhūmiyaṃ niṭṭhubhitvā pādena ghaṃsanaṃ, taṃ divasaṃ tassā kammaṃ khīṇaṃ. Rājā vippaṭisārī hutvā gantuṃ āraddho. Sā 『『mayhaṃ, sāmi, kammaṃ khīṇaṃ, mā agamāsī』』ti āha. Rājā assutvāva gato.
Dakkhiṇāti cattāro paccayā dīyamānā dakkhanti etehi hitasukhānīti, taṃ dakkhiṇaṃ arahatīti dakkhiṇeyyo, bhikkhusaṅgho.
Paṭhamaaggisuttavaṇṇanā niṭṭhitā.
4-5. Dutiyaaggisuttādivaṇṇanā
47-48. Catutthe yaññavāṭaṃ sampādetvā mahāyaññaṃ uddissa saviññāṇakāni aviññāṇakāni ca yaññūpakaraṇāni sajjitānīti āha pāḷiyaṃ 『『mahāyañño upakkhaṭo』』ti. Taṃ upakaraṇaṃ tesaṃ tathāsajjananti āha 『『upakkhaṭoti paccupaṭṭhito』』ti. Vacchatarasatānīti yuvabhāvappattāni nātibalavavacchasatāni. Te pana vacchā eva honti, na dammā, balībaddā vā. Urabbhāti taruṇameṇḍakā vuccanti. Upanītānīti ṭhapanatthāya upanītāni. Vihiṃsaṭṭhenāti hiṃsanaṭṭhena. Upavāyatūti upagantvā sarīradarathaṃ nibbāpento saṇhasītalā vāto vāyatu. Sesaṃ suviññeyyameva. Pañcame natthi vattabbaṃ.
Dutiyaaggisuttādivaṇṇanā niṭṭhitā.
-
Dutiyasaññāsuttavaṇṇanā
-
Chaṭṭhe nhāruvilekhananti cammaṃ likhantānaṃ cammaṃ likhitvā chaḍḍitakasaṭaṃ. 『『Esohamasmī』』tiādinā ahaṃkaraṇaṃ ahaṅkāro. 『『Etaṃ mamā』』ti mamaṃkaraṇaṃ mamaṅkāro. Tenāha 『『ahaṅkāradiṭṭhito』』tiādi. Tisso vidhāti seyyasadisahīnavasena tayo mānā. 『『Ekavidhena rūpasaṅgaho』』tiādīsu (dha. sa. 584) koṭṭhāso 『『vidhā』』ti vutto. 『『Kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ vadantī』』tiādīsu (saṃ. ni. 1.95) pakāro. 『『Tisso imā, bhikkhave, vidhā. Katamā tisso? Seyyohamasmīti vidhā』』ti (vibha. 920) ettha māno 『『vidhā』』ti vutto. Idhāpi mānova adhippeto. Māno hi vidahanato hīnādivasena tividhā. Tenākārena dahanato upadahanato 『『vidhā』』ti vuccati.
Dutiyasaññāsuttavaṇṇanā niṭṭhitā.
7-8. Methunasuttādivaṇṇanā
50-51. Sattame idhāti imasmiṃ loke. Ekaccoti eko. Samaṇo vā brāhmaṇo vāti pabbajjāmattena samaṇo vā, jātimattena brāhmaṇo vā. Dvayaṃdvayasamāpattinti dvīhi dvīhi samāpajjitabbaṃ, methunanti attho. Na heva kho samāpajjatīti sambandho. Ucchādanaṃ ubbaṭṭanaṃ. Sambāhanaṃ parimaddanaṃ. Sādiyatīti adhivāseti. Tadassādetīti ucchādanādiṃ abhiramati. Nikāmetīti icchati. Vittinti tuṭṭhiṃ. Idampi khoti ettha idanti yathāvuttaṃ sādiyanādiṃ khaṇḍādibhāvavasena ekaṃ katvā vuttaṃ. Pi-saddo vakkhamānaṃ upādāya samuccayattho, kho-saddo avadhāraṇattho. Idaṃ vuttaṃ hoti – yadetaṃ brahmacāripaṭiññassa asatipi dvayaṃdvayasamāpattiyaṃ mātugāmassa ucchādananahāpanasambāhanasādiyanādi. Idampi ekaṃsena tassa brahmacariyassa khaṇḍādibhāvāpādanato khaṇḍampi chiddampi sabalampi kammāsampīti. Evaṃ pana khaṇḍādibhāvāpattiyā so aparisuddhaṃ brahmacariyaṃ carati, na parisuddhaṃ, saṃyutto methunasaṃyogena, na visaṃyutto. Tato cassa na jātiādīhi parimuttīti dassento 『『ayaṃ vuccatī』』tiādimāha.
Sañjagghatīti kilesavasena mahāhasitaṃ hasati. Saṃkīḷatīti kāyasaṃsaggavasena kīḷati. Saṃkelāyatīti sabbaso mātugāmaṃ kelāyanto viharati. Cakkhunāti attano cakkhunā. Cakkhunti mātugāmassa cakkhuṃ. Upanijjhāyatīti upecca nijjhāyati oloketi. Tirokuṭṭanti kuṭṭassa parato. Tathā tiropākāraṃ, 『『mattikāmayā bhitti kuṭṭaṃ, iṭṭhakāmayā pākāro』』ti vadanti. Yā kāci vā bhitti porisakā diyaḍḍharatanappamāṇā kuṭṭaṃ, tato adhiko pākāro. Assāti brahmacāripaṭiññassa. Pubbeti vatasamādānato pubbe. Kāmaguṇehīti kāmakoṭṭhāsehi. Samappitanti suṭṭhu appitaṃ sahitaṃ. Samaṅgibhūtanti samannāgataṃ. Paricārayamānanti kīḷantaṃ, upaṭṭhahiyamānaṃ vā. Paṇidhāyāti patthetvā. Sīlenātiādīsu yamaniyamādisamādānavasena sīlaṃ, avītikkamavasena vataṃ. Ubhayampi vā sīlaṃ, dukkaracariyavasena pavattitaṃ vataṃ. Taṃtaṃakiccasammatato vā nivattilakkhaṇaṃ sīlaṃ, taṃtaṃsamādānavato vesabhojanakiccakaraṇādivisesappaṭipatti vataṃ. Sabbathāpi dukkaracariyā tapo. Methunā virati brahmacariyanti evampettha pāḷivaṇṇanā veditabbā. Aṭṭhamaṃ uttānameva.
Methunasuttādivaṇṇanā niṭṭhitā.
-
Dānamahapphalasuttavaṇṇanā
-
Navame 『『sāhu dāna』』nti dānaṃ detīti 『『dānaṃ nāma sādhu sundara』』nti dānaṃ detīti attho. Dānañhi datvā taṃ paccavekkhantassa pāmojjapītisomanassādayo uppajjanti, lobhadosaissāmaccherādayo vidūrībhavanti. Idāni dānaṃ anukūladhammaparibrūhanena paccanīkadhammavidūrīkaraṇena ca bhāvanācittassa upasobhanāya ca parikkhārāya ca hotīti 『『alaṅkārabhūtañceva parivārabhūtañca detī』』ti vuttaṃ. Jhānānāgāmī nāma hoti jhānaṃ nibbattetvā brahmalokūpapannānaṃ ariyānaṃ heṭṭhā anuppajjanato. Imaṃ pecca paribhuñjissāmīti sāpekkhassa dānaṃ paralokaphalāsāya sātisayāya ca pubbācāravasena uppajjamānāya anubhavattā taṇhuttaraṃ nāma hotīti āha 『『paṭhamaṃ taṇhuttariyadāna』』nti. Dānaṃ nāma buddhādīhi pasatthanti garuṃ cittīkāraṃ upaṭṭhapetvā dātabbattā 『『dutiyaṃ cittīkāradāna』』nti vuttaṃ. Pubbakehi pitupitāmahehi dinnapubbaṃ katapubbaṃ jahāpetuṃ nāma nānucchavikanti attabhāvasabhāgavasena hirottappaṃ paccupaṭṭhapetvā dātabbato 『『tatiyaṃ hirottappadāna』』nti vuttaṃ. 『『Ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ dānaṃ adātu』』nti evaṃsaññī hutvā dento niravasesaṃ katvā detīti āha 『『catutthaṃ niravasesadāna』』nti. 『『Yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññakāni ahesuṃ, evaṃ me ayaṃ dānaparibhogo bhavissatī』』ti evaṃsaññino dānaṃ dakkhiṇaṃ arahesu dātabbato 『『pañcamaṃ dakkhiṇeyyadāna』』nti vuttaṃ. 『『Imaṃ me dānaṃ dadato cittaṃ pasīdatī』』tiādinā pītisomanassaṃ uppādetvā dentassa dānaṃ somanassabāhullappattiyā somanassupacāraṃ nāma hotīti āha 『『chaṭṭhaṃ somanassupavicāradāna』』nti vuttaṃ.
Dānamahapphalasuttavaṇṇanā niṭṭhitā.
-
Nandamātāsuttavaṇṇanā
-
Dasame 『『vutthavasso pavāretvā…pe… nikkhamī』』ti aṅguttarabhāṇakānaṃ matenetaṃ vuttaṃ. Majjhimabhāṇakā pana vadanti 『『bhagavā upakaṭṭhāya vassūpanāyikāya jetavanato bhikkhusaṅghaparivuto cārikaṃ nikkhami. Teneva ca akāle nikkhantattā kosalarājādayo vāretuṃ ārabhiṃsu. Pavāretvā hi caraṇaṃ buddhāciṇṇa』』nti. Puṇṇāya sammāpaṭipattiṃ paccāsīsanto bhagavā 『『mama nivattanapaccayā tvaṃ kiṃ karissasī』』ti āha. Puṇṇāpi…pe… pabbajīti ettha seṭṭhi 『『puṇṇāya bhagavā nivattito』』ti sutvā taṃ bhujissaṃ katvā dhītuṭṭhāne ṭhapesi. Sā pabbajjaṃ yācitvā pabbaji, pabbajitvā vipassanaṃ ārabhi. Athassā satthā āraddhavipassakabhāvaṃ ñatvā imaṃ obhāsagāthaṃ vissajjesi –
『『Puṇṇe pūrassu saddhammaṃ, cando pannaraso yathā;
Paripuṇṇāya paññāya, dukkhassantaṃ karissasī』』ti. (therīgā. 3);
Sā gāthāpariyosāne arahattaṃ patvā abhiññātā sāvikā ahosi. Sesamettha suviññeyyameva.
Nandamātāsuttavaṇṇanā niṭṭhitā.
Mahāyaññavaggavaṇṇanā niṭṭhitā.
Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.
- Abyākatavaggo
1-2. Abyākatasuttādivaṇṇanā
54-55. Chaṭṭhavaggassa paṭhamaṃ suviññeyyameva. Dutiye atīte attabhāve nibbattakaṃ kammanti 『『purimakammabhavasmiṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo』』ti evamāgataṃ saparikkhāraṃ pañcavidhaṃ kammavaṭṭamāha. Etarahi me attabhāvo na siyāti viññāṇanāmarūpasaḷāyatanaphassavedanāsahitaṃ paccuppannaṃ pañcavidhaṃ vipākavaṭṭamāha. Yaṃ atthikanti yaṃ paramatthato vijjamānakaṃ. Tenāha 『『bhūta』』nti. Tañhi paccayanibbattatāya 『『bhūta』』nti vuccati. Taṃ pajahāmīti tappaṭibaddhacchandarāgappahānena tato eva āyatiṃ anuppattidhammatāpādanavasena pajahāmi pariccajāmi. Haritantanti (ma. ni. aṭṭha. 1.303) haritameva. Anta-saddena padavaḍḍhanaṃ kataṃ yathā 『『vanantaṃ suttanta』』nti, allatiṇādīni āgamma nibbāyatīti attho. Pathantanti mahāmaggaṃ. Selantanti pabbataṃ. Udakantanti udakaṃ. Ramaṇīyaṃ vā bhūmibhāganti tiṇagumbādirahitaṃ vivittaṃ abbhokāsabhūmibhāgaṃ. Anāhārāti apaccayā nirupādānā. Sesamettha uttānameva.
Abyākatasuttādivaṇṇanā niṭṭhitā.
-
Tissabrahmāsuttavaṇṇanā
-
Tatiye vivittāni tādisāni pana pariyantāni atidūrāni hontīti āha 『『antimapariyantimānī』』ti. Ante bhavāni antimāni, antimāniyeva pariyantimāni. Ubhayenapi atidūrataṃ dasseti. Samannāhāre ṭhapayamānoti indriyaṃ samākārena vattento indriyasamataṃ paṭipādento nāma hoti. Vipassanācittasampayutto samādhi, satipi saṅkhāranimittāvirahe niccanimittādivirahato 『『animitto』』ti vuccatīti āha 『『animittanti balavavipassanāsamādhi』』nti.
Tissabrahmāsuttavaṇṇanā niṭṭhitā.
4-7. Sīhasenāpatisuttādivaṇṇanā
57-60. Catutthe kucchito ariyo kadariyo. Thaddhamacchariyasadisaṃ hi kucchitaṃ sabbanihīnaṃ natthi sabbakusalānaṃ ādibhūtassa nisedhanato. Sesamettha pañcamādīni ca uttānatthāneva.
Sīhasenāpatisuttādivaṇṇanā niṭṭhitā.
-
Pacalāyamānasuttavaṇṇanā
-
Aṭṭhame ālokasaññaṃ manasi kareyyāsīti divā vā rattiṃ vā sūriyapajjotacandamaṇiādīnaṃ ālokaṃ 『『āloko』』ti manasi kareyyāsi. Idaṃ vuttaṃ hoti – sūriyacandālokādiṃ divā rattiñca upaladdhaṃ yathāladdhavaseneva manasi kareyyāsi, citte ṭhapeyyāsi. Yathā te subhāvitālokakasiṇassa viya kasiṇāloko yadicchakaṃ yāvadicchakañca so āloko rattiyaṃ upatiṭṭhati, yena tattha divāsaññaṃ ṭhapeyyāsi, divā viya vigatathinamiddhova bhaveyyāsīti. Tenāha 『『yathā divā tathā ratti』』nti. Iti vivaṭena cetasāti evaṃ apihitena cittena thinamiddhapidhānena apihitattā. Apariyonaddhenāti samantato anonaddhena asañchāditena. Sahobhāsanti sañāṇobhāsaṃ. Thinamiddhavinodanaālokopi vā hotu kasiṇālokopi vā parikammālokopi vā, upakkilesāloko viya sabboyaṃ āloko ñāṇasamuṭṭhānovāti. Yesaṃ akaraṇe puggalo mahājāniyo hoti, tāni avassaṃ kātabbāni. Yāni akātumpi vaṭṭanti, sati samavāye kātabbato tāni karaṇīyānīti āha 『『itarāni karaṇīyānī』』ti. Atha vā kattabbāni kammāni karaṇaṃ arahantīti karaṇīyāni. Itarāni kiccānītipi vadanti.
Ādinayappavattā viggāhikakathāti 『『na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi, micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, purevacanīyaṃ pacchā avaca, pacchāvacanīyaṃ pure avaca, adhiciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahito tvamasi. Cara vādappamokkhāya, nibbeṭhehi vā sace pahosī』』ti (dī. ni. 1.18; ma. ni. 3.41) evaṃpavattā kathā. Tattha sahitaṃ meti (dī. ni. aṭṭha. 1.18) mayhaṃ vacanaṃ sahitaṃ siliṭṭhaṃ, atthayuttaṃ kāraṇayuttanti attho. Sahitanti vā pubbāparāviruddhaṃ. Asahitaṃ teti tuyhaṃ vacanaṃ asahitaṃ asiliṭṭhaṃ. Adhiciṇṇaṃ te viparāvattanti yaṃ tuyhaṃ dīgharattāciṇṇavasena suppaguṇaṃ, taṃ mayhaṃ ekavacaneneva viparāvattaṃ parivattitvā ṭhitaṃ, na kiñci jānāsīti attho. Āropito te vādoti mayā tava vāde doso āropito. Cara vādappamokkhāyāti dosamocanatthaṃ cara vicara, tattha tattha gantvā sikkhāti attho. Nibbeṭhehi vā sace pahosīti atha sayaṃ pahosi, idāni eva nibbeṭhehīti attho.
Taṇhā sabbaso khīyanti etthāti taṇhāsaṅkhayo, tasmiṃ. Taṇhāsaṅkhayeti ca idaṃ visaye bhummanti āha 『『taṃ ārammaṇaṃ katvā』』ti. Vimuttacittatāyāti sabbasaṃkilesehi vippayuttacittatāya. Aparabhāge paṭipadā nāma ariyasaccābhisamayo. Sā sāsanacārigocarā paccattaṃ veditabbatoti āha 『『pubbabhāgappaṭipadaṃ saṃkhittena desethāti pucchatī』』ti. Akuppadhammatāya khayavayasaṅkhātaṃ antaṃ atītāti accantā, so eva aparihāyanasabhāvattā accantā niṭṭhā assāti accantaniṭṭhā. Tenāha 『『ekantaniṭṭho satataniṭṭhoti attho』』ti. Na hi paṭividdhassa lokuttaradhammassa dassannaṃ kuppannaṃ nāma atthi. Accantameva catūhi yogehi khemo etassa atthīti accantayogakkhemī. Maggabrahmacariyassa vusitattā tassa ca aparihāyanasabhāvattā accantaṃ brahmacārīti accantabrahmacārī. Tenāha 『『niccabrahmacārīti attho』』ti. Pariyosānanti maggabrahmacariyapariyapariyosānaṃ vaṭṭadukkhapariyosānañca.
Pañcakkhandhāti pañcupādānakkhandhā. Sakkāyasabbañhi sandhāya idha 『『sabbe dhammā』』ti vuttaṃ vipassanāvisayassa adhippetattā. Tasmā āyatanadhātuyopi taggatikā eva daṭṭhabbā. Tenāha bhagavā 『『nālaṃ abhinivesāyā』』ti. Na yuttā abhinivesāya 『『etaṃ mama, eso me attā』』ti ajjhosānāya. 『『Alameva nibbindituṃ alaṃ virajjitu』』ntiādīsu (dī. ni. 2.272; saṃ. ni. 2.124, 128, 134, 143) viya alaṃ-saddo yuttatthopi hotīti āha 『『na yuttā』』ti. Sampajjantīti bhavanti. Yadipi 『『tatiyā catutthī』』ti idaṃ visuddhidvayaṃ abhiññāpaññā, tassa pana sapaccayanāmarūpadassanabhāvato sati ca paccayapariggahe sapaccayattā aniccanti, nāmarūpassa aniccatāya dukkhaṃ, dukkhañca anattāti atthato lakkhaṇattayaṃ supākaṭameva hotīti āha 『『aniccaṃ dukkhaṃ anattāti ñātapariññāya abhijānātī』』ti. Tatheva tīraṇapariññāyāti iminā aniccādibhāvena nālaṃ abhinivesāyāti nāmarūpassa upasaṃharati, na abhiññāpaññānaṃ sambhāradhammānaṃ. Purimāya hi atthato āpannaṃ lakkhaṇattayaṃ gaṇhāti salakkhaṇasallakkhaṇaparattā tassā. Dutiyāya sarūpato tassā lakkhaṇattayāropanavasena sammasanabhāvato. Ekacittakkhaṇikatāya abhinipātamattatāya ca appamattakampi. Rūpapariggahassa oḷārikabhāvato arūpapariggahaṃ dasseti. Dassento ca vedanāya āsannabhāvato, visesato sukhasārāgitāya, bhavassādagadhitamānasatāya ca therassa vedanāvasena nibbattetvā dasseti.
Khayavirāgoti khayasaṅkhāto virāgo saṅkhārānaṃ palujjanā. Yaṃ āgamma sabbaso saṅkhārehi virajjanā hoti, taṃ nibbānaṃ accantavirāgo. Nirodhānupassimhipīti nirodhānupassipadepi. Eseva nayoti atidisitvā taṃ ekadesena vivaranto 『『nirodhopi hi…pe… duvidhoyevā』』ti āha. Khandhānaṃ pariccajanaṃ tappaṭibaddhakilesappahānavasenāti yenākārena vipassanā kilese pajahati, tenākārena taṃnimittakkhandhe ca pajahatīti vattabbataṃ arahatīti āha 『『sā hi…pe… vossajjatī』』ti. Ārammaṇatoti kiccasādhanavasena ārammaṇakaraṇato. Evañhi maggato aññesaṃ nibbānārammaṇānaṃ pakkhandanavossaggābhāvo siddhova hoti. Pariccajanena pakkhandanena cāti dvīhipi vā kāraṇehi. Soti maggo. Sabbesaṃ khandhānaṃ vossajjanaṃ tappaṭibaddhasaṃkilesappahānena daṭṭhabbaṃ. Yasmā vā vipassanācittaṃ pakkhandatīti maggasampayuttacittaṃ sandhāyāha. Maggo ca samucchedavasena kilese khandhe ca pariccajati, tasmā yathākkamaṃ vipassanāmaggānañca vasena pakkhandanapariccāgavossaggāpi veditabbā. Tadubhayasamaṅgīti vipassanāsamaṅgī maggasamaṅgī ca. 『『Aniccānupassanāya niccasaññaṃ pajahatī』』tiādivacanato (paṭi. ma. 1.52) hi yathā vipassanāya kilesānaṃ pariccāgappaṭinissaggo labbhati, evaṃ āyatiṃ tehi kilesehi uppādetabbakkhandhānampi pariccāgapaṭinissaggo vattabbo. Pakkhandanapaṭinissaggo pana magge labbhamānāya ekantakāraṇabhūtāya vuṭṭhānagāminivipassanāya vasena veditabbo. Magge pana tadubhayampi ñāyāgatameva nippariyāyatova labbhamānattā. Tenāha 『『tadubhayasamaṅgīpuggalo』』tiādi. Pucchantassa ajjhāsayavasena 『『na kiñci loke upādiyatī』』ti ettha kāmupādānavasena upādiyanaṃ paṭikkhipatīti āha 『『taṇhāvasena na upādiyatī』』ti. Taṇhāvasena vā asati upādiyane diṭṭhivasena upādiyanaṃ anavakāsamevāti 『『taṇhāvasena』』icceva vuttaṃ. Na parāmasatīti nādiyati. Diṭṭhiparāmāsavasena vā 『『nicca』』ntiādinā na parāmasati. Saṃkhitteneva kathesīti tassa ajjhāsayavasena papañcaṃ akatvā kathesi.
Pacalāyamānasuttavaṇṇanā niṭṭhitā.
-
Mettasuttavaṇṇanā
-
Navame mā, bhikkhave, puññānanti (itivu. aṭṭha. 62) ettha māti paṭisedhe nipāto. Puñña-saddo 『『kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī』』tiādīsu (dī. ni. 3.80) puññaphale āgato. 『『Avijjāgatoyaṃ, bhikkhave, purisapuggalo puññañce saṅkhāraṃ abhisaṅkharotī』』tiādīsu (saṃ. ni. 2.51) kāmarūpāvacarasucaritesu. 『『Puññūpagaṃ hoti viññāṇa』』ntiādīsu (saṃ. ni. 2.51) sugativisesabhūte upapattibhave. 『『Tīṇimāni, bhikkhave, puññakiriyavatthūni dānamayaṃ puññakiriyavatthu, sīlamayaṃ puññakiriyavatthu, bhāvanāmayaṃ puññakiriyavatthū』』tiādīsu (itivu. 60; dī. ni. 3.305; a. ni. 8.36) kusalacetanāyaṃ. Idha pana tebhūmakakusaladhamme veditabbo. Bhāyitthāti ettha duvidhaṃ bhayaṃ ñāṇabhayaṃ, sārajjabhayanti. Tattha 『『yepi te, bhikkhave, devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjantī』』ti (a. ni. 4.33) āgataṃ ñāṇabhayaṃ. 『『Ahudeva bhayaṃ, ahu chambhitattaṃ, ahu lomahaṃso』』tiādīsu (dī. ni. 2.318) āgataṃ sārajjabhayaṃ. Idhāpi sārajjabhayameva. Ayañhettha attho – bhikkhave, dīgharattaṃ kāyavacīsaṃyamo vattappaṭivattapūraṇaṃ ekāsanaṃ ekaseyyaṃ indriyadamo dhutadhammehi cittassa niggaho satisampajaññaṃ kammaṭṭhānānuyogavasena vīriyārambhoti evamādīni yāni bhikkhunā nirantaraṃ pavattetabbāni puññāni, tehi mā bhāyittha, mā bhayaṃ santāsaṃ āpajjittha. Ekaccassa diṭṭhadhammasukhassa uparodhabhayena samparāyikanibbānasukhadāyakehi puññehi mā bhāyitthāti. Nissakke idaṃ sāmivacanaṃ.
Idāni tato abhāyitabbabhāve kāraṇaṃ dassento 『『sukhasseta』』ntiādimāha. Tattha sukha-saddo 『『sukho buddhānamuppādo, sukhā virāgatā loke』』tiādīsu (dha. pa. 194) sukhamūle āgato. 『『Yasmā ca kho, mahāli, rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkanta』』ntiādīsu (saṃ. ni. 3.60) sukhārammaṇe. 『『Yāvañcidaṃ, bhikkhave, na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā』』tiādīsu (ma. ni. 3.255) sukhapaccayaṭṭhāne. 『『Sukho puññassa uccayo』』tiādīsu (dha. pa. 118) sukhahetumhi. 『『Diṭṭhadhammasukhavihārā ete dhammā』』tiādīsu (ma. ni. 1.82) abyāpajje. 『『Nibbānaṃ paramaṃ sukha』』ntiādīsu (ma. ni. 2.215; dha. pa. 203, 204) nibbāne. 『『Sukhassa ca pahānā』』tiādīsu (dī. ni. 1.232; ma. ni. 1.271; saṃ. ni. 2.152) sukhavedanāyaṃ. 『『Adukkhamasukhaṃ santaṃ, sukhamicceva bhāsita』』ntiādīsu (saṃ. ni. 4.253; itivu. 53) upekkhāvedanāyaṃ. 『『Dvepi mayā, ānanda, vedanā vuttā pariyāyena sukhā vedanā dukkhā vedanā』』tiādīsu (ma. ni. 2.89) iṭṭhasukhesu. 『『Sukho vipāko puññāna』』ntiādīsu (peṭako. 23) iṭṭhavipāke. Idhāpi iṭṭhavipāke eva daṭṭhabbo. Iṭṭhassātiādīsu icchitabbato ceva aniṭṭhappaṭipakkhato ca iṭṭhassa. Kamanīyato manasmiñca kamanato pavisanato kantassa. Piyāyitabbato santappanato ca piyassa. Mananīyato manassa vaḍḍhanato ca manāpassāti attho veditabbo. Yadidaṃ puññānīti puññānīti yadidaṃ vacanaṃ, etaṃ sukhassa iṭṭhassa vipākassa adhivacanaṃ nāmaṃ. Sukhassetaṃ yadidaṃ puññānīti phalena kāraṇassa abhedopacāraṃ vadati. Tena katūpacitānaṃ puññānaṃ avassaṃbhāviphalaṃ sutvā appamattena sakkaccaṃ puññāni kattabbānīti puññakiriyāyaṃ niyojeti, ādarañca nesaṃ tattha uppādeti.
Idāni attanā sunettakāle katena puññakammena dīgharattaṃ paccanubhūtaṃ bhavantarappaṭicchannaṃ uḷārataraṃ puññavipākaṃ udāharitvā tamatthaṃ pākaṭataraṃ karonto 『『abhijānāmi kho panāha』』ntiādimāha. Tattha abhijānāmīti abhivisiṭṭhena ñāṇena jānāmi, paccakkhato bujjhāmi. Dīgharattanti cirakālaṃ. Puññānanti dānādīnaṃ kusaladhammānaṃ. Satta vassānīti satta saṃvaccharāni. Mettacittanti mijjatīti mettā, siniyhatīti attho. Mitte bhavā, mittassa vā esā pavattītipi mettā. Lakkhaṇādito pana hitākārappavattilakkhaṇā, hitūpasaṃhārarasā, āghātavinayapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. Byāpādūpasamo etissā sampatti, sinehasambhavo vipatti. Mettacittaṃ bhāvetvāti mettāsahagataṃ cittaṃ, cittasīsena samādhi vuttoti mettāsamādhiṃ metābrahmavihāraṃ uppādetvā ceva vaḍḍhetvā ca.
Satta saṃvaṭṭavivaṭṭakappeti satta mahākappe. Saṃvaṭṭavivaṭṭaggahaṇeneva hi saṃvaṭṭaṭṭhāyivivaṭṭaṭṭhāyinopi gahitā. Imaṃ lokanti kāmalokaṃ. Saṃvaṭṭamāne sudanti saṃvaṭṭamāne, sudanti nipātamattaṃ, vipajjamāneti attho. 『『Varasaṃvattaṭṭhāne suda』』ntipi paṭhanti. Kappeti kāle. Kappasīsena hi kālo vutto, kāle khīyamāne sabbopi khīyateva. Yathāha – 『『kālo ghasati bhūtāni, sabbāneva sahattanā』』ti (jā. 1.2.190). 『『Ābhassarūpago homī』』ti vuttattā tejosaṃvaṭṭavasenettha kappavuṭṭhānaṃ veditabbaṃ. Ābhassarūpagoti tattha paṭisandhiggahaṇavasena ābhassarabrahmalokaṃ upagacchāmīti ābhassarūpago homi. Vivaṭṭamāneti saṇṭhahamāneti attho. Suññaṃ brahmavimānaṃ upapajjāmīti kassaci sattassa tattha nibbattassa abhāvato suññaṃ yaṃ paṭhamajjhānabhūmisaṅkhātaṃ brahmavimānaṃ ādito nibbattati, taṃ paṭisandhiggahaṇavasena upapajjāmi upemi.
Brahmāti kāmāvacarasattehi visiṭṭhaṭṭhena tathā tathā brūhitaguṇatāya brahmavihārato nibbattanaṭṭhena ca brahmā. Brahmapārisajjabrahmapurohitehi mahanto brahmāti mahābrahmā, tato eva te abhibhavitvā ṭhitattā abhibhū. Tehi na kenacipi guṇena abhibhūtoti anabhibhūto. Aññadatthūti ekaṃsavacane nipāto. Dassanato daso, atītānāgatapaccuppannānaṃ dassanasamattho abhiññāñāṇena passitabbaṃ passāmīti attho. Sesabrahmānaṃ iddhipādabhāvanābalena attano cittañca mama vase vattemīti vasavattī homīti yojetabbaṃ. Tadā kira bodhisatto aṭṭhasamāpattilābhīpi samāno tathā sattahitaṃ attano pāramipūraṇañca olokento tāsu eva dvīsu jhānabhūmīsu nikanti uppādetvā mettābrahmavihāravasena aparāparaṃ saṃsari. Tena vuttaṃ 『『satta vassāni…pe… vasavattī』』ti.
Evaṃ bhagavā rūpāvacarapuññassa vipākamahantataṃ pakāsetvā idāni kāmāvacarapuññassapi vipākaṃ dassento 『『chattiṃsakkhattu』』ntiādimāha. Tattha sakko ahosinti chattiṃsakkhattuṃ chattiṃsavāre aññattha anupapajjitvā nirantaraṃ sakko devānamindo tāvatiṃsadevarājā ahosiṃ. Rājā ahosintiādīsu catūhi acchariyadhammehi catūhi saṅgahavatthūhi ca lokaṃ rañjetīti rājā. Cakkaratanaṃ vatteti, catūhi sampatticakkehi vattati, tehi ca paraṃ vatteti, parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavattī. 『『Rājā』』ti cettha sāmaññaṃ, 『『cakkavattī』』ti visesaṃ. Dhammena caratīti dhammiko, ñāyena samena vattatīti attho. Dhammeneva rajjaṃ labhitvā rājā jātoti dhammarājā, dasavidhe kusaladhamme agarahite ca rājadhamme niyuttoti dhammiko. Tena ca dhammena sakalaṃ lokaṃ rañjetīti dhammarājā. Parahitadhammakaraṇena vā dhammiko, attahitadhammakaraṇena dhammarājā. Yasmā cakkavattī dhammena ñāyena rajjaṃ adhigacchati, na adhammena, tasmā vuttaṃ 『『dhammena laddharajjattā dhammarājā』』ti.
Catūsu disāsu samuddapariyosānatāya cāturantā nāma tattha tattha dīpe mahāpathavīti āha 『『puratthima…pe… issaro』』ti. Vijitāvīti vijetabbassa vijitavā, kāmakodhādikassa abbhantarassa paṭirājabhūtassa bāhirassa ca arigaṇassa vijayī vijinitvā ṭhitoti attho. Kāmaṃ cakkavattino kenaci yuddhaṃ nāma natthi, yuddhena pana sādhetabbassa vijayassa siddhiyā 『『vijitasaṅgāmo』』ti vuttaṃ. Janapado vā catubbidhaacchariyadhammena samannāgato asmiṃ rājini thāvariyaṃ kenaci asaṃhāriyaṃ daḷhabhattibhāvaṃ patto, janapade vā attano dhammikāya paṭipattiyā thāvariyaṃ thirabhāvaṃ pattoti janapadatthāvariyappatto. Caṇḍassa hi rañño balidaṇḍādīhi lokaṃ pīḷayato manussā majjhimajanapadaṃ chaḍḍetvā pabbatasamuddatīrakandarādīni nissāya paccante vāsaṃ kappenti. Atimudukassa rañño corehi sāhasikadhanavilopapīḷitā manussā paccantaṃ pahāya janapadamajjhe vāsaṃ kappenti. Iti evarūpe rājini janapado thirabhāvaṃ na pāpuṇāti.
Sattaratanasamannāgatoti cakkaratanādīhi sattahi ratanehi samupeto. Tesu hi rājā cakkavattī cakkaratanena ajitaṃ jināti, hatthiassaratanehi vijite sukheneva anuvicarati, pariṇāyakaratanena vijitamanurakkhati, avasesehi upabhogasukhamanubhavati. Paṭhamena cassa ussāhasattiyogo, pacchimena mantasattiyogo, hatthiassagahapatiratanehi pabhusattiyogo suparipuṇṇo hoti. Itthimaṇiratanehi upabhogasukhamanubhavati, sesehi issariyasukhaṃ. Visesato cassa purimāni tīṇi adosakusalamūlajanitakammānubhāvena sampajjanti, majjhimāni alobhakusalamūlajanitakammānubhāvena, pacchimamekaṃ amohakusalamūlajanitakammānubhāvenāti.
Sūrāti sattivanto, nibbhayāti atthoti āha 『『abhīruno』』ti. Aṅganti kāraṇaṃ. Yena kāraṇena 『『vīrā』』ti vucceyyuṃ, taṃ vīraṅgaṃ. Tenāha 『『vīriyassetaṃ nāma』』nti. Yāva cakkavāḷapabbatā cakkassa vattanato 『『cakkavāḷapabbataṃ sīmaṃ katvā ṭhitasamuddapariyanta』』nti vuttaṃ. Adaṇḍenāti iminā dhanadaṇḍassa sarīradaṇḍassa ca akaraṇaṃ vuttaṃ. Asatthenāti iminā pana senāya yujjhanassāti tadubhayaṃ dassetuṃ 『『na daṇḍenā』』tiādi vuttaṃ. Idaṃ vuttaṃ hoti – ye katāparādhe satte satampi sahassampi gaṇhanti, te dhanadaṇḍena rajjaṃ kārenti. Ye chejjabhejjaṃ anusāsanti, te satthadaṇḍena. Ahaṃ pana duvidhampi daṇḍaṃ pahāya adaṇḍena ajjhāvasiṃ. Ye ekatodhārādinā satthena paraṃ viheṭhenti, te satthena rajjaṃ kārenti nāma. Ahaṃ pana satthena khuddakamakkhikāya pivanamattampi lohitaṃ kassaci anuppādetvā dhammeneva 『『ehi kho, mahārājā』』ti evaṃ paṭirājūhi sampaṭicchitāgamano vuttappakāraṃ pathaviṃ abhijinitvā ajjhāvasiṃ, abhivijinitvā sāmī hutvā vasinti.
Iti bhagavā attānaṃ kāyasakkhiṃ katvā puññānaṃ vipākamahantataṃ pakāsetvā idāni tamevatthaṃ gāthābandhanena dassento 『『passa, puññānaṃ vipāka』』ntiādimāha. Sukhesinoti ālapanavacanametaṃ, tena sukhapariyesake satte āmanteti. Pāḷiyaṃ pana 『『passathā』』ti vattabbe 『『passā』』ti vacanabyattayo katoti daṭṭhabbo. Manussānaṃ ure satthaṃ ṭhapetvā icchitadhanaharaṇādinā vā sāhasakāritāya sāhasikā, tesaṃ kammaṃ sāhasikakammaṃ. Pathaviyā issaro pathabyoti āha 『『puthavisāmiko』』ti.
Mettasuttavaṇṇanā niṭṭhitā.
-
Bhariyāsuttavaṇṇanā
-
Dasame uccāsaddā mahāsaddā uddhaṃ uggatattā uccaṃ patthaṭattā mahantaṃ avinibbhogaṃ vinibhuñjitvā gahetuṃ asakkuṇeyyaṃ saddaṃ karontā vadanti. Vacīghosopi hi bahūhi ekajjhaṃ pavattito atthato ca saddato ca duravabodho kevalaṃ mahānigghoso eva hutvā sotapathamāgacchati. Macchavilopeti macche vilumpitvā viya gahaṇe, macchānaṃ vā vilumpane. Kevaṭṭānañhi macchapacchiṭṭhapitaṭṭhāne mahājano sannipatitvā 『『idha aññaṃ ekaṃ macchaṃ dehi, ekaṃ macchaphālaṃ dehi, etassa te mahā dinno, mayhaṃ khuddako』』ti evaṃ uccāsaddamahāsaddaṃ karonti. Taṃ sandhāyetaṃ vuttaṃ 『『kevaṭṭānaṃ macchapacchiṃ otāretvā ṭhitaṭṭhāne』』ti. Macchaggahaṇatthaṃ jāle pakkhittepi tasmiṃ ṭhāne kevaṭṭā ceva aññe ca 『『paviṭṭho na paviṭṭho , gahito na gahito』』ti mahāsaddaṃ karonti. Taṃ sandhāyetaṃ vuttaṃ 『『jāle vā…pe… mahāsaddo hotī』』ti. Kattabbavattanti pādaparikammādikattabbakiccaṃ. Kharāti cittena vācāya ca kakkhaḷā. Sesamettha uttānameva.
Bhariyāsuttavaṇṇanā niṭṭhitā.
-
Kodhanasuttavaṇṇanā
-
Ekādasame sapattakaraṇāti vā sapattehi kātabbā. Kodhananti kujjhanasīlaṃ. Kodhanoyanti kujjhano ayaṃ. Ayanti ca nipātamattaṃ. Kodhaparetoti kodhena anugato, parābhibhūto vā. Dubbaṇṇova hotīti pakatiyā vaṇṇavāpi alaṅkatappaṭiyattopi mukhavikārādivasena virūpo eva hoti. Etarahi āyatiñcāti kodhābhibhūtassa ekantamidaṃ phalanti dīpetuṃ 『『dubbaṇṇovā』』ti avadhāraṇaṃ katvā puna 『『kodhābhibhūto』』ti vuttaṃ.
Ayasabhāvanti akittimabhāvaṃ. Attano paresañca anatthaṃ janetīti anatthajanano. Antaratoti abbhantarato, cittato vā. Taṃ jano nāvabujjhatīti kodhasaṅkhātaṃ antarato abbhantare attano citteyeva jātaṃ anatthajananacittappakopanādibhayaṃ bhayahetuṃ ayaṃ bālamahājano na jānāti. Yanti yattha. Bhummatthe hi etaṃ paccattavacanaṃ. Yasmiṃ kāle kodho sahate naraṃ, andhatamaṃ tadā hotīti sambandho. Yanti vā kāraṇavacanaṃ, yasmā kodho uppajjamāno naraṃ sahate abhibhavati, tasmā andhatamaṃ tadā hoti, yadā kuddhoti attho yaṃ-taṃ-saddānaṃ ekantasambandhabhāvato. Atha vā yanti kiriyāparāmasanaṃ. Sahateti yadetaṃ kodhassa sahanaṃ abhibhavanaṃ, etaṃ andhatamaṃ bhavananti attho. Atha vā yaṃ naraṃ kodho sahate abhibhavati, tassa andhatamaṃ tadā hoti. Tato ca kuddho atthaṃ na jānāti, kuddho dhammaṃ na passatīti.
Bhūnaṃ vuccati vuddhi, tassa hananaṃ ghāto etesanti bhūnahaccāni. Tenāha 『『hatavuddhīnī』』ti. Dama-saddena vuttamevatthaṃ vibhāvetuṃ paññāvīriyena diṭṭhiyāti vuttanti dassento 『『katarena damenā』』tiādimāha. Anekattho hi dama-saddo. 『『Saccena danto damasā upeto, vedantagū vusitabrahmacariyo』』ti (saṃ. ni. 1.195; su. ni. 467) ettha hi indriyasaṃvaro damoti vutto 『『manacchaṭṭhāni indriyāni dametī』』ti katvā. 『『Yadi saccā damā cāgā, khantyā bhiyyodha vijjatī』』ti (saṃ. ni. 1.246; su. ni. 191) ettha paññā damo 『『saṃkilesaṃ dameti pajahatī』』ti katvā. 『『Dānena damena saṃyamena saccavajjena atthi puññaṃ, atthi puññassa āgamo』』ti (saṃ. ni. 4.365) ettha uposathakammaṃ damo 『『upavasanavasena kāyakammādīni dametī』』ti katvā. 『『Sakkhissasi kho tvaṃ, puṇṇa, iminā damūpasamena samannāgato sunāparantasmiṃ janapadantare viharitu』』nti (ma. ni. 3.396; saṃ. ni. 4.88) ettha adhivāsanakkhanti damo 『『kodhūpanāhamakkhādike dameti vinodetī』』ti katvā. 『『Na mānakāmassa damo idhatthi, na monamatthi asamāhitassā』』ti (saṃ. ni. 1.9) ettha abhisambojjhaṅgādiko samādhipakkhiko dhammo damo 『『dammati cittaṃ etenā』』ti katvā. Idhāpi 『『taṃ damena samucchinde, paññāvīriyena diṭṭhiyā』』ti vacanato dama-saddena paññāvīriyadiṭṭhiyo vuttā.
Kodhanasuttavaṇṇanā niṭṭhitā.
Abyākatavaggavaṇṇanā niṭṭhitā.
- Mahāvaggo
1-2. Hiriottappasuttādivaṇṇanā
65-66. Sattamassa paṭhamaṃ uttānameva. Dutiye tayo saṃvaṭṭāti āposaṃvaṭṭo, tejosaṃvaṭṭo, vāyosaṃvaṭṭoti tayo saṃvaṭṭā. Tisso saṃvaṭṭasīmāti ābhassarā, subhakiṇhā, vehapphalāti tisso saṃvaṭṭasīmā. Yadā hi kappo tejena saṃvaṭṭati vinassati, tadā ābhassarato heṭṭhā agginā ḍayhati. Yadā āpena saṃvaṭṭati, tadā subhakiṇhato heṭṭhā udakena vilīyati. Yadā vāyunā saṃvaṭṭati, tadā vehapphalato heṭṭhā vāyunā viddhaṃsati. Vitthārato pana sadāpi ekaṃ buddhakkhettaṃ vinassati. Buddhakkhettaṃ nāma tividhaṃ hoti jātikkhettaṃ āṇākkhettaṃ visayakkhettanti. Tattha jātikkhettaṃ nāma dasasahassacakkavāḷapariyantaṃ hoti, yaṃ tathāgatassa paṭisandhigahaṇādīsu kampati. Āṇākkhettaṃ koṭisahassacakkavāḷapariyantaṃ, yattha ratanasuttaṃ (khu. pā. 6.1 ādayo; su. ni. 224 ādayo) khandhaparittaṃ (a. ni. 4.67; cūḷava. 251) dhajaggaparittaṃ (saṃ. ni. 1.249). Āṭānāṭiyaparittaṃ (dī. ni. 3.275 ādayo), moraparittanti (jā. 1.2.17-18) imesaṃ parittānaṃ ānubhāvo vattati. Visayakkhettaṃ anantamaparimāṇaṃ, yaṃ 『『yāvatā vā pana ākaṅkheyyā』』ti vuttaṃ. Evametesu tīsu buddhakkhettesu ekaṃ āṇākkhettaṃ vinassati. Tasmiṃ pana vinassante jātikkhettaṃ vinaṭṭhameva hoti. Vinassantañca ekatova vinassati, saṇṭhahantampi ekatova saṇṭhahati.
Tīṇi saṃvaṭṭamūlānīti rāgadosamohasaṅkhātāni tīṇi saṃvaṭṭakāraṇāni. Rāgādīsu hi akusalamūlesu ussannesu loko vinassati. Tathā hi rāge ussannatare agginā vinassati, dose ussannatare udakena, mohe ussannatare vātena. Keci pana 『『dose ussannatare agginā, rāge udakenā』』ti vadanti.
Tīṇi kolāhalānīti kappakolāhalaṃ, buddhakolāhalaṃ, cakkavattikolāhalanti tīṇi kolāhalāni. Tattha 『『vassasatasahassamatthake kappuṭṭhānaṃ nāma bhavissatī』』tiādinā devatāhi ugghositasaddo kappakolāhalaṃ nāma hoti. 『『Ito vassasatasahassamatthake loko vinassissati, mettaṃ, mārisā, bhāvetha karuṇaṃ muditaṃ upekkha』』nti manussapathe devatā ghosantiyo caranti. 『『Vassasahassamatthake buddho uppajjissatī』』ti buddhakolāhalaṃ nāma hoti. 『『Ito vassasahassamatthake buddho uppajjitvā dhammānudhammappaṭipanno saṅgharatanena parivārito dhammaṃ desento vicarissatī』』ti devatā ugghosanti. 『『Vassasatamatthake pana cakkavattī uppajjissatī』』ti cakkavattikolāhalaṃ nāma hoti. 『『Ito vassasatamatthake sattaratanasampanno cātuddīpissaro sahassaparivāro vehāsaṅgamo cakkavattī rājā uppajjissatī』』ti devatā ugghosanti.
Aciraṭṭhena na dhuvāti udakabubbuḷādayo viya na ciraṭṭhāyitāya dhuvabhāvarahitā. Assāsarahitāti supinake pītapānīyaṃ viya anulittacandanaṃ viya ca assāsavirahitā.
Upakappanameghoti kappavināsakameghaṃ sandhāya vadati. Yasmiñhi samaye kappo agginā nassati, āditova kappavināsakamahāmegho uṭṭhahitvā koṭisatasahassacakkavāḷe ekamahāvassaṃ vassati. Manussā tuṭṭhahaṭṭhā sabbabījāni nīharitvā vapanti. Sassesu pana gokhāyitakamattesu jātesu gadrabharavaṃ ravanto ekabindumpi na vassati, tadā pacchinnaṃ pacchinnameva vassaṃ hoti. Tenāha 『『tadā nikkhantabījaṃ..pe… ekabindumpi devo na vassatī』』ti. 『『Vassasatasahassa accayena kappavuṭṭhānaṃ bhavissatī』』tiādinā devatāhi vuttavacanaṃ sutvā yebhuyyena manussā ca bhummadevatā ca saṃvegajātā aññamaññaṃ muducittā hutvā mettādīni puññānī katvā devaloke nibbattanti, avīcito paṭṭhāya tuccho hotīti.
Pañca bījajātānīti mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījanti pañca bījāni jātāni. Tattha mūlabījanti vacā, vacattaṃ, haliddaṃ, siṅgiveranti evamādi. Khandhabījanti assattho, nigrodhoti evamādi. Phaḷubījanti ucchu, veḷu, naḷoti evamādi. Aggabījanti ajjukaṃ, phaṇijjakanti evamādi. Bījabījanti vīhiādi pubbaṇṇañceva muggamāsādiaparaṇṇañca. Paccayantarasamavāye visadisuppattiyā visesakāraṇabhāvato ruhanasamatthe sāraphale niruḷho bīja-saddo tadatthasiddhiyā mūlādīsupi kesuci pavattatīti mūlādito nivattanatthaṃ ekena bīja-saddena visesetvā vuttaṃ 『『bījabīja』』nti 『『rūparūpaṃ (visuddhi. 2.449) dukkhadukkha』』nti (saṃ. ni. 4.327) yathā. Yathā phalapākapariyantā osadhirukkhā veḷukadaliādayo.
Yaṃ kadācītiādīsu yanti nipātamattaṃ. Kadācīti kismiñci kāle. Karahacīti tasseva vevacanaṃ. Dīghassa addhunoti dīghassa kālassa. Accayenāti atikkamena. Sesamettha uttānameva.
Hiriottappasuttādivaṇṇanā niṭṭhitā.
-
Nagaropamasuttavaṇṇanā
-
Tatiye paccante bhavaṃ paccantimaṃ. 『『Ratho sīlaparikkhāro, jhānakkho cakkavīriyo』』tiādīsu (saṃ. ni. 5.4) viya alaṅkāravacano parikkhārasaddoti āha 『『nagarālaṅkārehi alaṅkata』』nti. Parivāravacanopi vaṭṭatiyeva 『『satta samādhiparikkhārā』』tiādīsu (dī. ni. 3.330) viya. Nemaṃ vuccati thambhādīhi anupatabhūmippadesoti āha 『『gambhīraāvāṭā』』ti, gambhīraṃ bhūmiṃ anuppaviṭṭhāti attho. Suṭṭhu sannisīdāpitāti bhūmiṃ nikhanitvā sammadeva ṭhapitā.
Anupariyāyeti etenāti anupariyāyo, soyeva pathoti anupariyāyapatho, parito pākārassa anuyāyamaggo.
Hatthiṃ ārohanti ārohāpayanti cāti hatthārohā (dī. ni. ṭī. 1.163). Yena hi payogena puriso hatthino ārohanayoggo hoti, hatthissa taṃ payogaṃ vidhāyantānaṃ sabbesampetesaṃ gahaṇaṃ. Tenāha 『『sabbepī』』tiādi. Tattha hatthācariyā nāma ye hatthino hatthārohakānañca sikkhāpakā. Hatthivejjā nāma hatthibhisakkā. Hatthibandhā nāma hatthīnaṃ pādarakkhakā. Ādi-saddena hatthīnaṃ yavapadāyakādike saṅgaṇhāti. Assārohā rathikāti etthāpi eseva nayo. Rathe niyuttā rathikā. Ratharakkhā nāma rathassa āṇirakkhakā. Dhanuṃ gaṇhanti gaṇhāpenti cāti dhanuggahā, issāsā dhanusippassa sikkhāpakā ca. Tenāha 『『dhanuācariyā issāsā』』ti. Celena celapaṭākāya yuddhe akanti gacchantīti celakāti āha – 『『ye yuddhe jayaddhajaṃ gahetvā purato gacchantī』』ti. Yathā tathā ṭhite senike brūhakaraṇavasena tato tato calayanti uccālentīti calakā. Sakuṇagghiādayo viya maṃsapiṇḍaṃ parasenāsamūhaṃ sāhasikamahāyodhatāya chetvā chetvā dayanti uppatitvā gacchantīti piṇḍadāyakā. Dutiyavikappe piṇḍe dayanti janasammadde uppatantā viya gacchantīti piṇḍadāyakāti attho veditabbo. Uggatuggatāti thāmajavaparakkamādivasena ativiya uggatā, udaggāti attho. Pakkhandantīti attano vīrasūrabhāvena asajjamānā parasenaṃ anupavisantīti attho. Thāmajavabalaparakkamādisampattiyā mahānāgā viya mahānāgā. Ekasūrāti ekākisūrā attano sūrabhāveneva ekākino hutvā yujjhanakā. Sajālikāti savammikā. Saraparittāṇanti cammaparisibbitaṃ kheṭakaṃ, cammamayaṃ vā phalakaṃ. Gharadāsayodhāti attano dāsayodhā.
Sampakkhandanalakkhaṇāti saddheyyavatthuno evametanti sampakkhandanalakkhaṇā. Sampasādanalakkhaṇāti pasīditabbe vatthusmiṃ pasīdanalakkhaṇā. Okappanasaddhāti okkantitvā pakkhanditvā adhimuccanaṃ. Pasādanīye vatthusmiṃ pasīdanaṃ pasādasaddhā. Ayaṃ anudhammoti ayaṃ navannaṃ lokuttaradhammānaṃ anulomadhammo. Nibbidābahuloti ukkaṇṭhanābahulo. Saddhā bandhati pātheyyanti saddhā nāmāyaṃ sattassa maraṇavasena mahāpathaṃ saṃvajato mahākantāraṃ paṭipajjato mahāviduggaṃ pakkhandato pātheyyapuṭaṃ bandhati, sambalaṃ vissajjetīti attho. Saddhañhi uppādetvā dānaṃ deti, sīlaṃ rakkhati, uposathakammaṃ karoti. Tenetaṃ vuttaṃ 『『saddhā bandhati pātheyya』』nti. Sirīti issariyaṃ. Issariye hi abhimukhībhūte thalatopi jalatopi bhogā āgacchantiyeva. Tenetaṃ vuttaṃ 『『sirī bhogānamāsayo』』ti. Saddhā dutiyā purisassa hotīti purisassa devaloke, manussaloke ceva nibbānañca gacchantassa saddhā dutiyā hoti, sahāyakiccaṃ sādheti. Bhattapuṭādīti ādi-saddena dutiyikādīnaṃ saṅgaho daṭṭhabbo. Anekasarasatāti anekasabhāvatā, anekakiccatā vā. Sesaṃ suviññeyyameva.
Nagaropamasuttavaṇṇanā niṭṭhitā.
-
Dhammaññūsuttavaṇṇanā
-
Catutthe suttageyyādidhammaṃ jānātīti dhammaññū. Tassa tasseva suttageyyādinā bhāsitassa tadaññassa suttapadatthassa bodhakassa saddassa atthakusalatāvasena atthaṃ jānātīti atthaññū. 『『Ettakomhi sīlena samādhinā paññāyā』』ti evaṃ yathā attano pamāṇajānanavasena attānaṃ jānātīti attaññū. Paṭiggahaṇaparibhogapariyesanavissajjanesu mattaṃ jānātīti mattaññū. Niddese pana paṭiggahaṇamattaññutāya eva paribhogādimattaññutā pabodhitā hotīti paṭiggahaṇamattaññutāva dassitā. 『『Ayaṃ kālo uddesassa, ayaṃ kālo paripucchāya, ayaṃ kālo yogassa adhigamāyā』』ti evaṃ kālaṃ jānātīti kālaññū. Tattha pañca vassāni uddesassa kālo, dasa paripucchāya, idaṃ atisambādhaṃ, atikkhapaññassa tāvatā kālena tīretuṃ asakkuṇeyyattā dasa vassāni uddesassa kālo, vīsati paripucchāya, tato paraṃ yoge kammaṃ kātabbaṃ. Khattiyaparisādikaṃ aṭṭhavidhaṃ parisaṃ jānātīti parisaññū. Bhikkhuparisādikaṃ catubbidhaṃ, khattiyaparisādikaṃ manussaparisaṃyeva puna catubbidhaṃ gahetvā aṭṭhavidhaṃ vadanti apare. Niddese panassa khattiyaparisādicatubbidhaparisaggahaṇaṃ nidassanamattaṃ daṭṭhabbaṃ. 『『Imaṃ me sevantassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, tasmā ayaṃ puggalo sevitabbo, vipariyāyato añño asevitabbo』』ti sevitabbāsevitabbapuggalaṃ jānātīti puggalaparoparaññū. Evañhi tesaṃ puggalānaṃ paroparaṃ ukkaṭṭhanihīnataṃ jānāti nāma. Niddesepissa sevitabbāsevitabbapuggale vibhāvanameva samaṇakathākatanti daṭṭhabbaṃ.
Dhammaññūsuttavaṇṇanā niṭṭhitā.
5-6. Pāricchattakasuttādivaṇṇanā
69-70. Pañcame patitapalāsoti patitapatto. Ettha paṭhamaṃ paṇḍupalāsataṃ, dutiyaṃ pannapalāsatañca vatvā tatiyaṃ jālakajātatā, catutthaṃ khārakajātatā ca pāḷiyaṃ vuttā. Dīghanikāyaṭṭhakathāyaṃ pana mahāgovindasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.294) imameva pāḷiṃ āharitvā dassentena paṭhamaṃ paṇḍupalāsataṃ, dutiyaṃ pannapalāsatañca vatvā tatiyaṃ khārakajātatā, catutthaṃ jālakajātatā ca dassitā. Evañhi tattha vuttaṃ – 『『pāricchattake pupphamāne ekaṃ vassaṃ upaṭṭhānaṃ gacchanti, te tassa paṇḍupalāsabhāvato paṭṭhāya attamanā honti. Yathāha –
Yasmiṃ, bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro, paṇḍupalāso hoti, attamanā, bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti 『paṇḍupalāso dāni pāricchattako, koviḷāro, na cirasseva pannapalāso bhavissatī』ti. Yasmiṃ samaye devānaṃ tāvatiṃsānaṃ pāricchattako, koviḷāro, pannapalāso hoti, jālakajāto hoti, khārakajāto hoti, kuṭumalakajāto hoti, korakajāto hoti, attamanā, bhikkhave , devā tāvatiṃsā tasmiṃ samaye honti 『korakajāto dāni pāricchattako koviḷāro, na cirasseva sabbapāliphullo bhavissatī』ti.
Līnatthappakāsiniyampi (dī. ni. ṭī. 2.294) ettha evamattho dassito – pannapalāsoti patitapatto. Khārakajātoti jātakhuddakamakuḷo. Ye hi nīlapattakā ativiya khuddakā makuḷā, te 『『khārakā』』ti vuccanti. Jālakajātoti tehiyeva khuddakamakuḷehi jātajālako sabbaso jālo viya jāto. Keci pana 『『jālakajātoti ekajālo viya jāto』』ti atthaṃ vadanti. Pāricchattako kira khārakaggahaṇakāle sabbatthakameva pallaviko hoti, te cassa pallavā pabhassarapavāḷavaṇṇasamujjalā honti. Tena so sabbaso samujjalanto tiṭṭhati. Kuṭumalajātoti sañjātamahāmakuḷo. Korakajātoti sañjātasūcibhedo sampativikasamānāvattho. Sabbapāliphulloti sabbaso phullitavikasitoti. Ayañca anukkamo dīghabhāṇakānaṃ vaḷañjanānukkamena dassito, na ettha ācariyassa virodho āsaṅkitabbo.
Kantanakavātoti devānaṃ puññakammapaccayā pupphānaṃ chindanakavāto. Kantatīti chindati. Sampaṭicchanakavātoti chinnānaṃ chinnānaṃ pupphānaṃ sampaṭiggaṇhakavāto. Cinantoti nānāvidhabhattisannivesavasena nicinaṃ karonto. Aññataradevatānanti nāmagottavasena apaññātadevatānaṃ. Reṇuvaṭṭīti reṇusaṅghāto. Kaṇṇikaṃ āhaccāti sudhammāya kūṭaṃ āhantvā.
Anupharaṇānubhāvoti khīṇāsavassa bhikkhuno kittisaddassa yāva brahmalokā anupharaṇasaṅkhāto ānubhāvo. Pabbajjānissitaṃ hotīti pabbajjāya catupārisuddhisīlampi dassitamevāti adhippāyo. Paṭhamajjhānasannissitantiādīsupi imināva nayena attho veditabbo. Idha pana ubhayato paricchedo heṭṭhā sīlato upari arahattato ca paricchedassa dassitattā. Tenetaṃ vuttanti tena kāraṇena etaṃ 『『catupārisuddhisīlaṃ pabbajjānissitaṃ hotī』』tiādivacanaṃ vuttaṃ. Chaṭṭhaṃ uttānameva.
Pāricchattakasuttādivaṇṇanā niṭṭhitā.
-
Bhāvanāsuttavaṇṇanā
-
Sattame atthassa asādhikā 『『bhāvanaṃ ananuyuttassā』』ti vuttattā. Sambhāvanattheti 『『api nāma evaṃ siyā』』ti vikappanattho sambhāvanattho. Evañhi loke siliṭṭhavacanaṃ hotīti ekameva saṅkhaṃ avatvā aparāya saṅkhāya saddhiṃ vacanaṃ loke siliṭṭhavacanaṃ hoti yathā 『『dve vā tīṇi vā udakaphusitānī』』ti. Sammā adhisayitānīti pādādīhi attanā nesaṃ kiñci upaghātaṃ akarontiyā bahivātādiparissayapariharaṇatthaṃ sammadeva upari sayitāni. Upariattho hettha adhi-saddo. Utuṃ gaṇhāpentiyāti tesaṃ allasinehapariyādānatthaṃ attano kāyusmāvasena utuṃ gaṇhāpentiyā. Tenāha 『『usmīkatānī』』ti. Sammā paribhāvitānīti sammadeva sabbaso kukkuṭavāsanāya vāsitāni. Tenāha 『『kukkuṭagandhaṃ gāhāpitānī』』ti. Ettha ca sammāparisedanaṃ kukkuṭagandhaparibhāvanañca sammāadhisayanasammāparisedananipphattiyā ānubhāvanipphāditanti daṭṭhabbaṃ. Sammāadhisayaneneva hi itaradvayaṃ ijjhati. Na hi sammāadhisayanato visuṃ sammāparisedanassa sammāparibhāvanassa ca kāraṇaṃ atthi. Tena pana saddhiṃyeva itaresaṃ dvinnampi ijjhanato vuttaṃ.
Tividhakiriyākaraṇenāti sammāadhisayanāditividhakiriyākaraṇenāti attho. Kiñcāpi 『『evaṃ aho vata me』』tiādinā na icchā uppajjeyya kāraṇassa pana sampāditattā, atha kho bhabbāva te abhinibbhijjitunti yojanā. Kasmā bhabbāti āha 『『te hi yasmā tāyā』』tiādi. Sayampīti aṇḍāni. Pariṇāmanti paripākaṃ bahinikkhamanayogyataṃ. Yathā kapālassa tanutā ālokassa anto paññāyamānassa kāraṇaṃ, tathā kapālassa tanutāya nakhasikhāmukhatuṇḍakānaṃ kharatāya ca allasinehapariyādānaṃ kāraṇavacananti daṭṭhabbaṃ. Tasmāti ālokassa anto paññāyamānato sayañca paripākagatattā.
Opammasampaṭipādananti opammatthassa upameyyena sammadeva paṭipādanaṃ. Tanti opammasampaṭipādanaṃ. Evanti idāni vuccamānākārena. Atthenāti upameyyatthena saṃsandetvā saha yojetvā. Sampādanena sampayuttadhammavasena ñāṇassa tikkhabhāvo veditabbo. Ñāṇassa hi sabhāvato satinepakkato ca tikkhabhāvo, samādhivasena kharabhāvo, saddhāvasena vippasannabhāvo. Pariṇāmakāloti balavavipassanākālo. Vaḍḍhikāloti vuṭṭhānagāminivipassanākālo. Anulomaṭṭhāniyā hi vipassanā gahitagabbhā nāma tadā maggagabbhassa gahitattā. Tajjātikanti tassa vipassanānuyogassa anurūpaṃ. Satthāpi avijjaṇḍakosaṃ paharati, desanāpi vineyyasantānagataṃ avijjaṇḍakosaṃ paharati, yathāṭhāne ṭhātuṃ na deti.
Olambakasaṅkhātanti olambakasuttasaṅkhātaṃ. 『『Pala』』nti hi tassa suttassa nāmaṃ. Cāretvā dāruno heṭṭhā dosajānanatthaṃ ussāpetvā. Gaṇḍaṃ haratīti palagaṇḍoti etena 『『palena gaṇḍahāro palagaṇḍoti pacchimapade uttarapadalopena niddeso』』ti dasseti. Gahaṇaṭṭhāneti hatthena gahetabbaṭṭhāne . Sammadeva khipīyanti etena kāyaduccaritādīnīti saṅkhepo, pabbajjāva saṅkhepo pabbajjāsaṅkhepo. Tena vipassanaṃ anuyuñjantassa puggalassa ajānantasseva āsavānaṃ parikkhayo idha vipassanānisaṃsoti adhippeto.
Hemantikena kāraṇabhūtena, bhummatthe vā etaṃ karaṇavacanaṃ, hemantiketi attho. Paṭippassambhantīti paṭippassaddhaphalāni honti. Tenāha 『『pūtikāni bhavantī』』ti. Mahāsamuddo viya sāsanaṃ agādhagambhīrabhāvato. Nāvā viya yogāvacaro mahoghuttarato. Pariyāyanaṃ viyāti parito aparāparaṃ yāyanaṃ viya. Khajjamānānanti khādantena viya udakena khepiyamānabandhanānaṃ. Tanubhāvoti pariyuṭṭhānapavattiyā asamatthatāya dubbalabhāvo. Vipassanāñāṇapītipāmojjehīti vipassanāñāṇasamuṭṭhitehi pītipāmojjehi. Okkhāyamāneti vipassanākammaṭṭhāne vīthippaṭipāṭiyā okkhāyamāne, paṭisaṅkhānupassanāya vā okkhāyamāne. Saṅkhārupekkhāya pakkhāyamāne. Dubbalatā dīpitā 『『appakasireneva saṃyojanāni paṭippassambhanti, pūtikāni bhavantī』』ti vuttattā.
Bhāvanāsuttavaṇṇanā niṭṭhitā.
8-9. Aggikkhandhopamasuttādivaṇṇanā
72-73. Aṭṭhame passatha nūti api passatha. Mahantanti vipulaṃ. Aggikkhandhanti aggisamūhaṃ. Ādittanti padittaṃ. Sampajjalitanti samantato pajjalitaṃ accivipphuliṅgāni muñcantaṃ. Sajotibhūtanti samantato uṭṭhitāhi jālāhi ekappabhāsamudayabhūtaṃ. Taṃ kiṃ maññathāti taṃ idāni mayā vuccamānatthaṃ kiṃ maññathāti anumatiggahaṇatthaṃ pucchati. Yadettha satthā aggikkhandhāliṅganaṃ kaññāliṅganañca ānesi, tamatthaṃ vibhāvetuṃ 『『ārocayāmī』』tiādimāha.
Dussīlassāti nissīlassa sīlavirahitassa. Pāpadhammassāti dussīlattā eva hīnajjhāsayatāya lāmakasabhāvassa. Asucisaṅkassarasamācārassāti aparisuddhatāya asuci hutvā saṅkāya saritabbasamācārassa. Dussīlo hi kiñcideva asāruppaṃ disvā 『『idaṃ asukena kataṃ bhavissatī』』ti paresaṃ āsaṅkā hoti. Kenacideva karaṇīyena mantayante bhikkhū disvā 『『kacci nu kho ime mayā katakammaṃ jānitvā mantentī』』ti attanoyeva saṅkāya saritabbasamācāro . Paṭicchannakammantassāti lajjitabbatāya paṭicchādetabbakammantassa. Assamaṇassāti na samaṇassa. Salākaggahaṇādīsu 『『ahampi samaṇo』』ti micchāpaṭiññāya samaṇapaṭiññassa. Aseṭṭhacāritāya abrahmacārissa. Uposathādīsu 『『ahampi brahmacārī』』ti micchāpaṭiññāya brahmacāripaṭiññassa. Pūtinā kammena sīlavipattiyā anto anupaviṭṭhattā antopūtikassa. Chadvārehi rāgādikilesānussavanena tintattā avassutassa. Sañjātarāgādikacavarattā sīlavantehi chaḍḍetabbattā ca kasambujātassa.
Vālarajjuyāti vālehi katarajjuyā. Sā hi kharatarā hoti. Ghaṃseyyāti mathanavasena ghaṃseyya. Teladhotāyāti telena nisitāya. Paccorasminti patiurasmiṃ, abhimukhe uramajjheti adhippāyo. Ayosaṅkunāti saṇḍāsena. Pheṇuddehakanti pheṇaṃ uddehetvā uddehetvā, anekavāraṃ pheṇaṃ uṭṭhāpetvāti attho. Evamettha saṅkhepato pāḷivaṇṇanā veditabbā. Navamaṃ uttānameva.
Aggikkhandhopamasuttādivaṇṇanā niṭṭhitā.
-
Arakasuttavaṇṇanā
-
Dasame parittanti ittaraṃ. Tenāha 『『appaṃ thoka』』nti. Pabandhānupacchedassa paccayabhāvo idha jīvitassa raso kiccanti adhippetanti āha 『『sarasaparittatāyapī』』ti. Tadadhīnavuttitāyapi hi 『『yo, bhikkhave, ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo』』ti vacanato parittaṃ khaṇaparittatāyapi. Paramatthato hi atiparitto sattānaṃ jīvitakkhaṇo ekacittakkhaṇappavattimattoyeva. Yathā nāma rathacakkaṃ pavattamānampi ekeneva nemippadesena pavattati, tiṭṭhamānampi ekeneva tiṭṭhati, evamevaṃ ekacittakkhaṇikaṃ sattānaṃ jīvitaṃ tasmiṃ citte niruddhamatte satto niruddhoti vuccati. Yathāha 『『atīte cittakkhaṇe jīvittha na jīvati na jīvissati. Anāgate cittakkhaṇe na jīvittha na jīvati jīvissati. Paccuppanne cittakkhaṇe na jīvittha jīvati na jīvissati.
『『Jīvitaṃ attabhāvo ca, sukhadukkhā ca kevalā;
Ekacittasamāyuttā, lahuso vattate khaṇo.
『『Ye niruddhā marantassa, tiṭṭhamānassa vā idha;
Sabbepi sadisā khandhā, gatā appaṭisandhikā.
『『Anibbattena na jāto, paccuppannena jīvati;
Cittabhaṅgā mato loko, paññatti paramatthiyā』』ti. (mahāni. 10);
Lahusanti lahukaṃ. Tenāha 『『lahuṃ uppajjitvā nirujjhanato lahusa』』nti. Parittaṃ lahusanti ubhayaṃ panetaṃ appakassa vevacanaṃ. Yañhi appakaṃ, taṃ parittañceva lahukañca hoti. Idha pana āyuno adhippetattā rassanti vuttaṃ hoti. Mantāyanti karaṇatthe etaṃ bhummavacananti āha 『『mantāya boddhabbaṃ, paññāya jānitabbanti attho』』ti. Mantāyanti vā manteyyanti vuttaṃ hoti, mantetabbaṃ mantāya upaparikkhitabbanti attho. Paññāya jānitabbanti jānitabbaṃ jīvitassa parittabhāvo bahudukkhādibhāvo. Jānitvā ca pana sabbapalibodhe chinditvā kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ. Yasmā itthi jātassa amaraṇaṃ, appaṃ vā bhiyyo vassasatato upari appaṃ aññaṃ vassasataṃ appatvā vīsaṃ vā tiṃsaṃ vā cattālīsaṃ vā paṇṇāsaṃ vā saṭṭhi vā vassāni jīvati, evaṃdīghāyuko pana atidullabho. 『『Asuko hi evaṃ ciraṃ jīvatī』』ti tattha tattha gantvā daṭṭhabbo hoti. Tattha visākhā upāsikā vīsasataṃ jīvati, tathā pokkharasātibrāhmaṇo, brahmāyubrāhmaṇo, bāvariyabrāhmaṇo, ānandatthero, mahākassapattheroti . Anuruddhatthero pana vassasatañceva paṇṇāsañca vassāni. Bākulatthero vassasatañceva saṭṭhi ca vassāni, ayaṃ sabbadīghāyuko, sopi dve vassasatāni na jīvi.
Arakasuttavaṇṇanā niṭṭhitā.
Mahāvaggavaṇṇanā niṭṭhitā.
- Vinayavaggo
1-8. Paṭhamavinayadharasuttādivaṇṇanā
75-82. Aṭṭhamassa paṭhamaṃ dutiyañca uttānatthameva. Tatiye vinayalakkhaṇe patiṭṭhito lajjibhāvena vinayalakkhaṇe ṭhito hoti. Alajjī (pārā. aṭṭha. 1.45) hi bahussutopi samāno lābhagarukatāya tantiṃ visaṃvādetvā uddhammaṃ ubbinayaṃ satthusāsanaṃ dīpetvā sāsane mahantaṃ upaddavaṃ karoti, saṅghabhedampi saṅgharājimpi uppādeti. Lajjī pana kukkuccako sikkhākāmo jīvitahetupi tantiṃ avisaṃvādetvā dhammameva vinayameva ca dīpeti, satthusāsanaṃ garuṃ katvā ṭhapeti. Evaṃ yo lajjī, so vinayaṃ ajahanto avokkamantova lajjibhāvena vinayalakkhaṇe ṭhito hoti patiṭṭhito.
Asaṃhīroti ettha saṃhīro nāma yo pāḷiyaṃ vā aṭṭhakathāyaṃ vā heṭṭhā vā uparito vā padapaṭipāṭiyā vā pucchiyamāno vitthunati vipphandati, saṇṭhātuṃ na sakkoti, yaṃ yaṃ parena vuccati, taṃ taṃ anujānāti, sakavādaṃ chaḍḍetvā paravādaṃ gaṇhāti. Yo pana pāḷiyaṃ vā aṭṭhakathāyaṃ vā heṭṭhupariyavasena vā padapaṭipāṭiyā vā pucchiyamāno na vitthunati na vipphandati, ekekalomaṃ saṇḍāsena gaṇhanto viya 『『evaṃ mayaṃ vadāma, evaṃ no ācariyā vadantī』』ti vissajjeti. Yamhi pāḷi ca pāḷivinicchayo ca suvaṇṇabhājane pakkhittasīhavasā viya parikkhayaṃ pariyādānaṃ agacchanto tiṭṭhati, ayaṃ vuccati asaṃhīro. Yasmā pana evarūpo yaṃ yaṃ parena vuccati, taṃ taṃ nānujānāti, attanā suvinicchinitaṃ katvā gahitaṃ aviparītamatthaṃ na vissajjeti, tasmā vuttaṃ 『『na sakkoti gahitaggahaṇaṃ vissajjāpetu』』nti. Catutthādīni suviññeyyāni.
Paṭhamavinayadharasuttādivaṇṇanā niṭṭhitā.
-
Satthusāsanasuttavaṇṇanā
-
Navame vivekaṭṭhoti vivitto. Tenāha 『『dūrībhūto』』ti. Satiavippavāse ṭhitoti kammaṭṭhāne satiṃ avijahitvā ṭhito. Pesitattoti kāye ca jīvite ca anapekkhatāya nibbānaṃ pesitacitto tanninno tappoṇo tappabbhāro.
Satthusāsanasuttavaṇṇanā niṭṭhitā.
-
Adhikaraṇasamathasuttavaṇṇanā
-
Dasame adhikarīyanti etthāti adhikaraṇāni. Ke adhikarīyanti? Samathā. Kathaṃ adhikarīyanti? Samanavasena. Tasmā te tesaṃ samanavasena pavattantīti āha 『『adhikaraṇāni samentī』』tiādi. Uppannānaṃ uppanānanti uṭṭhitānaṃ uṭṭhitānaṃ. Samathatthanti samanatthaṃ. Dīghanikāye saṅgītisuttavaṇṇanāyampi (dī. ni. aṭṭha. 3.331) vitthāratoyevāti etthāyaṃ vitthāranayo – adhikaraṇesu tāva dhammoti vā adhammoti vā aṭṭhārasahi vatthūhi vivadantānaṃ bhikkhūnaṃ yo vivādo, idaṃ vivādādhikaraṇaṃ nāma. Sīlavipattiyā vā ācāradiṭṭhiājīvavipattiyā vā anuvadantānaṃ yo anuvādo upavadanā ceva codanā ca, idaṃ anuvādādhikaraṇaṃ nāma. Mātikāyaṃ āgatā pañca, vibhaṅge dveti sattapi āpattikkhandhā, idaṃ āpattādhikaraṇaṃ nāma. Yaṃ saṅghassa apalokanādīnaṃ catunnaṃ kammānaṃ karaṇaṃ, idaṃ kiccādhikaraṇaṃ nāma.
Tattha vivādādhikaraṇaṃ dvīhi samathehi sammati sammukhāvinayena ca yebhuyyasikāya ca. Sammukhāvinayeneva sammamānaṃ yasmiṃ vihāre uppannaṃ tasmiṃyeva vā, aññatra vūpasametuṃ gacchantānaṃ antarāmagge vā, yattha gantvā saṅghassa niyyātitaṃ, tattha saṅghena vā, saṅghe vūpasametuṃ asakkonte tattheva ubbāhikāya sammatapuggalehi vā vinicchitaṃ sammati. Evaṃ sammamāne ca panetasmiṃ yā saṅghasammukhato dhammasammukhato vinayasammukhatā puggalasammukhatā, ayaṃ sammukhāvinayo nāma. Tattha ca kārakasaṅghassa saṅghasāmaggivasena sammukhibhāvo saṅghasammukhatā. Sametabbassa vatthuno bhūtattā dhammasammukhatā. Yathā taṃ sametabbaṃ, tathevassa samanaṃ vinayasammukhatā. Yo ca vivadati, yena ca vivadati, tesaṃ ubhinnaṃ atthapaccatthikānaṃ sammukhībhāvo puggalasammukhatā. Ubbāhikāya vūpasame panettha saṅghasammukhatā parihāyati. Evaṃ tāva sammukhāvinayeneva sammati.
Sace panevampi na sammati, atha naṃ ubbāhikāya sammatā bhikkhū 『『na mayaṃ sakkoma vūpasametu』』nti saṅghasseva niyyātenti. Tato saṅgho pañcaṅgasamannāgataṃ bhikkhuṃ salākaggāhāpakaṃ sammannati, tena guḷhakavivaṭakasakaṇṇajappakesu tīsu salākaggāhakesu aññataravasena salākaṃ gāhāpetvā sannipatitāya parisāya dhammavādīnaṃ yebhuyyatāya yathā te dhammavādino vadanti, evaṃ vūpasantaṃ adhikaraṇaṃ sammukhāvinayena ca yebhuyyasikāya ca vūpasantaṃ hoti. Tattha sammukhāvinayo vuttanayo eva. Yaṃ pana yebhuyyasikākammassa karaṇaṃ, ayaṃ yebhuyyasikā nāma. Evaṃ vivādādhikaraṇaṃ dvīhi samathehi sammati.
Anuvādādhikaraṇaṃ catūhi samathehi sammati sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyasikāya ca. Sammukhāvinayeneva sammamānaṃ yo ca anuvadati, yañca anuvadati, tesaṃ vacanaṃ sutvā sace kāci āpatti natthi, ubho khamāpetvā, sace atthi ayaṃ nāmettha āpattīti evaṃ vinicchitaṃ vūpasammati. Tattha sammukhāvinayalakkhaṇaṃ vuttanayameva.
Yadā pana khīṇāsavassa bhikkhuno amūlikāya sīlavipattiyā anuddhaṃsitassa sativinayaṃ yācamānassa saṅgho ñatticatutthena kammena sativinayaṃ deti, tadā sammukhāvinayena ca sativinayena ca vūpasantaṃ hoti. Dinne pana sativinaye puna tasmiṃ puggale kassaci anuvādo na ruhati. Yadā ummattako bhikkhu ummādavasena kate assāmaṇake ajjhācāre 『『saratāyasmā evarūpiṃ āpatti』』nti bhikkhūhi codiyamāno 『『ummattakena me, āvuso, etaṃ kataṃ, nāhaṃ taṃ sarāmī』』ti bhaṇantopi bhikkhūhi codiyamānova puna acodanatthāya amūḷhavinayaṃ yācati, saṅgho cassa ñatticatutthena kammena amūḷhavinayaṃ deti. Tadā sammukhāvinayena ca amūḷhavinayena ca vūpasantaṃ hoti. Dinne pana amūḷhavinaye puna tasmiṃ puggale kassaci tappaccayā anuvādo na ruhati. Yadā pana pārājikena vā pārājikasāmantena vā codiyamānassa aññenaññaṃ paṭicarato pāpussannatāya pāpiyassa puggalassa 『『sacāyaṃ acchinnamūlo bhavissati, sammā vattitvā osāraṇaṃ labhissati. Sace chinnamūlo, ayamevassa nāsanā bhavissatī』』ti maññamāno saṅgho ñatticatutthena kammena tassapāpiyasikaṃ karoti, tadā sammukhāvinayena ca tassapāpiyasikāya ca vūpasantaṃ hotīti. Evaṃ anuvādādhikaraṇaṃ catūhi samathehi sammati.
Āpattādhikaraṇaṃ tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca. Tassa sammukhāvinayeneva vūpasamo natthi. Yadā pana ekassa vā bhikkhuno santike saṅghagaṇamajjhesu vā bhikkhu lahukaṃ āpattiṃ deseti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca paṭiññātakaraṇena ca vūpasammati. Tattha sammukhāvinaye tāva yo ca deseti, yassa ca deseti, tesaṃ sammukhībhāvo puggalasammukhato. Sesaṃ vuttanayameva.
Puggalassa ca gaṇassa ca desanākāle saṅghasammukhato parihāyati. Yaṃ panettha 『『ahaṃ, bhante, itthannāmaṃ āpattiṃ āpanno』』ti ca 『『passasī』』ti ca 『『āma, passāmī』』ti ca paṭiññātāya 『『āyatiṃ saṃvareyyāsī』』ti karaṇaṃ, taṃ paṭiññātakaraṇaṃ nāma. Saṅghādisese parivāsādiyācanā paṭiññā, parivāsādīnaṃ dānaṃ paṭiññātakaraṇaṃ nāma.
Dvepakkhajātā pana bhaṇḍanakārakā bhikkhū bahuṃ assāmaṇakaṃ ajjhācāraṃ caritvā puna lajjidhamme uppanne 『『sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma, siyāpi taṃ adhikaraṇaṃ kakkhaḷattāya vāḷattāya saṃvatteyyā』』ti aññamaññaṃ āpattiyā kārāpane dosaṃ disvā yadā bhikkhū tiṇavatthārakakammaṃ karonti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca tiṇavatthārakena ca sammati. Tatra hi yattakā hatthapāsūpagatā 『『na metaṃ khamatī』』ti evaṃ diṭṭhāvikammaṃ akatvā 『『dukkaṭaṃ kammaṃ puna kātabbaṃ kamma』』nti na ukkoṭenti, niddampi okkantā honti, sabbesaṃ ṭhapetvā thullavajjañca gihipaṭisaṃyuttañca sabbāpattiyo vuṭṭhahanti. Evaṃ āpattādhikaraṇaṃ tīhi samathehi sammati.
Kiccādhikaraṇaṃ ekena samathena sammati sammukhāvinayeneva. Iti imāni cattāri adhikaraṇāni yathānurūpaṃ imehi sattahi samathehi sammanti. Tena vuttaṃ – 『『uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo…pe… tiṇavatthārako』』ti. Sesaṃ sabbattha uttānameva.
Adhikaraṇasamathasuttavaṇṇanā niṭṭhitā.
Vinayavaggavaṇṇanā niṭṭhitā.
Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Sattakanipātavaṇṇanāya anuttānatthadīpanā samattā.
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāye
Aṭṭhakanipāta-ṭīkā
-
Paṭhamapaṇṇāsakaṃ
-
Mettāvaggo
-
Mettāsuttavaṇṇanā
-
Aṭṭhakanipātassa paṭhame vaḍḍhitāyāti bhāvanāpāripūrivasena paribrūhitāya. Punappunaṃ katāyāti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitāya. Yuttayānasadisakatāyāti yathā yuttaājaññayānaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci pavattati, evaṃ yathāruci pavattārahataṃ gamitāya. Patiṭṭhānaṭṭhenāti sabbasampattiadhiṭṭhānaṭṭhena. Paccupaṭṭhitāyāti bhāvanābahulīkārehi pati pati upaṭṭhitāya avijahitāya. Samantato citāyāti sabbabhāgena bhāvanānurūpaṃ cayaṃ gamitāya. Tenāha 『『upacitāyā』』ti. Suṭṭhu samāraddhāyāti ativiya sammadeva nibbattigatāya.
Yoca mettaṃ bhāvayatītiādīsu yo koci gahaṭṭho vā pabbajito vā. Mettanti mettājhānaṃ.
Appamāṇanti bhāvanāvasena ārammaṇavasena ca appamāṇaṃ. Asubhabhāvanādayo viya hi ārammaṇe ekadesaggahaṇaṃ akatvā anavasesapharaṇavasena anodhiso pharaṇavasena ca, appamāṇārammaṇatāya paguṇabhāvanāvasena ca appamāṇaṃ. Tanū saṃyojanā hontīti mettaṃ pādakaṃ katvā sammasitvā heṭṭhime ariyamagge adhigacchantassa sukheneva paṭighasaṃyojanādayo pahīyamānā tanū hontīti evamettha attho daṭṭhabbo.
Evaṃ kilesappahānañca nibbānādhigamañca mettābhāvanāya sikhāppattamānisaṃsaṃ dassetvā idāni aññepi ānisaṃse dassetuṃ 『『ekampi ce』』tiādi vuttaṃ. Tattha aduṭṭhacittoti mettābalena suṭṭhu vikkhambhitabyāpādatāya byāpādena adūsitacitto. Mettāyatīti hitapharaṇavasena mettaṃ karoti. Kusalīti atisayena kusalavā mahāpuñño, paṭighādianatthavigamena khemī. Sabbe ca pāṇeti ca-saddo byatireko. Manasānukampīti cittena anukampanto. Idaṃ vuttaṃ hoti – ekasattavisayāpi tāva mettā mahākusalarāsi, sabbe pana pāṇe attano puttaṃ viya hitapharaṇena manasā anukampanto pahukaṃ pahuṃ anappakaṃ apariyantaṃ catusaṭṭhimahākappepi attano vipākappabandhaṃ pavattetuṃ samatthaṃ uḷāraṃ puññaṃ ariyo parisuddhacitto puggalova karoti nipphādetīti. Sattabharitanti sattehi aviraḷaṃ, ākiṇṇamanussanti attho.
Saṅgahavatthūnīti (saṃ. ni. ṭī. 1.1.120) lokassa saṅgaṇhanakāraṇāni. Nipphannasassato nava bhāge kassakassa datvā raññaṃ ekabhāgaggahaṇaṃ dasamabhāgaggahaṇaṃ. Evaṃ kassakā haṭṭhatuṭṭhā sassāni sampādentīti āha 『『sassasampādane medhāvitāti attho』』ti. Tato orabhāge kira chabhāgaggahaṇaṃ jātaṃ. Chamāsikanti channaṃ channaṃ māsānaṃ pahonakaṃ. Pāsetīti pāsagate viya karoti. Vācāya piyaṃ vācāpiyaṃ, tassa kammaṃ vācāpeyyaṃ. Sabbaso raṭṭhassa iddhādibhāvato khemaṃ. Nirabbudaṃ coriyābhāvato. Iddhañhi raṭṭhaṃ acoriyaṃ. 『『Niraggaḷa』』nti vuccati apārutagharabhāvato.
Uddhaṃmūlakaṃ katvāti ummūlaṃ katvā. Dvīhi pariyaññehīti mahāyaññassa pubbabhāge pacchā ca pavattetabbehi dvīhi parivārayaññehi. Satta…pe… bhīsanassāti sattanavutādhikānaṃ pañcannaṃ pasusatānaṃ māraṇena bheravassa pāpabhīrukānaṃ bhayāvahassa. Tathā hi vadanti –
『『Chasatāni niyujjanti, pasūnaṃ majjhime hani;
Assamedhassa yaññassa, ūnāni pasūhi tīhī』』ti. (saṃ. ni. ṭī. 1.1.120; a. ni. ṭī. 2.4.39);
Sammanti yugacchidde pakkhipitabbadaṇḍakaṃ. Pāsantīti khipanti. Saṃhārimehīti sakaṭehi vahitabbehi. Pubbe kira eko rājā sammāpāsaṃ yajanto sarassatinaditīre pathaviyā vivare dinne nimuggoyeva ahosi. Andhabālabrāhmaṇā gatānugatigatā 『『ayaṃ tassa saggagamanamaggo』』ti saññāya tattha sammāpāsaṃ yaññaṃ paṭṭhapenti. Tena vuttaṃ 『『nimuggokāsato pabhutī』』ti . Ayūpo appakadivaso yāgo, sayūpo bahudivasaṃ sādheyyo satrayāgo. Mantapadābhisaṅkhatānaṃ sappimadhūnaṃ 『『vāja』』miti samaññā. Hiraññasuvaṇṇagomahiṃsādi sattarasakadakkhiṇassa. Sāragabbhakoṭṭhāgārādīsu natthi ettha aggaḷāti niraggaḷo. Tattha kira yaññe attano sāpateyyaṃ anavasesato anigūhitvā niyyātīyati.
Candappabhāti (itivu. aṭṭha. 27) candimasseva pabhāya. Tārāgaṇāva sabbeti yathā sabbepi tārāgaṇā candimasobhāya soḷasimpi kalaṃ nāgghanti, evaṃ te assamedhādayo yaññā mettassa cittassa vuttalakkhaṇena subhāvitassa soḷasimpi kalaṃ nānubhavanti, na pāpuṇanti, nāgghantīti attho.
Idāni aparepi diṭṭhadhammikasamparāyike mettābhāvanāya ānisaṃse dassetuṃ 『『yo na hantī』』tiādi vuttaṃ. Tattha yoti mettābrahmavihārabhāvanānuyutto puggalo. Na hantīti teneva mettābhāvanānubhāvena dūravikkhambhitabyāpādatāya na kañci sattaṃ hiṃsati, leḍḍudaṇḍādīhi na vibādhati vā. Na ghātetīti paraṃ samādapetvā na satte mārāpeti na vibādhāpeti ca. Na jinātīti sārambhaviggāhikakathādivasena na kañci jināti sārambhasseva abhāvato, jānikaraṇavasena vā aṭṭakaraṇādinā na kañci jināti. Tenāha 『『na attanā parassa jāniṃ karotī』』ti. Na jāpayeti parehi payojetvā paresampi dhanajāniṃ na kārāpeyya. Tenāha 『『na parena parassa jāniṃ kāretī』』ti. Mettāya vā aṃso aviheṭhanaṭṭhena avayavabhūtoti mettaṃso.
Mettāsuttavaṇṇanā niṭṭhitā.
2-4. Paññāsuttādivaṇṇanā
2-4. Dutiye ādibrahmacariyikāyāti ādibrahmacariyameva ādibrahmacariyikā. Tenāha 『『maggabrahmacariyassa ādibhūtāyā』』ti. Ariyoti niddoso parisuddho. Tuṇhībhāvo na titthiyānaṃ mūgabbatagahaṇaṃ viya aparisuddhoti ariyo tuṇhībhāvo. Catutthajjhānanti ukkaṭṭhaniddesenetaṃ vuttaṃ, paṭhamajjhānādīnipi ariyo tuṇhībhāvotveva saṅkhaṃ gacchanti. Jānanti idaṃ kammasādhananti āha 『『jānitabbakaṃ jānātī』』ti. Yathā vā ekacco viparītaṃ gaṇhanto jānantopi na jānāti, passantopi na passati, na evamayaṃ. Ayaṃ pana jānanto jānāti, passanto passatīti evamettha daṭṭhabbo. Tatiyādīni suviññeyyāni.
Paññāsuttādivaṇṇanā niṭṭhitā.
-
Paṭhamalokadhammasuttavaṇṇanā
-
Pañcame lokassa dhammāti sattalokassa avassaṃbhāvidhammā. Tenāha 『『etehi muttā nāma natthi』』tiādi. Ghāsacchādanādīnaṃ laddhi lābho, tāni eva vā laddhabbato lābho, tadabhāvo alābho, lābhaggahaṇena cettha tabbisayo anurodho gahito, alābhaggahaṇena virodho. Yasmā lohite sati tadupaghātavasena pubbo viya anurodho laddhāvasaro eva hoti, tasmā vuttaṃ 『『lābhe āgate alābho āgatoyevā』』ti. Esa nayo yasādīsupi. Sesaṃ suviññeyyameva.
Paṭhamalokadhammasuttavaṇṇanā niṭṭhitā.
6-8. Dutiyalokadhammasuttādivaṇṇanā
6-8. Chaṭṭhe adhikaṃ payasati payujjati etenāti adhippayāso, savisesaṃ itikattabbakiriyā. Tenāha 『『adhikappayogo』』ti. Sattamaṭṭhamesu natthi vattabbaṃ.
Dutiyalokadhammasuttādivaṇṇanā niṭṭhitā.
-
Nandasuttavaṇṇanā
-
Navame duvidhā kulaputtā jātikulaputtā ācārakulaputtā ca. Tattha 『『tena kho pana samayena raṭṭhapālo kulaputto tasmiṃyeva thullakoṭṭhike aggakulikassa putto』』ti (ma. ni. 2.294) evaṃ āgatā uccākulaputtā jātikulaputtā. 『『Saddhāyete kulaputtā agārasmā anagāriyaṃ pabbajitā』』ti (ma. ni. 3.78) evaṃ āgatā pana yattha katthaci kule pasutāpi ācārakulaputtā nāma. Idha pana uccākulappasutataṃ sandhāya 『『kulaputtoti, bhikkhave, nandaṃ sammā vadamāno vadeyyā』』ti bhagavatā vuttanti āha 『『jātikulaputto』』ti. Ubhohipi pana kāraṇehi tassa kulaputtabhāvoyeva. Sesamettha uttānameva.
Nandasuttavaṇṇanā niṭṭhitā.
-
Kāraṇḍavasuttavaṇṇanā
-
Dasame paṭicaratīti paṭicchādanavasena carati pavattati. Paṭicchādanaṭṭho eva vā carati-saddo anekatthattā dhātūnanti āha 『『paṭicchādetī』』ti. Aññenāññanti pana paṭicchādanākāradassananti āha 『『aññena kāraṇenā』』tiādi. Tattha aññaṃ kāraṇaṃ vacanaṃ vāti yaṃ codakena cuditakassa dosavibhāvanaṃ kāraṇaṃ, vacanaṃ vā vuttaṃ, taṃ tato aññeneva kāraṇena, vacanena vā paṭicchādeti. Kāraṇenāti codanāya amūlāya amūlikabhāvadīpaniyā yuttiyā vā. Vacanenāti tadatthabodhakena vacanena. 『『Ko āpanno』』tiādinā codanaṃ vissajjetvāva vikkhepāpajjanaṃ aññenāññaṃ paṭicaraṇaṃ. Bahiddhā kathāpanāmanā nāma 『『itthannāmaṃ āpattiṃ āpannosī』』ti vutte – 『『pāṭaliputtaṃ gatomhī』』tiādinā codanaṃ vissajjetvāti ayameva viseso. Yo hi 『『āpattiṃ āpannosī』』ti vutto 『『ko āpanno, kiṃ āpanno, kismiṃ āpannā, kaṃ bhaṇatha, kiṃ bhaṇathā』』ti vā vadati, 『『evarūpaṃ kiñci tayā diṭṭha』』nti vutte 『『na suṇāmī』』ti sotaṃ vā upaneti, ayaṃ aññenāññaṃ paṭicarati nāma. Yo pana 『『itthannāmaṃ nāma āpattiṃ āpannosī』』ti puṭṭho 『『pāṭaliputtaṃ gatomhī』』ti vatvā puna 『『na tava pāṭaliputtagamanaṃ pucchāma, āpattiṃ pucchāmā』』ti vutte tato 『『rājagahaṃ gatomhi. Rājagahaṃ vā yāhi brāhmaṇagahaṃ vā, āpattiṃ āpannosīti. Taṃ tattha me sūkaramaṃsaṃ laddha』』ntiādīni vadati, ayaṃ bahiddhā kathaṃ apanāmeti nāma . Samaṇakacavaroti samaṇavesadhāraṇena samaṇappatirūpakatāya samaṇānaṃ kacavarabhūtaṃ.
Kāraṇḍavaṃ (su. ni. aṭṭha. 2.283-284) niddhamathāti vipannasīlatāya kacavarabhūtaṃ puggalaṃ kacavaramiva anapekkhā apanetha. Kasambuṃ apakassathāti kasambubhūtañca naṃ khattiyādīnaṃ majjhagataṃ pabhinnapaggharitakuṭṭhaṃ caṇḍālaṃ viya apakaḍḍhatha. Kiṃ kāraṇaṃ? Saṅghārāmo nāma sīlavantānaṃ kato, na dussīlānaṃ. Yato etadeva sandhāyāha 『『tato palāpe vāhetha, assamaṇe samaṇamānine』』ti. Yathā palāpā antosārarahitā ataṇḍulā bahi thusena vīhī viya dissanti, evaṃ pāpabhikkhū anto sīlarahitāpi bahi kāsāvādiparikkhārena bhikkhū viya dissanti, tasmā 『『palāpā』』ti vuccanti. Te palāpe vāhetha opunatha vidhamatha, paramatthato assamaṇe samaṇavesamattena samaṇamānine. Kappayavhoti kappetha, karothāti vuttaṃ hoti. Patissatāti sappatissā. Vaṭṭadukkhassa antaṃ karissatha, parinibbānaṃ pāpuṇissathāti attho.
Kāraṇḍavasuttavaṇṇanā niṭṭhitā.
Mettāvaggavaṇṇanā niṭṭhitā.
-
Mahāvaggo
-
Verañjasuttavaṇṇanā
-
Dutiyassa paṭhame verañjāyaṃ viharatīti (pārā. aṭṭha. 1.1) ettha verañjāti tassa nagarassetaṃ adhivacanaṃ, tassaṃ verañjāyaṃ. Samīpatthe bhummavacanaṃ. Naḷerupucimandamūleti ettha naḷeru nāma yakkho. Pucimandoti nimbarukkho. Mūlanti samīpaṃ. Ayañhi mūla-saddo 『『mūlāni uddhareyya antamaso usīranāḷimattānipī』』tiādīsu (a. ni. 4.195) mūlamūle dissati. 『『Lobho akusalamūla』』ntiādīsu (dī. ni. 3.305; pari. 323) asādhāraṇahetumhi. 『『Yāva majjhanhike kāle chāyā pharati, nivāte paṇṇāni patanti, ettāvatā rukkhamūla』』ntiādīsu (pārā. 494) samīpe. Idha pana samīpe adhippeto, tasmā naḷeruyakkhena adhiggahitassa pucimandassa samīpeti evamettha attho daṭṭhabbo. So kira pucimando ramaṇīyo pāsādiko anekesaṃ rukkhānaṃ ādhipaccaṃ viya kurumāno tassa nagarassa avidūre gamanāgamanasampanne ṭhāne ahosi. Atha bhagavā verañjaṃ gantvā patirūpe ṭhāne viharanto tassa rukkhassa samīpe heṭṭhābhāge vihāsi. Tena vuttaṃ 『『verañjāyaṃ viharati naḷerupucimandamūle』』ti.
Paccuṭṭhānaṃ (sārattha. ṭī. 1.2) nāma āsanā vuṭṭhānanti āha 『『nāsanā vuṭṭhātī』』ti. Nisinnāsanato na vuṭṭhahatīti attho. Ettha ca jiṇṇe…pe… vayoanuppatteti upayogavacanaṃ āsanā vuṭṭhānakiriyāpekkhaṃ na hoti. Tasmā 『『jiṇṇe…pe… vayoanuppatte disvā』』ti ajjhāhāraṃ katvā attho veditabbo. Atha vā paccuggamanakiriyāpekkhaṃ upayogavacanaṃ, tasmā na paccuṭṭhātīti uṭṭhāya paccuggamanaṃ na karotīti attho veditabbo. Paccuggamanampi hi paccuṭṭhānanti vuccati. Vuttañhetaṃ 『『ācariyaṃ pana dūratova disvā paccuṭṭhāya paccuggamanakaraṇaṃ paccuṭṭhānaṃ nāmā』』ti. Nāsanā vuṭṭhātīti iminā pana paccuggamanābhāvassa upalakkhaṇamattaṃ dassitanti daṭṭhabbaṃ. Vibhāvane nāma attheti pakativibhāvanasaṅkhāte atthe. Na abhivādeti vāti na abhivādetabbanti vā sallakkhetīti vuttaṃ hoti.
Taṃ aññāṇanti 『『ayaṃ mama abhivādanādīni kātuṃ araharūpo na hotī』』ti ajānanavasena pavattaṃ aññāṇaṃ. Olokentoti 『『dukkhaṃ kho agāravo viharati appatisso, kiṃ nu kho ahaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkareyyaṃ garuṃ kareyya』』ntiādisuttavaseneva (a. ni. 4.21) ñāṇacakkhunā olokento. Nipaccakārārahanti paṇipātārahaṃ. Sampatijātoti muhuttajāto, jātasamanantaramevāti vuttaṃ hoti. Uttarena mukhoti uttaradisābhimukho. 『『Sattapadavītihārena gantvā sakalaṃ dasasahassilokadhātuṃ olokesi』』nti idaṃ –
『『Dhammatā esā, bhikkhave, sampatijāto bodhisatto samehi pādehi patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati, setamhi chatte anudhāriyamāne sabbā disā viloketi, āsabhiñca vācaṃ bhāsatī』』ti (dī. ni. 2.31) –
Evaṃ pāḷiyaṃ sattapadavītihārupari ṭhitassa viya sabbādisānulokanassa kathitattā vuttaṃ, na panetaṃ evaṃ daṭṭhabbaṃ sattapadavītihārato pageva disāvilokanassa katattā. Mahāsatto hi manussānaṃ hatthato muccitvā puratthimaṃ disaṃ olokesi, anekāni cakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. Tattha devamanussā gandhamālādīhi pūjayamānā, 『『mahāpurisa, idha tumhehi sadisopi natthi, kuto uttaritaro』』ti āhaṃsu. Evaṃ catasso disā, catasso anudisā, heṭṭhā, uparīti dasapi disā anuviloketvā attano sadisaṃ adisvā 『『ayaṃ uttaradisā』』ti sattapadavītihārena agamāsīti veditabbā. Olokesinti mama puññānubhāvena lokavivaraṇapāṭihāriye jāte paññāyamānaṃ dasasahassilokadhātuṃ maṃsacakkhunāva olokesinti attho.
Mahāpurisoti jātigottakulappadesādivasena mahantapuriso. Aggoti guṇehi sabbappadhāno. Jeṭṭhoti guṇavaseneva sabbesaṃ vuddhatamo, guṇehi mahallakatamoti vuttaṃ hoti. Seṭṭhoti guṇavaseneva sabbesaṃ pasatthatamo. Atthato pana pacchimāni dve purimasseva vevacanānīti veditabbaṃ. Tayāti nissakke karaṇavacanaṃ. Uttaritaroti adhikataro. Patimānesīti pūjesi. Āsabhinti uttamaṃ. Mayhaṃ abhivādanādiraho puggaloti mayhaṃ abhivādanādikiriyāya araho anucchaviko puggalo. Niccasāpekkhatāya panettha samāso daṭṭhabbo. Tathāgatāti tathāgatato, tathāgatassa santikāti vuttaṃ hoti. Evarūpanti abhivādanādisabhāvaṃ. Paripākasithilabandhananti paripākena sithilabandhanaṃ.
Taṃ vacananti 『『nāhaṃ taṃ brāhmaṇā』』tiādivacanaṃ. 『『Nāhaṃ arasarūpo, mādisā vā arasarūpā』』ti vutte brāhmaṇo thaddho bhaveyya. Tena vuttaṃ 『『cittamudubhāvajananattha』』nti.
Katamo pana soti pariyāyāpekkho pulliṅganiddeso, katamo so pariyāyoti attho? Jātivasenāti khattiyādijātivasena. Upapattivasenāti devesu upapattivasena. Seṭṭhasammatānampīti api-saddena pageva aseṭṭhasammatānanti dasseti. Abhinandantānanti sappītikataṇhāvasena pamodamānānaṃ. Rajjantānanti balavarāgavasena rajjantānaṃ. Rūpaparibhogena uppannataṇhāsampayuttasomanassavedanā rūpato nibbattitvā hadayatappanato ambarasādayo viya rūparasāti vuccanti. Āviñcantīti ākaḍḍhanti. Vatthārammaṇādisāmaggiyanti vatthuārammaṇādikāraṇasāmaggiyaṃ. Anukkhipantoti attukkaṃsanavasena kathite brāhmaṇassa asappāyabhāvato attānaṃ anukkhipanto anukkaṃsento.
Etasmiṃ panatthe karaṇe sāmivacananti 『『jahitā』』ti etasmiṃ atthe tathāgatassāti karaṇe sāmivacanaṃ, tathāgatena jahitāti attho. Mūlanti bhavamūlaṃ. 『『Tālavatthukatā』』ti vattabbe 『『oṭṭhamukho』』tiādīsu viya majjhepadalopaṃ katvā a-kārañca dīghaṃ katvā 『『tālāvatthukatā』』ti vuttanti āha 『『tālavatthu viya nesaṃ vatthu katanti tālāvatthukatā』』ti. Tattha tālassa vatthu tālavatthu. Yathā ārāmassa vatthubhūtapubbo padeso ārāmassa abhāve 『『ārāmavatthū』』ti vuccati, evaṃ tālassa patiṭṭhitokāso samūlaṃ uddharite tāle padesamatte ṭhite tālassa vatthubhūtapubbattā 『『tālavatthū』』ti vuccati. Nesanti rūparasādīnaṃ. Kathaṃ pana tālavatthu viya nesaṃ vatthu katanti āha 『『yathā hī』』tiādi. Rūpādiparibhogena uppannataṇhāyuttasomanassavedanāsaṅkhātarūparasādīnaṃ cittasantānassa adhiṭṭhānabhāvato vuttaṃ 『『tesaṃ pubbe uppannapubbabhāvena vatthumatte cittasantāne kate』』ti. Tattha pubbeti pure, sarāgakāleti vuttaṃ hoti. Tālāvatthukatāti vuccantīti tālavatthu viya attano vatthussa katattā rūparasādayo 『『tālāvatthukatā』』ti vuccanti. Etena pahīnakilesānaṃ puna uppattiyā abhāvo dassito.
Aviruḷhidhammattāti aviruḷhisabhāvatāya. Matthakacchinno tālo pattaphalādīnaṃ avatthubhūto tālāvatthūti āha 『『matthakacchinnatālo viya katā』』ti. Etena 『『tālāvatthu viya katāti tālāvatthukatā』』ti ayaṃ viggaho dassito. Ettha pana 『『avatthubhūto tālo viya katāti avatthutālakatā』』ti vattabbe visesanassa paranipātaṃ katvā 『『tālāvatthukatā』』ti vuttanti daṭṭhabbaṃ. Iminā panatthena idaṃ dasseti – rūparasādivacanena vipākadhammadhammā hutvā pubbe uppannakusalākusalā dhammā gahitā, te uppannāpi matthakasadisānaṃ taṇhāvijjānaṃ maggasatthena chinnattā āyatiṃ tālapattasadise vipākakkhandhe nibbattetuṃ asamatthā jātā, tasmā tālāvatthu viya katāti tālāvatthukatā rūparasādayoti . Imasmiṃ atthe 『『abhinandantāna』』nti iminā padena kusalasomanassampi saṅgahitanti vadanti. Anabhāvaṃ katāti ettha anu-saddo pacchāsaddena samānatthoti āha 『『yathā nesaṃ pacchābhāvo na hotī』』tiādi.
Yañca kho tvaṃ sandhāya vadesi, so pariyāyo na hotīti yaṃ vandanādisāmaggirasābhāvasaṅkhātaṃ kāraṇaṃ arasarūpatāya vadesi, taṃ kāraṇaṃ na hoti, na vijjatīti attho. Nanu cāyaṃ brāhmaṇo yaṃ vandanādisāmaggirasābhāvasaṅkhātapariyāyaṃ sandhāya 『『arasarūpo bhavaṃ gotamo』』ti āha, 『『so pariyāyo natthī』』ti vutte vandanādīni bhagavā karotīti āpajjatīti imaṃ aniṭṭhappasaṅgaṃ dassento āha 『『nanu cā』』tiādi.
Sabbapariyāyesūti sabbavāresu. Sandhāyabhāsitamattanti yaṃ sandhāya brāhmaṇo 『『nibbhogo bhavaṃ gotamo』』tiādimāha. Bhagavā ca yaṃ sandhāya nibbhogatādiṃ attani anujānāti, taṃ sandhāyabhāsitamattaṃ. Chandarāgaparibhogoti chandarāgavasena paribhogo. Aparaṃ pariyāyanti aññaṃ kāraṇaṃ.
Kulasamudācārakammanti kulācārasaṅkhātaṃ kammaṃ, kulacārittanti attho. Akiriyanti akaraṇabhāvaṃ . 『『Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammāna』』nti sāmaññavacanepi pārisesañāyato vuttāvasesā akusaladhammā gahetabbāti āha 『『ṭhapetvā te dhamme』』tiādi, te yathāvuttakāyaduccaritādike akusaladhamme ṭhapetvāti attho. Anekavihitāti anekappakārā.
Ayaṃ lokatantīti ayaṃ vuḍḍhānaṃ abhivādanādikiriyalakkhaṇā lokappaveṇī. Anāgāmibrahmānaṃ alaṅkārādīsu anāgāmibhikkhūnañca cīvarādīsu nikantivasena rāguppatti hotīti anāgāmimaggena pañcakāmaguṇikarāgasseva pahānaṃ veditabbanti āha 『『pañcakāmaguṇikarāgassā』』ti. Rūpādīsu pañcasu kāmaguṇesu vatthukāmakoṭṭhāsesu uppajjamāno rāgo 『『pañcakāmaguṇikarāgo』』ti veditabbo. Koṭṭhāsavacano hettha guṇa-saddo 『『vayoguṇā anupubbaṃ jahantī』』tiādīsu (saṃ. ni. 1.4) viya. Akusalacittadvayasampayuttassāti domanassasahagatacittadvayasampayuttassa. Mohassa sabbākusalasādhāraṇattā āha 『『sabbākusalasambhavassā』』ti. Avasesānanti sakkāyadiṭṭhiādīnaṃ.
Jigucchati maññeti ahamabhijāto rūpavā paññavā kathaṃ nāma aññesaṃ abhivādanādiṃ kareyyanti jigucchati viya, jigucchatīti vā sallakkhemi. Akusaladhamme jigucchamāno tesaṃ samaṅgibhāvampi jigucchatīti vuttaṃ 『『akusalānaṃ dhammānaṃ samāpattiyā jigucchatī』』ti. Samāpattīti etasseva vevacanaṃ samāpajjanā samaṅgibhāvoti. Maṇḍanajātikoti maṇḍanakasabhāvo, maṇḍanakasīloti attho. Jegucchitanti jigucchanasīlataṃ.
Lokajeṭṭhakakammanti lokajeṭṭhakānaṃ kattabbakammaṃ, loke vā seṭṭhasammataṃ kammaṃ. Tatrāti tesu dvīsupi atthavikappesu. Padābhihito attho padattho, byañjanatthoti vuttaṃ hoti. Vinayaṃ vā arahatīti ettha vinayanaṃ vinayo, niggaṇhananti attho. Tenāha 『『niggahaṃ arahatīti vuttaṃ hotī』』ti. Nanu ca paṭhamaṃ vuttesu dvīsupi atthavikappesu sakatthe arahatthe ca taddhitapaccayo saddalakkhaṇato dissati, na pana 『『vinayāya dhammaṃ desetī』』ti imasmiṃ atthe. Tasmā kathamettha taddhitapaccayoti āha 『『vicitrā hi taddhitavuttī』』ti. Vicitratā cettha lokappamāṇato veditabbā. Tathā hi yasmiṃ yasmiṃ atthe taddhitappayogo lokassa, tattha tattha taddhitavutti lokato siddhāti vicitrā taddhitavutti, tasmā yathā 『『mā saddamakāsī』』ti vadanto 『『māsaddiko』』ti vuccati, evaṃ vinayāya dhammaṃ desetīti venayikoti vuccatīti adhippāyo.
Kapaṇapurisoti guṇavirahitatāya dīnamanusso. Byañjanāni avicāretvāti tissadattādisaddesu viya 『『imasmiṃ atthe ayaṃ nāma paccayo』』ti evaṃ byañjanavicāraṃ akatvā, anipphannapāṭipadikavasenāti vuttaṃ hoti.
『『Devalokagabbhasampattiyā』』ti vatvāpi ṭhapetvā bhummadeve sesadevesu gabbhaggahaṇassa abhāvato paṭisandhiyevettha gabbhasampattīti veditabbāti vuttamevatthaṃ vivaritvā dassento āha 『『devalokapaṭisandhipaṭilābhāya saṃvattatī』』ti. Assāti abhivādanādisāmīcikammassa. Mātukucchismiṃpaṭisandhiggahaṇe dosaṃ dassentoti mātito aparisuddhabhāvaṃ dassento, akkositukāmassa dāsiyā puttoti dāsikucchimhi nibbattabhāve dosaṃ dassetvā akkosanaṃ viya bhagavato mātukucchismiṃ paṭisandhiggahaṇe dosaṃ dassetvā akkosantopi evamāhāti adhippāyo. Gabbhatoti devalokappaṭisandhito. Tenevāha 『『abhabbo devalokūpapattiṃ pāpuṇitunti adhippāyo』』ti. 『『Hīno vā gabbho assāti apagabbho』』ti imassa viggahassa ekena pariyāyena adhippāyaṃ dassento āha 『『devalokagabbhaparibāhirattā āyatiṃ hīnagabbhapaṭilābhabhāgī』』ti. Iti-saddo hetuattho. Yasmā āyatimpi hīnagabbhapaṭilābhabhāgī, tasmā hīno vā gabbho assāti apagabbhoti adhippāyo. Puna tasseva viggahassa 『『kodhavasena…pe… dassento』』ti heṭṭhā vuttanayassa anurūpaṃ katvā adhippāyaṃ dassento āha 『『hīno vāssa mātukucchismiṃ gabbhavāso ahosīti adhippāyo』』ti. Gabbha-saddo atthi mātukucchipariyāyo 『『gabbhe vasati māṇavo』』tiādīsu (jā. 1.15.363) viya. Atthi mātukucchismiṃ nibbattasattapariyāyo 『『antamaso gabbhapātanaṃ upādāyā』』tiādīsu (mahāva. 129) viya. Tattha mātukucchipariyāyaṃ gahetvā atthaṃ dassento āha 『『anāgate gabbhaseyyā』』ti. Gabbhe seyyā gabbhaseyyā. Anuttarena maggenāti aggamaggena. Kammakilesānaṃ maggena vihatattā āha 『『vihatakāraṇattā』』ti. Itarā tissopīti aṇḍajasaṃsedajaopapātikā. Ettha ca yadipi 『『apagabbho』』ti imassa anurūpato gabbhaseyyā eva vattabbā, pasaṅgato pana labbhamānaṃ sabbampi vattuṃ vaṭṭatīti punabbhavābhinibbattipi vuttāti veditabbā.
Idāni sattapariyāyassa gabbha-saddassa vasena viggahanānattaṃ dassento āha 『『apicā』』tiādi. Imasmiṃ pana vikappe gabbhaseyyā punabbhavābhinibbattīti ubhayampi gabbhaseyyavaseneva vuttantipi vadanti. Nanu ca 『『āyatiṃ gabbhaseyyā pahīnā』』ti vuttattā gabbhassa seyyā eva pahīnā, na pana gabbhoti āpajjatīti āha 『『yathā cā』』tiādi. Atha 『『abhinibbattī』』ti ettakameva avatvā punabbhavaggahaṇaṃ kimatthanti āha 『『abhinibbatti ca nāmā』』tiādi. Apunabbhavabhūtāti khaṇe khaṇe uppajjamānānaṃ dhammānaṃ abhinibbatti.
Dhammadhātunti ettha dhamme anavasese dhāreti yāthāvato upadhāretīti dhammadhātu, dhammānaṃ yathāsabhāvato avabujjhanasabhāvo, sabbaññutaññāṇassetaṃ adhivacanaṃ. Paṭivijjhitvāti sacchikatvā, paṭilabhitvāti attho, paṭilābhahetūti vuttaṃ hoti. Desanāvilāsappatto hotīti rucivasena parivattetvā dassetuṃ samatthatā desanāvilāso, taṃ patto adhigatoti attho. Karuṇāvipphāranti sabbasattesu mahākaruṇāya pharaṇaṃ. Tādilakkhaṇameva puna upamāya vibhāvetvā dassento āha 『『pathavīsamacittata』』nti. Yathā pathavī suciasucinikkhepacchedanabhedanādīsu na vikampati, anurodhavirodhaṃ na pāpuṇāti, evaṃ iṭṭhāniṭṭhesu lābhālābhādīsu anurodhavirodhappahānato avikampitacittatāya pathavīsamacittatanti attho. Akuppadhammatanti ettha akuppadhammo nāma phalasamāpattīti keci vadanti. 『『Paresu pana akkosantesupi attano pathavīsamacittatāya akuppanasabhāvatanti evamettha attho gahetabbo』』ti amhākaṃ khanti. Jarāya anusaṭanti jarāya paliveṭhitaṃ. Brāhmaṇassa vuddhatāya āsannavuttimaraṇanti sambhāvanavasena 『『ajja maritvā』』tiādi vuttaṃ. 『『Mahantena kho pana ussāhenā』』ti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī』』ti evaṃ sañjātamahussāhena. Appaṭisamaṃ purejātabhāvanti anaññasādhāraṇaṃ purejātabhāvaṃ. Natthi etassa paṭisamoti appaṭisamo, purejātabhāvo.
Pakkhe vidhunantāti patte cālentā. Nikkhamantānanti niddhāraṇe sāmivacanaṃ, nikkhantesūti attho.
So jeṭṭho iti assa vacanīyoti yo paṭhamataraṃ aṇḍakosato nikkhanto kukkuṭapotako, so jeṭṭhoti vacanīyo assa, bhaveyyāti attho. Sampaṭipādentoti saṃsandento. Tibhūmapariyāpannāpi sattā avijjākosassa anto paviṭṭhā tattha tattha appahīnāya avijjāya veṭhitattāti āha 『『avijjākosassa anto paviṭṭhesu sattesū』』ti aṇḍakosanti bījakapālaṃ. Lokasannivāseti lokoyeva saṅgamma samāgamma nivāsanaṭṭhena lokasannivāso, sattanikāyo. Sammāsambodhinti ettha sammāti aviparītattho, saṃ-saddo sāmanti imamatthaṃ dīpeti. Tasmā sammā aviparītenākārena sayameva cattāri saccāni bujjhati paṭivijjhatīti sammāsambodhīti maggo vuccati. Tenāha 『『sammā sāmañca bodhi』』nti, sammā sayameva ca bujjhanakanti attho. Sammāti vā pasatthavacano, saṃ-saddo sundaravacanoti āha 『『atha vā pasatthaṃ sundarañca bodhi』』nti.
Asabbaguṇadāyakattāti sabbaguṇānaṃ adāyakattā. Sabbaguṇe na dadātīti hi asabbaguṇadāyako, asamatthasamāsoyaṃ gamakattā yathā 『『asūriyapassāni mukhānī』』ti. Tisso vijjāti upanissayavato saheva arahattaphalena tisso vijjā deti. Nanu cettha tīsu vijjāsu āsavakkhayañāṇassa maggapariyāpannattā kathametaṃ yujjati 『『maggo tisso vijjā detī』』ti? Nāyaṃ doso. Satipi āsavakkhayañāṇassa maggapariyāpannabhāve aṭṭhaṅgike magge sati maggañāṇena saddhiṃ tisso vijjā paripuṇṇā hontīti 『『maggo tisso vijjā detī』』ti vuccati. Cha abhiññāti etthāpi eseva nayo. Sāvakapāramiñāṇanti aggasāvakehi paṭilabhitabbameva lokiyalokuttarañāṇaṃ. Paccekabodhiñāṇanti etthāpi imināva nayena attho veditabbo. Abbhaññāsinti jāniṃ. Jānanañca na anussavādivasenāti āha 『『paṭivijjhi』』nti, paccakkhamakāsinti attho. Paṭivedhopi na dūre ṭhitassa lakkhaṇappaṭivedho viyāti āha 『『pattomhī』』ti, pāpuṇinti attho. Pāpuṇanañca na sayaṃ gantvāti āha 『『adhigatomhī』』ti, santāne uppādanavasena paṭilabhinti attho.
Opammasampaṭipādananti opammatthassa upameyyena sammadeva paṭipādanaṃ. Atthenāti upameyyatthena. Yathā kukkuṭiyā aṇḍesu tividhakiriyākaraṇaṃ kukkuṭacchāpakānaṃ aṇḍakosato nikkhamanassa mūlakāraṇaṃ, evaṃ bodhisattabhūtassa bhagavato tividhānupassanākaraṇaṃ avijjaṇḍakosato nikkhamanassa mūlakāraṇanti āha 『『yathā hi tassā kukkuṭiyā…pe… tividhānupassanākaraṇa』』nti. 『『Santāne』』ti vuttattā aṇḍasadisatā santānassa, bahi nikkhantakukkuṭacchāpakasadisatā buddhaguṇānaṃ, buddhaguṇāti ca atthato buddhoyeva 『『tathāgatassa kho etaṃ, vāseṭṭha, adhivacanaṃ dhammakāyo itipī』』ti vacanato. Avijjaṇḍakosassa tanubhāvoti balavavipassanāvasena avijjaṇḍakosassa tanubhāvo, paṭicchādanasāmaññena ca avijjāya aṇḍakosasadisatā. Mudubhūtassapi kharabhāvāpatti hotīti tannivattanatthaṃ 『『thaddhakharabhāvo』』ti vuttaṃ. Tikkhakharavippasannasūrabhāvoti ettha pariggayhamānesu saṅkhāresu vipassanāñāṇassa samādhindriyavasena sukhānuppaveso tikkhatā, anupavisitvāpi satindriyavasena anatikkamanato akuṇṭhatā kharabhāvo. Tikkhopi hi ekacco saro lakkhaṃ patvā kuṇṭho hoti, na tathā idaṃ. Satipi kharabhāve sukhumappavattivasena kilesasamudācārasaṅkhobharahitatāya saddhindriyavasena pasannabhāvo, satipi pasannabhāve antarā anosakkitvā kilesapaccatthikānaṃ suṭṭhu abhibhavanato vīriyindriyavasena sūrabhāvo veditabbo. Evamimehi pakārehi saṅkhārupekkhāñāṇameva gahitanti daṭṭhabbaṃ. Vipassanāñāṇassa pariṇāmakāloti vipassanāya vuṭṭhānagāminibhāvāpatti. Tadā ca sā maggañāṇagabbhaṃ dhārentī viya hotīti āha 『『gabbhaggahaṇakālo』』ti. Gabbhaṃ gaṇhāpetvāti saṅkhārupekkhāya anantaraṃ sikhāppattaanulomavipassanāvasena maggavijāyanatthaṃ gabbhaṃ gaṇhāpetvā. Abhiññāpakkheti lokiyābhiññāpakkhe. Lokuttarābhiññā hi avijjaṇḍakosaṃ padālitā. Potthakesu pana katthaci 『『chābhiññāpakkhe』』ti likhanti, so apāṭhoti veditabbo.
Jeṭṭho seṭṭhoti vuddhatamattā jeṭṭho, sabbaguṇehi uttamattā pasatthatamoti seṭṭho.
Idāni 『『āraddhaṃ kho pana me, brāhmaṇa, vīriya』』ntiādikāya desanāya anusandhiṃ dassento āha 『『evaṃ bhagavā』』tiādi. Tattha pubbabhāgato pabhutīti bhāvanāya pubbabhāgīyavīriyārambhādito paṭṭhāya. Muṭṭhassatināti vinaṭṭhassatinā, sativirahitenāti attho. Sāraddhakāyenāti sadarathakāyena. Bodhimaṇḍeti bodhisaṅkhātassa ñāṇassa maṇḍabhāvappatte ṭhāne. Bodhīti hi paññā vuccati. Sā ettha maṇḍā pasannā jātāti so padeso 『『bodhimaṇḍo』』ti paññāto. Paggahitanti ārambhaṃ sithilaṃ akatvā daḷhaparakkamasaṅkhātussahanabhāvena gahitaṃ. Tenāha 『『asithilappavattita』』nti. Asallīnanti asaṅkucitaṃ kosajjavasena saṅkocaṃ anāpannaṃ. Upaṭṭhitāti ogāhanasaṅkhātena apilāpanabhāvena ārammaṇaṃ upagantvā ṭhitā. Tenāha 『『ārammaṇābhimukhībhāvenā』』ti. Sammosassa viddhaṃsanavasena pavattiyā na sammuṭṭhāti asammuṭṭhā. Kiñcāpi cittappassaddhivasena cittameva passaddhaṃ, kāyappassaddhivaseneva ca kāyo passaddho hoti , tathāpi yasmā kāyappassaddhi uppajjamānā cittappassaddhiyā saheva uppajjati, na vinā, tasmā vuttaṃ 『『kāyacittappassaddhivasenā』』ti. Kāyappassaddhiyā ubhayesampi kāyānaṃ passambhanāvahattā vuttaṃ 『『rūpakāyopi passaddhoyeva hotī』』ti.
So ca khoti so ca kho kāyo. Vigatadarathoti vigatakilesadaratho. Nāmakāye hi vigatadarathe rūpakāyopi vūpasantadarathapariḷāho hoti. Sammā āhitanti nānārammaṇesu vidhāvanasaṅkhātaṃ vikkhepaṃ vicchinditvā ekasmiṃyeva ārammaṇe avikkhittabhāvāpādanena sammadeva āhitaṃ ṭhapitaṃ. Tenāha 『『suṭṭhu ṭhapita』』ntiādi. Cittassa anekaggabhāvo vikkhepavasena cañcalatā, sā sati ekaggatāya na hotīti āha 『『ekaggaṃ acalaṃ nipphandana』』nti. Ettāvatāti 『『āraddhaṃ kho panā』』tiādinā vīriyasatipassaddhisamādhīnaṃ kiccasiddhidassanena. Nanu ca saddhāpaññānampi kiccasiddhi jhānassa pubbabhāgappaṭipadāya icchitabbāti? Saccaṃ, sā pana nānantarikabhāvena avuttasiddhāti na gahitā. Asati hi saddhāya vīriyārambhādīnaṃ asambhavoyeva, paññāpariggahe ca nesaṃ asati ñāyārambhādibhāvo na siyā, tathā asallīnāsammosatādayo vīriyādīnanti asallīnatādiggahaṇenevettha paññākiccasiddhi gahitāti daṭṭhabbaṃ. Jhānabhāvanāyaṃ vā samādhikiccaṃ adhikaṃ icchitabbanti dassetuṃ samādhipariyosānāva jhānassa pubbabhāgappaṭipadā kathitāti daṭṭhabbaṃ.
Atītabhave khandhā tappaṭibaddhāni nāmagottāni ca sabbaṃ pubbenivāsaṃtveva gahitanti āha 『『kiṃ viditaṃ karoti? Pubbenivāsa』』nti. Moho paṭicchādakaṭṭhena tamo viya tamoti āha 『『sveva moho』』ti. Obhāsakaraṇaṭṭhenāti kātabbato karaṇaṃ. Obhāsova karaṇaṃ obhāsakaraṇaṃ. Attano paccayehi obhāsabhāvena nibbattetabbaṭṭhenāti attho. Sesaṃ pasaṃsāvacananti paṭipakkhavidhamanapavattivisesānaṃ bodhanato vuttaṃ. Avijjā vihatāti etena vijānanaṭṭhena vijjāti ayampi attho dīpitoti daṭṭhabbaṃ. 『『Kasmā? Yasmā vijjā uppannā』』ti etena vijjāpaṭipakkhā avijjā. Paṭipakkhatā cassā pahātabbabhāvena vijjāya ca pahāyakabhāvenāti dasseti. Esa nayo itarasmimpi padadvayeti iminā 『『tamo vihato vinaṭṭho. Kasmā? Yasmā āloko uppanno』』ti imamatthaṃ atidisati. Kilesānaṃ ātāpanaparitāpanaṭṭhena vīriyaṃ ātāpoti āha 『『vīriyātāpena ātāpino』』ti, vīriyavatoti attho. Pesitattassāti yathādhippetatthasiddhiṃ pati vissaṭṭhacittassa. Yathā appamattassa ātāpino pahitattassa viharatoti aññassapi kassaci mādisassāti adhippāyo. Padhānānuyogassāti sammappadhānamanuyuttassa.
Paccavekkhaṇañāṇapariggahitanti na paṭhamadutiyañāṇadvayādhigamaṃ viya kevalanti adhippāyo. Dassentoti nigamanavasena dassento. Sarūpato hi pubbe dassitamevāti.
Tikkhattuṃ jātoti iminā pana idaṃ dasseti – 『『ahaṃ, brāhmaṇa, paṭhamavijjāya jātoyeva purejātassa sahajātassa vā abhāvato sabbesaṃ vuddho mahallako, kimaṅgaṃ pana tīhi vijjāhi tikkhattuṃ jāto』』ti. Pubbenivāsañāṇena atītaṃsañāṇanti atītārammaṇasabhāgatāya tabbhāvibhāvato ca pubbenivāsañāṇena atītaṃsañāṇaṃ pakāsetvāti yojetabbaṃ. Tattha atītaṃsañāṇanti atītakkhandhāyatanadhātusaṅkhāte atīte koṭṭhāse appaṭihatañāṇaṃ. Dibbacakkhuñāṇassa paccuppannārammaṇattā yathākammūpagañāṇassa anāgataṃsañāṇassa ca dibbacakkhuvaseneva ijjhanato dibbacakkhuno paribhaṇḍañāṇattā dibbacakkhumhiyeva ca ṭhitassa cetopariyañāṇasiddhito vuttaṃ 『『dibbacakkhunā paccuppannānāgataṃsañāṇa』』nti. Tattha dibbacakkhunāti saparibhaṇḍena dibbacakkhuñāṇena. Paccuppannaṃso ca anāgataṃso ca paccuppannānāgataṃsaṃ, tattha ñāṇaṃ paccuppannānāgataṃsañāṇaṃ. Āsavakkhayañāṇādhigameneva sabbaññutaññāṇassa viya sesāsādhāraṇachañāṇadasabalañāṇaāveṇikabuddhadhammādīnampi anaññasādhāraṇānaṃ buddhaguṇānaṃ ijjhanato vuttaṃ 『『āsavakkhayena sakalalokiyalokuttaraguṇa』』nti. Tenāha 『『sabbepi sabbaññuguṇe pakāsetvā』』ti.
Pītivipphāraparipuṇṇagattacittoti pītipharaṇena paripuṇṇakāyacitto. Aññāṇanti aññāṇassāti attho. Dhi-saddayogato hi sāmiatthe etaṃ upayogavacanaṃ. Sesamettha suviññeyyameva.
Verañjasuttavaṇṇanā niṭṭhitā.
-
Sīhasuttavaṇṇanā
-
Dutiye santhāgāraṃ (ma. ni. aṭṭha. 1.22; saṃ. ni. aṭṭha. 3.4.243) nāma ekā mahāsālāva. Uyyogakālādīsu hi rājāno tattha ṭhatvā 『『ettakā purato gacchantu, ettakā pacchā』』tiādinā tattha nisīditvā santhaṃ karonti, mariyādaṃ bandhanti, tasmā taṃ ṭhānaṃ 『『santhāgāra』』nti vuccati. Uyyogaṭṭhānato ca āgantvā yāva gehe gomayaparibhaṇḍādivasena paṭijagganaṃ karonti, tāva ekaṃ dve divase te rājāno tattha santhambhantītipi santhāgāraṃ. Tesaṃ rājūnaṃ saha atthānusāsanaṃ agārantipi santhāgāraṃ. Gaṇarājāno hi te, tasmā uppannaṃ kiccaṃ ekassa vasena na sijjhati, sabbesaṃ chando laddhuṃ vaṭṭati, tasmā sabbe tattha sannipatitvā anusāsanti. Tena vuttaṃ 『『saha atthānusāsanaṃ agāra』』nti. Yasmā vā tattha sannipatitvā 『『imasmiṃ kāle kasituṃ vaṭṭati, imasmiṃ kāle vapitu』』ntiādinā nayena gharāvāsakiccāni sammantayanti, tasmā chiddāvachiddaṃ gharāvāsaṃ santharantītipi santhāgāraṃ.
Puttadāradhanādiupakaraṇapariccāgo pāramiyo. Attano aṅgapariccāgo upapāramiyo. Attanova jīvitapariccāgo paramatthapāramiyo. Ñātīnaṃ atthacariyā ñātatthacariyā. Lokassa atthacariyā lokatthacariyā. Kammassakatañāṇavasena anavajjakammāyatanasippāyatanavijjāṭṭhānaparicayavasena khandhāyatanādiparicayavasena lakkhaṇattayatīraṇavasena ca ñāṇacāro buddhacariyā. Aṅganayanadhanarajjaputtadāraparijjāgavasena pañca mahāpariccāge pariccajantena. Satipi mahāpariccāgānaṃ dānapāramibhāve pariccāgavisesasabhāvadassanatthañceva sudukkarabhāvadassanatthañca pañcamahāpariccāgānaṃ visuṃ gahaṇaṃ, tatoyeva ca aṅgapariccāgato visuṃ nayanapariccāgaggahaṇaṃ. Pariccāgabhāvasāmaññepi dhanarajjapariccāgato puttadārapariccāgaggahaṇañca visuṃ kataṃ. Pabbajjāva saṅkhepo.
Sattasu anupassanāsūti aniccānupassanā, dukkhānupassanā, anattānupassanā, nibbidānupassanā, virāgānupassanā, nirodhānupassanā, paṭinissaggānupassanāti imāsu sattasu anupassanāsu.
Anuviccakāranti aveccakaraṇaṃ. Dvīhi kāraṇehi aniyyānikasāsane ṭhitā attano sāvakattaṃ upagate paggaṇhanti, tāni dassetuṃ 『『kasmā』』tiādi vuttaṃ.
Anupubbiṃ kathanti (dī. ni. ṭī. 2.75-76) anupubbaṃ kathetabbakathaṃ. Kā pana sāti? Dānādikathā. Tattha dānakathā tāva pacurajanesupi pavattiyā sabbasattasādhāraṇattā sukarattā sīle patiṭṭhānassa upāyabhāvato ca ādito kathitā. Pariccāgasīlo hi puggalo pariggahavatthūsu nissaṅgabhāvato sukheneva sīlāni samādiyati, tattha ca suppatiṭṭhito hoti. Sīlena dāyakappaṭiggāhakavisuddhito parānuggahaṃ vatvā parapīḷānivattivacanato kiriyādhammaṃ vatvā akiriyādhammavacanato, bhogasampattihetuṃ vatvā bhavasampattihetuvacanato ca dānakathānantaraṃ sīlakathā kathitā. 『『Tañca sīlaṃ vaṭṭanissitaṃ, ayaṃ bhavasampatti tassa phala』』nti dassanatthaṃ. 『『Imehi ca dānasīlamayehi paṇītapaṇītatarādibhedabhinnehi puññakiriyavatthūhi etā cātumahārājikādīsu paṇītapaṇītatarādibhedabhinnā aparimeyyā dibbabhogasampattiyo laddhabbā』』ti dassanatthaṃ tadanantaraṃ saggakathā. 『『Svāyaṃ saggo rāgādīhi upakkiliṭṭho, sabbathānupakkiliṭṭho ariyamaggo』』ti dassanatthaṃ saggānantaraṃ maggo, maggañca kathentena tadadhigamūpāyasandassanatthaṃ saggapariyāpannāpi pageva itare sabbepi kāmā nāma bahvādīnavā aniccā addhuvā vipariṇāmadhammāti kāmānaṃ ādīnavo. 『『Hīnā gammā pothujjanikā anariyā anatthasaṃhitā』』ti tesaṃ okāro lāmakabhāvo. Sabbepi bhavā kilesānaṃ vatthubhūtāti tattha saṃkileso. Sabbaso saṃkilesavippamuttaṃ nibbānanti nekkhamme ānisaṃso ca kathetabboti ayamattho maggantīti ettha iti-saddena ādi-atthena dīpitoti veditabbaṃ.
Sukhānaṃ nidānanti diṭṭhadhammikānaṃ samparāyikānaṃ nibbānupasaṃhitānañcāti sabbesampi sukhānaṃ kāraṇaṃ. Yañhi kiñci loke bhogasukhaṃ nāma, taṃ sabbaṃ dānādhīnanti pākaṭoyamattho. Yaṃ pana jhānavipassanāmaggaphalanibbānappaṭisaṃyuttaṃ sukhaṃ, tassapi dānaṃ upanissayapaccayo hotiyeva . Sampattīnaṃ mūlanti yā imā loke padesarajjasirissariyasattaratanasamujjalacakkavattisampadāti evaṃpabhedā mānusikā sampattiyo, yā ca cātumahārājikādigatā dibbasampattiyo, yā vā panaññāpi sampattiyo , tāsaṃ sabbāsaṃ idaṃ mūlakāraṇaṃ. Bhogānanti bhuñjitabbaṭṭhena 『『bhogo』』ti laddhanāmānaṃ piyamanāpiyarūpādīnaṃ tannissayānaṃ vā upabhogasukhānaṃ patiṭṭhā niccalādhiṭṭhānatāya. Visamagatassāti byasanappattassa. Tāṇanti rakkhā, tato paripālanato. Leṇanti byasanehi paripātiyamānassa olīyanappadeso. Gatīti gantabbaṭṭhānaṃ. Parāyaṇanti paṭisaraṇaṃ. Avassayoti vinipatituṃ adento nissayo. Ārammaṇanti olubbhārammaṇaṃ.
Ratanamayasīhāsanasadisanti sabbaratanamayasattaṅgamahāsīhāsanasadisaṃ. Evaṃ hissa mahagghaṃ hutvā sabbaso vinipatituṃ appadānaṭṭho dīpito hoti. Mahāpathavīsadisaṃ gatagataṭṭhāne patiṭṭhānassa labhāpanato. Yathā dubbalassa purisassa ālambanarajju uttiṭṭhato tiṭṭhato ca upatthambho, evaṃ dānaṃ sattānaṃ sampattibhave upapattiyā ṭhitiyā ca paccayoti āha 『『ālambanaṭṭhena ālambanarajjusadisa』』nti. Dukkhanittharaṇaṭṭhenāti duggatidukkhaṭṭhānanittharaṇaṭṭhena. Samassāsanaṭṭhenāti lobhamacchariyādipaṭisattupaddavato samassāsanaṭṭhena. Bhayaparittāṇaṭṭhenāti dāliddiyabhayato paripālanaṭṭhena. Maccheramalādīhīti maccheralobhadosamadaissāmicchādiṭṭhivicikicchādicittamalehi. Anupalittaṭṭhenāti anupakkiliṭṭhatāya. Tesanti maccheramalādīnaṃ. Tesaṃ eva durāsadaṭṭhena. Asantāsanaṭṭhenāti santāsahetuabhāvena. Yo hi dāyako dānapati, so sampatipi na kutoci santasati, pageva āyatiṃ. Balavantaṭṭhenāti mahābalavatāya. Dāyako hi dānapati sampati pakkhabalena balavā hoti, āyatiṃ pana kāyabalādīhipi. Abhimaṅgalasammataṭṭhenāti 『『vaḍḍhikāraṇa』』nti abhisammatabhāvena. Vipattibhavato sampattibhavūpanayanaṃ khemantabhūmisampāpanaṃ.
Idāni mahābodhicariyabhāvenapi dānaguṇaṃ dassetuṃ 『『dānaṃ nāmeta』』ntiādi vuttaṃ. Tattha attānaṃ niyyātentenāti etena 『『dānaphalaṃ sammadeva passantā mahāpurisā attano jīvitampi pariccajanti, tasmā ko nāma viññujātiko bāhire vatthusmiṃ pageva saṅgaṃ kareyyā』』ti ovādaṃ deti. Idāni yā lokiyā lokuttarā ca ukkaṃsagatā sampattiyo, tā sabbā dānatoyeva pavattantīti dassento 『『dānañhī』』tiādimāha. Tattha sakkamārabrahmasampattiyo attahitāya eva, cakkavattisampatti pana attahitāya parahitāya cāti dassetuṃ sā tāsaṃ parato cakkavattisampatti vuttā. Etā lokiyā, imā pana lokuttarāti dassetuṃ 『『sāvakapāramiñāṇa』』ntiādi vuttaṃ. Tāsupi ukkaṭṭhukkaṭṭhatarukkaṭṭhatamataṃ dassetuṃ kamena ñāṇattayaṃ vuttaṃ. Tesaṃ pana dānassa paccayabhāvo heṭṭhā vuttoyeva. Eteneva tassa brahmasampattiyāpi paccayabhāvo dīpitoti veditabbo.
Dānañca nāma dakkhiṇeyyesu hitajjhāsayena pūjanajjhāsayena vā attano santakassa paresaṃ pariccajanaṃ, tasmā dāyako purisapuggalo pare hanti, paresaṃ vā santakaṃ haratīti aṭṭhānametanti āha 『『dānaṃ dento sīlaṃ samādātuṃ sakkotī』』ti. Sīlālaṅkārasadiso alaṅkāro natthi sobhāvisesāvahattā sīlassa. Sīlapupphasadisaṃ pupphaṃ natthīti etthāpi eseva nayo. Sīlagandhasadiso gandho natthīti ettha 『『candanaṃ tagaraṃ vāpī』』tiādikā (dha. pa. 55) gāthā – 『『gandho isīnaṃ ciradikkhitānaṃ, kāyā cuto gacchati mālutenā』』tiādikā (jā. 2.17.55) jātakagāthāyo ca āharitvā vattabbā. Sīlañhi sattānaṃ ābharaṇañceva alaṅkāro ca gandhavilepanañca parassa dassanīyabhāvāvahañca. Tenāha 『『sīlālaṅkārena hī』』tiādi.
Ayaṃ saggo labbhatīti idaṃ majjhimehi āraddhaṃ sīlaṃ sandhāyāha. Tenevāha sakko devarājā –
『『Hīnena brahmacariyena, khattiye upapajjati;
Majjhimena ca devattaṃ, uttamena visujjhatī』』ti. (jā. 1.8.75);
Iṭṭhoti sukho. Kantoti kamanīyo. Manāpoti manavaḍḍhanako. Taṃ pana tassa iṭṭhādibhāvaṃ dassetuṃ 『『niccamettha kīḷā』』tiādi vuttaṃ.
Dosoti aniccatādinā appassādādinā ca dūsitabhāvo, yato te viññūnaṃ cittaṃ nārādhenti. Atha vā ādīnaṃ vāti pavattatīti ādīnavo, paramakapaṇatā. Tathā ca kāmā yathātathaṃ paccavekkhantānaṃ paccupatiṭṭhanti. Lāmakabhāvoti aseṭṭhehi sevitabbo, seṭṭhehi na sevitabbo nihīnabhāvo. Saṃkilissananti vibādhakatā upatāpakatā ca.
Nekkhammeānisaṃsanti ettha 『『yattakā kāmesu ādīnavā, tappaṭipakkhato tattakā nekkhamme ānisaṃsā. Apica nekkhammaṃ nāmetaṃ asambādhaṃ asaṃkiliṭṭhaṃ, nikkhantaṃ kāmehi, nikkhantaṃ kāmasaññāya, nikkhantaṃ kāmavitakkehi, nikkhantaṃ kāmapariḷāhehi, nikkhantaṃ byāpādasaññāyā』』tiādinā nayena nekkhamme ānisaṃse pakāsesi. Pabbajjāyaṃ jhānādīsu ca guṇe vibhāvesi vaṇṇesi. Kallacittanti kammaniyacittaṃ heṭṭhā pavattitadesanāya assaddhiyādīnaṃ cittadosānaṃ vigatattā upari desanāya bhājanabhāvūpagamena kammakkhamacittaṃ. Aṭṭhakathāyaṃ pana yasmā assaddhiyādayo cittassa rogabhūtā, tadā te vigatā, tasmā āha 『『arogacitta』』nti. Diṭṭhimānādikilesavigamena muducittaṃ. Kāmacchandādivigamena vinīvaraṇacittaṃ. Sammāpaṭipattiyaṃ uḷārapītipāmojjayogena udaggacittaṃ. Tattha saddhāsampattiyā pasannacittaṃ. Yadā bhagavā aññāsīti sambandho. Atha vā kallacittanti kāmacchandavigamena arogacittaṃ. Muducittanti byāpādavigamena mettāvasena akaṭhinacittaṃ. Vinīvaraṇacittanti uddhaccakukkuccavigamena avikkhepato tena apihitacittaṃ. Udaggacittanti thinamiddhavigamena sampaggahitavasena alīnacittaṃ. Pasannacittanti vicikicchāvigamena sammāpaṭipattiyaṃ adhimuttacittanti evamettha sesapadānaṃ attho veditabbo.
Seyyathāpītiādinā upamāvasena sīhassa kilesappahānaṃ ariyamagguppādanañca dasseti. Apagatakāḷakanti vigatakāḷakaṃ. Sammadevāti suṭṭhudeva. Rajananti nīlapītalohitādiraṅgajātaṃ. Paṭiggaṇheyyāti gaṇheyya, pabhassaraṃ bhaveyya. Tasmiṃyeva āsaneti tassaṃyeva nisajjāyaṃ. Etenassa lahuvipassakatā tikkhapaññatā sukhappaṭipadakhippābhiññatā ca dassitā hoti. Virajanti apāyagamanīyarāgarajādīnaṃ vigamena virajaṃ. Anavasesadiṭṭhivicikicchāmalāpagamena vītamalaṃ. Paṭhamamaggavajjhakilesarajābhāvena vā virajaṃ. Pañcavidhadussīlyamalavigamena vītamalaṃ. Tassa uppattiākāradassanatthanti kasmā vuttaṃ? Nanu maggañāṇaṃ asaṅkhatadhammārammaṇanti codanaṃ sandhāyāha 『『tañhī』』tiādi. Tattha paṭivijjhantanti asammohappaṭivedhavasena paṭivijjhantaṃ. Tenāha 『『kiccavasenā』』ti. Tatridaṃ upamāsaṃsandanaṃ – vatthaṃ viya cittaṃ, vatthassa āgantukamalehi kiliṭṭhabhāvo viya cittassa rāgādimalehi saṃkiliṭṭhabhāvo, dhovanasilātalaṃ viya anupubbīkathā, udakaṃ viya saddhā, udakena temetvā ūsagomayachārikakhārehi kāḷake sammadditvā vatthassa dhovanappayogo viya saddhāsinehena temetvā temetvā satisamādhipaññāhi dose sithile katvā sutādividhinā cittassa sodhane vīriyārambho. Tena payogena vatthe kāḷakāpagamo viya vīriyārambhena kilesavikkhambhanaṃ, raṅgajātaṃ viya ariyamaggo, tena suddhavatthassa pabhassarabhāvo viya vikkhambhitakilesassa cittassa maggena pariyodapananti.
『『Diṭṭhadhammo』』ti vatvā dassanaṃ nāma ñāṇadassanato aññampi atthīti tannivattanatthaṃ 『『pattadhammo』』ti vuttaṃ. Patti nāma ñāṇasampattito aññāpi vijjatīti tato visesanatthaṃ 『『viditadhammo』』ti vuttaṃ. Sā panesā viditadhammatā dhammesu ekadesenapi hotīti nippadesato viditabhāvaṃ dassetuṃ. 『『Pariyogāḷhadhammo』』ti vuttaṃ. Tenassa saccābhisambodhaṃyeva dīpeti. Maggañāṇañhi ekābhisamayavasena pariññādikiccaṃ sādhentaṃ nippadesena catusaccadhammaṃ samantato ogāḷhaṃ nāma hoti. Tenāha 『『diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo』』ti. Tiṇṇā vicikicchāti sappaṭibhayakantārasadisā soḷasavatthukā aṭṭhavatthukā ca tiṇṇā nittiṇṇā vicikicchā. Vigatā kathaṃkathāti pavattiādīsu 『『evaṃ nu kho, na nu kho』』ti evaṃ pavattikā vigatā samucchinnā kathaṃkathā. Sārajjakarānaṃ pāpadhammānaṃ pahīnattā tappaṭipakkhesu sīlādiguṇesu patiṭṭhitattā vesārajjaṃ visāradabhāvaṃ veyyattiyaṃ patto. Attanā eva paccakkhato diṭṭhattā na paraṃ pacceti, na cassa paro paccetabbo atthīti aparappaccayo.
Uddisitvā katanti attānaṃ uddisitvā māraṇavasena kataṃ nibbattitaṃ maṃsaṃ. Paṭiccakammanti ettha kamma-saddo kammasādhano atītakāliko cāti āha 『『attānaṃ paṭiccakata』』nti. Nimittakammassetaṃ adhivacanaṃ 『『paṭicca kammaṃ phusatī』』tiādīsu (jā. 1.4.75) viya. Nimittakammassāti nimittabhāvena laddhabbakammassa. Karaṇavasena paṭiccakammaṃ ettha atthīti maṃsaṃ paṭiccakammaṃ yathā buddhi buddhaṃ. Taṃ etassa atthīti buddho. Sesamettha uttānameva.
Sīhasuttavaṇṇanā niṭṭhitā.
3-4. Assājānīyasuttādivaṇṇanā
13-14. Tatiye sāṭheyyānīti saṭhattāni. Sesapadesupi eseva nayo. Tāni panassa sāṭheyyādīni kāyacittujukatāpaṭipakkhabhūtā lobhasahagatacittuppādassa pavattiākāravisesā. Tattha yassa kismiñcideva ṭhāne ṭhātukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā tatheva sappaṭibhayaṭṭhāneva ṭhassāmīti na hoti, vañcanādhippāyabhāvato ṭhātukāmaṭṭhāneyeva nikhātatthambho viya cattāro pāde niccāletvā tiṭṭhati, ayaṃ saṭho nāma, imassa sāṭheyyassa pākaṭakaraṇaṃ. Tathā yassa kismiñcideva ṭhāne nivattitvā khandhagataṃ pātetukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā tatheva pātessāmīti na hoti, pātetukāmaṭṭhāneyeva nivattitvā pāteti, ayaṃ kūṭo nāma. Yassa kālena vāmato, kālena dakkhiṇato, kālena ujumaggeneva ca gantukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā tatheva evaṃ karissāmīti na hoti, yadicchakaṃ gantukāmaṭṭhāneyeva kālena vāmato, kālena dakkhiṇato, kālena ujumaggaṃ gacchati, tathā leṇḍaṃ vā passāvaṃ vā vissajjetukāmassa idaṃ ṭhānaṃ susammaṭṭhaṃ ākiṇṇamanussaṃ ramaṇīyaṃ. Imasmiṃ ṭhāne evarūpaṃ kātuṃ na yuttaṃ, purato gantvā paṭicchannaṭṭhāne karissāmīti na hoti, tattheva karoti, ayaṃ jimho nāma. Yassa pana kismiñci ṭhāne maggā ukkamma nivattitvā paṭimaggaṃ ārohitukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā tattheva evaṃ karissāmīti na hoti, paṭimaggaṃ ārohitukāmaṭṭhāneyeva maggā ukkamma nivattitvā paṭimaggaṃ ārohati, ayaṃ vaṅko nāma. Iti imaṃ catubbidhampi kiriyaṃ sandhāyetaṃ vuttaṃ 『『yāni kho panassa tāni sāṭheyyāni…pe… āvikattā hotī』』ti. Catutthe natthi vattabbaṃ.
Assājānīyasuttādivaṇṇanā niṭṭhitā.
5-8. Malasuttādivaṇṇanā
15-18. Pañcame (dha. pa. aṭṭha. 2.241) yā kāci pariyatti vā sippaṃ vā yasmā asajjhāyantassa ananuyuñjantassa vinassati, nirantaraṃ vā na upaṭṭhāti, tasmā 『『asajjhāyamalā mantā』』ti vuttaṃ. Yasmā pana gharāvāsaṃ vasantassa uṭṭhāyuṭṭhāya jiṇṇappaṭisaṅkharaṇādīni akarontassa gharaṃ nāma vinassati, tasmā 『『anuṭṭhānamalā gharā』』ti vuttaṃ. Yasmā gihissa vā pabbajitassa vā kosajjavasena sarīrappajagganaṃ vā parikkhārappaṭijagganaṃ vā akarontassa kāyo dubbaṇṇo hoti, tasmā 『『malaṃ vaṇṇassa kosajja』』nti vuttaṃ. Yasmā pana gāvo rakkhantassa pamādavasena niddāyantassa vā kīḷantassa vā tā gāvo atitthapakkhandanādīhi vā vāḷamigacorādiupaddavena vā paresaṃ sālikkhettādīni otaritvā khādanavasena vā vināsamāpajjanti, sayampi daṇḍaṃ vā paribhāsaṃ vā pāpuṇāti, pabbajitaṃ vā pana chadvārādīni arakkhantaṃ pamādavasena kilesā otaritvā sāsanā cāventi, tasmā 『『pamādo rakkhato mala』』nti vuttaṃ. So hissa vināsāvahena malaṭṭhāniyattā malaṃ.
Duccaritanti aticāro. Aticāriniñhi itthiṃ sāmikopi gehā nīharati, mātāpitūnaṃ santikaṃ gatampi 『『tvaṃ kulassa aṅgārabhūtā, akkhīhipi na daṭṭhabbā』』ti taṃ mātāpitaropi nīharanti, sā anāthā vicarantī mahādukkhaṃ pāpuṇāti. Tenassā duccaritaṃ 『『mala』』nti vuttaṃ. Dadatoti dāyakassa. Yassa hi khettakasanakāle 『『imasmiṃ khette sampanne salākabhattādīni dassāmī』』ti cintetvāpi nipphanne sasse maccheraṃ uppajjitvā cāgacittaṃ nivāreti, so maccheravasena cāgacitte aviruhante manussasampatti, dibbasampatti, nibbānasampattīti tisso sampattiyo na labhati. Tena vuttaṃ 『『maccheraṃ dadato mala』』nti. Aññesupi evarūpesu eseva nayo. Pāpakā dhammāti akusalā dhammā. Te pana idhaloke paraloke ca malameva. Tatoti heṭṭhā vuttamalato. Malataranti atirekamalaṃ. Chaṭṭhādīni uttānatthāneva.
Malasuttādivaṇṇanā niṭṭhitā.
-
Pahārādasuttavaṇṇanā
-
Navame (udā. aṭṭha. 45; sārattha. ṭī. cūḷavagga 3.384) asurāti devā viya na suranti na kīḷanti na virocantīti asurā. Surā nāma devā, tesaṃ paṭipakkhāti vā asurā, vepacittipahārādādayo . Tesaṃ bhavanaṃ sinerussa heṭṭhābhāge. Te tattha pavisantā nikkhamantā sinerupāde maṇḍapādīni nimminitvā kīḷantā abhiramanti. Sā tattha tesaṃ abhirati. Ime guṇe disvāti āha 『『ye disvā disvā asurā mahāsamudde abhiramantī』』ti.
Yasmā lokiyā jambudīpo, himavā tattha patiṭṭhitasamuddadahapabbatā tappabhavā nadiyoti etesu yaṃ yaṃ na manussagocaraṃ, tattha sayaṃ sammūḷhā aññepi sammohayanti, tasmā tattha sammohavidhamanatthaṃ 『『ayaṃ tāva jambudīpo』』tiādi āraddhaṃ. Dasasahassayojanaparimāṇo āyāmato vitthārato cāti adhippāyo. Tenāha 『『tatthā』』tiādi. Udakena ajjhotthaṭo tadupabhogisattānaṃ puññakkhayena. Sundaradassanaṃ kūṭanti sudassanakūṭaṃ, yaṃ loke 『『hemakūṭa』』nti vuccati. Mūlagandho kālānusāriyādi. Sāragandho candanādi. Pheggugandho salalādi. Tacagandho lavaṅgādi. Papaṭikāgandho kapitthādi. Rasagandho sajjulasādi. Pattagandho tamālahiriverādi. Pupphagandho nāgakusumādi. Phalagandho jātiphalādi. Gandhagandho sabbesaṃ gandhānaṃ gandho. 『『Sabbāni puthulato paññāsa yojanāni, āyāmato pana ubbedhato viya dviyojanasatānevā』』ti vadanti.
Manoharasilātalānīti ratanamayattā manuññasopānasilātalāni. Supaṭiyattānīti tadupabhogisattānaṃ sādhāraṇakammunāva suṭṭhu paṭiyattāni susaṇṭhitāni honti. Macchakacchapādīni udakaṃ malaṃ karonti, tadabhāvato phalikasadisanimmalodakāni. Tiriyato dīghaṃ uggatakūṭanti 『『tiracchānapabbata』』nti āha. Purimāni nāmagottānīti ettha nadī ninnagātiādikaṃ gottaṃ, gaṅgā yamunātiādikaṃ nāmaṃ.
Savamānāti sandamānā. Pūrattanti puṇṇabhāvo. Masāragallaṃ 『『cittaphalika』』ntipi vadanti. Mahataṃ bhūtānanti mahantānaṃ sattānaṃ. Timī timiṅgalā timitimiṅgalāti tisso macchajātiyo. Timiṃ gilanasamatthā timiṅgalā. Timiñca timiṅgalañca gilanasamatthā timitimiṅgalāti vadanti.
Mamasāvakāti sotāpannādike ariyapuggale sandhāya vadati. Na saṃvasatīti uposathakammādivasena saṃvāsaṃ na karoti. Ukkhipatīti apaneti. Vimuttirasoti kilesehi vimuccanaraso. Sabbā hi sāsanasampatti yāvadeva anupādāya āsavehi cittassa vimuttiatthā.
Ratanānīti ratijananaṭṭhena ratanāni. Satipaṭṭhānādayo hi bhāviyamānā pubbabhāgepi anappakaṃ pītipāmojjaṃ nibbattenti, pageva aparabhāge. Vuttañhetaṃ –
『『Yato yato sammasati, khandhānaṃ udayabbayaṃ;
Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata』』nti. (dha. pa. 374) –
Lokiyaratananibbattaṃ pana pītipāmojjaṃ na tassa kalabhāgampi agghati. Apica –
『『Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;
Anomasattaparibhogaṃ, ratananti pavuccati』』. (dī. ni. aṭṭha. 2.33; saṃ. ni. aṭṭha. 3.5.223; khu. pā. aṭṭha. 6.3; su. ni. aṭṭha. 1.226; mahāni. aṭṭha. 50);
Yadi ca cittīkatādibhāvena ratanaṃ nāma hoti, satipaṭṭhānādīnaṃyeva bhūtato ratanabhāvo. Bodhipakkhiyadhammānañhi so ānubhāvo, yaṃ sāvakā sāvakapāramiñāṇaṃ, paccekabuddhā paccekabodhiñāṇaṃ, sammāsambuddhā sammāsambodhiṃ adhigacchanti āsannakāraṇattā. Āsannakāraṇañhi dānādiupanissayoti evaṃ ratijananaṭṭhena cittīkatādiatthena ca ratanabhāvo bodhipakkhiyadhammānaṃ sātisayo. Tena vuttaṃ 『『tatrimāni ratanāni, seyyathidaṃ. Cattāro satipaṭṭhānā』』tiādi.
Tattha ārammaṇe okkantitvā upaṭṭhānaṭṭhena upaṭṭhānaṃ, satiyeva upaṭṭhānanti satipaṭṭhānaṃ. Ārammaṇassa pana kāyādivasena catubbidhattā vuttaṃ 『『cattāro satipaṭṭhānā』』ti. Tathā hi kāyavedanācittadhammesu subhasukhaniccaattasaññānaṃ pahānato asubhadukkhāniccānattabhāvaggahaṇato ca nesaṃ kāyānupassanādibhāvo vibhatto.
Sammā padahanti etena, sayaṃ vā sammā padahati, pasatthaṃ sundaraṃ vā padahantīti sammappadhānaṃ, puggalassa vā sammadeva padhānabhāvakaraṇato sammappadhānaṃ vīriyassetaṃ adhivacanaṃ. Tampi anuppannuppannānaṃ akusalānaṃ anuppādanappahānavasena anuppannuppannānaṃ kusalānaṃ dhammānaṃ uppādanaṭṭhāpanavasena ca catukiccasādhakattā vuttaṃ 『『cattāro sammappadhānā』』ti.
Ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti vā tāya sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi. Iti paṭhamena atthena iddhi eva pādoti iddhipādo, iddhikoṭṭhāsoti attho. Dutiyena atthena iddhiyā pādo patiṭṭhā adhigamupāyoti iddhipādo. Tena hi uparūparivisesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti. Svāyaṃ iddhipādo yasmā chandādike cattāro adhipatidhamme dhure jeṭṭhake katvā nibbattīyati, tasmā vuttaṃ 『『cattāro iddhipādā』』ti.
Pañcindriyānīti saddhādīni pañca indriyāni. Tattha assaddhiyaṃ abhibhavitvā adhimokkhalakkhaṇe indaṭṭhaṃ kāretīti saddhindriyaṃ. Kosajjaṃ abhibhavitvā paggahalakkhaṇe, pamādaṃ abhibhavitvā upaṭṭhānalakkhaṇe, vikkhepaṃ abhibhavitvā avikkhepalakkhaṇe, aññāṇaṃ abhibhavitvā dassanalakkhaṇe indaṭṭhaṃ kāretīti paññindriyaṃ.
Tāniyeva assaddhiyādīhi anabhibhavanīyato akampiyaṭṭhena sampayuttadhammesu thirabhāvena ca balāni veditabbāni.
Satta bojjhaṅgāti bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Yā hi esā dhammasāmaggī yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhati, kilesaniddāya vuṭṭhahati, cattāri ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti 『『bodhī』』ti vuccati. Tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgātipi bojjhaṅgā jhānaṅgamaggaṅgādayo viya. Yopesa vuttappakārāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako 『『bodhī』』ti vuccati. Tassa bodhissa aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu porāṇā 『『bujjhanakassa puggalassa aṅgāti bojjhaṅgā』』ti (vibha. aṭṭha. 466; saṃ. ni. aṭṭha. 3.5.182; paṭi. ma. aṭṭha. 2.2.17). 『『Bodhāya saṃvattantīti bojjhaṅgā』』tiādinā (paṭi. ma. 2.17) nayenapi bojjhaṅgattho veditabbo.
Ariyoaṭṭhaṅgiko maggoti taṃtaṃmaggavajjhehi kilesehi ārakattā, ariyabhāvakarattā, ariyaphalappaṭilābhakarattā ca ariyo. Sammādiṭṭhiādīni aṭṭhaṅgāni assa atthi, aṭṭha aṅgāniyeva vā aṭṭhaṅgiko. Mārento kilese gacchati nibbānatthikehi vā maggīyati, sayaṃ vā nibbānaṃ maggatīti maggoti evametesaṃ satipaṭṭhānādīnaṃ atthavibhāgo veditabbo.
Sotāpannoti maggasaṅkhātaṃ sotaṃ āpajjitvā pāpuṇitvā ṭhito, sotāpattiphalaṭṭhoti attho. Sotāpattiphalasacchikiriyāya paṭipannoti sotāpattiphalassa attapaccakkhakaraṇāya paṭipajjamāno paṭhamamaggaṭṭho, yo aṭṭhamakotipi vuccati. Sakadāgāmīti sakideva imaṃ lokaṃ paṭisandhiggahaṇavasena āgamanasīlo dutiyaphalaṭṭho. Anāgāmīti paṭisandhiggahaṇavasena kāmalokaṃ anāgamanasīlo tatiyaphalaṭṭho. Yo pana saddhānusārī dhammānusārī ekabījītievamādiko ariyapuggalavibhāgo, so etesaṃyeva pabhedoti. Sesaṃ vuttanayasadisameva.
Pahārādasuttavaṇṇanā niṭṭhitā.
-
Uposathasuttavaṇṇanā
-
Dasame tadahuposatheti (udā. aṭṭha. 45; sārattha. ṭī. cūḷavagga 3.383) tasmiṃ uposathadivasabhūte ahani. Uposathakaraṇatthāyāti ovādapātimokkhaṃ uddisituṃ. Uddhastaṃ aruṇanti aruṇuggamanaṃ. Uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkhanti thero bhagavantaṃ pātimokkhuddesaṃ yāci. Tasmiṃ kāle 『『na, bhikkhave, anuposathe uposatho kātabbo』』ti (mahāva. 136) sikkhāpadassa apaññattattā. Kasmā pana bhagavā tiyāmarattiṃ vītināmesi ? Tato paṭṭhāya ovādapātimokkhaṃ anuddisitukāmo tassa vatthuṃ pākaṭaṃ kātuṃ. Addasāti kathaṃ addasa? Attano cetopariyañāṇena tassaṃ parisati bhikkhūnaṃ cittāni parijānanto tassa dussīlassa cittaṃ passi. Yasmā pana citte diṭṭhe taṃsamaṅgīpuggalo diṭṭho nāma hoti, tasmā 『『addasā kho āyasmā mahāmoggallānotaṃ puggalaṃ dussīla』』ntiādi vuttaṃ. Yatheva hi anāgate sattasu divasesu pavattaṃ paresaṃ cittaṃ cetopariyañāṇalābhī jānāti, evaṃ atītepīti. Majjhe bhikkhusaṅghassa nisinnanti saṅghapariyāpanno viya bhikkhusaṅghassa anto nisinnaṃ. Diṭṭhosīti ayaṃ na pakatattoti bhagavatā diṭṭho asi. Yasmā ca evaṃ diṭṭho, tasmā natthi te tava bhikkhūhi saddhiṃ ekakammādisaṃvāso. Yasmā pana so saṃvāso tava natthi, tasmā uṭṭhehi, āvusoti evamettha padayojanā veditabbā.
Tatiyampi kho so puggalo tuṇhī ahosīti anekavāraṃ vatvāpi 『『thero sayameva nibbinno oramissatī』』ti vā, 『『idāni imesaṃ paṭipattiṃ jānissāmī』』ti vā adhippāyena tuṇhī ahosi. Bāhāyaṃ gahetvāti 『『bhagavatā mayā ca yāthāvato diṭṭho, yāvatatiyaṃ 『uṭṭhehi, āvuso』ti ca vutto na vuṭṭhāti, idānissa nikkaḍḍhanakālo, mā saṅghassa uposathantarāyo ahosī』』ti taṃ bāhāyaṃ aggahesi, tathā gahetvā. Bahi dvārakoṭṭhakā nikkhāmetvāti dvārakoṭṭhakā dvārasālāto nikkhāmetvā. Bahīti pana nikkhāmitaṭṭhānadassanaṃ. Atha vā bahidvārakoṭṭhakāti bahidvārakoṭṭhakatopi nikkhāmetvā, na antodvārakoṭṭhakato eva. Ubhayatthāpi vihārato bahikatvāti attho. Sūcighaṭikaṃ datvāti aggaḷasūciñca uparighaṭikañca ādahitvā, suṭṭhutaraṃ kavāṭaṃ thaketvāti attho. Yāva bāhāgahaṇāpi nāmāti iminā 『『aparisuddhā, ānanda, parisā』』ti vacanaṃ sutvā eva hi tena pakkamitabbaṃ siyā, evaṃ apakkamitvā yāva bāhāgahaṇāpi nāma so moghapuriso āgamessati, acchariyamidanti dasseti. Idañca garahanacchariyamevāti veditabbaṃ.
Atha bhagavā cintesi – 『『idāni bhikkhusaṅghe abbudo jāto, aparisuddhā puggalā uposathaṃ āgacchanti, na ca tathāgatā aparisuddhāya parisāya uposathaṃ karonti, pātimokkhaṃ uddisanti. Anuddisante ca bhikkhusaṅghassa uposatho pacchijjati. Yaṃnūnāhaṃ ito paṭṭhāya bhikkhūnaṃyeva pātimokkhuddesaṃ anujāneyya』』nti. Evaṃ pana cintetvā bhikkhūnaṃyeva pātimokkhuddesaṃ anujāni. Tena vuttaṃ 『『atha kho bhagavā…pe… pātimokkhaṃ uddiseyyāthā』』ti. Tattha na dānāhanti idāni ahaṃ uposathaṃ na karissāmi, pātimokkhaṃ na uddisissāmīti paccekaṃ na-kārena sambandho. Duvidhañhi pātimokkhaṃ – āṇāpātimokkhaṃ, ovādapātimokkhanti . Tesu 『『suṇātu me, bhante』』tiādikaṃ (mahāva. 134) āṇāpātimokkhaṃ. Taṃ sāvakāva uddisanti, na buddhā, yaṃ anvaddhamāsaṃ uddisīyati. 『『Khantī paramaṃ…pe… sabbapāpassa akaraṇaṃ…pe… anupavādo anupaghāto…pe… etaṃ buddhāna sāsana』』nti (dī. ni. 2.90; dha. pa. 183-185; udā. 36; netti. 30) imā pana tisso gāthā ovādapātimokkhaṃ nāma. Taṃ buddhāva uddisanti, na sāvakā, channampi vassānaṃ accayena uddisanti. Dīghāyukabuddhānañhi dharamānakāle ayameva pātimokkhuddeso, appāyukabuddhānaṃ pana paṭhamabodhiyaṃyeva. Tato paraṃ itaro. Tañca kho bhikkhūyeva uddisanti, na buddhā, tasmā amhākampi bhagavā vīsativassamattaṃ imaṃ ovādapātimokkhaṃ uddisitvā imaṃ antarāyaṃ disvā tato paraṃ na uddisi. Aṭṭhānanti akāraṇaṃ. Anavakāsoti tasseva vevacanaṃ. Kāraṇañhi yathā tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti 『『ṭhāna』』nti vuccati, evaṃ 『『avakāso』』tipi vuccati. Yanti kiriyāparāmasanaṃ.
Aṭṭhime, bhikkhave, mahāsamuddeti ko anusandhi? Yvāyaṃ aparisuddhāya parisāya pātimokkhassa anuddeso vutto, so imasmiṃ dhammavinaye acchariyo abbhuto dhammoti taṃ aparehipi sattahi acchariyabbhutadhammehi saddhiṃ vibhajitvā dassetukāmo paṭhamaṃ tāva tesaṃ upamābhāvena mahāsamudde aṭṭha acchariyabbhutadhamme dassento satthā 『『aṭṭhime, bhikkhave, mahāsamudde』』tiādimāha.
Uposathasuttavaṇṇanā niṭṭhitā.
Mahāvaggavaṇṇanā niṭṭhitā.
- Gahapativaggo
1-7. Paṭhamauggasuttādivaṇṇanā
21-27. Tatiyassa paṭhamadutiyesu natthi vattabbaṃ. Tatiye 『『hatthago』』ti vattabbe 『『hatthako』』ti vuttaṃ. So hi rājapurisānaṃ hatthato yakkhassa hatthaṃ, yakkhassa hatthato bhagavato hatthaṃ , bhagavato hatthato puna rājapurisānaṃ hatthaṃ gatattā nāmato hatthako āḷavakoti jāto. Tenāha 『『āḷavakayakkhassa hatthato hatthehi sampaṭicchitattā hatthakoti laddhanāmo rājakumāro』』ti. Catutthādīni uttānatthāneva.
Paṭhamauggasuttādivaṇṇanā niṭṭhitā.
-
Dutiyabalasuttavaṇṇanā
-
Aṭṭhame khīṇāsavassa sabbesaṃ saṅkhārānaṃ aniccatā asammohavasena kiccato maggapaññāya suppaṭividdhā, vipassanāya ārammaṇakaraṇavasenapīti dassento āha 『『sahavipassanāya maggapaññāyā』』ti. Ime kāmāti dvepi kāme vadati. Kilesavasena uppajjamāno hi pariḷāho vatthukāmasannissayo vatthukāmavisayo vāti dvepi sapariḷāhaṭṭhena aṅgārakāsu viyāti 『『aṅgārakāsūpamā』』ti vuttā. Anto vuccati lāmakaṭṭhena taṇhā, byantaṃ vigatantaṃ bhūtanti byantibhūtanti āha 『『vigatantabhūta』』nti, nittaṇhanti attho.
Dutiyabalasuttavaṇṇanā niṭṭhitā.
-
Akkhaṇasuttavaṇṇanā
-
Navame yasmā mahiddhikapetā devāsurānaṃ āvāhaṃ gacchanti, vivāhaṃ na gacchanti, tasmā pettivisayeneva asurakāyo gahitoti veditabbo. Petāsurā pana petā evāti tesaṃ petehi saṅgaho avuttasiddhova.
Akkhaṇasuttavaṇṇanā niṭṭhitā.
-
Anuruddhamahāvitakkasuttavaṇṇanā
-
Dasame appicchassāti na icchassa. Abhāvattho hettha appasaddo 『『appaḍaṃsamakasavātātapā』』tiādīsu (a. ni. 10.11) viya. Paccayesu appiccho paccayappiccho, cīvarādipaccayesu icchārahito. Adhigamappicchoti jhānādiadhigamavibhāvane icchārahito . Pariyattiappicchoti pariyattiyaṃ bāhusaccavibhāvane icchārahito. Dhutaṅgappicchoti dhutaṅgesu appiccho dhutaṅgabhāvavibhāvane icchārahito. Santaguṇaniguhanenāti attani saṃvijjamānānaṃ jhānādiguṇānañceva bāhusaccaguṇassa dhutaṅgaguṇassa ca niguhanena chādanena. Sampajjatīti nipphajjati sijjhati. No mahicchassāti mahatiyā icchāya samannāgatassa no sampajjati anudhammassapi anipphajjanato. Pavivittassāti pakārehi vivittassa. Tenāha 『『kāyacittaupadhivivekehi vivittassā』』ti. Ārambhavatthuvasenāti bhāvanābhiyogavasena ekībhāvova kāyavivekoti adhippeto, na gaṇasaṅgaṇikābhāvamattanti dasseti. Kammanti yogakammaṃ.
Sattehi kilesehi ca saṅgaṇanaṃ samodhānaṃ saṅgaṇikā, sā āramitabbaṭṭhena ārāmo etassāti saṅgaṇikārāmo, tassa. Tenāha 『『gaṇasaṅgaṇikāya cevā』』tiādi. Āraddhavīriyassāti paggahitavīriyassa. Tañca kho upadhiviveke ninnatāvasena 『『ayaṃ dhammo』』ti vacanato. Esa nayo itaresupi. Vivaṭṭanissitaṃyeva hi samādhānaṃ idhādhippetaṃ, tathā paññāpi. Kammassa-katapaññāya hi ṭhito kammavasena bhavesu nānappakāro anatthoti jānanto kammakkhayakaraṃ ñāṇaṃ abhipattheti, tadatthañca ussāhaṃ karoti. Mānādayo sattasantānaṃ saṃsāre papañcenti vitthārentīti papañcāti āha 『『taṇhāmānadiṭṭhipapañcarahitattā』』tiādi. Sesamettha suviññeyyameva.
Anuruddhamahāvitakkasuttavaṇṇanā niṭṭhitā.
Gahapativaggavaṇṇanā niṭṭhitā.
- Dānavaggo
1-4. Paṭhamadānasuttādivaṇṇanā
31-34. Catutthassa paṭhame āsajjāti yassa deti, tassa āgamanahetu tena samāgamanimittaṃ. Bhayāti bhayahetu. Nanu bhayaṃ nāma laddhakāmatārāgādayo viya cetanāya avisuddhikaraṃ, taṃ kasmā idha gahitanti? Nayidaṃ tādisaṃ vohārabhayādiṃ sandhāya vuttanti dassetuṃ 『『ayaṃ adāyako akārako』』tiādi vuttaṃ. Adāsi meti yaṃ pubbe kataṃ upakāraṃ cintetvā dīyati, taṃ sandhāya vuttaṃ. Dassati meti paccupakārāsīsāya yaṃ dīyati, taṃ sandhāya vadati. Sāhu dānanti dānaṃ nāmetaṃ paṇḍitapaññattanti sādhusamācāre ṭhatvā deti. Alaṅkāratthanti upasobhanatthaṃ. Dānañhi datvā taṃ paccavekkhantassa pāmojjapītisomanassādayo uppajjanti, lobhadosaissāmaccherādayopi vidūrī bhavanti. Idāni dānaṃ anukūladhammaparibrūhanena paccanīkadhammavidūrīkaraṇena ca bhāvanācittassa upasobhanāya ca parikkhārāya ca hotīti 『『alaṅkāratthañceva parikkhāratthañca detī』』ti vuttaṃ. Tenāha 『『dānañhi cittaṃ muduṃ karotī』』tiādi. Muducitto hoti laddhā dāyake 『『iminā mayhaṃ saṅgaho kato』』ti, dātāpi laddhari. Tena vuttaṃ 『『ubhinnampi cittaṃ muduṃ karotī』』ti.
Adantadamananti adantā anassavāpissa dānena dantā assavā honti, vase vattanti. Adānaṃ dantadūsakanti adānaṃ pubbe dantānaṃ assavānampi vighātuppādanena cittaṃ dūseti. Unnamanti dāyakā piyaṃvadā ca paresaṃ garucittīkāraṭṭhānatāya. Namantipaṭiggāhakā dānena piyavācāya ca laddhasaṅgahāsaṅgāhakānaṃ.
Cittālaṅkāradānameva uttamaṃ anupakkiliṭṭhatāya suparisuddhatāya guṇavisesapaccayatāya ca. Dutiyādīni uttānatthāneva.
Paṭhamadānasuttādivaṇṇanā niṭṭhitā.
-
Dānūpapattisuttavaṇṇanā
-
Pañcame dānapaccayāti dānakāraṇā, dānamayapuññassa katattā upacitattāti attho. Upapattiyoti manussesu devesu ca nibbattiyo. Ṭhapetīti ekavārameva anuppajjitvā yathā upari tenevākārena pavattati, evaṃ ṭhapeti. Tadeva cassa adhiṭṭhānanti āha 『『tasseva vevacana』』nti. Vaḍḍhetīti brūheti na hāpeti. Vimuttanti adhimuttaṃ, ninnaṃ poṇaṃ pabbhāranti attho. Vimuttanti vā vissaṭṭhaṃ. Nippariyāyato uttari nāma paṇītaṃ majjhepi hīnamajjhimavibhāgassa labbhanatoti vuttaṃ 『『uttari abhāvitanti tato uparimaggaphalatthāya abhāvita』』nti. Saṃvattati tathāpaṇihitaṃ dānamayaṃ cittaṃ. Yaṃ pana pāḷiyaṃ 『『tañca kho』』tiādi vuttaṃ, taṃ tatrupapattiyā vibandhakaradussīlyābhāvadassanaparaṃ daṭṭhabbaṃ, na dānamayassa puññassa kevalassa taṃsaṃvattanatādassanaparanti daṭṭhabbaṃ. Samucchinnarāgassāti samucchinnakāmarāgassa. Tassa hi siyā brahmaloke upapatti, na samucchinnabhavarāgassa. Vītarāgaggahaṇena cettha kāmesu vītarāgatā adhippetā, yāya brahmalokūpapatti siyā. Tenāha 『『dānamattenevā』』tiādi. Yadi evaṃ dānaṃ tattha kimatthiyanti āha 『『dānaṃ panā』』tiādi. Dānena muducittoti baddhāghāte veripuggalepi attano dānasampaṭicchanena mudubhūtacitto.
Dānūpapattisuttavaṇṇanā niṭṭhitā.
-
Puññakiriyavatthusuttavaṇṇanā
-
Chaṭṭhe pujjabhavaphalaṃ nibbattenti, attano santānaṃ punantīti vā puññāni ca tāni hetupaccayehi kattabbato kiriyā cāti puññakiriyā, tāyeva ca tesaṃ tesaṃ piyamanāpatādiānisaṃsānaṃ vatthubhāvato puññakiriyavatthūni.
Anucchinnabhavamūlassa anuggahavasena, pūjāvasena vā attano deyyadhammassa parassa pariccāgacetanā dīyati etenāti dānaṃ, dānameva dānamayaṃ. Padapūraṇamattaṃ maya-saddo. Cīvarādīsu catūsu paccayesu (dī. ni. aṭṭha. 3.305), annādīsu vā dasasu dānavatthūsu, rūpādīsu vā chasu ārammaṇesu taṃ taṃ dentassa tesaṃ uppādanato paṭṭhāya pubbabhāge pariccāgakāle pacchā somanassacittena anussaraṇe cāti tīsu kālesu pavattacetanā dānamayaṃ puññakiriyavatthu nāma.
Niccasīlauposathasīlādivasena pañca aṭṭha dasa vā sīlāni samādiyantassa 『『sīlapūraṇatthaṃ pabbajissāmī』』ti vihāraṃ gacchantassa pabbajantassa, manorathaṃ matthakaṃ pāpetvā 『『pabbajito vatamhi sādhu suṭṭhū』』ti āvajjentassa, saddhāya pātimokkhaṃ paripūrentassa, paññāya cīvarādike paccaye paccavekkhantassa, satiyā āpāthagatesu rūpādīsu cakkhudvārādīni saṃvarantassa, vīriyena ājīvaṃ sodhentassa ca pavattacetanā sīlati, sīletīti vā sīlamayaṃ puññakiriyavatthu nāma.
Paṭisambhidāyaṃ (paṭi. ma. 1.48) vuttena vipassanāmaggena cakkhuṃ aniccato dukkhato anattato vipassantassa, sotaṃ…pe… ghānaṃ…pe… jivhaṃ…pe… kāyaṃ…pe… rūpe…pe… dhamme…pe… cakkhuviññāṇaṃ…pe… manoviññāṇaṃ…pe… cakkhusamphassaṃ …pe… manosamphassaṃ…pe… cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ…pe… jarāmaraṇaṃ aniccato dukkhato anattato vipassantassa yā cetanā, yā ca pathavīkasiṇādīsu sabbāsu aṭṭhattiṃsāya ārammaṇesu pavattā jhānacetanā, yā ca anavajjesu kammāyatanasippāyatanavijjāṭṭhānesu paricayamanasikārādivasena pavattā cetanā, sabbā sā bhāveti etāyāti bhāvanāmayaṃ vuttanayena puññakiriyavatthu cāti bhāvanāmayaṃ puññakiriyavatthu.
Ekamekañcettha yathārahaṃ pubbabhāgato paṭṭhāya karontassa kāyakammaṃ hoti. Tadatthaṃ vācaṃ nicchārentassa vacīkammaṃ. Kāyaṅgaṃ vācaṅgañca acopetvā manasā cintayantassa manokammaṃ. Annādīni dentassa cāpi 『『annadānādīni demī』』ti vā, dānapāramiṃ āvajjetvā vā dānakāle dānamayaṃ puññakiriyavatthu hoti. Yathā hi kevalaṃ 『『annadānādīni demī』』ti dānakāle dānamayaṃ puññakiriyavatthu hoti, evaṃ 『『idaṃ dānamayaṃ sammāsambodhiyā paccayo hotū』』ti dānapāramiṃ āvajjetvā dānakālepi dānasīseneva pavattitattā. Vattasīse ṭhatvā dadanto 『『etaṃ dānaṃ nāma mayhaṃ kulavaṃsahetu paveṇicāritta』』nti cārittasīsena vā dento cārittasīlattā sīlamayaṃ. Khayato vayato sammasanaṃ paṭṭhapetvā dadato bhāvanāmayaṃ puññakiriyavatthu hoti. Yathā hi deyyadhammapariccāgavasena vattamānāpi dānacetanā vattasīse ṭhatvā dadato sīlamayaṃ puññakiriyavatthu hoti pubbābhisaṅkhārassa aparabhāge cetanāya ca tathāpavattattā.
Puññakiriyavatthusuttavaṇṇanā niṭṭhitā.
7-8. Sappurisadānasuttādivaṇṇanā
37-38. Sattame viceyya detīti ettha dve vicinanāni dakkhiṇeyyavicinanaṃ, dakkhiṇāvicinanañca. Tesu vipannasīle ito bahiddhā pañcanavuti pāsaṇḍabhede ca dakkhiṇeyye pahāya sīlādiguṇasampannānaṃ sāsane pabbajitānaṃ dānaṃ dakkhiṇeyyavicinanaṃ nāma. Lāmakalāmake paccaye apanetvā paṇītapaṇīte vicinitvā tesaṃ dānaṃ dakkhiṇāvicinanaṃ nāma. Tenāha 『『imassa dinnaṃ mahapphalaṃ bhavissatī』』tiādi. Aṭṭhame natthi vattabbaṃ.
Sappurisadānasuttādivaṇṇanā niṭṭhitā.
9-10. Abhisandasuttādivaṇṇanā
39-40. Navame puññābhisandāti puññanadiyo. Kusalābhisandāti kusalānaṃ pavāhā. Sukhassāhārāti sukhapaccayā. Aggānīti ñātattā aggaññāni. Cirarattaṃ ñātattā rattaññāni. Ariyānaṃ sādhūnaṃ vaṃsānīti ñātattā vaṃsaññāni. Porāṇānaṃ ādipurisānaṃ etānīti porāṇāni. Sabbaso kenacipi pakārena sādhūhi na kiṇṇāni na khittāni chaḍḍitānīti asaṃkiṇṇāni. Ayañca nayo nesaṃ yathā atīte, evaṃ etarahi anāgate cāti āha 『『asaṃkiṇṇapubbāni na saṃkiyanti na saṃkiyissantī』』ti. Tato eva appaṭikuṭṭhāni. Na hi kadāci viññū samaṇabrāhmaṇā hiṃsādipāpadhammaṃ anujānanti. Aparimāṇānaṃ sattānaṃ abhayaṃ detīti sabbesu bhūtesu nihitadaṇḍattā sakalassapi sattakāyassa bhayābhāvaṃ deti. Averanti verābhāvaṃ. Abyābajjhanti niddukkhataṃ. Evamettha saṅkhepato pāḷivaṇṇanā veditabbā. Dasame natthi vattabbaṃ.
Abhisandasuttādivaṇṇanā niṭṭhitā.
Dānavaggavaṇṇanā niṭṭhitā.
- Uposathavaggo
1-8. Saṃkhittūposathasuttādivaṇṇanā
41-48. Pañcamassa paṭhamādīsu natthi vattabbaṃ. Chaṭṭhe (saṃ. ni. ṭī. 1.1.165) pañca aṅgāni etassāti pañcaṅgaṃ, pañcaṅgameva pañcaṅgikaṃ, tassa pañcaṅgikassa. Mahatī daddarī vīṇāvisesopi ātatamevāti 『『cammapariyonaddhesū』』ti visesanaṃ kataṃ. Ekatalatūriyaṃ kumbhathunadaddarikādi. Ubhayatalaṃ bherimudiṅgādi. Cammapariyonaddhaṃ hutvā vinibaddhaṃ ātatavitataṃ. Sabbaso pariyonaddhaṃ nāma caturassaambaṇaṃ paṇavādi ca. Gomukhīādīnampi ettheva saṅgaho daṭṭhabbo. Vaṃsādīti ādi-saddena saṅkhādīnaṃ saṅgaho. Sammādīti sammatāḷakaṃsatāḷasilāsalākatāḷādi. Tattha sammatāḷaṃ nāma dantamayatāḷaṃ. Kaṃsatāḷaṃ lohamayaṃ. Silāmayaṃ ayopattena ca vādanatāḷaṃ silāsalākatāḷaṃ. Sumucchitassāti suṭṭhu paṭiyattassa. Pamāṇeti nātidaḷhanātisithilasaṅkhāte majjhime mucchanāpamāṇe. Chekoti paṭu paṭṭho. So cassa paṭubhāvo manoharoti āha 『『sundaro』』ti. Rañjetunti rāgaṃ uppādetuṃ. Khamatevāti rocateva. Na nibbindatīti na tajjeti, sotasukhabhāvato piyāyitabbova hoti.
Bhattāraṃ nātimaññatīti sāmikaṃ muñcitvā aññaṃ manasāpi na pattheti. Uṭṭhāhikāti uṭṭhānavīriyasampannā. Analasāti nikkosajjā. Saṅgahitaparijjanāti sammānanādīhi ceva chaṇādīsu pesetabba-piyabhaṇḍādipaṇṇākārapesanādīhi ca saṅgahitaparijanā. Idha parijano nāma sāmikassa ceva attano ca ñātijano. Sambhatanti kasivaṇijjādīni katvā ābhatadhanaṃ. Sattamaṭṭhamāni uttānatthāni.
Saṃkhittūposathasuttādivaṇṇanā niṭṭhitā.
9-10. Paṭhamaidhalokikasuttādivaṇṇanā
49-50. Navame idhalokavijayāyāti idhalokavijinanatthāya abhibhavatthāya. Yo hi diṭṭhadhammikaṃ anatthaṃ parivajjanavasena abhibhavati, tato eva tadatthaṃ sampādeti, so idhalokavijayāya paṭipanno nāma hoti paccatthikaniggaṇhanato sadatthasampādanato ca. Tenāha 『『ayaṃsa loko āraddho hotī』』ti. (Pasaṃsāvahato tayidaṃ pasaṃsāvahanaṃ kittisaddena idhaloke saddānaṃ cittatosanaviddheyyabhāvāpādanena ca hotīti daṭṭhabbaṃ.) Susaṃvihitakammantoti yāgubhattapacanakālādīni anatikkamitvā tassa tassa sādhukaṃ karaṇena suṭṭhu saṃvihitakammanto. Paralokavijayāyāti paralokassa vijinanatthāya abhibhavatthāya. Yo hi samparāyikaṃ anatthaṃ parivajjanavasena abhibhavati, tato eva tadatthaṃ sampādeti, so paralokavijayāya paṭipanno nāma hoti. Sesaṃ sabbattha uttānameva.
Paṭhamaidhalokikasuttādivaṇṇanā niṭṭhitā.
Uposathavaggavaṇṇanā niṭṭhitā.
Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.
- Dutiyapaṇṇāsakaṃ
(6) 1. Gotamīvaggo
1-3. Gotamīsuttādivaṇṇanā
51-53. Chaṭṭhassa paṭhame (sārattha. ṭī. cūḷavagga 3.402) gotamīti gottaṃ. Nāmakaraṇadivase panassā laddhasakkārā brāhmaṇā lakkhaṇasampattiṃ disvā 『『sace ayaṃ dhītaraṃ labhissati, cakkavattirañño mahesī bhavissati. Sace puttaṃ labhissati, cakkavattirājā bhavissatīti ubhayathāpi mahatīyevassā pajā bhavissatī』』ti byākariṃsu. Athassā 『『mahāpajāpatī』』ti nāmaṃ akaṃsu. Tenāha 『『puttapajāya ceva dhītupajāya ca mahantattā evaṃladdhanāmā』』ti.
『『Attadaṇḍā bhayaṃ jātaṃ, janaṃ passatha medhagaṃ;
Saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā』』ti. (su. ni. 941; mahāni. 170) –
Ādinā attadaṇḍasuttaṃ kathesi. Taṃtaṃpalobhanakiriyā kāyavācāhi parakkamantiyo ukkaṇṭhantūti sāsanaṃ pesenti nāmāti katvā vuttaṃ 『『sāsanaṃ pesetvā』』ti. Kuṇāladahanti kuṇāladahatīraṃ. Anabhiratiṃ vinodetvāti itthīnaṃ dosadassanamukhena kāmānaṃ vokārasaṃkilesavibhāvanena anabhiratiṃ vinodetvā.
Āpādikāti saṃvaddhakā, tumhākaṃ hatthapādesu kiccaṃ asādhentesu hatthe ca pāde ca vaḍḍhetvā paṭijaggitāti attho. Posikāti divasassa dve tayo vāre nahāpetvā bhojetvā pāyetvā tumhe posesi. Thaññaṃ pāyesīti nandakumāro kira bodhisattato katipāheneva daharo, tasmiṃ jāte mahāpajāpatī attano puttaṃ dhātīnaṃ datvā sayaṃ bodhisattassa dhātikiccaṃ sādhayamānā attano thaññaṃ pāyesi. Taṃ sandhāya thero evamāha. Daharoti taruṇo. Yuvāti yobbaññe ṭhito. Maṇḍanakajātikoti alaṅkārasabhāvo. Tattha koci taruṇopi yuvā na hoti yathā atitaruṇo. Koci yuvāpi maṇḍanakajātiko na hoti yathā upasantasabhāvo, ālasiyabyasanādīhi vā abhibhūto. Idha pana daharo ceva yuvā ca maṇḍanakajātiko ca adhippeto, tasmā evamāha. Uppalādīni maṇḍanakajātiko ca lokasammatattā vuttāni.
Mātugāmassa pabbajitattāti idaṃ pañcavassasatato uddhaṃ aṭṭhatvā pañcasuyeva vassasatesu saddhammaṭṭhitiyā kāraṇanidassanaṃ. Paṭisambhidāpabhedappattakhīṇāsavavaseneva vuttanti ettha paṭisambhidāppattakhīṇāsavaggahaṇena jhānānipi gahitāneva honti. Na hi nijjhānakānaṃ sabbappakārasampatti ijjhatīti vadanti. Sukkhavipassakakhīṇāsavavasena vassasahassantiādinā ca yaṃ vuttaṃ, taṃ khandhakabhāṇakānaṃ matena vuttanti veditabbaṃ. Vinayaṭṭhakathāyampi (cūḷava. aṭṭha. 403) imināva nayena vuttaṃ.
Dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 3.161) pana 『『paṭisambhidāppattehi vassasahassaṃ aṭṭhāsi, chaḷabhiññehi vassasahassaṃ, tevijjehi vassasahassaṃ, sukkhavipassakehi vassasahassaṃ, pātimokkhena vassasahassaṃ aṭṭhāsī』』ti vuttaṃ. Idhāpi sāsanantaradhānakathāyaṃ (a. ni. aṭṭha. 1.1.130) 『『buddhānañhi parinibbānato vassasahassameva paṭisambhidā nibbattetuṃ sakkonti, tato paraṃ cha abhiññā, tato tāpi nibbattetuṃ asakkontā tisso vijjā nibbattenti, gacchante gacchante kāle tāpi nibbattetuṃ asakkontā sukkhavipassakā honti. Eteneva upāyena anāgāmino, sakadāgāmino, sotāpannā』』ti vuttaṃ.
Saṃyuttanikāyaṭṭhakathāyaṃ (saṃ. ni. aṭṭha. 2.2.156) pana 『『paṭhamabodhiyañhi bhikkhū paṭisambhidāppattā ahesuṃ. Atha kāle gacchante paṭisambhidā pāpuṇituṃ na sakkhiṃsu, chaḷabhiññā ahesuṃ. Tato cha abhiññā pattuṃ asakkontā tisso vijjā pāpuṇiṃsu. Idāni kāle gacchante tisso vijjā pāpuṇituṃ asakkontā āsavakkhayamattaṃ pāpuṇissanti, tampi asakkontā anāgāmiphalaṃ, tampi asakkontā sakadāgāmiphalaṃ, tampi asakkontā sotāpattiphalaṃ, gacchante kāle sotāpattiphalampi pattuṃ na sakkhissantī』』ti vuttaṃ. Yasmā cetaṃ sabbaṃ aññamaññappaṭiviruddhaṃ, tasmā tesaṃ tesaṃ bhāṇakānaṃ matameva ācariyena tattha tattha dassitanti gahetabbaṃ. Aññathā hi ācariyasseva pubbāparavirodhappasaṅgo siyāti.
Tāniyevāti tāniyeva pañcavassasahassāni. Pariyattimūlakaṃ sāsananti āha 『『na hi pariyattiyāasati paṭivedho atthī』』tiādi. Pariyattiyā hi antarahitāya paṭipattiantaradhāyati, paṭipattiyā antarahitāya adhigamo antaradhāyati. Kiṃkāraṇā? Ayañhi pariyatti paṭipattiyā paccayo hoti, paṭipatti adhigamassa. Iti paṭipattitopi pariyattiyeva pamāṇaṃ. Dutiyatatiyesu natthi vattabbaṃ.
Gotamīsuttādivaṇṇanā niṭṭhitā.
4-5. Dīghajāṇusuttādivaṇṇanā
54-55. Catutthe (dī. ni. aṭṭha. 3.265) ekena bhoge bhuñjeyyāti ekena koṭṭhāsena bhoge bhuñjeyya, vinibhuñjeyya vāti attho. Dvīhi kammanti dvīhi koṭṭhāsehi kasivaṇijjādikammaṃ payojeyya. Nidhāpeyyāti catutthakoṭṭhāsaṃ nidhetvā ṭhapeyya, nidahitvā bhūmigataṃ katvā ṭhapeyyāti attho. Āpadāsu bhavissatīti kulānañhi na sabbakālaṃ ekasadisaṃ vattati, kadāci rājaaggicoradubbhikkhādivasena āpadā uppajjanti, tasmā evaṃ āpadāsu uppannāsu bhavissatīti ekaṃ koṭṭhāsaṃ nidhāpeyyāti vuttaṃ. Imesu pana catūsu koṭṭhāsesu kataraṃ koṭṭhāsaṃ gahetvā kusalaṃ kātabbanti? 『『Bhoge bhuñjeyyā』』ti vuttakoṭṭhāsaṃ. Tato gaṇhitvā hi bhikkhūnampi kapaṇaddhikānampi dānaṃ dātabbaṃ, pesakāranhāpitādīnampi vetanaṃ dātabbaṃ. Samaṇabrāhmaṇakapaṇaddhikādīnaṃ dānavasena ceva, adhivatthadevatādīnaṃ petabalivasena, nhāpitādīnaṃ vetanavasena ca viniyogopi upayogo eva.
Apenti gacchanti, apentā vā etehīti apāyā, apāyā eva mukhāni dvārānīti apāyamukhāni. Vināsadvārānīti etthāpi eseva nayo. Pañcame natthi vattabbaṃ.
Dīghajāṇusuttādivaṇṇanā niṭṭhitā.
6-8. Bhayasuttādivaṇṇanā
56-58. Chaṭṭhe gabbhavāso idha uttarapadalopena gabbho vuttoti āha 『『gabbhoti gabbhavāso』』ti. Sattamaṭṭhamāni uttānatthāni.
Bhayasuttādivaṇṇanā niṭṭhitā.
6-10. Puggalasuttādivaṇṇanā
59-60. Navame dānaṃ dadantānanti dakkhiṇeyyaṃ uddissa dānaṃ dentānaṃ. Upadhī vipaccanti etena, upadhīsu vā vipaccati, upadhayo vā vipākā etassāti upadhivipākaṃ. Saṅghe dinnaṃ mahapphalanti ariyasaṅghe dinnaṃ vipphāraṭṭhānaṃ hoti, vipulaphalanti attho. Dasame natthi vattabbaṃ.
Puggalasuttādivaṇṇanā niṭṭhitā.
Gotamīvaggavaṇṇanā niṭṭhitā.
(7) 2. Bhūmicālavaggo
1-5. Icchāsuttādivaṇṇanā
61-65. Sattamassa paṭhamādīni suviññeyyāni. Pañcame (dī.ni.ṭī. 2.173) abhibhavatīti abhibhu, parikammaṃ, ñāṇaṃ vā. Abhibhu āyatanaṃ etassāti abhibhāyatanaṃ, jhānaṃ. Abhibhavitabbaṃ vā ārammaṇasaṅkhātaṃ āyatanaṃ etassāti abhibhāyatanaṃ. Atha vā ārammaṇābhibhavanato abhitu ca taṃ āyatanañca yogino sukhavisesānaṃ adhiṭṭhānabhāvato manāyatanadhammāyatanabhāvato cātipi sasampayuttajjhānaṃ abhibhāyatanaṃ. Tenāha 『『abhibhavanakāraṇānī』』tiādi. Tāni hīti abhibhāyatanasaññitāni jhānāni. 『『Puggalassa ñāṇuttariyatāyā』』ti idaṃ ubhayatthāpi yojetabbaṃ. Kathaṃ? Paṭipakkhabhāvena paccanīkadhamme abhibhavanti puggalassa ñāṇuttariyatāya ārammaṇāni abhibhavanti. Ñāṇabaleneva hi ārammaṇābhibhavanaṃ viya paṭipakkhābhibhavopīti.
Parikammavasenaajjhattaṃ rūpasaññī, na appanāvasena. Na hi paṭibhāganimittārammaṇā appanā ajjhattavisayā sambhavati. Taṃ pana ajjhattaparikammavasena laddhaṃ kasiṇanimittaṃ avisuddhameva hoti, na bahiddhāparikammavasena laddhaṃ viya visuddhaṃ.
Parittānīti yathāladdhāni suppasarāvamattāni. Tenāha 『『avaḍḍhitānī』』ti. Parittavasenevāti vaṇṇavasena ābhoge vijjamānepi parittavaseneva idaṃ abhibhāyatanaṃ vuttaṃ. Parittatā hettha abhibhavanassa kāraṇaṃ. Vaṇṇābhoge satipi asatipi abhibhāyatanabhāvanā nāma tikkhapaññasseva sambhavati, na itarassāti āha 『『ñāṇuttariko puggalo』』ti. Abhibhavitvā samāpajjatīti ettha abhibhavanaṃ samāpajjanañca upacārajjhānādhigamasamanantarameva appanājhānuppādananti āha 『『saha nimittuppādenevettha appanaṃ pāpetī』』ti. Saha nimittuppādenāti ca appanāparivāsābhāvassa lakkhaṇavacanametaṃ. Yo 『『khippābhiñño』』ti vuccati, tatopi ñāṇuttarasseva abhibhāyatanabhāvanā. Etthāti etasmiṃ nimitte. Appanaṃ pāpetīti bhāvanaṃ appanaṃ neti.
Ettha ca keci 『『uppanne upacārajjhāne taṃ ārabbha ye heṭṭhimantena dve tayo javanavārā pavattanti, te upacārajjhānapakkhikā eva, tadanantarañca bhavaṅgaparivāsena upacārāsevanāya ca vinā appanā hoti, saha nimittuppādeneva appanaṃ pāpetī』』ti vadanti, taṃ tesaṃ matimattaṃ. Na hi pārivāsikakammena appanāvāro icchito, nāpi mahaggatappamāṇajjhānesu viya upacārajjhāne ekantato paccavekkhaṇā icchitabbā, tasmā upacārajjhānādhigamato paraṃ katipayabhavaṅgacittāvasāne appanaṃ pāpuṇanto 『『saha nimittuppādenevettha appanaṃ pāpetī』』ti vutto. 『『Saha nimittuppādenā』』ti ca adhippāyikamidaṃ vacanaṃ, na nītatthaṃ. Adhippāyo vuttanayeneva veditabbo.
Na antosamāpattiyaṃ tadā tathārūpassa ābhogassa asambhavato, samāpattito vuṭṭhitassa ābhogo pubbabhāgabhāvanāya vasena jhānakkhaṇe pavattaṃ abhibhavanākāraṃ gahetvā pavattoti daṭṭhabbaṃ. Abhidhammaṭṭhakathāyaṃ (dha. sa. aṭṭha. 204) pana 『『iminā panassa pubbabhogo kathito』』ti vuttaṃ. Antosamāpattiyaṃ tathā ābhogābhāve kasmā 『『jhānasaññāyapī』』ti vuttanti āha 『『abhibhavana…pe… atthī』』ti.
Vaḍḍhitappamāṇānīti vipulappamāṇānīti attho, na ekaṅguladvaṅgulādivasena vaḍḍhiṃ pāpitānīti tathāvaḍḍhanassevettha asambhavato. Tenāha 『『mahantānī』』ti. Bhattavaḍḍhitakanti bhuñjanabhājane vaḍḍhitvā dinnaṃ bhattaṃ, ekāsane purisena bhuñjitabbabhattato upaḍḍhabhattanti attho.
Rūpe saññā rūpasaññā, sā assa atthīti rūpasaññī, na rūpasaññī arūpasaññī. Saññāsīsena jhānaṃ vadati. Rūpasaññāya anuppādanamevettha alābhitā. Bahiddhāva uppannanti bahiddhāvatthusmiṃyeva uppannaṃ. Abhidhamme (dha. sa. 204-209) pana 『『ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, appamāṇāni suvaṇṇadubbaṇṇānī』』ti evaṃ catunnaṃ abhibhāyatanānaṃ āgatattā abhidhammaṭṭhakathāyaṃ 『『kasmā pana yathā suttante ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittānītiādi vuttaṃ, evaṃ avatvā idha catūsupi abhibhāyatanesu ajjhattaṃ arūpasaññitāva vuttā』』ti codanaṃ katvā 『『ajjhattarūpānaṃ anabhibhavanīyato』』ti kāraṇaṃ vatvā 『『tattha vā idha vā bahiddhā rūpāneva abhibhavitabbāni, tasmā tāni niyamatova vattabbānīti tatrāpi idhāpi vuttāni, 『ajjhattaṃ rūpasaññī』ti idaṃ pana satthu desanāvilāsamattamevā』』ti vuttaṃ.
Ettha ca vaṇṇābhogarahitāni sahitāni ca sabbāni 『『parittāni suvaṇṇadubbaṇṇānī』』ti vuttāni, tathā 『『appamāṇāni suvaṇṇadubbaṇṇānī』』ti. Atthi hi so pariyāyo 『『parittāni abhibhuyya, tāni ce kadāci vaṇṇavasena ābhujitāni honti suvaṇṇadubbaṇṇāni abhibhuyyā』』ti. Pariyāyakathā hi suttantadesanāti. Abhidhamme pana nippariyāyadesanattā vaṇṇābhogarahitāni visuṃ vuttāni, tathā sahitāni. Atthi hi ubhayattha abhibhavanavisesoti, tathā idha pariyāyadesanattā vimokkhānampi abhibhavanapariyāyo atthīti 『『ajjhattaṃ rūpasaññī』』tiādinā paṭhamadutiyaabhibhāyatanesu paṭhamavimokkho, tatiyacatutthaabhibhāyatanesu dutiyavimokkho, vaṇṇābhibhāyatanesu tatiyavimokkho ca abhibhavanappavattito saṅgahito. Abhidhamme (dha. sa. 204-209, 247-249) pana nippariyāyadesanattā vimokkhābhibhāyatanāni asaṅkarato dassetuṃ vimokkhe vajjetvā abhibhāyatanāni kathitāni. Sabbāni ca vimokkhakiccāni jhānāni vimokkhadesanāyaṃ vuttāni. Tadetaṃ 『『ajjhattaṃ rūpasaññī』』ti āgatassa abhibhāyatanadvayassa abhidhamme abhibhāyatanesu avacanato 『『rūpī rūpāni passatī』』tiādīnañca sabbavimokkhakiccasādhāraṇavacanabhāvato vavatthānaṃ katanti viññāyati. 『『Ajjhattarūpānaṃ anabhibhavanīyato』』ti idaṃ abhidhamme katthacipi 『『ajjhattaṃ rūpāni passatī』』ti avatvā sabbattha yaṃ vuttaṃ 『『bahiddhā rūpāni passatī』』ti, tassa kāraṇavacanaṃ. Tena yaṃ aññahetukaṃ, taṃ tena hetunā vuttaṃ. Yaṃ pana desanāvilāsahetukaṃ ajjhattaṃ arūpasaññitāya eva abhidhamme vacanaṃ, na tassa aññaṃ kāraṇaṃ maggitabbanti dasseti.
Ajjhattarūpānaṃ anabhibhavanīyatā ca tesaṃ bahiddhārūpānaṃ viya avibhūtattā desanāvilāso ca yathāvuttavavatthānavasena veditabbo veneyyajjhāsayavasena vijjamānapariyāyakathābhāvato. 『『Suvaṇṇadubbaṇṇānī』』ti eteneva siddhattā na nīlādiabhibhāyatanāni vattabbānīti ce? Taṃ na. Nīlādīsu katādhikārānaṃ nīlādibhāvasseva abhibhavanakāraṇattā. Na hi tesaṃ parisuddhāparisuddhavaṇṇānaṃ parittatā vā appamāṇatā vā abhibhavanakāraṇaṃ, atha kho nīlādibhāvo evāti. Etesu ca parittādikasiṇarūpesu yaṃ yaṃ caritassa imāni abhibhāyatanāni ijjhanti, taṃ dassetuṃ 『『imesu panā』』tiādi vuttaṃ. Sabbasaṅgāhikavasenāti nīlavaṇṇanīlanidassananīlanibhāsānaṃ sādhāraṇavasena. Vaṇṇavasenāti sabhāvavaṇṇavasena. Nidassanavasenāti passitabbatāvasena cakkhuviññāṇādiviññāṇavīthiyā gahetabbatāvasena. Obhāsavasenāti sappabhāsatāya avabhāsanavasena.
Icchāsuttādivaṇṇanā niṭṭhitā.
-
Vimokkhasuttavaṇṇanā
-
Chaṭṭhe (dī. ni. ṭī. 2.129) kenaṭṭhenāti kena sabhāvena. Sabhāvo hi ñāṇena yāthāvato araṇīyato ñātabbato 『『attho』』ti vuccati, so eva ttha-kārassa ṭṭha-kāraṃ katvā 『『aṭṭho』』ti vutto. Adhimuccanaṭṭhenāti adhikaṃ savisesaṃ muccanaṭṭhena. Etena satipi sabbassapi rūpāvacarajjhānassa vikkhambhanavasena paṭipakkhato vimuttabhāve yena bhāvanāvisesena taṃ jhānaṃ sātisayaṃ paṭipakkhato vimuccitvā pavattati, so bhāvanāviseso dīpito. Bhavati hi samānajātiyuttopi bhāvanāvisesena pavattiākāraviseso. Yathā taṃ saddhāvimuttato diṭṭhippattassa, tathā paccanīkadhammehi suṭṭhu vimuttatāya eva aniggahitabhāvena nirāsaṅkatāya abhirativasena suṭṭhu adhimuccanaṭṭhenapi vimokkho. Tenāha 『『ārammaṇe cā』』tiādi. Ayaṃ panatthoti ayaṃ adhimuccanaṭṭho pacchime vimokkhe nirodhe natthi. Kevalo vimuttaṭṭho eva tattha labbhati, taṃ sayameva parato vakkhati.
Rūpīti yenāyaṃ sasantatipariyāpannena rūpena samannāgato, taṃ yassa jhānassa hetubhāvena visiṭṭharūpaṃ hoti, yena visiṭṭhena rūpena 『『rūpī』』ti vucceyya rūpīsaddassa atisayatthadīpanato, tadeva sasantatipariyāpannarūpassa vasena paṭiladdhajjhānaṃ idha paramatthato rūpibhāvasādhakanti daṭṭhabbaṃ. Tenāha 『『ajjhatta』』ntiādi. Rūpajjhānaṃ rūpaṃ uttarapadalopena. Rūpānīti panettha purimapadalopo daṭṭhabbo. Tena vuttaṃ 『『nīlakasiṇādīni rūpānī』』ti. Rūpe kasiṇarūpe saññā rūpasaññā , sā etassa atthīti rūpasaññī, saññāsīsena jhānaṃ vadati. Tappaṭipakkhena arūpasaññī. Tenāha 『『ajjhattaṃ na rūpasaññī』』tiādi.
Anto appanāyaṃ 『『subha』』nti ābhogo natthīti iminā pubbābhogavasena tathā adhimutti siyāti dasseti. Evañhettha tathāvattabbatāpatticodanā anavaṭṭhānā hoti. Yasmā suvisuddhesu nīlādīsu vaṇṇakasiṇesu tattha katādhikārānaṃ abhirativasena suṭṭhu adhimuccanaṭṭho sambhavati, tasmā aṭṭhakathāyaṃ tathā tatiyo vimokkho saṃvaṇṇito. Yasmā pana mettādivasena pavattamānā bhāvanā satte appaṭikūlato dahanti, te subhato adhimuccitvā pavattati, tasmā paṭisambhidāmagge (paṭi. ma. 1.212-213) brahmavihārabhāvanā 『『subhavimokkho』』ti vuttā. Tayidaṃ ubhayampi tena tena pariyāyena vuttattā na virujjhatīti daṭṭhabbaṃ.
Sabbasoti anavasesato. Na hi catunnaṃ arūpakkhandhānaṃ ekadesopi tattha avasissati. Vissaṭṭhattāti yathāparicchinnakāle nirodhitattā. Uttamo vimokkho nāma ariyeheva samāpajjitabbato ariyaphalapariyosānattā diṭṭheva dhamme nibbānappattibhāvato ca.
Vimokkhasuttavaṇṇanā niṭṭhitā.
-
Anariyavohārasuttavaṇṇanā
-
Sattame anariyānaṃ lāmakānaṃ vohāro anariyavohāro. Diṭṭhavāditāti diṭṭhaṃ mayāti evaṃ vāditā. Evaṃ sesesupi. Ettha ca taṃtaṃsamuṭṭhāpakacetanāvasena attho veditabbo. Tenāha 『『yāhi cetanāhī』』tiādi.
Anariyavohārasuttavaṇṇanā niṭṭhitā.
-
Parisāsuttavaṇṇanā
-
Navame (dī. ni. ṭī. 2.172) samāgantabbato, samāgacchatīti vā samāgamo, parisā. Bimbisārappamukho samāgamo bimbisārasamāgamo. Sesadvayepi eseva nayo. Bimbisāra…pe… samāgamasadisaṃ khattiyaparisanti yojanā. Aññesu cakkavāḷesupi labbhateva satthu khattiyaparisādiupasaṅkamanaṃ. Ādito tehi saddhiṃ satthu bhāsanaṃ ālāpo, kathanappaṭikathanaṃ sallāpo. Dhammūpasaṃhitā pucchāpaṭipucchā dhammasākacchā. Saṇṭhānaṃ paṭicca kathitaṃ saṇṭhānapariyāyattā vaṇṇa-saddassa 『『mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā』』tiādīsu (saṃ. ni. 1.138) viya. Tesanti padaṃ ubhayapadāpekkhaṃ 『『tesampi lakkhaṇasaṇṭhānaṃ viya satthu sarīrasaṇṭhānaṃ tesaṃ kevalaṃ paññāyati evā』』ti. Nāpi āmuttamaṇikuṇḍalo bhagavā hotīti yojanā. Chinnassarāti dvidhā bhinnassarā. Gaggarassarāti jajjaritassarā. Bhāsantaranti tesaṃ sattānaṃ bhāsāto aññaṃ bhāsaṃ. Vīmaṃsāti cintanā. Kimatthaṃ…pe… desetīti idaṃ nanu attānaṃ jānāpetvā dhamme kathite tesaṃ sātisayo pasādo hotīti iminā adhippāyena vuttaṃ? Yesaṃ attānaṃ ajānāpetvāva dhamme kathite pasādo hoti, na jānāpetvā, tādise sandhāya satthā tathā karoti. Tattha payojanamāha 『『vāsanatthāyā』』ti. Evaṃ sutopīti evaṃ aviññātadesako aviññātāgamanopi suto dhammo attano dhammasudhammatāyeva anāgate paccayo hoti suṇantassa.
Parisāsuttavaṇṇanā niṭṭhitā.
-
Bhūmicālasuttavaṇṇanā
-
Dasame (dī. ni. ṭī. 2.167; saṃ. ni. ṭī. 2.5.822) udenayakkhassa cetiyaṭṭhāneti udenassa nāma yakkhassa āyatanabhāvena iṭṭhakāhi kate mahājanassa cittīkataṭṭhāne. Katavihāroti bhagavantaṃ uddissa katavihāro. Vuccatīti purimavohārena 『『udenaṃ cetiya』』nti vuccati. Gotamakādīsupīti 『『gotamakaṃ cetiya』』ntiādīsupi. Eseva nayoti cetiyaṭṭhāne katavihārabhāvaṃ atidisati. Tathā hi sattambanti kikissa rañño dhītaro satta kumāriyo saṃvegajātā gehato nikkhamitvā tattha padhānaṃ padahiṃsu, taṃ ṭhānaṃ 『『sattambaṃ cetiya』』nti vadanti. Bahuputtakanti ca bahupāroho eko nigrodharukkho, tasmiṃ adhivatthaṃ devataṃ bahū manussā putte patthenti, tadupādāya taṃ ṭhānaṃ 『『bahuputtakaṃ cetiya』』nti paññāyittha. Sārandadassa nāma yakkhassa vasitaṭṭhānaṃ, cāpālassa nāma yakkhassa vasitaṭṭhānaṃ, iti sabbānevetāni buddhuppādato pubbadevatā pariggahetvā cetiyavohārena voharitāni, bhagavato vihāre katepi tatheva sañjānanti. Ramaṇīyāti ettha vesāliyā tāva bhūmibhāgasampattiyā sulabhapiṇḍatāya ramaṇīyabhāvo veditabbo. Vihārānaṃ pana nagarato nātidūratāya naccāsannatāya gamanāgamanasampattiyā anākiṇṇavihāraṭṭhānatāya chāyudakasampattiyā pavivekapatirūpatāya ca ramaṇīyatā daṭṭhabbā.
Vaḍḍhitāti bhāvanāpāripūrivasena paribrūhitā. Punappunaṃ katāti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitā. Yuttayānaṃ viya katāti yathā yuttamājaññayānaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci pavattati, evaṃ yathāruci pavattirahataṃ gamitā. Patiṭṭhānaṭṭhenāti adhiṭṭhānaṭṭhena. Vatthu viya katāti sabbaso upakkilesavisodhanena iddhivisayatāya patiṭṭhānabhāvato suvisodhitaparissayavatthu viya katā. Adhiṭṭhitāti paṭipakkhadūrībhāvato subhāvitabhāvena taṃtaṃadhiṭṭhānayogyatāya ṭhapitā. Samantato citāti sabbabhāgena bhāvanupacayaṃ gamitā. Tenāha 『『suvaḍḍhitā』』ti. Suṭṭhu samāraddhāti iddhibhāvanāya sikhāppattiyā sammadeva saṃsevitā.
Aniyamenāti 『『yassa kassacī』』ti aniyamavacanena. Niyametvāti 『『tathāgatassā』』ti sarūpadassanena niyametvā. Āyuppamāṇanti (dī. ni. ṭī. 1.40; dī. ni. abhi. ṭī. 1.40) paramāyuppamāṇaṃ vadati. Kiṃ panettha paramāyu nāma, kathaṃ vā taṃ paricchinnappamāṇanti? Vuccate – yo tesaṃ tesaṃ sattānaṃ tasmiṃ tasmiṃ bhavavisese purimasiddhabhavapatthanūpanissayavasena sarīrāvayavavaṇṇasaṇṭhānappamāṇādivisesā viya taṃtaṃgatinikāyādīsu yebhuyyena niyataparicchedo gabbhaseyyakakāmāvacaradevarūpāvacarasattānaṃ sukkasoṇitautubhojanādiutuādipaccuppannapaccayūpatthambhito vipākappabandhassa ṭhitikālaniyamo. So yathāsakaṃ khaṇamattāvaṭṭhāyīnampi attano sahajātānaṃ rūpārūpadhammānaṃ ṭhapanākāravuttitāya pavattanakāni rūpārūpajīvitindriyāni yasmā na kevalaṃ tesaṃ khaṇaṭhitiyā eva kāraṇabhāvena anupālakāni, atha kho yāva bhavaṅgupacchedā anupabandhassa avicchedahetubhāvenapi, tasmā āyuhetukattā kāraṇūpacārena āyu, ukkaṃsaparicchedavasena paramāyūti ca vuccati. Taṃ pana devānaṃ nerayikānaṃ uttarakurukānañca niyataparicchedaṃ. Uttarakurukānaṃ pana ekantaniyataparicchedameva, avasiṭṭhamanussapetatiracchānānaṃ pana ciraṭṭhitisaṃvattanikakammabahule kāle taṃkammasahitasantānajanitasukkasoṇitapaccayānaṃ taṃmūlakānañca candasūriyasamavisamaparivattanādijanitautuāhārādisamavisamapaccayānañca vasena cirācirakālato aniyataparicchedaṃ, tassa ca yathā purimasiddhabhavapatthanāvasena taṃtaṃgatinikāyādīsu vaṇṇasaṇṭhānādivisesaniyamo siddho dassanānussavādīhi, tathā ādito gahaṇasiddhiyā. Evaṃ tāsu tāsu upapattīsu nibbattasattānaṃ yebhuyyena samappamāṇaṭṭhitikālaṃ dassanānussavehi labhitvā taṃparamataṃ ajjhosāya pavattitabhavapatthanāvasena ādito paricchedaniyamo veditabbo. Yasmā pana kammaṃ tāsu tāsu upapattīsu yathā taṃtaṃupapattiniyatavaṇṇādinibbattane samatthaṃ, evaṃ niyatāyuparicchedāsu upapattīsu paricchedātikkamena vipākanibbattane samatthaṃ na hoti, tasmā vuttaṃ 『『tasmiṃ tasmiṃ kāle yaṃ manussānaṃ āyuppamāṇaṃ, taṃ paripuṇṇaṃ karonto tiṭṭheyyā』』ti.
Mahāsīvatthero pana 『『mahābodhisattānaṃ carimabhave paṭisandhidāyino kammassa asaṅkhyeyyāyukatāsaṃvattanasamatthataṃ hadaye ṭhapetvā buddhānañca āyusaṅkhārassa parissayavikkhambhanasamatthatā pāḷiyaṃ āgatā evāti imaṃ bhaddakappameva tiṭṭheyyā』』ti avoca. Khaṇḍiccādīhi abhibhuyyatīti etena yathā iddhibalena jarāya na paṭighāto, evaṃ tena maraṇassapi na paṭighātoti atthato āpannamevāti. 『『Kva saro khitto, kva ca nipatito』』ti aññathā vuṭṭhitenapi theravādena aṭṭhakathāvacanameva samatthitanti daṭṭhabbaṃ. Tenāha 『『yo pana vuccati…pe… niyāmita』』nti.
Oḷārike nimitteti thūle saññuppādane. Thūlasaññuppādanañhetaṃ 『『tiṭṭhatu bhagavā kappa』』nti sakalaṃ kappaṃ avaṭṭhānayācanāya, yadidaṃ 『『yassa kassaci, ānanda, cattāro iddhipādā bhāvitā』』tiādinā aññāpadesena attano caturiddhipādabhāvanānubhāvena kappaṃ avaṭṭhānasamatthatāvibhāvanaṃ. Obhāseti pākaṭavacane. Pākaṭavacanañhetaṃ, yadidaṃ pariyāyaṃ muñcitvā ujukameva attano adhippāyavibhāvanaṃ. Pariyuṭṭhitacittoti yathā kiñci atthānatthaṃ sallakkhetuṃ na sakkā, evaṃ abhibhūtacitto. So pana abhibhavo mahatā udakoghena appakassa udakassa ajjhottharaṇaṃ viya ahosīti vuttaṃ 『『ajjhotthaṭacitto』』ti. Aññoti therato, ariyehi vā aññopi yo koci puthujjano. Puthujjanaggahaṇañcettha yathā sabbena sabbaṃ appahīnavipallāso mārena pariyuṭṭhitacitto kiñci atthānatthaṃ sallakkhetuṃ na sakkoti, evaṃ thero bhagavatā katanimittobhāsaṃ sabbaso na sallakkhesīti dassanatthaṃ. Tenāha 『『māro hī』』tiādi.
Cattārovipallāsāti asubhe 『『subha』』nti saññāvipallāso, cittavipallāso, dukkhe 『『sukha』』nti saññāvipallāso, cittavipallāsoti ime cattāro vipallāsā. Tenāti yadipi itare aṭṭha vipallāsā pahīnā, tathāpi yathāvuttānaṃ catunnaṃ vipallāsānaṃ appahīnabhāvena. Assāti therassa. Maddatīti phusanamattena maddanto viya hoti, aññathā tena maddite sattānaṃ maraṇameva siyā. Kiṃ sakkhissati, na sakkhissatīti adhippāyo. Kasmā na sakkhissati, nanu esa aggasāvakassa kucchiṃ paviṭṭhoti? Saccaṃ paviṭṭho, tañca kho attano ānubhāvadassanatthaṃ, na vibādhanādhippāyena. Vibādhanādhippāyena pana idha 『『kiṃ sakkhissatī』』ti vuttaṃ hadayamaddanassa adhikatattā. Nimittobhāsanti ettha 『『tiṭṭhatu bhagavā kappa』』nti sakalakappaṃ avaṭṭhānayācanāya 『『yassa kassaci, ānanda, cattāro iddhipādā bhāvitā』』tiādinā aññāpadesena attano caturiddhipādabhāvanānubhāvena kappaṃ avaṭṭhānasamatthatāvasena saññuppādanaṃ nimittaṃ. Tathā pana pariyāyaṃ muñcitvā ujukameva attano adhippāyavibhāvanaṃ obhāso. Jānantoyevāti mārena pariyuṭṭhitabhāvaṃ jānantoyeva. Attano aparādhahetuto sattānaṃ soko tanuko hoti, na balavāti āha 『『dosāropanena sokatanukaraṇattha』』nti. Kiṃ pana thero mārena pariyuṭṭhitacittakāle pavattiṃ pacchā jānātīti? Na jānāti sabhāvena, buddhānubhāvena pana jānāti.
Gaccha tvaṃ, ānandāti yasmā divāvihāratthāya idhāgato, tasmā, ānanda, gaccha tvaṃ yathārucitaṭṭhānaṃ divāvihārāya. Tenāha 『『yassadāni kālaṃ maññasī』』ti. Anatthe niyojento guṇamāraṇena māreti, virāgavibandhanena vā jātinimittatāya tattha tattha jātaṃ mārento viya hotīti 『『māretīti māro』』ti vuttaṃ. Ati viya pāpatāya pāpimā. Kaṇhadhammehi samannāgato kaṇho. Virāgādiguṇānaṃ antakaraṇato antako. Sattānaṃ anatthāvahaṃ paṭipattiṃ na muñcatīti namuci. Attano mārapāsena pamatte bandhati, pamattā vā bandhū etassāti pamattabandhu. Sattamasattāhato paraṃ satta ahāni sandhāyāha 『『aṭṭhame sattāhe』』ti na pana pallaṅkasattāhādi viya niyatakiccassa aṭṭhamasattāhassa nāma labbhanato. Sattamasattāhassa hi parato ajapālanigrodhamūle mahābrahmuno sakkassa ca devarañño paṭiññātadhammadesanaṃ bhagavantaṃ ñatvā 『『idāni satte dhammadesanāya mama visayaṃ samatikkamāpessatī』』ti sañjātadomanasso hutvā ṭhito cintesi – 『『handa dānāhaṃ naṃ upāyena parinibbāpessāmi, evamassa manoratho aññathattaṃ gamissati, mama ca manoratho ijjhissatī』』ti. Evaṃ pana cintetvā bhagavantaṃ upasaṅkamitvā ekamantaṃ ṭhito 『『parinibbātu dāni, bhante, bhagavā』』tiādinā parinibbānaṃ yāci. Taṃ sandhāya vuttaṃ 『『aṭṭhame sattāhe』』tiādi. Tattha ajjāti āyusaṅkhārossajjanadivasaṃ sandhāyāha. Bhagavā cassa atibandhanādhippāyaṃ jānantopi taṃ anāvikatvā parinibbānassa akālabhāvameva pakāsento yācanaṃ paṭikkhipi. Tenāha 『『na tāvāha』』ntiādi.
Maggavasena byattāti saccasampaṭivedhaveyyattiyena byattā. Tatheva vinītāti maggavaseneva kilesānaṃ samucchedavinayena vinītā. Tathā visāradāti ariyamaggādhigameneva satthusāsane vesārajjappattiyā visāradā, sārajjakarānaṃ diṭṭhivicikicchādipāpadhammānaṃ vigamena visāradabhāvaṃ pattāti attho. Yassa sutassa vasena vaṭṭadukkhato nissaraṇaṃ sambhavati, taṃ idha ukkaṭṭhaniddesena sutanti adhippetanti āha 『『tepiṭakavasenā』』ti. Tiṇṇaṃ piṭakānaṃ samūho tepiṭakaṃ, tīṇi vā piṭakāni tipiṭakaṃ, tipiṭakameva tepiṭakaṃ, tassa vasena. Tamevāti yaṃ taṃ tepiṭakaṃ sotabbabhāvena 『『suta』』nti vuttaṃ, tameva. Dhammanti pariyattidhammaṃ. Dhārentīti suvaṇṇabhājane pakkhittasīhavasaṃ viya avinassantaṃ katvā suppaguṇasuppavattibhāvena dhārenti hadaye ṭhapenti. Iti pariyattidhammavasena bahussutadhammadharabhāvaṃ dassetvā idāni paṭivedhadhammavasenapi taṃ dassetuṃ 『『atha vā』』tiādi vuttaṃ. Ariyadhammassāti maggaphaladhammassa, navavidhassapi vā lokuttaradhammassa. Anudhammabhūtanti adhigamāya anurūpadhammabhūtaṃ. Anucchavikappaṭipadanti ca tameva vipassanādhammamāha, chabbidhā visuddhiyo vā. Anudhammanti tassā yathāvuttappaṭipadāya anurūpaṃ abhisallekhitaṃ appichatādidhammaṃ. Caraṇasīlāti samādāya vattanasīlā. Anumaggaphaladhammo etissāti vā anudhammā, vuṭṭhānagāminī vipassanā. Tassā caraṇasīlā. Attano ācariyavādanti attano ācariyassa sammāsambuddhassa vādaṃ. Sadevakassa lokassa ācārasikkhāpanena ācariyo, bhagavā, tassa vādo, catusaccadesanā.
Ācikkhissantīti ādito kathessanti, attanā uggahitaniyāmena pare uggaṇhāpessantīti attho. Desessantīti vācessanti, pāḷiṃ sammā pabodhessantīti attho. Paññapessantīti pajānāpessanti, saṅkāsessantīti attho. Paṭṭhapessantīti pakārehi ṭhapessanti, pakāsessantīti attho. Vivarissantīti vivaṭaṃ karissanti. Vibhajissantīti vibhattaṃ karissanti. Uttānīkarissantīti anuttānaṃ gambhīraṃ uttānaṃ pākaṭaṃ karissanti. Sahadhammenāti ettha dhamma-saddo kāraṇapariyāyo 『『hetumhi ñāṇaṃ dhammapaṭisambhidā』』tiādīsu (vibha. 720) viyāti āha 『『sahetukena sakāraṇena vacanenā』』ti. Sappāṭihāriyanti sanissaraṇaṃ. Yathā paravādaṃ bhañjitvā sakavādo patiṭṭhahati, evaṃ hetudāharaṇehi yathādhigatamatthaṃ sampādetvā dhammaṃ kathessanti. Tenāha 『『niyyānikaṃ katvā dhammaṃ desessantī』』ti, navavidhaṃ lokuttaradhammaṃ pabodhessantīti attho. Ettha ca 『『paññapessantī』』tiādīhi chahi padehi cha atthapadāni dassitāni, ādito pana dvīhi padehi cha byañjanapadāni. Ettāvatā tepiṭakaṃ buddhavacanaṃ saṃvaṇṇanānayena saṅgahetvā dassitaṃ hoti. Vuttañhetaṃ nettiyaṃ (netti. saṅgahavāro) 『『dvādasa padāni suttaṃ, taṃ sabbaṃ byañjanañca attho cā』』ti.
Sikkhāttayasaṅgahitanti adhisīlasikkhādisikkhāttayasaṅgahaṃ. Sakalaṃ sāsanabrahmacariyanti anavasesaṃ satthusāsanabhūtaṃ seṭṭhacariyaṃ. Samiddhanti sammadeva vaḍḍhitaṃ. Jhānassādavasenāti tehi tehi bhikkhūhi samadhigatajjhānasukhavasena. Vuddhippattanti uḷārapaṇītabhāvūpagamena sabbaso parivuddhimupagataṃ. Sabbapāliphullaṃ viya abhiññāsampattivasena abhiññāsampadāhi sāsanābhivuddhiyā matthakappattito. Patiṭṭhitavasenāti patiṭṭhānavasena, patiṭṭhappattiyāti attho. Paṭivedhavasena bahuno janassa hitanti bāhujaññaṃ. Tenāha 『『mahājanābhisamayavasenā』』ti. Puthu puthulaṃ bhūtaṃ jātaṃ, puthu vā puthuttaṃ pattanti puthubhūtaṃ. Tenāha 『『sabbā…pe... patta』』nti. Suṭṭhu pakāsitanti suṭṭhu sammadeva ādikalyāṇādibhāvena paveditaṃ.
Satiṃ sūpaṭṭhitaṃ katvāti ayaṃ kāyādivibhāgo attabhāvasaññito dukkhabhāro mayā ettakaṃ kālaṃ vahito, idāni pana na vahitabbo, etassa avahanatthañhi cirataraṃ kālaṃ ariyamaggasambhāro sambhato, svāyaṃ ariyamaggo paṭividdho. Yato ime kāyādayo asubhādito sabhāvādito sammadeva pariññātāti catubbidhampi sammāsatiṃ yatātathaṃ visaye suṭṭhu upaṭṭhitaṃ katvā. Ñāṇena paricchinditvāti imassa attabhāvasaññitassa dukkhabhārassa vahane payojanabhūtaṃ attahitaṃ tāva bodhimūle eva parisamāpitaṃ, parahitaṃ pana buddhaveneyyavinayaṃ parisamāpitabbaṃ, taṃ idāni māsattayeneva parisamāpanaṃ pāpuṇissati, ahampi visākhāpuṇṇamāyaṃ parinibbāyissāmīti evaṃ buddhañāṇena paricchinditvā sabbabhāgena nicchayaṃ katvā. Āyusaṅkhāraṃ vissajjīti āyuno jīvitassa abhisaṅkhārakaṃ phalasamāpattidhammaṃ na samāpajjissāmīti vissajji. Taṃvissajjaneneva tena abhisaṅkhariyamānaṃ jīvitasaṅkhāraṃ 『『na pavattessāmī』』ti vissajji. Tenāha 『『tatthā』』tiādi.
Ṭhānamahantatāyapi pavattiākāramahantatāyapi mahanto pathavīkampo. Tattha ṭhānamahantatāya bhūmicālassa mahantattaṃ dassetuṃ 『『tadā kira…pe… kampitthā』』ti vuttaṃ. Sā pana jābhikkhettabhūtā dasasahassī lokadhātu eva, na yā kāci. Yā mahābhinīhāramahābhijātiādīsupi kampittha, tadāpi tattikāya eva kampane kiṃ kāraṇaṃ? Jātikkhettabhāvena tasseva ādito pariggahassa katattā, pariggahakaraṇaṃ cassa dhammatāvasena veditabbaṃ. Tathā hi purimabuddhānampi tāvattakameva jātikkhettaṃ ahosi. Tathā hi vuttaṃ 『『dasasahassī lokadhātu, nissaddā hoti nirākulā…pe… mahāsamuddo ābhujati, dasasahassī pakampatī』』ti (bu. vaṃ. 2.84-91) ca ādi. Udakapariyantaṃ katvā chappakārapavedhanena avītarāge bhiṃsetīti bhiṃsano, so eva bhiṃsanakoti āha 『『bhayajanako』』ti. Devabheriyoti devadundubhisaddassa pariyāyavacanamattaṃ. Na cettha kāci bherī 『『dundubhī』』ti adhippetā, atha kho uppātabhāvena labbhamāno ākāsagato nigghosasaddo. Tenāha 『『devo』』tiādi. Devoti megho. Tassa hi gajjabhāvena ākāsassa vassābhāvena sukkhagajjitasaññite sadde niccharante devadundubhisamaññā. Tenāha 『『devo sukkhagajjitaṃ gajjī』』ti.
Pītivegavissaṭṭhanti 『『evaṃ cirataraṃ kālaṃ vahito ayaṃ attabhāvasaññito dukkhabhāro, idāni na cirasseva nikkhipissāmī』』ti sañjātasomanasso bhagavā sabhāveneva pītivegavissaṭṭhaṃ udānaṃ udānesi. Evaṃ pana udānentena ayampi attho sādhito hotīti dassanatthaṃ aṭṭhakathāyaṃ 『『kasmā』』tiādi vuttaṃ.
Tulīyatīti tulanti tula-saddo kammasādhanoti dassetuṃ 『『tulita』』ntiādi vuttaṃ. Appānubhāvatāya paricchinnaṃ. Tathā hi taṃ parito khaṇḍitabhāvena 『『paritta』』nti vuccati. Paṭipakkhavikkhambhanato dīghasantānatāya vipulaphalatāya ca na tulaṃ na paricchinnaṃ. Yehi kāraṇehi pubbe avisesato mahaggataṃ 『『atula』』nti vuttaṃ, tāni kāraṇāni rūpāvacarato arūpassa sātisayāni vijjantīti arūpāvacaraṃ 『『atula』』nti vuttaṃ itarañca 『『tula』』nti. Appavipākanti tīsupi kammesu yaṃ tanuvipākaṃ hīnaṃ, taṃ tulaṃ. Bahuvipākanti yaṃ mahāvipākaṃ paṇītaṃ, taṃ atulaṃ. Yaṃ panettha majjhimaṃ, taṃ hīnaṃ ukkaṭṭhanti dvidhā bhinditvā dvīsupi bhāgesu pakkhipitabbaṃ. Hīnattikavaṇṇanāyaṃ (dha. sa. aṭṭha. 14) vuttanayena vā appabahuvipākataṃ niddhāretvā tassa vasena tulātulabhāvo veditabbo. Sambhavati etasmāti sambhavoti āha 『『sambhavahetubhūta』』nti. Niyakajjhattaratoti sasantānadhammesu vipassanāvasena gocarāsevanāya ca nirato. Savipākampi samānaṃ pavattivipākamattadāyikammaṃ savipākaṭṭhena sambhavaṃ, na ca taṃ kāmādibhavābhisaṅkhārakanti tato visesanatthaṃ 『『sambhava』』nti vatvā 『『bhavasaṅkhāra』』nti vuttaṃ. Ossajīti ariyamaggena avassaji. Kavacaṃ viya attabhāvaṃ pariyonandhitvā ṭhitaṃ attani sambhūtattā attasambhavaṃ kilesañca abhindīti kilesabhedasahabhāvikammossajjanaṃ dassento tadubhayassa kāraṇamavoca 『『ajjhattarato samāhito』』ti.
Paṭhamavikappe avasajjanameva vuttaṃ, ettha avasajjanākāroti taṃ dassento 『『atha vā』』tiādimāha. Tattha tīrentoti 『『uppādo bhayaṃ, anuppādo khema』』ntiādinā (paṭi. ma. 1.10) vīmaṃsanto. 『『Tulento tīrento』』tiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ 『『pañcakkhandhā』』tiādiṃ vatvā bhavasaṅkhārassa avasajjanākāraṃ sarūpato dasseti. Evantiādinā pana udānagāthāvaṇṇanāyaṃ ādito vuttamatthaṃ nigamavasena dasseti.
Yanti (dī. ni. ṭī. 2.171) karaṇe, adhikaraṇe vā paccattavacananti āha 『『yena samayena, yasmiṃ vā samaye』』ti. Ukkhepakavātāti udakasandhārakavātaṃ upacchinditvā ṭhitaṭṭhānato khepakavātā. Saṭṭhi…pe… bahalanti idaṃ tassa vātassa ubbedhappamāṇameva gahetvā vuttaṃ , āyāmavitthārato pana dasasahassacakkavāḷappamāṇaṃ koṭisatasahassacakkavāḷappamāṇampi udakasandhārakavātaṃ upacchindatiyeva. Ākāseti pubbe vātena patiṭṭhitākāse. Puna vātoti ukkhepakavāte tathā katvā vigate udakasandhārakavāto puna ābandhitvā gaṇhāti. Yathā taṃ udakaṃ na bhassati, evaṃ upatthambhentaṃ ābandhanavitānavasena bandhitvā gaṇhāti. Tato udakaṃ uggacchatīti tato ābandhitvā gahaṇato tena vātena uṭṭhāpitaṃ udakaṃ uggacchati upari gacchati. Hotiyevāti antarantarā hotiyeva. Bahubhāvenāti mahāpathaviyā mahantabhāvena. Sakalā hi mahāpathavī tadā oggacchati ca uggacchati ca, tasmā kampanaṃ na paññāyati.
Ijjhanassāti icchitatthasijjhanassa anubhavitabbassa issariyasampattiādikassa. Parittāti paṭiladdhamattā nātisubhāvitā. Tathā ca bhāvanā balavatī na hotīti āha 『『dubbalā』』ti. Saññāsīsena hi bhāvanā vuttā. Appamāṇāti paguṇā subhāvitā. Sā hi thirā daḷhatarā hotīti āha 『『balavā』』ti. 『『Parittā pathavīsaññā, appamāṇā āposaññā』』ti desanāmattametaṃ, āposaññāya pana subhāvitāya pathavīkampo sukheneva ijjhatīti ayamettha adhippāyo veditabbo. Saṃvejento vā dibbasampattiyā pamattaṃ sakkaṃ devarājānaṃ, vīmaṃsanto vā tāvadeva samadhigataṃ attano iddhibalaṃ. So kirāyasmā (dī. ni. aṭṭha. 2.171) khuragge arahattaṃ patvā cintesi – 『『atthi nu kho koci bhikkhu yena pabbajitadivaseyeva arahattaṃ patvā vejayanto pāsādo kampitapubbo』』ti. Tato 『『natthi kocī』』ti ñatvā 『『ahaṃ kampessāmī』』ti abhiññābalena vejayantamatthake ṭhatvā pādena paharitvā kampetuṃ nāsakkhi. Atha naṃ sakkassa nāṭakitthiyo āhaṃsu – 『『putta saṅgharakkhita, tvaṃ pūtigandheneva sīsena vejayantaṃ kampetuṃ icchasi, suppatiṭṭhito, tāta, pāsādo, kathaṃ kampetuṃ sakkhissasī』』ti.
Sāmaṇero 『『imā devatā mayā saddhiṃ keḷiṃ karonti, ahaṃ kho pana ācariyaṃ nālatthaṃ, kahaṃ nu kho me ācariyo sāmuddikamahānāgatthero』』ti āvajjetvā 『『mahāsamudde udakaleṇaṃ māpetvā divāvihāraṃ nisinno』』ti ñatvā tattha gantvā theraṃ vanditvā aṭṭhāsi. Tato naṃ thero, 『『tāta saṅgharakkhita, asikkhitvāva yuddhaṃ paviṭṭhosī』』ti vatvā 『『nāsakkhi, tāta, vejayantaṃ kampetu』』nti pucchi. Ācariyaṃ, bhante, nālatthanti. Atha naṃ thero, 『『tāta, tumhādise akampente añño ko kampessati, diṭṭhapubbaṃ te, tāta, udakapiṭṭhe gomayakhaṇḍaṃ pilavantaṃ, tāta, kapallapūvaṃ paccantaṃ antantena paricchinnanti iminā opammena jānāhī』』ti āha. So 『『vaṭṭissati, bhante, ettakenā』』ti vatvā 『『pāsādena patiṭṭhitokāsaṃ udakaṃ hotū』』ti adhiṭṭhāya vejayantābhimukho agamāsi. Devadhītaro taṃ disvā 『『ekavāraṃ lajjitvā gato, punapi sāmaṇero eti, punapi etī』』ti vadiṃsu. Sakko devarājā 『『mā mayhaṃ puttena saddhiṃ kathayittha, idāni tena ācariyo laddho khaṇena pāsādaṃ kampessatī』』ti āha. Sāmaṇeropi pādaṅguṭṭhena pāsādathūpikaṃ pahari, pāsādo catūhi disāhi oṇamati. Devatā 『『patiṭṭhātuṃ dehi, tāta, pāsādassa, patiṭṭhātuṃ dehi, tāta, pāsādassā』』ti viraviṃsu. Sāmaṇero pāsādaṃ yathāṭhāne ṭhapetvā pāsādamatthake ṭhatvā udānaṃ udānesi –
『『Ajjevāhaṃ pabbajito, ajja pattāsavakkhayaṃ;
Ajja kampemi pāsādaṃ, aho buddhassuḷāratā.
『『Ajjevāhaṃ pabbajito, ajja pattāsavakkhayaṃ;
Ajja kampemi pāsādaṃ, aho dhammassuḷāratā.
『『Ajjevāhaṃ pabbajito, ajja pattāsavakkhayaṃ;
Ajja kampemi pāsādaṃ, aho saṅghassuḷāratā』』ti.
『『Dhammatā esā, bhikkhave, yadā bodhisatto tusitakāyā cavitvā mātukucchiṃ okkamatī』』ti (dī. ni. 2.18) vatvā 『『ayañca dasasahassī lokadhātu saṅkampi sampakampi sampavedhī』』ti (dī. ni. 2.18), tathā 『『dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamatī』』ti (dī. ni. 2.32) vatvā 『『ayañca dasasahassī lokadhātu saṅkampi sampakampi sampavedhī』』ti (dī. ni. 2.32) ca mahāsattassa gabbhokkantiyaṃ abhijātiñca dhammatāvasena mahāpadāne pathavīkampassa vuttattā itaresupi catūsu ṭhānesu pathavīkampo dhammatāvasenevāti atthato vuttametanti daṭṭhabbaṃ.
Idāni nesaṃ pathavīkampānaṃ kāraṇato pavattiākārato ca vibhāgaṃ dassetuṃ 『『iti imesū』』tiādi vuttaṃ. Dhātukopenāti ukkhepakavātasaṅkhātāya vāyodhātuyā pakopena. Iddhānubhāvenāti ñāṇiddhiyā, kammavipākajiddhiyā vā sabhāvena, tejenāti attho. Puññatejenāti puññānubhāvena, mahābodhisattassa puññabalenāti attho. Ñāṇatejenāti anaññasādhāraṇena paṭivedhañāṇānubhāvena. Sādhukāradānavasenāti yathā anaññasādhāraṇappaṭivedhañāṇānubhāvena abhihatā mahāpathavī abhisambodhiyaṃ kampittha, evaṃ anaññasādhāraṇena desanāñāṇānubhāvena abhihatā mahāpathavī kampittha, taṃ panassā sādhukāradānaṃ viya hotīti 『『sādhukāradānavasenā』』ti vuttaṃ.
Yena pana bhagavā asītianubyañjanappaṭimaṇḍitadvattiṃsamahāpurisalakkhaṇavicitrarūpakāyo sabbākāraparisuddhasīlakkhandhādiguṇaratanasamiddhidhammakāyo puññamahattathāmamahattaiddhimahattayasamahattapaññāmahattānaṃ paramukkaṃsagato asamo asamasamo appaṭipuggalo arahaṃ sammāsambuddho attano attabhāvasaññitaṃ khandhapañcakaṃ kappaṃ vā kappāvasesaṃ vā ṭhapetuṃ samatthopi saṅkhatadhammaparijigucchanākārappavattena ñāṇavisesena tiṇāyapi amaññamāno āyusaṅkhārossajjanavidhinā nirapekkho ossajji. Tadanubhāvābhihatā mahāpathavī āyusaṅkharossajjane akampittha. Taṃ panassā kāruññasabhāvasaṇṭhitā viya hotīti vuttaṃ 『『kāruññabhāvenā』』ti.
Yasmā bhagavā parinibbānasamaye catuvīsatikoṭisatasahassasaṅkhā samāpattiyo samāpajji, antarantarā phalasamāpattisamāpajjanena tassa pubbabhāge sātisayaṃ tikkhaṃ sūraṃ vipassanāñāṇañca pavattesi. 『『Yadatthañca mayā evaṃ sucirakālaṃ anaññasādhāraṇo paramukkaṃsagato ñāṇasambhāro sambhato, anuttaro ca vimokkho samadhigato, tassa vata me sikhāppattaphalabhūtā accantaniṭṭhā anupādisesaparinibbānadhātu ajja samijjhatī』』ti bhiyyo ativiya somanassappattassa bhagavato pītivipphārādiguṇavipulatarānubhāvo parehi asādhāraṇañāṇātisayo udapādi, yassa samāpattibalasamupabrūhitassa ñāṇātisayassa ānubhāvaṃ sandhāya idaṃ vuttaṃ 『『dveme piṇḍapātā samasamaphalā samasamavipākā』』tiādi (udā. 75), tasmā tassānubhāvena samabhihatā mahāpathavī akampittha, taṃ panassā tassaṃ velāyaṃ ārodanākārappatti viya hotīti 『『aṭṭhamo ārodanenā』』ti vuttaṃ.
Idāni saṅkhepato vuttamatthaṃ vivaranto 『『mātukucchiṃ okkamante』』tiādimāha. Ayaṃ panatthoti 『『sādhukāradānavasenā』』tiādinā vutta attho. Pathavīdevatāya vasenāti ettha samuddadevatā viya mahāpathaviyā adhidevatā kira nāma atthi, tādise kāraṇe sati tassā cittavasena ayaṃ mahāpathavī saṅkampati sampakampati sampavedhati. Yathā vātavalāhakadevatānaṃ cittavasena vātā vāyanti, sītuṇhaabbhavassavalāhakadevatānaṃ cittavasena sītādayo bhavanti, tathā hi visākhapuṇṇamāyaṃ abhisambodhiatthaṃ bodhirukkhamūle nisinnassa lokanāthassa antarāyakaraṇatthaṃ upaṭṭhitaṃ mārabalaṃ vidhamituṃ –
『『Acetanāyaṃ pathavī, aviññāya sukhaṃ dukhaṃ;
Sāpi dānabalā mayhaṃ, sattakkhattuṃ pakampathā』』ti. (cariyā. 1.124) –
Vacanasamanantaraṃ mahāpathavī bhijjitvā saparisaṃ māraṃ parivattesi. Etanti sādhukāradānādi. Yadipi natthi acetanattā, dhammatāvasena pana vuttanayena siyāti sakkā vattuṃ. Dhammatā pana atthato dhammabhāvo, so puññadhammassa vā ñāṇadhammassa vā ānubhāvasabhāvoti. Tayidaṃ sabbaṃ vicāritameva. Evañca katvā –
『『Ime dhamme sammasato, sabhāvasarasalakkhaṇe;
Dhammatejena vasudhā, dasasahassī pakampathā』』ti. (bu. vaṃ. 2.166) –
Ādivacanañca samatthitaṃ hoti.
Ayaṃ pana (dī. ni. aṭṭha. 1.149) mahāpathavī aparesupi aṭṭhasu ṭhānesu akampittha mahābhinikkhamane bodhimaṇḍūpasaṅkamane paṃsukūlaggahaṇe paṃsukūladhovane kāḷakārāmasutte gotamakasutte vessantarajātake brahmajāleti. Tattha mahābhinikkhamanabodhimaṇḍūpasaṅkamanesu vīriyabalena akampittha. Paṃsukūlaggahaṇe 『『dvisahassadīpaparivāre nāma cattāro mahādīpe pahāya pabbajitvā susānaṃ gantvā paṃsukūlaṃ gaṇhantena dukkaraṃ bhagavatā kata』』nti acchariyavegābhihatā akampittha. Paṃsukūladhovanavessantarajātakesu akālakampanena akampittha. Kāḷakārāmagotamakasuttesu (a. ni. 4.24; 3.126) 『『ahaṃ sakkhī bhagavā』』ti sakkhibhāvena akampittha. Brahmajāle (dī. ni. 1.147) pana dvāsaṭṭhiyā diṭṭhigatesu vijaṭetvā niggumbaṃ katvā desiyamānesu sādhukāradānavasena akampitthāti veditabbā.
Na kevalañca etesuyeva ṭhānesu pathavī akampittha, atha kho tīsu saṅgahesupi mahāmahindattherassa imaṃ dīpaṃ āgantvā jotivane nisīditvā dhammaṃ desitadivasepi akampittha. Kalyāṇiyamahāvihāre ca piṇḍapātiyattherassa cetiyaṅgaṇaṃ sammajjitvā tattheva nisīditvā buddhārammaṇaṃ pītiṃ gahetvā imaṃ suttantaṃ āraddhassa suttapariyosāne udakapariyantaṃ katvā akampittha. Lohapāsādassa pācīnaambalaṭṭhikaṭṭhānaṃ nāma ahosi, tattha nisīditvā dīghabhāṇakattherā brahmajālasuttaṃ ārabhiṃsu. Tesaṃ sajjhāyapariyosānepi udakapariyantameva katvā pathavī akampittha.
Yadi evaṃ 『『aṭṭhime, ānanda, hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāyā』』ti kasmā aṭṭheva hetū vuttāti? Niyamahetubhāvato. Imeyeva hi aṭṭha hetū niyamanti, nāññe. Te hi kadāci sambhavantīti aniyamabhāvato na gaṇitā. Vuttañhetaṃ nāgasenattherena milindapañhe (mi. pa. 4.1.4) –
『『Aṭṭhime, bhikkhave, hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāyāti. Yaṃ vessantarena raññā mahādāne dīyamāne sattakkhattuṃ mahāpathavī kampitā, tañca pana akālikaṃ kadācuppattikaṃ aṭṭhahi hetūhi vippamuttaṃ, tasmā agaṇitaṃ aṭṭhahi hetūhi.
『『Yathā, mahārāja, loke tayoyeva meghā gaṇīyanti vassiko, hemantiko, pāvusakoti. Yadi te muñcitvā añño megho pavassati, na so megho gaṇīyati sammatehi meghehi, akālameghotveva saṅkhaṃ gacchati, evameva kho, mahārāja, vessantarena raññā mahādāne dīyamāne yaṃ sattakkhattuṃ mahāpathavī kampitā, akālikaṃ etaṃ kadācuppattikaṃ aṭṭhahi hetūhi vippamuttaṃ, na taṃ gaṇīyati aṭṭhahi hetūhi.
『『Yathā vā pana, mahārāja, himavantā pabbatā pañca nadisatāni sandanti, tesaṃ, mahārāja, pañcannaṃ nadisatānaṃ daseva nadiyo nadigaṇanāya gaṇīyanti. Seyyathidaṃ – gaṅgā, yamunā, aciravatī, sarabhū, mahī, sindhu, sarassatī, vetravatī, vītaṃsā, candabhāgāti. Avasesā nadiyo nadigaṇanāya agaṇitā. Kiṃkāraṇā? Na tā nadiyo dhuvasalilā, evameva kho, mahārāja, vessantarena raññā mahādāne dīyamāne yaṃ sattakkhattuṃ mahāpathavī kampitā, akālikaṃ etaṃ kadācuppattikaṃ aṭṭhahi hetūhi vippamuttaṃ, na taṃ gaṇīyati aṭṭhahi hetūhi.
『『Yathā vā pana, mahārāja, rañño satampi dvisatampi tisatampi amaccā honti, tesaṃ chayeva janā amaccagaṇanāya gaṇīyanti. Seyyathidaṃ – senāpati, purohito, akkhadasso, bhaṇḍāgāriko, chattaggāhako, khaggaggāhako, eteyeva amaccagaṇanāya gaṇīyanti. Kiṃkāraṇā? Yuttattā rājaguṇehi. Avasesā agaṇitā, sabbe amaccātveva saṅkhaṃ gacchanti, evameva kho, mahārāja, vessantarena raññā mahādāne dīyamāne yaṃ sattakkhattuṃ mahāpathavī kampitā, akālikaṃ etaṃ kadācuppattikaṃ aṭṭhahi hetūhi vippamuttaṃ, na taṃ gaṇīyati aṭṭhahi hetūhī』』ti.
Bhūmicālasuttavaṇṇanā niṭṭhitā.
Cāpālavaggavaṇṇanā niṭṭhitā.
(8) 3. Yamakavaggo
1-10. Saddhāsuttādivaṇṇanā
71-80. Aṭṭhamassa paṭhamādīni uttānatthāneva. Dasame kucchitaṃ sīdatīti kusīto da-kārassa ta-kāraṃ katvā. Yassa dhammassa vasena puggalo 『『kusīto』』ti vuccati, so kusitabhāvo idha kusita-saddena vutto. Vināpi hi bhāvajotanasaddaṃ bhāvattho viññāyati yathā 『『paṭassa sukka』』nti, tasmā kusītabhāvavatthūnīti attho. Tenāha 『『kosajjakāraṇānīti attho』』ti. Kammaṃ nāma samaṇasāruppaṃ īdisanti āha 『『cīvaravicāraṇādī』』ti. Vīriyanti padhānavīriyaṃ. Taṃ pana caṅkamanavasena karaṇe kāyikantipi vattabbataṃ labhatīti āha 『『duvidhampī』』ti. Pattiyāti pāpuṇanatthaṃ. Osīdananti bhāvanānuyoge saṅkoco. Māsehi ācitaṃ nicitaṃ viyāti māsācitaṃ, taṃ maññe. Yasmā māsā tintā visesena garukā honti, tasmā 『『yathā tintamāso』』tiādi vuttaṃ. Vuṭṭhito hoti gilānabhāvāti adhippāyo.
Tesanti ārambhavatthūnaṃ. Imināva nayenāti iminā kusītavatthūsu vutteneva nayena 『『duvidhampi vīriyaṃ ārabhatī』』tiādinā. Idaṃ paṭhamanti 『『idaṃ, handāhaṃ, vīriyaṃ ārabhāmī』』ti, 『『evaṃ bhāvanāya abbhussahanaṃ paṭhamaṃ ārambhavatthū』』tiādinā ca attho veditabbo. Yathā tathā paṭhamaṃ pavattaṃ abbhussahanañhi upari vīriyārambhassa kāraṇaṃ hoti. Anurūpapaccavekkhaṇasahitāni hi abbhussahanāni tammūlakāni vā paccavekkhaṇāni aṭṭha ārambhavatthūnīti veditabbāni.
Saddhāsuttādivaṇṇanā niṭṭhitā.
Yamakavaggavaṇṇanā niṭṭhitā.
81-626. Sesaṃ uttānameva.
Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Aṭṭhakanipātavaṇṇanāya anuttānatthadīpanā samattā.
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāye
Navakanipāta-ṭīkā
-
Paṭhamapaṇṇāsakaṃ
-
Sambodhivaggo
1-2. Sambodhisuttādivaṇṇanā
1-2. Navakanipātassa paṭhamadutiyesu natthi vattabbaṃ.
-
Meghiyasuttavaṇṇanā
-
Tatiye (udā. aṭṭha. 31) meghiyoti tassa therassa nāmaṃ. Upaṭṭhāko hotīti paricārako hoti. Bhagavato hi paṭhamabodhiyaṃ upaṭṭhākā anibaddhā ahesuṃ. Ekadā nāgasamalo, ekadā nāgito, ekadā upavāṇo, ekadā sunakkhatto, ekadā cundo samaṇuddeso , ekadā sāgato, ekadā meghiyo, tadāpi meghiyattherova upaṭṭhāko hoti. Tenāha 『『tena kho pana samayena āyasmā meghiyo bhagavato upaṭṭhāko hotī』』ti.
Kimikāḷāyāti kāḷakimīnaṃ bahulatāya 『『kimikāḷā』』ti laddhanāmāya nadiyā. Jaṅghāvihāranti ciranisajjāya jaṅghāsu uppannakilamathavinodanatthaṃ vicaraṇaṃ. Pāsādikanti aviraḷarukkhatāya siniddhapattatāya ca passantānaṃ pasādaṃ āvahatīti pāsādikaṃ. Sandacchāyatāya manuññabhūmibhāgatāya ca anto paviṭṭhānaṃ pītisomanassajananaṭṭhena cittaṃ rametīti ramaṇīyaṃ. Alanti pariyattaṃ, yuttantipi attho. Padhānatthikassāti padhānena bhāvanānuyogena atthikassa. Yasmā so padhānakamme yutto padhānakammiko nāma hoti, tasmā vuttaṃ 『『padhānakammikassā』』ti. Āgaccheyyāhanti āgaccheyyaṃ ahaṃ. Therena kira pubbe taṃ ṭhānaṃ anuppaṭipāṭiyā pañca jātisatāni raññā eva satā anubhūtapubbaṃ uyyānaṃ ahosi, tenassa diṭṭhamatteyeva tattha viharituṃ cittaṃ nami.
Yāvaaññopi koci bhikkhu āgacchatīti añño kocipi bhikkhu mama santikaṃ yāva āgacchati, tāva āgamehīti attho. 『『Koci bhikkhu dissatī』』tipi pāṭho, 『『āgacchatū』』tipi paṭhanti, tathā 『『dissatū』』tipi. Natthi kiñci uttari karaṇīyanti catūsu saccesu catūhi maggehi pariññādīnaṃ soḷasannaṃ kiccānaṃ katattā abhisambodhiyā vā adhigatattā tato aññaṃ uttari karaṇīyaṃ nāma natthi. Catūsu saccesu catunnaṃ kiccānaṃ katattāti idaṃ pana maggavasena labbhabhānaṃ bhedaṃ anupekkhitvā vuttaṃ. Atthi katassa paṭicayoti mayhaṃ santāne nipphāditassa sīlādidhammassa ariyamaggassa anadhigatattā tadatthaṃ puna vaḍḍhanasaṅkhāto paṭicayo atthi, icchitabboti attho.
Tividhanāṭakaparivāroti mahantitthiyo majjhimitthiyo atitaruṇitthiyoti evaṃ vadhūkumārikakaññāvatthāhi tividhāhi nāṭakitthīhi parivuto. Akusalavitakkehīti yathāvuttehi kāmavitakkādīhi. Apare pana 『『tasmiṃ vanasaṇḍe pupphaphalapallavādīsu lobhavasena kāmavitakko, kharassarānaṃ pakkhiādīnaṃ saddassavanena byāpādavitakko, leḍḍuādīhi tesaṃ viheṭhanādhippāyena vihiṃsāvitakko. 『Idhevāhaṃ vaseyya』nti tattha sāpekkhatāvasena vā kāmavitakko, vanacarake tattha tattha disvā tesu cittadubbhanena byāpādavitakko, tesaṃ viheṭhanādhippāyena vihiṃsāvitakko tassa uppajjatī』』ti vadanti. Yathā tathā vā tassa micchāvitakkappavattiyeva acchariyakāraṇaṃ. Acchariyaṃ vata, bhoti garahaṇacchariyaṃ nāma kiretaṃ . Yathā āyasmā ānando bhagavato valiyagattaṃ disvā avoca 『『acchariyaṃ, bhante, abbhutaṃ, bhante』』ti (saṃ. ni. 5.511). Samparivāritāti vokiṇṇā. Attani garumhi ca ekattepi bahuvacanaṃ dissati. 『『Anvāsatto』』tipi pāṭho. Kasmā panassa bhagavā tattha gamanaṃ anujāni? 『『Ananuññātopi cāyaṃ maṃ ohāya gacchissateva, paricārakāmatāya maññe bhagavā gantuṃ na detīti cassa siyā aññathattaṃ, tadassa dīgharattaṃ ahitāya dukkhāya saṃvatteyyā』』ti anujāni.
Evaṃ tasmiṃ attano pavattiṃ ārocetvā nisinne athassa bhagavā sappāyadhammaṃ desento 『『aparipakkāya, meghiya, cetovimuttiyā』』tiādimāha. Tattha 『『aparipakkāyā』』ti paripākaṃ appattāya. Cetovimuttiyāti kilesehi cetaso vimuttiyā. Pubbabhāge hi tadaṅgavasena ceva vikkhambhanavasena ca cetaso vimutti hoti, aparabhāge samucchedavasena ceva paṭippassaddhivasena ca. Sāyaṃ vimutti heṭṭhā vitthārato kathitāva, tasmā tattha vuttanayena veditabbā. Tattha vimuttiparipācanīyehi dhammehi āsaye paripācite sodhite vipassanāya maggagabbhaṃ gaṇhantiyā paripākaṃ gacchantiyā cetovimutti paripakkā nāma hoti, tadabhāve aparipakkā.
Katame pana vimuttiparipācanīyā dhammā? Saddhindriyādīnaṃ visuddhikaraṇavasena pannarasa dhammā veditabbā. Vuttañhetaṃ –
『『Assaddhe puggale parivajjayato, saddhe puggale sevato bhajato payirupāsato, pasādanīye suttante paccavekkhato imehi tīhākārehi saddhindriyaṃ visujjhati.
『『Kusīte puggale parivajjayato, āraddhavīriye puggale sevato bhajato payirupāsato, sammappadhāne paccavekkhato imehi tīhākārehi vīriyindriyaṃ visujjhati.
『『Muṭṭhassatī puggale parivajjayato, upaṭṭhitassatī puggale sevato bhajato payirupāsato, satipaṭṭhāne paccavekkhato imehi tīhākārehi satindriyaṃ visujjhati.
『『Asamāhite puggale parivajjayato, samāhite puggale sevato bhajato payirupāsato, jhānavimokkhe paccavekkhato imehi tīhākārehi samādhindriyaṃ visujjhati.
『『Duppaññe puggale parivajjayato, paññavante puggale sevato bhajato payirupāsato, gambhīrañāṇacariyaṃ paccavekkhato imehi tīhākārehi paññindriyaṃ visujjhati.
『『Iti ime pañca puggale parivajjayato, pañca puggale sevato bhajato payirupāsato, pañca suttante paccavekkhato imehi pannarasahi ākārehi imāni pañcindriyāni visujjhantī』』ti (paṭi. ma. 1.185).
Aparehipi pannarasahi ākārehi imāni pañcindriyāni visujjhanti. Aparepi pannarasa dhammā vimuttiparipācanīyā. Saddhāpañcamāni indriyāni, aniccasaññā anicce, dukkhasaññā dukkhe, anattasaññā, pahānasaññā, virāgasaññāti imā pañca nibbedhabhāgiyā saññā, kalyāṇamittatā, sīlasaṃvaro, abhisallekhatā, vīriyārambho, nibbedhikapaññāti. Tesu veneyyadamanakusalo satthā veneyyassa meghiyattherassa ajjhāsayavasena idha kalyāṇamittatādayo vimuttiparipācanīye dhamme dassento 『『pañca dhammā paripakkāya saṃvattantī』』ti vatvā te vitthārento 『『idha, meghiya, bhikkhu kalyāṇamitto hotī』』tiādimāha.
Tattha kalyāṇamittoti kalyāṇo bhaddo sundaro mitto etassāti kalyāṇamitto. Yassa sīlādiguṇasampanno 『『aghassa tātā hitassa vidhātā』』ti evaṃ sabbākārena upakāro mitto hoti, so puggalo kalyāṇamittova. Yathāvuttehi kalyāṇapuggaleheva sabbiriyāpathesu saha ayati pavattati, na vinā tehīti kalyāṇasahāyo. Kalyāṇapuggalesu eva cittena ceva kāyena ca ninnapoṇapabbhārabhāvena pavattatīti kalyāṇasampavaṅko. Padattayena kalyāṇamittasaṃsagge ādaraṃ uppādeti. Ayaṃ kalyāṇamittatāsaṅkhāto brahmacariyavāsassa ādibhāvato sabbesañca kusaladhammānaṃ bahukāratāya padhānabhāvato ca imesu pañcasu dhammesu ādito vuttattā paṭhamo anavajjadhammo avisuddhānaṃ saddhādīnaṃ visuddhikaraṇavasena cetovimuttiyā paripakkāya saṃvattati. Ettha ca kalyāṇamittassa bahukāratā padhānatā ca 『『upaḍḍhamidaṃ, bhante, brahmacariyassa yadidaṃ kalyāṇamittatā』』ti vadantaṃ dhammabhaṇḍāgārikaṃ 『『mā hevaṃ, ānandā』』ti dvikkhatuṃ paṭisedhetvā 『『sakalameva hidaṃ, ānanda, brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā』』ti – ādisuttapadehi (saṃ. ni. 1.129; 5.2) veditabbā.
Puna caparanti puna ca aparaṃ dhammajātaṃ. Sīlavāti ettha kenaṭṭhena sīlaṃ? Sīlanaṭṭhena sīlaṃ . Kimidaṃ sīlanaṃ nāma? Samādhānaṃ, kāyakammādīnaṃ susīlyavasena avippakiṇṇatāti attho. Atha vā upadhāraṇaṃ, jhānādikusaladhammānaṃ patiṭṭhānavasena ādhārabhāvoti attho. Tasmā sīleti, sīlatīti vā sīlaṃ. Ayaṃ tāva saddalakkhaṇanayena sīlaṭṭho. Apare pana 『『siraṭṭho sīlaṭṭho, sītalaṭṭho, sīlaṭṭho』』ti niruttinayena atthaṃ vaṇṇenti. Tayidaṃ pāripūrito atisayato vā sīlaṃ assa atthīti sīlavā, sīlasampannoti attho.
Yathā ca sīlavā hoti sīlasampanno, taṃ dassetuṃ 『『pātimokkhasaṃvarasaṃvuto』』tiādi vuttaṃ. Tattha pātimokkhanti sikkhāpadasīlaṃ. Tañhi yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti pātimokkhaṃ. Saṃvaraṇaṃ saṃvaro, kāyavācāhi avītikkamo. Pātimokkhameva saṃvaro pātimokkhasaṃvaro, tena saṃvuto pihitakāyavācoti pātimokkhasaṃvarasaṃvuto. Idamassa tasmiṃ sīle patiṭṭhitabhāvaparidīpanaṃ. Viharatīti tadanurūpavihārasamaṅgibhāvaparidīpanaṃ. Ācāragocarasampannoti heṭṭhā pātimokkhasaṃvarassa upari visesānaṃ yogassa ca upakāradhammaparidīpanaṃ. Aṇumattesu vajjesu bhayadassāvīti pātimokkhasīlato acavanadhammatāparidīpanaṃ. Samādāyāti sikkhāpadānaṃ anavasesato ādānaparidīpanaṃ. Sikkhatīti sikkhāya samaṅgibhāvaparidīpanaṃ. Sikkhāpadesūti sikkhitabbadhammaparidīpanaṃ.
Aparo nayo – kilesānaṃ balavabhāvato pāpakiriyāya sukarabhāvato puññakiriyāya ca dukkarabhāvato bahukkhattuṃ apāyesu patanasīloti pātī, puthujjano. Aniccatāya vā bhavādīsu kammavegukkhitto ghaṭiyantaṃ viya anavaṭṭhānena paribbhamanato gamanasīloti pātī. Maraṇavasena vā tamhi tamhi sattanikāye attabhāvassa patanasīlo vā pātī, sattasantāno, cittameva vā. Taṃ pātinaṃ saṃsāradukkhato mokkhetīti pātimokkhaṃ. Cittassa hi vimokkhena satto 『『vimutto』』ti vuccati. Vuttañhi 『『cittavodānā visujjhantī』』ti (saṃ. ni. 3.100), 『『anupādāya āsavehi cittaṃ vimutta』』nti (mahāva. 28) ca.
Atha vā avijjādihetunā saṃsāre patati gacchati pavattatīti pāti. 『『Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata』』nti (saṃ. ni. 2.124) hi vuttaṃ. Tassa pātino sattassa taṇhādisaṃkilesattayato mokkho etenāti pātimokkhaṃ.
Atha vā pāteti vinipāteti dukkheti pāti, cittaṃ. Vuttañhi 『『cittena nīyatī loko, cittena parikassatī』』ti (saṃ. ni. 1.62). Tassa pātino mokkho etenāti pātimokkhaṃ. Patati vā etena apāyadukkhe saṃsāradukkhe cāti pāti, taṇhādisaṃkileso. Vuttañhi 『『taṇhā janeti purisaṃ (saṃ. ni. 1.55). Taṇhādutiyo puriso』』ti (a. ni. 4.9; itivu. 15, 105) ca ādi. Tato pātito mokkhoti pātimokkhaṃ.
Atha vā patati etthāti pāti, cha ajjhattikabāhirāni āyatanāni. Vuttañhi 『『chasu loko samuppanno, chasu kubbati santhava』』nti (su. ni. 171). Tato chaajjhattikabāhirāyatanasaṅkhātato pātito mokkhoti pātimokkhaṃ. Atha vā pāto vinipāto assa atthīti pātī, saṃsāro. Tato mokkhoti pātimokkhaṃ. Atha vā sabbalokādhipatibhāvato dhammissaro bhagavā patīti vuccati, muccati etenāti mokkho, patino mokkho tena paññattattāti patimokkho, patimokkho eva pātimokkhaṃ. Sabbaguṇānaṃ vā mūlabhāvato uttamaṭṭhena pati ca so yathāvuttenatthena mokkho cāti patimokkho, patimokkho eva pātimokkhaṃ. Tathā hi vuttaṃ 『『pātimokkhanti ādimetaṃ mukhametaṃ pamukhameta』』nti (mahāva. 135) vitthāro.
Atha vā pa-iti pakāre, atīti accantatthe nipāto, tasmā pakārehi accantaṃ mokkhetīti pātimokkhaṃ. Idañhi sīlaṃ sayaṃ tadaṅgavasena, samādhisahitaṃ paññāsahitañca vikkhambhanavasena samucchedavasena accantaṃ mokkheti mocetīti pātimokkhaṃ. Pati pati mokkhoti vā patimokkho, tamhā tamhā vītikkamadosato paccekaṃ mokkhoti attho. Patimokkho eva pātimokkhaṃ. Mokkhoti vā nibbānaṃ, tassa mokkhassa paṭibimbabhūtoti patimokkho. Sīlasaṃvaro hi sūriyassa aruṇuggamanaṃ viya nibbānassa udayabhūto tappaṭibhāgova yathārahaṃ kilesanibbāpanato. Patimokkhoyeva pātimokkhaṃ. Atha vā mokkhaṃ pati vattati, mokkhābhimukhanti vā patimokkhaṃ, patimokkhameva pātimokkhanti evaṃ tāva ettha pātimokkhasaddassa attho veditabbo.
Saṃvarati pidahati etenāti saṃvaro, pātimokkhameva saṃvaroti pātimokkhasaṃvaro. Atthato pana tato tato vītikkamitabbato viratiyo cetanā ca, tena pātimokkhasaṃvarena upeto samannāgato pātimokkhasaṃvarasaṃvuto. Vuttañhetaṃ bhagavatā – 『『iminā pātimokkhasaṃvarena upeto hoti samupeto upagato sampanno samannāgato, tena vuccati pātimokkhasaṃvarasaṃvuto』』ti (vibha. 511).
Viharatīti iriyāpathavihārena viharati iriyati vattati. Ācāragocarasampannoti veḷudānādimicchājīvassa kāyapāgabbhiyādīnañca akaraṇena sabbaso anācāraṃ vajjetvā kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamoti evaṃ vuttabhikkhu sāruppaācārasampattiyā vesiyādiagocaraṃ vajjetvā piṇḍapātādiatthaṃ upasaṅkamituṃ yuttaṭṭhānasaṅkhātagocaracaraṇena ca sampannattā ācāragocarasampanno.
Apica yo bhikkhu satthari sagāravo sappatisso sabrahmacārīsu sagāravo sappatisso hirottappasampanno sunivattho supāruto pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena iriyāpathasampanno indriyesu guttadvāro bhojane mattaññū jāgariyaṃ anuyutto satisampajaññena samannāgato appiccho santuṭṭho pavivitto asaṃsaṭṭho ābhisamācārikesu sakkaccakārī garucittīkārabahulo viharati, ayaṃ vuccati ācārasampanno.
Gocaro pana upanissayagocaro, ārakkhagocaro, upanibandhagocaroti tividho. Tattha yo dasakathāvatthuguṇasamannāgato vuttalakkhaṇo kalyāṇamitto, yaṃ nissāya assutaṃ suṇāti, sutaṃ pariyodāpeti, kaṅkhaṃ vitarati, diṭṭhiṃ ujuṃ karoti, cittaṃ pasādeti, yassa ca anusikkhanto saddhāya vaḍḍhati, sīlena, sutena, cāgena, paññāya vaḍḍhati, ayaṃ vuccati upanissayagocaro.
Yo bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno okkhittacakkhu yugamattadassī saṃvuto gacchati, na hatthiṃ olokento, na assaṃ, na rathaṃ , na pattiṃ, na itthiṃ, na purisaṃ olokento, na uddhaṃ ullokento, na adho olokento, na disāvidisaṃ pekkhamāno gacchati, ayaṃ ārakkhagocaro.
Upanibandhagocaro pana cattāro satipaṭṭhānā, yattha bhikkhu attano cittaṃ upanibandhati. Vuttañhetaṃ bhagavatā – 『『ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo, yadidaṃ cattāro satipaṭṭhānā』』ti (saṃ. ni. 5.372). Tattha upanissayagocarassa pubbe vuttattā itaresaṃ vasenettha gocaro veditabbo. Iti yathāvuttāya ācārasampattiyā imāya ca gocarasampattiyā samannāgatattā ācāragocarasampanno.
Aṇumattesu vajjesu bhayadassāvīti appamattakattā aṇuppamāṇesu assatiyā asañcicca āpannasekhiyaakusalacittuppādādibhedesu vajjesu bhayadassanasīlo. Yo hi bhikkhu paramāṇumattaṃ vajjaṃ aṭṭhasaṭṭhiyojanasatasahassubbedhasinerupabbatarājasadisaṃ katvā passati, yopi sabbalahukaṃ dubbhāsitamattaṃ pārājikasadisaṃ katvā passati, ayampi aṇumattesu vajjesu bhayadassāvī nāma. Samādāya sikkhati sikkhāpadesūti yaṃkiñci sikkhāpadesu sikkhitabbaṃ, taṃ sabbena sabbaṃ sabbathā sabbaṃ anavasesaṃ samādiyitvā sikkhati, vattati pūretīti attho.
Abhisallekhikāti ativiya kilesānaṃ sallekhanīyā, tesaṃ tanubhāvāya pahānāya yuttarūpā. Cetovivaraṇasappāyāti cetaso paṭicchādakānaṃ nīvaraṇānaṃ dūrībhāvakaraṇena cetovivaraṇasaṅkhātānaṃ samathavipassanānaṃ sappāyā, samathavipassanācittasseva vā vivaraṇāya pākaṭīkaraṇāya vā sappāyā upakārikāti cetovivaraṇasappāyā.
Idāni yena nibbidādiāvahaṇena ayaṃ kathā abhisallekhikā cetovivaraṇasappāyā ca nāma hoti, taṃ dassetuṃ 『『ekantanibbidāyā』』tiādi vuttaṃ. Tattha ekantanibbidāyāti ekaṃseneva vaṭṭadukkhato nibbindanatthāya. Virāgāya nirodhāyāti tasseva virajjanatthāya ca nirujjhanatthāya ca. Upasamāyāti sabbakilesavūpasamāya. Abhiññāyāti sabbassapi abhiññeyyassa abhijānanāya. Sambodhāyāti catumaggasambodhāya. Nibbānāyāti anupādisesanibbānāya. Etesu hi ādito tīhi padehi vipassanā vuttā, dvīhi nibbānaṃ vuttaṃ. Samathavipassanā ādiṃ katvā nibbānapariyosāno ayaṃ sabbo uttarimanussadhammo dasakathāvatthulābhino sijjhatīti dasseti.
Idāni taṃ kathaṃ vibhajitvā dassento 『『appicchakathā』』tiādimāha. Tattha appicchoti niiccho, tassa kathā appicchakathā, appicchabhāvappaṭisaṃyuttakathā vā appicchakathā. Ettha ca atriccho, pāpiccho, mahiccho, appicchoti icchāvasena cattāro puggalā. Tesu attanā yathāladdhena lābhena atitto uparūpari lābhaṃ icchanto atriccho nāma. Yaṃ sandhāya –
『『Catubbhi aṭṭhajjhagamā, aṭṭhāhipi ca soḷasa;
Soḷasāhi ca bāttiṃsa, atricchaṃ cakkamāsado;
Icchāhatassa posassa, cakkaṃ bhamati matthake』』ti. (jā. 1.5.103) ca;
『『Atricchaṃ atilobhena, atilobhamadena cā』』ti. ca vuttaṃ;
Lābhasakkārasilokanikāmayamānāya asantaguṇasambhāvanādhippāyo pāpiccho. Yaṃ sandhāya vuttaṃ 『『idhekacco assaddho samāno 『saddhoti maṃ jano jānātū』ti icchati, dussīlo samāno 『sīlavāti maṃ jano jānātū』ti icchatī』』tiādi (vibha. 851).
Santaguṇasambhāvanādhippāyo paṭiggahaṇe amattaññū mahiccho, yaṃ sandhāya vuttaṃ 『『idhekacco saddho samāno 『saddhoti maṃ jano jānātū』ti icchati, sīlavā samāno 『sīlavāti maṃ jano jānātū』ti icchatī』』tiādi. Duttappiyatāya hissa vijātamātāpi cittaṃ gahetuṃ na sakkoti. Tenetaṃ vuccati –
『『Aggikkhandho samuddo ca, mahiccho cāpi puggalo;
Sakaṭena paccaye dentu, tayopete atappayā』』ti.
Ete pana atricchatādayo dose ārakā vivajjetvā santaguṇaniguhanādhippāyo paṭiggahaṇe ca mattaññū appiccho. Attani vijjamānampi guṇaṃ paṭicchādetukāmatāya saddho samāno 『『saddhoti maṃ jano jānātū』』ti na icchati, sīlavā, bahussuto, pavivitto, āraddhavīriyo, upaṭṭhitassati, samāhito, paññavā samāno 『『paññavāti maṃ jano jānātū』』ti na icchati. Svāyaṃ paccayappiccho, dhutaṅgappiccho, pariyattiappiccho adhigamappicchoti catubbidho. Tattha catūsu paccayesu appiccho paccayadāyakaṃ deyyadhammaṃ attano thāmañca oloketvā sacepi hi deyyadhammo bahu hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appameva gaṇhāti. Deyyadhammo ce appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appameva gaṇhāti. Deyyadhammopi ce bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇayuttameva gaṇhāti. Evarūpo hi bhikkhu anuppannaṃ lābhaṃ uppādeti, uppannaṃ lābhaṃ thāvaraṃ karoti, dāyakānaṃ cittaṃ ārādheti. Dhutaṅgasamādānassa pana attani atthibhāvaṃ na jānāpetukāmo dhutaṅgappiccho. Yo attano bahussutabhāvaṃ jānāpetuṃ na icchati, ayaṃ pariyattiappiccho. Yo pana sotāpannādīsu aññataro hutvā sabrahmacārīnampi attano sotāpannādibhāvaṃ jānāpetuṃ na icchati, ayaṃ adhigamappiccho. Evametesaṃ appicchānaṃ yā appicchatā, tassā saddhiṃ sandassanādividhinā anekākāravokārānisaṃsavibhāvanavasena sappaṭipakkhassa atricchatādibhedassa icchācārassa ādīnavavibhāvanavasena ca pavattā kathā appicchakathā.
Santuṭṭhikathāti ettha santuṭṭhīti sakena attanā laddhena tuṭṭhi santuṭṭhi. Atha vā visamaṃ paccayicchaṃ pahāya samaṃ tuṭṭhi santuṭṭhi, santena vā vijjamānena tuṭṭhi santuṭṭhi. Vuttañcetaṃ –
『『Atītaṃ nānubaddho so, nappajappamanāgataṃ;
Paccuppannena yāpento, santuṭṭhoti pavuccatī』』ti.
Sammā vā ñāyena bhagavatā anuññātavidhinā paccayehi tuṭṭhi santuṭṭhi, atthato itarītarapaccayasantoso, so dvādasavidho hoti. Kathaṃ? Cīvare yathālābhasantoso, yathābalasantoso, yathāsāruppasantosoti tividho. Evaṃ piṇḍapātādīsu.
Tatrāyaṃ pabhedavaṇṇanā – idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa cīvare yathālābhasantoso. Atha pana pakatidubbalo vā hoti ābādhajarābhibhūto vā, garucīvaraṃ pārupanto kilamati, so sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti, ayamassa cīvare yathābalasantoso. Aparo paṇītapaccayalābhī hoti, so paṭṭacīvarādīnaṃ aññataraṃ mahagghacīvaraṃ bahūni vā labhitvā 『『idaṃ therānaṃ cirapabbajitānaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ dubbalānaṃ appalābhīnaṃ hotū』』ti tesaṃ datvā attanā saṅkārakūṭādito vā nantakāni uccinitvā saṅghāṭiṃ katvā tesaṃ vā purāṇacīvarāni gahetvā dhārentopi santuṭṭhova hoti, ayamassa cīvare yathāsāruppasantoso.
Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa piṇḍapāte yathālābhasantoso. Atha pana ābādhiko hoti, lūkhaṃ paṇītaṃ pakativiruddhaṃ byādhiviruddhaṃ vā piṇḍapātaṃ bhuñjitvā gāḷhaṃ vā rogābādhaṃ pāpuṇāti, so sabhāgassa bhikkhuno datvā tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa piṇḍapāte yathābalasantoso. Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati, so 『『ayaṃ piṇḍapāto cirapabbajitānaṃ anurūpo』』ti cīvaraṃ viya tesaṃ datvā tesaṃ vā sesakaṃ attanā piṇḍāya caritvā missakāhāraṃ vā bhuñjantopi santuṭṭhova hoti, ayamassa piṇḍapāte yathāsāruppasantoso.
Idha pana bhikkhuno senāsanaṃ pāpuṇāti manāpaṃ vā āmanāpaṃ vā antamaso tiṇasanthārakampi, so teneva santussati, puna aññaṃ sundarataraṃ pāpuṇāti, taṃ na gaṇhāti, ayamassa senāsane yathālābhasantoso. Atha pana ābādhiko hoti dubbalo vā, pakativiruddhaṃ vā so byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa senāsane yathābalasantoso. Aparo sundaraṃ senāsanaṃ pattampi na sampaṭicchati 『『paṇītasenāsanaṃ nāma pamādaṭṭhāna』』nti, mahāpuññatāya vā leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati, so tāni cīvarādīni viya cirapabbajitādīnaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti, ayamassa senāsane yathāsāruppasantoso.
Idha pana bhikkhu bhesajjaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva tussati, aññaṃ na pattheti, labhantopi na gaṇhāti, ayaṃ gilānapaccaye yathālābhasantoso. Atha pana telena atthiko phāṇitaṃ labhati, so yaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telena bhesajjaṃ katvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa gilānapaccaye yathābalasantoso. Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati, so taṃ cīvarādīni viya cirapabbajitādīnaṃ datvā tesaṃ ābhatakena yena kenaci bhesajjaṃ karontopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharītakaṃ, ekasmiṃ catumadhuraṃ ṭhapetvā 『『gaṇhatha, bhante, yadicchasī』』ti vuccamāno 『『sacassa tesu aññatarenapi rogo vūpasammati, idaṃ muttaharītakaṃ nāma buddhādīhi vaṇṇita』』nti, 『『pūtimuttabhesajjaṃ nissāya pabbajjā, tattha te yāvajīvaṃ ussāho karaṇīyo』』ti (mahāva. 128) vacanaṃ anussaranto catumadhuraṃ paṭikkhipitvā muttaharītakena bhesajjaṃ karonto paramasantuṭṭhova hoti, ayamassa gilānapaccaye yathāsāruppasantoso.
So evaṃpabhedo sabbopi santoso santuṭṭhīti pavuccati. Tena vuttaṃ 『『atthato itarītarapaccayasantoso』』ti. Tassā santuṭṭhiyā saddhiṃ sandassanādividhinā ānisaṃsavibhāvanavasena tappaṭipakkhassa atricchatādibhedassa icchācārassa ādīnavavibhāvanavasena ca pavattā kathā santuṭṭhikathā. Ito parāsupi kathāsu eseva nayo. Visesamattameva vakkhāma.
Pavivekakathāti ettha kāyaviveko, cittaviveko, upadhivivekoti tayo vivekā. Tesu eko gacchati, eko tiṭṭhati, eko nisīdati , eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko abhikkamati, eko caṅkamaṃ adhiṭṭhāti, eko carati, eko viharati, evaṃ sabbiriyāpathesu sabbakiccesu gaṇasaṅgaṇikaṃ pahāya vivittavāso kāyaviveko nāma. Aṭṭha samāpattiyo pana cittaviveko nāma. Nibbānaṃ upadhiviveko nāma. Vuttañhetaṃ 『『kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna』』nti (mahāni. 57). Vivekoyeva paviveko, paviveke paṭisaṃyuttā kathā pavivekakathā.
Asaṃsaggakathāti ettha savanasaṃsaggo, dassanasaṃsaggo, samullapanasaṃsaggo, sambhogasaṃsaggo, kāyasaṃsaggoti pañca saṃsaggā. Tesu idhekacco bhikkhu suṇāti 『『amukasmiṃ ṭhāne gāme vā nigame vā itthī abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā』』ti, so taṃ sutvā saṃsīdati visīdati, na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattati, evaṃ visabhāgārammaṇassavanena uppannakilesasanthavo savanasaṃsaggo nāma. Na heva kho bhikkhu suṇāti, apica kho sāmaṃ passati itthiṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ, so taṃ disvā saṃsīdati visīdati, na sakkoti brahmacariyaṃ sandhāretuṃ, sikkhaṃ paccakkhāya hīnāyāvattati, evaṃ visabhāgārammaṇadassanena uppannakilesasanthavo dassanasaṃsaggo nāma. Disvā pana aññamaññaṃ ālāpasallāpavasena uppanno kilesasanthavo samullapanasaṃsaggo nāma. Sañjagghanādipi eteneva saṅgayhati. Attano pana santakaṃ yaṃ kiñci mātugāmassa datvā adatvā vā tena dinnassa vanabhaṅginiyādino paribhogavasena uppanno kilesasanthavo sambhogasaṃsaggo nāma. Mātugāmassa hatthaggāhādivasena uppannakilesasanthavo kāyasaṃsaggo nāma.
Yopi cesa 『『gihīhi saṃsaṭṭho viharati ananulomikena saṃsaggena sahasokī sahanandī sukhitesu sukhito dukkhitesu dukkhito uppannesu kiccakaraṇīyesu attanā vo yogaṃ āpajjatī』』ti (saṃ. ni. 3.3; mahāni. 164) evaṃ vutto ananulomiko gihisaṃsaggo nāma, yo ca sabrahmacārīhipi kilesuppattihetubhūto saṃsaggo, taṃ sabbaṃ pahāya yvāyaṃ saṃsāre thirataraṃ saṃvegasaṅkhāresu tibbaṃ bhayasaññaṃ sarīre paṭikkūlasaññaṃ sabbākusalesu jigucchāpubbaṅgamaṃ hirottappaṃ sabbakiriyāsu satisampajaññanti sabbaṃ paccupaṭṭhapetvā kamaladale jalabindu viya sabbattha alaggabhāvo, ayaṃ sabbasaṃsaggappaṭipakkhatāya asaṃsaggo, tappaṭisaṃyuttā kathā asaṃsaggakathā.
Vīriyārambhakathāti ettha vīrassa bhāvo, kammanti vā vīriyaṃ, vidhinā īretabbaṃ pavattetabbanti vā vīriyaṃ, vīriyañca taṃ akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya ārabhanaṃ vīriyārambho. Svāyaṃ kāyiko, cetasiko cāti duvidho, ārambhadhātu, nikkamadhātu, parakkamadhātu, cāti tividho, sammappadhānavasena catubbidho. So sabbopi yo bhikkhu gamane uppannakilesaṃ ṭhānaṃ pāpuṇituṃ na deti, ṭhāne uppannaṃ nisajjaṃ, nisajjāya uppannaṃ sayanaṃ pāpuṇituṃ na deti, tattha tattheva ajapadena daṇḍena kaṇhasappaṃ uppīḷetvā gaṇhanto viya tikhiṇena asinā amittaṃ gīvāya paharanto viya sīsaṃ ukkhipituṃ adatvā vīriyabalena niggaṇhāti, tassevaṃ vīriyārambho āraddhavīriyassa vasena veditabbo, tappaṭisaṃyuttā kathā vīriyārambhakathā.
Sīlakathātiādīsu duvidhaṃ sīlaṃ lokiyaṃ lokuttarañca. Tattha lokiyaṃ pātimokkhasaṃvarādi catupārisuddhisīlaṃ. Lokuttaraṃ maggasīlaṃ phalasīlañca. Tathā samādhipi. Vipassanāya pādakabhūtā saha upacārena aṭṭha samāpattiyo lokiyo samādhi, maggasampayutto panettha lokuttaro samādhi nāma. Tathā paññāpi. Lokiyā sutamayā, cintāmayā, jhānasampayuttā, vipassanāñāṇañca. Visesato panettha vipassanāpaññā gahetabbā. Lokuttarā maggapaññā phalapaññā ca. Vimutti ariyaphalavimutti nibbānañca. Apare pana tadaṅgavikkhambhanasamucchedavimuttīnampi vasenettha atthaṃ saṃvaṇṇenti. Vimuttiñāṇadassanampi ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ. Iti imesaṃ sīlādīnaṃ saddhiṃ sandassanādividhinā anekākāravokāraānisaṃsavibhāvanavasena ceva tappaṭipakkhānaṃ dussīlyādīnaṃ ādīnavavibhāvanavasena ca pavattā kathā, tappaṭisaṃyuttā kathā vā sīlādikathā nāma.
Ettha ca 『『attanā ca appiccho hoti, appiccha kathañca paresaṃ kattā』』ti (ma. ni. 1.252; a. ni. 10.70) 『『santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī』』ti (saṃ. ni. 2.144; cūḷani. khaggavisāṇapucchāniddeso 128) ca ādivacanato sayañca appicchatādiguṇasamannāgatena paresampi tadatthāya hitajjhāsayena pavattetabbā tathārūpī kathā. Yā idha abhisallekhikādibhāvena visesetvā vuttā appicchakathādīti veditabbā. Kārakasseva hi kathā visesato adhippetatthasādhinī. Tathā hi vakkhati – 『『kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ…pe… akasiralābhī』』ti (a. ni. 9.3).
Evarūpiyāti īdisāya yathāvuttāya. Nikāmalābhīti yathicchitalābhī yathārucilābhī, sabbakālaṃ imaṃ kathaṃ sotuṃ vicāretuñca yathāsukhaṃ labhanto. Akicchalābhīti nidukkhalābhī. Akasiralābhīti vipulalābhī.
Āraddhavīriyoti paggahitavīriyo. Akusalānaṃ dhammānaṃ pahānāyāti akosallasambhūtaṭṭhena akusalānaṃ pāpadhammānaṃ pajahanatthāya. Kusalānaṃ dhammānanti kucchitānaṃ salanādiatthena anavajjaṭṭhena ca kusalānaṃ sahavipassanānaṃ maggaphaladhammānaṃ. Upasampadāyāti sampādanāya attano santāne uppādanāya. Thāmavāti ussoḷhisaṅkhātena vīriyathāmena samannāgato. Daḷhaparakkamoti thiraparakkamo asithilavīriyo. Anikkhittadhuroti anorohitadhuro anosakkavīriyo.
Paññavāti vipassanāpaññāya paññavā. Udayatthagāminiyāti pañcannaṃ khandhānaṃ udayañca vayañca paṭivijjhantiyā. Ariyāyāti vikkhambhanavasena kilesehi ārakā dūre ṭhitāya niddosāya. Nibbedhikāyāti nibbedhabhāgiyāya. Sammā dukkhakkhayagāminiyāti vaṭṭadukkhassa khepanato 『『dukkhakkhayo』』ti laddhanāmaṃ ariyamaggaṃ sammā hetunā nayena gacchantiyā. Imesu ca pana pañcasu dhammesu sīlaṃ vīriyaṃ paññā ca yogino ajjhattikaṃ aṅgaṃ, itaradvayaṃ bāhiraṃ aṅgaṃ. Tatthāpi kalyāṇamittasannissayeneva sesaṃ catubbidhaṃ ijjhati, kalyāṇamittassevettha bahukārataṃ dassento satthā 『『kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkha』』ntiādinā desanaṃ vaḍḍhesi. Tattha pāṭikaṅkhanti ekaṃsena icchitabbaṃ, avassaṃbhāvīti attho. Yanti kiriyāparāmasanaṃ . Idaṃ vuttaṃ hoti – 『『sīlavā bhavissatī』』ti ettha yadetaṃ kalyāṇamittassa bhikkhuno sīlavantatāya bhavanaṃ sīlasampannattaṃ, tassa bhikkhuno sīlasampannattā etaṃ tassa pāṭikaṅkhaṃ, avassaṃbhāvī ekaṃseneva tassa tattha niyojanatoti adhippāyo. Pātimokkhasaṃvarasaṃvuto viharatītiādīsupi eseva nayo.
Evaṃ bhagavā sadevake loke uttamakalyāṇamittasaṅkhātassa attano vacanaṃ anādiyitvā taṃ vanasaṇḍaṃ pavisitvā tādisaṃ vippakāraṃ pattassa āyasmato meghiyassa kalyāṇamittatādinā sakalaṃ sāsanasampadaṃ dassetvā idānissa tattha ādarajātassa pubbe yehi kāmavitakkādīhi upaddutattā kammaṭṭhānaṃ na sampajjati, tassa tesaṃ ujuvipaccanīkabhūtattā ca bhāvanānayaṃ pakāsetvā tato paraṃ arahattassa kammaṭṭhānaṃ ācikkhanto 『『tena ca pana, meghiya, bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttari bhāvetabbā』』tiādimāha. Tattha tenāti evaṃ kalyāṇamittasannissayena yathāvuttasīlādiguṇasamannāgatena. Tenevāha 『『imesu pañcasu dhammesu patiṭṭhāyā』』ti. Uttarīti āraddhataruṇavipassanassa rāgādiparissayā ce uppajjeyyuṃ, tesaṃ visodhanatthaṃ tato uddhaṃ cattāro dhammā bhāvetabbā uppādetabbā vaḍḍhetabbā ca.
Asubhāti ekādasasu asubhakammaṭṭhānesu yathārahaṃ yattha katthaci asubhabhāvanā. Rāgassa pahānāyāti kāmarāgassa pajahanatthāya. Ayamattho sālilāvakopamāya vibhāvetabbo. Evaṃbhūtaṃ bhāvanāvidhiṃ sandhāya vuttaṃ – 『『asubhā bhāvetabbā rāgassa pahānāyā』』ti. Mettāti mettākammaṭṭhānaṃ. Byāpādassa pahānāyāti vuttanayeneva uppannassa kopassa pajahanatthāya. Ānāpānassatīti soḷasavatthukā ānāpānassati. Vitakkupacchedāyāti vuttanayeneva uppannānaṃ vitakkānaṃ pacchedanatthāya. Asmimānasamugghātāyāti 『『asmī』』ti uppajjanakassa navavidhassa mānassa samucchedanatthāya.
Aniccasaññinoti hutvā abhāvato udayabbayavantato pabhaṅguto tāvakālikato niccappaṭikkhepato ca 『『sabbe saṅkhārā aniccā』』ti (dha. pa. 277; cūḷani. hemakamāṇavapucchāniddeso 56) pavattaaniccānupassanāvasena aniccasaññino. Anattasaññā saṇṭhātīti asārakato avasavattanato parato rittato tucchato suññato ca 『『sabbe dhammā anattā』』ti (dha. pa. 279; cūḷani. hemakamāṇavapucchāniddeso 56) evaṃ pavattaanattānupassanāsaṅkhātā anattasaññā citte saṇṭhahati atidaḷhaṃ patiṭṭhahati. Aniccalakkhaṇe hi diṭṭhe anattalakkhaṇaṃ diṭṭhameva hoti. Tīsu lakkhaṇesu hi ekasmiṃ diṭṭhe itaradvayaṃ diṭṭhameva hoti. Tena vuttaṃ 『『aniccasaññino, meghiya, anattasaññā saṇṭhātī』』ti. Anattalakkhaṇe sudiṭṭhe 『『asmī』』ti uppajjanakamāno suppajahova hotīti āha 『『anattasaññī asmimānasamugghātaṃ pāpuṇātī』』ti. Diṭṭheva dhamme nibbānanti diṭṭheva dhamme imasmiṃyeva attabhāve apaccayaparinibbānaṃ pāpuṇāti. Ayamettha saṅkhepo, vitthārato pana asubhādibhāvanānayo visuddhimagge vuttanayena veditabbo.
Meghiyasuttavaṇṇanā niṭṭhitā.
4-5. Nandakasuttādivaṇṇanā
4-5. Catutthe āgamayamānoti olokayamāno, buddho sahasā apavisitvā yāva sā kathā niṭṭhāti, tāva aṭṭhāsīti attho. Tenāha 『『idamavocāti idaṃ kathāvasānaṃ udikkhamāno』』ti. Aniccadukkhādivasena sabbadhammasantīraṇaṃ adhipaññāvipassanāti āha 『『saṅkhārapariggahavipassanāñāṇassā』』ti. Mānasanti rāgopi cittampi arahattampi. 『『Antalikkhacaro pāso, yvāyaṃ carati mānaso』』ti (saṃ. ni. 1.151; mahāva. 33) ettha rāgo mānasaṃ. 『『Cittaṃ mano mānasa』』nti (dha. sa. 6) ettha cittaṃ. 『『Appattamānaso sekho, kālaṃ kayirā jane sutā』』ti (saṃ. ni. 1.159) ettha arahattaṃ. Idhāpi arahattameva adhippetaṃ. Tenāha 『『appattamānasāti appattaarahattā』』ti. Appattaṃ mānasaṃ arahattaṃ etehīti appattamānasā. Idāni cittapariyāyameva mānasasaddaṃ sandhāyāha 『『arahattaṃ vā』』tiādi. Pañcamaṃ suviññeyyameva.
Nandakasuttādivaṇṇanā niṭṭhitā.
-
Sevanāsuttavaṇṇanā
-
Chaṭṭhe jīvitasambhārāti jīvitappavattiyā sambhārā paccayā. Samudānetabbāti sammā ñāyena anavajjauñchācariyādinā uddhamuddhamānetabbā pāpuṇitabbā. Te pana samudānitā samāhatā nāma hontīti āha 『『samāharitabbā』』ti. Dukkhena uppajjantīti sulabhuppādā na honti. Etena gocaraasappāyādibhāvaṃ dasseti. Rattibhāgaṃ vā divasabhāgaṃ vāti bhummatthe upayogavacananti āha 『『rattikoṭṭhāse vā divasakoṭṭhāse vā』』ti. Rattiṃyeva pakkamitabbaṃ samaṇadhammassa tattha anipphajjanato. Saṅkhāpīti 『『yadatthamahaṃ pabbajito, na metaṃ idha nipphajjati, cīvarādi pana samudāgacchati, nāhaṃ tadatthaṃ pabbajito, kiṃ me idha vāsenā』』ti paṭisaṅkhāyapi. Tenāha 『『sāmaññatthassa bhāvanāpāripūriagamanaṃ jānitvā』』ti. Anantaravāre saṅkhāpīti samaṇadhammassa nipphajjanabhāvaṃ jānitvā. So puggalo anāpucchā pakkamitabbaṃ, nānubandhitabboti 『『so puggalo』』ti padassa 『『nānubandhitabbo』』ti iminā sambandho. Yassa yena hi sambandho, dūraṭṭhenapi so bhavati. Taṃ puggalanti so puggaloti paccattavacanaṃ upayogavasena pariṇāmetvā taṃ puggalaṃ anāpucchā pakkamitabbanti attho. Atthavasena hi vibhattipariṇāmoti. Āpucchā pakkamitabbanti ca kataññukataveditāya niyojanaṃ. Evarūpoti yaṃ nissāya bhikkhuno guṇehi vuddhiyeva pāṭikaṅkhā, paccayehi na parissayo, evarūpo daṇḍakammādīhi niggaṇhāti cepi, na pariccajitabboti dasseti 『『sacepī』』tiādinā.
Sevanāsuttavaṇṇanā niṭṭhitā.
7-10. Sutavāsuttādivaṇṇanā
7-10. Sattame abhabbo khīṇāsavo bhikkhu sañcicca pāṇantiādi desanāsīsameva, sotāpannādayopi pana abhabbāva, puthujjanakhīṇāsavānaṃ nindāpasaṃsatthampi evaṃ vuttaṃ. Puthujjano nāma gārayho mātughātādīni karoti, khīṇāsavo pana pāsaṃso kunthakipillikaghātādīnipi na karotīti. Sannidhikārakaṃ kāme paribhuñjitunti yathā gihibhūto sannidhiṃ katvā vatthukāme paribhuñjati, evaṃ tilataṇḍulasappinavanītādīni sannidhiṃ katvā idāni paribhuñjituṃ abhabboti attho. Vatthukāme pana nidahitvā paribhuñjantā tannissitaṃ kilesakāmampi nidahitvā paribhuñjanti nāmāti āha 『『vatthukāmakilesakāme』』ti. Nanu ca khīṇāsavasseva vasanaṭṭhāne tilataṇḍulādayo paññāyantīti? Na pana te attano atthāya nidhenti, aphāsukapabbajitādīnaṃ atthāya nidhenti. Anāgāmissa kathanti? Tassapi pañca kāmaguṇā sabbasova pahīnā, dhammena pana laddhaṃ vicāretvā paribhuñjati. Akappiyakāmaguṇe sandhāyetaṃ vuttaṃ, na mañcapīṭhaattharaṇapāvuraṇādisannissitaṃ. Seyyāthāpi pubbe agāriyabhūtoti yathā pubbe gihibhūto paribhuñjati, evaṃ paribhuñjituṃ abhabbo. Agāramajjhe vasantā hi sotāpannādayo yāvajīvaṃ gihibyañjanena tiṭṭhanti. Khīṇāsavo pana arahattaṃ patvāva manussabhūto parinibbāti vā pabbajati vā. Cātumahārājikādīsu kāmāvacaradevesu muhuttampi na tiṭṭhati. Kasmā? Vivekaṭṭhānassa abhāvā. Bhummadevattabhāve pana ṭhito arahattaṃ patvāpi tiṭṭhati vivekaṭṭhānasambhavā. Aṭṭhamādīni uttānatthāneva.
Sutavāsuttādivaṇṇanā niṭṭhitā.
Sambodhivaggavaṇṇanā niṭṭhitā.
-
Sīhanādavaggo
-
Sīhanādasuttavaṇṇanā
-
Dutiyassa paṭhame avāpurenti vivaranti dvāraṃ etenāti avāpuraṇaṃ. Rajaṃ haranti etenāti rajoharaṇaṃ. Kaḷopihatthoti vilīvamayabhājanahattho, 『『cammamayabhājanahattho』』ti ca vadanti. Chinnāni visāṇāni etassāti chinnavisāṇo, usabho ca so chinnavisāṇo cāti usabhachinnavisāṇo. Visesanaparoyaṃ samāso. Ahikuṇapena vātiādi atijegucchappaṭikūlakuṇapadassanatthaṃ vuttaṃ. Kaṇṭhe āsattenāti kenacideva paccatthikena ānetvā kaṇṭhe baddhena, omukkenāti attho. Aṭṭo āturo duggandhapīḷāya pīḷito. Accayassa paṭiggaṇhanaṃ vā adhivāsanaṃ. Evañhi so kāraṇe desiyamāne tato vigato nāma hoti. Tenāha 『『paṭiggaṇhatūti khamatū』』ti. Sesamettha suviññeyyameva.
Sīhanādasuttavaṇṇanā niṭṭhitā.
-
Saupādisesasuttavaṇṇanā
-
Dutiye bhavassa appamattakatā nāma ittarakālatāyāti āha 『『accharāsaṅghātamattampī』』ti.
Saupādisesasuttavaṇṇanā niṭṭhitā.
-
Koṭṭhikasuttavaṇṇanā
-
Tatiye diṭṭhadhammo vuccati paccakkhabhūto attabhāvo, tasmiṃ veditabbaṃ phalaṃ diṭṭhadhammavedanīyaṃ. Tenāha 『『imasmiṃyeva attabhāve』』ti. Catuppañcakkhandhaphalatāya saññābhavūpagaṃ kammaṃ bahuvedanīyaṃ. Ekakkhandhaphalattā asaññābhavūpagaṃ kammaṃ 『『appavedanīya』』nti vuttaṃ. Keci pana 『『arūpāvacarakammaṃ bahukālaṃ veditabbaphalattā bahuvedanīyaṃ, itaraṃ appavedanīyaṃ. Rūpārūpāvacarakammaṃ vā bahuvedanīyaṃ, parittaṃ kammaṃ appavedanīya』』nti vadanti. Vedanīyanti paccayantarasamavāye vipākuppādanasamatthaṃ, na āraddhavipākameva. Avedanīyanti paccayavekallena vipaccituṃ asamatthaṃ ahosikammādibhedaṃ.
Koṭṭhikasuttavaṇṇanā niṭṭhitā.
-
Samiddhisuttavaṇṇanā
-
Catutthe samiddhīti therassa kira attabhāvo samiddho abhirūpo pāsādiko, tasmā samiddhītveva saṅkhāto. Tenāha 『『attabhāvasamiddhatāyā』』tiādi. Rūpadhātuādīsūti ādi-saddena saddadhātuādiṃ saṅgaṇhāti.
Samiddhisuttavaṇṇanā niṭṭhitā.
5-9. Gaṇḍasuttādivaṇṇanā
15-19. Pañcame mātāpettikasambhavassāti mātito ca pitito ca nibbattena mātāpettikena sukkasoṇitena sambhūtassa. Ucchādanadhammassāti ucchādetabbasabhāvassa. Parimaddanadhammassāti parimadditabbasabhāvassa. Ettha ca odanakummāsūpacayaucchādanapadehi vaḍḍhi kathitā, aniccabhedanaviddhaṃsanapadehi hāni. Purimehi vā samudayo, pacchimehi atthaṅgamoti evaṃ cātumahābhūtikassa kāyassa vaḍḍhiparihāninibbattibhedā dassitā. Sesaṃ suviññeyyameva. Chaṭṭhādīni uttānatthāni.
Gaṇḍasuttādivaṇṇanā niṭṭhitā.
-
Velāmasuttavaṇṇanā
-
Dasame sakuṇḍakabhattanti sakuṇḍakaṃ uttaṇḍulabhattaṃ. Parittehi sakuṇḍehi taṇḍulehipi saddhiṃ vipakkabhattaṃ uttaṇḍulameva hoti. Biḷaṅgaṃ vuccati āranāḷaṃ, biḷaṅgato nibbattanato tadeva kañjiyato jātanti kañjiyaṃ, taṃ dutiyaṃ etassāti biḷaṅgadutiyaṃ, taṃ kañjiyadutiyanti vuttaṃ. Asakkaritvāti deyyadhammampi puggalampi asakkaritvā. Deyyadhammassa asakkaraṇaṃ asampannakāro, puggalassa asakkaraṇaṃ agarukaraṇaṃ. Deyyadhammaṃ asakkaronto hi uttaṇḍulādidosasamannāgataṃ āhāraṃ deti, na sampannaṃ karoti. Puggalaṃ asakkaronto nisīdanaṭṭhānaṃ asammajjitvā yattha tattha vā nisīdāpetvā yaṃ vā taṃ vā dārakaṃ pesetvā deti. Acittīkatvāti na cittiṃ katvā, na pūjetvāti attho. Pūjento hi pūjetabbavatthuṃ citte ṭhapeti, na tato bahi karoti. Cittaṃ vā acchariyaṃ katvā paṭipatti cittīkaraṇaṃ sambhāvanakiriyā, tappaṭikkhepato acittīkaraṇaṃ asambhāvanakiriyā. Apaviddhanti ucchiṭṭhādichaḍḍanīyadhammaṃ viya avakhittakaṃ. Yo hi chaḍḍetukāmo hutvā rogino sarīre odanādīni majjitvā vammike rogaṃ pakkhipanto viya deti, ayaṃ apaviddhaṃ deti nāma. Anāgamanadiṭṭhikoti 『『addhā imassa dānassa phalaṃ mama āgacchatī』』ti evaṃ yassa kammassakatadiṭṭhi atthi, so āgamanadiṭṭhiko. Ayaṃ pana na tādisoti anāgamanadiṭṭhiko, phalaṃ pāṭikaṅkhaṃ hutvā na detīti attho. Tenāha 『『na kammañca phalañca saddahitvā detī』』ti.
Velāmoti ettha mā-saddo paṭisedhavacano. Jātigottarūpabhogādiguṇānaṃ velā mariyādā natthi etasminti velāmo. Atha vā yathāvuttaguṇānaṃ velā mariyādā amati osānaṃ gacchati etasminti velāmo, velaṃ vā mariyādaṃ amati gacchati atikkamatīti velāmo. Tenāha 『『jātigotta…pe… evaṃladdhanāmo』』ti. Dīyatīti dānaṃ, dānavatthu. Taṃ aggīyati nissajjīyati etthāti dānaggaṃ. Dānaṃ vā gaṇhanti etthāti dānaggaṃ, evaṃ bhattaggaṃ, parivesanaṭṭhānaṃ. Dukūlasandanānīti rajatabhājanādinissite dukūle khīrassa sandanaṃ etesanti dukūlasandanāni. Kaṃsūpadhāraṇānīti rajatamayadohabhājanāni. Tenāha 『『rajatamayakhīrapaṭicchakānī』』ti. Rajatamayāni khīrapaṭicchakāni khīrapaṭiggahabhājanāni etesanti rajatamayakhīrapaṭicchakāni. Sodheyyāti mahapphalabhāvakaraṇena visodheyya. Mahapphalabhāvappattiyā hi dakkhiṇā visujjhati nāma.
Maggenāgataṃ anivattanasaraṇanti iminā lokuttarasaraṇagamanaṃ dīpeti. Aparetiādinā lokiyasaraṇagamanaṃ vuttaṃ. Saraṇaṃ nāma tiṇṇaṃ ratanānaṃ jīvitapariccāgamayaṃ puññaṃ sabbasampattiṃ deti, tasmā mahapphalataranti adhippāyo. Idañca – 『『sace tvaṃ yathā gahitaṃ saraṇaṃ na bhindissasi, evāhaṃ taṃ māremī』』ti yadipi koci tiṇhena satthena jīvitā voropeyya, tathāpi 『『nevāhaṃ buddhaṃ na buddhoti, dhammaṃ na dhammoti, saṅghaṃ na saṅghoti vadāmī』』ti daḷhataraṃ katvā gahitassa vasena vuttaṃ. Maggenāgatanti lokuttarasīlaṃ sandhāya vadati. Aparetiādinā pana lokiyasīlaṃ vuttaṃ. Sabbesaṃ sattānaṃ jīvitadānādinihitadaṇḍatāya sakalalokiyalokuttaraguṇādhiṭṭhānato cassa mahapphalamahānisaṃsatā veditabbā.
Upasiṅghanamattanti ghāyanamattaṃ. Gaddohanamattanti pāṭhantare godohanamattaṃ kālanti attho. So ca na sakalo godohanakkhaṇo adhippetoti dassetuṃ 『『gāviyā ekavāraṃ thanaañchanamatta』』nti attho vutto. Añchanamattanti ākaḍḍhanamattaṃ. Gāviyā thanaṃ gahetvā ekakhīrabinduduhanakālamattampi gadduhanamattanti vadanti. Ettakampi hi kālaṃ yo vasanagabbhapariveṇavihārūpacāraparicchedena vā aparimāṇāsu lokadhātūsu sabbasatte hitapharaṇaṃ mettacittaṃ bhāvetuṃ sakkoti. Idaṃ tato yathāvuttadānādito mahapphalataraṃ.
Velāmasuttavaṇṇanā niṭṭhitā.
Sīhanādavaggavaṇṇanā niṭṭhitā.
-
Sattāvāsavaggo
-
Tiṭhānasuttavaṇṇanā
-
Tatiyassa paṭhame amamāti vatthābharaṇapānabhojanādīsupi mamattavirahitā. Apariggahāti itthipariggahena apariggahā. Tesaṃ kira 『『ayaṃ mayhaṃ bhariyā』』ti mamattaṃ na hoti, mātaraṃ vā bhaginiṃ vā disvā chandarāgo na uppajjati. Dhammatāsiddhassa sīlassa ānubhāvena putte diṭṭhamatte eva mātuthanato thaññaṃ paggharati, tena saññāṇena nesaṃ mātari puttassa mātusaññā, mātu ca putte puttasaññā paccupaṭṭhitāti keci.
Apicettha (sārattha. ṭī. 1.1 verañjakaṇḍavaṇṇanā) uttarakurukānaṃ puññānubhāvasiddho ayampi viseso veditabbo. Tattha kira tesu tesu padesesu ghananicitapattasañchannasākhāpasākhā kūṭāgārasamā manoramā rukkhā tesaṃ manussānaṃ nivesanakiccaṃ sādhenti. Yattha sukhaṃ nivasanti, aññepi tattha rukkhā sujātā sabbadāpi pupphitaggā tiṭṭhanti. Jalāsayāpi vikasitakamalakuvalayapuṇḍarīkasogandhikādipupphasañchannā sabbakālaṃ paramasugandhaṃ samantato pavāyantā tiṭṭhanti. Sarīrampi tesaṃ atidīghādidosarahitaṃ ārohapariṇāhasampannaṃ jarāya anabhibhūtattā valitapalitādidosavirahitaṃ yāvatāyukaṃ aparikkhīṇajavabalaparakkamasobhameva hutvā tiṭṭhati. Anuṭṭhānaphalūpajīvitāya na ca nesaṃ kasivaṇijjādivasena āhārapariyeṭṭhivasena dukkhaṃ atthi, tato eva na dāsadāsikammakarādipariggaho atthi, na ca tattha sītuṇhaḍaṃsamakasavātātapasarīsapavāḷādiparissayo atthi. Yathā nāmettha gimhānaṃ pacchime māse paccūsavelāyaṃ samasītuṇho utu hoti, evameva sabbakālaṃ tattha samasītuṇhova utu hoti, na ca nesaṃ koci upaghāto vihesā vā uppajjati. Akaṭṭhapākimeva sāliṃ akaṇaṃ athusaṃ suddhaṃ sugandhaṃ taṇḍulapphalaṃ paribhuñjanti. Taṃ bhuñjantānaṃ nesaṃ kuṭṭhaṃ, gaṇḍo, kilāso, soso, kāso, sāso, apamāro, jaroti evamādiko na koci rogo uppajjati, na ca te khujjā vā vāmanā vā kāṇā vā kuṇī vā khañjā vā pakkhahatā vā vikalaṅgā vā vikalindriyā vā honti.
Itthiyopi tattha nātidīghā, nātirassā, nātikisā, nātithūlā, nātikāḷā, naccodātā, sobhaggappattarūpā honti. Tathā hi dīghaṅgulī, tambanakhā, alambathanā, tanumajjhā, puṇṇacandamukhī, visālakkhī, mudugattā, sahitorū, odātadantā, gambhīranābhī, tanujaṅghā, dīghanīlavellitakesī, puthulasussoṇī, nātilomā, nālomā, subhagā, utusukhasamphassā, saṇhā, sakhilā, sukhasambhāsā, nānābharaṇavibhūsitā vicaranti. Sabbadāpi soḷasavassuddesikā viya honti, purisā ca pañcavīsativassuddesikā viya. Na puttadāresu rajjanti. Ayaṃ tattha dhammatā.
Sattāhikameva ca tattha itthipurisā kāmaratiyā viharanti. Tato vītarāgā viya yathāsakaṃ gacchanti, na tattha idha viya gabbhokkantimūlakaṃ, gabbhapariharaṇamūlakaṃ, vijāyanamūlakaṃ vā dukkhaṃ hoti. Rattakañcukato kañcanapaṭimā viya dārakā mātukucchito amakkhitā eva semhādinā sukheneva nikkhamanti. Ayaṃ tattha dhammatā.
Mātā pana puttaṃ vā dhītaraṃ vā vijāyitvā te vicaraṇakappadese ṭhapetvā anapekkhā yathāruci gacchati. Tesaṃ tattha sayitānaṃ ye passanti purisā vā itthiyo vā, te attano aṅguliyo upanāmenti. Tesaṃ kammabalena tato khīraṃ pavattati, tena te dārakā yāpenti. Evaṃ pana vaḍḍhentā katipayadivaseheva laddhabalā hutvā dārikā itthiyo upagacchanti, dārakā purise. Kapparukkhato eva ca tesaṃ tattha vatthābharaṇāni nipphajjanti. Nānāvirāgavaṇṇavicittāni hi sukhumāni mudusukhasamphassāni vatthāni tattha tattha kapparukkhesu olambantāni tiṭṭhanti. Nānāvidharasmijālasamujjalavividhavaṇṇaratanavinaddhāni anekavidhamālākammalatākammabhittikammavicittāni sīsūpagagīvūpagahatthūpagakaṭūpagapādūpagāni sovaṇṇamayāni ābharaṇāni kapparukkhato olambanti. Tathā vīṇāmudiṅgapaṇavasammatāḷasaṅkhavaṃsavetāḷaparivādinīvallakīpabhutikā tūriyabhaṇḍāpi tato tato olambanti. Tattha bahū phalarukkhā kumbhamattāni phalāni phalanti madhurarasāni, yāni paribhuñjitvā te sattāhampi khuppipāsāhi na bādhīyanti.
Najjopi tattha suvisuddhajalā suppatitthā ramaṇīyā akaddamā vālukatalā nātisītā naccuṇhā surabhigandhīhi jalajapupphehi sañchannā sabbakālaṃ surabhī vāyantiyo sandanti, na tattha kaṇṭakikā kakkhaḷagacchalatā honti, akaṇṭakā pupphaphalasampannā eva honti, candananāgarukkhā sayameva rasaṃ paggharanti, nahāyitukāmā ca nadititthe ekajjhaṃ vatthābharaṇāni ṭhapetvā nadiṃ otaritvā nhatvā uttiṇṇuttiṇṇā upariṭṭhimaṃ upariṭṭhimaṃ vatthābharaṇaṃ gaṇhanti, na tesaṃ evaṃ hoti 『『idaṃ mama, idaṃ parassā』』ti. Tato eva na tesaṃ koci viggaho vā vivādo vā. Sattāhikā eva ca nesaṃ kāmaratikīḷā hoti, tato vītarāgā viya vicaranti. Yattha ca rukkhe sayitukāmā honti, tattheva sayanaṃ upalabbhati. Mate ca satte disvā na rodanti na socanti. Tañca maṇḍayitvā nikkhipanti. Tāvadeva ca nesaṃ tathārūpā sakuṇā upagantvā mataṃ dīpantaraṃ nenti, tasmā susānaṃ vā asuciṭṭhānaṃ vā tattha natthi, na ca tato matā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjanti. Dhammatāsiddhassa pañcasīlassa ānubhāvena te devaloke nibbattantīti vadanti. Vassasahassameva ca nesaṃ sabbakālaṃ āyuppamāṇaṃ, sabbametaṃ tesaṃ pañcasīlaṃ viya dhammatāsiddhamevāti.
Tiṭhānasuttavaṇṇanā niṭṭhitā.
-
Taṇhāmūlakasuttavaṇṇanā
-
Tatiye (dī. ni. ṭī. 2.103) esanataṇhāti bhogānaṃ pariyesanavasena pavattā taṇhā. Esitataṇhāti pariyiṭṭhesu bhogesu uppajjamānataṇhā. Paritassanavasena pariyesati etāyāti pariyesanā, āsayato payogato ca pariyesanā tathāpavatto cittuppādo. Tenāha 『『taṇhāya sati hotī』』ti. Rūpādiārammaṇappaṭilābhoti savatthukānaṃ rūpādiārammaṇānaṃ gavesanavasena paṭilābho. Yaṃ pana apariyiṭṭhaṃyeva labbhati, tampi atthato pariyesanāya laddhameva nāma tathārūpassa kammassa pubbekatattā eva labbhanato. Tenāha 『『so hi pariyesanāya sati hotī』』ti.
Sukhavinicchayanti sukhaṃ visesato nicchinotīti sukhavinicchayo. Sukhaṃ sabhāvato samudayato atthaṅgamato ādīnavato nissaraṇato ca yāthāvato jānitvā pavattañāṇaṃva sukhavinicchayaṃ. Jaññāti jāneyya. 『『Subhaṃ sukha』』ntiādikaṃ ārammaṇe abhūtākāraṃ vividhaṃ ninnabhāvena cinoti āropetīti vinicchayo, assādānupassanā taṇhā. Diṭṭhiyāpi evameva vinicchayabhāvo veditabbo. Imasmiṃ pana sutte vitakkoyeva āgatoti yojanā. Imasmiṃ pana sutteti sakkapañhasutte (dī. ni. 2.358). Tattha hi 『『chando kho, devānaminda, vitakkanidāno』』ti āgataṃ. Idhāti imasmiṃ sutte. Vitakkeneva vinicchinantīti etena 『『vinicchinati etenāti vinicchayo』』ti vinicchayasaddassa karaṇasādhanamāha. Ettakantiādi vinicchayanākāradassanaṃ.
Chandanaṭṭhena chando, evaṃ rañjanaṭṭhena rāgoti chandarāgo. Svāyaṃ anāsevanatāya mando hutvā pavatto idhādhippetoti āha 『『dubbalarāgassādhivacana』』nti. Ajjhosānanti taṇhādiṭṭhivasena abhinivesanaṃ. 『『Mayhaṃ ida』』nti hi taṇhāgāho yebhuyyena attaggāhasannissayova hoti. Tenāha 『『ahaṃ mamantī』』ti. Balavasanniṭṭhānanti ca tesaṃ gāhānaṃ thirabhāvappattimāha. Taṇhādiṭṭhivasena pariggahakaraṇanti ahaṃ mamanti balavasanniṭṭhānavasena abhiniviṭṭhassa attattaniyaggāhavatthuno aññāsādhāraṇaṃ viya katvā pariggahetvā ṭhānaṃ, tathāpavatto lobhasahagatacittuppādo. Attanā pariggahitassa vatthuno yassa vasena parehi sādhāraṇabhāvassa asahamāno hoti puggalo, so dhammo asahanatā. Evaṃ vacanatthaṃ vadanti niruttinayena. Saddalakkhaṇena pana yassa dhammassa vasena macchariyayogato puggalo maccharo , tassa bhāvo, kammaṃ vā macchariyaṃ, maccharo dhammo. Macchariyassa balavabhāvato ādarena rakkhaṇaṃ ārakkhoti āha 『『dvāra…pe… suṭṭhu rakkhaṇa』』nti.
Attano phalaṃ karotīti karaṇaṃ, yaṃ kiñci kāraṇaṃ. Adhikaṃ karaṇanti adhikaraṇaṃ, visesakāraṇaṃ. Visesakāraṇañca bhogānaṃ ārakkhadaṇḍādānādianatthasambhavassāti vuttaṃ 『『ārakkhādhikaraṇa』』ntiādi. Paranisedhanatthanti māraṇādinā paresaṃ vibādhanatthaṃ. Ādiyanti etenāti ādānaṃ, daṇḍassa ādānaṃ daṇḍādānaṃ, daṇḍaṃ āharitvā paraviheṭhanacittuppādo. Satthādānepi eseva nayo. Hatthaparāmāsādivasena kāyena kātabbo kalaho kāyakalaho. Mammaghaṭṭanādivasena vācāya kātabbo kalaho vācākalaho. Virujjhanavasena virūpaṃ gaṇhāti etenāti viggaho. Viruddhaṃ vadati etenāti vivādo. 『『Tuvaṃ tuva』』nti agāravavacanasahacaraṇato tuvaṃtuvaṃ. Sabbepi te tathāpavattadosasahagatā cittuppādā veditabbā. Tenāha bhagavā 『『aneke pāpakā akusalā dhammā sambhavantī』』ti.
Taṇhāmūlakasuttavaṇṇanā niṭṭhitā.
4-5. Sattāvāsasuttādivaṇṇanā
24-25. Catutthe sattā āvasanti etesūti sattāvāsā, nānattasaññiādibhedā sattanikāyā. Yasmā te te sattanivāsā tappariyāpannānaṃ sattānaṃ tāya eva tappariyāpannatāya ādhāro viya vattabbataṃ arahanti. Samudāyācāro hi avayavassa yathā 『『rukkhe sākhā』』ti, tasmā 『『sattānaṃ āvāsā, vasanaṭṭhānānīti attho』』ti vuttaṃ. Suddhāvāsāpi sattāvāsova 『『na so, bhikkhave, sattāvāso sulabharūpo, yo mayā anāvutthapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehī』』ti (dī. ni. 2.91) vacanato. Yadi evaṃ te kasmā idha na gahitāti tattha kāraṇamāha 『『asabbakālikattā』』tiādi. Vehapphalā pana catuttheyeva sattāvāse bhajantīti daṭṭhabbaṃ. Pañcamaṃ uttānameva.
Sattāvāsasuttādivaṇṇanā niṭṭhitā.
-
Silāyūpasuttavaṇṇanā
-
Chaṭṭhe pamāṇamajjhimassa purisassa catuvīsataṅguliko hattho kukku, 『『kakkū』』tipi tasseva nāmaṃ. Aṭṭha kukkū upari nemassāti aṭṭha hatthā āvāṭassa upari uggantvā ṭhitā bhaveyyuṃ. Sesamettha uttānameva.
Silāyūpasuttavaṇṇanā niṭṭhitā.
-
Paṭhamaverasuttavaṇṇanā
-
Sattame (saṃ. ni. ṭī. 2.241) yatoti yasmiṃ kāle. Ayañhi to-saddo dā-saddo viya idha kālavisayo, yadāti vuttaṃ hoti. Bhayāni verānīti bhīyate bhayaṃ, bhayena yogā, bhāyitabbena vā bhayaṃ eva verappasavaṭṭhena veranti ca laddhanāmā cetanādayo. Pāṇātipātādayo hi yassa pavattanti, yañca uddissa pavattīyanti, ubhayesañca verāvahā, tato eva cete bhāyitabbā verasañjanakā nāmāti. Sotassa ariyamaggassa ādito pajjanaṃ paṭipatti adhigamo sotāpatti. Tadatthāya tattha patiṭṭhitassa ca aṅgāni sotāpattiyaṅgāni. Duvidhañhi (saṃ. ni. aṭṭha. 2.2.41) sotāpattiyaṅgaṃ sotāpattiatthāya ca aṅgaṃ kāraṇaṃ, yaṃ sotāpattimaggappaṭilābhato pubbabhāge sotāpattippaṭilābhāya saṃvattati, 『『sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro dhammānudhammapaṭipattī』』ti (dī. ni. 3.311) evaṃ āgataṃ. Paṭiladdhaguṇassa ca sotāpattiṃ patvā ṭhitassa aṅgaṃ, yaṃ 『『sotāpannassa aṅga』』ntipi vuccati 『『sotāpanno aṅgīyati ñāyati etenā』』ti katvā, buddhe aveccappasādādīnaṃ etaṃ adhivacanaṃ. Idamidhādhippetaṃ.
Khīṇanirayotiādīsu āyatiṃ tattha anuppajjanatāya khīṇo nirayo mayhati, so ahaṃ khīṇanirayo. Esa nayo sabbattha. Sotāpannoti maggasotaṃ āpanno. Avinipātadhammoti na vinipātasabhāvo. Niyatoti paṭhamamaggasaṅkhātena sammattaniyāmena niyato. Sambodhiparāyaṇoti uparimaggattayasaṅkhāto sambodhi paraṃ ayanaṃ mayhanti sohaṃ sambodhiparāyaṇo, sambodhiṃ avassaṃ abhisambujjhanakoti attho.
Pāṇātipātapaccayāti pāṇātipātakammassa karaṇahetu. Bhayaṃ veranti atthato ekaṃ. Veraṃ vuccati virodho, tadeva bhāyitabbato 『『bhaya』』nti vuccati. Tañca panetaṃ duvidhaṃ hoti – bāhiraṃ, ajjhattikanti. Ekena hi ekassa pitā mārito hoti. So cinteti 『『etena kira me pitā mārito, ahampi taṃyeva māressāmī』』ti nisitaṃ satthaṃ ādāya carati. Yā tassa abbhantare uppannā veracetanā, idaṃ bāhiraṃ veraṃ nāma tassa verassa mūlabhūtato verakārakapuggalato bahibhāvattā. Yā pana itarassa 『『ayaṃ kira maṃ māressāmīti carati, ahameva naṃ paṭhamataraṃ māressāmī』』ti cetanā uppajjati, idaṃ ajjhattikaṃ veraṃ nāma. Idaṃ tāva ubhayampi diṭṭhadhammikameva. Yā pana taṃ niraye uppannaṃ disvā 『『etaṃ paharissāmī』』ti jalitaṃ ayamuggaraṃ gaṇhantassa nirayapālassa cetanā uppajjati, idamassa samparāyikaṃ bāhiraṃ veraṃ. Yā cassa 『『ayaṃ niddosaṃ maṃ paharissāmīti āgacchati, ahameva naṃ paṭhamataraṃ paharissāmī』』ti cetanā uppajjati, idamassa samparāyikaṃ ajjhattaṃ veraṃ. Yaṃ panetaṃ bāhiraṃ veraṃ, taṃ aṭṭhakathāsu 『『puggalavera』』nti vuccati. Dukkhaṃ domanassanti atthato ekameva. Yathā cettha, evaṃ sesesupi 『『iminā mama bhaṇḍaṃ haṭaṃ, mayhaṃ dāresu cārittaṃ āpannaṃ, musā vatvā attho bhaggo, surāmadamattena idaṃ nāma kata』』ntiādinā nayena verappavatti veditabbā.
Aveccappasādenāti adhigatena acalappasādena. Ariyakantehīti pañcahi sīlehi. Tāni hi ariyānaṃ kantāni piyāni bhavanti, bhavantaragatāpi ariyā tāni na vijahanti, tasmā 『『ariyakantānī』』ti vuccanti. Sesamettha yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge anussatiniddese vuttanti veditabbaṃ.
Paṭhamaverasuttavaṇṇanā niṭṭhitā.
-
Āghātavatthusuttavaṇṇanā
-
Navame vasati ettha phalaṃ tannimittatāya pavattatīti vatthu, kāraṇanti āha 『『āghātavatthūnī』』ti. Kopo nāmāyaṃ yasmiṃ vatthusmiṃ uppajjati, na tattha ekavārameva uppajjati, atha kho punapi uppajjatevāti vuttaṃ 『『bandhatī』』ti. Atha vā yo paccayavisesena uppajjamāno āghāto savisaye baddho viya na vigacchati, punapi uppajjateva. Taṃ sandhāyāha 『『āghātaṃ bandhatī』』ti. Taṃ panassa paccayavasena nibbattanaṃ uppādanamevāti vuttaṃ 『『uppādetī』』ti.
Āghātavatthusuttavaṇṇanā niṭṭhitā.
-
Āghātapaṭivinayasuttavaṇṇanā
-
Dasame taṃ kutettha labbhāti ettha tanti kiriyāparāmasanaṃ. Padajjhāhārena ca attho veditabboti 『『taṃ anatthacaraṇaṃ mā ahosī』』tiādimāha. Kena kāraṇena laddhabbaṃ niratthakabhāvato. Kammassakā hi sattā. Te kassa ruciyā dukkhitā sukhitā vā bhavanti, tasmā kevalaṃ tasmiṃ mayhaṃ anatthacaraṇaṃ, taṃ kutettha labbhāti adhippāyo. Atha vā taṃ kopakāraṇaṃ ettha puggale kuto labbhā paramatthato kujjhitabbassa kujjhanakassa ca abhāvato. Saṅkhāramattañhetaṃ, yadidaṃ khandhapañcakaṃ yaṃ 『『satto』』ti vuccati, te saṅkhārā ittarakhaṇikā, kassa ko kujjhatīti attho. Lābhā nāma ke siyuṃ aññatra anatthuppattito.
Āghātapaṭivinayasuttavaṇṇanā niṭṭhitā.
-
Anupubbanirodhasuttavaṇṇanā
-
Ekādasame anupubbanirodhāti anupubbena anukkamena pavattetabbanirodhā. Tenāha 『『anupaṭipāṭinirodhā』』ti.
Anupubbanirodhasuttavaṇṇanā niṭṭhitā.
Sattāvāsavaggavaṇṇanā niṭṭhitā.
-
Mahāvaggo
-
Anupubbavihārasuttavaṇṇanā
-
Catutthassa paṭhame anupubbato viharitabbāti anupubbavihārā. Anupaṭipāṭiyāti anukkamena. Samāpajjitabbavihārāti samāpajjitvā samaṅgino hutvā viharitabbavihārā.
Anupubbavihārasuttavaṇṇanā niṭṭhitā.
2-3. Anupubbavihārasamāpattisuttādivaṇṇanā
33-34. Dutiye chātaṃ vuccati taṇhādiṭṭhiyo kāmānaṃ pātabbato tāsaṃ vasena vattanato, tanninnattā natthi etesu chātanti nicchātā. Tenāha 『『taṇhādiṭṭhicchātāna』』ntiādi. Tatiye natthi vattabbaṃ.
Anupubbavihārasamāpattisuttādivaṇṇanā niṭṭhitā.
-
Gāvīupamāsuttavaṇṇanā
-
Catutthe pabbatacārinīti pakatiyā pabbate bahulacārinī. Akhettaññūti (visuddhi. mahāṭī. 1.77) agocaraññū. Samādhiparipantānaṃ visodhanānabhiññatāya bālo. Jhānassa paguṇabhāvāpādanaveyyattiyassa abhāvena abyatto. Uparijhānassa padaṭṭhānabhāvānavabodhena akhettaññū. Sabbathāpi samāpattikosallābhāvena akusalo. Samādhinimittassa vā anāsevanāya bālo. Abhāvanāya abyatto. Abahulīkārena akhettaññū. Sammadeva anadhiṭṭhānato akusaloti yojetabbaṃ. Ubhato bhaṭṭhoti ubhayato jhānato bhaṭṭho. So hi appaguṇatāya na suppatiṭṭhitatāya saussāhopi vināsato asāmatthiyato ca jhānadvayato parihīno.
Gāvīupamāsuttavaṇṇanā niṭṭhitā.
-
Jhānasuttavaṇṇanā
-
Pañcame aniccatoti iminā niccappaṭikkhepato tesaṃ aniccatamāha. Tato eva udayavayavantato vipariṇāmato tāvakālikato ca te aniccāti jotitaṃ hoti. Yañhi niccaṃ na hoti, taṃ udayavayaparicchinnajarāya maraṇena cāti dvedhā vipariṇataṃ ittarakkhaṇameva ca hoti. Dukkhatoti na sukhato. Iminā sukhappaṭikkhepato tesaṃ dukkhatamāha. Tato eva ca abhiṇhappaṭipīḷanato dukkhavatthuto ca te dukkhāti jotitaṃ hoti. Udayavayavantatāya hi te abhiṇhappaṭipīḷanato nirantaradukkhatāya dukkhasseva ca adhiṭṭhānabhūto. Paccayayāpanīyatāya rogamūlatāya ca rogato. Dukkhatāsūlayogato kilesāsucipaggharato uppādajarābhaṅgehi uddhumātapakkabhijjanato ca gaṇḍato. Pīḷājananato antotudanato dunnīharaṇato ca sallato. Avaḍḍhiāvahanato aghavatthuto ca aghato. Aseribhāvajananato ābādhappatiṭṭhānatāya ca ābādhato. Avasavattanato avidheyyatāya ca parato. Byādhijarāmaraṇehi palujjanīyatāya palokato. Sāminivāsīkārakavedakaadhiṭṭhāyakavirahato suññato. Attappaṭikkhepaṭṭhena anattato. Rūpādidhammāpi yathā na ettha attā atthīti anattā, evaṃ sayampi attā na hontīti anattā. Tena abyāpārato nirīhato tucchato anattāti dīpitaṃ hoti.
Lakkhaṇattayameva sukhāvabodhanatthaṃ ekādasahi padehi vibhajitvā gahitanti dassetuṃ 『『yasmā aniccato』』tiādi vuttaṃ. Antosamāpattiyanti samāpattīnaṃ sahajātatāya samāpattīnaṃ abbhantare cittaṃ paṭisaṃharatīti tappaṭibaddhachandarāgādikilesavikkhambhanena vipassanācittaṃ paṭisaṃharati. Tenāha 『『moceti apanetī』』ti. Savanavasenāti 『『sabbasaṅkhārasamatho』』tiādinā savanavasena. Thutivasenāti tatheva thomanāvasena guṇato saṃkittanavasena. Pariyattivasenāti tassa dhammassa pariyāpuṇanavasena. Paññattivasenāti tadatthassa paññāpanavasena. Ārammaṇakaraṇavaseneva upasaṃharati maggacittaṃ, 『『etaṃ santa』』ntiādi pana avadhāraṇanivattitatthadassanaṃ. Yathā vipassanā 『『etaṃ santaṃ etaṃ paṇīta』』ntiādinā asaṅkhatāya dhātuyā cittaṃ upasaṃharati, evaṃ maggo nibbānaṃ sacchikiriyābhisamayavasena abhisamento tattha labbhamāne sabbepi visese asammohato paṭivijjhanto tattha cittaṃ upasaṃharati. Tenāha 『『iminā pana ākārenā』』tiādi.
So tattha ṭhitoti so adandhavipassako yogī tattha tāya aniccādilakkhaṇattayārammaṇāya vipassanāya ṭhito. Sabbasoti sabbattha tassa tassa maggassa adhigamāya nibbattitasamathavipassanāsu. Asakkonto anāgāmī hotīti heṭṭhimamaggāvahāsu eva samathavipassanāya chandarāgaṃ pahāya aggamaggāvahāsu nikantiṃ pariyādātuṃ asakkonto anāgāmitāyameva saṇṭhāti.
Samatikkantattāti samathavasena vipassanāvasena cāti sabbathāpi rūpassa samatikkantattā. Tenāha 『『ayaṃ hī』』tiādi. Anenāti yoginā. Taṃ atikkammāti idaṃ yo paṭhamaṃ pañcavokāraekavokārapariyāpanne dhamme sammadeva sammasitvā te vissajjetvā tato arūpasamāpattiṃ samāpajjitvā arūpadhamme sammasati, taṃ sandhāya vuttaṃ. Tenāha 『『idāni arūpaṃ sammasatī』』ti.
Jhānasuttavaṇṇanā niṭṭhitā.
-
Ānandasuttavaṇṇanā
-
Chaṭṭhe okāsaṃ avasaraṃ adhigacchati etenāti okāsādhigamo, maggaphalasukhādhigamāya okāsabhāvato vā okāso, tassa adhigamo okāsādhigamo. Ettha ca dīghanikāyeneva (dī. ni. 2.288) pana suttantadesanāyaṃ paṭhamajjhānaṃ, catutthajjhānaṃ, arahattamaggoti tayo okāsādhigamā āgatā. Tattha (dī. ni. aṭṭha. 2.288) paṭhamaṃ jhānaṃ pañca nīvaraṇāni vikkhambhetvā attano okāsaṃ gahetvā tiṭṭhatīti 『『paṭhamo okāsādhigamo』』ti vuttaṃ. Catutthajjhānaṃ pana sukhadukkhaṃ vikkhambhetvā attano okāsaṃ gahetvā tiṭṭhatīti dutiyo okāsādhigamo. Arahattamaggo sabbakilese vikkhambhetvā attano okāsaṃ gahetvā tiṭṭhatīti 『『tatiyo okāsādhigamo』』ti vutto. Idha pana vakkhamānāni tīṇi arūpajjhānāni sandhāya 『『okāsādhigamo』』ti vuttaṃ. Tesaṃyeva ca gahaṇe kāraṇaṃ sayameva vakkhati.
Sattānaṃvisuddhiṃ pāpanatthāyāti rāgādīhi malehi abhijjhāvisamalobhādīhi ca upakkilesehi kiliṭṭhacittānaṃ sattānaṃ visuddhipāpanatthāya samatikkamanatthāya. Āyatiṃ anuppajjanañhi idha 『『samatikkamo』』ti vuttaṃ. Atthaṃ gamanatthāyāti kāyikadukkhassa ca cetasikadomanassassa cāti imesaṃ dvinnaṃ atthaṅgamāya, nirodhāyāti attho. Ñāyati nicchayena kamati nibbānaṃ, taṃ vā ñāyati paṭivijjhīyati etenāti ñāyo, samucchedabhāvo ariyamaggoti āha 『『sahavipassanakassa maggassā』』ti. Paccakkhakaraṇatthāyāti attapaccakkhatāya. Parapaccayena vinā paccakkhakaraṇañhi 『『sacchikiriyā』』ti vuccati. Asambhinnanti pittasemhādīhi apalibuddhaṃ anupahataṃ.
Rāgānugato samādhi abhinato nāma hoti ārammaṇe abhimukhābhāvena pavattiyā, dosānugato pana apanato apagamanavasena pavattiyā, tadubhayappaṭikkhepena 『『na cābhinato na cāpanato』』ti vuttanti āha 『『rāgavasenā』』tiādi. Na sasaṅkhāraniggayhavāritagatoti lokiyajjhānacittāni viya na sasaṅkhārena sappayogena tadaṅgappahānavikkhambhanappahānavasena ca niggahetvā vāretvā ṭhito. Kiñcarahi kilesānaṃ chinnante uppanno. Tathābhūtaṃ phalasamādhiṃ sandhāyetaṃ vuttaṃ. Tenāha 『『na sasaṅkhārena…pe… chinnante uppanno』』ti.
Ānandasuttavaṇṇanā niṭṭhitā.
-
Lokāyatikasuttavaṇṇanā
-
Sattame lokāyatavādakāti āyatiṃ hitaṃ loko na yatati na viruhati etenāti lokāyataṃ, vitaṇḍasatthaṃ. Tañhi ganthaṃ nissāya sattā puññakiriyāya cittampi na uppādenti, taṃ vadantīti lokāyatavādakā.
Daḷhaṃ thiraṃ dhanu etassāti daḷhadhanvā (a. ni. ṭī. 2.4.45-46; saṃ. ni. ṭī. 1.1.107), so eva 『『daḷhadhammā』』ti vutto. Paṭisattuvidhamanatthaṃ dhanuṃ gaṇhātīti dhanuggaho. So eva usuṃ saraṃ asati khipatīti issāso. Dvisahassathāmanti lohādibhāraṃ vahituṃ samatthaṃ dvisahassathāmaṃ. Tenāha 『『dvisahassathāmaṃ nāmā』』tiādi. Daṇḍeti dhanudaṇḍe. Yāva kaṇḍappamāṇāti dīghato yattakaṃ kaṇḍassa pamāṇaṃ, tattake dhanudaṇḍe ukkhittamatte āropitesuyeva jiyādaṇḍesu so ce bhāro pathavito muccati, evaṃ idaṃ dvisahassathāmaṃ nāma dhanūti daṭṭhabbaṃ. Uggahitasippoti uggahitadhanusippo. Katahatthoti thirataraṃ lakkhesu avirajjhanasarakkhepo. Īdiso pana tattha vasibhūto katahattho nāma hotīti āha 『『ciṇṇavasibhāvo』』ti. Kataṃ rājakulādīsu upecca asanaṃ etena so katūpāsanoti āha 『『rājakulādīsu dassitasippo』』ti. Evaṃ katanti evaṃ antosusirakaraṇādinā sallahukaṃ kataṃ.
Lokāyatikasuttavaṇṇanā niṭṭhitā.
8-9. Devāsurasaṅgāmasuttādivaṇṇanā
39-40. Aṭṭhame abhiyiṃsūti kadā abhiyiṃsu? Yadā balavanto ahesuṃ, tadā. Tatrāyamanupubbikathā (saṃ. ni. aṭṭha. 1.1.247; sārattha. ṭī. 1.verañjakaṇḍavaṇṇanā) – sakko kira magadharaṭṭhe macalagāmake magho nāma māṇavo hutvā tettiṃsa purise gahetvā kalyāṇakammaṃ karonto satta vatapadāni pūretvā tattha kālaṅkato devaloke nibbatti. Taṃ balavakammānubhāvena saparisaṃ sesadevatā dasahi ṭhānehi adhigaṇhantaṃ disvā 『『āgantukadevaputtā āgatā』』ti nevāsikā gandhapānaṃ sajjayiṃsu. Sakko sakaparisāya saññaṃ adāsi 『『mārisā mā gandhapānaṃ pivittha, pivanākāramattameva dassethā』』ti. Te tathā akaṃsu. Nevāsikadevatā suvaṇṇasarakehi upanītaṃ gandhapānaṃ yāvadatthaṃ pivitvā mattā tattha tattha suvaṇṇapathaviyaṃ patitvā sayiṃsu. Sakko 『『gaṇhatha puttahatāya putte』』ti te pādesu gahetvā sinerupāde khipāpesi. Sakkassa puññatejena tadanuvattakāpi sabbe tattheva patiṃsu. Te sineruvemajjhakāle saññaṃ labhitvā, 『『tātā, suraṃ na pivimha, suraṃ na pivimhā』』ti āhaṃsu. Tato paṭṭhāya asurā nāma jātā. Atha nesaṃ kammapaccayautusamuṭṭhānaṃ sinerussa heṭṭhimatale dasayojanasahassaṃ asurabhavanaṃ nibbatti. Sakko tesaṃ nivattitvā anāgamanatthāya ārakkhaṃ ṭhapesi. Yaṃ sandhāya vuttaṃ –
『『Antarā dvinnaṃ ayujjhapurānaṃ,
Pañcavidhā ṭhapitā abhirakkhā;
Uraga-karoṭi-payassa ca hārī,
Madanayutā caturo ca mahatthā』』ti. (saṃ. ni. aṭṭha. 1.1.247; sārattha. ṭī. 1.1 verañjakaṇḍavaṇṇanā);
Dve nagarāni hi yuddhena gahetuṃ asakkuṇeyyatāya ayujjhapurāni nāma jātāni devanagarañca asuranagarañca. Yadā hi asurā balavanto honti, atha devehi palāyitvā devanagaraṃ pavisitvā dvāre pidahite asurānaṃ satasahassampi kiñci kātuṃ na sakkoti. Yadā devā balavanto honti, athāsurehi palāyitvā asuranagarassa dvāre pidahite sakkānaṃ satasahassampi kiñci kātuṃ na sakkoti. Iti imāni dve nagarāni ayujjhapurāni nāma. Tesaṃ antarā etesu uragādīsu pañcasu ṭhānesu sakkena ārakkhā ṭhapitā. Tattha uragasaddena nāgā gahitā. Te hi udake balavanto honti, tasmā sinerussa paṭhamālinde etesaṃ ārakkhā. Karoṭisaddena supaṇṇā gahitā. Tesaṃ kira karoṭi nāma pānabhojanaṃ, tena taṃ nāmaṃ labhiṃsu, dutiyālinde tesaṃ ārakkhā. Payassahārisaddena kumbhaṇḍā gahitā, dānavarakkhasā kira te, tatiyālinde tesaṃ ārakkhā. Madanayutasaddena yakkhā gahitā. Visamacārino kira te yujjhasoṇḍā, catutthālinde tesaṃ ārakkhā. Caturo ca mahattāti cattāro mahārājāno vuttā, pañcamālinde tesaṃ ārakkhā, tasmā yadi asurā kupitāvilacittā devapuraṃ upayanti yujjhituṃ. Yaṃ girino paṭhamaṃ paribhaṇḍaṃ, taṃ uragā paṭibāhayanti. Evaṃ sesesu sesā.
Te pana asurā āyuvaṇṇayasaissariyasampattīhi tāvatiṃsasadisāva, tasmā antarā attānaṃ ajānitvā pāṭaliyā pupphitāya 『『na idaṃ devanagaraṃ, tattha pāricchattako pupphati, idha pana cittapāṭalī, jarasakkenāmhākaṃ suraṃ pāyetvā vañcitā, devanagarañca no gahitaṃ, gacchāma, tena saddhiṃ yujjhissāmā』』ti hatthiassarathe āruyha suvaṇṇarajatamaṇiphalakāni gahetvā yuddhasajjā hutvā asurabheriyo vādentā mahāsamudde udakaṃ dvidhā bhetvā uṭṭhahanti. Te deve vuṭṭhe vammikamakkhikā vammikaṃ viya sineruṃ āruhituṃ ārabhanti. Atha nesaṃ paṭhamaṃ nāgehi saddhiṃ yuddhaṃ hoti. Tasmiṃ kho pana yuddhe na kassaci chavi vā cammaṃ vā chijjati, na lohitaṃ uppajjati, kevalaṃ kumārakānaṃ dārumeṇḍakayuddhaṃ viya aññamaññasantāsanamattameva hoti. Koṭisatāpi koṭisahassāpi nāgā tehi saddhiṃ yujjhitvā te asurapuraṃyeva pavesetvā nivattanti. Yadā pana asurā balavanto honti, atha nāgā osakkitvā dutiye ālinde supaṇṇehi saddhiṃ ekatova hutvā yujjhanti. Esa nayo supaṇṇādīsupi. Yadā pana tāni pañcapi ṭhānāni asurā maddanti, tadā ekato sampiṇḍitānipi tāni pañca balāni osakkanti. Atha cattāro mahārājāno gantvā sakkassa taṃ pavattiṃ ārocenti. Sakko tesaṃ vacanaṃ sutvā diyaḍḍhayojanasatikaṃ vejayantarathaṃ āruyha sayaṃ vā nikkhamati, ekaṃ puttaṃ vā peseti. Yadā devā puna apaccāgamanāya asure jiniṃsu, tadā sakko asure palāpetvā pañcasu ṭhānesu ārakkhaṃ datvā vediyapāde vajirahatthā indapaṭimāyo ṭhapesi. Asurā kālena kālaṃ uṭṭhahitvā paṭimāyo disvā 『『sakko appamatto tiṭṭhatī』』ti tatova nivattanti. Idha pana yadā asurānaṃ jayo ahosi, devānaṃ parājayo, taṃ sandhāyetaṃ vuttaṃ – 『『parājitā ca, bhikkhave, devā apayiṃsuyeva uttarenābhimukhā, abhiyiṃsu asurā』』ti.
Dakkhiṇābhimukhā hutvāti cakkavāḷapabbatābhimukhā hutvā. Asurā kira devehi parājitā palāyantā cakkavāḷapabbatābhimukhaṃ gantvā cakkavāḷamahāsamuddapiṭṭhiyaṃ rajatapaṭṭavaṇṇe vālikāpuline yattha paṇṇakuṭiyo māpetvā isayo vasanti, tattha gantvā isīnaṃ assamapadena gacchantā 『『sakko imehi saddhiṃ mantetvā amhe nāseti, gaṇhatha puttahatāya putte』』ti kupitā assamapade pānīyaghaṭacaṅkamanapaṇṇasālādīni viddhaṃsenti. Isayo araññato phalāphalaṃ ādāya āgatā disvā puna dukkhena paṭipākatikaṃ karonti, tepi punappunaṃ tatheva parājitā gantvā vināsenti. Tena vuttaṃ – 『『parājitā ca kho, bhikkhave, asurā apayiṃsuyeva dakkhiṇenābhimukhā』』ti. Navamaṃ uttānatthameva.
Devāsurasaṅgāmasuttādivaṇṇanā niṭṭhitā.
-
Tapussasuttavaṇṇanā
-
Dasame pakkhandatīti pavisati. Pasīdatīti pasādaṃ abhiruciṃ āpajjati, patiṭṭhāti vimuccatīti attho. Kathāpābhatanti kathāya mūlaṃ. Mūlañhi 『『pābhata』』nti vuccati. Yathāha –
『『Appakenapi medhāvī, pābhatena vicakkhaṇo;
Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhama』』nti. (jā. 1.1.4);
Tenevāha 『『kathāpābhatanti kathāmūla』』nti. Vitakkaggahaṇeneva taṃsahacarito vicāropi gahito. Tenevettha bahuvacananiddeso katoti āha 『『vitakkesūti vitakkavicāresū』』ti.
Tapussasuttavaṇṇanā niṭṭhitā.
Mahāvaggavaṇṇanā niṭṭhitā.
- Sāmaññavaggo
1-10. Sambādhasuttādivaṇṇanā
42-51. Pañcamassa paṭhame udāyīti tayo therā udāyī nāma kāḷudāyī, lāḷudāyī, mahāudāyīti, idha kāḷudāyī adhippetoti āha 『『udāyīti kāḷudāyitthero』』ti. Sambādheti sampīḷitataṇhāsaṃkilesādinā sauppīḷanatāya paramasambādhe. Ativiya saṅkaraṭṭhānabhūto hi nīvaraṇasambādho adhippeto. Okāsoti jhānassetaṃ nāmaṃ. Nīvaraṇasambādhābhāvena hi jhānaṃ idha 『『okāso』』ti vuttaṃ. Paṭilīnanisabhoti vā paṭilīno hutvā seṭṭho, paṭilīnānaṃ vā seṭṭhoti paṭilīnanisabho. Paṭilīnā nāma pahīnamānā vuccanti mānussayavasena uṇṇatābhāvato. Yathāha 『『kathañca, bhikkhave, bhikkhu paṭilīno hoti? Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃgato āyatiṃ anuppādadhammo』』ti (a. ni. 4.38; mahāni. 87). Sesaṃ sabbattha uttānameva.
Sambādhasuttādivaṇṇanā niṭṭhitā.
Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Navakanipātavaṇṇanāya anuttānatthadīpanā samattā.
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāye
Dasakanipāta-ṭīkā
-
Paṭhamapaṇṇāsakaṃ
-
Ānisaṃsavaggo
-
Kimatthiyasuttavaṇṇanā
-
Dasakanipātassa paṭhame avippaṭisāratthānīti avippaṭisārappayojanāni. Avippaṭisārānisaṃsānīti avippaṭisārudayāni. Etena avippaṭisāro nāma sīlassa udayamattaṃ, saṃvaddhitassa rukkhassa chāyāpupphasadisaṃ, añño eva panānena nipphādetabbo samādhiādiguṇoti dasseti. 『『Yāva maggāmaggañāṇadassanavisuddhi, tāva taruṇavipassanā』』ti hi vacanato upakkilesavimuttaudayabbayañāṇato paraṃ ayañca vipassanā virajjati yogāvacaro viratto puriso viya bhariyāya saṅkhārato etenāti virāgo.
Kimatthiyasuttavaṇṇanā niṭṭhitā.
2-5. Cetanākaraṇīyasuttādivaṇṇanā
2-5. Dutiye saṃsāramahoghassa paratīrabhāvato yo naṃ adhigacchati, taṃ pāreti gametīti pāraṃ, nibbānaṃ. Tabbidūratāya natthi ettha pāranti apāraṃ, saṃsāro. Tenāha 『『orimatīrabhūtā tebhūmakavaṭṭā』』tiādi. Tatiyādīsu natthi vattabbaṃ.
Cetanākaraṇīyasuttādivaṇṇanā niṭṭhitā.
-
Samādhisuttavaṇṇanā
-
Chaṭṭhe santaṃ santanti appetvā nisinnassātiādīsu santaṃ santaṃ paṇītaṃ paṇītantiādīni vadati. Iminā pana ākārena taṃ paṭivijjhitvā tattha cittaṃ upasaṃharato phalasamāpattisaṅkhāto cittuppādo tathā pavattatīti veditabbo. Sesaṃ sabbattha uttānameva.
Samādhisuttavaṇṇanā niṭṭhitā.
Ānisaṃsavaggavaṇṇanā niṭṭhitā.
- Nāthavaggo
1-4. Senāsanasuttādivaṇṇanā
11-14. Dutiyassa paṭhame nātidūranti gocaraṭṭhānato aḍḍhagāvutato orabhāgatāya nātidūraṃ. Nāccāsannanti pacchimena pamāṇena gocaraṭṭhānato pañcadhanusatikatāya na atiāsannaṃ. Tāya ca pana nātidūranāccāsannatāya gocaraṭṭhānapaṭiparissayādirahitamaggatāya ca gamanassa ca āgamanassa ca yuttarūpattā gamanāgamanasampannaṃ. Divasabhāge mahājanasaṃkiṇṇatābhāvena divā appākiṇṇaṃ. Abhāvattho hi ayaṃ appa-saddo 『『appiccho』』tiādīsu viya. Rattiyaṃ manussasaddābhāvena rattiṃ appasaddaṃ. Sabbadāpi janasannipātanigghosābhāvena appanigghosaṃ.
Appakasirenāti akasirena sukheneva. Sīlādiguṇānaṃ thirabhāvappattiyā therā. Suttageyyādi bahu sutaṃ etesanti bahussutā. Tamuggahadhāraṇena sammadeva garūnaṃ santike āgamitabhāvena ca āgato pariyattidhammasaṅkhāto āgamo etesanti āgatāgamā. Suttābhidhammasaṅkhātassa dhammassa dhāraṇena dhammadharā. Vinayassa dhāraṇena vinayadharā. Tesaṃ dhammavinayānaṃ mātikāya dhāraṇena mātikādharā. Tattha tattha dhammaparipucchāya paripucchati. Atthaparipucchāya paripañhati vīmaṃsati vicāreti. Idaṃ, bhante, kathaṃ, imassa ko atthoti paripucchāparipañhākāradassanaṃ. Avivaṭañceva pāḷiyā atthaṃ padesantarapāḷidassanena āgamato vivaranti. Anuttānīkatañca yuttivibhāvanena uttāniṃ karonti. Kaṅkhāṭhāniyesu dhammesu saṃsayuppattiyā hetutāya gaṇṭhiṭṭhānabhūtesu pāḷippadesesu yāthāvato vinicchayappadānena kaṅkhaṃ paṭivinodenti.
Ettha ca nātidūraṃ nāccāsannaṃ gamanāgamanasampannanti ekaṃ aṅgaṃ, divā appākiṇṇaṃ, rattiṃ appasaddaṃ, appanigghosanti ekaṃ, appaḍaṃsamakasavātātapasarīsapasamphassanti ekaṃ, tasmiṃ kho pana senāsane viharantassa…pe… parikkhārāti ekaṃ, tasmiṃ kho pana senāsane therā…pe… kaṅkhaṃ paṭivinodentīti ekaṃ. Evaṃ pañca aṅgāni veditabbāni. Dutiyādīni uttānatthāni.
Senāsanasuttādivaṇṇanā niṭṭhitā.
5-6. Appamādasuttādivaṇṇanā
15-16. Pañcame kārāpakaappamādo nāma 『『ime akusalā dhammā pahātabbā, ime kusalā dhammā upasampādetabbā』』ti taṃtaṃparivajjetabbavajjanasampādetabbasampādanavasena pavatto appamādo. Esāti appamādo. Lokiyova na lokuttaro. Ayañcāti ca esāti ca appamādameva vadati. Tesanti cātubhūmakadhammānaṃ. Paṭilābhakattenāti paṭilābhāpanakattena.
Jaṅgalānanti jaṅgalacārīnaṃ. Jaṅgala-saddo cettha kharabhāvasāmaññena pathavīpariyāyo, na anupaṭṭhānavidūradesavācī. Tenāha 『『pathavītalacārīna』』nti. Padānaṃ vuccamānattā 『『sapādakapāṇāna』』nti visesetvā vuttaṃ. Samodhānanti antogadhabhāvaṃ. Tenāha 『『odhānaṃ pakkhepa』』nti. 『『Upakkhepa』』ntipi paṭhanti, upanetvā pakkhipitabbanti attho. Vassikāya pupphaṃ vassikaṃ yathā 『『āmalakiyā phalaṃ āmalaka』』nti. Mahātalasminti uparipāsāde. Chaṭṭhaṃ uttānameva.
Appamādasuttādivaṇṇanā niṭṭhitā.
7-8. Paṭhamanāthasuttādivaṇṇanā
17-18. Sattame yehi sīlādīhi samannāgato bhikkhu dhammasaraṇatāya dhammeneva nāthati āsīsati abhibhavatīti nātho vuccati, te tassa nāthabhāvakarā dhammā nāthakaraṇāti vuttāti āha 『『attano sanāthabhāvakarā patiṭṭhakarāti attho』』ti. Tattha attano patiṭṭhakarāti yassa nāthabhāvakarā, tassa attano patiṭṭhāvidhāyino. Appatiṭṭho anātho, sappatiṭṭho sanāthoti patiṭṭhattho nātha-saddo. Kalyāṇaguṇayogato kalyāṇāti dassento 『『sīlādiguṇasampannā』』ti āha. Mijjanalakkhaṇā mettā etassa atthīti mitto. So vuttanayena kalyāṇo assa atthīti tassa atthitāmattaṃ kalyāṇamittapadena vuttaṃ. Assa tena sabbakālaṃ avijahitavāsoti taṃ dassetuṃ 『『kalyāṇasahāyo』』ti vuttanti āha 『『tevassā』』ti. Te eva kalyāṇamittā assa bhikkhuno. Saha ayanatoti saha pavattanato. Asamodhāne cittena, samodhāne pana cittena ceva kāyena ca sampavaṅko. Sukhaṃ vaco etasmiṃ anukūlagāhimhi ādaragāravavati puggaleti suvaco. Tenāha 『『sukhena vattabbo』』tiādi. Khamoti khanto. Tamevassa khamabhāvaṃ dassetuṃ 『『gāḷhenā』』tiādi vuttaṃ. Vāmatoti micchā, ayoniso vā gaṇhāti. Paṭippharatīti paṭāṇikabhāvena tiṭṭhati. Padakkhiṇaṃ gaṇhātīti sammā, yoniso vā gaṇhāti.
Uccāvacānīti vipulakhuddakāni. Tatrupagamaniyāyāti tatra tatra mahante khuddake ca kamme sādhanavasena upāyena upagacchantiyā, tassa tassa kammassa nipphādane samatthāyāti attho. Tatrupāyāyāti vā tatra tatra kamme sādhetabbe upāyabhūtāya.
Dhamme assa kāmoti dhammakāmoti byadhikaraṇānampi bāhirattho samāso hotīti katvā vuttaṃ. Kāmetabbato vā piyāyitabbato kāmo, dhammo. Dhammo kāmo assāti dhammakāmo. Dhammoti pariyattidhammo adhippetoti āha 『『tepiṭakaṃ buddhavacanaṃ piyāyatīti attho』』ti. Samudāharaṇaṃ kathanaṃ samudāhāro, piyo samudāhāro etassāti piyasamudāhāro. Sayañcāti ettha ca-saddena 『『sakkacca』』nti padaṃ anukaḍḍhati. Tena sayañca sakkaccaṃ desetukāmo hotīti yojanā. Abhidhammo satta pakaraṇāni 『『adhiko abhivisiṭṭho ca pariyattidhammo』』ti katvā. Vinayo ubhatovibhaṅgā vinayanato kāyavācānaṃ. Abhivinayo khandhakaparivārā visesato ābhisamācārikadhammakittanato. Ābhisamācārikadhammapāripūrivaseneva hi ādibrahmacariyakadhammapāripūrī. Dhammo eva piṭakadvayassapi pariyattidhammabhāvato. Maggaphalāni abhidhammo 『『nibbānadhammassa abhimukho』』ti katvā. Kilesavūpasamakaraṇaṃ pubbabhāgiyā tisso sikkhā saṅkhepato vivaṭṭanissito samatho vipassanā ca. Uḷārapāmojjoti balavapāmojjo. Kāraṇattheti nimittatthe. Kusaladhammanimittaṃ hissa vīriyārambho. Tenāha 『『tesaṃ adhigamatthāyā』』ti. Kusalesu dhammesūti vā nipphādetabbe bhummaṃ yathā 『『cetaso avūpasame ayonisomanasikārapadaṭṭhāna』』nti. Aṭṭhame natthi vattabbaṃ.
Paṭhamanāthasuttādivaṇṇanā niṭṭhitā.
-
Paṭhamaariyāvāsasuttavaṇṇanā
-
Navame ariyānaṃ eva āvāsāti ariyāvāsā anariyānaṃ tādisānaṃ asambhavato. Ariyāti cettha ukkaṭṭhaniddesena khīṇāsavā gahitā. Te ca yasmā tehi sabbakālaṃ avijahitavāsā eva, tasmā vuttaṃ 『『te āvasiṃsu āvasanti āvasissantī』』ti. Tattha āvasiṃsūti nissāya āvasiṃsu. Pañcaṅgavippahīnatādayo hi ariyānaṃ apassayā. Tesu pañcaṅgavippahānapaccekasaccapanodanaesanāosaṭṭhāni, 『『saṅkhāyekaṃ paṭisevati, adhivāseti parivajjeti vinodetī』』ti (dī. ni. 3.308; ma. ni. 2.168; a. ni. 10.20) vuttesu apassenesu vinodanañca maggakiccāneva, itare maggena ca samijjhantīti.
Paṭhamaariyāvāsasuttavaṇṇanā niṭṭhitā.
-
Dutiyaariyāvāsasuttavaṇṇanā
-
Dasame kasmā pana bhagavā kurusu viharanto imaṃ suttaṃ abhāsīti āha 『『yasmā』』tiādi. Kururaṭṭhaṃ kira tadā tannivāsisattānaṃ yonisomanasikāravantatādinā yebhuyyena suppaṭipannatāya pubbe ca katapuññatābalena vā tadā utuādisampattiyuttameva ahosi. Keci pana 『『pubbe pavattakuruvattadhammānuṭṭhānavāsanāya uttarakuru viya yebhuyyena utuādisampannameva hoti. Bhagavato kāle sātisayaṃ utusappāyādiyuttaṃ raṭṭhaṃ ahosī』』ti vadanti. Tattha bhikkhū bhikkhuniyo upāsakā upāsikāyo utupaccayādisampannattā tassa raṭṭhassa sappāyautupaccayasevanena niccaṃ kallasarīrā kallacittā ca honti. Te cittasarīrakallatāya anuggahitapaññābalā gambhīrakathaṃ paṭiggahetuṃ samatthā paṭiccasamuppādanissitānaṃ gambhīrapaññānañca kārakā honti. Tenāha 『『kururaṭṭhavāsino bhikkhū gambhīrapaññākārakā』』tiādi.
Yuttappayuttāti satipaṭṭhānabhāvanāya yuttā ceva payuttā ca. Tasmiñhi (dī. ni. aṭṭha. 2.373; ma. ni. aṭṭha. 1.106) janapade catasso parisā pakatiyāva satipaṭṭhānabhāvanānuyogamanuyuttā viharanti, antamaso dāsakammakaraparijanāpi satipaṭṭhānappaṭisaṃyuttameva kathaṃ kathenti. Udakatitthasuttakantanaṭṭhānādīsupi niratthakakathā nāma nappavattati. Sace kāci itthī, 『『amma, tvaṃ kataraṃ satipaṭṭhānabhāvanaṃ manasi karosī』』ti pucchitā 『『na kiñcī』』ti vadati, taṃ garahanti 『『dhīratthu tava jīvitaṃ, jīvamānāpi tvaṃ matasadisā』』ti. Atha naṃ 『『mā dāni puna evamakāsī』』ti ovaditvā aññataraṃ satipaṭṭhānaṃ uggaṇhāpenti. Yā pana 『『ahaṃ asukaṃ satipaṭṭhānaṃ nāma manasi karomī』』ti vadati, tassā 『『sādhu sādhū』』ti sādhukāraṃ datvā 『『tava jīvitaṃ sujīvitaṃ, tvaṃ nāma manussattaṃ pattā, tavatthāya sammāsambuddho uppanno』』tiādīhi pasaṃsanti. Na kevalañcettha manussajātikāyeva satipaṭṭhānamanasikārayuttā, te nissāya viharantā tiracchānagatāpi.
Tatridaṃ vatthu – eko kira naṭako suvapotakaṃ gahetvā sikkhāpento vicarati. So bhikkhuniupassayaṃ upanissāya vasitvā gamanakāle suvapotakaṃ pamussitvā gato. Taṃ sāmaṇeriyo gahetvā paṭijaggiṃsu, 『『buddharakkhito』』ti cassa nāmaṃ akaṃsu. Taṃ ekadivasaṃ purato nisinnaṃ disvā mahātherī āha 『『buddharakkhitā』』ti. Kiṃ, ayyoti. Atthi te koci bhāvanāmanasikāroti? Natthayyeti. Āvuso , pabbajitānaṃ santike vasantena nāma vissaṭṭhaattabhāvena bhavituṃ na vaṭṭati, kocideva manasikāro icchitabbo, tvaṃ pana aññaṃ na sakkhissasi, 『『aṭṭhi aṭṭhī』』ti sajjhāyaṃ karohīti. So theriyā ovāde ṭhatvā 『『aṭṭhi aṭṭhī』』ti sajjhāyanto carati.
Taṃ ekadivasaṃ pātova toraṇagge nisīditvā bālātapaṃ tapamānaṃ eko sakuṇo nakhapañjarena aggahesi. So 『『kiri kirī』』ti saddamakāsi. Sāmaṇeriyo sutvā, 『『ayye, buddharakkhito sakuṇena gahito, mocema na』』nti leḍḍuādīni gahetvā anubandhitvā mocesuṃ. Taṃ ānetvā purato ṭhapitaṃ therī āha, 『『buddharakkhita, sakuṇena gahitakāle kiṃ cintesī』』ti. Ayye, na aññaṃ cintesiṃ, 『『aṭṭhipuñjova aṭṭhipuñjaṃ gahetvā gacchati, katarasmiṃ ṭhāne vippakirissatī』』ti evaṃ, ayye, aṭṭhipuñjameva cintesinti. Sādhu sādhu, buddharakkhita , anāgate bhavakkhayassa te paccayo bhavissatīti. Evaṃ tattha tiracchānagatāpi satipaṭṭhānamanasikārayuttā.
Dīghanikāyādīsu mahānidānādīnīti dīghanikāye mahānidānaṃ (dī. ni. 2.95 ādayo) satipaṭṭhānaṃ (dī. ni. 2.372 ādayo) majjhimanikāye satipaṭṭhānaṃ (ma. ni. 1.105 ādayo) sāropamaṃ (ma. ni. 1.307 ādayo) rukkhopamaṃ raṭṭhapālaṃ māgaṇḍiyaṃ āneñjasappāyanti (ma. ni. 3.66 ādayo) evamādīni.
Ñāṇādayoti ñāṇañceva taṃsampayuttadhammā ca. Tenāha 『『ñāṇanti vutte』』tiādi. Ñāṇasampayuttacittāni labbhanti tehi vinā sampajānatāya asambhavato. Mahācittānīti aṭṭhapi mahākiriyacittāni labbhanti 『『satatavihārā』』ti vacanato ñāṇuppattipaccayarahitakālepi pavattijotanato. Dasa cittānīti aṭṭha mahākiriyacittāni hasituppādavoṭṭhabbanacittehi saddhiṃ dasa cittāni labbhanti. Arajjanādussanavasena pavatti tesampi sādhāraṇāti. 『『Upekkhako viharatī』』ti vacanato chaḷaṅgupekkhāvasena āgatānaṃ imesaṃ satatavihārānaṃ somanassaṃ kathaṃ labbhatīti āha 『『āsevanavasena labbhatī』』ti. Kiñcāpi khīṇāsavo iṭṭhāniṭṭhepi ārammaṇe majjhatto viya bahulaṃ upekkhako viharati attano parisuddhapakatibhāvāvijahanato. Kadāci pana tathā cetobhisaṅkhārābhāve yaṃ taṃ sabhāvato iṭṭhaṃ ārammaṇaṃ , tattha yāthāvasabhāvaggahaṇavasenapi arahato cittaṃ somanassasahagataṃ hutvā pavattateva, tañca kho pubbāsevanavasena. Tena vuttaṃ 『『āsevanavasena labbhatī』』ti. Ārakkhakiccaṃ sādheti sativepullappattattā. Caratotiādinā niccasamādānaṃ dasseti, taṃ vikkhepābhāvena daṭṭhabbaṃ.
Pabbajjūpagatāti yaṃ kiñci pabbajjaṃ upagatā, na samitapāpā. Bhovādinoti jātimattabrāhmaṇe vadati. Pāṭekkasaccānīti tehi tehi diṭṭhigatikehi pāṭiyekkaṃ gahitāni 『『idameva sacca』』nti abhiniviṭṭhāni diṭṭhisaccādīni. Tānipi hi 『『idameva sacca』』nti gahaṇaṃ upādāya 『『saccānī』』ti voharīyanti. Tenāha 『『idamevā』』tiādi. Nīhaṭānīti attano santānato nīharitāni apanītāni. Gahitaggahaṇassāti ariyamaggādhigamato pubbe gahitassa diṭṭhiggāhassa. Vissaṭṭhabhāvavevacanānīti ariyamaggena sabbaso pariccāgabhāvassa adhivacanāni.
Natthi etāsaṃ vayo vekallanti avayāti āha 『『anūnā』』ti, anavasesoti attho. Esanāti kāmesanādayo. Maggassa kiccanipphatti kathitā rāgādīnaṃ pahīnabhāvadīpanato. Paccavekkhaṇaphalaṃ kathitanti paccavekkhaṇamukhena ariyaphalaṃ kathitaṃ. Adhigate hi aggaphale sabbaso rāgādīnaṃ anuppādadhammataṃ pajānāti, tañca pajānanaṃ paccavekkhaṇañāṇanti.
Dutiyaariyāvāsasuttavaṇṇanā niṭṭhitā.
Nāthavaggavaṇṇanā niṭṭhitā.
-
Mahāvaggo
-
Sīhanādasuttavaṇṇanā
-
Tatiyassa paṭhame visamaṭṭhānesūti papātādīsu visamaṭṭhānesu. 『『Aññehi asādhāraṇānī』』ti kasmā vuttaṃ, nanu cetāni sāvakānampi ekaccānaṃ uppajjantīti? Kāmaṃ uppajjanti, yādisāni pana buddhānaṃ ṭhānāṭṭhānañāṇādīni, na tādisāni tadaññesaṃ kadācipi uppajjantīti aññehi asādhāraṇānīti . Tenāha 『『tathāgatasseva balānī』』ti. Imameva hi yathāvuttalesaṃ apekkhitvā tadabhāvato āsayānusayañāṇādīsu eva asādhāraṇasamaññā niruḷhā. Kāmaṃ ñāṇabalānaṃ ñāṇasambhāro visesapaccayo, puññasambhāropi pana nesaṃ paccayo eva. Ñāṇasambhārassapi vā puññasambhārabhāvato 『『puññussayasampattiyā āgatānī』』ti vuttaṃ.
Pakatihatthikulanti (saṃ. ni. ṭī. 2.2.22) giricaranadicaravanacarādippabhedā gocariyakālāvakanāmā sabbāpi balena pākatikā hatthijāti. Dasannaṃ purisānanti thāmamajjhimānaṃ dasannaṃ purisānaṃ. Ekassa tathāgatassa kāyabalanti ānetvā sambandho. Ekassāti ca tathā heṭṭhā kathāyaṃ āgatattā desanāsotena vuttaṃ. Nārāyanasaṅghātabalanti ettha nārā vuccanti rasmiyo. Tā bahū nānāvidhā ito uppajjantīti nārāyanaṃ, vajiraṃ, tasmā nārāyanasaṅghātabalanti vajirasaṅghātabalanti attho. Ñāṇabalaṃ pana pāḷiyaṃ āgatameva, na kāyabalaṃ viya aṭṭhakathāruḷhamevāti adhippāyo.
Saṃyuttake (saṃ. ni. 2.33) āgatāni tesattati ñāṇāni, sattasattati ñāṇānīti vuttaṃ, tattha (vibha. mūlaṭī. 760) pana nidānavagge sattasattati āgatāni catucattārīsañca. Tesattati pana paṭisambhidāmagge (paṭi. ma. 1.1) sutamayādīni āgatāni dissanti, na saṃyuttake. Aññānipīti etena ñāṇavatthuvibhaṅge (vibha. 751 ādayo) ekakādivasena vuttāni, aññattha ca 『『pubbante ñāṇa』』ntiādinā (dha. sa. 1063) brahmajālādīsu ca 『『tayidaṃ tathāgato pajānāti 『imāni diṭṭhiṭṭhānāni evaṃ gahitānī』ti』』ādinā (dī. ni. 1.36) vuttāni anekāni ñāṇappabhedāni saṅgaṇhāti. Yāthāvappaṭivedhato sayañca akampiyaṃ puggalañca taṃsamaṅginaṃ neyyesu adhibalaṃ karotīti āha 『『akampiyaṭṭhena upatthambhanaṭṭhena cā』』ti.
Usabhassa idanti āsabhaṃ, seṭṭhaṭṭhānaṃ. Sabbaññutāpaṭijānanavasena abhimukhaṃ gacchanti, aṭṭha vā parisā upasaṅkamantīti āsabhā, pubbabuddhā. Idaṃ panāti buddhānaṃ ṭhānaṃ sabbaññutameva vadati. Tiṭṭhamānovāti avadantopi tiṭṭhamānova paṭijānāti nāmāti attho. Upagacchatīti anujānāti.
Aṭṭhasuparisāsūti 『『abhijānāmi kho panāhaṃ, sāriputta, anekasataṃ khattiyaparisaṃ…pe… tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ, sāriputta, na samanupassāmī』』ti (ma. ni. 1.151) vuttāsu aṭṭhasu parisāsu. Abhītanādaṃ nadatīti parato dassitañāṇayogena dasabalohanti abhītanādaṃ nadati.
Paṭivedhaniṭṭhattā arahattamaggañāṇaṃ paṭivedhoti 『『phalakkhaṇe uppannaṃ nāmā』』ti vuttaṃ. Tena paṭiladdhassapi desanāñāṇassa kiccanipphatti parassa avabujjhanamattena hotīti 『『aññāsikoṇḍaññassa sotāpattiphalakkhaṇe pavattaṃ nāmā』』ti vuttaṃ. Tato paraṃ pana yāva parinibbānā desanāñāṇapavatti tasseva pavattitassa dhammacakkassa ṭhānanti veditabbaṃ pavattitacakkassa cakkavattino cakkaratanassa ṭhānaṃ viya.
Tiṭṭhatīti vuttaṃ, kiṃ bhūmiyaṃ puriso viya, noti āha 『『tadāyattavuttitāyā』』ti. Ṭhānanti cettha attalābho dharamānatā ca, na gatinivattīti āha 『『uppajjati ceva pavattati cā』』ti. Yattha panetaṃ dasabalañāṇaṃ vitthāritaṃ, taṃ dassento 『『abhidhamme panā』』tiādimāha. Sesesupi eseva nayo.
Samādiyantīti samādānāni, tāni pana samādiyitvā katāni hontīti āha 『『samādiyitvā katāna』』nti. Kammameva vā kammasamādānanti etena samādānasaddassa apubbatthābhāvaṃ dasseti muttagatasadde gatasaddassa viya. Gatīti nirayādigatiyo. Upadhīti attabhāvo. Kāloti kammassa vipaccanārahakālo. Payogoti vipākuppattiyā paccayabhūtā kiriyā.
Agatigāmininti nibbānagāminiṃ. Vuttañhi 『『nibbānañcāhaṃ, sāriputta, pajānāmi nibbānagāminiñca paṭipada』』nti (ma. ni. 1.153). Bahūsupi manussesu ekameva pāṇaṃ ghātentesu kāmaṃ sabbesampi cetanā tassevekassa jīvitindriyārammaṇā, taṃ pana kammaṃ tesaṃ nānākāraṃ. Tesu (vibha. aṭṭha. 811) hi eko ādarena chandajāto karoti, eko 『『ehi tvampi karohī』』ti parehi nippīḷito karoti, eko samānacchando viya hutvā appaṭibāhamāno vicarati. Tesu eko teneva kammena niraye nibbattati, eko tiracchānayoniyaṃ, eko pettivisaye. Taṃ tathāgato āyūhanakkhaṇeyeva 『『iminā nīhārena āyūhitattā esa niraye nibbattissati, esa tiracchānayoniyaṃ, esa pettivisaye』』ti jānāti. Niraye nibbattamānampi 『『esa mahāniraye nibbattissati, esa ussadaniraye』』ti jānāti. Tiracchānayoniyaṃ nibbattamānampi 『『esa apādako bhavissati, esa dvipādako, esa catuppado, esa bahuppado』』ti jānāti. Pettivisaye nibbattamānampi 『『esa nijjhāmataṇhiko bhavissati, esa khuppipāsiko, esa paradattūpajīvī』』ti jānāti. Tesu ca kammesu 『『idaṃ kammaṃ paṭisandhiṃ ākaḍḍhissati, idaṃ aññena dinnāya paṭisandhiyā upadhivepakkaṃ bhavissatī』』ti jānāti.
Tathā sakalagāmavāsikesu ekato piṇḍapātaṃ dadamānesu kāmaṃ sabbesampi cetanā piṇḍapātārammaṇāva, taṃ pana kammaṃ tesaṃ nānākāraṃ. Tesu hi eko ādarena karotīti sabbaṃ purimasadisaṃ, tasmā tesu keci devaloke nibbattanti, keci manussaloke. Taṃ tathāgato āyūhanakkhaṇeyeva jānāti. 『『Iminā nīhārena āyūhitattā esa manussaloke nibbattissati, esa devaloke. Tatthāpi esa khattiyakule, esa brāhmaṇakule, esa vessakule, esa suddakule, esa paranimmitavasavattīsu, esa nimmānaratīsu, esa tusitesu, esa yāmesu, esa tāvatiṃsesu, esa cātumahārājikesu, esa bhummadevesū』』tiādinā tattha tattha hīnapaṇītasuvaṇṇadubbaṇṇaappaparivāramahāparivāratādibhedaṃ taṃ taṃ visesaṃ āyūhanakkhaṇeyeva jānāti.
Tathā vipassanaṃ paṭṭhapentesuyeva 『『iminā nīhārena esa kiñci sallakkhetuṃ na sakkhissati, esa mahābhūtamattameva vavatthapessati, esa rūpapariggaheyeva ṭhassati, esa arūpapariggaheyeva, esa nāmarūpapariggaheyeva, esa paccayapariggaheyeva, esa lakkhaṇārammaṇikavipassanāyameva, esa paṭhamaphaleyeva, esa dutiyaphaleyeva, esa tatiyaphaleyeva, esa arahattaṃ pāpuṇissatī』』ti jānāti. Kasiṇaparikammaṃ karontesupi 『『imassa parikammamattameva bhavissati, esa nimittaṃ uppādessati, esa appanaṃ eva pāpuṇissati, esa jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ gaṇhissatī』』ti jānāti. Tenāha 『『imassa cetanā』』tiādi.
Kāmanato kāmetabbato kāmappaṭisaṃyuttato ca dhātu kāmadhātu. Ādi-saddena byāpādadhāturūpadhātuādīnaṃ saṅgaho. Vilakkhaṇatāyāti visadisasabhāvatāya. Khandhāyatanadhātulokanti anekadhātuṃ nānādhātuṃ khandhalokaṃ āyatanalokaṃ dhātulokaṃ yathābhūtaṃ pajānātīti yojanā. 『『Ayaṃ rūpakkhandho nāma…pe… ayaṃ viññāṇakkhandho nāma. Tesupi ekavidhena rūpakkhandho, ekādasavidhena rūpakkhandho. Ekavidhena vedanākkhandho, bahuvidhena vedanākkhandho. Ekavidhena saññākkhandho…pe… saṅkhārakkhandho…pe… viññāṇakkhandho, bahuvidhena viññāṇakkhandho』』ti evaṃ tāva khandhalokassa, 『『idaṃ cakkhāyatanaṃ nāma…pe… idaṃ dhammāyatanaṃ nāma. Tattha dasāyatanā kāmāvacarā, dve cātubhūmakā』』tiādinā āyatanalokassa, 『『ayaṃ cakkhudhātu nāma…pe… ayaṃ manoviññāṇadhātu nāma. Tattha soḷasa dhātuyo kāmāvacarā, dve cātubhūmakā』』tiādinā dhātulokassa anekasabhāvaṃ nānāsabhāvañca pajānāti. Na kevalaṃ upādinnasaṅkhāralokasseva, atha kho anupādinnakasaṅkhāralokassapi 『『imāya nāma dhātuyā ussannattā imassa rukkhassa khandho seto, imassa kāḷo, imassa maṭṭho, imassa sakaṇṭako, imassa bahalattaco, imassa tanuttaco, imassa pattaṃ vaṇṇasaṇṭhānādivasena evarūpaṃ, imassa pupphaṃ nīlaṃ pītaṃ lohitaṃ odātaṃ sugandhaṃ duggandhaṃ, imassa phalaṃ khuddakaṃ mahantaṃ dīghaṃ vaṭṭaṃ susaṇṭhānaṃ dussaṇṭhānaṃ maṭṭhaṃ pharusaṃ sugandhaṃ duggandhaṃ madhuraṃ tittakaṃ kaṭukaṃ ambilaṃ kasāvaṃ, imassa kaṇṭako tikhiṇo kuṇṭho ujuko kuṭilo tambo kāḷo odāto hotī』』tiādinā pajānāti. Sabbaññubuddhānaṃ eva hi etaṃ balaṃ, na aññesaṃ.
Nānādhimuttikatanti nānajjhāsayataṃ. Adhimutti nāma ajjhāsayadhātu ajjhāsayasabhāvo. So pana hīnapaṇītatāsāmaññena pāḷiyaṃ dvidhāva vuttopi hīnapaṇītādibhedena anekavidhoti āha 『『hīnādīhi adhimuttīhi nānādhimuttikabhāva』』nti. Tattha ye ye sattā yaṃyaṃadhimuttikā, te te taṃtadadhimuttike eva sevanti bhajanti payirupāsanti dhātusabhāgato. Yathā gūthādīnaṃ dhātūnaṃ sabhāvo eso, yaṃ gūthādīhi eva saṃsandanti samenti, evaṃ hīnajjhāsayā dussīlādīheva saṃsandanti samenti, sampannasīlādayo ca sampannasīlādīheva. Taṃ nesaṃ nānādhimuttikataṃ bhagavā yathābhūtaṃ pajānātīti.
Vuddhiṃhāniñcāti paccayavisesena sāmatthiyato adhikataṃ anadhikatañca. Indriyaparopariyattañāṇaniddese (vibha. 814; paṭi. ma. 113) 『『āsayaṃ jānāti, anusayaṃ jānātī』』ti āsayādijānanaṃ kasmā niddiṭṭhanti? Āsayajānanādinā yehi indriyehi paroparehi sattā kalyāṇapāpāsayādikā honti, tesaṃ jānanassa vibhāvanato. Evañca katvā indriyaparopariyattaāsayānusayañāṇānaṃ visuṃ asādhāraṇatā, indriyaparopariyattanānādhimuttikatāñāṇānaṃ visuṃ balavatā ca siddhā hoti. Tattha āsayanti yattha sattā nivasanti, taṃ tesaṃ nivāsaṭṭhānaṃ, diṭṭhigataṃ vā yathābhūtañāṇaṃ vā āsayo, anusayo appahīnabhāvena thāmagato kileso. Taṃ pana bhagavā sattānaṃ āsayaṃ jānanto tesaṃ tesaṃ diṭṭhigatānaṃ vipassanāmaggañāṇānañca appavattikkhaṇepi jānāti. Vuttañhetaṃ –
『『Kāmaṃ sevantaṃyeva bhagavā jānāti – 『ayaṃ puggalo kāmagaruko kāmāsayo kāmādhimutto』ti. Kāmaṃ sevantaṃyeva jānāti – 『ayaṃ puggalo nekkhammagaruko nekkhammāsayo nekkhammādhimutto』ti. Nekkhammaṃ sevantaṃyeva jānāti. Byāpādaṃ, abyāpādaṃ, thinamiddhaṃ, ālokasaññaṃ sevantaṃyeva jānāti – 『ayaṃ puggalo thinamiddhagaruko thinamiddhāsayo thinamiddhādhimutto』』』ti (paṭi. ma. 1.113).
Paṭhamādīnaṃ catunnaṃ jhānānanti rūpāvacarānaṃ paṭhamādīnaṃ paccanīkajjhāpanaṭṭhena ārammaṇūpanijjhāpanaṭṭhena ca jhānānaṃ. Catukkanayena hetaṃ vuttaṃ. Aṭṭhannaṃ vimokkhānanti ettha paṭipāṭiyā satta appitappitakkhaṇe paccanīkadhammehi vimuccanato ārammaṇe ca adhimuccanato vimokkhā nāma. Aṭṭhamo pana sabbaso saññāvedayitehi vimuttattā apagamavimokkho nāma. Catukkanayapañcakanayesu paṭhamajjhānasamādhi savitakkasavicāro nāma. Pañcakanaye dutiyajjhānasamādhi avitakkavicāramatto. Nayadvayepi upari tīsu jhānesu samādhi avitakkaavicāro. Samāpattīsu paṭipāṭiyā aṭṭhannaṃ samādhītipi nāmaṃ, samāpattītipi cittekaggatāsabbhāvato, nirodhasamāpattiyā tadabhāvato na samādhīti nāmaṃ. Hānabhāgiyadhammanti appaguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ kāmādianupakkhandanaṃ . Visesabhāgiyadhammanti paguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ dutiyajjhānādipakkhandanaṃ. Iti saññāmanasikārānaṃ kāmādidutiyajjhānādipakkhandanāni hānabhāgiyavisesabhāgiyā dhammāti dassitāni. Tehi pana jhānānaṃ taṃsabhāvatā ca dhammasaddena vuttā. Tasmāti vuttamevatthaṃ hetubhāvena paccāmasati. Vodānanti paguṇatāsaṅkhātaṃ vodānaṃ. Tañhi paṭhamajjhānādīhi vuṭṭhahitvā dutiyajjhānādiadhigamassa paccayattā 『『vuṭṭhāna』』nti vuttaṃ. Keci pana 『『nirodhato phalasamāpattiyā vuṭṭhānanti pāḷi natthī』』ti vadanti. Te 『『nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo』』ti imāya pāḷiyā (paṭṭhā. 1.1.417) paṭisedhetabbā. Yo samāpattilābhī samāno eva 『『na lābhīmhī』』ti, kammaṭṭhānaṃ samānaṃ eva 『『na kammaṭṭhāna』』nti saññī hoti, so sampattiṃyeva samānaṃ 『『vipattī』』ti paccetīti veditabbo.
Na tathā daṭṭhabbanti yathā paravādinā vuttaṃ, tathā na daṭṭhabbaṃ. Sakasakakiccameva jānātīti ṭhānāṭṭhānajānanādisakasakameva kiccaṃ kātuṃ jānāti, yathāsakameva visayaṃ paṭivijjhatīti attho. Tampīti tehi dasabalañāṇehi jānitabbampi. Kammavipākantaramevāti kammantarassa vipākantarameva jānāti. Cetanācetanāsampayuttadhamme nirayādinibbānagāminippaṭipadābhūte kammanti gahetvā āha 『『kammaparicchedamevā』』ti. Dhātunānattañca dhātunānattakāraṇañca dhātunānattakāraṇanti ekadesasarūpekaseso daṭṭhabbo. Tañhi ñāṇaṃ tadubhayampi jānāti. 『『Imāya nāma dhātuyā ussannattā』』tiādinā (vibha. aṭṭha. 812) tathā ceva saṃvaṇṇitaṃ. Saccaparicchedamevāti pariññābhisamayādivasena saccānaṃ paricchinnameva. Appetuṃ na sakkoti aṭṭhamanavamabalāni viya taṃsadisaṃ, iddhividhañāṇamiva vikubbituṃ. Etenassa balasadisatañca nivāreti. Jhānādiñāṇaṃ viya vā appetuṃ vikubbituñca. Yadipi hi jhānādipaccavekkhaṇañāṇaṃ sattamabalanti tassa savitakkasavicāratā vuttā, tathāpi jhānādīhi vinā paccavekkhaṇā natthīti jhānādisahagataṃ ñāṇaṃ tadantogadhaṃ katvā evaṃ vuttanti veditabbaṃ. Atha vā sabbaññutaññāṇaṃ jhānādikiccaṃ viya na sabbaṃ balakiccaṃ kātuṃ sakkotīti dassetuṃ 『『jhānaṃ hutvā appetuṃ, iddhi hutvā vikubbituñca na sakkotī』』ti vuttaṃ, na pana kassaci balassa jhānaiddhibhāvatoti daṭṭhabbaṃ.
Evaṃ kiccavisesavasenapi dasabalañāṇasabbaññutaññāṇavisesaṃ dassetvā idāni vitakkattikabhūmantaravasenapi taṃ dassetuṃ 『『apicā』』tiādi vuttaṃ. Paṭipāṭiyātiādito paṭṭhāya paṭipāṭiyā.
Anupadavaṇṇanaṃ ñatvā veditabbānīti sambandho. Kilesāvaraṇaṃ niyatamicchādiṭṭhi. Kilesāvaraṇassa abhāvo āsavakkhayañāṇādhigamassa ṭhānaṃ, tabbhāvo aṭṭhānaṃ. Anadhigamassa pana tadubhayampi yathākkamaṃ aṭṭhānaṃ ṭhānañcāti tattha kāraṇaṃ dassento 『『lokiya…pe… dassanato cā』』ti āha. Tattha lokiyasammādiṭṭhiyā ṭhiti āsavakkhayādhigamassa ṭhānaṃ kilesāvaraṇābhāvassa kāraṇattā. Sā hi tasmiṃ sati na hoti, asati ca hoti. Etena tassā aṭṭhitiyā tassa aṭṭhānatā vuttā eva. Nesaṃ veneyyasattānaṃ. Dhātuvemattadassanatoti kāmadhātuādīnaṃ pavattibhedadassanato, yadaggena dhātuvemattaṃ jānāti, tadaggena cariyādivisesampi jānāti. Dhātuvemattadassanatoti vā dhammadhātuvemattadassanato. Sabbāpi hi cariyā dhammadhātupariyāpannā evāti. Payogaṃ anādiyitvāpi santatimahāmattādīnaṃ viya. Dibbacakkhānubhāvato pattabbenāti ettha dibbacakkhunā parassa hadayavatthusannissayalohitavaṇṇadassanamukhena tadā pavattamānacittajānanatthaṃ parikammakaraṇaṃ nāma sāvakānaṃ, tañca kho ādikammikānaṃ, yato dibbacakkhuānubhāvato cetopariyañāṇassa pattabbatā siyā. Buddhānaṃ pana yadipi āsavakkhayañāṇādhigamato pageva dibbacakkhuñāṇādhigamo, tathāpi tathāparikammakaraṇaṃ natthi vijjāttayasiddhiyā sijjhanato. Sesābhiññāttaye cetopariyañāṇaṃ dibbacakkhuñāṇādhigamena pattanti ca vattabbataṃ labhatīti tathā vuttanti daṭṭhabbaṃ.
Sīhanādasuttavaṇṇanā niṭṭhitā.
2-4. Adhivuttipadasuttādivaṇṇanā
22-24. Dutiye adhivacanapadānanti paññattipadānaṃ. Dāsādīsu sirivaḍḍhakādisaddā viya vacanamattameva adhikāraṃ katvā pavattiyā adhivacanaṃ paññatti. Atha vā adhisaddo uparibhāge. Vuccatīti vacanaṃ, upari vacanaṃ adhivacanaṃ, upādābhūtarūpādīnaṃ upari paññapiyamānā upādāpaññattīti attho, tasmā paññattidīpakapadānīti attho daṭṭhabbo. Tassa padāni padaṭṭhānāni adhivacanapadāni. Tenāha 『『tesaṃ ye』』tiādi. Tesanti adhivacanānaṃ. Yeti khandhādayo. Adhivuttitāya adhivuttiyoti diṭṭhiyo vuccanti. Adhikañhi sabhāvadhammesu sassatādiṃ, pakatiādiṃ, drabyādiṃ, jīvādiṃ, kāyādiñca, abhūtaṃ atthaṃ ajjhāropetvā diṭṭhiyo pavattantīti. Tenāha 『『atha vā』』tiādi. Tatiyacatutthāni suviññeyyāni.
Adhivuttipadasuttādivaṇṇanā niṭṭhitā.
-
Kasiṇasuttavaṇṇanā
-
Pañcame sakalaṭṭhenāti nissesaṭṭhena. Anavasesapharaṇavasena cettha sakalaṭṭho veditabbo, asubhanimittādīsu viya ekadese aṭṭhatvā anavasesato gahetabbaṭṭhenāti attho. Tadārammaṇānaṃ dhammānanti taṃ kasiṇaṃ ārabbha pavattanakadhammānaṃ. Khettaṭṭhenāti uppattiṭṭhānaṭṭhena. Adhiṭṭhānaṭṭhenāti pavattiṭṭhānabhāvena. Yathā khettaṃ sassānaṃ uppattiṭṭhānaṃ vaḍḍhanaṭṭhānañca, evameva taṃ ta jhānaṃ sampayuttadhammānanti. Yogino vā sukhavisesānaṃ kāraṇabhāvena. Paricchinditvāti idaṃ 『『uddhaṃ adho tiriya』』nti etthāpi yojetabbaṃ. Paricchinditvā eva hi sabbattha kasiṇaṃ vaḍḍhetabbaṃ. Tena tena vā kāraṇenāti tena tena upariādīsu kasiṇavaḍḍhanakāraṇena. Yathā kinti āha 『『ālokamiva rūpadassanakāmo』』ti. Yathā dibbacakkhunā uddhaṃ ce rūpaṃ daṭṭhukāmo, uddhaṃ ālokaṃ pasāreti. Adho ce, adho. Samantato ce rūpaṃ daṭṭhukāmo, samantato ālokaṃ pasāreti, evaṃ sabbakasiṇanti attho. Ekassāti pathavīkasiṇādīsu ekekassa. Aññabhāvānupagamanatthanti aññakasiṇabhāvānupagamanadīpanatthaṃ, aññassa vā kasiṇabhāvānupagamanadīpanatthaṃ. Na hi aññena pasāritakasiṇaṃ tato aññena pasāritakasiṇabhāvaṃ upagacchati, evampi nesaṃ aññakasiṇasambhedābhāvo veditabbo. Na aññaṃ pathavīādi. Na hi udakena ṭhitaṭṭhāne sasambhārapathavī atthi. Aññakasiṇasambhedoti āpokasiṇādinā saṅkaro. Sabbatthāti sabbesu sesakasiṇesu.
Ekadese aṭṭhatvā anavasesapharaṇaṃ pamāṇassa aggahaṇato appamāṇaṃ. Teneva hi nesaṃ kasiṇasamaññā. Tathā cāha 『『tañhī』』tiādi. Tattha cetasā pharantoti bhāvanācittena ārammaṇaṃ karonto. Bhāvanācittañhi kasiṇaṃ parittaṃ vā vipulaṃ vā sakalameva manasi karoti, na ekadesaṃ. Kasiṇugghāṭimākāse pavattaviññāṇaṃ pharaṇaappamāṇavasena viññāṇakasiṇanti vuttaṃ. Tathā hi taṃ viññāṇanti vuccati. Kasiṇavasenāti ugghāṭitakasiṇavasena kasiṇugghāṭimākāse uddhaṃadhotiriyatā veditabbā. Yattakañhi ṭhānaṃ kasiṇaṃ pasāritaṃ, tattakaṃ ākāsabhāvanāvasena ākāsaṃ hotīti. Evaṃ yattakaṃ ṭhānaṃ ākāsaṃ hutvā upaṭṭhitaṃ, tattakaṃ sakalameva pharitvā viññāṇassa pavattanato āgamanavasena viññāṇakasiṇepi uddhaṃadhotiriyatā vuttāti āha 『『kasiṇugghāṭimākāsavasena tattha pavattaviññāṇe uddhaṃadhotiriyatā veditabbā』』ti.
Kasiṇasuttavaṇṇanā niṭṭhitā.
-
Kāḷīsuttavaṇṇanā
-
Chaṭṭhe atthassa pattinti ekantato hitānuppattiṃ. Hadayassa santinti paramacittūpasamaṃ. Kilesasenanti kāmaguṇasaṅkhātaṃ paṭhamaṃ kilesasenaṃ. Sā hi kilesasenā accharāsaṅghātasabhāvāpi paṭipatthayamānā piyāyitabbaicchitabbarūpasabhāvato piyarūpasātarūpā nāma attano kiccavasena. Ahaṃ ekova jhāyantoti ahaṃ gaṇasaṅgaṇikāya kilesasaṅgaṇikāya ca abhāvato eko asahāyo lakkhaṇūpanijjhānena jhāyanto. Anubujjhinti anukkamena maggapaṭipāṭiyā bujjhiṃ paṭivijjhiṃ. Idaṃ vuttaṃ hoti – piyarūpaṃ sātarūpaṃ senaṃ jinitvā ahaṃ ekova jhāyanto 『『atthassa pattiṃ hadayassa santi』』nti saṅkhaṃ gataṃ arahattasukhaṃ paṭivijjhiṃ, tasmā janena mittasanthavaṃ na karomi, teneva ca me kāraṇena kenaci saddhiṃ sakkhī na sampajjatīti. Atthābhinibbattesunti itisaddalopenāyaṃ niddesoti āha 『『atthoti gahetvā』』ti.
Kāḷīsuttavaṇṇanā niṭṭhitā.
-
Paṭhamamahāpañhasuttavaṇṇanā
-
Sattame vuccethāti vucceyya. Dutiyapadepīti 『『anusāsaniyā vā anusāsani』』nti evaṃ dutiyavākyepi. Te kira bhikkhū. Na ceva sampāyissantīti na ceva sammadeva pakārehi gahessanti ñāpessanti. Tenāha 『『sampādetvā kathetuṃ na sakkhissantī』』ti. Yasmā avisaye pañhaṃ pucchitā honti, tasmā vighātaṃ āpajjissantīti yojanā. Aññathā ārādhanaṃ nāma natthīti iminā sapaccayanāmarūpānaṃ yāthāvato avabodho eva ito bāhirakānaṃ natthi, kuto pavedanāti dasseti. Ārādhananti yāthāvapavedanena cittassa paritosanaṃ.
Eko pañhoti eko pañhamaggo, ekaṃ pañhagavesananti attho. Eko uddesoti ekaṃ uddisanaṃ atthassa saṃkhittavacanaṃ. Veyyākaraṇanti niddisanaṃ atthassa vivaritvā kathanaṃ. Hetunāti 『『antavantato anaccantikato tāvakālikato niccappaṭikkhepato』』ti evamādinā nayena yathā ime saṅkhārā etarahi, evaṃ atīte anāgate ca aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammāti atītānāgatesu nayena.
Sabbe sattāti anavasesā sattā. Te pana bhavabhedato saṅkhepeneva bhinditvā dassento 『『kāmabhavādīsū』』tiādimāha . Byadhikaraṇānampi bāhiratthasamāso hoti yathā 『『urasilomo』』ti āha 『『āhārato ṭhiti etesanti āhāraṭṭhitikā』』ti. Tiṭṭhati etenāti vā ṭhiti, āhāro ṭhiti etesanti āhāraṭṭhitikāti evaṃ vā ettha samāsaviggaho daṭṭhabbo. Āhāraṭṭhitikāti paccayaṭṭhitikā, paccayāyattavuttikāti attho. Paccayattho hettha āhārasaddo 『『ayamāhāro anuppannassa vā kāmacchandassa uppādāyā』』tiādīsu (saṃ. ni. 4.232) viya. Evañhi 『『sabbe sattā』』ti iminā asaññasattā pariggahitā honti. Sā panāyaṃ āhāraṭṭhitikatā nippariyāyato saṅkhāradhammo. Tenāhu aṭṭhakathācariyā 『『āhāraṭṭhitikāti āgataṭṭhāne saṅkhāraloko veditabbo』』ti (pārā. aṭṭha. 1.1 verañjakaṇḍavaṇṇanā; visuddhi. 1.136). Yadi evaṃ 『『sabbe sattā』』ti idaṃ kathanti? Puggalādhiṭṭhānadesanāti nāyaṃ doso. Tenevāha – 『『ekadhamme, bhikkhave, bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamasmiṃ ekadhamme? Sabbe sattā āhāraṭṭhitikā』』ti. Yvāyaṃ puggalādhiṭṭhānāya kathāya sabbesaṃ saṅkhārānaṃ paccayāyattavuttitāya āhārapariyāyena sāmaññato paccayadhammo vutto, ayaṃ āhāro nāma eko dhammo.
Codako vuttampi atthaṃ yāthāvato appaṭivijjhamāno neyyatthaṃ suttapadaṃ nītatthato dahanto 『『sabbe sattā』』ti vacanamatte ṭhatvā 『『nanu cā』』tiādinā codeti. Ācariyo aviparītaṃ tattha yathādhippetamatthaṃ pavedento 『『na virujjhatī』』ti vatvā 『『tesañhi jhānaṃ āhāro hotī』』ti āha. Jhānanti ekavokārabhavāvahaṃ saññāya virajjanavasena pavattarūpāvacaracatutthajjhānaṃ. Pāḷiyaṃ pana 『『anāhārā』』ti vacanaṃ asaññabhave catunnaṃ āhārānaṃ abhāvaṃ sandhāya vuttaṃ, na paccayāhārassa abhāvato. Evaṃ santepīti idaṃ sāsane yesu dhammesu visesato āhārasaddo niruḷho, 『『āhāraṭṭhitikā』』ti ettha yadi teyeva gayhanti, abyāpitadosamāpanno. Atha sabbopi paccayadhammo āhāroti adhippeto, imāya āhārapāḷiyā virodho āpannoti dassetuṃ āraddhaṃ. 『『Na virujjhatī』』ti yenādhippāyena vuttaṃ, taṃ vivaranto 『『etasmiñhi sutte』』tiādimāha. Kabaḷīkārāhārādīnaṃ ojaṭṭhamakarūpāharaṇādi nippariyāyena āhārabhāvo. Yathā hi kabaḷīkārāhāro ojaṭṭhamakarūpāharaṇena rūpakāyaṃ upatthambhenti, evaṃ phassādayo vedanādiāharaṇena nāmakāyaṃ upatthambheti, tasmā satipi janakabhāve upatthambhakabhāvo ojādīsu sātisayo labbhamāno mukhyo āhāraṭṭhoti te eva nippariyāyena āhāralakkhaṇā dhammā vuttā.
Idhāti imasmiṃ sutte pariyāyena paccayo āhāroti vutto, sabbo paccayadhammo attano phalaṃ āharatīti imaṃ pariyāyaṃ labhatīti. Tenāha 『『sabbadhammānañhī』』tiādi. Tattha sabbadhammānanti sabbesaṃ saṅkhatadhammānaṃ. Idāni yathāvuttamatthaṃ suttena samatthetuṃ 『『tenevāhā』』tiādi vuttaṃ. Ayanti paccayāhāro. Nippariyāyāhāropi gahitova hotīti yāvatā sopi paccayabhāveneva janako upatthambhako ca hutvā taṃ taṃ phalaṃ āharatīti vattabbataṃ labhatīti.
Tatthāti pariyāyāhāro, nippariyāyāhāroti dvīsu āhāresu asaññabhave yadipi nippariyāyāhāro na labbhati, pariyāyāhāro pana labbhateva. Idāni tamevatthaṃ vitthārato dassetuṃ 『『anuppanne hi buddhe』』tiādi vuttaṃ. Uppanne buddhe titthakaramatanissitānaṃ jhānabhāvanāya asijjhanato 『『anuppanne buddhe』』ti vuttaṃ. Sāsanikā tādisaṃ jhānaṃ na nibbattentīti 『『titthāyatane pabbajitā』』ti vuttaṃ. Titthiyā hi upapattivisese vimuttisaññino saññāvirāgāvirāgesu ādīnavānisaṃsadassinova hutvā asaññasamāpattiṃ nibbattetvā akkhaṇabhūmiyaṃ uppajjanti, na sāsanikā. Vāyokasiṇe parikkammaṃ katvāti vāyokasiṇe paṭhamādīni tīṇi jhānāni nibbattetvā tatiyajjhāne ciṇṇavasī hutvā tato vuṭṭhāya catutthajjhānādhigamāya parikammaṃ katvā. Tenevāha 『『catutthajjhānaṃ nibbattetvā』』ti.
Kasmā (dī. ni. ṭī. 1.68-73; dī. ni. abhi. ṭī. 1.68-73) panettha vāyokasiṇeyeva parikammaṃ vuttanti? Vuccate, yatheva hi rūpapaṭibhāgabhūtesu kasiṇavisesesu rūpavibhāvanena rūpavirāgabhāvanāsaṅkhāto arūpasamāpattiviseso sacchikarīyati, evaṃ aparibyattaviggahatāya arūpapaṭibhāgabhūte kasiṇavisese arūpavibhāvanena arūpavirāgabhāvanā saṅkhāto rūpasamāpattiviseso adhigamīyatīti. Ettha ca 『『saññā rogo, saññā gaṇḍo』』tiādinā (ma. ni. 3.24), 『『dhi cittaṃ, dhi vatetaṃ citta』』ntiādinā ca nayena arūpappavattiyā ādīnavadassanena tadabhāve ca santapaṇītabhāvasanniṭṭhānena rūpasamāpattiyā abhisaṅkharaṇaṃ arūpavirāgabhāvanā. Rūpavirāgabhāvanā pana saddhiṃ upacārena arūpasamāpattiyo, tatthāpi visesena paṭhamāruppajjhānaṃ. Yadi evaṃ 『『paricchinnākāsakasiṇepī』』ti vattabbaṃ, tassāpi arūpapaṭibhāgatā labbhatīti? Icchitamevetaṃ, kesañci avacanaṃ panettha pubbācariyehi aggahitabhāvena. Yathā hi rūpavirāgabhāvanā virajjanīyadhammābhāvamattena parinipphannā, virajjanīyadhammaparibhāsabhūte ca visayavisese pātubhavati, evaṃ arūpavirāgabhāvanāpīti vuccamāne na koci virodho. Titthiyeheva pana tassā samāpattiyā paṭipajjitabbatāya tesañca visayapathe sūpanibandhanasseva tassa jhānassa paṭipattito diṭṭhivantehi pubbācariyehi catuttheyeva bhūtakasiṇe arūpavirāgabhāvanāparikammaṃ vuttanti daṭṭhabbaṃ. Kiñca vaṇṇakasiṇesu viya purimabhūtakasiṇattayepi vaṇṇappaṭicchāyāva paṇṇatti ārammaṇaṃ jhānassa lokavohārānurodheneva pavattito. Evañca katvā visuddhimagge (visuddhi. 1.57) pathavīkasiṇassa ādāsacandamaṇḍalūpamavacanañca samatthitaṃ hoti, catutthaṃ pana bhūtakasiṇaṃ bhūtappaṭicchāyameva jhānassa gocarabhāvaṃ gacchatīti tassevaṃ arūpapaṭibhāgatā yuttāti vāyokasiṇeyeva parikammaṃ vuttanti veditabbaṃ.
Dhīti jigucchanatthe nipāto, tasmā dhi cittanti cittaṃ jigucchāmi. Dhi vatetaṃ cittanti etaṃ mama cittaṃ jigucchitaṃ vata hotu. Vatāti sambhāvane. Tena jigucchanaṃ sambhāvento vadati. Nāmāti ca sambhāvane eva. Tena cittassa abhāvaṃ sambhāveti. Cittassa bhāvābhāvesu ādīnavānisaṃse dassetuṃ 『『cittañhī』』tiādi vuttaṃ. Khantiṃ ruciṃ uppādetvāti cittassa abhāvo eva sādhu suṭṭhūti imaṃ diṭṭhinijjhānakkhantiṃ tattha ca abhiruciṃ uppādetvā. Tathā bhāvitassa jhānassa ṭhitibhāgiyabhāvappattiyā aparihīnajjhānā. Titthāyatane pabbajitasseva tathā jhānabhāvanā hotīti āha 『『manussaloke』』ti. Paṇihito ahosīti maraṇassa āsannakāle ṭhapito ahosi. Yadi ṭhānādinā ākārena nibbatteyya kammabalena, yāva bhedā tenevākārena tiṭṭheyyāti āha 『『tena iriyāpathenā』』tiādi. Evarūpānampīti evaṃ acetanānampi. Pi-saddena pageva sacetanānanti dasseti. Kathaṃ pana acetanānaṃ nesaṃ paccayāhārassa upakappananti codanaṃ sandhāya tattha nidassanaṃ dassento 『『yathā』』tiādimāha. Tena na kevalamāgamoyeva, ayamettha yuttīti dasseti. Tāva tiṭṭhantīti ukkaṃsato pañca mahākappasatāni tiṭṭhanti.
Ye uṭṭhānavīriyena divasaṃ vītināmetvā tassa nissandaphalamattaṃ kiñcideva labhitvā jīvikaṃ kappenti, te uṭṭhānaphalūpajīvino. Ye pana attano puññaphalameva upajīvanti, te puññaphalūpajīvino. Nerayikānaṃ pana neva uṭṭhānavīriyavasena jīvikakappanaṃ, puññaphalassa pana lesopi natthīti vuttaṃ 『『ye pana nerayikā…pe… jīvīti vuttā』』ti. Paṭisandhiviññāṇassa āharaṇena manosañcetanā āhāroti vuttā, na yassa kassaci phalassāti adhippāyena 『『kiṃ pañca āhārā atthī』』ti codeti. Ācariyo nippariyāyāhāre adhippete 『『siyā tava codanā avasarā, sā pana ettha anavasarā』』ti ca dassento 『『pañca, na pañcāti idaṃ na vattabba』』nti vatvā pariyāyāhārasseva panettha adhippetabhāvaṃ dassento 『『nanu paccayo āhāro』ti vuttameta』』nti āha. Tasmāti yassa kassaci paccayassa āhāroti icchitattā. Idāni vuttamevatthaṃ pāḷiyā samatthento 『『yaṃ sandhāyā』』tiādimāha.
Mukhyāhāravasenapi nerayikānaṃ āhāraṭṭhitikataṃ dassetuṃ 『『kabaḷīkārāhāraṃ…pe… sādhetī』』ti vuttaṃ. Yadi evaṃ nerayikā sukhappaṭisaṃvedinopi hontīti? Noti dassetuṃ 『『kheḷo hī』』tiādi vuttaṃ. Tayoti tayo arūpāhārā kabaḷīkārāhārassa abhāvato. Avasesānanti asaññasattehi avasesānaṃ kāmabhavādīsu nibbattasattānaṃ. Paccayāhāro hi sabbesaṃ sādhāraṇoti.
Paṭhamamahāpañhasuttavaṇṇanā niṭṭhitā.
8-9. Dutiyamahāpañhasuttādivaṇṇanā
28-29. Aṭṭhame evaṃnāmaketi kajaṅgalāti evaṃ itthiliṅgavasena laddhanāmake majjhimappadesassa mariyādabhūte nagare. 『『Nigame』』tipi vadanti, 『『niculavane』』tipi vadanti. Niculaṃ nāma ekā rukkhajāti, 『『nīparukkho』』tipi vadanti. Tena sañchanno mahāvanasaṇḍo, tattha viharatīti attho. Hetunā nayenāti ca heṭṭhā vuttameva. Nanu ca 『『eso ceva tassa attho』』ti kasmā vuttaṃ. Bhagavatā hi cattārotiādipañhabyākaraṇā cattāro āhārā, pañcupādānakkhandhā, cha ajjhattikāni āyatanāni, satta viññāṇaṭṭhitiyo, aṭṭha lokadhammā dassitā. Bhikkhuniyā pana cattāro satipaṭṭhānā, pañcindriyāni, cha nissāraṇīyā dhātuyo, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggoti dassitadhammā aññoyevattho bhikkhuniyā dassitoti codanaṃ sandhāyāha 『『kiñcāpī』』tiādi. Navame natthi vattabbaṃ.
Dutiyamahāpañhasuttādivaṇṇanā niṭṭhitā.
-
Dutiyakosalasuttavaṇṇanā
-
Dasame uggantvā yujjhati etāyāti uyyodhikā, satthappahārehi yujjhitassetaṃ adhivacanaṃ. Uggantvā yujjhanaṃ vā uyyodhiko, satthappahāro. Tenāha 『『yuddhato nivatto』』ti. Upassutivasena yujjhitabbākāraṃ ñatvāti jetavane kira dattatthero dhanuggahatissattheroti dve mahallakattherā vihārapaccante paṇṇasālāya vasanti. Tesu dhanuggahatissatthero pacchimayāme pabujjhitvā uṭṭhāya nisinno dattattheraṃ āmantetvā 『『ayaṃ te mahodaro kosalo bhuttabhattameva pūtiṃ karoti, yuddhavicāraṇaṃ pana kiñci na jānāti, parājitotveva vadāpetī』』ti vatvā tena 『『kiṃ pana kātuṃ vaṭṭatī』』ti vutte – 『『bhante, yuddho nāma padumabyūho cakkabyūho sakaṭabyūhoti tayo byūhā honti, ajātasattuṃ gaṇhitukāmena asukasmiṃ nāma pabbatakucchismiṃ dvīsu pabbatabhittīsu manusse ṭhapetvā purato dubbalaṃ dassetvā pabbatantaraṃ paviṭṭhabhāvaṃ jānitvā paviṭṭhamaggaṃ rundhitvā purato ca pacchato ca ubhosu pabbatabhittīsu vaggitvā naditvā jālapakkhittamacchaṃ viya katvā sakkā gahetu』』nti. Tasmiṃ khaṇe 『『bhikkhūnaṃ kathāsallāpaṃ suṇāthā』』ti rañño pesitacarapurisā taṃ sutvā rañño ārocesuṃ. Taṃ sutvā rājā saṅgāmabheriṃ paharāpetvā gantvā sakaṭabyūhaṃ katvā ajātasattuṃ jīvaggāhaṃ gaṇhi. Tena vuttaṃ 『『upassutivase…pe... ajātasattuṃ gaṇhī』』ti.
Doṇapākanti doṇataṇḍulānaṃ pakkabhattaṃ. Doṇanti catunāḷikānametamadhivacanaṃ. Manujassāti sattassa. Tanukassāti tanukā appikā assa puggalassa, bhuttapaccayā visabhāgavedanā na honti. Saṇikanti mandaṃ mudukaṃ, aparissayamevāti attho. Jīratīti paribhuttāhāro paccati. Āyu pālayanti nirogo avedano jīvitaṃ rakkhanto. Atha vā saṇikaṃ jīratīti so bhojane mattaññū puggalo parimitāhāratāya saṇikaṃ cirena jīrati jaraṃ pāpuṇāti jīvitaṃ pālayanto.
Imaṃ ovādaṃ adāsīti ekasmiṃ kira (dha. pa. aṭṭha. 2.203 pasenadikosalavatthu) samaye rājā taṇḍuladoṇassa odanaṃ tadupiyena sūpabyañjanena bhuñjati. So ekadivasaṃ bhuttapātarāso bhattasammadaṃ avinodetvā satthu santikaṃ gantvā kilantarūpo ito cito ca samparivattati, niddāya abhibhuyyamānopi lahukaṃ nipajjituṃ asakkonto ekamantaṃ nisīdi. Atha naṃ satthā āha 『『kiṃ, mahārāja, avissamitvāva āgatosī』』ti. Āma, bhante, bhuttakālato paṭṭhāya me mahādukkhaṃ hotīti. Atha naṃ satthā, 『『mahārāja, atibahubhojīnaṃ etaṃ dukkhaṃ hotī』』ti vatvā –
『『Middhī yadā hoti mahagghaso ca,
Niddāyitā samparivattasāyī;
Mahāvarāhova nivāpapuṭṭho,
Punappunaṃ gabbhamupeti mando』』ti. (dha. pa. 325; netti. 26, 90) –
Imāya gāthāya ovaditvā, 『『mahārāja, bhojanaṃ nāma mattāya bhuñjituṃ vaṭṭati, mattabhojino hi sukhaṃ hotī』』ti uttaripi puna ovadanto 『『manujassa sadā satīmato』』ti (saṃ. ni. 1.124) imaṃ gāthamāha.
Rājā pana gāthaṃ uggaṇhituṃ nāsakkhi, samīpe ṭhitaṃ pana bhāgineyyaṃ sudassanaṃ nāma māṇavaṃ 『『imaṃ gāthaṃ uggaṇha tātā』』ti āha. So taṃ gāthaṃ uggaṇhitvā 『『kiṃ karomi, bhante』』ti satthāraṃ pucchi. Atha naṃ satthā āha, 『『māṇava, imaṃ gāthaṃ naṭo viya pattapattaṭṭhāne mā avaca, rañño pātarāsaṃ bhuñjanaṭṭhāne ṭhatvā paṭhamapiṇḍādīsupi avatvā avasāne piṇḍe gahite vadeyyāsi, rājā sutvā bhattapiṇḍaṃ chaḍḍessati. Atha rañño hatthesu dhotesu pātiṃ apanetvā sitthāni gaṇetvā tadupiyaṃ byañjanaṃ ñatvā punadivase tāvatake taṇḍule hāreyyāsi. Pātarāse ca vatvā sāyamāse mā vadeyyāsī』』ti. So 『『sādhū』』ti paṭissuṇitvā taṃ divasaṃ rañño pātarāsaṃ bhutvā gatattā sāyamāse bhagavato anusiṭṭhiniyāmena gāthaṃ abhāsi. Rājā dasabalassa vacanaṃ saritvā bhattapiṇḍaṃ pātiyaṃyeva chaḍḍesi. Rañño hatthesu dhotesu pātiṃ apanetvā sitthāni gaṇetvā punadivase tattake taṇḍule hariṃsu, sopi māṇavo divase divase tathāgatassa santikaṃ gacchati. Dasabalassa vissāsiko ahosi. Atha naṃ ekadivasaṃ pucchi 『『rājā kittakaṃ bhuñjatī』』ti? So 『『nāḷikodana』』nti āha. Vaṭṭissati ettāvatā purisabhāgo esa, ito paṭṭhāya gāthaṃ mā vadīti. Rājā tatheva saṇṭhāsi. Tena vuttaṃ 『『nāḷikodanaparamatāya saṇṭhāsī』』ti. Rattaññutāya vaḍḍhitaṃ sīlaṃ assa atthīti vaḍḍhitasīlo. Apothujjanikehi sīlehīti catupārisuddhisīlehi sīlaṃ ariyaṃ suddhaṃ. Tena vuttaṃ 『『ariyasīlo』』ti. Tadekaṃ anavajjaṭṭhena kusalaṃ. Tena vuttaṃ 『『kusalasīlo』』ti.
Dutiyakosalasuttavaṇṇanā niṭṭhitā.
Mahāvaggavaṇṇanā niṭṭhitā.
-
Upālivaggo
-
Upālisuttavaṇṇanā
-
Catutthassa paṭhame atthavaseti vuddhivisese, sikkhāpadapaññattihetu adhigamanīye hitaviseseti attho. Atthoyeva vā atthavaso, dasa atthe dasa kāraṇānīti vuttaṃ hoti. Atha vā attho phalaṃ tadadhīnavuttitāya vaso etassāti atthavaso, hetūti evampettha attho daṭṭhabbo. 『『Ye mama sotabbaṃ saddahātabbaṃ maññissanti, tesaṃ taṃ assa dīgharattaṃ hitāya sukhāyā』』ti vuttattā 『『yo ca tathāgatassa vacanaṃ sampaṭicchati, tassa taṃ dīgharattaṃ hitāya sukhāya saṃvattatī』』ti vuttaṃ. Asampaṭicchane ādīnavanti bhaddālisutte viya asampaṭicchane ādīnavaṃ dassetvā. Sukhavihārābhāve sahajīvamānassa abhāvato sahajīvitāpi sukhavihārova vutto. Sukhavihāro nāma catunnaṃ iriyāpathavihārānaṃ phāsutā.
Maṅkutanti nittejataṃ. Dhammenātiādīsu dhammoti bhūtaṃ vatthu. Vinayoti codanā ceva sāraṇā ca. Satthusāsananti ñattisampadā ceva anussāvanasampadā ca.
Piyasīlānanti sikkhākāmānaṃ. Tesañhi sīlaṃ piyaṃ hoti. Tenevāha 『『sikkhāttayapāripūriyā ghaṭamānā』』ti. Sandiddhamanāti saṃsayaṃ āpajjamanā . Ubbaḷhā hontīti pīḷitā honti. Saṅghakammānīti satipi uposathapavāraṇānaṃ saṅghakammabhāve gobalībaddañāyena uposathaṃ pavāraṇañca ṭhapetvā upasampadādisesasaṅghakammānaṃ gahaṇaṃ veditabbaṃ. Samaggānaṃ bhāvo sāmaggī.
『『Nāhaṃ, cunda, diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī』』ti (dī. ni. 3.182) ettha vivādamūlabhūtā kilesā āsavāti āgatā.
『『Yena devūpapatyassa, gandhabbo vā vihaṅgamo;
Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;
Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā』』ti. (a. ni. 4.36) –
Ettha tebhūmakaṃ kammaṃ avasesā ca akusalā dhammā. Idha pana parūpavādavippaṭisāravadhabandhādayo ceva apāyadukkhabhūtā ca nānappakārā upaddavā āsavāti āha 『『asaṃvare ṭhitena tasmiṃyeva attabhāve pattabbā』』tiādi. Yadi hi bhagavā sikkhāpadaṃ na ca paññapeyya, tato asaddhammappaṭisevanaadinnādānapāṇātipātādihetu ye uppajjeyyuṃ parūpavādādayo diṭṭhadhammikā nānappakārā anatthā, ye ca tannimittameva nirayādīsu nibbattassa pañcavidhabandhanakammakāraṇādivasena mahādukkhānubhavanappakārā anatthā, te sandhāya idaṃ vuttaṃ 『『diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā』』ti. Diṭṭhadhammo vuccati paccakkho attabhāvo, tattha bhavā diṭṭhadhammikā. Tena vuttaṃ 『『tasmiṃyeva attabhāve pattabbā』』ti. Sammukhā garahanaṃ akitti, parammukhā garahanaṃ ayaso. Atha vā sammukhā parammukhā garahanaṃ akitti, parivārahāni ayasoti veditabbaṃ. Āgamanamaggathakanāyāti āgamanadvārapidahanatthāya. Samparetabbato pecca gantabbato samparāyo, paralokoti āha 『『samparāye narakādīsū』』ti.
Methunādīni rajjanaṭṭhānāni. Pāṇātipātādīni dussanaṭṭhānāni.
Saṃvaravinayoti sīlasaṃvaro, satisaṃvaro, ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti pañcavidho saṃvaro. Yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato saṃvaro, vinayanato vinayoti vuccati . Pahānavinayoti tadaṅgappahānaṃ vikkhambhanappahānaṃ, samucchedappahānaṃ, paṭipassaddhippahānaṃ, nissaraṇappahānanti pañcavidhaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayaṭṭhena vinayo, tasmā 『『pahānavinayo』』ti vuccati. Samathavinayoti satta adhikaraṇasamathā. Paññattivinayoti sikkhāpadameva. Sikkhāpadapaññattiyā hi vijjamānāya eva sikkhāpadasambhavato paññattivinayopi sikkhāpadapaññattiyā anuggahito hoti. Sesamettha vuttatthameva.
Upālisuttavaṇṇanā niṭṭhitā.
Upālivaggavaṇṇanā niṭṭhitā.
- Akkosavaggo
1-8. Vivādasuttādivaṇṇanā
41-48. Pañcamassa paṭhamādīni uttānatthāni. Chaṭṭhe khaṇabhaṅguratāya na niccā na dhuvāti aniccā. Tato eva paṇḍitehi na iccā na upagantabbātipi aniccā. Svāyaṃ nesaṃ aniccaṭṭho udayavayaparicchinnatāya veditabboti āha 『『hutvā abhāvino』』ti, uppajjitvā vinassakāti attho. Sārarahitāti niccasāradhuvasāraattasāravirahitā. Musāti visaṃvādanaṭṭhena musā, ekaṃsena asubhādisabhāvā te bālānaṃ subhādibhāvena upaṭṭhahanti, subhādiggahaṇassa paccayabhāvena satte visaṃvādenti. Tenāha 『『niccasubhasukhā viyā』』tiādi. Na passanasabhāvāti khaṇapabhaṅguratāittarapaccupaṭṭhānatāya dissamānā viya hutvā adassanapakatikā. Ete hi khettaṃ viya vatthu viya hiraññasuvaṇṇaṃ viya ca paññāyitvāpi katipāheneva supinake diṭṭhā viya na paññāyanti. Sattamaṭṭhamāni suviññeyyāni.
Vivādasuttādivaṇṇanā niṭṭhitā.
9-10. Sarīraṭṭhadhammasuttādivaṇṇanā
49-50. Navame punabbhavadānaṃ punabbhavo uttarapadalopena, punabbhavo sīlamassāti ponobhaviko, punabbhavadāyakoti attho. Tenāha 『『punabbhavanibbattako』』ti. Bhavasaṅkharaṇakammanti punabbhavanibbattanakakammaṃ. Dasame natthi vattabbaṃ.
Sarīraṭṭhadhammasuttādivaṇṇanā niṭṭhitā.
Akkosavaggavaṇṇanā niṭṭhitā.
Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.
- Dutiyapaṇṇāsakaṃ
(6) 1. Sacittavaggo
1-10. Sacittasuttādivaṇṇanā
51-60. Dutiyassa paṭhamādīni uttānatthāni. Dasame pittaṃ samuṭṭhānametesanti pittasamuṭṭhānā, pittapaccayāpittahetukāti attho. Semhasamuṭṭhānādīsupi eseva nayo. Sannipātikāti tiṇṇampi pittādīnaṃ kopena samuṭṭhitā. Utupariṇāmajāti visabhāgaututo jātā. Jaṅgaladesavāsīnañhi anūpadese vasantānaṃ visabhāgo ca utu uppajjati, anūpadesavāsīnañca jaṅgaladeseti evaṃ parasamuddatīrādivasenapi utuvisabhāgatā uppajjatiyeva. Tato jātāti utupariṇāmajā. Attano pakaticariyānaṃ visayānaṃ visamaṃ kāyapariharaṇavasena jātā visamaparihārajā. Tenāha 『『aticiraṭṭhānanisajjādinā visamaparihārena jātā』』ti. Ādi-saddena mahābhāravahanasudhākoṭṭanādīnaṃ saṅgaho. Parassa upakkamato nibbattā opakkamikā. Bāhiraṃ paccayaṃ anapekkhitvā kevalaṃ kammavipākatova jātā kammavipākajā. Tattha purimehi sattahi kāraṇehi uppannā sārīrikā vedanā sakkā paṭibāhituṃ, kammavipākajānaṃ pana sabbabhesajjānipi sabbaparittānipi nālaṃ paṭighātāya.
Sacittasuttādivaṇṇanā niṭṭhitā.
Sacittavaggavaṇṇanā niṭṭhitā.
(7) 2. Yamakavaggo
1-7. Avijjāsuttādivaṇṇanā
61-67. Dutiyassa paṭhamādīni uttānatthāni. Sattame naḷakapānaketi evaṃnāmake nigame. Pubbe kira (jā. aṭṭha. 1.1.19 ādayo) amhākaṃ bodhisatto kapiyoniyaṃ nibbatto mahākāyo kapirājā hutvā anekasatavānarasahassaparivuto pabbatapāde vicari, paññavā kho pana hoti mahāpañño. So parisaṃ evaṃ ovadati, 『『tātā, imasmiṃ pabbatapāde visaphalāni honti, amanussapariggahitā pokkharaṇikā nāma honti, tumhe pubbe khāditapubbāneva phalāni khādatha, pītapubbāneva pānīyāni pivatha, ettha vo paṭipucchitakiccaṃ natthī』』ti. Te apītapubbaṃ disvā sahasāva apivitvā samantā paridhāvitvā mahāsattassa āgamanaṃ olokayamānā nisīdiṃsu. Mahāsatto āgantvā 『『kiṃ, tātā, pānīyaṃ na pivathā』』ti āha. Tumhākaṃ āgamanaṃ olokemāti. 『『Sādhu, tātā』』ti samantā padaṃ pariyesamāno otiṇṇapadaṃyeva addasa, na uttiṇṇapadaṃ. Adisvā 『『saparissayā』』ti aññāsi. Tāvadeva ca tattha abhinibbattaamanusso udakaṃ dvedhā katvā uṭṭhāsi – setamukho, nīlakucchi, rattahatthapādo, mahādāṭhiko, vantadāṭho, virūpo, bībhaccho, udakarakkhaso. So evamāha – 『『kasmā pānīyaṃ na pivatha, madhuraṃ udakaṃ pivatha, kiṃ tumhe etassa vacanaṃ suṇāthā』』ti. Mahāsatto āha 『『tvaṃ adhivattho amanusso』』ti? Āmāhanti. 『『Tvaṃ idha otiṇṇe labhasī』』ti āha. Āma, tumhe pana sabbe khādissāmīti. Na sakkhissasi yakkhāti. Pānīyaṃ pana pivissathāti. Āma, pivissāmāti. Evaṃ sante ekampi vānaraṃ na muñcissanti. 『『Pānīyañca pivissāma, na ca te vasaṃ gamissāmā』』ti naḷaṃ āharāpetvā koṭiyaṃ gahetvā dhami. Sabbo ekacchiddo ahosi. Tīre nisīditvāva pānīyaṃ pivi. Sesavānarānampi pāṭiyekkaṃ naḷaṃ āharāpetvā dhamitvā adāsi. Sabbe te passantasseva pānīyaṃ piviṃsu. Vuttampi cetaṃ –
『『Disvā padamanuttiṇṇaṃ, disvānotaritaṃ padaṃ;
Naḷena vāriṃ pissāma, neva maṃ tvaṃ vadhissasī』』ti. (jā. 1.1.20);
Tato paṭṭhāya yāva ajjadivasā tasmiṃ ṭhāne naḷā ekacchiddāva honti. Imasmiñhi kappe kappaṭṭhiyapāṭihāriyāni nāma cande sasalakkhaṇaṃ (jā. 1.4.61 ādayo), vaṭṭajātake (jā. 1.1.35) saccakiriyaṭṭhāne aggijālassa āgamanupacchedo, ghaṭīkārassa mātāpitūnaṃ vasanaṭṭhāne anovassanaṃ (ma. ni. 2.291), pokkharaṇiyā tīre naḷānaṃ ekacchiddabhāvoti. Iti sā pokkharaṇī naḷena pānīyassa pivitattā 『『naḷakapānakā』』ti nāmaṃ labhi. Aparabhāge taṃ pokkharaṇiṃ nissāya nigamo patiṭṭhāsi, tassapi 『『naḷakapāna』』ntveva nāmaṃ jātaṃ. Taṃ pana sandhāya vuttaṃ 『『naḷakapāne』』ti. Palāsavaneti kiṃsukavane.
Tuṇhībhūtaṃ tuṇhībhūtanti byāpanicchāyaṃ idaṃ āmeḍitavacananti dassetuṃ 『『yaṃ yaṃ disa』』ntiādi vuttaṃ. Anuviloketvāti ettha anu-saddo 『『parī』』ti iminā samānatthoti āha 『『tato tato viloketvā』』ti. Kasmā āgilāyati koṭisahassahatthināgānaṃ balaṃ dhārentassāti codakassa adhippāyo. Ācariyo panassa 『『esa saṅkhārānaṃ sabhāvo, yadidaṃ aniccatā. Ye pana aniccā, te ekanteneva udayavayappaṭipīḷitatāya dukkhā eva. Dukkhasabhāvesu tesu satthukāye dukkhuppattiyā ayaṃ paccayo』』ti dassetuṃ 『『bhagavato』』tiādi vuttaṃ. Piṭṭhivāto uppajji, so ca kho pubbekatakammapaccayā. Etthāha 『『kiṃ pana taṃ kammaṃ, yena aparimāṇakālaṃ sakkaccaṃ upacitavipulapuññasambhāro satthā evarūpaṃ dukkhavipākamanubhavatī』』ti? Vuccate – ayameva bhagavā bodhisattabhūto atītajātiyaṃ mallaputto hutvā pāpajanasevī ayonisomanasikārabahulo carati. So ekadivasaṃ nibbuddhe vattamāne ekaṃ mallaputtaṃ gahetvā gāḷhataraṃ nippīḷesi. Tena kammena idāni buddho hutvāpi dukkhamanubhavi. Yathā cetaṃ, evaṃ ciñcamāṇavikādīnamitthīnaṃ yāni bhagavato abbhakkhānādīni dukkhāni, sabbāni pubbekatassa vipākāvasesāni, yāni kammapilotikānīti vuccanti. Vuttañhetaṃ apadāne (apa. thera 1.39.64-96) –
『『Anotattasarāsanne, ramaṇīye silātale;
Nānāratanapajjote, nānāgandhavanantare.
『『Mahatā bhikkhusaṅghena, pareto lokanāyako;
Āsīno byākarī tattha, pubbakammāni attano.
『『Suṇātha bhikkhavo mayhaṃ, yaṃ kammaṃ pakataṃ mayā;
Pilotikassa kammassa, buddhattepi vipaccati.
1.
『『Munāḷi nāmahaṃ dhutto, pubbe aññāsu jātisu;
Paccekabuddhaṃ surabhiṃ, abbhācikkhiṃ adūsakaṃ.
『『Tena kammavipākena, niraye saṃsariṃ ciraṃ;
Bahū vassasahassāni, dukkhaṃ vedesi vedanaṃ.
『『Tena kammāvasesena, idha pacchimake bhave;
Abbhakkhānaṃ mayā laddhaṃ, sundarikāya kāraṇā.
2.
『『Sabbābhibhussa buddhassa, nando nāmāsi sāvako;
Taṃ abbhakkhāya niraye, ciraṃ saṃsaritaṃ mayā.
『『Dasa vassasahassāni, niraye saṃsariṃ ciraṃ;
Manussabhāvaṃ laddhāhaṃ, abbhakkhānaṃ bahuṃ labhiṃ.
『『Tena kammāvasesena, ciñcamāṇavikā mamaṃ;
Abbhācikkhi abhūtena, janakāyassa aggato.
3.
『『Brāhmaṇo sutavā āsiṃ, ahaṃ sakkatapūjito;
Mahāvane pañcasate, mante vācesi māṇave.
『『Tatthāgato isi bhīmo, pañcābhiñño mahiddhiko;
Tañcāhaṃ āgataṃ disvā, abbhācikkhiṃ adūsakaṃ.
『『Tatohaṃ avacaṃ sisse, kāmabhogī ayaṃ isi;
Mayhampi bhāsamānassa, anumodiṃsu māṇavā.
『『Tato māṇavakā sabbe, bhikkhamānaṃ kule kule;
Mahājanassa āhaṃsu, kāmabhogī ayaṃ isi.
『『Tena kammavipākena, pañca bhikkhusatā ime;
Abbhakkhānaṃ labhuṃ sabbe, sundarikāya kāraṇā.
4.
『『Vemātubhātaraṃ pubbe, dhanahetu haniṃ ahaṃ;
Pakkhipiṃ giriduggasmiṃ, silāya ca apiṃsayiṃ.
『『Tena kammavipākena, devadatto silaṃ khipi;
Aṅguṭṭhaṃ piṃsayī pāde, mama pāsāṇasakkharā.
5.
『『Purehaṃ dārako hutvā, kīḷamāno mahāpathe;
Paccekabuddhaṃ disvāna, magge sakalikaṃ khipiṃ.
『『Tena kammavipākena, idha pacchimake bhave;
Vadhatthaṃ maṃ devadatto, abhimāre payojayi.
6.
『『Hatthāroho pure āsiṃ, paccekamunimuttamaṃ;
Piṇḍāya vicarantaṃ taṃ, āsādesiṃ gajenahaṃ.
『『Tena kammavipākena, bhanto nāḷāgirī gajo;
Giribbaje puravare, dāruṇo samupāgami.
7.
『『Rājāhaṃ patthivo āsiṃ, sattiyā purisaṃ haniṃ;
Tena kammavipākena, niraye paccisaṃ bhusaṃ.
『『Kammuno tassa sesena, idāni sakalaṃ mama;
Pāde chaviṃ pakappesi, na hi kammaṃ vinassati.
8.
『『Ahaṃ kevaṭṭagāmasmiṃ, ahuṃ kevaṭṭadārako;
Macchake ghātite disvā, janayiṃ somanassakaṃ.
『『Tena kammavipākena, sīsadukkhaṃ ahū mama;
Sabbe sakkā ca haññiṃsu, yadā hani viṭaṭūbho.
9.
『『Phussassāhaṃ pāvacane, sāvake paribhāsayiṃ;
Yavaṃ khādatha bhuñjatha, mā ca bhuñjatha sālayo.
『『Tena kammavipākena, temāsaṃ khāditaṃ yavaṃ;
Nimantito brāhmaṇena, verañjāyaṃ vasiṃ tadā.
10.
『『Nibbuddhe vattamānamhi, mallaputtaṃ niheṭhayiṃ;
Tena kammavipākena, piṭṭhidukkhaṃ ahū mama.
11.
『『Tikicchako ahaṃ āsiṃ, seṭṭhiputtaṃ virecayiṃ;
Tena kammavipākena, hoti pakkhandikā mama.
12.
『『Avacāhaṃ jotipālo, sugataṃ kassapaṃ tadā;
Kuto nu bodhi muṇḍassa, bodhi paramadullabhā.
『『Tena kammavipākena, acariṃ dukkaraṃ bahuṃ;
Chabbassānuruvelāyaṃ, tato bodhimapāpuṇiṃ.
『『Nāhaṃ etena maggena, pāpuṇiṃ bodhimuttamaṃ;
Kummaggena gavesissaṃ, pubbakammena vārito.
『『Puññapāpaparikkhīṇo, sabbasantāpavajjito;
Asoko anupāyāso, nibbāyissamanāsavo.
『『Evaṃ jino viyākāsi, bhikkhusaṅghassa aggato;
Sabbābhiññābalappatto, anotatte mahāsare』』ti. (apa. thera 1.39.64-96);
Avijjāsuttādivaṇṇanā niṭṭhitā.
9-10. Paṭhamakathāvatthusuttādivaṇṇanā
69-70. Navame (dī. ni. ṭī. 1.17; dī. ni. abhi. ṭī. 1.17; saṃ. ni. ṭī. 2.5.1080) duggatito saṃsārato ca niyyāti etenāti niyyānaṃ, saggamaggo, mokkhamaggo ca. Taṃ niyyānaṃ arahati, niyyāne vā niyuttā, niyyānaṃ vā phalabhūtaṃ etissā atthīti niyyānikā. Vacīduccaritasaṃkilesato niyyātīti vā īkārassa rassattaṃ, yakārassa ca kakāraṃ katvā niyyānikā, cetanāya saddhiṃ samphappalāpā veramaṇi. Tappaṭipakkhato aniyyānikā, tassā bhāvo aniyyānikattaṃ, tasmā aniyyānikattā. Tiracchānabhūtanti tirokaraṇabhūtaṃ. Gehassitakathāti gehappaṭisaṃyuttā. Kammaṭṭhānabhāveti aniccatāpaṭisaṃyuttacatusaccakammaṭṭhānabhāve.
Saha atthenāti sātthakaṃ, hitappaṭisaṃyuttanti attho. 『『Surākathā』』tipi pāṭhoti āha 『『surākathanti pāḷiyaṃ panā』』ti. Sā panesā kathā 『『evarūpā navasurā pītā ratijananī hotī』』ti assādavasena na vaṭṭati, ādīnavavasena pana 『『ummattakasaṃvattanikā』』tiādinā nayena vaṭṭati. Tenāha 『『anekavidhaṃ…pe… ādīnavavasena vaṭṭatī』』ti. Visikhāti gharasanniveso. Visikhāgahaṇena ca tannivāsino gahitā 『『gāmo āgato』』tiādīsu viya. Tenevāha 『『sūrā samatthā』』ti ca 『『saddhā pasannā』』ti ca. Kumbhaṭṭhānappadesena kumbhadāsiyo vuttāti āha 『『kumbhadāsikathā vā』』ti.
Rājakathādipurimakathāya , lokakkhāyikādipacchimakathāya vā vinimuttā purimapacchimakathā vimuttā. Uppattiṭhitisaṃhārādivasena lokaṃ akkhāyatīti lokakkhāyikā. Asukena nāmāti pajāpatinā brahmunā, issarena vā. Vitaṇḍasallāpakathāti 『『aṭṭhīnaṃ setattā setoti na vattabbo, pattānaṃ kāḷattā kāḷoti pana vattabbo』』ti evamādikā. Ādi-saddena 『『selapupphalakāni viya jīvidāvirapārayattivisālā natthi, yaṃ yo koci tiriyāmānā katattā』』ti evamādīnaṃ saṅgaho daṭṭhabbo. Sāgaradevenāti sāgaraputtarājūhi. Khatoti etaṃ ekavacanaṃ tehi paccekaṃ khatattā 『『sāgaradevena khatattā』』ti vuttaṃ. Sahamuddā samuddoti vutto. Bhavati vaddhati etenāti bhavo. Bhavābhavā hontīti itibhavābhavakathā. Ettha ca bhavoti sassataṃ, abhavoti ucchedaṃ. Bhavoti vuddhi, abhavoti hāni. Bhavoti kāmasukhaṃ, abhavoti attakilamathoti iti imāya chabbidhāya itibhavābhavakathāya saddhiṃ bāttiṃsa tiracchānakathā nāma honti. Atha vā pāḷiyaṃ sarūpato anāgatāpi araññapabbatanadīdīpakathā itisaddena saṅgaṇhitvā bāttiṃsa tiracchānakathā vuttā. Dasame natthi vattabbaṃ.
Paṭhamakathāvatthusuttādivaṇṇanā niṭṭhitā.
Yamakavaggavaṇṇanā niṭṭhitā.
(8) 3. Ākaṅkhavaggo
1-4. Ākaṅkhasuttādivaṇṇanā
71-74. Tatiyassa paṭhame sīlassa anavasesasamādānena akhaṇḍādibhāvāpattiyā ca paripuṇṇasīlā. Samādānato paṭṭhāya avicchindanato sīlasamaṅgino. Ettāvatā kirāti (a. ni. 2.37) kira-saddo arucisūcanattho. Tenettha ācariyavādassa attano aruccanabhāvaṃ dīpeti. Sampannasīlāti anāmaṭṭhavisesaṃ sāmaññato sīlasaṅkhepena gahitaṃ. Tañca catubbidhanti ācariyatthero 『『catupārisuddhisīlaṃ uddisitvā』』ti āha. Tatthāti catupārisuddhisīle. Jeṭṭhakasīlanti (saṃ. ni. 5.412) padhānasīlaṃ. Ubhayatthāti uddesaniddese. Idha niddese viya uddesepi pātimokkhasaṃvaro bhagavatā vutto 『『sampannasīlā』』ti vuttattāti adhippāyo. Sīlaggahaṇañhi pāḷiyaṃ pātimokkhasaṃvaravasena āgataṃ. Tenāha 『『pātimokkhasaṃvaroyevā』』tiādi. Tattha avadhāraṇena itaresaṃ tiṇṇaṃ ekadesena pātimokkhantogadhataṃ dīpeti. Tathā hi anolokiyolokane ājīvahetu chasikkhāpadavītikkame gilānapaccayassa apaccavekkhitaparibhoge ca āpatti vihitāti. Tīṇīti indriyasaṃvarasīlādīni. Sīlanti vuttaṭṭhānaṃ nāma atthīti sīlapariyāyena tesaṃ katthaci sutte gahitaṭṭhānaṃ nāma kiṃ atthi yathā pātimokkhasaṃvaroti ācariyassa sammukhattā appaṭikkhipantova upacārena pucchanto viya vadati. Tenāha 『『ananujānanto』』ti. Chadvārarakkhāmattakamevāti tassa sallahukabhāvamāha cittādhiṭṭhānamattena paṭipākatikabhāvāpattito. Itaresupi eseva nayo. Paccayuppattimattakanti phalena hetuṃ dasseti. Uppādanahetukā hi paccayānaṃ uppatti. Idamatthanti idaṃ payojanaṃ imassa paccayassa paribhuñjaneti adhippāyo. Nippariyāyenāti iminā indriyasaṃvarādīni tīṇi padhānassa sīlassa parivāravasena pavattiyā pariyāyasīlāni nāmāti dasseti.
Idāni pātimokkhasaṃvarasseva padhānabhāvaṃ byatirekato anvayato ca upamāya vibhāvetuṃ 『『yassā』』tiādimāha. Tattha soti pātimokkhasaṃvaro. Sesānīti indriyasaṃvarādīni. Tasse vāti 『『sampannasīlā』』ti ettha yaṃ sīlaṃ vuttaṃ, tasseva. Sampannapātimokkhāti ettha pātimokkhaggahaṇena vevacanaṃ vatvā taṃ vitthāretvā…pe… ādimāha. Yathā aññatthāpi 『『idha bhikkhu sīlavā hotī』』ti puggalādhiṭṭhānāya desanāya uddiṭṭhaṃ sīlaṃ 『『pātimokkhasaṃvarasaṃvuto viharatī』』ti (vibha. 508) niddiṭṭhaṃ. Kasmā āraddhanti desanāya kāraṇapucchā. Sīlānisaṃsadassanatthanti payojananiddeso. 『『Sīlānisaṃsadassanattha』』nti hi ettha byatirekato yaṃ sīlānisaṃsassa adassanaṃ, taṃ imissā desanāya kāraṇanti kasmā āraddhanti? Veneyyānaṃ sīlānisaṃsassa adassanatoti atthato āpanno eva hoti. Tenāha 『『sacepī』』tiādi. Sīlānisaṃsadassanatthanti pana imassa atthaṃ vivarituṃ 『『tesa』』ntiādi vuttaṃ. Ānisaṃsoti udayo. 『『Sīlavā sīlasampanno kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī』』tiādīsu (dī. ni. 3.316; a. ni. 5.213; mahāva. 285) pana vipākaphalampi 『『ānisaṃso』』ti vuttaṃ. Ko visesoti ko phalaviseso. Kā vaḍḍhīti ko abbhudayo. Vijjamānopi guṇo yāthāvato vibhāvito eva abhiruciṃ uppādeti, na avibhāvito, tasmā ekantato ānisaṃsakittanaṃ icchitabbamevāti dassetuṃ 『『appeva nāmā』』tiādimāha.
Piyoti piyāyitabbo. Piyassa nāma dassanaṃ ekantato abhinanditabbaṃ hotīti āha 『『piyacakkhūhi sampassitabbo』』ti. Pītisamuṭṭhānappasannasommarūpapariggahañhi cakkhu 『『piyacakkhū』』ti vuccati. Tesanti sabrahmacārīnaṃ. Manavaḍḍhanakoti pītimanassa paribrūhanato uparūpari pīticittasseva uppādanako. Garuṭṭhāniyoti garukaraṇassa ṭhānabhūto. Jānaṃ jānātīti ñāṇena jānitabbaṃ jānāti. Yathā vā aññe ajānantāpi jānantā viya pavattanti, na evamayaṃ, ayaṃ pana jānanto eva jānāti. Passaṃ passatīti dassanabhūtena paññācakkhunā passitabbaṃ passati, passanto eva vā passati. Evaṃ sambhāvanīyoti evaṃ viññutāya paṇḍitabhāvena sambhāvetabbo. Sīlesvevassa paripūrakārīti sīlesu paripūrakārī eva bhaveyyāti. Evaṃ uttarapadāvadhāraṇaṃ daṭṭhabbaṃ. Evañhi iminā padena uparisikkhādvayaṃ anivattitameva hoti. Yathā pana sīlesu paripūrakārī nāma hoti, taṃ phalena dassetuṃ 『『ajjhatta』』ntiādi vuttaṃ. Vipassanādhiṭṭhānasamādhisaṃvattanikatāya hi idha sīlassa pāripūrī, na kevalaṃ akhaṇḍādibhāvamattaṃ. Vuttañhetaṃ 『『yāni kho pana tāni akhaṇḍāni…pe… samādhisaṃvattanikānī』』ti. Evañca katvā uparisikkhādvayaṃ sīlassa sambhārabhāvena gahitanti sīlassevettha padhānaggahaṇaṃ siddhaṃ hoti. Sīlānurakkhakā hi cittekaggatāsaṅkhārapariggahā. Anūnenāti akhaṇḍādibhāvena, kassaci vā ahāpanena upapannena. Ākārenāti karaṇena sampādanena.
Ajjhattanti vā attanoti vā ekaṃ ekatthaṃ, byañjanameva nānaṃ. Bhummatthe cetaṃ, 『『samatha』』nti upayogavacanaṃ 『『anū』』ti iminā upasaggena yoge siddhanti āha 『『attano cittasamathe yutto』』ti. Tattha cittasamatheti cittassa samādhāne. Yuttoti aviyutto pasuto. Yo sabbena sabbaṃ jhānabhāvanāya ananuyutto, so taṃ bahi nīharati nāma. Yo ārabhitvā antarā saṅkocaṃ āpajjati, so taṃ vināseti nāma. Yo pana īdiso ahutvā jhānaṃ upasampajja viharati, so anirākatajjhānoti dassento 『『bahi anīhaṭajjhāno』』tiādimāha. Nīharaṇavināsatthañhi idaṃ nirākaraṇaṃ nāma. 『『Thambhaṃ niraṃkatvā nivātavuttī』』tiādīsu (su. ni. 328) cassa payogo daṭṭhabbo.
Sattavidhāya anupassanāyāti ettha aniccānupassanā, dukkhānupassanā, anattānupassanā, nibbidānupassanā, virāgānupassanā, nirodhānupassanā, paṭinissaggānupassanāti imā sattavidhā anupassanā. Suññāgāragato bhikkhu tattha laddhakāyavivekatāya samathavipassanāvasena cittavivekaṃ paribrūhento yathānusiṭṭhapaṭipattiyā lokaṃ sāsanañca attano visesādhigamaṭṭhānabhūtaṃ suññāgārañca upasobhayamāno guṇavisesādhiṭṭhānabhāvāpādanena viññūnaṃ atthato taṃ brūhento nāma hotīti vuttaṃ 『『brūhetā suññāgārāna』』nti. Tenāha 『『ettha cā』』tiādi. Ekabhūmakādipāsāde kurumānopi pana neva suññāgārānaṃ brūhetāti daṭṭhabbo. Suññāgāraggahaṇena cettha araññarukkhamūlādi sabbaṃ padhānānuyogakkhamaṃ senāsanaṃ gahitanti daṭṭhabbaṃ.
Ettāvatā yathā taṇhāvicaritadesanā paṭhamaṃ taṇhāvasena āraddhāpi taṇhāpadaṭṭhānattā mānadiṭṭhīnaṃ mānadiṭṭhiyo osaritvā kamena papañcattayadesanā jātā, evamayaṃ desanā paṭhamaṃ adhisīlasikkhāvasena āraddhāpi sīlapadaṭṭhānattā samathavipassanānaṃ samathavipassanāyo osaritvā kamena sikkhāttayadesanā jātāti veditabbā. Ettha hi 『『sīlesvevassa paripūrakārī』』ti ettāvatā adhisīlasikkhā vuttā, 『『ajjhattaṃ cetosamathamanuyutto anirākatajjhāno』』ti ettāvatā adhicittasikkhā, 『『vipassanāya samannāgato』』ti ettāvatā adhipaññāsikkhā. 『『Brūhetā suññāgārāna』』nti iminā pana samathavasena suññāgāravaḍḍhane adhicittasikkhā, vipassanāvasena adhipaññāsikkhāti evaṃ dvepi sikkhā saṅgahetvā vuttā. Ettha ca 『『ajjhattaṃ cetosamathamanuyutto anirākatajjhāno』』ti imehi padehi sīlānurakkhikā eva cittekaggatā kathitā, 『『vipassanāyā』』ti iminā padena sīlānurakkhiko saṅkhārapariggaho.
Kathaṃ cittekaggatā sīlamanurakkhati? Yassa hi cittekaggatā natthi, so byādhimhi uppanne vihaññati, so byādhivihato vikkhittacitto sīlaṃ vināsetvāpi byādhivūpasamaṃ kattā hoti. Yassa pana cittekaggatā atthi, so taṃ byādhidukkhaṃ vikkhambhetvā samāpattiṃ samāpajjati, samāpannakkhaṇe dukkhaṃ dūragataṃ hoti, balavataraṃ sukhamuppajjati. Evaṃ cittekaggatā sīlamanurakkhati. Kathaṃ saṅkhārapariggaho sīlamanurakkhati? Yassa hi saṅkhārapariggaho natthi, tassa 『『mama rūpaṃ mama viññāṇa』』nti attabhāve balavamamattaṃ hoti, so tathārūpesu dubbhikkhabyādhibhayādīsu sampattesu sīlaṃ nāsetvāpi attabhāvaṃ posetā hoti. Yassa pana saṅkhārapariggaho atthi, tassa attabhāve balavamamattaṃ vā sineho vā na hoti, so tathārūpesu dubbhikkhabyādhibhayādīsu sampattesu sacepissa antāni bahi nikkhamanti, sacepi ussussati visussati, khaṇḍākhaṇḍiko vā hoti satadhāpi sahassadhāpi, neva sīlaṃ vināsetvā attabhāvaṃ posetā hoti. Evaṃ saṅkhārapariggaho sīlaṃ anurakkhati.
『『Brūhetā suññāgārāna』』nti iminā pana tasseva ubhayassa brūhanā vaḍḍhanā sātaccakiriyā dassitā. Evaṃ bhagavā yasmā 『『sabrahmacārīnaṃ piyo cassaṃ…pe… bhāvanīyo cā』』ti ime cattāro dhamme ākaṅkhantena natthaññaṃ kiñci kātabbaṃ, aññadatthu sīlādiguṇasamannāgateneva bhavitabbaṃ. Īdiso hi sabrahmacārīnaṃ piyo hoti manāpo garu bhāvanīyo. Vuttampi hetaṃ –
『『Sīladassanasampannaṃ , dhammaṭṭhaṃ saccavedinaṃ;
Attano kamma kubbānaṃ, taṃ jano kurute piya』』nti. (dha. pa. 217);
Tasmā 『『ākaṅkheyya ce, bhikkhave, bhikkhu sabrahmacārīnaṃ piyo cassaṃ…pe… sīlesvevassa paripūrakārī…pe… suññāgārāna』』nti vatvā idāni yasmā paccayalābhādiṃ patthayantenapi idameva karaṇīyaṃ, na aññaṃ kiñci, tasmā 『『ākaṅkheyya ce, bhikkhave, bhikkhu lābhī assa』』ntiādimāha. Lābhī assanti lābhāsāya saṃvarasīlaparipūraṇaṃ pāḷiyaṃ āgataṃ. Kimīdisaṃ bhagavā anujānātīti? Na bhagavā sabhāvena īdisaṃ anujānāti, mahākāruṇikatāya pana puggalajjhāsayena evaṃ vuttanti dassento 『『na bhagavā』』tiādimāha. Tattha ghāsesanaṃ chinnakatho, na vācaṃ payuttaṃ bhaṇeti chinnakatho mūgo viya hutvā obhāsaparikathānimittaviññattipayuttaṃ ghāsesanaṃ vācaṃ na bhaṇe, na katheyyāti attho. Puggalajjhāsayavasenāti saṅkhepato vuttamatthaṃ vivaranto 『『yesaṃ hī』』tiādimāha. Raso sabhāvabhūto ānisaṃso rasānisaṃso.
Paccayadānakārāti cīvarādipaccayadānavasena pavattakārā. Mahapphalā mahānisaṃsāti ubhayametaṃ atthato ekaṃ, byañjanameva nānaṃ. 『『Pañcime, gahapatayo, ānisaṃsā』』tiādīsu (mahāva. 285) hi ānisaṃsasaddo phalapariyāyopi hoti. Mahantaṃ vā lokiyasukhaṃ phalanti pasavantīti mahapphalā, mahato lokuttarasukhassa paccayā hontīti mahānisaṃsā. Tenāha 『『lokiyasukhena phalabhūtenā』』tiādi.
Peccabhavaṃ gatāti petūpapattivasena nibbattiṃ upagatā. Te pana yasmā idha katakālakiriyā kālena katajīvitupacchedā honti, tasmā vuttaṃ 『『kālakatā』』ti. Sassusasurā ca tappakkhikā ca sassusasurapakkhikā. Te ñātiyonisambandhena āvāhavivāhasambandhavasena sambaddhā ñātī. Sālohitāti yonisambandhavasena. Ekalohitabaddhāti ekena samānena lohitasambandhena sambaddhā. Pasannacittoti pasannacittako. Kālakato pitā vā mātā vā petayoniyaṃ uppannoti adhikārato viññāyatīti vuttaṃ. Mahānisaṃsameva hotīti tassa tathāsīlasampannattāti adhippāyo.
Ajjhottharitāti madditā. Na ca maṃ arati saheyyāti maṃ ca arati na abhibhaveyya na maddeyya na ajjhotthareyya. Uppannanti jātaṃ nibbattaṃ. Sīlādiguṇayutto hi aratiñca ratiñca sahati ajjhottharati, madditvā tiṭṭhati, tasmā īdisamattānaṃ icchantenapi sīlādiguṇayutteneva bhavitabbanti dasseti. Cittutrāso bhāyatīti bhayaṃ, ārammaṇaṃ bhāyati etasmāti bhayaṃ. Taṃ duvidhampi bhayaṃ bheravañca sahati abhibhavatīti bhayabheravasaho. Sīlādiguṇayutto hi bhayabheravaṃ sahati ajjhottharati, madditvā tiṭṭhati ariyakoṭiyavāsī mahādattatthero viya.
Thero kira maggaṃ paṭipanno aññataraṃ pāsādikaṃ araññaṃ disvā 『『idhevajja samaṇadhammaṃ katvā gamissāmī』』ti maggā okkamma aññatarasmiṃ rukkhamūle saṅghāṭiṃ paññapetvā pallaṅkaṃ ābhujitvā nisīdi. Rukkhadevatāya dārakā therassa sīlatejena sakabhāvena saṇṭhātuṃ asakkontā vissaramakaṃsu. Devatāpi sakalarukkhaṃ cālesi. Thero acalova nisīdi. Sā devatā dhūmāyi pajjali. Neva sakkhi theraṃ cāletuṃ. Tato upāsakavaṇṇenāgantvā vanditvā aṭṭhāsi. 『『Ko eso』』ti vuttā 『『ahaṃ, bhante, tasmiṃ rukkhe adhivatthā devatā』』ti avoca. Tvaṃ ete vikāre akāsīti. Āma, bhanteti. 『『Kasmā』』ti ca vuttā āha 『『tumhākaṃ, bhante, sīlatejena dārakā sakabhāvena saṇṭhātuṃ asakkontā vissaramakaṃsu, sāhaṃ tumhe palāpetuṃ evamakāsi』』nti. Thero āha 『『atha kasmā 『idha, bhante, mā vasatha, mayhaṃ aphāsuka』nti paṭikacceva nāvacāsi, idāni pana mā maṃ kiñci avaca, 『ariyakoṭiyamahādatto amanussabhayena gato』ti vacanato lajjāmi, tenāhaṃ idheva vasissaṃ, tvaṃ pana ajjekadivasaṃ yattha katthaci vasāhī』』ti. Evaṃ sīlādiguṇayutto bhayabheravasaho hoti, tasmā īdisamattānaṃ icchantenapi sīlādiguṇayutteneva bhavitabbanti dasseti. Dutiyādīni uttānatthāni.
Ākaṅkhasuttādivaṇṇanā niṭṭhitā.
5-10. Migasālāsuttādivaṇṇanā
75-80. Pañcame imassa hi puggalassa sīlavirahitassa paññā sīlaṃ paridhovatīti akhaṇḍādibhāvāpādanena sīlaṃ ādimajjhapariyosānesu paññāya suvisodhitaṃ karoti. Yassa hi abbhantare sīlasaṃvaro natthi, ugghaṭitaññutāya pana cātuppadikagāthāpariyosāne paññāya sīlaṃ dhovitvā saha paṭisambhidāhi arahattaṃ pāpuṇāti, ayaṃ paññāya sīlaṃ dhovati nāma seyyathāpi santatimahāmatto.
Sīlavā pana paññaṃ dhovati. Yassa (dī. ni. aṭṭha. 1.317) hi puthujjanassa sīlaṃ saṭṭhiasītivassāni akhaṇḍaṃ hoti, so maraṇakālepi sabbakilese ghātetvā sīlena paññaṃ dhovitvā arahattaṃ gaṇhāti kandarasālapariveṇe mahāsaṭṭhivassatthero viya. There kira maraṇamañce nipajjitvā balavavedanāya nitthunante tissamahārājā 『『theraṃ passissāmī』』ti gantvā pariveṇadvāre ṭhito taṃ saddaṃ sutvā pucchi 『『kassa saddo aya』』nti. Therassa nitthunanasaddoti. 『『Pabbajjāya saṭṭhivassena vedanāpariggahamattampi na kataṃ, idāni na taṃ vandissāmī』』ti nivattitvā mahābodhiṃ vandituṃ gato. Tato upaṭṭhākadaharo theraṃ āha 『『kiṃ no, bhante, lajjāpetha, saddhopi rājā vippaṭisārī hutvā 『na vandissāmī』ti gato』』ti. Kasmā, āvusoti? Tumhākaṃ nitthunanasaddaṃ sutvāti. 『『Tena hi me okāsaṃ karothā』』ti vatvā vedanaṃ vikkhambhetvā arahattaṃ patvā daharassa saññaṃ adāsi 『『gacchāvuso, idāni rājānaṃ amhe vandāpehī』』ti. Daharo gantvā 『『idāni kira theraṃ vandathā』』ti āha. Rājā susumārapatitena theraṃ vandanto 『『nāhaṃ ayyassa arahattaṃ vandāmi, puthujjanabhūmiyaṃ pana ṭhatvā rakkhitasīlameva vandāmī』』ti āha. Evaṃ sīlena paññaṃ dhovati nāma. Sesaṃ vuttameva. Chaṭṭhādīsu natthi vattabbaṃ.
Migasālāsuttādivaṇṇanā niṭṭhitā.
Ākaṅkhavaggavaṇṇanā niṭṭhitā.
(9) 4. Theravaggo
1-8. Vāhanasuttādivaṇṇanā
81-88. Catutthassa paṭhame vimariyādīkatenāti nimmariyādīkatena. Cetasāti evaṃvidhena cittena viharati. Tattha dve mariyādā kilesamariyādā ca ārammaṇamariyādā ca. Sace hissa rūpādike ārabbha rāgādayo uppajjeyyuṃ, kilesamariyādā tena katā bhaveyya. Tesu panassa ekopi na uppannoti kilesamariyādā natthi. Sace panassa rūpādidhamme āvajjentassa ekacce āpāthaṃ nāgaccheyyuṃ, evamassa ārammaṇamariyādā bhaveyya. Te panassa dhamme āvajjentassa āpāthaṃ anāgatadhammo nāma natthīti ārammaṇamariyādāpi natthi. Idha pana kilesamariyādā adhippetāti āha 『『kilesamariyādaṃ bhinditvā』』tiādi. Tatiyādīsu natthi vattabbaṃ.
Vāhanasuttādivaṇṇanā niṭṭhitā.
9-10. Kokālikasuttādivaṇṇanā
89-90. Navame (saṃ. ni. ṭī. 1.1.181) kokālikanāmakā dve bhikkhū. Tato idhādhippetaṃ niddhāretvā dassetuṃ 『『koyaṃ kokāliko』』ti pucchā. Suttassa aṭṭhuppattiṃ dassetuṃ 『『kasmā ca upasaṅkamī』』ti pucchā. Ayaṃ kirātiādi yathākkamaṃ tāsaṃ vissajjanaṃ. Vivekavāsaṃ vasitukāmattā appicchatāya ca mā no kassaci…pe… vasiṃsu. Āghātaṃ uppādesi attano icchāvighātanato. Therā bhikkhusaṅghassa niyyādayiṃsu payuttavācāya akatattā therehi ca adāpitattā. Pubbepi…pe… maññeti iminā therānaṃ kohaññe ṭhitabhāvaṃ āsaṅkati avaṇe vaṇaṃ passanto viya, suparisuddhe ādāsatale jallaṃ uṭṭhāpento viya ca.
Aparajjhitvāti bhagavato sammukhā 『『pāpabhikkhū jātā』』ti vatvā. Mahāsāvajjadassanatthanti mahāsāvajjabhāvadassanatthaṃ, ayameva vā pāṭho. Māhevanti mā evamāha, mā evaṃ bhaṇi. Saddhāya ayo uppādo saddhāyo, taṃ āvahatīti saddhāyikoti āha 『『saddhāya āgamakaro』』ti. Saddhāyikoti vā saddhāya ayitabbo, saddheyyoti attho. Tenāha 『『saddhātabbavacano vā』』ti.
Pīḷakā nāma bāhirato paṭṭhāya aṭṭhīni bhindanti, imā pana paṭhamaṃyeva aṭṭhīni bhinditvā uggatā. Tenāha 『『aṭṭhīni bhinditvā uggatāhi piḷakāhī』』ti. Taruṇabeluvamattiyoti taruṇabillaphalamattiyo. Visagilitoti khittapaharaṇo . Tañca baḷisaṃ visasamaññā loke. Ārakkhadevatānaṃ saddaṃ sutvāti padaṃ ānetvā sambandho.
Brahmaloketi suddhāvāsaloke. Varākoti anuggahavacanametaṃ. Hīnapariyāyoti keci. Piyasīlāti iminā etasmiṃ atthe niruttinayena pesalāti padasiddhīti dasseti. Kabarakkhīnīti byādhibalena paribhinnavaṇṇatāya kabarabhūtāni akkhīni. Yattakanti bhagavato vacanaṃ aññathā karontena yattakaṃ tayā aparaddhaṃ, tassa pamāṇaṃ natthīti attho. Yasmā anāgāmino nāma pahīnakāmacchandabyāpādā honti, tvañca diṭṭhikāmacchandabyāpādavasena idhāgato, tasmā yāvañca te idaṃ aparaddhanti evamettha attho daṭṭhabbo.
Adiṭṭhippattoti appattadiṭṭhiko. Gilitaviso viya visaṃ gilitvā ṭhito viya. Kuṭhārisadisā mūlapacchindanaṭṭhena. Uttamattheti arahatte. Khīṇāsavoti vadati sunakkhatto viya acelaṃ korakkhattiyaṃ. Yo aggasāvako viya pasaṃsitabbo khīṇāsavo, taṃ 『『dussīlo aya』』nti vadati. Vicinātīti ācinoti pasavati. Pasaṃsiyanindā tāva sampannaguṇaparidhaṃsanavasena pavattiyā sāvajjatāya kaṭukavipākā, nindiyappasaṃsā pana kathaṃ tāya samavipākāti? Tattha avijjamānaguṇasamāropanena attano paresañca micchāpaṭipattihetubhāvato pasaṃsiyena tassa samabhāvakaraṇato ca. Lokepi hi asūraṃ sūrena samaṃ karonto gārayho hoti, pageva duppaṭipannaṃ suppaṭipannena samaṃ karontoti.
Sakena dhanenāti attano sāpateyyena. Ayaṃ appamattako aparādho diṭṭhadhammikattā sappatikārattā ca tassa. Ayaṃ mahantataro kali katūpacitassa samparāyikattā appatikārattā ca.
Nirabbudoti gaṇanāviseso esoti āha 『『nirabbudagaṇanāyā』』ti, satasahassaṃ nirabbudānanti attho. Yamariyagarahī nirayaṃ upetīti ettha yathāvuttaāyuppamāṇaṃ pākatikavasena ariyūpavādinā vuttanti veditabbaṃ. Aggasāvakānaṃ pana guṇamahantatāya tatopi ativiya mahantataramevāti vadanti.
Athakho brahmā sahampatīti ko ayaṃ brahmā, kasmā ca pana bhagavantaṃ upasaṅkamitvā etadavocāti? Ayaṃ kassapassa bhagavato sāsane sahako nāma bhikkhu anāgāmī hutvā suddhāvāsesu uppanno, tattha sahampati brahmāti sañjānanti. So panāhaṃ bhagavantaṃ upasaṅkamitvā 『『padumanirayaṃ kittessāmi, tato bhagavā bhikkhūnaṃ ārocessati, athānusandhikusalā bhikkhū tatthāyuppamāṇaṃ pucchissanti, bhagavā ācikkhanto ariyūpavāde ādīnavaṃ pakāsessatī』』ti iminā kāraṇena bhagavantaṃ upasaṅkamitvā etadavoca.
Magadharaṭṭhe saṃvohārato māgadhako pattho, tena. Paccitabbaṭṭhānassāti nirayadukkhena paccitabbappadesassa etaṃ abbudoti nāmaṃ. Vassagaṇanāti ekato paṭṭhāya dasaguṇitaṃ abbudaāyumhi tato aparaṃ vīsatiguṇitaṃ nirabbudādīsu vassagaṇanā veditabbā. Ayañca gaṇanā aparicitānaṃ dukkarāti vuttaṃ 『『na taṃ sukaraṃ saṅkhātu』』nti. Keci pana 『『tattha tattha paridevanānattena kammakāraṇanānattenapi imāni nāmāni laddhānī』』ti vadanti, apare 『『sītanarakā ete』』ti. Sabbatthāti ababādīsu padumapariyosānesu sabbesu nirayesu. Esa nayoti heṭṭhimato uparimassa vīsatiguṇataṃ atidisati. Dasame natthi vattabbaṃ.
Kokālikasuttādivaṇṇanā niṭṭhitā.
Theravaggavaṇṇanā niṭṭhitā.
(10) 5. Upālivaggo
1-4. Kāmabhogīsuttādivaṇṇanā
91-94. Pañcamassa paṭhamādīni uttānatthāni. Catutthe tapanaṃ santapanaṃ kāyassa khedanaṃ tapo, so etassa atthīti tapassī, taṃ tapassiṃ. Yasmā tathābhūto tapanissito, tapo vā tannissito, tasmā āha 『『tapanissitaka』』nti. Lūkhaṃ pharusaṃ sādhusammatācāravirahato na pasādanīyaṃ ājīvati vattatīti lūkhājīvī, taṃ lūkhājīviṃ. Upakkosatīti uppaṇḍeti , upahasanavasena paribhāsati. Upavadatīti avaññāpubbakaṃ apavadati. Tenāha 『『hīḷeti vambhetī』』ti.
Kāmabhogīsuttādivaṇṇanā niṭṭhitā.
-
Uttiyasuttavaṇṇanā
-
Pañcame paccante bhavaṃ paccantimaṃ. Pākārassa thirabhāvaṃ uddhamuddhaṃ pāpetīti uddhāpaṃ, pākāramūlaṃ. Ādi-saddena pākāradvārabandhaparikhādīnaṃ saṅgaho veditabbo. Paṇḍitadovārikaṭṭhāniyaṃ katvā bhagavā attānaṃ dassesīti dassento 『『ekadvāranti kasmā āhā』』ti codanaṃ samuṭṭhāpesi. Yassā paññāya vasena puriso paṇḍitoti vuccati, taṃ paṇḍiccanti āha 『『paṇḍiccena samannāgato』』ti. Taṃtaṃitikattabbatāsu chekabhāvo byattabhāvo veyyattiyaṃ. Medhati sammohaṃ hiṃsati vidhamatīti medhā, sā etassa atthīti medhāvī. Ṭhāne ṭhāne uppatti etissā atthīti ṭhānuppattikā, ṭhānaso uppajjanapaññā. Anupariyāyanti etenāti anupariyāyo, so eva pathoti anupariyāyapatho, parito pākārassa anusaṃyāyanamaggo. Pākārabhāgā sandhātabbā etthāti pākārasandhi, pākārassa phullitappadeso. So pana heṭṭhimantena dvinnampi iṭṭhakānaṃ vigamena evaṃ vuccatīti āha 『『dvinnaṃ iṭṭhakānaṃ apagataṭṭhāna』』nti. Chinnaṭṭhānanti chinnabhinnappadeso, chiddaṭṭhānaṃ vā. Tañhi vivaranti vuccati.
Uttiyasuttavaṇṇanā niṭṭhitā.
6-8. Kokanudasuttādivaṇṇanā
96-98. Chaṭṭhe khandhāpi diṭṭhiṭṭhānaṃ ārammaṇaṭṭhena 『『rūpaṃ attato samanupassatī』』tiādivacanato. Avijjāpi diṭṭhiṭṭhānaṃ upanissayādibhāvena pavattanato. Yathāha 『『assutavā, bhikkhave, puthujjano ariyānaṃ adassāvī ariyadhammassa akovido』』tiādi (dha. sa. 1007). Phassopi diṭṭhiṭṭhānaṃ. Yathā cāha 『『tadapi phassapaccayā (dī. ni. 1.118-130) phussa phussa paṭisaṃvediyantī』』ti (dī. ni. 1.144) ca. Saññāpi diṭṭhiṭṭhānaṃ. Vuttañhetaṃ 『『saññānidānā hi papañcasaṅkhā (su. ni. 880; mahāni. 109), pathavito saññatvā』』ti (ma. ni. 1.2) ca ādi. Vitakkopi diṭṭhiṭṭhānaṃ. Vuttampi cetaṃ 『『takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhū』』ti (su. ni. 892; mahāni. 121), 『『takkī hoti vīmaṃsī』』ti (dī. ni. 1.34) ca ādi. Ayonisomanasikāropi diṭṭhiṭṭhānaṃ. Tenāha bhagavā – 『『tassevaṃ ayoniso manasikaroto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati, atthi me attāti tassa saccato thetato diṭṭhi uppajjatī』』tiādi (ma. ni. 1.19).
Yā diṭṭhīti idāni vuccamānānaṃ aṭṭhārasannaṃ padānaṃ sādhāraṇaṃ mūlapadaṃ. Diṭṭhiyeva diṭṭhigataṃ gūthagataṃ viya, diṭṭhīsu vā gataṃ idaṃ dassanaṃ dvāsaṭṭhidiṭṭhīsu antogadhattātipi diṭṭhigataṃ, diṭṭhiyā vā gataṃ diṭṭhigataṃ. Idañhi 『『atthi me attā』』tiādi diṭṭhiyā gamanamattameva , natthettha attā vā nicco vā kocīti vuttaṃ hoti. Sā cāyaṃ diṭṭhi dunniggamanaṭṭhena gahanaṃ. Duratikkamaṭṭhena sappaṭibhayaṭṭhena ca kantāro dubbhikkhakantāravāḷakantārādayo viya. Sammādiṭṭhiyā vinivijjhanaṭṭhena, vilomanaṭṭhena vā visūkaṃ. Kadāci sassatassa, kadāci ucchedassa vā gahaṇato virūpaṃ phanditanti vipphanditaṃ. Bandhanaṭṭhena saṃyojanaṃ. Diṭṭhiyeva anto tudanaṭṭhena dunnīharaṇīyaṭṭhena ca sallanti diṭṭhisallaṃ. Diṭṭhiyeva pīḷākaraṇaṭṭhena sambādhoti diṭṭhisambādho. Diṭṭhiyeva mokkhāvaraṇaṭṭhena palibodhoti diṭṭhipalibodho. Diṭṭhiyeva dummocanīyaṭṭhena bandhananti diṭṭhibandhanaṃ. Diṭṭhiyeva duruttaraṇaṭṭhena papātoti diṭṭhipapāto. Diṭṭhiyeva thāmagataṭṭhena anusayoti diṭṭhānusayo. Diṭṭhiyeva attānaṃ santāpetīti diṭṭhisantāpo. Diṭṭhiyeva attānaṃ anudahatīti diṭṭhipariḷāho. Diṭṭhiyeva kilesakāyaṃ ganthetīti diṭṭhigantho. Diṭṭhiyeva bhusaṃ ādiyatīti diṭṭhupādānaṃ. Diṭṭhiyeva 『『sacca』』ntiādivasena abhinivisatīti diṭṭhābhiniveso. Diṭṭhiyeva 『『idaṃ para』』nti āmasati, parato vā āmasatīti diṭṭhiparāmāso, samuṭṭhāti etenāti samuṭṭhānaṃ, kāraṇaṃ. Samuṭṭhānassa bhāvo samuṭṭhānaṭṭho, tena samuṭṭhānaṭṭhena, kāraṇabhāvenāti attho. Sattamaṭṭhamesu natthi vattabbaṃ.
Kokanudasuttādivaṇṇanā niṭṭhitā.
9-10. Upālisuttādivaṇṇanā
99-100. Navame ajjhogāhetvā adhippetamatthaṃ sambhavituṃ sādhetuṃ dukkhāni durabhisambhavāni. Aṭṭhakathāyaṃ pana tattha nivāsoyeva dukkhoti dassetuṃ 『『sambhavituṃ dukkhāni dussahānī』』ti vuttaṃ. Araññavanapatthānīti araññalakkhaṇappattāni vanasaṇḍāni. Vanapatthasaddo hi saṇḍabhūte rukkhasamūhepi vattatīti araññaggahaṇaṃ. Pavivekanti pakārato, pakārehi vā vivecanaṃ, rūpādiputhuttārammaṇe pakārato gamanādiiriyāpathappakārehi attano kāyassa vivecanaṃ, gacchatopi tiṭṭhatopi nisajjatopi nipajjatopi ekasseva pavatti. Teneva hi vivecetabbānaṃ vivecanākārassa ca bhedato bahuvidhattā te ekattena gahetvā 『『paviveka』』nti ekavacanena vuttaṃ. Dukkaraṃ pavivekanti vā pavivekaṃ kattuṃ na sukhanti attho. Ekībhāveti ekattabhāve. Dvayaṃdvayārāmoti dvinnaṃ dvinnaṃ bhāvābhirato. Haranti viyāti saṃharanti viya vighātuppādanena. Tenāha 『『ghasanti viyā』』ti. Bhayasantāsuppādanena khādituṃ āgatā yakkharakkhasapisācādayo viyāti adhippāyo. Īdisassāti aladdhasamādhino. Tiṇapaṇṇamigādisaddehīti vāteritānaṃ tiṇapaṇṇādīnaṃ migapakkhiādīnañca bhīsanakehi bheravehi saddehi. Vividhehi ca aññehi khāṇuādīhi yakkhādiākārehi upaṭṭhitehi bhīsanakehi. Ghaṭena kīḷā ghaṭikāti eke. Dasamaṃ uttānameva.
Upālisuttādivaṇṇanā niṭṭhitā.
Upālivaggavaṇṇanā niṭṭhitā.
Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.
- Tatiyapaṇṇāsakaṃ
(11) 1. Samaṇasaññāvaggo
1-12. Samaṇasaññāsuttādivaṇṇanā
101-112. Tatiyassa paṭhamādīni uttānāni. Chaṭṭhe nijjarakāraṇānīti pajahanakāraṇāni. Imasmiṃ maggo kathīyatīti katvā 『『ayaṃ heṭṭhā…pe… puna gahitā』』ti vuttaṃ. Kiñcāpi nijjiṇṇā micchādiṭṭhīti ānetvā sambandhitabbaṃ. Yathā micchādiṭṭhi vipassanāya nijjiṇṇāpi na samucchinnāti samucchedappahānadassanatthaṃ puna gahitā, evaṃ micchāsaṅkappādayopi vipassanāya pahīnāpi asamucchinnatāya idha puna gahitāti ayamattho 『『micchāsaṅkappassā』』tiādīsu sabbapadesu vattabboti dasseti 『『evaṃ sabbapadesu yojetabbo』』ti iminā. Ettha cāti 『『sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchantī』』ti etasmiṃ pāḷipade. Ettha ca samucchedavasena ca paṭippassaddhivasena ca paṭipakkhadhammānaṃ sammadeva vimuccanaṃ sammāvimutti. Tappaccayā ca maggaphalesu aṭṭha indriyāni bhāvanāpāripūriṃ upagacchantīti maggasampayuttānipi saddhādīni indriyāni uddhaṭāni. Maggavasena hi phalesu bhāvanāpāripūrī nāmāti. Abhinandanaṭṭhenāti ativiya sinehanaṭṭhena. Idañhi somanassindriyaṃ ukkaṃsagatasātasabhāvato sampayuttadhamme sinehantaṃ tementaṃ viya pavattati. Pavattasantatiādhipateyyaṭṭhenāti vipākasantānassa jīvane adhipatibhāvena. Evantiādi vuttasseva atthassa nigamanaṃ. Sattamādīni uttānatthāni.
Samaṇasaññāsuttādivaṇṇanā niṭṭhitā.
Samaṇasaññāvaggavaṇṇanā niṭṭhitā.
(12) 2. Paccorohaṇivaggo
1-4. Paṭhamaadhammasuttādivaṇṇanā
113-6. Dutiyassa paṭhamadutiyāni uttānatthāni. Tatiye jānaṃ jānātīti sabbaññutaññāṇena jānitabbaṃ sabbaṃ jānāti eva. Na hi padesañāṇe ṭhito jānitabbaṃ sabbaṃ jānāti. Ukkaṭṭhaniddesena hi avisesaggahaṇena ca 『『jāna』』nti iminā niravasesaṃ ñeyyajātaṃ pariggayhatīti tabbisayāya jānanakiriyāya sabbaññutaññāṇameva karaṇaṃ bhavituṃ yuttaṃ, pakaraṇavasena 『『bhagavā』』ti saddantarasannidhānena ca ayamattho vibhāvetabbo. Passitabbameva passatīti dibbacakkhupaññācakkhudhammacakkhubuddhacakkhusamantacakkhusaṅkhātehi ñāṇacakkhūhi passitabbaṃ passati eva. Atha vā jānaṃ jānātīti yathā aññe savipallāsā kāmarūpapariññāvādino jānantāpi vipallāsavasena jānanti, na evaṃ bhagavā. Bhagavā pana pahīnavipallāsattā jānanto jānāti eva, diṭṭhidassanassa abhāvā passanto passatiyevāti attho. Cakkhu viya bhūtoti dassanapariṇāyakaṭṭhena cakkhu viya bhūto. Yathā hi cakkhu sattānaṃ dassanatthaṃ pariṇeti sādheti, evaṃ lokassa yāthāvadassanasādhanatopi dassanakiccapariṇāyakaṭṭhena cakkhu viya bhūto, paññācakkhumayattā vā sayambhuñāṇena paññācakkhuṃ bhūto pattoti vā cakkhubhūto.
Ñāṇasabhāvoti viditakaraṇaṭṭhena ñāṇasabhāvo. Aviparītasabhāvaṭṭhena pariyattidhammappavattanato vā hadayena cintetvā vācāya nicchāritadhammamayoti dhammabhūto. Tenāha 『『dhammasabhāvo』』ti. Dhammā vā bodhipakkhiyā tehi uppannattā lokassa ca taduppādanato, anaññasādhāraṇaṃ vā dhammaṃ patto adhigatoti dhammabhūto. Seṭṭhaṭṭhena brahmabhūtoti āha 『『seṭṭhasabhāvo』』ti. Atha vā brahmā vuccati maggo, tena uppannattā lokassa ca taduppādanato, tañca sayambhuñāṇena pattoti brahmabhūto. Catusaccadhammaṃ vadatīti vattā. Ciraṃ saccappaṭivedhaṃ pavattento vadatīti pavattā. Atthaṃ nīharitvāti dukkhādiatthaṃ tatthāpi pīḷanādiatthaṃ uddharitvā. Paramatthaṃ vā nibbānaṃ pāpayitā ninnetā. Amatādhigamapaṭipattidesanāya amatasacchikiriyaṃ sattesu uppādento amataṃ dadātīti amatassa dātā. Bodhipakkhiyadhammānaṃ tadāyattabhāvato dhammasāmī. Catutthe natthi vattabbaṃ.
Paṭhamaadhammasuttādivaṇṇanā niṭṭhitā.
5-42. Saṅgāravasuttādivaṇṇanā
117-154. Pañcame appakāti thokā, na bahū. Athāyaṃ itarā pajāti yā panāyaṃ avasesā pajā sakkāyadiṭṭhitīrameva anudhāvati, ayameva bahutarāti attho. Sammadakkhāteti sammā akkhāte sukathite. Dhammeti tava desanādhamme. Dhammānuvattinoti taṃ dhammaṃ sutvā tadanucchavikaṃ paṭipadaṃ pūretvā maggaphalasacchikaraṇena dhammānuvattino. Maccuno ṭhānabhūtanti kilesamārasaṅkhātassa maccuno nivāsaṭṭhānabhūtaṃ. Suduttaraṃ taritvā pāramessantīti ye janā dhammānuvattino, te etaṃ suduttaraṃ duratikkamaṃ māradheyyaṃ taritvā atikkamitvā nibbānapāraṃ gamissanti.
Kaṇhaṃ dhammaṃ vippahāyāti kāyaduccaritādibhedaṃ akusalaṃ dhammaṃ jahitvā. Sukkaṃ bhāvethāti paṇḍito bhikkhu abhinikkhamanato paṭṭhāya yāva arahattamaggā kāyasucaritādibhedaṃ sukkaṃ dhammaṃ bhāveyya. Okā anokamāgammāti okaṃ vuccati ālayo, anokaṃ vuccati anālayo. Ālayato nikkhamitvā anālayasaṅkhātaṃ nibbānaṃ paṭicca ārabbha.
Tatrābhiratimiccheyyāti yasmiṃ anālayasaṅkhāte viveke nibbāne imehi sattehi durabhiramaṃ, tatrābhiratimiccheyya. Duvidhepi kāmeti vatthukāmakilesakāme. Cittaklesehīti pañcahi nīvaraṇehi attānaṃ pariyodapeyya vodāpeyya, parisodheyyāti attho.
Sambodhiyaṅgesūti sambojjhaṅgesu. Sammā cittaṃ subhāvitanti sammā hetunā nayena cittaṃ suṭṭhu bhāvitaṃ vaḍḍhitaṃ. Jutimantoti ānubhāvavanto, arahattamaggañāṇajutiyā khandhādibhede dhamme jotetvā ṭhitāti attho. Te loke parinibbutāti te imasmiṃ khandhādiloke parinibbutā nāma arahattappattito paṭṭhāya kilesavaṭṭassa khepitattā saupādisesena, carimacittanirodhena khandhavaṭṭassa khepitattā anupādisesena cāti dvīhi parinibbānehi parinibbutā, anupādāno viya padīpo apaṇṇattikabhāvaṃ gatāti attho.
Ito paraṃ yāva tatiyo paṇṇāsako, tāva uttānatthameva.
Saṅgāravasuttādivaṇṇanā niṭṭhitā.
Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.
- Catutthapaṇṇāsakaṃ
155-166. Catutthassa paṭhamavaggo uttānatthoyeva.
1-44. Brāhmaṇapaccorohaṇīsuttādivaṇṇanā
167-210. Dutiye ca paṭhamādīni uttānatthāni. Dasame pacchābhūmivāsinoti paccantadesavāsino. Sevālamālikāti pātova udakaṃ orohitvā sevālañceva uppalādīni ca gahetvā attano udakasuddhikabhāvajānanatthañceva 『『lokassa ca udakena suddhi hotī』』ti imassa atthassa jānanatthañca mālaṃ katvā pilandhanakā. Udakorohakāti pāto majjhanhe sāyanhe ca udakaorohaṇakā. Tenāha 『『sāyatatiyakaṃ udakorohaṇānuyogamanuyuttā』』ti. Ekādasamādīni uttānatthāni. Catutthe paṇṇāsake natthi vattabbaṃ.
Brāhmaṇapaccorohaṇīsuttādivaṇṇanā niṭṭhitā.
Catutthapaṇṇāsakaṃ niṭṭhitaṃ.
(21) 1. Karajakāyavaggo
1-536. Paṭhamanirayasaggasuttādivaṇṇanā
211-746. Pañcamassa paṭhamādīni uttānatthāni. Navame yasmiṃ santāne kāmāvacarakammaṃ mahaggatakammañca katūpacitaṃ vipākadāne laddhāvasaraṃ hutvā ṭhitaṃ, tesu kāmāvacarakammaṃ itaraṃ nīharitvā sayaṃ tattha ṭhatvā attano vipākaṃ dātuṃ na sakkoti, mahaggatakammameva pana itaraṃ paṭibāhitvā attano vipākaṃ dātuṃ sakkoti garubhāvato. Tenāha 『『taṃ mahogho parittaṃ udakaṃ viyā』』tiādi. Ito paraṃ sabbattha uttānameva.
Paṭhamanirayasaggasuttādivaṇṇanā niṭṭhitā.
Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Dasakanipātavaṇṇanāya anuttānatthadīpanā samattā.
Namo tassa bhagavato arahato sammāsambuddhassa
Aṅguttaranikāye
Ekādasakanipāta-ṭīkā
- Nissayavaggo
1-10. Kimatthiyasuttādivaṇṇanā
1-10. Ekādasakanipātassa paṭhamādīni uttānatthāneva. Dasame janitasminti kammakilesehi nibbatte, jane etasminti vā janetasmiṃ, manussesūti attho. Tenāha 『『ye gottapaṭisārino』』ti. Janitasmiṃ-saddo eva vā i-kārassa e-kāraṃ katvā 『『janetasmi』』nti vutto. Janitasminti ca janasminti attho veditabbo. Janitasminti sāmaññaggahaṇepi yattha catuvaṇṇasamaññā, tattheva manussaloke. Khattiyo seṭṭhoti ayaṃ lokasamaññāpi manussalokeyeva, na devakāye brahmakāye vāti dassetuṃ 『『ye gottapaṭisārino』』ti vuttaṃ. Paṭisarantīti 『『ahaṃ gotamo, ahaṃ kassapo』』ti paṭi paṭi attano gottaṃ anussaranti paṭijānanti vāti attho.
Kimatthiyasuttādivaṇṇanā niṭṭhitā.
Nissayavaggavaṇṇanā niṭṭhitā.
- Anussativaggo
1-4. Paṭhamamahānāmasuttādivaṇṇanā
11-14. Dutiyassa paṭhamādīni uttānatthāni. Tatiye kabaḷīkārāhārabhakkhānanti kabaḷīkārāhārūpajīvīnaṃ. Ko pana devānaṃ āhāro, kā āhāravelāti? Sabbesampi kāmāvacaradevānaṃ sudhā āhāro. Sā heṭṭhimehi heṭṭhimehi uparimānaṃ uparimānaṃ paṇītatamā hoti, taṃ yathāsakaṃ divasavaseneva divase divase bhuñjanti. Keci pana 『『biḷārapadappamāṇaṃ sudhāhāraṃ bhuñjanti, so jivhāya ṭhapitamatto yāva kesagganakhaggā kāyaṃ pharati, tesaṃyeva divasavasena satta divase yāpanasamattho hotī』』ti vadanti. Asamayavimuttiyā vimuttoti maggavimokkhena vimutto. Aṭṭhannañhi samāpattīnaṃ samāpajjanassa samayopi atthi tassa asamayopi, maggavimokkhena pana vimuccanassa samayo vā asamayo vā natthi. Yassa saddhā balavatī, vipassanā ca āraddhā, tassa gacchantassa tiṭṭhantassa nisīdantassa nipajjantassa khādantassa bhuñjantassa ca maggaphalappaṭivedho nāma na hotīti na vattabbaṃ. Iti maggavimokkhena vimuccantassa samayo vā asamayo vā natthīti maggavimokkho asamayavimutti nāma. Catutthe natthi vattabbaṃ.
Paṭhamamahānāmasuttādivaṇṇanā niṭṭhitā.
-
Mettāsuttavaṇṇanā
-
Pañcame sesajanāti mettāya cetovimuttiyā alābhino. Samparivattamānāti dakkhiṇeneva passena asayitvā sabbaso parivattamānā. Kākacchamānāti ghurughurupassāsavasena vissaraṃ karontā. Sukhaṃ supatīti ettha duvidhā supanā sayane piṭṭhippasāraṇalakkhaṇā kiriyāmayacittehi avokiṇṇabhavaṅgappavattilakkhaṇā ca. Tatthāyaṃ ubhayatthāpi sukhameva supati. Yasmā saṇikaṃ nipajjitvā aṅgapaccaṅgāni samodhāya pāsādikena ākārena sayati, niddokkamanepi jhānaṃ samāpanno viya hoti. Tenāha 『『evaṃ asupitvā』』tiādi.
Niddākāle sukhaṃ alabhitvā dukkhena suttattā eva paṭibujjhanakāle sarīrakhedena nitthunanaṃ vijambhanaṃ ito cito ca viparivattanañca hotīti āha 『『nitthunantā vijambhantā samparivattantā dukkhaṃ paṭibujjhantī』』ti. Ayaṃ pana sukhena suttattā sarīrakhedābhāvato nitthunanādivirahitova paṭibujjhati. Tena vuttaṃ 『『evaṃ appaṭibujjhitvā』』tiādi. Sukhappaṭibodho ca sarīravikārābhāvenāti āha 『『sukhaṃ nibbikāra』』nti.
Bhaddakameva supinaṃ passatīti idaṃ anubhūtapubbavasena devatūpasaṃhāravasena cassa bhaddakameva supinaṃ hoti, na pāpakanti katvā vuttaṃ. Tenāha 『『cetiyaṃ vandanto viyā』』tiādi. Dhātukkhobhahetukampi cassa bahulaṃ bhaddakameva siyā yebhuyyena cittajarūpānuguṇatāya utuāhārajarūpānaṃ.
Ureāmukkamuttāhāro viyāti gīvāya bandhitvā ure lambitamuttāhāro viyāti kehici taṃ ekāvalivasena vuttaṃ siyā, anekaratanāvalisamūhabhūto pana muttāhāro aṃsappadesato paṭṭhāya yāva kaṭippadesassa heṭṭhābhāgā palambanto ure āmukkoyeva nāma hoti.
Visākhatthero viyāti (visuddhi. 1.258) so kira pāṭaliputte kuṭumbiyo ahosi. So tattheva vasamāno assosi 『『tambapaṇṇidīpo kira cetiyamālālaṅkato kāsāvapajjoto, icchiticchitaṭṭhāneyevettha sakkā nisīdituṃ vā nipajjituṃ vā, utusappāyaṃ senāsanasappāyaṃ puggalasappāyaṃ dhammassavanasappāyanti sabbamettha sulabha』』nti. So attano bhogakkhandhaṃ puttadārassa niyyātetvā dussante baddhena ekakahāpaṇeneva gharā nikkhamitvā samuddatīre nāvaṃ udikkhamāno ekaṃ māsaṃ vasi. So vohārakusalatāya imasmiṃ ṭhāne bhaṇḍaṃ kiṇitvā asukasmiṃ vikkiṇanto dhammikāya vaṇijjāya tenevantaramāsena sahassaṃ abhisaṃhari. Iti anupubbena mahāvihāraṃ gantvā pabbajjaṃ yācati. So pabbājanatthāya sīmaṃ nīto taṃ sahassatthavikaṃ ovaṭṭikantarena bhūmiyaṃ pātesi. 『『Kimeta』』nti ca vutte 『『kahāpaṇasahassaṃ, bhante』』ti vatvā, 『『upāsaka, pabbajitakālato paṭṭhāya na sakkā vicāretuṃ, idāneva naṃ vicārehī』』ti vutte 『『visākhassa pabbajjaṭṭhānaṃ āgatā mā rittahatthā gamiṃsū』』ti muñcitvā sīmāmāḷake vikkiritvā pabbajitvā upasampanno. So pañcavasso hutvā dvemātikā paguṇā katvā attano sappāyaṃ kammaṭṭhānaṃ gahetvā ekekasmiṃ vihāre cattāro cattāro māse samapavattavāsaṃ vasamāno cari. Evaṃ caramāno –
『『Vanantare ṭhito thero, visākho gajjamānako;
Attano guṇamesanto, imamatthaṃ abhāsatha.
『『Yāvatā upasampanno, yāvatā idha māgato;
Etthantare khalitaṃ natthi, aho lābho te mārisā』』ti. (visuddhi. 1.258);
So cittalapabbatavihāraṃ gacchanto dvedhāpathaṃ patvā 『『ayaṃ nu kho maggo, udāhu aya』』nti cintayanto aṭṭhāsi. Athassa pabbate adhivatthā devatā hatthaṃ pasāretvā 『『eso maggo』』ti dasseti. So cittalapabbatavihāraṃ gantvā tattha cattāro māse vasitvā 『『paccūse gamissāmī』』ti cintetvā nipajji. Caṅkamasīse maṇilarukkhe adhivatthā devatā sopānaphalake nisīditvā parodi. Thero 『『ko eso』』ti āha. Ahaṃ, bhante, maṇiliyāti. Kissa rodasīti? Tumhākaṃ gamanaṃ paṭiccāti. Mayi idha vasante tumhākaṃ ko guṇoti? Tumhesu, bhante, idha vasantesu amanussā aññamaññaṃ mettaṃ paṭilabhanti, te dāni tumhesu gatesu kalahaṃ karissanti, duṭṭhullampi kathayissantīti. Thero 『『sace mayi idha vasante tumhākaṃ phāsuvihāro hoti, sundara』』nti vatvā aññepi cattāro māse tattheva vasitvā puna tatheva gamanacittaṃ uppādesi. Devatāpi puna tatheva parodi. Eteneva upāyena thero tattheva vasitvā tattheva parinibbāyīti. Evaṃ dhamattāvihārī bhikkhu amanussānaṃ piyo hoti.
Balavapiyacittatāyāti iminā balavapiyacittatāmattenapi satthaṃ na kamati, pageva mettāya cetovimuttiyāti dasseti. Khippameva cittaṃ samādhiyati, kenaci paripanthena parihīnajjhānassa byāpādassa dūrasamussāritabhāvato khippameva samādhiyati, 『『āsavānaṃ khayāyā』』ti keci. Sesaṃ suviññeyyameva. Ettha ca kiñcāpi ito aññakammaṭṭhānavasena adhigatajjhānānampi sukhasupanādayo ānisaṃsā labbhanti. Yathāha –
『『Sukhaṃ supanti munayo, ajjhattaṃ susamāhitā;
Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā』』ti. (visuddhi. mahāṭī. 1.258); Ca ādi –
Tathāpime ānisaṃsā brahmavihāralābhino anavasesā labbhanti byāpādādīnaṃ ujuvipaccanīkabhāvato brahmavihārānaṃ. Tenevāha 『『nissaraṇaṃ hetaṃ, āvuso, byāpādassa, yadidaṃ mettācetovimuttī』』tiādi (dī. ni. 3.326; a. ni. 6.13). Byāpādādivasena ca sattānaṃ dukkhasupanādayoti tappaṭipakkhabhūtesu brahmavihāresu siddhesu sukhasupanādayo hatthagatā eva hontīti.
Mettāsuttavaṇṇanā niṭṭhitā.
-
Aṭṭhakanāgarasuttavaṇṇanā
-
Chaṭṭhe beluvagāmaketi vesāliyā dakkhiṇapasse avidūre beluvagāmako nāma atthi, taṃ gocaragāmaṃ katvāti attho. Sārappattakulagaṇanāyāti mahāsāramahappattakulagaṇanāya. Dasame ṭhāneti aññe aññeti dasagaṇanaṭṭhāne. Aṭṭhakanagare jāto bhavoti aṭṭhakanāgaro. Kukkuṭārāmoti pāṭaliputte kukkuṭārāmo, na kosambiyaṃ.
Pakatatthappaṭiniddeso ta-saddoti tassa 『『bhagavatā』』tiādīhi padehi samānādhikaraṇabhāvena vuttassa yena abhisambuddhabhāvena bhagavā pakato adhigato supākaṭo ca, taṃ abhisambuddhabhāvaṃ saddhiṃ āgamanīyapaṭipadāya atthabhāveneva dassento 『『yo so…pe… abhisambuddho』』ti āha. Satipi ñāṇadassanasaddānaṃ idha paññāvevacanabhāve tena tena visesena nesaṃ visayavisese pavattidassanatthaṃ asādhāraṇañāṇavisesavasena, vijjāttayavasena, vijjābhiññānāvaraṇavasena, sabbaññutaññāṇamaṃsacakkhuvasena paṭivedhadesanāñāṇavasena ca tadatthaṃ yojetvā dassento 『『tesaṃ tesa』』ntiādimāha. Tattha āsayānusayaṃ jānatā āsayānusayañāṇena, sabbañeyyadhammaṃ passatā sabbaññutānāvaraṇañāṇehi. Pubbenivāsādīhīti pubbenivāsāsavakkhayañāṇehi. Paṭivedhapaññāyāti ariyamaggapaññāya. Desanāpaññāya passatāti desetabbadhammānaṃ desetabbappakāraṃ bodhaneyyapuggalānañca āsayānusayacaritādhimuttiādibhedaṃ dhammaṃ desanāpaññāya yāthāvato passatā. Arīnanti kilesārīnaṃ, pañcavidhamārānaṃ vā sāsanassa vā paccatthikānaṃ aññatitthiyānaṃ. Tesaṃ pana hananaṃ pāṭihāriyehi abhibhavanaṃ appaṭibhānatākaraṇaṃ ajjhupekkhaṇañca. Kesivinayasuttañcettha nidassanaṃ. Tathā ṭhānāṭṭhānādīni jānatā. Yathākammūpage satte passatā. Savāsanānamāsavānaṃ khīṇattā arahatā. Abhiññeyyādibhede dhamme abhiññeyyādito aviparītāvabodhato sammāsambuddhena.
Atha vā tīsu kālesu appaṭihatañāṇatāya jānatā. Kāyakammādivasena tiṇṇampi kammānaṃ ñāṇānuparivattito nisammakāritāya passatā. Davādīnampi abhāvasādhikāya pahānasampadāya arahatā. Chandādīnaṃ ahānihetubhūtāya akkhayapaṭibhānasādhikāya sabbaññutāya sammāsambuddhenāti evaṃ dasabalaaṭṭhārasaāveṇikabuddhadhammavasenapi yojanā kātabbā.
Abhisaṅkhatanti attano paccayehi abhisammukhabhāvena samecca sambhuyya kataṃ. Svāssa katabhāvo uppādanena veditabbo, na uppannassa paṭisaṅkharaṇenāti āha 『『uppādita』』nti. Te cassa paccayā cetanāpadhānāti dassetuṃ pāḷiyaṃ 『『abhisaṅkhataṃ abhisañcetayita』』nti vuttanti 『『cetayitaṃ kappayita』』nti atthamāha. Abhisaṅkhataṃ abhisañcetayitanti ca jhānassa pātubhāvadassanamukhena viddhaṃsanabhāvaṃ ulliṅgeti. Yañhi ahutvā sambhavati, taṃ hutvā paṭiveti. Tenāha pāḷiyaṃ 『『yaṃ kho panā』』tiādi. Samathavipassanādhamme ṭhitoti ettha samathadhamme ṭhitattā samāhito vipassanaṃ paṭṭhapetvā aniccānupassanādīhi niccasaññādayo pajahanto anukkamena taṃ anulomañāṇaṃ pāpetā hutvā vipassannādhamme ṭhito. Samathavipassanāsaṅkhātesu dhammesu rañjanaṭṭhena rāgo. Nandanaṭṭhena nandī. Tattha sukhumā apekkhā vuttā. Yā nikantīti vuccati.
Evaṃ santeti evaṃ yathārutavaseneva imassa suttapadassa atthe gahetabbe sati. Samathavipassanāsu chandarāgo kattabboti anāgāmiphalaṃ anibbattetvā tadatthāya samathavipassanāpi anibbattetvā kevalaṃ tattha chandarāgo kattabbo bhavissati. Kasmā? Tesu samathavipassanāsaṅkhātesu dhammesu chandarāgamattena anāgāminā laddhabbassa aladdhaanāgāmiphalenapi laddhabbattā. Tathā sati tena anāgāmiphalampi laddhabbameva hoti. Tenāha 『『anāgāmiphalaṃ paṭiladdhaṃ bhavissatī』』ti. Sabhāvato rasitabbattā aviparīto attho eva attharaso.
Aññāpi kāci sugatiyoti vinipātike sandhāyāha. Aññāpi kāci duggatiyoti asurakāyamāha.
Appaṃ yācitena bahuṃ dentena uḷārapurisena viya ekaṃ dhammaṃ pucchitena 『『ayampi ekadhammo』』ti kathitattā ekādasapi dhammā pucchāvasena ekadhammo nāma jāto paccekaṃ vākyaparisamāpanañāyena. Pucchāvasenāti 『『atthi nu kho, bhante ānanda, tena…pe… sammāsambuddhena ekadhammo sammadakkhāto』』ti evaṃ pavattapucchāvasena. Amatuppattiatthenāti amatabhāvassa uppattihetutāya, sabbānipi kammaṭṭhānāni ekarasāpi amatādhigamassa paṭipattiyāti attho. Evamettha aggaphalabhūmi anāgāmiphalabhūmīti dveva bhūmiyo sarūpato āgatā, nānantariyatāya pana heṭṭhimāpi dve bhūmiyo atthato āgatā evāti daṭṭhabbāti. Pañca satāni aggho etassāti pañcasataṃ. Sesamettha uttānameva.
Aṭṭhakanāgarasuttavaṇṇanā niṭṭhitā.
-
Gopālasuttavaṇṇanā
-
Sattame tisso kathāti tisso aṭṭhakathā, tividhā suttassa atthavaṇṇanāti attho. Ekekaṃ padaṃ nāḷaṃ mūlaṃ etissāti evaṃsaññitā ekanāḷikā. Ekekaṃ vā padaṃ nāḷaṃ atthaniggamanamaggo etissāti ekanāḷikā. Tenāha 『『ekekassa padassa atthakathana』』nti. Cattāro aṃsā bhāgā atthasallakkhaṇūpāyā etissāti caturassā. Tenāha 『『catukkaṃ bandhitvā kathana』』nti. Niyamato nisinnassa āraddhassa vatto saṃvatto etissā atthīti nisinnavattikā, yathāraddhassa atthassa visuṃ visuṃ pariyosāpikāti attho. Tenāha 『『paṇḍitagopālakaṃ dassetvā』』tiādi. Ekekassapi padassa piṇḍatthadassanavasena bahūnaṃ padānaṃ ekajjhaṃ atthaṃ akathetvā ekamekassa padassa atthavaṇṇanā ayaṃ sabbattha labbhati. Catukkaṃ bandhitvāti kaṇhapakkhe upamopameyyadvayaṃ, tathā sukkapakkheti idaṃ catukkaṃ yojetvā. Ayaṃ edisesu eva suttesu labbhati. Pariyosānagamananti keci tāva āhu 『『kaṇhapakkhe upamaṃ dassetvā upamā ca nāma yāvadeva upameyyasampaṭipādanatthāti upameyyatthaṃ āharitvā saṃkilesapakkhaniddeso ca vodānapakkhavibhāvanatthāyāti sukkapakkhampi upamopameyyavibhāgena āharitvā suttatthassa pariyosāpanaṃ. Kaṇhapakkhe upameyyaṃ dassetvā pariyosānagamanādīsupi eseva nayo』』ti. Apare pana 『『kaṇhapakkhe, sukkapakkhe ca taṃtaṃupamūpameyyatthānaṃ visuṃ visuṃ pariyosāpetvāva kathanaṃ pariyosānagamana』』nti vadanti. Ayanti nisinnavattikā. Idhāti imasmiṃ gopālakasutte. Sabbācariyānaṃ āciṇṇāti sabbehipi pubbācariyehi ācaritā saṃvaṇṇitā, tathā ceva pāḷi pavattāti.
Aṅgīyanti avayavabhāvena ñāyantīti aṅgāni, koṭṭhāsā. Tāni panettha yasmā sāvajjasabhāvāni, tasmā āha 『『aṅgehīti aguṇakoṭṭhāsehī』』ti. Gomaṇḍalanti gosamūhaṃ. Pariharitunti rakkhituṃ. Taṃ pana pariharaṇaṃ pariggahetvā vicaraṇanti āha 『『pariggahetvā vicaritu』』nti. Vaḍḍhinti gunnaṃ bahubhāvaṃ bahugorasatāsaṅkhātaṃ parivuddhiṃ. 『『Ettakamida』』nti rūpīyatīti rūpaṃ, parimāṇaparicchedopi sarīrarūpampīti āha 『『gaṇanato vā vaṇṇato vā』』ti. Na pariyesati vinaṭṭhabhāvasseva ajānanato. Nīlāti ettha iti-saddo ādiattho. Tena setasabalādivaṇṇaṃ saṅgaṇhāti.
Dhanusattisūlādīti ettha issāsācariyānaṃ gāvīsu kataṃ dhanulakkhaṇaṃ. Kumārabhattigaṇānaṃ gāvīsu kataṃ sattilakkhaṇaṃ. Issarabhattigaṇānaṃ gāvīsu kataṃ sūlalakkhaṇanti yojanā. Ādi-saddena rāmavāsudevagaṇādīnaṃ gāvīsu kataṃ pharasucakkādilakkhaṇaṃ saṅgaṇhāti.
Nīlamakkhikāti piṅgalamakkhikā, khuddakamakkhikā eva vā. Saṭati rujati etāyāti sāṭikā, saṃvaḍḍhā sāṭikā āsāṭikā. Tenāha 『『vaḍḍhantī』』tiādi. Hāretāti apanetā.
Vākenāti vākapaṭṭena. Cīrakenāti pilotikena. Antovasseti vassakālassa abbhantare. Niggāhanti susumārādiggāharahitaṃ. Pītanti pānīyassa pītabhāvaṃ. Sīhabyagghādiparissayena sāsaṅko sappaṭibhayo.
Pañca ahāni ekassāti pañcāhiko, so eva vāroti, pañcāhikavāro. Evaṃ sattāhikavāropi veditabbo. Ciṇṇaṭṭhānanti caritaṭṭhānaṃ gocaraggahitaṭṭhānaṃ.
Pitiṭṭhānanti pitarā kātabbaṭṭhānaṃ, pitarā kātabbakiccanti attho. Yathāruciṃ gahetvā gacchantīti gunnaṃ rucianurūpaṃ gocarabhūmiṃ vā nadipāraṃ vā gahetvā gacchanti. Gobhattanti kappāsaṭṭhikādimissaṃ gobhuñjitabbaṃ bhattaṃ. Bhattaggahaṇeneva yāgupi saṅgahitā.
Dvīhākārehīti vuttaṃ ākāradvayaṃ dassetuṃ 『『gaṇanato vā samuṭṭhānato vā』』ti vuttaṃ. Evaṃ pāḷiyaṃ āgatāti 『『upacayo santatī』』ti jātiṃ dvidhā bhinditvā hadayavatthuṃ aggahetvā dasāyatanāni pañcadasa sukhumarūpānīti evaṃ rūpakaṇḍapāḷiyaṃ (dha. sa. 666) āgatā. Pañcavīsati rūpakoṭṭhāsāti salakkhaṇato aññamaññasaṅkarābhāvato rūpabhāgā. Rūpakoṭṭhāsāti vā visuṃ visuṃ appavattitvā kalāpabhāveneva pavattanato rūpakalāpā. Koṭṭhāsāti ca aṃsā avayavāti attho. Koṭṭhanti vā sarīraṃ, tassa aṃsā kesādayo koṭṭhāsāti aññepi avayavā koṭṭhāsā viya koṭṭhāsā.
Seyyathāpītiādi upamāsaṃsandanaṃ. Tattha rūpaṃ pariggahetvāti yathāvuttaṃ rūpaṃ salakkhaṇato ñāṇena pariggaṇhitvā. Arūpaṃ vavatthapetvāti taṃ rūpaṃ nissāya ārammaṇañca katvā pavattamāne vedanādike cattāro khandhe arūpanti vavatthapetvā. Rūpārūpaṃ pariggahetvāti puna tattha yaṃ rūppanalakkhaṇaṃ, taṃ rūpaṃ. Tadaññaṃ arūpaṃ. Ubhayavinimuttaṃ kiñci natthi attā vā attaniyaṃ vāti evaṃ rūpārūpaṃ pariggahetvā. Tadubhayañca avijjādinā paccayena sapaccayanti paccayaṃ sallakkhetvā, aniccatādilakkhaṇaṃ āropetvā yo kalāpasammasanādikkamena kammaṭṭhānaṃ matthakaṃ pāpetuṃ na sakkoti, so na vaḍḍhatīti yojanā.
Ettakaṃ rūpaṃ ekasamuṭṭhānanti cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyanti aṭṭhavidhaṃ kammavasena; kāyaviññatti, vacīviññattīti idaṃ dvayaṃ cittavasenāti ettakaṃ rūpaṃ ekasamuṭṭhānaṃ. Saddāyatanamekaṃ utucittavasena dvisamuṭṭhānaṃ. Rūpassa lahutā, mudutā, kammaññatāti ettakaṃ rūpaṃ utucittāhāravasena tisamuṭṭhānaṃ. Rūpāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, ākāsadhātu, āpodhātu, kabaḷīkāro āhāroti ettakaṃ rūpaṃ utucittāhārakammavasena catusamuṭṭhānaṃ. Upacayo, santati, jaratā, rūpassa aniccatāti ettakaṃ rūpaṃ na kutoci samuṭṭhātīti na jānāti. Samuṭṭhānato rūpaṃ ajānantotiādīsu vattabbaṃ 『『gaṇanato rūpaṃ ajānanto』』tiādīsu vuttanayeneva veditabbaṃ.
Kammalakkhaṇoti attanā kataṃ duccaritakammaṃ lakkhaṇaṃ etassāti kammalakkhaṇo, bālo. Vuttañhetaṃ – 『『tīṇimāni, bhikkhave, bālassa bālalakkhaṇāni. Katamāni tīṇi? Duccintitacintī hoti, dubbhāsitabhāsī, dukkaṭakammakārī . Imāni kho…pe… lakkhaṇānī』』ti (ma. ni. 3.246; a. ni. 3.3). Attanā kataṃ sucaritakammaṃ lakkhaṇaṃ etassāti kammalakkhaṇo, paṇḍito. Vuttampi cetaṃ 『『tīṇimāni, bhikkhave, paṇḍitassa paṇḍitalakkhaṇāni. Katamāni tīṇi? Sucintitacintī hoti, subhāsitabhāsī, sukatakammakārī. Imāni kho…pe… paṇḍitalakkhaṇānī』』ti (ma. ni. 3.253; a. ni. 3.3). Tenāha 『『kusalākusalakammaṃ paṇḍitabālalakkhaṇa』』nti.
Bāle vajjetvā paṇḍite na sevatīti yaṃ bālapuggale vajjetvā paṇḍitasevanaṃ atthakāmena kātabbaṃ, taṃ na karoti. Tathābhūtassa ca ayamādīnavoti dassetuṃ puna 『『bāle vajjetvā』』tiādi vuttaṃ. Tattha yaṃ bhagavatā 『『idaṃ vo kappatī』』ti anuññātaṃ, tadanulomañce, taṃ kappiyaṃ. Yaṃ 『『idaṃ vo na kappatī』』ti paṭikkhittaṃ, tadanulomañce, taṃ akappiyaṃ. Yaṃ kosallasambhūtaṃ, taṃ kusalaṃ, tappaṭipakkhaṃ akusalaṃ. Tadeva sāvajjaṃ, kusalaṃ anavajjaṃ. Āpattito ādito dve āpattikkhandhā garukaṃ, tadaññaṃ lahukaṃ. Dhammato mahāsāvajjaṃ garukaṃ, appasāvajjaṃ lahukaṃ. Sappaṭikāraṃ satekicchaṃ, appaṭikāraṃ atekicchaṃ. Dhammatānugataṃ kāraṇaṃ, itaraṃ akāraṇaṃ. Taṃ ajānantoti kappiyākappiyaṃ, garuka-lahukaṃ, satekicchātekicchaṃ ajānanto suvisuddhaṃ katvā sīlaṃ rakkhituṃ na sakkoti. Kusalākusalaṃ, sāvajjānavajjaṃ, kāraṇākāraṇaṃ ajānanto khandhādīsu akusalatāya rūpārūpapariggahampi kātuṃ na sakkoti, kuto tassa kammaṭṭhānaṃ gahetvā vaḍḍhanā. Tenāha 『『kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkotī』』ti.
Govaṇasadise attabhāve uppajjitvā tattha dukkhuppattihetuto micchāvitakkā āsāṭikā viyāti āsāṭikāti āha 『『akusalavitakkaṃ āsāṭikaṃ ahāretvā』』ti.
『『Gaṇḍoti kho, bhikkhave, pañcannetaṃ upādānakkhandhānaṃ adhivacana』』nti (saṃ. ni. 4.103; a. ni. 8.56; 9.15) vacanato chahi vaṇamukhehi vissandamānayūso gaṇḍo viya pilotikākhaṇḍena chadvārehi vissandamānakilesāsuci attabhāvavaṇo satisaṃvarena pidahitabbo, ayaṃ pana evaṃ na karotīti āha 『『yathā so gopālako vaṇaṃ na paṭicchādeti, evaṃ saṃvaraṃ na sampādetī』』ti.
Yathā dhūmo indhanaṃ nissāya uppajjamāno saṇho sukhumo, taṃ taṃ vivaraṃ anupavissa byāpento sattānaṃ ḍaṃsamakasādiparissayaṃ vinodeti, aggijālāsamuṭṭhānassa pubbaṅgamo hoti, evaṃ dhammadesanāñāṇassa indhanabhūtaṃ rūpārūpadhammajātaṃ nissāya uppajjamānā saṇhā sukhumā taṃ taṃ khandhantaraṃ āyatanantarañca anupavissa byāpeti, sattānaṃ micchāvitakkādiparissayaṃ vinodeti, ñāṇaggijālāsamuṭṭhāpanassa pubbaṅgamo hoti, tasmā dhūmo viyāti dhūmoti āha 『『gopālako dhūmaṃ viya dhammadesanādhūmaṃ na karotī』』ti. Attano santikaṃ upagantvā nisinnassa kātabbā tadanucchavikā dhammakathā upanisinnakakathā. Katassa dānādipuññassa anumodanakathā anumodanā. Tatoti dhammakathādīnaṃ akaraṇato. 『『Bahussuto guṇavāti na jānantī』』ti kasmā vuttaṃ? Nanu attano jānāpanatthaṃ dhammakathādi na kātabbamevāti? Saccaṃ na kātabbameva, suddhāsayena pana dhamme kathite tassa guṇajānanaṃ sandhāyetaṃ vuttaṃ. Tenāha bhagavā –
『『Nābhāsamānaṃ jānanti, missaṃ bālehi paṇḍitaṃ;
Bhāsaye jotaye dhammaṃ, paggaṇhe isinaṃ dhaja』』nti.
Taranti otaranti etthāti titthaṃ, naditaḷākādīnaṃ nahānapānādiatthaṃ otaraṇaṭṭhānaṃ. Yathā pana taṃ udakena otiṇṇasattānaṃ sarīramalaṃ pavāheti, parissamaṃ vinodeti, visuddhiṃ uppādeti, evaṃ bahussutā attano samīpaṃ otiṇṇasattānaṃ dhammodakena cittamalaṃ pavāhenti, parissamaṃ vinodenti, visuddhiṃ uppādenti, tasmā te titthaṃ viyāti titthaṃ. Tenāha 『『titthabhūte bahussutabhikkhū』』ti. Byañjanaṃ kathaṃ ropetabbanti, bhante, idaṃ byañjanaṃ ayaṃ saddo kathaṃ imasmiṃ atthe ropetabbo, kena pakārena imassa atthassa vācako jāto. 『『Nirūpetabba』』nti vā pāṭho, nirūpetabbaṃ ayaṃ sabhāvanirutti kathamettha nirūḷhāti adhippāyo. Imassa bhāsitassa ko atthoti saddatthaṃ pucchati. Imasmiṃ ṭhāneti imasmiṃ pāḷippadese. Pāḷi kiṃ vadatīti bhāvatthaṃ pucchati. Attho kiṃ dīpetīti bhāvatthaṃ vā? Saṅketatthaṃ vā. Na paripucchatīti vimaticchedanapucchāvasena sabbaso pucchaṃ na karoti. Na paripañhatīti pari pari attano ñātuṃ icchaṃ na ācikkhati, na vibhāveti. Tenāha 『『na jānāpetī』』ti. Teti bahussutabhikkhū. Vivaraṇaṃ nāma atthassa vibhajitvā kathananti āha 『『bhājetvā na desentī』』ti. Anuttānīkatanti ñāṇena apākaṭīkataṃ guyhaṃ paṭicchannaṃ. Na uttāniṃ karontīti sinerupādamūle vālikaṃ uddharanto viya pathavīsandhārodakaṃ vivaritvā dassento viya ca uttānaṃ na karonti.
Evaṃ yassa dhammassa vasena bahussutā 『『tittha』』nti vuttā pariyāyato. Idāni tameva dhammaṃ nippariyāyato 『『tittha』』nti dassetuṃ 『『yathā vā』』tiādi vuttaṃ. Dhammo hi taranti otaranti etena nibbānaṃ nāma taḷākanti 『『tittha』』nti vuccati. Tenāha bhagavā sumedhabhūto –
『『Evaṃ kilesamaladhovaṃ, vijjante amatantaḷe;
Na gavesati taṃ taḷākaṃ, na doso amatantaḷe』』ti. (bu. vaṃ. 2.14) –
Dhammasseva nibbānassotaraṇatitthabhūtassa otaraṇākāraṃ ajānanto 『『dhammatitthaṃ na jānātī』』ti vutto.
Pītāpītanti gogaṇe pītaṃ apītañca gorūpaṃ na jānāti, na vindati. Avindanto hi 『『na labhatī』』ti vutto. 『『Ānisaṃsaṃ na vindatī』』ti vatvā tassa avindanākāraṃ dassento 『『dhammassavanaggaṃ gantvā』』tiādimāha.
Ayaṃ lokuttaroti padaṃ sandhāyāha 『『ariya』』nti. Paccāsattiñāyena anantarassa hi vippaṭisedho vā. Ariyasaddo vā niddosapariyāyo daṭṭhabbo. Aṭṭhaṅgikanti ca visuṃ ekajjhañca aṭṭhaṅgikaṃ upādāya gahetabbaṃ, aṭṭhaṅgatā bāhullato ca. Evañca katvā sattaṅgassapi ariyamaggassa saṅgaho siddho hoti.
Cattāro satipaṭṭhānetiādīsu avisesena satipaṭṭhānā vuttā. Tattha kāyavedanācittadhammārammaṇā satipaṭṭhānā lokiyā, tattha sammohaviddhaṃsanavasena pavattā nibbānārammaṇā lokuttarāti evaṃ 『『ime lokiyā, ime lokuttarā』』ti yathābhūtaṃ nappajānāti.
Anavasesaṃ duhatīti paṭiggahaṇe mattaṃ ajānanto kismiñci dāyake saddhāhāniyā, kismiñci paccayahāniyā anavasesaṃ duhati. Vācāya abhihāro vācābhihāro. Paccayānaṃ abhihāro paccayābhihāro.
『『Imeamhesu garucittīkāraṃ na karontī』』ti iminā navakānaṃ bhikkhūnaṃ sammāpaṭipattiyā abhāvaṃ dasseti ācariyupajjhāyesu pitupemassa anupaṭṭhāpanato, tena ca sikkhāgāravatābhāvadīpanena saṅgahassa abhājanabhāvaṃ, tena therānaṃ tesu anuggahābhāvaṃ. Na hi sīlādiguṇehi sāsane thirabhāvappattā ananuggahetabbe sabrahmacārī anuggaṇhanti, niratthakaṃ vā anuggahaṃ karonti. Tenāha 『『navake bhikkhū』』tiādi. Dhammakathābandhanti paveṇiāgataṃ pakiṇṇakadhammakathāmaggaṃ. Saccasattappaṭisandhipaccayākārappaṭisaṃyuttaṃ suññatādīpanaṃ guḷhaganthaṃ. Vuttavipallāsavasenāti 『『na rūpaññū』』tiādīsu vuttassa paṭisedhassa paṭikkhepavasena aggahaṇavasena. Yojetvāti 『『rūpaññū hotīti gaṇanato vā vaṇṇato vā rūpaṃ jānātī』』tiādinā, 『『tassa gogaṇopi na parihāyati, pañcagorasaparibhogatopi na paribāhiro hotī』』tiādinā ca atthaṃ yojetvā. Veditabboti tasmiṃ tasmiṃ pade yathārahaṃ attho veditabbo. Sesaṃ sabbattha uttānamevāti.
Gopālasuttavaṇṇanā niṭṭhitā.
Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Ekādasakanipātavaṇṇanāya anuttānatthadīpanā samattā.
Niṭṭhitā ca manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya
Anuttānatthapadavaṇṇanā.
Nigamanakathāvaṇṇanā
Mahāaṭṭhakathāyasāranti aṅguttaramahāaṭṭhakathāya sāraṃ. Ekūnasaṭṭhimattoti thokaṃ ūnabhāvato mattasaddaggahaṇaṃ. Mūlaṭṭhakathāsāranti pubbe vuttaaṅguttaramahāaṭṭhakathāya sārameva anunigamavasena vadati. Atha vā mūlaṭṭhakathāsāranti porāṇaṭṭhakathāsu atthasāraṃ. Tenedaṃ dasseti – aṅguttaramahāaṭṭhakathāya atthasāraṃ ādāya imaṃ manorathapūraṇiṃ karonto sesamahānikāyānampi mūlaṭṭhakathāsu idha viniyogakkhamaṃ atthasāraṃ ādāya evamakāsinti. Mahāvihārādhivāsīnanti ca idaṃ purimapacchimapadehi saddhiṃ sambandhitabbaṃ 『『mahāvihārādhivāsīnaṃ samayaṃ pakāsayantī, mahāvihārādhivāsīnaṃ mūlaṭṭhakathāsāraṃ ādāyā』』ti. Tenāti puññena. Hotu sabbo sukhī lokoti kāmāvacarādivibhāgo sabbo sattaloko yathārahaṃ bodhittayādhigamavasena sampattena nibbānasukhena sukhī sukhito hotūti sadevakassa lokassa accantaṃ sukhādhigamāya attano puññaṃ pariṇāmeti.
Ettāvatā samattāva, sabbaso vaṇṇanā ayaṃ;
Vīsatiyā sahassehi, ganthehi parimāṇato.
Porāṇānaṃ kathāmagga-sāramettha yato ṭhitaṃ;
Tasmā sāratthamañjūsā, iti nāmena vissutā.
Ajjhesito narindena, sohaṃ parakkamabāhunā;
Saddhammaṭṭhitikāmena, sāsanujjotakārinā.
Teneva kārite ramme, pāsādasatamaṇḍite;
Nānādumagaṇākiṇṇe, bhāvanābhiratālaye.
Sītalūdakasampanne , vasaṃ jetavane imaṃ;
Atthabyañjanasampannaṃ, akāsiṃ sādhusammataṃ.
Yaṃ siddhaṃ iminā puññaṃ, yaṃ caññaṃ pasutaṃ mayā;
Etena puññakammena, dutiye attasambhave.
Tāvatiṃse pamodento, sīlācāraguṇe rato;
Alaggo pañcakāmesu, patvāna paṭhamaṃ phalaṃ.
Antime attabhāvamhi, metteyyaṃ munipuṅgavaṃ;
Lokaggapuggalaṃ nāthaṃ, sabbasattahite rataṃ.
Disvāna tassa dhīrassa, sutvā saddhammadesanaṃ;
Adhigantvā phalaṃ aggaṃ, sobheyyaṃ jinasāsanaṃ.
Sadā rakkhantu rājāno, dhammeneva imaṃ pajaṃ;
Niratā puññakammesu, jotentu jinasāsanaṃ.
Ime ca pāṇino sabbe, sabbadā nirupaddavā;
Niccaṃ kalyāṇasaṅkappā, pappontu amataṃ padanti.
Aṅguttaraṭīkā samattā.